SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ तृतीयं नमो अरहंताणं ...७४ [नमस्कार महामन्त्र न यस्य भक्तिरेतस्मिन् ... २८ [योगबिन्दु० २२६] न हृष्यत्यात्मनो माने ... ३६ [महाभारते उद्योग० ५।३३।२६] न ह्यन्धेनान्ध: समा० ... ४९ नार्या यथान्यसक्ताया ...७७ [योगबिन्दु० २०४] निःस्वान्धपङ्गवो ये तु ... १०२ [हा०अष्टके ५/६]] निपतन्त उत्पतन्तो ... ३४ परिशिष्टम् पञ्चैतानि पवित्राणि ... २७ [हा०अष्टके १३३२] पडिभम्गस्स मयस्स ... १०३ [ओघनि०५३५] परदारवज्जिणो ... ६४ [सम्बोधप्रकरणे ७४१] परलोकविधौ शास्त्रात् ... २८ [योगबिन्दु० २२१] परहितचिन्ता मैत्री ... ८४ [षोडशक० ४११५] परिणामो ह्यर्थान्तरगमनं ... ४३ १९१ उद्धृतानां पाठानामकारादिक्रमः निपानमिव मण्डूका: ... ७,१४ [ निराकरिष्णुर्यदि नाम ... १०६ ] नाइविगिट्ठो य तवो ... ११६ [पञ्चवस्तुके १५७५] नाएगरायवासी ... ११८ [पञ्चाशक० १८८] नाकारणं भवेत् कार्यम् ... ९० निर्जरण-लोकविस्तर ... ४८ [प्रशमरति० १५०] निर्जितमदमदनानां ... १३५ [प्रशमरति० २३८] नोदन्वानर्थितामेति ...७ परिमितमुपभुञ्जानो ... ७५ नाणस्स होइ भागी ... १०१ [बृहत्कल्पभाष्ये ५७१३] नाप्राप्यमभिवाञ्छन्ति ... ३६ [महाभारते उद्योग० ५।३३।२३] पात्रे दीनादिवर्गे च ...६ [योगबिन्दु० १२१] पादमायान्निधिं कुर्यात् ... १३ पंडे कीवे वाइय ... १०७ [निशीथभाष्ये ३५६१]] Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy