SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दौ प्रथमोऽध्यायः सवृत्तिके | बलैश्वर्य-रूप-विद्याभिरात्माहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः, निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूत-पापर्द्धयाद्यनर्थसंश्रयेण वा मन:प्रीतिजननो हर्षः, ततोऽस्य अरिषड्वर्गस्य त्याग: प्रोज्झनम्, तेन, अविरुद्धवानां गृहस्थावस्थोचितधर्मार्थाभ्यां विरोधमनागतानामर्थानां शब्दादीनां श्रोत्रादीन्द्रियविषयभावापन्नानां प्रतिपत्ति: अङ्गीकरणम् अविरुद्धार्थप्रतिपत्तिः, तया, इन्द्रियजय: अत्यन्तासक्तिपरिहारेण श्रोत्रादीन्द्रियविकारनिरोधः, सर्वेन्द्रियार्थनिरोधेन पुनर्यो धर्मः स यतीनामेवाधिकरिष्यते, इह तु सामान्यरूपगृहस्थधर्म एवाधिकृतस्तेनैवमुक्तमिति ॥१५।। तथा [६] उपप्लुतस्थानत्यागः ॥१६॥इति । उपप्लुतं स्वचक्र-परचक्रविक्षोभात् दुर्भिक्ष-मारीति-जनविरोधादेश्चास्वस्थीभूतं यत् स्थानं निवासभूमिलक्षणं ग्राम-नगरादि तस्य त्यागः, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां तत्र प्रवृत्तोपप्लववशेन पूर्वलब्धानां विनाशसंभवेन नवानां चानुपार्जनेनोभयोरपि लोकयोरनर्थ एवोपपद्यते इति ॥१६|| तथा - [७] स्वयोग्यस्याऽऽश्रयणम् ॥१७॥इति । स्वस्य आत्मनो योग्यस्य उचितस्य रक्षाकरस्य राजादेरपूर्वलाभसंपादन-लब्धरक्षणक्षमस्य आश्रयणं 'रक्षणीयोऽहं भवताम्' इत्यात्मसमर्पणम्, यत उक्तम्- स्वा मिमूला: सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्न: [नीतिवाक्या ०] इति । स्वामी च धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान् न्यायानुगतश्च कार्य इति ॥१७॥ तथा [८] प्रधानसाधुपरिग्रहः ॥१८॥इति । प्रधानानाम् अन्वयगुणेन सौजन्य-दाक्षिण्य- कृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां सदाचाराभिनिवेशवतां परिग्रहः स्वीकरणम्, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्य: स्यात्, तथा उत्तमपरिग्रहेणैव 'गुणवान्' इति पुरुषस्य प्रसिद्धिरुत्पद्यते, यथोक्तम् ___ गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः । ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः ॥१६॥ [ इति ॥१८॥ तथा१ रक्षाकारणस्य L. ॥ २ दिगम्बर जैनाचार्यसोमदेवसूरिविरचिते नीतिवाक्यामृते सप्तदशे स्वामिसमुद्देशे ॥ Pा Jan Education International Far Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy