SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २६२ Jain Education International वारं तदेव कुर्यादिति गाथार्थः” इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ॥ "उप्पण्णाणुप्पण्णा माया अणुमातो णिहंतव्वा । आलोयण- निंदण - गरहणाते ण पुणो वि बिइयं ति || ३८६४|| इति मुद्रिते निशीथभाष्ये ॥ पृ० १०४ पं० १५॥ “अणायारं परक्कम्म नेव गूहे न निन्हवे । सुई सया वियडभावे असंसत्ते जिइंदिए || ८|३२|| [ दशवै० ८ ३२] | “अणायारंति सूत्रम् । अनाचारं सावद्ययोगं पराक्रम्य आसेव्य गुरुसकाश आलोचयन् नैव गूहयेत् न निङ्खुवीत, तत्र गूहनं किञ्चित् कथनम्, निह्नव एकान्तापलापः । किंविशिष्ट: सन्नित्याह- शुचिः अकलुषितमतिः सदा विकटभाव: प्रकटभाव: असंसक्तः अप्रतिबद्धः क्वचित् जितेन्द्रियः जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ॥ ३२॥” इति दशवैकालिकसूत्रस्य हारिभद्रयां वृत्तौ अष्टमेऽध्याये ॥ T पृ० १०६ पं० ११ ॥ “अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा इति अणला इत्तिया भणिया ||३५०५ || सव्वे अडयालीसं । जे ते अट्ठारस पुरिसेसु ते इमे - बाले वुड्ढे णपुंसे य जड्डे कीवे य वाहिए। तेणे रायावकारी य उम्मत्ते य अदंसणे ॥३५०६ || दासेदुद्वेय मूढे य अणत्ते जुंगिए इ य । ओबद्धए य भयए सेहणिप्फेडिया इ य ||३५०७|| जो पुरिसनपुंसगो सो पडिसेवति पडि सेवावेति । जा ता वीसं इत्थीसुता इमा- बाला वुड्डी जाव सेहणिप्फेडिया, एते अट्ठारस, इमाओ य दो- गुव्विणि बालवच्छा य पव्वावेडं ण कप्पती । एएसिं तु परूवणा कायव्या दुपयसंजुत्ता ||३५०८॥ णपुंसगदारे विसेसो- इत्थीणपुंसिया इत्थिवेदो विं से नपुंसकवेदमपि वेदेति । ” इति निथी चूर्णि निशीथभाष्ये ॥ तुलना- - "अट्ठारस पुरिसेसुं बीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा अनला एएत्तिया वृत्ता ||४३६५||” इति बृहत्कल्पभाष्ये | "पंड वाइए कीवे कुंभी ईसालुए ति य । सउणी तक्कम्मसेवी य पक्खियापक्खिते ति य ॥५१६६ || सोगंधिए य आसित् वद्धिए चिप्पिए ति य। मंतोसहिओवहते इसिसत्ते देवसत्ते य ॥५१६७॥ पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा जातिकुम्भी वेदकुम्भी च । यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रव्राजनायां भजनीयः - यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रव्राज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । ईर्ष्यालुर्नाम यस्य प्रतिसेव्यमानं For Private & Personal Use Only विशिष्टानि टिप्पणानि २६२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy