________________
सवृत्तिके धर्मबिन्दौ
१०६
पञ्चमोऽध्यायः
असत्प्रलापाश्रुति : ॥२८॥२९७।। इति । असतां खेलप्रकृतीनां प्रलापा अनर्थकवचनरूपा असत्प्रलापा: तेषामश्रुतिः अनवधारणम्, श्रुतिकार्यद्वषाकरणेन अनुग्रहचिन्तनेन च, यथोक्तम्निराकरिष्णुर्यदि नोपलभ्यते भविष्यति क्षान्तिरनाश्रया कथम् ?। यदाश्रयात् क्षान्तिफलं मयाऽऽप्यते स सत्कृति कामिव नाम नार्हति ॥१७८॥ [
] ॥२८।। तथाअभिनिवेशत्यागः ॥२९॥२९८॥ इति । अभिनिवेशस्य मिथ्याग्रहरूपस्याऽप्रज्ञापनीयतामूलबीजस्य सर्वकार्येषु त्याग इति ॥२९।। तथा
अनुचिताग्रहणम् ॥३०॥२९९।। इति । अनुचितस्य साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्ड-शय्या-वस्त्रादेर्धर्मोपकरणस्य बाल-वृद्ध- नपुंसकादेश्चाप्रव्राजनीयस्य अग्रहणम् अनुपादानं कार्यमिति । यथोक्तम्
पिंड सेजं च वत्थं च चउत्थं पायमेव य । अकप्पियं न इच्छेज्जा पडिगाहेज कप्पियं ॥१७९॥ [दशवै० ६।४७] अहारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पब्वावणाअणरिहा पनत्ता वीयरागेहि ॥१८०॥ ते चामीबाले१ वुझेर नपुंसे३ ये जड़े ४ कीवे ५ य वाहिए ६ । तेणे ७ रायावगारी ८ य उम्मत्ते ९ य अदंसणे ॥१८१॥
दासे११ दुढे१२ य मूढे१३ य अणत्ते१४ जंगिए१५ इ य । ओबद्धए१६ य भयगे१७ सेहनिप्फेडिया१८ इ य ॥१८॥ १.खलप्रतीतानां ||२रूपतयाऽप्रज्ञा L ॥ ३."अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा इति अणला इत्तिया भणिया ||३५०५।। बाले वुढे णपुंसे य जो कीवे य वाहिए । तेणे रायवकारी य उम्मत्ते य अदंसणे ॥३५०६।। दासे दुढे य मूढे य अणत्ते जुंगिए इ य । ओबद्धए य भयए सेहणिप्फेडिया इ य ॥३५०७॥ गुब्विणी बालवच्छा य पव्वावेउं ण कप्पती । एएसिं तु परूवणा कायचा दुपयसंजुत्ता ॥३५०८।।....पंडए वातिए कीवे कुंभी इस्सालुए ति य । सउणी तक्कम्मसेवी य पक्खियापक्खिते त्ति य ॥३५६१॥ सोगंधिए य आसित्ते वद्धिए चिप्पिते ति य । मंतोसहि उवहते इसिसत्ते देवसत्ते य ॥३५६२।।" इति निशीथभाष्ये एकादशे उद्देशके || "अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसुं । पब्वावणाअणरिहा तह वियलंगस्सरूवा य ॥२५॥" इति प्रवचनसारोद्धारे ॥ ४."बाले वुझे......॥७९०॥ दासे दुढे य ..... सेहनिप्फेडिया इय ॥७९॥" इति प्रवचनसारोद्धारे ॥ ५.य कीवे जड्डे य वाहिए L. ||
१०६
Jain Education International
For Private & Personal use only
www.jainelibrary.org