SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ११० वसतौ स्वाध्यायस्थानादौ च न तत्र स्थातव्यं यत्र कुड्यान्तरं दाम्पत्यं भवतीति ॥४४॥ पूर्वक्रीडितास्मृतिः ।।४५।।३१४।। इति । पूर्वं प्रव्रज्याप्रतिपत्तिकालात् प्राक् क्रीडितानां प्रौढप्रमोदप्रदप्रमदाप्रसङ्गप्रभृतिविलसितानामस्मृति: अस्मरणम्, अयं च भुक्तभोगान् प्रत्युपदेश इति ॥४५॥ प्रणीताभोजनम् ||४६ || ३१५ ।। इति । प्रणीतस्य अतिस्निग्धस्य गलत्स्नेहबिन्दुलक्षणस्याहारस्याभोजनम् अनुपजीवनमिति ॥ ४६॥ अतिमात्राभोगः ||४७ || ३१६ ।। इति । अप्रणीतस्याप्याहारस्यातिमात्रस्य द्वात्रिंशत्कवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः अभोजनम् ||४७|| विभूषापरिवर्जनम् ||४८ ।। ३१७।। इति । विभूषायाः शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति । एतेषां च स्त्रीकथादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥ ४८ ॥ तथा तत्त्वाभिनिवेशः ॥ ४९ ॥ ३१८ ।। इति । तत्त्वे सम्यग्दर्शन - ज्ञान चारित्रानुसारिणि क्रियाकलापे अभिनिवेश: शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यथा तु मनः प्रतिबन्ध एव कार्यः ॥४९॥ तथा Jain Education International युक्तोपधिधारणा ||५०॥३१९॥ इति । युक्तस्य शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः वस्त्रपात्रादिलक्षणस्य धारणा उपभोग:, उपलक्षणत्वात् परिभोगश्च गृह्यते, यथोक्तम् For Private & Personal Use Only पञ्चमोऽध्यायः ११० www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy