SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८० मरुदेव्यादीनां कथाः षष्ठं परिशिष्टम् [धर्मबिन्दुवृत्तावुल्लिखितानां मरुदेवी-स्थूलभद्र-मेतार्यमुनि-गोविन्दवाचक-सुन्दरीनन्दा-अर्यसुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणि-शालिभद्र-भरतचक्रवर्तिनां कथा अत्र उपन्यस्यन्ते] पृ० २५ पं० ११ । मरुदेव्यादौ ... । _ “पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ प्रारेभे धर्मदेशनाम् ॥२१॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत्त ॥२१२॥ उत्पन्नकेवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्यार्चामिति दध्यौ क्षणं नृपः ॥२१३।। क्व विश्वाभयदस्तातः क्व चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतो: स्वानादिदेश सः ॥२१४।। सूनो: परीषहोदन्तदुःखाश्रूत्पन्नदृगुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥२१५।। आदिश: सर्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ।।२१६।। हिमतॊ हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ।।२१७।। उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चानुभवति स्तम्बरम इवाधिकम् ॥२१८॥ तदेवं सर्व्वकालेषु वनवासी निराश्रयः । पृथग्जन इवैकाकी वत्सो मे दु:खभाजनम् ।।२१९।। त्रैलोक्यस्वामिताभाजः स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे ॥२२०।। सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्तश्रीमयैः सोऽचलत्ततः ।।२२१।। सैन्यैर्भूषणभा:पुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥२२२॥ मरुदेवामथावादीद् भरत: परतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ।।२२३।। अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्तसेवोत्सवमुपेयुषाम् ।।२२४।। मालवकैशिकीमुख्यग्रामरागपवित्रिता । कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥२२५।। २८० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy