Book Title: Bruhad Sanskrit Hindi Shabda Kosh Part 01
Author(s): Udaychandra Jain
Publisher: New Bharatiya Book Corporation
Catalog link: https://jainqq.org/explore/020129/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahAkavi A0 jJAna sAgara bRhad saMskRta-hindI zabda koSa udayacanda jaina For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahAkavi A0 jJAna sAgara bRhad saMskRta-hindI zabda koSa bhAga-1 (a se Na) pro0 udayacandra jaina nyU bhAratIya buka kaoNrporezana dillI (bhArata) For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir isa pustaka kA koI bhI bhAga kisI bhI rUpa meM yA kisI bhI artha meM prakAzaka kI anumati ke binA prakAzita nahIM kiyA jA sktaa| sarvAdhikAra prakAzaka ke adhIna haiN| samAraA parihAna prakAzaka : nyU bhAratIya buka kaoNrporezana 5824, (samIpa ziva maMdira) nyU candrAvala, javAhara nagara, dillI-110007 phona : 23851294, 23850437 55195809 E-mail : newbbe@indiatimes.com. bIkA KRutane kovA (gAMdhInagara) vi.382009 pAvIra pArA prathama saMskaraNa : 2006 AI.esa.bI.ena. : 81-8315-048-9 (set) mudraka : jaina amara priMTiMga presa dillI-7 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSaya sUcI Atma kathya saMkSepikA varNa a se ha taka 1-1250 pAribhASika zabda 1251-1258 bhaugolika zabda 1259-1263 nAmavAcaka zabda 1264-1283 viziSTa zabda 1284-1296 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma kathya paMcavidhamAcAraM cAraMti cArayantItyAcAryAH caturdazavidyAsthAnapAragAH ekaadshaanggdhraa| pAMca prakAra ke AcAra kA jo AcaraNa karate haiM, unake anusAra calate haiM, ve AcArya haiN| ve caudaha vidyA sthAnoM meM pAragAmI evaM gyAraha aMgoM ke dhArI hote haiN| ve jJAna, darzana, cAritra, tapa aura vIrya se paripUrNa bauddhika evaM AdhyAtmika vicAradhArA se yukta sUtra kA vyAkhyAna karate haiN| svayaM svAdhyAya meM lIna dUsaroM ko bhI svAdhyAya kI ora lagAte haiN| unake zruta se prathamAnuyoga, karaNAnuyoga, caraNAnuyoga aura dravyAnuyoga ke viSaya prakAza meM Ate haiM, jo zruta kahalAte haiN| ve zruta vacana haiM, jinheM Agama, jinavANI, sarasvatI, Apta vacana, AjJA, prajJApanA, pravacana, samaya, siddhAMta Adi kahA jAtA zrata ke dhAraNa karane vAle zratadharAcArya kahalAte haiN| ve prabaddha hone se prabaddhAcArya. uttama artha ke jJAtA hone se sArassvatAcArya Adi kahalAte haiN| unakI racanAyeM tIrtha bana jAtI haiN| kyoMki ve tIrthaMkara kI vANI haiM jinheM AcArya guNadhara, AcArya dharasena, AcArya puSpa danta, AcArya bhUtavali, AcArya maMchU, AcArya nAgahastI, AcArya vajrayasa, AcArya kundakunda, AcArya vaTTakera, zivArya, svAmI kArtikeya Adi prAkRta manISiyoM ke sAtha-sAtha saMskRta ke sUtrakAra, kAvyakAra, kathAkAra, purANa kAvya praNetA Adi ne sArasvata mUlyoM kI sthApanA kii| tAvArthasUtra ke sUtrakartA umAsvAmI ne dasa adhyAyoM meM vItarAga vANI ke samagra pakSa ko prastuta kara diyaa| AcArya samantabhadra kI bhadratA ke AcAra vicAra Adi ke sAtha-sAtha dArzanika mUlyoM kI sthApanA ke lie AptamImAMsA jaise graMtha ko likhakara saMskRta dArzanika sAhitya ko puSTa kiyaa| unhoMne svayaMbhUstrota, stutividyA, yuktyAnuzAsana, ratnakaraNDazrAvakAcAra jaise sAragarbhita granthoM kI racanA kii| ve kavi hRdaya sArasvatAcArya haiM jinhoMne I0 san dvitIya zatAbdI meM jIvasiddhi, pramANasiddhi, tAvavicAra, karma Adi para paryApta prakAza ddaalaa| AcArya siddhAsena ne anekAntasiddhi ke lie sanmatisUtra graMtha kI racanA kI aura unhIM ne kalyANa maMdira strota kAvya kI racanA kii| ve naya aura pramANa kI vyApaka dRSTi ko lie hue ukta graMthoM ko mUlyavAn banAte haiN| AcArya pUjyapAda ko AcArya devanaMdI bhI kahA gayA ve eka kuzala vyAkaraNakAra haiN| unhoMne jainendra vyAkaraNa kI sUtrabaddha racanA kii| unakI tAvArtha sUtra para likhI gaI vRtti sarvArthasiddhi ke nAma se prasiddha hai ve yoga, samAdhi, Adi ke viSaya ko AdhAra banAkara samAdhitantra evaM iSTopadeza kI racanA karate haiN| pAtra kezarI kA pAtra kezarI strota bhAvapUrNa hai| AcArya joindu prAkRta, saMskRta aura apabhraMza ke kAvyakAra haiM, unakA paramAtma prakAza (apabhraMza) yogasAra, zrAvakAcAra, AdhyAtmasaMdoha, suhAsitataMtra jaise saMskRta racanAeM bhI prasiddha haiN| AcArya mAnatuMga kA bhaktAmara strota jana-jana meM priya hai| AcArya vimala sUri kA prAkRta kA kAvya paumacariyaM rAmAyaNa ke vikAsa meM yogadAna pradAna karatA hai| AcArya ravisena ne bhI rAma se saMbaMdhita padma caritra nAmaka graMtha kI racanA kI, jo saMskRta meM sarvabaddha hai| AcArya jahAnadInA varAMgacaritra bhI caritrakAvya kI paraMparA kA sundaratam alaMkRta grantha haiN| For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (vi) AcArya akalaMkadeva nyAyazAstra ke vizeSajJa mAne jAte haiN| jinhoMne jaina nyAya kI yathArthatA ko saMskRta meM prastuta kiyaa| unake prasiddha graMtha isa bAta ke pramANa haiN| laghIyastraya (svopajJavRttisahita) nyAyavinizcaya (svopajJavRttiyukta) siddhivinizcayasavRtti, pramANa saMgrahasavRtti, tattvArthavArtika sabhASya, aSTazatI (devAgama-vivRtti) AcArya vIrasena kI dha valA TIkA, jaya dhavalA TIkA, sabhI dRSTiyoM se mahatvapUrNa hai| AcArya jinasena ne bhagavAna RSabhadeva se saMbaMdhita jo racanA kI hai vaha Adi purANa ke nAma se prasiddha hai| unhoMne saMskRta meM pArvAbhyudaya nAmaka mahAkAvya kI racanA kI hai yaha navIM zatAbdI kA mahatvapUrNa grantha hai| AcArya vidyAnaMda parIkSA pradhAnI AcArya mAne jAte haiM jinhoMne darzana ke kSetra meM mahatvapUrNa kArya kiyaa| AptaparIkSA, pramANa parIkSA, patra parIkSA, satyazAsanaparIkSA vidyAnaMda mahodaya, zrIpura pArzvanAtha strota, tAvArtha zloka vArtika aSTasahastrI yuktyanuzAsanAlaMkAra Adi jaise dArzanika graMthoM kA mahatvapUrNa sthAna hai| AcArya devasena kA darzanasAra bhAvasaMgraha, ArAdhanAsAra, tAvasAra, laghunayacaka, AlApapaddhati Adi graMtha saMskRta sAhitya ke vikAsa meM mahatvapUrNa yogadAna dete haiN| jaina saMskRta kAvya paramparA saMskRta kAvya paramparA rASTrIya mAnavIya aura sAMskRtika mUlyoM se jur3I huI paramparA hai| jisameM vaidika paraMparA aura zravaNa paraMparA ina donoM hI paraMparAoM kA mahatvapUrNa sthAna hai| veda upaniSad Adi ke uparAnta, rAmAyaNa, mahAbhArata Adi mahAprabaMdhoM kI racanA huI, jinhoMne viSaya, bhASA, bhAva, chanda, rasa, alaMkAra Adi ke sAtha-sAtha mUla kathA ko gatizIla bnaayaa| rAmAyaNa, mahAbhArata Adi ke mahAprabaMdha ko jo kAvya zailI pradAna kI use kavi bhASa azvaghoSa, kAlidAsa, bhAratI, mAgha, rAjazekhara Adi ne kAvya-zailI ko gati pradAna kii| unake prabaMdha mahAprabaMdha bne| saMskRta kAvya paraMparA kA saMkSipta vibhAjana 1. AdikAla-I0 pU0 se 5 I0 prathama zatI tk| 2. vikAsakAla-I0 san kI dvitIya zatI se sAtavIM zatI tk| 3. hAsonmukhakAla-I0 san kI AThavIM zatI se bArahavIM zatI tk| saMskRta kAvya paraMparA ke vividha caraNoM meM mAgha, harSavardhana, vANabhaTTa, mallinAtha, Adi kaviyoM ke kAvyoM ne prakRti kA sarvasva pradAna kiyaa| unake kaviyoM ne aneka mahAprabaMdha likhe, tathA mahAkAvya bhI aneka likhe haiN| isI taraha carita kAvya, khaNDa kAvya, kathA-kAvya, campUkAvya Adi ne kAvya guNoM ko jIvanta bnaayaa| jaina saMskRta kAvya paramparA mahAvIra ke pazcAt sarvaprathama jaina manISiyoM ne Agama graMthoM kI racanA kI jo prAkRta meM hai| prAkRta ke sAtha jainAcAryoM ne saMskRta meM bhI aneka racanAyeM kI haiN| jo kavi prAkRta meM racanA karate the ve saMskRta ke bhI jAnakAra the paraMtu unhoMne saMskRta meM racanAyeM prAyaH nahIM kI, paraMtu jo saMskRta kavi the unhoMne prAyaH saMskRta meM hI racanAyeM kI, aura kucheeka racanAyeM prAkRta meM kI, prAraMbhika meM bAraha aMga, upAMga, caudaha pUrva, jaisI racanAeM prasiddha huI isake anaMtara saMskRta ke prathama sUtrakAra AcArya umA svAmI ne saMskRta kI sUtra paraMparA ko gati pradAna kI jo kAvya jagat meM kaviyoM ke mukhArabinda kI anupama zobhA bnii| AcArya samantabhadra jaise sArasvatAcArya ne saMskRta meM nyAya, stuti aura zrAvakoM ke AcAra yogya kAvyoM kI racanA kii| isake anantara saMskRta meM hI AcArya pUjyapAda, AcArya yogendra, AcArya mAnataMga, AcArya jinasena, AcArya vidyAnanda, AcArya devasena, AcArya amitagati, AcArya amaracandra, AcArya narendrasena Adi ne jo dhArA pravAhita kI vaha For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (vii) Acharya Shri Kailassagarsuri Gyanmandir kAvya paramparA ko gatizIla banAne meM sahAyaka huii| purANakAvya aura mahAkAvya donoM hI jahAM vikAsa ko prApta huye vahIM aneka carita kAvya bhI kAvya kI ramaNIyatA se yukta paurANika aura aitihAsika kvicana ko karane meM samartha huye / DaoN0 nemIcandra zAstrI ne kAvya-vikAsa yAtrA ke tIna caraNa pratipAdita kiye haiN| (ka) caritanAmAMta mahAkAvya (kha) caritanAmAMta ekAnta kAvya (ga) caritanAmAMta laghu kAvya caritranAmAMta nAma se yukta aneka kAvya racanAyeM huI, jaTAsiMha nandI kA varAMgacarita, raviseNa kA padmacarita, vIranaMdI kA candraprabhucarita, asaga kavi kA zAntinAtha carita, vardhamAna carita, mahAkavi vAdirAja kA pArzvanAtha carita, mahAkavi mahAsena kA pradyumnacarita, AcArya hemacandra kA kumArapAla carita, guNabhadra kA dhanyakumAra carita, uttara jinadatta carita, nemisena kA dhanyakumAra carita, dharmakumAra kA zAbhadracarita, jinapAla upAdhyAya kA sanata kumAra carita, maladhArI devaprabha kA pAMDavacarita, mRgAvatIcarita, mANaka candasUri kA pArzvanAtha carita, zAntinAtha carita, sarvAnaMda kA caMdraprabhucarita, pArzvanAtha carita, vinayacaMdra kA ajitanAtha carita, pArzvacarita, munisuvratacarita Adi kaI aise mahAkAvya haiM jo carita pradhAna haiN| vikrama kI caudahavIM zatAbdI meM maladhArI hemacaMdra ne aneka carita graMthoM kI racanA kii| jinameM neminAtha carita pramukha hai| isI taraha bhaTTAraka vardhamAna kA varAMgacarita, kamalapabha kA puMDarIkacarita, bhAvadevasUri kA pArzvanAthacarita, munibhadra kA zAMtipathacarita evaM candra tilaka kA abhayakumAra carita, zAstrIya mahAkAvya ke lakSaNoM se yukta haiM jo purANa kathA se paripUrNa prabaMdha kI kAvyagata vizeSatAoM ko liye hue hai| saMskRta kAvya kI paraMparA meM akalaMka, guNabhadra, samantabhadra, mimaracaMda, kAvya mahAbhArata ke kavi kA kAvyatva anupama hai| isake atirikta bhI aneka kAvya mahAkAvya likhe gye| mahAkavi harizcaMdra kA dharmazarmAbhyudaya vaidika paraMparA ke saMskRta kAvya raghuvaMza, kumArasaMbhava evaM kirAt Adi usa samaya kA pratinidhitva karate haiM / kavi haricaMdra kA jIvaMdhara caMpU mahAkavi asaga kA vardhamAna carita bhI mahattvapUrNa hai| vAdIbhasiMhasUri kI kSatracUNAmaNi sUkti zailI kA kAvya haiN| jinasena kA AdipurANa, harivaMza purANa Adi bhI mahatvapUrNa hai| zizupAlavadha kI zailI para AdhArita jayaMtavijaya kA bhI mahatvapUrNa sthAna hai| vastupAla ne stuti kAvyoM kI vizeSa rUpa se racanA kI AdinAtha strota, aMbikA strota, neminAtha strota, ArAdhanA gAthA Adi bhakti pradhAna racanAyeM haiN| isameM kavi bhAratI ke nirAta Ajuneya kI kAvya zailI bhI hai| saMdhAna aitihAsika aura stuti abhilekha Adi kAvya bhI lena paramparA meM likhe / dvisaMdhAna meM kavi dhanaMjara ne kathA aura kAvya donoM kA samAveza kiyA jo mahAkAvya kI dRSTi se bhI mahatvapUrNa hai| saptasaMdhAna ke racanAkAra megha vilayamaNi hai unakI anya racanAaiM bhI hai, jinameM devananda mahAkAvya, zAMtinAtha carita, digvijaya mahAkAvya, hastasaMjIvana ke sAtha-saMskRta yukti prabodha nATaka milate haiN| nemidUta samasyApUrti kAvya hai| jaina meghadUta kavi merugupta kI prasiddha racanA hai| isI taraha zIladUta caritragaNi kI racanA hai| prabaMdha dUta ke racanAkAra vAdisUrI haiN| jaina kAvya paramparA meM dvitIya, tRtIya zatAbdI se lekara aba taka aneka racanAeM likhI jA rahI hai| bIsavIM zatAbdI ke uttarArddha meM jaina jagat ke prasiddha mahAkavi jJAnasAgara ne aneka prakAra kI racanAeM kii| unameM jayodaya, vIrodaya, sudarzanodaya, bhadrodaya jaise mahAkAvya dayodayacampU, samyaktvasArazataka, muni manoraMjanAzIti, bhaktisaMgraha, hitasampAdaka Adi kaI kAvya haiN| For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (viii) mahAkavi jJAnasAgara siddhAMtavedatA ke sAtha-sAtha prabaMdha kAvya meM nipuNa evaM sulajhe hue mahAkavi haiM unake kAvyoM kI saMskRta sAhitya ke vikAsa meM mahatvapUrNa bhUmikA mAnI jAtI hai kyoMki unameM saMskRta kAvya kalA ke pakSa Adi vidyamAna haiN| unakI jJAna-sAdhanA meM siddhAMta evaM prabaMdha kA mahatvapUrNa sthAna hai| saMskRta kAvya ke Aloka meM saMskRta nATakoM kA bhI mahatvapUrNa yogadAna hai| jaina jagata meM vikrAMta kaurava jaisA nATaka prasiddha hai| usI saMskRta meM bhAsa, kAlidAsa kA zAkuntalam, candrodaya, avimAraka, uttararAmacarita, pratimAnATakam Adi aneka nATaka saMskRta aura prAkRta kA pratinidhitva karate haiN| kAvya kI ramaNIyatA meM unake zabda kyA hai unakA artha kyA hai evaM unake kyA mahatva hai yaha to jJAna-saMskata hindI koSa se hI jJAta ho skegaa| isa jJAna-saMskRta zabda-koSa meM jaina saMskRta kAvyoM evaM vaidika saMskRta kAvyoM ke kucha eka uddharaNa bhI diye gaye haiN| yaha mahAkavi A0 jJAna sAgara saMskRta hindI zabda-koSa sabhI dRSTiyoM se mahatvapUrNa banAyA gayA hai| isameM adhika se adhika jJAna ke AdhArabhUta zabdoM ko sammalita kiyA gayA hai| yaha vaidika evaM jaina donoM hI vidyAoM ke zabdoM se saMbaMdhita koza graMtha hai| ise sAhitya ke aneka viSayoM ke sAtha jor3ane kA prayAsa kiyA gayA parantu yaha sImita zabdoM kA zabda koza kevala zabda koSa nahIM hai apitu vividha zabdArtha kA zabda-koSa bhI hai| kucha sthAnoM para zabda cayana ke sAtha-sAtha vyutpatti, paribhASA, zabda vizleSaNa, artha gAmbhIrya Adi ko bhI ucita sthAna diyA gayA, jisase isakI upAdeyatA avazya hI zabda ke artha meM sahAyaka bnegii| isa koza meM sAmAnya zabda ke artha ke sAtha-sAtha viziSTa artha bodhaka zabdoM ko bhI mahatva diyA gyaa| zabda saMkalana saMskRta ke svara aura vyaMjana donoM hI ko kramabaddha rakhakara unheM upayogI banAyA gayA hai| isameM sImita zabdoM ke uparAMta bhI zabda yojanA ko viziSTata arthoM ke sAtha uddharaNa zabda, paryAyavAcI zabda Adi bhI saMkhyAkrama ke anusAra diye gaye hai| yadyapi saMskRta meM kaI koza graMtha prakAzita hue haiN| unakA apanA mahatvapUrNa sthAna hai| unake kama yukta zabda meM AcArya ke voM kAvya ke zabda saMskRta hindI zabda koza meM samAhita ho gaye haiN| ise Avazyaka evaM adhika upayogI banAne ke lie vaidika aura jaina donoM hI saMskRtiyoM ke zabdoM ko sthAna diyA gayA hai| yahAM yaha dhyAna dene yogya vicAra hai ki isameM vistAra kI apekSA saMkSipta meM hI viSaya vivaraNa ko diyA gayA hai| isake zabda saMgraha meM prAyaH pracalita zabdoM ko sthAna diyA gyaa| koza kA zabda pravaSTiyAM evaM bhASAgata vizeSatAeM bhI kucheka saMketa ke sAtha hI diye gaye haiN| saMjJA, sarvanAma, kriyA, kRdanta, vizeSaNa, taddhita Adi kitane hI prayoga koza ko mahatvapUrNa banAte haiN| isalie AvazyakatAnusAra kucha hI sthAnoM para zabda aura artha ke cayana meM unakI sahAyatA dI gaI hai| jJAna saMskRta-hindI zabda koza meM AcArya jJAnasAgara ke parama ziSya AcArya vidyAsAgara aura AcArya vidyAsAgara ke hI prabuddha vicAraka muni puMgava sudhAsAgara jI, kSullaka gaMbhIra sAgara, kSullaka dhairyasAgara evaM anya prabuddha vicArakoM ke parama AzISa se isa zabda koSa ko gati dI gii| yaha kahate hue mujhe atyaMta gaurava kA anubhava ho rahA hai ki jina zabda kozakAroM ke zabda aura artha ke cayana karane meM sahayoga milA vaha atyaMta hI upakArI hai| jainendra siddhAMta koza, jaina lakSaNAvalI, saMskRta-hindI zabda koza, rAjapAla hindI zabdakoza, prAkRta hindI zabda koza Adi ke saMpAdakoM kA maiM atyaMta AbhArI huuN| isake taiyAra karane meM mohanalAla sukhAr3iyA vizvavidyAlaya udayapura ke darzana vibhAga ke prophesara ke0 sI0 sogAnI, jaina vidyA evaM prAkRta vibhAga meM prophesara prema sumana jaina, saha AcArya hukumacandra jaina evaM anya vibhAgIya For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ix) sahayoga se ise isa rUpa meM prastuta kiyA gyaa| jinhoMne pratyakSa aura apratyakSa rUpa meM ise gatizIla banAyA unakA maiM hRdaya se AbhArI huuN| ___saMskRta jagat ke ve sabhI kAvyakAra pUjya haiM jinakI vividha kRtiyoM ko dekhane kA avasara prApta huaa| maiM unake zabda sAgara meM praveza nahIM kara paayaa| paraMtu yadA kadA jo kucha bhI unase grahaNa kiyA yA una graMtha kartAoM yA una saMpAdakoM ke pAThoM ko sthAna diyaa| isalie maiM isa sahAyatA ke lie hRdaya se AbhAra vyakta karatA huuN| __ AbhArI hUM hitaiSiyoM kA, sahayogiyoM kA aura atyaMta AzISa ko prApta huA maiM AcArya vidyAnaMda ke caraNoM meM bAraMbAra namostu karatA hUM aura yahI bhAvanA vyakta karatA hUM ki unakA AzISa tathA muni puMgava sudhAsAgara kI sudhAmayI vANI isa mahAkavi A0 jJAna sAgara saMskRta hindI zabda koza kI jJAna gaMgA ko gatizIla banAye rkhegii| vizeSa AbhAra hai una vyaktiyoM kA jinhoMne mujhe bahuta sammAna diyA aura uttama sujhAva bhI diye| isa zabda meM gAgara se sAgara taka kI yAtrA gRha AMgana meM hI huI jisameM sahayogI bane ghara ke sadasya hii| zrImatI DaoN0 mAyA jaina ne gRhaNI ke uttaradAyitva ke sAtha-sAtha ise upayogI banAne meM bhI sahayoga kiyaa| patrI piU jaina ema- esa. sI0 bI0 eDa0, evaM prAcI jaina ke akSara vinyAsa ne bhI gati pradAna kii| maiM isa zabda-koza ke prakAzaka zrI subhASa jaina, nyU bhAratIya buka kAraporezana, dillI kA bhI AbhAra vyakta karatA huuN| jinhoMne ise chApakara janopayogI bnaayaa| maiM, sAhitya manISiyoM se nivedana karatA hUM ki ve apane sujhAvoM se ise upayogI banAne kA prayatna kareMge tAki Age Ane vAle saMskaraNa meM yadi unako samAveza kiyA gayA to atyaMta prasannatA kA anubhava kruuNgaa| 2 apraila, 2005 -DaoN0 udayacaMdra jaina For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMkSepikA amara0 jayo0 jayo0 ma0 tattvA0 ta0vA0 ta0vA0 zloka dayo0 dhava0pu0 nyA0 prame0 bha0 saM mU0 mUlA0 munimU0/mUlA0 vi0 locana vIro0 suda0 samu0 samya0 sa0si0 hi0saM0 amarakoSa jayodaya mahAkAvyam jayodaya mahAkAvyam tattvArthasUtra tattvArtha rAjavArtika tattvArtha zlokavArtika dayodhyam dhavalA pustaka 1 se 16 nyAyadIpikA prameyaratnamAlA bhaktisaMgraha bhagavatI ArAdhanA muniraJjanAsIti mUlAcAra vizvalocana koSa vIrodayam sudarzanodaya emudradatta caritra samyaktvazatakam sarvArthasiddhi hitasaMpAdaka mUla zabda pu0 napuM0 strI0 kri0vi0 vi0 avya0 aka0 puliMga napaMsukaliMga strIliGga kriyA vizeSaNa vizeSaNa avyaya akarmaka sakarmaka saka0 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMzI a (jha) kRdanta prayogoM ke sAtha 'a' hone para nahIM artha hotA a devanAgarI lipi kA prathama akssr| prathama svr| isakA (Ta) 'a' avyaya saMjJA meM prayukta hone para kabhI-kabhI uccAraNa sthAna kaNTha hai| 'a' ko akAra, avarNa bhI uttarapada kI pradhAnatA ko bhI prApta hotA hai| kahate haiN| (Tha) vismayAdi bodhaka ke rUpa meM bhI 'a' kA prayoga a: pu0 [av+Da] mahAdeva, viSNu, pvitr| akAro mahAdevaH hotA hai| (jayo0 1/2), 'a' arthAt vissnnu| (vIro0 1/5) (Da) sambodhana meM bhI 'a' kA prayoga hotA hai| a (avyaya) yaha kaI arthoM meM prayukta hotA hai| niSedhAtmaka artha ke lie isakA prayoga saMjJA zabdoM se pUrva kiyA jAtA (Dha) bhUtakAla ke laGa, luG aura laGlakAra meM bhI 'a' hai| vaidhavya-dAnAdayazo'pyanUnam (jayo0 1/60) 'na kA prayoga hotA hai| sa zuceva zuklatvamavApa shessH| nUnamanUnam' (jayo0 vR0 1/60) (jayo0 1/25) (ka) sAdRzyavAcI-samAnatA, sarUpatA yA sAdRzyatA aRNin (vi0) RNa rahita, karja se mukta nAsti RNaM yasya vyakta karane ke lie, saMjJA se pUrva 'a' avyaya kA jahAM 'R' vyaJjana dhvani mAnA gayA hai| Rnnmukt| prayoga kiyA jAtA hai| vidyA''navadyA''pa na aMnin (napu0) caraNa, pAda, pair| (vIro0 3/10) vaalsttvm| (jayo0 1/6) aMza [curAdi ubhayAdi azaMyati te] hissA karanA, vitarita (kha) abhAva-vAcI-jahA~ niSedha, avidyamAnatA, abhAva, krnaa| pratiSedha, rahita Adi ko vyakta kiyA jAtA hai vahA~ aMza [aMz+ac] bhinna saMkhyA, lv| (vIro0 hi0 2/14) 'saMjJA zabdoM se pUrva 'a' avyaya kA prayoga kiyA aMzaH [aMz ac] hissA, bhAga, ttukdd'aa| kariSNavo dugdha jAtA hai| ahInalambe bhujama dnndde| jayo0 1/25 mivaarnnsoN'shaat| (bhakti, pR0 7) pAnI ke aMza se dugdha rUpaM prabhorapratimaM vdnti| vIro0 (12/44) kenApyajeyaM kI trh| bhuvi mohmllm| (vIro0 12/45) upadrutaH | aMza: [aMzna-ac] tdruup| sRSTiryasya samantAt sarvastasyAtsvayamityayuktiryasya (vIro0 12/47) daMzarUpatApanno bhvet| (jayo0 26/88) (ga) bhinnatA-antara, bheda, vibhinnatA. ayogy| kairdehibhiH | aMzakaH [aMz+NvuNa] lagna, shubhlgn| mRdu mauhUrtika punaramAni na yogyayogaH (vIro0 22/13 jo yuktiyukta saMsadoMzakam (jayo0 10/20) jyotirvida goSThI se nirdoSa kahate haiM, unakA yaha kathana yukti saMgata nahIM hai| lagna prastuta krte| saheta vidvAnpade kuto ratam (jayo0 2/140) vidvAn | aMzakaH [aMza+NvaNa] nirmita, racita, jttit| ratnAMzakaiH ayogya pada para kaise sthita ho sakatA? pnycvidhairvicitrH| vIro0 13/5 / pAMca prakAra ke ratnoM se (gha) alpatA laghutA, nyUtA, kRza Adi alpArthavAcI nirmit| hissedAra, bhAgIdAra, sambaMdhI. sahabhAgI sahayogI avyaya ke rUpa meM prayukta hotA hai| analpapItAmbara (samya0 108) dhAma-ramyAH (viiro02/10)| aMzakin (vi0) vicArazIla, ciMtana yuktA pshyaaNshnindaarunnmaashugev| (ca) aprAzasty burAI, ayogyatA, laghukaraNa, anupayukta, (vIro04/19) akArya, Adi meM isa avyaya kA prayoga hotA hai| aMzanam (aMza-lyaTa) bAMTane kA kArya, vibhAjana kA kaary| kAyo'pyakAyo jagate janasya (vIro0 1/38) aMzabhAja (vi0) [aMzabhAja] aMzadhArI, shbhaagii| (cha) virodha-vAcaka-virodha, pratikriyA. viparItatA, aMzayita (pu0) [aMz+Nic+tuc] vibhAjaka, hissedaar| anIti Adi ke rUpa meM isa taraha ke avyayoM kA aMzala (vi0) [aMzaM lAti lA+ka] hissedAra, sAMjhedAra, prayoga hotA hai| varNeSu paJcatvamapazyatastu, kutaH vibhAjaka, shbhaagii| kdaaciccpltvmstu| (jayo01/48) anItimatyatra aMzi [kri0vi0] sahabhAgI, shyogii| jana: suniitistyaa| (suda0 1/23) aMzin [aMz+ini] sahabhAgI, sahayogI, vibhAjaka, hissedaar| (ja) kriyA evaM vizeSaNa meM bhI avyaya kA prayoga hotA aMzI (vi0) [aMz+ini] aMzI, yaha eka dArzanika zabda hai| For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMzuH akaJcit aMzIha tatkra0 khalu yatra dRSTi, zeSaH samantAt, tadananya sRSTi, sa Agato'sau punarAgato vA, paraM tamanveti jano'tra ydvaak|| (jayo0 26/88) isa jagat meM aMzI kauna? jisa para dRSTi hotI hai, vahI aMzI hai aura saba ora vidyamAna zeSa padArtha anya rUpa haiN| jisakI apekSA hotI hai, vahI aMzI ho jAtA hai, tadarUpa | kahalAne lagatA hai aura zeSa atadpa hai| aMzuH [aMz+ku] kiraNa, razmi, prabhA, kaanti| radAMzu pusspaanyjlimpryntii| (suda0 pR0 12) dAtoM kI kAnti puSpAJjali arpita karatI huii| kutaH zvetAMzu-kAyA'pi bhuuyaa| (suda0 pR0 87) zveta kiraNa ke samAna kaayaa| zIrSa himaaNshumukulm| (18/70) aMzuH (pu0) sUrya, rvi| upadruto'zustimiraiH (jayo0 15/22) saMkaTa ke samaya aMzu/sUrya hI apane zarIra ko khaNDa-khaNDakara dIpakoM kA veSa rakha dhara-ghara meM suzobhita ho rahA hai| (azustviSi ravau leze 'iti vizvalocane) . aMzukam [aMzu+ka-azavaH sUtrANi viSayA yasya] vastra, kapar3A, paridhAna, (jayo0 2 / 80) ambhasA samucitena cAMzukakSAlanAdi priptthyte'nkm| (2/80) nirmala jala se dhoe gae vastrAdi nirdoSa mAne jAte haiN| dhvajAlI vipaadaaNshukaa| (jayo08) dhvajAoM kI paMktiyAM nirmala vastra/sapheda vastra bhI haiN| aMzaka ityanena kucaanycle| (jayo0 vR0 17/64) aJcala kA vastra bhI isakA artha hai| prAyaH rezamI vastra yA malamala ke lie isa zabda kA prayoga hotA hai| aMzujAla (na0) kiraNa samUha, prabhAmaNDala, kaantruup| aMzudhara (vi0) kiraNadhAraka, prbhaamnnddit| aMzupati (pu0) sUrya, dinakara, rvi| aMzubANa (pu0) sUrya, dinakara, rvi| aMzubhRt (vi0) aMzudhAraka, kiraNa yukta, prbhaarnyjit| aMzumAna (vi0) aMzuvAlA, suury| (vIro0 8/9) aMzumAlin (vi0) sUrya, dinakara, rvi| sadyo'limuddharati shlymivaaNshumaalii| sUrya apanI priyA kamalinI ko kAMTe kI taraha nikAla rahA hai| (aMzumAlI sUryo'bjinIbhyaH kamalinIbhyaH zalyamiva kaNTakamivAliM ssttpdmuddhrti| (jayo0 vR0 18/61) aMzula (vi0) prabhAyukta, kAntivAn, sUrya, camakIle vstr| (jayo0 5/62) aMzusvAmin (pu0) dinakara, suury| aMzusamAjaH (puM0) kiraNa samUha, camaka yukta pridhaan| aMzuhastaH (pu0) sUrya, dinakara, rvi| aMs [cu0 para0] aMsayati-aMsApayati, aMza, khaNDa krnaa| aMsaH [aMs+ac] 0bhAga, khaNDa0 skndh| (jayo0 6/40) aMsakUTaH (pu0) baila kA kNdhaa| aMsaphalaka (vi0) rIr3ha kA UparI bhaag| aMsabhAra (vi0) kaMdhe para rakhA gayA bhAra, juuaa| aMsabhArika (vi0) bhaarvaahk| aMsabhArin (vi0) bhaarvaahk| aMsala (vi0), [aMs+lac] balavAn, shktismpnn| aMsu (puM0). sUrya prabhAnandana, dinapati (sudaM0 1/38) ____ aMsumAlI, suury| aMha (bhvA0 A0 aMhatte, aMhituM, aMhita) jAnA, samIpa jAnA, prayANa karanA, Arambha karanA, bhejanA, camakanA, bolanA. pratipAdita karanA, kathana krnaa| aMhatiH (strI) [han+ati-aMhAdezazca] bheMTa, upahAra, vyAkula, ___ kaSTa, cintA, duHkha, biimaarii| aMhas (napuM0) aMha:hasI aadi| aMhitiH (strI)[aMh + ktin grahAditvAnt iT] upAhAra, dAna, prAbhRta, bheNtt| aMhni [aMha+krin-aMhati gacchatyanena] aMghri, per3a kI jar3a, paira, crnn| akaMdatA (vi0) asAratA, 0anihayatA, 0anishcytaa| ak (bhavA0pa0ra0 akati, akita) jAnA, sAMpa kI taraha Ter3hA-mer3hA clnaa| aka (napuM0) duHkha, pIr3A, paap| naakmvaanaanusstthaanen| (jayo0 22/24) akaM na prAptavAn (jayo0 vR0 22/24) du:kha nahIM prApta kiyaa| nAkaM svarga tathaivAkena duHkhena rahitaM naakm| (vIro0 2/22 vR0 ) akAya nAma pApAya klezasaMbhUtaH kssttkaarkH| (jayo0 28/12) akam [na kam-sukham] sukha kA abhAva, pIr3A, pApa, du:kha (samya 6/6) akaca (vi0) kaca hIna, keza rahita, munnddit| akaJcit (vi0) pApApahAra, du:khApahArI, du:khajayI, paapjyii| tvakayi tvakajicca nsttaaN| (jayo0 26/5) asmAkaM prajAjanAmakajit paapaaphaaro| For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a-kathi 3 akAnta a-kathi (vi0) kaSTavarjita, du:khrhit| (jayo0 3/6) akaniSTha (vi0) [na akaniSTha:] bar3A, zreSTha, uttama, jyesstth| akanyA (vi0) [na kanyA akanyA] jo kumArI na ho, ptnii| a-kara (vi0) [na karaH akara:] kara mukta, niSkriya, akarmaNya, apaahij| akanAzinI (vi0) du:khahAriNI, pApa vinaashinii| hRdayamAzu ddaavknaashinii| (jayo0 9/78) akaprada (vi0) du:khadAyI (samya 154/101) akaraNam (na0) [kRbhAve lyuTa] akriyA, kArya kA abhaav| akariNaH [strI0) [na+kR+ani] asaphalatA, nirAzA, apraapti| akaraNIya (vi0)[nAsti karaNaM yogyaH] nahIM karane yogy| (dayo0 pR0 33) akarNa (vi0) [na karNa:] karNa rahita, zravaNazUnya, bhraa| karNa rahita sarpa bhI hotA hai| [kalaGkarahito'sti] kalaGkarahita, niSkalaGka, zreSTha, uttm| noTa:-akartan se akalaGka (vi.) [kalaGka rahito'sti] kalaGka rahita, niSkalaGka, 0zreSTha, uttama 0zuddha, vishuddh| vibhidya dehAtparamAtmatattvaM, prApnoti sdyo'stklngkstvm| (suda0 133) jo antarAtmA banakara deha se bhinna, niSkalaGka-sat, cid aura Ananda rUpa paramAtmA kA dhyAna karanA hai, vaha svayaM zuddha banakara paramAtma tattva ko prApta hotA hai| akalaGkarthamabhiSTuvantI kumudAnAM samUha caidhayantI kilaasti| laGkAnAM vyabhicAriNInAmArtho laGkArthaH, ako'ghakarazcAsau laGkArthazca tm| (vIro0 1/25) akalaGkaH (puM0) AcArya aklngkdev| akalaGkasya yazasaH pratiSThAnAya ynmti| (jayo0 22/84) aSTasahasrI nAmaTIkA kilAkalaGkasya nAmAcAryasya yazasaH pratiSThAnAya bhvti| jisakA jJAna akalaGka nAmaka AcArya ke aSTazatI nAma grantha kI pratiSThA/spaSTIkaraNa ke lie Avazyaka hai| kilAkalaGko yazasIti vA yH| (jayo0 9/90) yaza meM kalaGka rahita, akalaGka haiN|aacaary akalaGka kA yaza nyAyazAstra meM prasiddha hai| atulakautukavatI vA yA vRttirklngksddhiitiH| (suda0 pR0 82), atyantamananapUrvaka AtmasAt karake atula kautuka vAlI mahAvRtti akalaGka kI hai| akalaGkakRti: (strI0) akalaGka racanA, AcArya akalaGka dvArA racita aSTazatI aura aSTa sahasrI TIkA jaina nyAya ke viSaya se sambaMdhita kRtiyA~ haiN| viziSTa rcnaa| akalaGkakRti: zAlA, vidhaanndvivrnnitaa| (jayo0 3/77) yaha kalaGka rahita/nirdoSa racanA aSTazatI AcArya akalaGka dvArA racI gaI, AcArya vidyAnanda dvArA nyAya kI zreSThatam kRti aSTasahasrI mAnI gaI, jisa para AcArya akalaGka dvArA vivarNikA prastuta kI gii| akalaGkA kalaGkavarjitA kRtirvinirmitiryasyAH saa| yasmAdvidyAyA Anandena vivrnnitaa| anena aSTasAhasrInAmanyAyapaddhatizca smsyte| (jayo0 vR0 3/77) nirdoSa/ kalaGkarahita camatkAra janya mahAvRtti rAjavArtika kI racanA AcArya akalaGka ne kI hai| akaladevaH (puM0) AcArya akalaGka aSTazatI nyAyagrantha ke kartA, rAjavArtika mahAvRtti ke praNetA aura aSTasahasrI vivarNikAra AcArya akalaGkadeva haiN| akalaGkAralaGkAraH (puM0) aSTazatI vRtti (vIro0 . 4/39) akalka (vi0) niyantrita, yogya, niSpApa, shuddh| akalpa (vi0) [na kalpa:] kalpa rahita, vicAra rahita, ayogya, durbala, atulniiy| akalpya (vi0) agraahy| akaSAya (vi0) kaSAya rahita, kssmtvshiil| yasmin nAsti kaSAyaH akaSAyatva (vi0) vigtkssaaytaa| akaSAyavedanIya (napu0)ISat kaSAya rUpa se vedana jahAM hotA hai| akasmAt (avya0) acAnaka, sahasA, ekaaek| akasmAniyA (strI0) dUsare kisI ko lakSya karake bANa Adi ke chor3ane para jo usase usakA ghAta na hokara anya hI kisI vyakti kA ghAta ho jAtA hai| shsaakriyaa| akANDa (vi0) [samayo rahita:] avasarAbhAva, asamaya, vikaal| akANDa evAtha shikhnnddimnnddl:| (jayo0 24/22) akANDa evaavsraabhaave'pi| (jayo0 25/22) mayUroM kA samUha Ananda se pulakita hotA huA asamaya meM hI komala nRtya karatA hai| akANDa (vi0) Akasmika, apratyAzita, sahasA, acaank| akANDajAta (vi0) asamaya meM utpanna, sahasA utpanna, Akasmika utpaadk| akANDapAta (vi0) Akasmika ghttnaa| akAnta (vi0) akasya duHkhasyAntakarImakAntAM, kiJcAkAntA shobhniiyaam| (jayo0 pR0 11/56) duHkha ko miTAne For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akAma akuJcita vAlI, azobhanIya, kAntahIna, prbhaarhit| suparvadhAmAbhi- | akAya-zaGkAsAhita (vi0) du:kha prApti kI zaGkA shit| bhvaamkaantaam| (jayo0 11/56) (jayo0 15/31) akAma (vi0) icchA, rahita, kAma mukta, anurAga vihiin| akArya (vi0) anupyukt| akAma (vi0) anicchaapuurvk| (samma084) akAla (vi0) asamaya, vikaal| akAla etad akAmanirjarA (strI0) anicchApUrvaka jo karma nirjarA hotI ghnghorruupmaattm| (suda0 120) hai, vaha akAmanirjarA hai| akAla (vi0)asAmayika, praakkaalik| akAma-maraNa (napu0) anecchumrnn| akAmena anIpsitattvena akAlamRtyu (vi0) asamaya mrnn| mriyate'smin iti akAmamaraNaM baalmrnnm| akiJcana (vi0) niSparigrahI. tyAgayukta, ngn| merA koI akAmuka (vi0) shaantipuurvk| (jayo0 2/141) gatAnugatyA nahIM aura maiM bhI kisI kA kucha nahIM haiN| akiJcano''nyajanairathAhatA, mRtA ca saa'kaamuknirjraavRtaa| (jayo0 samyantaranusmareNa, kAyo'pi nAyaM mama kiM prenn| (bhakti 2/141) saM050) akAmukanirjarA (strI0) zAntipUrvaka karma nirjraa| akAmuka- akiJcanatA (vi0) akiJcanatva, sakalagranthatyAga, sNgmukti| nirjarayA zAntipUrvaka kaSTa-sahana-hetunA aavRtaa'lngkRtaa| akiJcanadharma (vi0) AkiJcanyadharma, sklgrnthtyaagdhrm| (jayo0 vR0 2/141) (jayo0 28/31) hamAre pAsa kucha nhiiN| (jayo0 vR0 akAya (vi0) nirngksh| (vIro0 1/38) azarIra, siddh| 12/141) saMgIta guNa saMstho'pi, sannakiJcana raagvaan| akAya (vi0) kAmAtura, kAma kI zaGkA shit| akasya prazaMsanIya guNoM kI sthiti hone para bhI sakalagranthatyAgadharma du:khasyAya: smpraaptibhaavstsy| (jayo0 vR0 15/39) vaale| drAgakiJcanaguNAnvayAdvatedraDa na kiJcidiha smprtiiyte| akAya (vi0) anaGga, kAma, kaamaatur| akAyasya anaGgasya (jayo0 12/141) kAmasya zaGkA sahitaH kAmutaro bhvtiiti| na vidyate kiJcanApi yatra so'kiJcano guNastasyAakAya (vi0) 0kAma rahita, 0zarIra rahita, siddha, 0ashriirii| nvayAddhetorihAsmAkaM gRhe, IdRk kiJcidapi paraM na pratIyate kAyo'pyakAyo jgte| (vIro0 1/38) tdsmaat| (jayo0 vR0 12/141) hama loga akiJcana akAya-kleza (vi0) pApa prikr| akAya nAma pApAya guNa ke dhAraka haiM, ataH hamAre pAsa Apake (varapakSa) klezasaMbhUtaH kssttkaarkH| (jayo0 vR0 28/12) satkAra karane yogya koI vastu nahIM hai| akAya-klezasaMbhUta (vi0) pApa parikara ruup| pApakaSTa akiJcijja (vi0) [akiMcit+jJA+ka] kucha na jAnane kaark| (jayo0 vR0 28/12) vAlA, nipaTa ajnyaanii| akAra (pu0) avarNa, prathama svr| akAreNa ziSTaM praarbdhoccaarnnm| akiJcitkara (vi0) nirarthaka, arthhiin| atyaye ca tayozcA(jayo0 vR0 28/20) 'a' se ziSTa uccAraNa bhI hotA hai| sAvakiJcitkaratAM vrjet| (jayo0 7/37) akAra (vi0) apUrva, aady| (jayo0 vR0 16/49) akArasya akiJcitkaratA (vi0) nirarthakatA, kucha nahIM rhnaa| tayoratyaye ISadarthakatvena hiinaarthktvaat| (jayo0 5/11) akAra: nAze sati asau akiJcitkaratAM nirarthakatAM vrajediti pUrvasmin ysyaaktaampuurvaam| cintniiym| (jayo0 vR0 7/37) akAraNa (vi0) kAraNa rahita, niraadhaar| kathaM punarakANarameva akitA (vi0) duHkhitva, ksstt| iti asau akitAyA: sthalaM viparItaM giitvaan| (dayo0 90) Aja binA kAraNa aisI abhuut| aisI sabhA dekhakara mana meM thor3A sA kaSTa kA ulTI bAta kyoM kara rahe haiN| anubhava kiyaa| (jayo0 5/35) akArAtsamArabhya (vi0) 'a' se lekara 'ma' prynt| (jayo0 akI (vi0) duHkhI, piidd'it| gaGgAmabhaGgAM na jhaatythaakii| vR0 28/26) (jayo0 18, 9) du:khI hokara zaGkara nitya pravAhita hone akArin (vi0) sthAna, (jayo0 17/52) vAlI gaGgA ko kabhI nahIM chodd'te|| akArin (vi0) [na kArin] prayojana rhit| hanana, ghaatk| akuJcita (vi0) udrcetaa| na kuJcito'kuJcitaH, marAlatulyasudarzano'kAri vikaari| (suda0 107) udArabhAvanA yuktaH (jayo0 3/9) haMsavada kuJcitAzrayaH (jayo0 2/9) For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akuTilatva arkarItiH malA akuTilatva (vi0) kuTilatA rahita, sarala (suda0 1/27) (kha) arkakIrti kA apara nAma rviriiti| rviriitirrkkiirtiH| akuNTha (vi0) anlpprinnaambhRt| (jayo0 10 // (jayo0 704/5) arkasya sUryasya kIrtiriva kIrtiryasya akuSTa (vi0) abAdha, sthira, prbl| *atyadhika, abAdha, sH| (jayo0 47/34) sthira, prbl| jisakI kIrti arka/sUrya ke samAna hai| akutaH (kri0vi0) kahIM se nahIM, kucha bhI nhiiN| arkacAraH (pu0) sUryodaya (jayo0 18/2) akupyam (napuM0) sonA, cAMdI, binA khoTa kI dhaatu| svastikriyAmatati vipravadarkacAre (jayo0 18/2) akulIna (vi0) nAbherutpanna uttmkuljaat| (jayo0 vR0 (1/35) sUryodaya vipra ke samAna svastikriyA zobhanakriyA/svastipATha akuzala (vi0) asaMyama, avirti| azubha, durbhaagypuurnn| ko prApta ho rahA hai| akuzalabhAvaH (puM0) asaMyamabhAva, ashubhbhaav| akuzalo arkatA (vi0) Aka sdRsh| (jayo0 7/69) ___ bhAvo avrtyaadiruupH| arkatApariNata (vi0) Aka sadRza smbhuut| (jayo0 7/69) akUpAraH [naJ+kUpa+R+aN] 0samudra, sUrya, 0kachuA, arkaH kSudravRkSa vizeSastattAyAH pariNatau smbhuutau| arthAt 0paassaann| akRccha (vi0) 0saralatA, suvidhAjanaka, 0kaThanAI se yukt| jo arka/kSudravRkSavizeSa hai vaha utpanna huaa| akRta (vi0) [naJ+kR+kta] jo nahIM kiyA gayA, adhUrA, arkadalam (napuM0) Aka ptr| (jayo0 6/18) truTita, anirmita, apripktv| 0kssttdaayk| nanu parigraha arkadalajAtiH (strI0) Akapatra kI utptti| (jayo0 6/18) eSa blaadkkRdth| (jayo0 25/27) kaTukaM prmrkdljaati:| (jayo0 6/18) Aka ke pattoM akRt kssttdaayko'sti| (jayo0 25/27) kI jAti atyanta kaTuka hotI hai| akRtatA (vi0) kssttdaayktaa| truTi puurnn| arkadevaH (pu0) arkaprabha dev| (samu0 6/24) kApiSTalo'bhyetya akRtArtha (vi0) asphl| babhUva putraH, kilArkadeva: sa mudeksuutrH| (sasu 6/24) akRtAtman (vi0) ajJAnI, mUrkha, asNtulit| razvivega hI kApiSTa svarga meM jAkara arkaprabhadeva huaa| akRtya (vi0) vRtti abhAva / (vIro0 17/19) 0apUrNa | arkadevaH (puM0) arkadeva, arkakIrti, akampanadeza kA raajaa| gRhasthasya vRtterabhAvo hyakRtyaM bhvettyaaginstdvidhirdussttkRtym| (jayo0 18/68) arkadevaH suurynaamnrptiH| (jayo0 akRSTa (vi0) [na+kRS+kta] 0vaMjara, 0upaja rahita bhUbhAga vR0 18/68) binA jutA, akRsstaa| arkaparAbhavacakrabandhaH (puM0) kavi dvArA sarga ke anta meM diyA akkA (strI0) [naJ+kat+TAp] mA~, mAtA, jnnii| gayA chnd| isake pratyeka caraNa meM 19, 19 akSara haiN| akta (vi0) [ak+kta] abhiSikta, siMcita, sanA huaa| vandanA arka: saka iha prmpraadhvNsbhvaashrvm| aktam (aJc+ktR) kavaca, vrmn| '|', 551, III, 151, 55 / 151, 5 akrama (vi0) [nAstikramo yasya] avyvsthit| arkaprabhadevaH (puM0) arkdev| kApiSTa sparza ko prApta raajaa| akriya (vi0) niSkriya, kriyA hiin| (jayo0 vR06/24) arkaH (puM0) sUrya, dinakara, rvi| (jayo0 2/11) jayo0 vR0 7/73 arka eva tmsaavRto'dhunaa| amAvasyA ke dina sUrya arkabimba: (puM0) suurymnnddl| (jayo0 15/44) ke samAna isa mAGgalika belA meN| arkayazaH (puM0) arkakIrti rAjA, bharatezasuta, akampana deza arkaH (puM0) Aka, AkavRkSa, kssudrvRkss| arka: kSudravRkSavizeSaH kA nRp| (jayo0 19) (jayo0 vR0 7/67) arkarItiH (strI0) sUryaceSTA, sUrya kI udaya rUpa cessttaa| (jayo0 arkakIrtiH (puM0) arkakIrti, bhrteshsut| bharatezasutasya vR0 18/51) ambhoruhasya sahasA samudarkarItiM svIkurvato arkakIrteH aneksdsyaiH| (jayo0 vR0 4/30) akampanadeza madhurasaM prtijaatgiitim| (jayo0 18/51) sUrya kI udaya rUpa kA raajaa| (jayo0 4/1) ceSTA madhurasa aura kamala kI spaSTatA ko prApta ho rahA hai| AdirAja imAha surmymrkkiirtimciraadupgmy| (jayo0 arkasya sUryasya rIti ceSTAmudayalakSaNAmuta codkriitim| (jayo0 4/1) vR0 18/51) 0arkakIrti nAmaka raajaa| For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arkasAraH akSara arkasAraH (puM0) sUrya harSa, suuryprsrnn| arkasya sUryasya sAraH akSaNika (vi0) sthira, dRr3ha, nishcl| prsrnnm| (jayo0 vR0 18/71) puNyAhavAcana parA | akSata (vi.) [naJ+kSaNa+ kta] akhaNDa, pUrNa, 0avibhakta, smudrksaaraa| sUrya kA prasaraNa yaha kahane meM tatpara hai ki smpuurnn| (jayo0 3/84) 24/15) 0pUjA drvy| 'Aja pavitra dina hai|' vizadAkSayAtAntA subhASeva sulocnaa| (jayo0 3/84) arkasaMskRta-kuDyam (napuM0) bhAskarabhAsitabhitti, sUrya 'kI' vizadaM caaksstmkhnnddm| (jayo0 va0 3/84) kiraNoM se dedIpyamAna diivaareN| arkeNa saMskRtAni yAni zirasi sphuTamakSatAna ddau| (jayo0 13/2) kuDyAni teSu bhAskarabhASita bhittissu| (jayo0 vR0 10/89) zira para maGgalasUcaka akSata arpaNa kie| arkAGkita (vi0) suuryprbhaabhaasit| (jayo0 103) vidhu-bandhuraM / akSata (vi0) AcAra paalk| (jayo0 18/16) akSatasya mukhamAtmanasvamRtaiH smukssyaarkaangkitm| (jayo0 103) akSasyAcArasya paripAlanakartA ystsyaacaarvyvhaartH| zobhanAGgI ne prAtarvelA meM sUrya kI prabhA se cihnita apane (jayo0 vR0 18/16) pUrNa niSThAvAn suyogya 0 shresstth| candramA ke samAna mukha ko amRta/dUdha/jala se dhoyaa| akSatatiH (strI0) akSamAlA, sulocanA kI choTI bahina, rAjA akSu [ bhvA0svA0para0aka0] akSati akssnnoti| pahuMcanA, vyApta akampana kI putrI tathA rAjakumAra arkakIrti kI bhaaryaa| honA, saMcita honaa| akSatatiM akSamAlAM nAma sutAm (jayo0 vR0 9/3) akSaH [akS+ac+az+saH vA] dhurI, dhurA, gAr3I ke bIca kI akSataruH (puM0) akhrott| (vIro07/25) char3a, lohe kI lambI-moTI char3a, jisameM dAeM-bAeM pahie akSa-buddhita (vi0) indriya jnyaat| (jayo0 23/32) zrutaM ca lagAe jAte haiN| 0tarAjU, 0causara, 0pAMzA, rudrAkSa, dRSTaM kva kttaakss-buddhitH| (jayo0 23/32) 0 cakra, phiyaa| (jayo0 vR0 1/108) gAr3I, zakaTa jo indriya jJAna se kabhI kahIM nahIM sunA gayA yA dekhA (jayo0 vR0 1/108) akSaH zakaTa ev| (jayo0 vR0 gyaa| 1/108) akSastu pAzake cakre zakaTa ca vibhiitke| iti akSabhogya (vi0) indriya bhogyA (bhakti saM0 pR0 48) ruciM vishvlocnH| manojJe viSaye vissye'kssbhogye| (bhakti saM0 vR048) akSaH (puM0) baheDe kA paudhaa| (jayo0 1/108) vibhItaka, akSamAkSam (vi0) jitendriy| akSamANi asamarthAni, akSANi baher3A, indriyANi yasya jitendriytyrthH| (jayo0 vR0 1/108) akSaH (puM0) 0dRSTi, AMkha, netra, skaMdha, kNdhaa| (suda0 akSamAlA (strI0) rudraakssmaalaa| 1/40 jayo0 14/36) akSamAlA (strI0) sulocanA kI choTI bahina, akampana rAjA akSaH (puM) 0jJAna, AtmA 0aacaar| akSasyAcArasya (jayo0 kI putrii| (jayo0 1/57) rAjakumAra arkakIrti kI 18/16) ptnii| (jayo0 9/57) akSam (napuM0) indriyA~, indriya vissy| akSANi iMdriyANi ysy| akSamatiH (strI0) indriyjnyaan| (vIro0 20/7) prokssjnyaan| te arhatA vapuSi cAtmadhiyaM shrynti| (suda0 pR0 127) akSaya (vi0) 0anazvara, 0aTUTa, avinaashii| dApayAmi bhavate indriya-viSayoM se Ahata hokara zarIra meM hI Atma-buddhi paritoSaM, sajjanAkSayamitaH kuru kossm| (jayo0 4/46) karate haiN| akSayatRtIyA (strI0) akSaya tRtIyA vrata, vaizAkhamAsa ke akSeSu sarveSvapi drpkaarii| (suda0 pR0 131) ___ zuklapakSa kI tiij| RSabhadeva ke AhAra kA din| pratirevAjitvA'kSANi samAbasediha jagajjetA sa aatmpriyH| (vIro0 kSayatRtIyAdinaM yatkilalagnavidhau srvsmmtm| (dayo0 pR069) 16/27) akSayya (vi0) avinAzI, anazvara, anity| . akSakaH (puM0) aatmaa| satyadharmamayA'vAmamakSamAkSa kssmaaksskH| akSara (vi0) avinAzI, anazvara, attuutt| kssrdkssrsaudh-sttraa| (jayo0 1/108) (jayo0 26/4) jharate hue avinAzI amRta smuuh| akSajaya (vi0) indriya jaya (vIro0 14/36) indriyjyii| akssrN-bhukaalsthaayi| (jayo0 vR0 26/4) / (vIro0 18/23) akSara (vi0) aparAdhakArI shbd| (jayo0 1/39) akSarANi akSajayI dekho akssjy| indriyaanni| inDiya janya akssr| For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akSara akhaNDavRtti akSara (vi0) paap| (jayo0 vR0 1/39) akSipaTalam (napuM0) netra paTala, netrbhaag| akSaraH (puM0) indriya vishess| akSipuram (napuM0) netrbhaag| akSaraH (puM0) ziva, vissnnu| akSINa (vi0) [na kSINaH] ahIna, puSTa, prabhAvazAlI, puurnn| akSaraka [svArthakan] akSara, svr| (jayo0 11/54) akSaramAlA (strI0) akSarapaMkti, vrnnmaalaa| (jayo0 6/23) | akSINa-kAnti (vi0) na hInakAnti, prabhAsa yukta, aabhaayukt| sajAkSarANamiti krnnkuupyoH| (jayo0 20/72) (jayo0 vR0 11/54) akSarayugaM (napuM0) do akSara, akSara smuuh| (jayo0 25/33) akSINapathagata (vi0) akssi-smaagt| yadanulomatayA paThitaM vatAkSarayugaM viSayeSu mude'rvtaam| (jayo0 | akSINamahANasam (napuM0) Rddhi vizeSa, Namo akSINamahANa25/33) 0yugala varNa smuuh| saannmitydH| (jayo0 19/82) akSarazaH (kri0vi0) [akSara+zas (vIpsArthe)] eka eka akSuNNa (vi0) abhinv| vickssnnekssnnaakssunnnnN| (jayo0 3/38) akSara, puurnn| (jayo0 20/74) pUrNa akSara sahita 0akSara __ akSuNNamabhinavaM kSaNadamAnandapradaM mtm| (jayo0 vR0 3/38) vinyAsa yukt| akSuNNa (vi0) akhaNDa, akSata, pUrNa, avijit| tava praNe'kSarazo'nugatya vRddhiM (jayo20/74) akSudra (vi0) gambhIra, (jayo0 6/58) 0uttama viziSTa akSarAbhyAsam (napuM0) akSarajJAna, vrnnmaalaabhyaas| (jayo0 yogy| vR0 1/39) 0varNa shikssaa| akSadrapadaH (puM0) udAra (jayo0 16/27) yogyasthAna samucita akSarodhaka (vi0) indriyjyii| akSANAM rodhakaH prihaarkH| prtisstthaa| (jayo0 28/51) akSubdha (vi0) kSobha rahita, du:kha vihIna, ashaantaabhaav| akSalatA [strI0] akSamAlA, sulocanA kI choTI bahina, (suda0 pR0 98) zAnta, saumya ciMtanazIlA akampana rAjA kI putrii| zrIdevAdrivadaprakamya iti yo'pyakSubdhabhAvaM gtH| (suda0 98) akSavaza (vi0) indriyArtha, indriyanimitta, viSaya nimitta, viSaya akSubdhabhAva (vi0) kSobharahita bhAva, zAntabhAvA (suda0 pR0 98) kaamnaa| akSoTa: (puM0) (akSa+oTa:) akhrott| akSANAmindriyANAM devazabda-vAcyAnAM ye'rthA vissyaaH| (jayo0 akSoparipradeza (puM0) skaMdha ke Upara kA bhaag| vR0 24/89) akSobh (vi0) anudvigna, kSubdhatA rhit| (jayo0 1/43) akSAdhIna (vi0) akSavaza, indriyaadhiin| (munimano019) ___0prazAnta 0dttcitt| akSAdhInadhiyA kukarmakalanA, mA kurvato mUDha! te| akSauhiNI (strI0) (akSANAM rathAnAM sarveSAmindriyANAM vA UhinI(munimanoraJjanAzIti 19) / SaSThI ttpuruss)| [akSa+Uha+Nini+GIp] caturAMgiNI indriyAdhIna buddhi ke kAraNa khoTe karmoM kA bandha karane senaa| ratha, hAthI, ghor3A aura padAti sahita senaa| vAle terI yahA~ kyA dazA ho rahI hai? akhaNDa (vi0) akSata, avinazvara, vinAzarahita, sampUrNa, akSAra (vi0) prAkRtika lvnn| samasta, attuutt| (vIro0 2/12) vyanapAyI, vicchedrhit| akSi (napuM0) [aznune viSayAn-as+ks]i akSiNI, netra, (jayo0 13/27) cidakapiNDaH sutraamkhnnddH| (bhakti saM0 31) eka jJAnazarIrI atyanta guNa guNI ke bheda se AMkha, nyn| (jayo0 314) akSivaccaranarAH sudarzina: rahita hai| eka sA, smaan| (jayo0 3/14) akhaNDa-nivedana (vi0) pUrNa sUcita, vizeSa kthit| (jayola guptacara AMkhoM ke samAna dUra taka kI bAta dekhate the| akSiNI eva mInau tayoIitayI yugym| (jayo0 vR0 1/1) 25/54) sukhvtstdkhnnddnivednm| (jayo0 25/54) sukha sampanna akSikRta (vi0) dRshymaan| (vIro0 21/17) AtmA kI akhaNDatA ko sUcita karane vaalaa| akSigata (vi0) dRzyamAna, dRssttigt| akhaNDamahomaya (vi0) skltejomy| (jayo0 6/113) akSigola (vi0) AMkha kA taaraa| akhaNDavRtti (strI0) satatayodhana vyApAra, nirntrvRttiH| (jayo0 akSipakSman (napuM0) AMkha kI jhillI, AMkha ke pttl| 8/73) For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akhaNDitaH agastyaH akhaNDitaH (vi0) 0avibhAjita, 0avAdhita, avinAzita, aga (bhA0para0aka0seTa-agati, AgIt agAt, agama) jAnA, 0akSatita, 0akssrit| gati krnaa| Ter3he mer3he clnaa| (suda0 97) akhala (vi0) [na khalaH] sajjana, sdaacaarii| samAzrayAyaivama- | aga (vi0) [na gacchatIti-gam+Da] calane meM asamartha, thaakhlaanaam| (jayo0 20/75) agamyA (jayo0 3/27) akharva (vi0) prazasta, gauravazAlI, guNagurvI, udAracitta vaale| agaH (puM0) vRkSa, tru| (jayo0 28/33) (jayo0 6/63) he akharve prshstruupe| (jayo0 vR0 agaccha (vi0) [gam-bAhulakAt] na jAne vaalaa| 6/103) ngauksshcaakh|| (jayo0 6/8) agacchaH (puM0) vRkss| (jayo0 28/33) akharvasUtrI (vi0) dIrgha vicaarvaan| (jayo0 3/85) matiM kva agacchAyA (strI0) vRkSa kI chaayaa| sampallavasamArabdhA kuryAnnaranAthaputrI bhvedbhvaannaivmkhrvsuutrii| (jayo0 3/85) / yo'gcchaayaamupaavisht| (jayo0 28/33) agasya chAyAakhAta (vi0) pokhara, prAkRtika grt| vRkSasya chaayaamupaavisht| (jayo0 vR0 28/33) akhila (vi0)[nAsti khilam avaziSTaM yasya] sampUrNa, samasta, | agaNita (vi0) saMkhyAtIta, asNkhy| (jayo0 1/94) puurnn| (suda0 pR0 70) 0eka maatr| agaNitAzcaguNA gaNanIyatAmanubhavanti bhvaantkaaH| (jayo0 1/94) akhilakarman (napuM0) sampUrNa karma, samasta kArya nikhila agaNita-kaSTa (vi0) anantakaSTa yukta, adhika duHkha yukt| kriyaakaanndd| (jayo0 9/55) (samu0 5/4) bhgvto'khilkrmnissuudnm| (jayo0 9/55) bhagavAn kI agaNya (vi0) paryApta saMkhyA, adhika gnnnaa| (jayo0 13/87) pUjA nikhila karmoM kA nAza karane vAlI hai| agatiH (strI0) AzrayAbhAva, upAya kA abhAva, viraam| akhilakAyaH (puM0) sampUrNadeha, samasta shriir| vIkSituM agati/agatI (vi0) ni:sahAya, nirupAya, nirAzraya, aadhaarhiin| yddhunaa'khilkaay:| (jayo0 4/4) 0samagra angg| agada (vi0) nIroga, svastha, rogrhit| (jayo0 14/4) akhilajJa (vi0) sarvavida, sarvajJa, lokmaargdrshii| (jayo0 agadaMkAraH (puM0) [agadaM karoti-agad kR+aN mumAgamazca] vaidya, cikitsk| zriyAzritaM snmtimaatyyuktyaa'khiljmiishaanmpiitimuktyaa| agadat (a+gad-) bolI, kahatI, pratipAdita krtii| (jayo0 1/1) jo acchI buddhi ke dhAraka haiM, AtmatallInatA agadalam (napuM0) vRkSa-patra, taru pllv| (jayo0 14/4) ke dvArA jo sarvajJa bana cuke haiN| akhilaz2a lokmaargdrshinm| ___ agasya vRkSasya yAni dalAni ptraanni| (jayo0 vR0 14/4) (jayo0 vR0 1/1) agadalasacchAyA (strI0) ropApahAriNI sundrchaayaa| agadasya akhiladezavAsin (vi0) samasta dezavAsI, dezadezAntara vaasii| gadarahitasya lasantI yA chaayaa| athavA agasya vRkSasya yAni sampUrNa deza nivaasii| (jayo0 vR0 4/1) dalAni patrANi teSAM satI yA chaayaa| (jayo0 vR0 14/4) akhilavedita (vi0) sararvajJa, srvjnyaataa| (vIro0 19/34) agam (vi0) prApta huii| (suda0 3/46) akhilAGgasulabha (vi0) sarvAGgapUrNa, sabhI taraha se yogy| agamya (vi0) [na gantumarhati-gam+yat] durgama, anulngghniiy| (jayo0 3/15) aklpniiy| akheTikaH (puM0) [naJ+khiT+pikan] (1) vRkSamAtra, (2) vairiish-vaaji-shphraajibhirpygmyaam| (jayo0 3/27) zikArI kuttaa| agmyaamnulngghniiyaam| (jayo0 vR0 3/27) akheda (vi0) khedavarjita, du:khrhit| (jayo0 2/137) agamyA (strI0) vybhicaarinnii| gamanaM caiva anucitm| 0kutsitA, akhuraH (puM0) mUsaka, cuuhaa| (vIro0 14/51) kumaarggaaminii| akhyAtaH (puM0) prasiddha, lokpriy| (suda0 1/42) agaru (napuM0) [na girati-gR+u] agara, eka prakAra kA akhyAti (napuM0) apakIrti, apysh| cndn| akhyAtikara (vi0) ljjaajnk| agastyaH (puM0) vRkSa, devadAru vRkSa, priyaal| priyAlAgastyAdiaMgIkRta (vi0) svIkRta, aNgiikaar| (jayo0 1180) ___ vRkssaannaam| (jayo0 vR0 21/28) aMgreja (vi0) gaurAGka zarIrI, phirnggii| (jayo0 vR0 18481) | agastyaH (puM0) [vindhyAkhyam agam asyati, as+ktic] 1/1) For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir agAr3haH agnijvAla: (agaM vindhyAcalaM styAyati stamnAti-styai ka-vA agaH kumbhaH tatra styAnaH saMhataH ityagatya:) eka RSi, nksstr| agAr3haH (puM0) samyagdarzana kA doss| 0prgaaddh'| agAt (vi0) prApta, aayaa| (suda0 97, 123) agAt (vi0) bitaanaa| (suda0 4/1) tayoragajjIva nmtyghen| (suda04/17) agAzrita (vi0) agAn vRkssaanaashritaaH| vRkSAzrita, vRkSa kA sahArA lene vaale| (jayo0 14/7) agAram (napuM0) ghara, gRha, sdn| (jayo0 2/139) sthAna 0vAsa nivaas| sthl| agAri (vi0) gRhasthI, gRha meM rahane vaalaa| (samya0 110) (jayo0 2/139) agArirAT (puM0) gRhasthaziromaNiH, sad gRhasthA (jayo0 2/139) agaM na gacchantam Rcchati prApnoti (ag+R+aN) gRha svAmI 0gRhastha kA ucca vykti| agAre nivasate sa agaari| annuvrto'gaari| (ta0sU0 7/20) tasya rATra agAlita (vi0) asvaccha, anirmala, pradUSita, jIva yukt| (suda0 pR0 129) agAlitajalaM [napuM0] jIva yukta jl| (suda0 129) agiraH (puM0) [na gIyate duHkhena ] svrg| 0zubhasthAna 0uttmsthl| aguNa (vi0) guNa rahita, doSa mukt| aguNa (vi0) nirgunn| aguNajJa (vi0) guNoM ko na jAnane vaalaa| tenaagunnjnyo'bhvmevmett| / (bhakti0saM0 48) guNavAnoM ke guNa ko jAnA nahIM garva agocara (vi0) [nAsti gocaro yasya] 0adRzya, 0ajJeya, brahma atiindriy| agnAyI (strI0) [agni+ai+DISa] agnidevii| agniH (strI0) [aMgati UrdhvaM gacchati aGga+ni na lopazca] agni, vahni aashushukssnni| (jayo0 12/75) agni: trikoNaH rktH| agni trikoNa aura lAla hotI hai| svayamAzu punaH pradakSiNIkRta aabhyaamdhunaashushukssinnii| (jayo0 12/75) AzuzukSaNiragniH prathamaM dkssinniikRtH| (jayo0 vR0 12/75) agni prathama dakSiNIkRta huii| agni ko samudradattacaritra meM 'pAvakekila' bhI kahA hai| 'sametyamantrotthita-pAvakekila (samu0 pR0 44) agni ke kaI bheda haiM-yajJIya agni (gArhapatya agni), AhavanIya, dakSiNa, jaTharAgniH (pAcanazakti), pitta, sonA Adi se utpanna zuddha agni, sAmAnya agni aadi| AgamoM meM dhuMA rahita aMgAra, jvAlA, dIpaka kI lau, kaMDA kI Aga, vajrAgni, bijalI Adi se utpanna zuddha agni, sAmAnya agni aadi| (dekheM-jainendrasiddhAnta koSa pR0 1/35) AdhyAtmika agniyA~ krodhAgni, kAmAgni aura udarAgni bhI agniyAM haiM (mahApurANa) paMcamahAgurubhakti meM sAdhaka kI paJcAcAra rUpa kriyAoM ko bhI agni kahA gayA hai| agni-astram (napuM) agni astra, agni utpanna karane vAlA astr| agni-karman (napuM0) agni kriyaa| taya karma UrjA sambaMdhI kriyaa| agni-kalita (vi0) agni meM tapAyA, vhnitaapit| (jayo0 2 / 81) agni se sNskaarit| agnikAyika (vi0) agnijIva vaalaa| (vIro0 19/) agni-kuNDam (napuM0) agnipaatr| agnikumAraH (puM0) deva naam| agniketuH (strI0) agnidhvaja, agni ptaakaa| agnikoNa: (puM0) dakSiNa-pUrva kA konaa| agnigatiH (strI0) eka vidyA vishess| agnijaH (vi0) agni se utpnn| agnijanman (vi0) agni jvAlA, agni lptt| lau, pradIpta kAraNa agnijIvaH (puM0) agnikAyika jiiv| agnijvAlaH (puM0) vijayA kI uttara zreNI kA nagara, vidyAdhara ngr| sarakArI se| aguNI (vi0) guNa rhit| agura-gamana (vi0) praphullagamana, acchI gati (jayo0 vR0 / 6/11) aguru (napuM0) aguru, dhUmra, gandha vizeSa, vilepn| (jayo0 12/68) dIrgha 0vyApaka bhAva kA na honaa| agurupariNAmaH (napuM0) bilepana, zItala prinnaam| caMdana lep| (jayo0 14/41) agurucaMdanasya pariNAmo vilepnm| (jayo0 vR0 14/41) yadvA laghubhAvo (jayo0 vR0 14/14) agurulaghu (vi0) SaTguNa hAni-vRddhi gunn| agUra (strI0) sUkSma, laghu (suda0 133) agRha (vi0) gRha vihIna, ghara rahita, agAra rhit| agRhIta (vi0) mithyAtva vishess| For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir agnitapas agrataH agnitapas (vi0) agni sA cmkiilaa| teja yukt| agnidAhaH (puM0) agnitpn| agnidIpan (vi0) kSudhA vrddhk| agnivRddhiH (strI0) pAcana shkti| agnideva: (puM0) agnidevtaa| (dayo0 28) 8 bhUtakAlIna gyArahaveM tiirthNkr| 8 lokapAla ke bheda rUpa agni| 8 analakAyika AkAzotpanna dev| 8 anyAbhajAtike lokAntika dev| 8 agnijvAlA nAmaka grh| 8 agnikumAra bhavanavAsI dev| 3 agniruddhanAmA asurakumAra dev| agnipakva (vi0) agni meM pakAyA gyaa| (suda0) agniprabhadevaH (vi0) jyotirdeva, jisane dezabhUSaNa aura kulabhUSaNa muniyoM para upasarga kiyA thaa| agnipurANa (puM0) agnipurANa, eka vaidika puraann| (dayo0 31) agnibhUtiH (puM0) magadhadeza zAligrAma nivAsI somadeva brAhmaNa putr| gautama kA choTA bhaaii| (vIro0 14/2) yuto'gninA bhUtiriti prasiddhaH zrI gautamasyAnuja evmiddhH| (vIro0 14/2) agnimitraH (puM0) eka brAhmaNa putr| agnimukhaM (napuM0) agnipaMkti, agnijvaalaa| (jayo0 12/71) 0lau, tejas kriyaa| agnimukhI (strI0) rasoI ghr| agnirakSaNaM (napuM0) pavitra gaarhpty| agnirajaH (puM0) indragopa, eka sindUrI kiidd'aa| agnivadhU (strI0) svaahaa| agnivardhaka (vi0) pauSTika, shktishaalii| agnivIryaM (napuM0) agnizakti, agnibl| agnizAlA (strI0) yajJazAlA, agnisthaan| agnizikhaH (puM0) dIpaka, prdiip| lau, jvaalaa| agnisaMskAraH (puM0) agniprtisstthaa| agnisahaH (puM0) eka brAhmaNa putr| agnisAt (avyaya) agni kI dshaa| agra (vi0) Age, prathama, sarvoparI, mukhya, pramukha, prAnta, bhAga, purstaat| (jayo0 11/89/samya0 58) sphuTatkarAgrA mRdupllvaa| (jayo0 11489) manohara nakha ke agrbhaag| rAtraM tadana upakalpita bhnibhaavH| (suda0 4/24) rAtri kI zItabAdhA dUra karane ke lie Age Aga jlaataa| (suda0 4/24) sadabhAvena ca puJja datvA'pyagre jinmudraayaaH| (suda0 pR0 71) agrakaraH (puM0) agrhst| hAtha kA prathama hissaa| agragaNyaH (puM0) zreSTha, prathama, mukhya, prdhaan| (vIro0 18/46) (jayo0 8/19) agragAmit (vi0) Age Age rhnaa| (jayo0 4/35) agragAmin (vi0) agraNI, mukhiyA, prdhaan| (jayo0 3/89) agracarman (napuM0) nuutncrm| (jayo0 2/5) agraja (vi0) agraNI, pahale utpnn| (jayo0 5/76) agrajaH (puM0) bar3A bhaaii| agrajataH (puM0) pitRjana, bar3e log| (jayo0 2/105) agrajA (strI0) bar3I bhn| agrajAyA (strI0) bar3e bhAI kI patnI, bhaujAI, bhraatRjaayaa| vIro0 (15/49) agraNI: (puM0) pramukha, pradhAna, sainyamukhya, naayk| sa punaH paramAnandameduro mAnavAgraNI (jayo0 3/95) mAnavAnAma graNI yaka: (jayo0 vR0 3/95) agrakSaNaM (napuM0) AgAmI, bhaviSyat kaaliin| agrAyaNI (strI0) eka pUrva grantha kA naam| agra arthAt dvAdazAMgo meM pradhAnabhUta vastu ke ayana/jJAna ko agrAyaNa kahate haiM aura usakA kathana karanA jisakA prayojana ho use agrAyaNI kahate haiN| agrAhya (vi0) chor3ane yogya, tyaajy| (vIro0 16/23) prANijanita vastuoM meM jo pavitra hotI hai, vaha grAhya hai, apavitra nhiiN| ataH zAka-patra aura dUdha grAhya hai aura mAMsa aura gobara Adi grAhya nahIM hai, aisA kathana upAdeya nahIM hai, kyoMki gobara aura dUdha ye donoM hI gAya-bhaiMsa Adi se utpanna hote haiM, phira bhI manuSya dUdha ko pItA hai, parantu gobara ko nahIM khaataa| agraNIkA (vi0) agraNI, pradhAna, prmukh| uddizya-taM sAmpratama grnniikm| (vIro0 14/20) jinake pIche brAhmaNa samUha thA, una agraNI indrabhUti ko uddezya karake vIraprabhu ne khaa| agrataH (kri0 vi0) [agre agrAdvA-tasil] Age, prmukh| (suda0 105) jgdihtecchodrurtmgrtstau| (suda0 2/26) For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra agradUtaH www.kobatirth.org * jagat ke prANimAtra kA hita cAhane vAle munirAja Age hAtha jor3akara sthita the| 0 Age Age agraNI 0 pradhAna agradUtaH (puM0) agragAmI dUta, anucara / agrapAdaH (puM0 ) paira kA agrabhAga agrapUjA ( strI0 ) pramukha arcanA / agrabhAgaH (puM0) prAntabhAga (jayo0 3/74) agrabhAga: (puM0) zira, mastaka / agrabhAgacAlaka (vi0) shircaaln| agrabhAgin (vi0) sarvottama bhAgI / agrabhUmiH (strI0) mukhyadharA, uddiSTa bhAga agravartit (vi0) agraNI / agravartinI (vi0) agraNI, agrapravartinI / (jayo0 1/23) (jayo0 13/56) agravastu kalaza vizeSa tasyAvastu kalazastadvat (jayo0 13/90) kalaza vastu maGgalavastu / pramukha padArtha sarvopari rahasya | agrasaMlagna (vi0) Age prayukta, agraprAnta vyApI / (jayo0 1/31) agrasara (vi0) agragAmI, agragaNya / agrahastaH (puM0) nakhabhAga / agrima (vi0) [ agrebhava:- agra-Dimac] prathama, agraNI, pradhAna, mukhya, jyeSTha, bar3A, mht| (jayo0 13/54) agrima - varSapavitra: (puM0) prathamavarSadhara parvata, himAlaya, himavAn parvata / (jayo0 13 / 54) agrimavarSapavitraH prathamavarSadharasya himAlayasya (jayo0 kR13/54) agrima (puM0) bar3A bhAI, jyeSTha bhrAtA / agriya (vi0 ) [ agrebhavaH - agra+ca] pramukha, Adi / agre ( kri0vi0) ke sAmane, ke Upara (jayo0 0 5/93) agre'gra (vi0) ythottr| (jayo0 vR0 5 / 93) / agretana (vi0) agragAmI, purshcaarii| (jayo0 13 / 16) agresara (vi0) netRtva karane vAlA, purazcArI, agragAmI, pravartanazIla / mokSamArgAgresarasya yadvA janAn mokSamArge pravartanazIlasya / (jayo0 vR0 2/68) mokSamArga para nirantara Age bar3hane vaale| agresarabhAva: (puM0) agragAmI ke bhAva (jayo0 0 1/2) argala (vi0) avarodhaka, AgalA (dayo0 37) samudaGgaH samudgAdmArgalaM mArgalakSaNam (jayo0 3/109) lakSmI ke bAdhaka mArga ko zIghra hI pAra kara gyaa| argale pratirodhakam (jayo0 pR0 3/109) 11 Acharya Shri Kailassagarsuri Gyanmandir aghavirAdhi argalatAtiH (strI0 ) 0argalA paMkti, 0nigaDapaMkti / yA tiryaguttArgalatAtistu vakSaH (jayo0 1/52) agh (de0 ) [ cu0ubha0] burA karanA, pApa karanA, aghaM (napuM0 ) [ agh+ac] pApa, kukRtya, updrv| (jayo0 1 / 69, suda0 pR0 104) jayo0 8/53 bho dvA: sthajanA ko'yamaghamitaH (suda0 pR0 104) dekho vaha kauna pApI A rahA hai| aghacarvaNaM (napuM0) pApakSaya, pApavinAza / aghasya pApasya carvaNaM mAstu / (jayo0 26 / 31) aghadA (vi0) pApa pradAtA, pApadAtA, kaSTadAtA / agha pApaM kaSTaM vA dadAtItyaghadA (vIro0 3/17) aghana (vi0) [na ghanaM aghanaM] karpUra rhit| (jayo0 5/81 ) aghanasArapAtrI (vi0) ati sundara, ruupvaan| sA ghanasArasya pAtrI na bhavati / tata evAghaM pApameva na sAro yasya sa sArahInaH padArthastasya pAtrIti tu kutaH syAt / (jayo0 vR0 5/81) 'agha' kA artha pApa hai, vaha jahA~ sArarUpa meM nahIM, vaha aghanasArapAtrI hai, paramapavitra aura atisundara hai| aghanAza (vi0) parimArjaka, zuddha, pApa rahita, kaSTa vihIna / aghanAzaka (vi0 ) zuddha, parimArjita / aghanAzana (vi0) nirmala, uttama zreSTha / aghanigraha ( vi0 ) duHkhavicchedaka, kaSTanivAraka / (jayo0 27 / 10) he bhavya ! zarIra hI duHkha kA nigraha karane vAlA hai, aisA mAnakara bhogoM meM nirata huA prANI gRhastha banA huA hai| aghasya duHkhasya nigrahaM vicchedkm| (jayo0 vR0 27/10) aghabhU (strI0) pApabhUmi / ( suda0 pR0 105 ) aghabhUrA (vi0) pApa kI prcurtaa| (suda0 pR0 105 ) aghabhU- rASTra: (vi0) aparAdha sNyukt| (jayo0 vR0 7 /63) apena aparAdhena mAnitaH saMyuktaH sambhavati (jayo0 0 763) aghamathanaM (napuM0) pApa rahita, niSpApa / sulocananAyA aghamocanAyAH (jayo0 1/68) aghamocana (strI0) tuccha vastu nimnapadArtha, pApakArivastu / (cIro0 1/21) aghalopin (vi0) pApakSayI (samu0 5/28) aghavajraH (puM0) pApakaNI (jayo0 vR0 2 / 157) agha - vidhvaMsin (vi0) pApa nAzani pApakSayI sarvesantu nirAmayAH For Private and Personal Use Only sukhayujaH sarve'dyavidhvaMsinaH / ( muni0 pR0 16 ) aghavirAdhi ( kri0vi0) pApanAza pApakSaya, bAdhAnAza, adhAnAM Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aghasrajaH aGkita virAdhistasyai paapnaashaay| (jayo0 vR0 2/61) abhISTa kAryoM kI bAdhAoM kA naashk| aghasrajaH (puM0) nizApati, caMndra (jayo0 15/55) aghasambhavaH (puM0) rogotpattiH roga kA jnm| (jayo0 2/54) aghaharaNI (vi0) paapnaashinii| (suda0 pR073) aghahetuH (napuM0) pApa kA kAraNa, du:kha kA hetu| (samu0 1/2) namAmi taM nirjitamInaketuM, namAmi tohantu yto'ghhetuH| (samu0 1/2) adharma (vi0) ThaMDA, zItala, jo garama na ho| aghAti (strI0) aghAtiyAM km|| aghAtikarmin (vi0) aghAti karma vaalaa| (vIro0 12/38) aghAspadaM (napuM0) pApasthAna, kssttmuul| ityanekavidhamatyadhAspada msti| (jayo0 2 / 89) aneka prakAra ke bahuta se pApa sthAna haiN| aghAvRta (vi0) patana se ghirA huaa| adhena patanenAbhAvena vA aavRtaa| (jayo0 3/23) aghRNa (vi0) ghRNA rhit| aghRNI (vi0) ghRNA shuuny| (jayo0 22/82) ghRNAsadbhAvAd aviklo| (jayo0 3/32) kuzezayaM vedima nizAsu maunaM dadhAnamekaM sutraamghonm| (jayo0 11/50) mauna rahakara ekAkI tapazcaraNa bhI niSpApa hai| aghonikA (strI0) aghAdUnA'ghenikA, pApa kI nyuuntaa| (jayo0 1/89) aghora (vi0) sundara, acchA, suhaavnaa| (samu0 1/23) aghoraH (puM0) ziva, shngkr| aghorA (strI0) suhaavnii| (samu0 1/23) aghoSa (vi0) [nAsti ghoSA yasya yatra vA] dhvanirahita, ni:zabda, alpdhvni| aGka (cu0ubha0) 0aGkitA, 0kahanA, pratipAdita krnaa| (jayo0 2/6) * cihnita karanA, chApa lgaanaa| aGkaH (puM0) [aGka+ac] goda, 0kroDa, 0tl| utsaGga mAtRsthAnIyAyA aGke krodde| (jayo0 vR0 3/23) lAvaNyaaGko'pi mdhurtnu| (jayo06/54) lAvaNya kA ghara hokara bhI madhura hai| aGkaM (napuM0) bhUSaNa, sundr| (jayo0 6/91) aGka (napuM0) lakSaNa, cihna, prApta, vRtti| aGkena lakSaNena klitaa| (jayo0 5/52) aGkaH cihnmnt:krnnprinnaamH| (jayo0 1/66) aGkaH (puM0) loka, bhAga, sthaan| nAdau surAte cyutishngkyev| (suda0 2/14) svargaloka ke nIce girane kI shngkaa| aGkaH (puM0) saMkhyA vishess| aGkaH (puM0) aparAdha, klNkaar| aMko'parAdhastasya nivraarnnm| (jayo0 9/39) anekatA kA kalaMka dUra karane vaalii| 'aGkazcitra raNemantAviti' vishvlocnH| aGkaH (puM0) prbndh| (suda0 1/5) idaM svidake drutbhyudeti| (jayo0 1/5) 0kAvya kA aMza 0nATaka kA eka dRshy| aGkakaH (puM0) goda, utsaGga, krodd| sakalaGkaH pRssdngkkH| (suda0 pR0 87) candramA kalaMka sahita hai, zazaka ko goda meM baiThAe hue hai| (suda0 pR0 88) / aGkagataH (puM0) aGka meM vidyamAna, utsaGga sthit| candrasyAGke utsaGge kalaGke ca gato vrtmaanH| (jayo0 6/45) aGkanaM (napuM0) [aGka lyuT] cihna, prtiik| muhara, 0laanychn| cihna lagAnA 0saMketa denaa| aGkatiH (puM0) [aJc+ati, kutvam-aJce:ko vA aJcatiH ___ aGkatirvA] havA, agni| aGkadalaM (napuM0) akSara samUha, (jayo0 1/14) kalaGkametvaGkadalaM tadartha vibhaavnaayaam| (jayo0 1/14) aparisthitiH (strI0) candracihna para sthit| TaGkakRta cihnasya paristhitiH (jayo0 15/52) aGkabhAja (vi0) aGka meM baiThA huaa| aGkamukhaM (napuM0) kathAvastu kA krm| atiH (puM0) vidhAtA, brhmaa| kRtavAn yantrikamaGkamatiH (jayo0 10/44) anggtirvidhaataa| (jayo0 vR0 10/44) aGkavidya (vi0) aGka meM baiThA huaa| aGkavidyA (strI0) saMkhyA vijJAna, angkgnnit| aGkay (sak) AMkanA, dekhanA, mUlyAMkana krnaa| (dayo0 pR0 71) etatkRtasya puNyasyApyaho kenaadduuyte'vdhiH| (dayo0 71) aGkasthita (vi0) goda meM baiThA huaa| nAbhi meM sthita (muni024) eNo'Gkasthitagandhahetu-kRtaye vA'jJAnato gcchsi| (muni024) kastUrI-mRga apanI nAbhi meM sthita gandha kI prApti ke lie vana meM bhaTakatA hai| aGkAzAyI (vi0) utsnggvrtii| (jayo0 12/78) aGkita (vi0) 0vyApta, phailA huA, vistiirnn| prklpit| aGkitaH prakalpito gUDho yo maargH| (jayo0 2/154) aGkita (vi0) vyaapt| (jayo0 vR0 1/14) aGkita (vi.) upsthit| svasthAnAGkitakAmamaGgalavidhau nirjalyatalpaM krmet| (jayo0 2/123) For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org aGkita aGkita (vi0) nirmit| suvarNarekhAGkitameva vANam / suvarNa kI rekhA yukta baann| (jayo0 8/66) suvarNasya hemno rekhayA'GkitaM nirmitm| (jayo0 vR0 8 /66 ) aGakuTa [ aGak + uTac] tAlI, kuMjI / aGkuraH (puM0 ) [ aGka + urac] kisalaya, koMpala, haritRNa / (jayo0 8/58) yazastaroraGkarakAH smntaat| (jayo0 vR0 1/58) akurai: romodgamaiH haritRNaizca / (jayo0 vR0 1/88) aGkuraH (puM0) kalama, saMtAna, prajA, baal| aGkuraka: (puM0) aGkara, haritRNa / (jayo0 vR0 11 / 43 ) aGkuramAtrakaH (puM0) kandra prakAra, eka jamIkaMda vizeSa / (jayo0 2 / 88) akuraya (sak) aGkurita karanA, pallavita karanA / (jayo0 3/92) itthaM vArinivarSairaGkurayan saMsadaM tathaiva rsaiH| (jayo0 3 / 92 ) isa prakAra vacana rUpa jalavarSA se sArI sabhA ko aGkurita karatA huaa| aGkurayan, aGkuritAM kurvat (jayo0 vR0 3/12) aGkurita (vi0) pallavita, praphullita / (jayo0 vR0 3 / 92) aGkurAGkita ( vi0 ) 0 romAJcita, harSita, prasannatA yukt| (jayo0 1/88) aGkurotpAdanaM (napuM0 ) aGkura utpaadn| (jayo0 23/66) angkuraannaamutpaadnkRdbhvti| (jayo0 23/36) varSA Rtu aGkura utpAdana karatI hai| aGkuza: (puM0) [ aGka + uzac] kAMTA, kIlA, niyantraka, prazAsaka, nidezaka / aGkuzita (vi0 ) [ aGkuza + itacy ] aGkuza se niyantrita kiyA gyaa| aGkuzin (vi0 ) [ aGkuza + Nini] aGkuza rakhane vAlA, mahAvata / aGkoTa (puM0) piste kA vRkSa / aolikA [aGka + ula+ka+TAp yA aGka-pAlikA ] AliMgana / aGakya (vi0 ) [ aGk + Nyat] cihnita, lAJchita / aGkha (cura0 para0 aka0 ) [ aGkhayati-aDita] rokanA, srknaa| aGga (bhvA0 para0 aka0 ) jAnA, calanA, cakkara kATanA, cihna lagAnA / aGga (avya) [ aGga+ac] saMbodhana avyaya jisakA artha hai| 'acchA', 0zreSTha, 0uttama, 0 zrImana, 0niHsandeha / (jayo0 24/133) aGgasaMbohane'saMkhyaM punararthapramodayoH iti vizvalocana: nijshktyaanggrnuyogmym| (jayo0 24 / 133) aGgasya svshriirsyaanuyogmym| aGgA he bhadra (jayo0 2 / 129) 13 Acharya Shri Kailassagarsuri Gyanmandir aGgaNaM aGgaM (napuM0) 0zarIra, deha, 0zarIra kA hissA, 0bhAga / (suda0 122), caturAkhyAneSvabhyanuyoktrIM bhAsvaGgatAmiha bhAvaya / (suda0 122) jinavANI cAra anuyogoM aura dvAdaza aGgoM ko dhAraNa karatI hai| catura AkhyAnoM ko banA detI hai| 0 praNAlI 0paddhati 0bicAra AkhyAna / aGgaM (napuM0) upaay| (jayo0 3/40) aGgAnyanaGgaramyANi / (jayo0 3 / 40 ) aGgamupAyastato'naGgaramyANi / (jayo0 vR0 3/40 ) aGgaM (napuM0) prabandha / aGgAgama grantha, dvAdazAGga sUtra, AcArAMga, sUtrakRtAMga Adi grantha / 0sUtra grantha SaTkhaMDAgama Adi / aGgaM (napuM0 ) 0 avayava, 0guNa, 0eka dArzanika zabda jisake guNa-guNI kI vizeSatA ko spaSTa kiyA jAtA hai| (jayo0 26/81) aGgaH (puM0) aGgadeza (suda0 1/15) aGgaM (napuM0) sarvAGga, pUrNAGga (suda02 / 19) aGgo'GgibhAvasAdya / (suda0 vR0 128) spaSTaM sudhaasiktmivaanggm| (suda02/19) aGgaka (vi0) avayava vizeSa vAle, 17/17) aGgaka (napuM0) zarIra, deha / lAti tyajati caanggkm| (suda0 4/8) aGgagata (vi0) zarIragata, dehjny| kilkilaattvdngggtN| (jayo0 24/137) aGgaghUrNA ( strI0) bAvar3I, vApI, sIr3hIdAra kuA / (jayo0 8/42) yazaH samArabdhaparAgaghUrNA sma rAjate sA samudaGgaghUrNA / (jayo0 8/42) aGgaja (vi0) zarIra se utpanna huA, zarIra sNbhv| (jayo0 1/40) tadaGgajA taccharIrasaMbhavA / (suda0 3/1), (samu0 3/6) (jayo0 1/40) aGgaja: (puM0) suta, putra / sthitirvinAGgajeneti satAmiyaM miti / (jayo0 2 / 124) ziromaNi gRhastha kI binA putra ke burI sthiti hotI hai| aGgajanusa (pu0 ) prema, kAma, viSaya-vAsanA / aGgajanman (napuM0) zarIra utpanna, dehjnm| (suda0 3/8) aGgajA ( strI0) putrI, sutA, dhUyA, lar3akI / aGgajA (vi0) zarIragata, 0deha se utpanna huA / 0zArIrika, 0 sundara, alaGkRta / aGgaNaM (napuM0) maNDapalakSaNa, AMgana / Tahalane kA sthAna / catuSkapUraNe strIbhiH prayuktAni yadaGgaNe / (jayo0 10 / 91 ) svacche yasyAGgaNe'dhunA / (jayo0 10/92) svacche'GgaNe pAradarzaka prastararacite / (jayo0 vR0 10 / 92 ) For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aGgatiH 14 aGgArikA aGgatiH (strI0) yAna, svaarii| aGgavidhiH (puM0) zarIra kriyaa| aGgadaH (puM0) aGgada raajaa| (jayo0 7/87) aGgavIraH (puM0) nAyaka, prdhaan| aGgadaM [aMga dAyati dhati vA] AbhUSaNa vizeSa, bhujA meM pahanane aGgas (puM0) [a +asun-kutvam] pkssii| kA aabhuussnn| 0bAjUvaMda: bAhu kA alNkrnn| aGgasaMskAraH (puM0) zarIra kriyA, dehaalNkrnn| aGgadezAdhipatiH (puM0) aGgadeza kA raajaa| (jayo0 6/51) aGgasaMhatiH (strI0) aGgazakti, zArIrika bl| aGganA (strI0) [prazastaM aGga asti yasyAH , aGga+na+TAp] | aGgasaMparkaH (puM0) saMbhoga, aalinggn| 0deha lIlA, 0maithun| strI, vanitA, rmnnii| (suda0 10 83) jIvana sNginii| | aGgasaMsargaH (puM0) aGgasaGga, aGgasaMparka, maithuna, sNbhog| anggnaanukrnnprtiptteH| (jayo0 4/34) aGgasparza, shriiraaliNgn| (jayo0 13/90) aGganAkulaM (napuM0) strI smuuh| (jayo0 13/38) asAraH (puM0) zarIraprabhA, dehkaanti| (vIro0 1/3) aGganyAsaH (puM0) aGgasparza, mantra dvArA zarIra sprsh| aGgasevakaH (puM0) nijI bhRty| 0aMga rkssk| aGgapAliH (strI) rekhA paramparA, aaliNgn| (jayo0 23/25) | aGgastha (vi0) zarIrastha, dehjny| (bhakti saM0 pR0 30) ___ kulaistamAlIbhavadaGkapAlI (jayo0 23/25) aGgasphAlana (vi0) aGgavikSepa, sphItkara, aGgasphuraNa, zarIra aGgabhAgaH (puM0) aGgAza, zarIra bhaag| (suda0 101) prayuktaye spNdn| (jayo0 vR0 27/18) __saamprtmnggbhaagH| (suda0 101) aGgAkhyaH (puM0) AcArAMga Adi aMga Agama (vIro0 22/6) aGgabhUH (puM0) putra, kaamdev| (suda0 4/9) zarIra sambaMdhI nirupnn| aGgamantraM (napuM0) zarIra mntr| aGgAGgaH (puM0) zarIra, desh| aGgeti mRdu-bhaassnne| (jayo0 15/16) aGgamatiH (vi0) ekAdaza vettA masakapUraNa yti| (jayo0 23/87) aGgAGgin (napuM0) zarIra aura aatmaa| aGgAGginArekayanude'tha aGgamardaH (puM0) dehamardana, maalish| upaTana, sNbaahn| ghaannii| (samu0 1/5) aGgamardin (puM0) maalish| aGgAtiga (vi0) aMgavarjita, zarIra rhit| (jayo0 2/157) aGgamarSaH (puM0) gaThiyA rog| gAMTha dehAgata mssaa| aGgAtIta (vi0) AtmIya, nijIya, svkiiy| (jayo0 vR0 aGgarakSakaH (puM0) sevaka, vyaktigata sevaka, zarIra rkssk| 11/100) aGgarakSaNaM (napuM0) kisI vyakti kI rkssaa| aGgAdhipatiH (puM0) anggdeshaadhipti| (jayo0 6/51) aMga aGgarakSaNI (strI0) kavaca, poshaak| deza kA raajaa| aGgarAgaH (puM0) sugandhita lep| (jayo0 14/64) aGgAbhidhAnaH (puM0) aGgadeza (suda0 1/15) aGgarAgI (puM0) priytm| (jayo0 23/89) lalanA''liGgana- aGgAntaritaM (napuM0) eksare yaMtra (vIro0 20/8) mgraaginnaa| aGgAyita (vi0) angggt| (samya058) aGgalatA (strI0) zarIra vllrii| prAgevAGgatAyAH pllvitaa| aGgAraH (vi0) aGgAra, bhnisphulingg| (jayo0 6/51) (jayo0 1/91) aGgAraM (napuM0) aGgAra, agnikhnndd| aGgavat (vi0) prANijanya (suda04/30) aGgArakaH (puM0) [aGgAra+svArthekan] koylaa| aGgavatta (vi0) AtmIya bhAva, nijbhaav| aGgArakaM (napuM0) bhniknn| (jayo0 16/24) aGgavAn (vi0) aGgavAlA, zarIra yukt| mRdu-candana- carcitaGga- aGgArakabhAvaH (puM0) vhniknnbhaav| aGgArakANAM vahnikaNAnAM vaanpi| (suda03/7) bhaavH| (jayo0 16/24) aGgavikala (vi0) apAhija, paGgaH mUrchita, anggshuuny| aGgArakita (vi0) [aGgArak+itac] jhulasA huA, bhunA huaa| aGgavikRtiH (strI0) avasAda, zarIra vikAra, mirgii| aGgAratulya (vi0) aMgAre ke smaan| (vIro0 6/27) aGgavikAraH (puM0) zArIrika doSa, dehksstt|| aGgAriH (strI0) [aGgAra-matvartheThan pRSo-kalopa] aMgIThI, aGgavikSepaH (puM0) aGgasaMcalana, zarIra gati, dehcessttaa| kaaNgdd'ii| aGgavidyA (strI0) zarIra sambandhI shaastr| kAya cikitsA, | aGgArikA (strI0)[aGgAra-matvarthe Than-kap-ca] aMgIThI, aSTAMga kriyA sambaMdhI grnth| hasantI, kaaNgdd'ii| (jayo0 22/8) For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aGgArikA acala: aGgArikA (strI0) aMgAre, sphuliNg| (vIro0 9/24) aGgIkAraka (vi0) dhAraNa karane vAlA, grahaNa karane vaalaa| aGgArita (vi0) [aGgAra+itac] adha jalA, jhulasA huaa| (jayo0 vR0 10/80) aGgAritaH (puM0) palAza-kalI, ltaa| ali: (strI0) [aMga+uli] aMgulI jayodayakAra ne 'paJcazAkhaH' aDArIya (vi0) [aGgAra cha] koyalA taiyAra karane kI saamgrii| nAma diyA hai| pAMca aMguliyoM vAlA haath| paJcazAkhA aGgikA (strI0) colI, aNgiyaa| aGgaliyo yasya sa hstH| (jayo0 vR0 1/51) aMguSTha, aGgin (vi0) avayavI, guNI, eka dArzanika dRSTi, jisameM tarjanI, madhyamA, anAmikA aura kaniSThA (suda0 3/24) guNa-guNI donoM kA mahattva hotA hai| avayava ke binA aGgalI (strI0) aMgulI, pnycshaakhaa| avayavI/guNI aura avayavI/guNI/aGgi ke binA avayava/ aGgulImUla (napuM0) nakha, naakhuun| (vIro0 1/8) aGga/guNa bhI saMbhava nhiiN| (jayo0 26/81) jaise sau patroM/ gIyakaM (napuM0) aNguutthiishit| (jaya0vR0 10/47) kalikAoM kA samUha zatapatra kahalAtA hai| yahA~ sau patroM aGgasaha (vi0) aGga meM utpanna, zarIra jy| (suda0 2/41) aura kamala meM bheda nahIM hai-abheda hai, kyoMki eka-eka aSThaH [aMga-sthA+la] aNgtthaa| (jayo0 11/19, 1/57), patra ke pRthak karane para zatapatra/kamala hI naSTa ho jAtA aGgaSThanigUDha (vi0) aMguSTha se hAtha diyaa| (jaya012/99) hai| yahI bAta guNa aura guNI meM bhI hai| pradeza bheda na hone aGgaSThAGga (vi0) aMgUThe kA agrbhaag| (jayo0 6/48) se guNa meM abheda hai, kyoMki guNoM ke kaSTa hone para guNI ar3e ruha (vi0) aGga meM utpanna, zarIra jny| (suda0 2/41) bhI naSTa ho jAtA hai| aGghi -ahniH [aGaghra asun] paira, caraNa, paad| (jayo0 aGgin (puM0) prANI, jiiv| (jayo0 2/134) (suda0 4/41) 5/100) ghRnnaangghRinnaadhaari| (jayo0 1/47) kautukAt kila niraagso'ngginH| (jayo0 2/134) aGgino aGghicAla (puM0) pAdavikSepa, caraNa gti| (jayo0 8/14) jIvAn (jayo0 vR02/134) aGginAM prANInAM kssttm| aGghridAsikA (strI0) caraNordAsikA, sevikaa| (jaya0) (jayo0 vR0 2/99) aGghripaH (puM0) vRkSa, tru| (jayo0 4/22) vAyunAghripa aGgin (puM0) puruss| aGginaH purussaan| (jayo0 3/74) __ ivaaympaapH| (jayo0 4/22) aGghiya iva vRkSa iv| aGgijana (vi0) prANivarga, jnsmuuh| (jayo0 1/90) prANivargAya | aGghripadma (napuM0) caraNa kamala (jayo0 19/18) janazabdo'tra smuuhvaackH| (jayo0 vR0 1/98) ac (bhvA0ubhaidita-aka0) [acati, aJcita, aJcana] aGgimAtra (vi0) praannimaatr| (suda0 4/35) sauhArdamaNimAtre tu jAnA, hilanA, vinartana karanA, sammAna karanA, prArthanA kliSTe kaarunnymutsvm| (suda0 1/98) karanA, 0pahuMcanA, prApta krnaa| (jayo0 4/34) aGginA (vi0) saMsAriNA, sNsaargt| (vIro0 1/9) 0saMsArastha, | ac (puM0) ac pratyAhAra, a, i u, R, lu, e, o| prANi varga yukt| acakSus (vi0) netrahIna, andhaa| aGgiraH (puM0) [aGga as+iruda] nAma vishess| acakSus (vi0) 0adRzya, adrshniiy| roga vishess| 0aMdhApana, aGgI (vi0) zarIradhArI, dehdhaarii| (jayo0 27/2) vimUDha, vimoh| aGgIkR [aGga+cci kR0saka0] aMgIkAra krnaa| aGgIkaroti acaGga (vi0) vicArahIna, nirvicaar| (jayo0 27/57) sambhavatA rsen| aGgIkaroti kila sambhavatA rsen| (jayo0 acaNDa (vi0) zAnta, kSamAzIla, saumy| 18/32) (vIro0 22/35) aGgIkuryAt acatura (vi0) anapar3ha, anaadd'ii| aGgIkRtaH (vi0) svIkRta, prtijny| (dayo0 55) (suda0 acara (vi0) sthira, dRr3ha, acl| 1/17) acaraH (puM) sthAvara jiiv| (1/54) surucirA vicaranti carA cre| aGgIkRtya-sametya svIkAra krke| (jayo0 vR0 1/55) acala (vi0) nizcala, dRDha., nizcala, nizcita, sthaayii| aGgIkRtavatI (vi0) svIkRtavatI, svIkAra kI jAne vaalii| (jayo0 1/94) yatipateracalAdara daamre| ___ (jayo0 vR0 11/2) acalaH (puM0) acala prvt| sa evAcalaH prvtH| (jayo0 aGgIkaraNaM (napuM0) svIkRti, shmti| (dayo0 67) 3/19) sumeru| aGgIkaraNayogyaH (puM0) svIkAra karane yogy| (dayo067) | acalaH (puM0) acala nAmaka navAM gnndhr| (vIro0 14/10) For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir acala: ajaDa acalaH (puM0) dvitIya baladeva, SaSTharUdra, 0bharatakSetra kA eka nAma, pazcima dhAtakIkhaNDa kA meru| acalaH (puM0) kAla prmaann| acalaja (vi0) parvata se utpnn| acalatva (vi0) dRr3hatva, sthaayitv| (vIro0 3/2) acaladevI (strI0) mantrI candramauli kI bhaaryaa| nAmato'caladevI yA babhUva dRr3hadhArmikA (vIro0 15/41) acalAlmaH (puM0) kAla kA prmaann| acalAvalI (strI0) [naJ+cit+kvip] 0acetana, jar3a, dharmazUnya, shktihiin| cidcitprbhedaat| (jayo0 26/92) acijjaDAtmakamiti prbhedaad| (jayo0 24/12) 0rUpI padArtha, nijiiv| acita (vi0) gayA huA, samApta huA, 0avicarita, ___ akalpanIya; 0buddhirahita, 0ajJAna, muurkh| acittaH (puM0) yoni vishess| acintanIya (vi0) [naJ+cint+anIyara, cit+yat] jo socA na jA sake, akalpanIya, avicaarit| (suda0 107) acintya (vi0) avicArita, aklpniiy| (samu0 1/32) vyaapaarkaaryaarthmcinty| acintyadhAmaH (puM0) apUrvanAma, anupama naam| (samu0 1/32) acintyaprabhAvaH (puM0) apratyAzita, aaksmik| acira (vi0) kSaNasthAyI, kSaNika, zIghratA (suda0 pR0 100) acirAt (avya) zIghrameva, jaldI, turnt| suramyamarkakIrtima ciraadupgmy| (jayo0 4/1) / acetana (vi0) nirjIva, pudgl| acetanaM bhasma sudhaadikntu| (vIro0 99/28) acenaM (napuM0) acetana, nirjiiv| acelakaH (puM0) nirgrantha, digmbr| acelakatva (vi0) bAhya aura Abhyantara donoM hI parigraha se mukt| accha (vi0) [naJ+cho+ka] svaccha, nirmala, paardrshk| na vidyate chAyA yasyAH sA, accho nirmalaH ayo bhAgyaM yasyAH saa| (jayo0 14/4vR0 ) chAyA sUryapriyA kAnti pratibimbamanAtapaH itymrH| acchaH (puM0) bhAlU, rIcha, sphaTika, 0asuury| (jayo0 23/1) acchatA (vi0) sphttikruuptaa| acchandas (vi0) akSata, nirdoss| acchala (vi0) chalarahita (vIro0 9/57) acchidra (vi0) akSata, nirdoSa, dossrhit| acchinna (vi0) aTUTa, avibhkt| acchoTanam (naJ-chuTa+Nic+lyuTa) AkheTa, shikaar| acyuta (vi0) 0dRr3ha, 0deva vishess| sthira, nizcala, acala, nirvikaar| acyutaH (puM0) prabhu, nAyaka, indr| (dayo0 pR0 28) acyutendraH (puM0) svarga naam| (kSIro011/36) acyutendraH (puM0) deva naam| (dayo0 pR0 28) acauryamahAvrataM (napuM0) acauryamahAvrata, sAdhu kA eka nirapekSa vrt| (muni0 pR0 3) acauryamahAvrata kI bhAvanA-zUnyAgArAvAsa, vimocittAvAsa, paroparodhAkaraNa, bhaikSyazuddhi aura sadharma visNvaad| aj (bhvA0para0aka0) ajitum| 0jAnA, hA~kanA, gamana krnaa| aja (vi0) [na jAyate naJ jana+Da] ajanmA, anaadi| ajaH (puM0) paramAtmA, prbrhm| (jayo0 19/92) ajasya nAma paramAtmano'nubhAvako bhvn| (jAye019/92) aja kA nAma paramAtmA aura anubhAvaka donoM haiN| akAra nAma kA varNa/akSara prathama aura jakAra nAma kA varNa antima isa taraha aja zabda niSpanna huaa| yaha 'aja' paramAtmA aura parabrahma kA vAcaka hai| isI taraha aTThAisaveM sarga meM 'aja' zabda kA vizleSaNa isa prakAra kiyA hai-'akAreNa ziSTaM prArabdhoccAraNam antyebhavo'ntyo jakAro yasya jaM' 'ajaM' prmaatmruupm| (jayo0 vR0 28/20) ajaH (puM0) aatmaa| (jayo0 6/74) nijatejasA'jasAkSI (jaMyo0 6/74) 'aja' Atmeva sAkSI yasya sa Atma praannvaan| (jayo0 vR0 6/74) shiv| ajaH (puM0) 1. meMDhA, bakarA, messraashi| (jayo0 11/82) 2. candramA, kaamdev| ajaH (puM0) 0sthAna nAma, ajamera kA nAma, 0ajayamerU, aja upAdhi vishess| ajaH (puM0) saubhAgya, suhaag| (jayo0 6/74) ajakavaH (puM0) ziva dhnuss| ajakA (strI0) choTI bakarI, memnaa| ajakAvaH (puM0) [ajaM viSNu kaM brAhmaNAm avati-vA-ka] zivadhanuSA ajagaraH (puM0) ajagara sarpa, vaalv| (jayo0 13/45) vaalvsyaajgrsy| (jayo0 vR0 13/45) ajaDa (vi0) vijJa, samajhadAra, cintnshiil| (jayo0 1/41) smudro'pyjddsvbhaavaat| prajJAzIla, jJAnI, buddhimaan| For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajaDaprakRtiH 17 ajinaH 4/3) ajaDaprakRtiH (strI) vijnysvbhaav| ajA (strI0) [naJ+jan+Da+TAp] sAMkhyadarzana dvArA mAnya ajaDabhAvaH (puM0) prajJAbhAva, jnyaanbhaav| prakRti yA maayaa| ajaDa-matiH (strI0) tIvra buddhi, zreSTha buddhi, cintnshiilmti| | ajAgalastanaH (puM0) bakariyoM ke gale meM laTakane vAlA stana ajaDasvabhAvaH (puM0) 1. nIraprakRti rahita, 2. jalaprakRti tulya thn| yaha eka nyAya/tarkazAstra kA pracalita zabda bhI rhit| (jayo0 1/41) 0jJAna svabhAva, prajJa svarUpa, hai, isakA udAharaNa kisI vastu kI nirarthakatA sUcita Atma prinnaam| karane ke lie diyA jAtA hai| ajaDAzaya (vi0) 0ajalAzaya, 0ajar3atA rhit| (suda0 ajAjiH (strI0) [ajena Aja: tyAgaH yasyAm aja+Aja+ina] 243) sapheda yA kAlA jiiraa| ajatva (vi0) amaratva, (jayo0 27/3) ajAta (vi0) 0anutpnn| na samajha, naanumaanymaanaa| (jayo0 ajatva-prakRtiH (strI0) amara svabhAva, amrbhaav| (jayo0 14/93) 27/3) ajAtazatruH (puM0) magadha kA shaask| ajana (vi0) utpanna, paidA huaa| (jayo0 vR0 3/93) ajAnatI (vi0) ajJAnI, mUDha, vijnyhiin| ajana (vi0) nirjana, jana vihIna, ekAnta, mnussyshuuny| ajAniH [nAsti jAyA yasya-jAyAyA niGAdeza:] vidhura, patnI ajanman (vi0) anutpnn| vihiin| ajanman (puM0) paramAnanda, prpd| ajAnikaH (puM0) [ajena jAno jIvanaM yasya Than] gaDariyA, ajanya (vi0) pratikUla, ayogy| bakariyoM kA vyaapaarii| ajaMbhaH (puM0) 1. sUrya, 2. meNddhk| ajAnubhavin (vi0) ajara-amara AtmAnubhava karane vaalaa| ajaMbha (vi0) dantahIna, dshn-vihiin| (suda0 4/3) ajAnubhavinaM dRSTuM jaanujaadhiptiryyau| (suda0 ajapakSin (puM0) kRSNakhaga, grudd'| (jayo0 28/22) garuDena nAmAjapakSiNA kRssnnkhgen| (jayo0 vR0 28/22) ajAneya (vi0) [aje'pi AneyaH-yathA-sthAna prApaNIyaH-iti ajapakSin (puM0) aatmcintk| ajapakSiNA aatmcintken| aj+ap+A+nI-yat] uttama kula vaalaa| (jayo0 vR0 28/22) ajAtaputraH (puM0) chAgala, bkraa| (dayo0 57, jayo0 25/12) ajapokta (vi0) japa rahita kthn| (jo028/46) ajAtaputra nAma vizeSa, 0aitihAsika puruss| ajamArI (vi0) ajamRtyu, bakarA, bakarI kI apmRtyu| ajita (vi0) [naJ+jita+kta] ajeya, aparAjiya, na jItA (jayo0 19/79) huA, aniyntrit| ajaya (vi0) ajeya, apraajit| ajitaH (puM0) ajitanAtha, jainadharma ke caubIsa tIrthaMkaroM meM ajayaH (puM0) nAma vishess| ___dvitIya tIrthaMkara ajitprbhu| (bhakti saM0 18) ajayaH (puM0) praajy| ajAyabagharaM (napuM0) ajAyabaghara 'iti dezabhASAyAm' ajayya (vi0) [naJ+ji+yat] jo jItA na jA ske| vicitrvstugeh| (jayo0 18/49) ajara (vi0) jarArahita, buddh'aapaahiin| (jayo0 13/39) ajitendriyata (vi0) vazendriyatva (vIro0 16/15) ajara (vi0) anazvara, (vIro0 14/41) janma-mRtyu rhit| ajitaMjayaH (puM0) magadha raajaa| ajaraH (vi0) deva, devatA, amr| (vIro0 18/41) ajitaMdharaH (puM0) aSThama rudr| ajayaH (vi0) [naJ+~+ yat] abhihita, adhyaaht| ajitasena: (puM0) rAjA ajitaMjaya kA putr| ajavapram (napuM0) chAgazarIra (jayo0 22/31) ajinaM [aj+ inac] vaagh| ajasAkSa (vi0) aatmprmaannpuurvk| (jayo0 6/74) ajinaH (puM0) mahAdeva, camaivAjina carmakaM yena, tasmai ajasra (vi.) [nny| jas+ra] avicchinna, nirntr| labdhAjinacarmakAya mhaadevnaamkaay| (jayo0 vR0 19/22) ajasraM (avya) sadA, anavarata, lgaataar| (samya0 115) devAdhidevAya namo jinAya na kintu lbdhaajincrmkaay| ajA (strI0) bakarI, chaalii| (jayo0 11/82) (jayo0 19/22) devAdhideva RSabha kA mahAdeva ke sAtha For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajinaM 18 ajJAnin nAma sAdRzya hone para unheM namaskAra kiyA hai, kintu jo bhavatAM khalu bhAgyAnni:svAgatagaNanA api caajnyaaH| (jayo0 ajina/carma ko dhAraNa karane vAle haiM, una mahAdeva ko 12/143) merA namaskAra hai| ajJatA (vi0) mUkhartA, ajnyaantaa| (jayo0 2/45) ajJatA hi ajinaM (napuM0) 1. crm| (jayo0 19/22) camar3e kI dhauknii| jagato vishodhne| (jayo0 2/45) apane ghara kI jAnakArI ajinapatrI (strI0) cmgaaddd'| na rakhate hue duniyA ko khojanA ajJatA hI hogii| ajinayoniH (puM0) hiraNa, mRg| svagRhAcArajJAnAbhAve jagata: saMsArasya vizodhane'nveSaNe'jJataiva ajinavAsin (vi0) mRgcrmdhaarii| mUDhataiva syaat| (jayo0 2/45) ajira (vi0) [aj+ kiran] zIghragAmI, sphuurtivaan| ajJAGgajaH (puM0) ajJAnI kA putra, mUrkha vyakti kA putr| ajiraM (napuM0) aaNgn| (vIro0 17/33) bho sajjanA vijJatutajJa evamajJAGgajo ajiraM (napuM0) zarIra, deh| ytnvshaajjnydevH| (vIro0 17/35) vidvAn puruSa kA lar3akA ajilA (strI0) shobhaa| (jayo0 vR0 5/107) ajJa dekhA jAtA hai aura ajJAnI puruSa kA lar3akA vidvAn ajihya (vi0) sIdhA, sarala, dekhA jAtA hai| ajihyaH (puM0) meMDhaka, durdr| ajJAta (vi0) AjJA prApta vaalaa| ajJAto'pi na ajihvaH (puM0) meMDhaka, drdur| dAtRdehamRdutAdyAlokane vyaakulH| (muni010) AjJA prApta ajIrNaM (napu0) apacana, na pacA huaa| (dayo0 80) hone para bhI dAtA ke zarIra kI komalatA Adi ke dekhane ajIrNa (vi0) nayA, nuutn| meM vyAkula na ho| ajIrNa (napuM0) apc| ajJAta (vi0) mada/pramAda binA jAne pravRtti krnaa| ajIrNiH (strI0) [naJa!+~+ktin] mandAgni, shktikssy| ajJAna (napuM0) ajJAna, anjaan| (vIro0 16/26) ajIva (vi0) nirjIva, jIva rhit| (vIro0 19/30) yadajJAnato'tarvyavastu prazastiH / ajJAna se kutarka karake ajIvaH (puM0) pudgala, acetana, acitt| ajIva/pudgala niMdya vastu ko uttama btaanaa| dravya-pudagala, dharma, adharma, AkAza aura kAla ye pAMca ajJAna (vi0) anajAna, anabhijJa na smjhii| acetana dravya haiM inheM ajIva yA pudgaladravya kahate haiN| jo ajJAnaM (napuM0) ajJAna, 0vastu tattva meM viparItatA 0kumati, na jIvati, jIvisyati na vA jIvitaH so ajiiv:| ajIva kuzruta aura kuavidha ye tIna ajJAna hai| jaina siddhAnta meM pudgala dravya rUpa, rasa, gandha aura sparzayukta haiM, ise granthoM meM ajJAna ke do artha kie gae haiM-1. jJAna kA rUpI/mUrta bhI kahA jAtA hai| dharma, adharma, AkAza aura abhAva aura 2. mithyAjJAna-kumati, kuzruta aura kuavadhi kAla arUpI/amUrta dravya haiN| cetanA ca yatra nAsti sa hai| mithyAtva sahita jJAna ko hI jJAna kA kArya nahIM karane bhavatyajIva iti vijnyeym| (dravya saM0 TI015/50) se ajJAna kahA jAtA hai| nityAnitya vikalpoM se vicAra ajIvabhAvaH (puM0) acittbhaav| (vIro0 19/30) karane para jIvAjIvAdi padArtha nahIM haiM, ataeva saba ajJAna ajIvaniH (strI0) [na+jIva+ani] mRtyu, jIvapane kA abhaav| ajjhalaM (napuM0) DhAla, jalatA huA koylaa| ajJAna-aticAraH (puM0) ajJAna doSa, ajJa jIvoM ke AcaraNa ajJa (vi0) [naJ+jJA+ka] mUrkha, ajJAnI, 0anubhavahIna, kI taraha aacrnn| jJAnarahita, nahIM jAnane vaalaa| (jayo0 12/143, ajJAna-sthAnaM (napuM0) ajJAna kA kaarnn| bhakti0saM0 27, suda0 pR0 110, vIro0 16/1) ajJo'pi ajJAnapariSahaH (puM0) jaina siddhAnta ko pratipAdita bAIsa vijnyo| (vIro0 16/1) zatruzca mitraM ca na ko'pi loke pariSahoM meM eka ajJAna pariSaha bhI hotA hai| me adyApi hRSyajjano'jJo nipatecca shoke| (suda0 110) ajJAnI jJAtAtizayo notpadyata iti| mujhe Aja bhI jJAna kA atizaya manuSya vyartha hI kisI ko mitra mAnakara kabhI harSita hotA nahIM utpanna huA hai| hai aura kabhI kisI ko zatru mAnakara zoka meM giratA hai| ajJAnamayI (vi0) ajnyaanyukt| (hita0saM0 vR0 58) ajJaH (puM0) ajJAna, anabhijJa (jayo0 12/143) svAgatamiha / ajJAnin (vi0) ajnyaanii| (bhakti 38) For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ajJAnitA ajJAnatA (vi0) ajJAnabhAva vAlA ( bhakti038) ato'dhunA he nijapa / tvadagre pramAdano'jJAnitayA smgre| he jinendra ! pramAda se ajJAnabhAva vAlA huuN| aJc (bhvA0ubha0 saka0 ) [ ajati aJcitum aJcet ] svIkAra karanA, jhukanA, hilnaa| (jayo0 4 / 28 ) sattanunanu paraM jnyet| aJc (saka0 ) 0prApta honA, 0bana jaanaa| 0 yogya sthAna ko pAnA pahuMcanA, loho'tha pArzvaddaSadA'Jcati he mahatsattvam / (suda0 4/30) pArasa pASANa kA yoga pAkara lohA bhI sonA bana jAtA hai| svacchatvamaJcediti bhaavnaalH| ( 2/48) mandatvamaJcatpadapaGkajA vaa| (vIro0 6 / 2) aJc (saka0) prArthanA karanA, icchA karanA, pUjA karanA, bhakti karanA / aatmiiymnyvedthsnnidhaanm| (bhakti saM0 25, 19) aJc (saka0) DhakanA, AcchAdita krnaa| (suda0 vR0 85) aJcatA (vi0) prApta karane vaalaa| bhUtale tilktaamutaanyctaam| (jayo0 2 / 46 ) aJcana (napuM0) pUjana, arcana, praarthnaa| dharmaM ca zantiM khalu kunthumaJcannaraM ca malliM munisuvrataM ca / (bhakti 19 ) aJcan (vi0) prApta hone vaalaa| (suda0 79) sAromAJcanatastvaM bho maaro| kara sparza se romAJca ko prApta huii| aJcanaM (napuM) nivartana) (jayo0 4/26) pariphullolapAJcanenAsIdyAsA (jayo0 4 / 26) puSpita latAgra ko nIcA karane kA prayatna kara rahI thii| . (suda0 aJcanaM (napuM0) romAJcan, harSa, pramoda / darzanAdaJcanaiH pramoda romAJcaiH kRtvA (jayo0 3/34) aJcala (vi0) nizcala, sthir| (jayo0 5 / 15 ) aJcala: (aJc+alac) pallU, kinArA, goTa, jhAlara, vastra kA chora, konaa| gRhiNo'khilAJcalAH / (jayo0 2 / 19 ) gRhasthI ke cAroM palle kIcar3a meM haiN| aJcalapAkaH (puM0) aJcala kI sthiti| (jayo0 5/15) aJcalavAntabhAga (puM0) vastra prAnta / ubhayoH zubhayogAkRtprabandhaH samabhUdaJcalayAntabhAga-bandhaH (jayo0 12/63) donoM kA zubhayoga kRta prabandha huA aura Apasa meM vastra kA gaThabandhana bhI kiyA gyaa| aJcita (bhUtakAlika kRdanta ) [ aJ+kta] pUjita, arcita, sammAnita alaMkRta pallavairabhitavairathAJcitAH (jayo0 3/9) aJcita (vi0) yukta, vyavasthita, ucit| nirNayAJcitA (jayo0 2/5) (jayo0 0 3 / 9) 19 Acharya Shri Kailassagarsuri Gyanmandir ajjarIGgita aJcita (vi0) dhanuSAkAra Ter3hA, sundara sulasaddhAra payodharAJcitAm (suda0 50) stanamaNDala para laTakatA huA sundara haar| / aJcita (vi0) AcchAdita AvRtta kApi maJjulatA 'JcitA / (suda0 vR0 85) sundara vRkSa kisI sundara latA ko DhakaletA hai| aJju (saka0) lepanA, raMganA, potnaa| aJju (saka0 ) 0 camakanA, 0sammAnita karanA, 0sajAnA, samArambha krnaa| aJju (saka0 ) 0 spaSTa karanA, 0prastuta karanA, 0sajAnA, 0 samArambha krnaa| aJjaJjanaH (puM0) sAnatkumAra svarga kA prathama paTala | aJjanaM (napuM0) kajjala, suramA / tasyAH dRzozcaJcalayostathA'nyA'JjanaM cakarAtizitaM vadAnyA / (vIro0 5 / 12) caJcala netroM meM atyanta kAlA aJjana / aJjanaM jayati rUpasampadi / (jayo0 11 / 96) aJjanagiri: (puM0) aJjanagiriH, aJjana giri nAmaka parvata // nandIzvaradvIpa kI pUrvAdi dizAoM meM Dhola ke Akara ke cAra parvata haiM, unameM ajjanagiri, aJjana ke sadRzya parvata hai| aJjanacora (puM0) ajjana nAmaka cora (hita0saM0 28) yatrAJjanstaskarAdijanA: muktiM gatAH kila / niHzakita aMga meM dRr3ha vyakti, jisane rAjadaNDa ke bhaya se navakAra mantra kA smaraNa kiyaa| aJjanamUlaH (puM0) mAnuSottaraparvata kA eka kuutt| aJjanamUlakaH (puM0) rucaka parvata para sthita kUTa / aJjanarAzi (strI0) kajjalapaMkti (jayo0 10/3) aJjanavara : (puM0) eka pramukha sAgara, madhyaloka ke anta se 12vIM sAgara va dviip| aJjanazailaH (puM0) videhakSetra kA parvata, bhadrazAla vana meM sthita parvata, diggajendra parvata / ajjanA (strI0) mahendrapura ke rAjA mahendra kI putrI, pavanajjaya kI bhAryA aura hanumAna kI mAtuzrI / aJjanaughaH (puM0) kaJjalakula / (vIro0 2/12) aJjaliH (strI0) kara yuga sampuTa, donoM hAtha kA kamala-kalI rUpa bhaag| saMhitAJjalirahaM kilAdhunA (jayo0 2/1) aJjalipuTaM (napuM0) karasampuTa / baddhAJjaliH (dayo0 vR0 116) aJjarIGgita (vi0) kara yugala sampuTa vaalaa| (jayo0 20/85) paramaJjarItiM vidadhAmi / (jayo0 20/85) kevalamajjarIGgitaM svakIya- krputtsNputtm| (jayo0 vR0 20/85) For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aJjasa 20 at aJjasa (vi0) sIdhA, srl| aJjasA (avya0) sIdhI taraha se, yathAvat, ucita, zIghra, tvrit| aJjiSThaH (puM0) [aMja+iSThca] sUrya, rvi| ajIraH (puM0) ajIra phl| ajIraM (napuM0) aJjIra phl| aT (aka0) ghUmanA, paribhramaNa karanA, idhara-udhara jaanaa| aTa (vi0) [aT+a] ghUmane vaalaa| aTanaM (napuM0) [aT+lyuTa] paribhramaNa, hinnddn| aTaniH (strI0) [aT+ani] dhanuSa kA siraa| aTaruH (puM0) vAsaka latA, adduusaa| aTaviH (strI0) jaMgala, vana, arnny| aTavika (vi0) vncaarii| aTA (strI0) [aT+a+TAp] paribhramaNa prvRttiH| aTUTa (vi0) vizAla, akhnndd| (vIro0 2/12) 0har3haH zakti saMpanna aTTa (aka0) kama karanA, ghaTAnA, ghRNA krnaa| aTTa (aka0) vadha karanA, atikramaNa krnaa| aTTa (vi0) [aTTa+ac] U~cA, unnata, lagAtAra Ane vAlA, zuSka, suukhaa| aTTaH (puM0) [aTTa+ghaJ] aTArI, 0kaMgUrA, mInAra, durga, vhATa, maNDI, vizAla bhavana, mhl| aTTa (puM0) bhojana, bhaat| aTTahAsa (puM0) haMsI, tthhaakaa| aTTAlikA (strI0)zRMgAgra, ucca, uuNcaa| uttuMga bhavana, aTTAlikopari (vi0) U~ce bhAga, unnata bhaag| (vIro0 2/42) aTTAMgaH (puM0) eka pramANa vishess| aN (vi0) pratyAhAra vishess| Adi, antima aura madhyapAtI akSaroM ko lekara pratyAhAra banatA hai| 'a i u Na' yahAM aMtima 'Na' it saMjJaka hai| aN (aka0) zabda karanA, sAMsa lenA, bolanA, jiinaa| aNa (vi0) [aN+ac] bahuta choTA, tuccha, 0nagaNya, 0adhama, 0hrAsa, kama, hIna, 0alpa, lghu| aNaka dekho ann| aNiH (strI0) [aNa+in] 0sUcI agrabhAga, kIla kI noMka, 0dhure kI kIla, kamala, agrdesh| (jayo0 vR0 18/37) aNikA (vi0) leshmaatr| (jayo0 17/9) aNiman (puM0) [aNa+imanic] sUkSmatA, laghutA, eka daiviishkti| aNimA (strI0) aNimA Rddhi| aNu (vi0) [aN+un] sUkSma, vArIka, laghu, choTA, 0paramANu, pudgala kA eka bhed| (bhavedaNu-skandhatayA sa eva) (vIro0 19/36) pudgala ke aNu aura aura skandha ke do bheda haiN| aNyante zabdayante ye te annvH| jo pariNamana karate haiM aura isI rUpa se zabda ke viSaya hote haiM, ve aNu haiN| 'aNu' zabda se pradeza bhI liyA jAtA hai, jisakA Adi, madhya aura anta eka hI hai| aNuka (vi0) aNumAtra, alpruupk| na vyApakaM nApyaNukaM bhnnaami| (jayo0 26/95) zucivaMzabhavacca veNukaM bahusambhAvanayA kre'nnukm| (jayo0 10/21) aNumAtra (vi0) dArzanika vicAra, kucha loga kathana karate haiM ki AtmA samasta brahmANDa meM vyApta hai aura kucha kA kahanA hai ki aNumAtra hai, alAta cakra ke samAna samasta zarIra meM zIghratA se ghUmatA rahatA hai| aNuvrataM (napuM0) vrata kA ekAMza, sthUla pApoM kA tyAga, vrata ke eka aMza kA tyaag| aNUni laghUni vratAni annuvrtaani| hiMsA, jhUTha, corI, kuzIla aura parigraha ye pAMca pApa haiM, inakA eka aMza tyAga aNuvrata hai| sthUlebhyaH pApebhyo vyuprmnnmnnuvrtm| aNDaH (puM0) [am+Da] annddkoss| aNDaM (napuM0) photaa| (dayo0 32) 0aNDakoSa aNDaH (puM0) 0brahmA, brahmANDa, shiv| aNDaH (puM0) zukra-zoNita-parivaraNamupAttakAThiNyaM zukra zoNita-parivaraNaM parimaNDalaM tdnnddm| aNDaka (vi0) 0aNDe se utpanna 0aNDe jAtA annddj| aNDaraH (puM0) nigodjiiv| aNDAkAra (vi0) aMDe kI aakRti| aNDakoSaH (puM0) aNDakoSa, photaa| (dayo0 32) aNDaja (vi0) aNDe se utpnn| aNDe jAtA annddjaa| aNDAluH [aNDa+Aluc] mchlii| aNDAyika (vi0) aNDe se utpatti vaalaa| aNDIraH [aNDa-Irac] hRSTapuSTa puruss| at (aka0) jAnA, calanA, ghUmanA, 0cakkara kATanA, 0paribhramaNa krnaa| anavayan dahanaM shlbho'tti| (jayo0 25/77) pataGga agni ke pAsa jAtA hai| atti-sNgcchti| (jayo0 25/77) For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir at atikRcchra at (aka0) prApta karanA, baaNdhnaa| (suda0 2/19) ato jykumaarsy| (jayo0 vR0 1/11) ata eva (avya) to bhI, phira bhI, isalie, isase, isa praaymudiikssyte'tH| (suda0 pR0 40) kAraNa, phalataH, hi| ata eva kiyatyAH sa rAjA bhUmerbhavet atasaH (puM0) [at+asac] havA, vaayu| ptiH| (vIro0 16/29) ata eva akI du:khIbhavan pinA atasI (strI0) [at+asic+GIp] sana, paTasana, alsii| kii| (jayo0 vR0 1/8) atAni (vi0) vistaarit| (jayo0 23/36) ataTa (vi0) taMTa rahita, khar3I DhAla vAlA, kinAre rhit| ati (vi0) [at+i] ati kA prayoga vizeSaNa yA kriyA ataTaH (vi0) cttttaan| vizeSaNa ke rUpa meM hotA hai, jisake kaI artha hote haiN| atathA (avya) [naJ+t+thA] aisA nhiiN| yaha upasarga rUpa avyaya hai| atyanta, bahuta, adhika, atadguNaM (napuM0) jahAM zabda prakRti nahIM, guNa nahIM, kriyA vizeSa, atizaya, atydhik| atibRddhatayeva snnidhi| (vIro0 nahIM, 0eka alaMkAra vishess| na vidyate zabdapravRttiH yasmin atyanta vRddha hone se Ane meM asamartha hai| "caturdazatvaM vastuni tadvastu atdgunnm| gamitAtyudAraiH" (jayo0 1/13) isameM udAra se pUrva 'ati' atadbhAvaH (puM0) dravya rUpatA kA abhaav| kA prayoga hai jisase utkarSa/vizAla/nirdoSabhAva kA bodha atadrapaH (puM0) aMzI rhit| aneka dharmAtmaka vastu meM jisa karAyA gyaa| "vinayo nayavatyevA'tinaye" (jayo0 7/47) samaya jisa dharma kI vivakSA kI jAtI hai, usa samaya vaha yahAM naya ke sAtha ati kA prayoga ziSTAcAra kI vizeSatA vastu tadrUpa ho jAtI hai aura zeSa vastu atdruup| aMzIha ko prabala kara rahA hai| tatkaH khalu yatra dRSTiH, zeSaH samantAt, tadananya sRsstti| 'puSTatame'tisaMrasAt' (vIro0 7/31) 'sarasa' se pUrva (jayo026/88) 'ati' upasarga vizAlatA ko prakaTa kara rahA hai atantra (vi0) vinA rassI, tAra rahita, lagAma vihiin| atimvve'pytidhaarmikaa| (vIro07/31) 'atidhArmikA' atandra (vi0) [nAsti tandrA yasya] satarka, sAvadhAna, amlAna, kA 'ati' mahAn, artha ko prakaTa kara rahA hai| jaagRt| pAro'talasparzitayA'tyudAraH (suda0 2/16) isameM prayukta atarka (vi0) tarkahIna, yukti rhit| 'ati' kA artha spaSTa hai| atarka (puM0) tarka abhAva, yukti abhaav| atiMtara (vi0) saMlagna, smaahit| zrutArAme tu tArA atarkita (vi0) apratyAzita, cintaka vihiin| me'pyatitarAmetu spriiti| (suda0 vR0 82) atarksa (vi0) niMdya, nindyiiy| (vIro016/26) atikathA (strI0) atirajita kathA, nirarthaka kathana, atarvyavastu (vi0) nidyvstu| (vIro0 16/26) niSprayojana vcn| atanu (napuM0) vizAla, 0kaam| (jayo0 16/18) 0bahuta, | atikarSaNaM (napuM0) [ati kRS+lyuTa] adhika parizrama, bahuta bhaarii| vipul| udym| atanujvaraM (napuM0) kAmajvara, vishaaljvr| natabhu | atikaza (vi.) [atikrAntaH kazAm] kor3e na mAnane vAlA tptaasytnujvrenn| (jayo0 16/18) atanujvareNa kAmajvareNa ghodd'aa| vA tptaasi| (jayo0 16/18) atikAma (vi0) nirarthaka kaam| atara (vi0) aprasanna, prasannatA rhit| sa kokavatkintvi atikAya (vi0) [atyutkaTaH kAyo yasya] bhArI/vizAla/sthUla tarastva zokaH (suda0 1/10) zarIra vaalaa| atala (vi0) tala rahita, athAha, ghraa| (suda0 2/16) atikomala (vi0) mudIyasI, atyadhika srl| kalahaMsatati:pAro'talasparzitayA'tyudAraH (suda0 2/16) sarivRtti prativartinyatikomalakRtiH (jayo0 13/57) atalaM (napuM0) 0pAtAla nimnabhAga, 0adhobhaag| atikomalA-mradIyasI-bar3I komala/svaccha (jayo0 vR0 atas (avya0) [idam tasila] isakI apekSA isase, to 13/57) yahAM se isa kAraNa se (samu 3/2, suda0 e 59) rajyamAno'ta | atikRcchra (vi0) [atyutkaraH kRcchra:] ati kaThina, bahuta itytr| (suda0 4/8) sambhAvito'saH khalu nirvikAraH kssttdaayii| For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atikramaH atithi: atikramaH (puM0) [atikram+ghaJ] sImA yA maryAdA kA | aticarA (strI0) padminI, sthalapadminI, padmacAriNI ltaa| ullaMghana, vilmbn| (jayo0 vR0 5/15) mArgAtikrame aticaraNaM (napuM0) [ati+ca+ lyuT] adhika prayatna, vilmbnm| vishissttaabhyaas| atikramaH (puM0) ullaMghana, atikramaNa, lAMghanA, bItanA, | aticAraH (puM0) vikAra, 0doSa, 0atikramaNa, ullaMghana, mAnasika zuddhi kA abhAva, digvrata kA aticaar| vratamaryAdA vikAra, saamrthy| syAddIpikAyAM maruto'dhikAraH atikramaNa (napuM0) [atikram lyuTa] ullaMghana, laaNghnaa| kva vidyutaH kintuM tthaaticaarH| (vIro0 6/11) telavattI (dayo0 65) vAlI sAdhAraNa dIpikA bujhAne meM pavana kA adhikAra hai| atikramaNIya (vi0) [atikram+anIyara] upekSaNIya, para kyA vaha bijalI ke prakAza ko bujhAne meM sAmarthya ullaMghanIya, atikrAntaya, maryAdA bhaMga karane yogy| rakhatA hai? aticAro nirvaapnnN| (vIro0 6/11) atina (vi0) [atikram+kta] atiny| atikraanto'tinyH| aticAraH (puM0) bandha, bandhana, durguNabhAra (jayo0 5/44) (jayo0 vR07/27) vibhAvi pariNAmaH (jayo05/90) santanoti sutarAmaticAra: atikrAnta (vi0) asIma udvelita, velaprasakti yukta, bItA aticAro bandhanaM bhvti| (jayo0 vR0 3/44) huA, abhyatIta, Age bar3A huaa| (jayo0 3/12) jayodaya 'gatau bandhe'pi cAraH syAditi vizlocana:' meM atikrAnta kA artha 'velAtiga sImAtIta bhI kiyaa| aticAraH (puM0) vrata kA atikramaNa, mAlinya, apakarSa, (jayo0 11/53) pratyAvyAna kA naam| aMzabhaMjana, mryaadaatikrm| 'aticAra vratazaithilyam' atikrAntataTa (napuM0) velAtiga, sImAtIta, ullaMghanIya ttt| (mUlAcAra vR0 11/11) atItya caraNaM hyaticArI (jayo0 vR0 11/53) mahAtmyApakarSo' zato vinAzo vaa| (mUlA0144) 0asat atikhaTva (vi0) [ atikrAntaH khaTvAm] carapAI rhit| anuSThAna, caritraskhalana, viSaya/indriya pravartana, vratAMza atiga (vi0) [ ati gamADa] rahita, dUra, dUravartI, 0vrjit| bhaMga, vrata zaithilya, 0asaMyama sevana ityAdi nAma aticAra (jayo0 27/66, 2/157) doSAtigaH kintu klaadhrshc| (suda0 2/3) doSoM se rahita hote hue bhI kalAdhara thaa| aticchatraH (puM0) [atikrAntaH chatram] kukuramuttA, khuMba, atiga (vi0) sarvotkRSTa rahane vAlA, bar3hane vaalaa| soyA, sauMpha kA paudhaa| atigandha (vi0) [atizayito gandho yasya] prabala gandha, atijavena (avya0) sadya, zIghra, tvrit| Avrajatyatijavena durgandha yukt| pttnm| (jayo0 21/5) pattanaM nagaramatijavena sadyA (jayo0 atigata (vi0) dUra, dUravartI, rhit| citraM jddtaatigso'sau| vR0 21/5) nagarazIghra A rahA hai| (jayo0 6/110) atijAta (vi0) [atikrAntaH jAtaM-jAti janakaM vA] pitA 8 jaDatAto vArirUpAtAto'tigato dUravartI bhvnnpi| se bar3A huA, utpanna huaa| 8 jaDatAmatigato mUrkhatA rhitH| (jayo0 pR0 6/110) atitara (vi0) [ati+tarap] adhika, ucctr| (samu0 1.1 atigamoha (vi0) moha rhit| (jayo0 2/157) uttejanayAtitarAM smrthH)| atigava (vi0) [gAmatikrAntaH] atyanta mUrkha, adhikjdd| atitRSNA (vi0) [tRSNAtikramya] lAlasA, adhika icchaa| atiguNa (vi0) [guNamati krAntaH] guNahIna, guNarahita, nirgunn| atithi: (napuM0) [atati-gacchati na tiSThati-at+ithin] atiguNa (vi0) viziSTa guNoM vaalaa| viziSTa yogy| abhyAgata, prAghUrNika, svAgata yogy| (jayo0 12/12) atigaura (vi0) uttarottara gauravapUrNa vaalii| (suda0 2/46) atithaye'bhyAgatAya (jayo0 vR0 12/12) na vidyate tithi: atigraha (vi0) [graham atikrAntaH] durbodha, styjnyaan| yasya yo'tithiH| atighora (vi0) bhayAnaka, tIvra, ktthin| (samu0 2/30) atithiH (napuM0) saMyama virAdhana hita sAdhu bhI atithi hai| aticara (vi0) [ati+ca+ ac] ati parivartanazIla, viziSTa saadhurevaartithiH| yatnenAtati gehaM vA na tithiryasya so'tithiH| parAvartana, kssnnbhugr| (sAgAradharmAmRta 5/42) saMyamamavirAdhayan atati bhojanArtha aticara (aka0) [ati+cara] ghaTita honaa| (vIro0 17/28) | gacchati yaH so'tithi:| (tattvArtha vR0 7/21) For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atithiH atiprazna: atithi: (puM0) pati, jayodaya meM atithi/pati artha bhI kiyA hai| jise prAghUrNika bhI kahA hai| zAtavatI hotthitaasntH| pridhaanmtithiraagm| (jayo0 15/100) pati ko AyA dekhakara patnI Asana se uThI aura atithi/pati rAga ko vyakta kiyaa| tAvadevAtitho prAghUrNike rAgaH prembhaav| (jayo0 vR0 130) atithidAnaM (napuM0) atithi saMvibhAga nAma vrata, 0 zrAvaka kA eka vrt| atithi-pUjanaM (napuM0) atithi saMvibhAga nAma, saMyata ke lie uttama aahaar| atithirAgaH (puM0) prAghUrNika rAga, ptiraag| (jayo0 15/100) atithisatkaraNaM (napuM0) atithi stkaar| atithisatkaraNaM caraNaM vrate guNasamuddharaNaM jagataH kRte| bhavAvadAraNaM ca mahAmate nikhildevmyo'tithiruucyte|| (dayo0 vR058) atithi satkAra sadAcAra hai, isase jagat ke guNa prakaTa hote haiM, aura yaha bhagavan smRti kA ucita mAdhyama hai, kyoMki atithi pUrNarUpa se devatulya hai| atisatkAra: (puM0) atithi pUjana, abhyAgata arcn| (jayo0 12/141) atithisatkRti (vi0) atithi satkAra karane vaalii| (suda0 2/6, jayo0 vR0 12/141) atidAnaM (napuM0) [ati+dA+lyuT] udAratA, adhika daan| atidurlabhaH (puM0) atyanta durlabha, kaniSThatA se praapt| (suda0 __ 128) martyabhAvo atidurlbhH| (suda0 128) atidezaH (puM0) [ati+diz+ghaJ] hastAntaraNa, samarpaNa, (vIro0 3/4) 'atidezaH sajAtIyapadArthebhyAM viziSTatA' iti sUkteH / (vIro0 3/4) atidezAlaGkAraH (puM0) alaGkAra naam| (vIro0 3/4) jisameM 11 varNa hoN| ''| 55 / / / 65 bhUyAvaho vItakalaGkalezaH, bhavyAbjavRndasya punarmude sH| rAjA dvitIyo'tha lasatkalADhya, itIva caMdro'pi babhau bhyaaddhyH|| atidvaya (vi0) [dvayamatikrAntaH], advitIya, anupama, atizaya yukt| donoM se bar3A huaa| atidhanvan (puM0) [atyutkRSTaM dhanuryasya] yoddhA, dhnurdhr| atidhArmika (vi0) bahuta dharma pravRtti vAlA, puNyazIla vaalaa| (vIro0 15/39) atidhArmikA (vi0) uttamadharma vaalii| (vIro0 15/39) atidhIraH (puM0) adhika gmbhiir| (suda0 2/39) atinaya (vi0) atikrAntanIti, nIti tyAgane vAlA, nIti rhit| vinayo nayavatyevA'tinaye tu guraavpi| pramApaNaM janaH pazyennItireva guruH staam|| (jayo0 7/47) nayam atikrAnto'tinayastasminnatinaye atikrAntanItau t| (jayo0 vR07/47) atinigUDha pada (vi0) adhika chipI huI avasthA vaale| (samu07/8) atinidra (vi0) [nidrAmatikrAnta:] anindrAlu, kama nidrA vAlA, nindrA rhit| atinindha (vi0) ati nindanIya (vIro0 17/2) atinutti (strI) pragADhabhakti (vIro0 22/40) atipaJca (vi0) [paJcavarSamatikrAntaH] pAMca varSa se adhik| atipattiH (strI0) [ati+pat+ktin] asaphalatA, siimaapaar| atipatraH (puM0) [atiriktaM bRhat patram] sAgauna vRkSA atipathin (puM0) [panthAnamatikrAntaH] sanmArga, acchA pth| atipara (vi.) [atikrAntaH parAn] aparAjita, zatru ko __ parAsta karane vaalaa| atiparicayaH (puM0) adhika pahacAna, viziSTa pricy| atipAnaH (puM0) [ati+pat+ghaJ] 0atikramaNa, upekSA, bhUla, vismaraNa, virodha, duSprayoga, vaipriity| atipAti (vi0) adhika pAne vaale| (suda0 3/18) atipAtakaH (puM0) [atipAta-svArthe kan] jaghanya pApa, vybhicaar| atipAtin (vi0) [ati+pat+Nic+Nini] zIghratara, agragAmI, gtivaan| atipAtya (vi0) [ati+pat+Nic yat] vilambita, sthgit| atipItaH (puM0) adhika pusstt| (jayo0 12/12) atipezala (strI0) ati puSTa (vIro0 21/4) 0baliSTa, zakti smpnn| atiprakharaH (puM0) teja, diipt| (jayo0 1/24) atiprabandhaH (puM0) [atizayitaH prabandhaH] viziSTa racanA, zreSTha kaavy| atiprabandha (vi0) bandhayukta, atyanta smiipy| atiprage (avya) [ati+pra+gai+ke] prAta:kAla meM, prabhAta belA meN| atipraznaH (puM0) [ati-praccha+ naG] viziSTa prazna, ucita nivedn| For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atiprasaGga atiprasaGga (puM0 ) [ ati+pra+saMj+ghaJ] ati lagAva, dhRSTatA, adhika samparka | atibala (vi0) zaktizAlI, viziSTa yoddhA, zaktiyukta / atibhara (vi0) atyadhi bhAra vaalaa| atibhava (vi0) utkRSTatA / atibhIH (strI0) bijalI, vidyuta, vajraprabhA / atibhItiH (strI0) sArvatrika bhaya se bhiit| abhitaH samantAt itA prAptA bhI santrastapariNatiH sA'bhItabhIstasyA bhAvastasmAt atibhItibhAvAdityarthaH (jayo0 vR0 6 / 59) atibhUmiH (strI0 ) parAkASTA, pramukhatA, sAhasikatA / atibhairavaH (puM0) bhISaNa dhvani, tIvra dhvani / paTahAdudvijito'bhairavAt / (jayo0 7 / 108) atimanthara (vi0) atyanta maMdagati vAlA (vIro0 21 / 14) atimavve (strI0) nAgadeva kI mhaaraanii| nirmApayya jinAsthAnaM tadarthaM bhUmidAyinI / mahiSI nAgadevasyAtimavve'pyatidhArmikA / / (vIro0 ) rAjA nAgadeva kI mahArAnI atimavve adhika dharmAtmA thI, jisane jinAlaya banavAkara usakI rakSA hetu bhUmi pradAna kI thii| atimukta (puM0) tinizavRkSa, vAsantI latA / (jayo0 21 / 27) atimuktastu vAsantyAM tiniza niSphale triSu iti vizvalocanaH atimuktaka (puM0) tinizavRkSa, vaasntiiltaa| (jayo0 25/25 ) atimauktika (pu0 ) atimuktaka vRkSa, tinizavRkSA (jayo0 25/25) bakulamapyatimauktikamAkSipan / atimatiH (strI0 ) ahaMkAra, ghamaMDa, adhika mAna / atimanoharaH (puM0) amUlya sundara / (jayo0 11 / 15 ) atimArdavaH (vi0) adhika srl| (samu0 2/8) 0 mArdava pariNAmI atimAtra (vi0 ) [ atikrAnto mAtrAm ] mAtrA se adhika, atyadhika atizaya, adhiktaa| AmamannamatimAtrayA'zitaM / (jayo0 2/63) atimAtrazaM (avya) atizaya, atyadhika / atimAtrazaH dekho uupr| atimAnuSaH (puM0) anara, dev| narANAM gocaraM na bhavatIti anaragocaramatimAnuSaM kAryaM sAdhayati / (jayo0 2 / 39 ) atimAya (vi0 ) [ atikrAnto mAyAm ] pUrNata: mukta, sAMsArika chala se rhit| atimukta (vi0 ) [ atizayena muktaH ] pUrNamukta, chUTA huaa| 24 Acharya Shri Kailassagarsuri Gyanmandir ativAhanaM atimukta: (vi0) baMjara, Usara / ati-mukta (vi0) eka latA, mAdhavI latA / atimukti (strI0) mRtyu se rahita, prANa hIna / atiyatna (strI0) prayatnazIla / (jayo0 2/57 ) atirahas (vi0) [ atizayita raho yasmin ] kSipratara, zIghratara / atirathaH (puM0) atiratha yoddhA / atirabhasaH (puM0) drutagamana, zIghragamana / atirAjan (puM0) zreSTha rAjA / atirAtra: (puM0) rAtri kA madhya bhAga / atirikta (vi0 ) [ ati+ric +kta] Age bar3hA huA, 0 atyadhika, drutagAmI, advitIya, uttuMga / atireka ( vi0 ) [ ati+ric+dhaJ ] Adhikya, atizayatA, mahattA, gaurava, bAhulya atirekaH (puM0) abhaav| (jayo0 ) ati rUc (puM0 ) [ ati + rUc+ kvip] ghuTanA / atilaMghanaM (napuM0 ) [ ati+laMgha+ lyuT ] adhika upavAsa rakhanA, atikramaNa | atilaMghin (vi0 ) [ ati+laMgh+ Nini ] truTI karane vAlA, ullaMghana karane vaalaa| For Private and Personal Use Only atilaGghita (vi0) gata, samApta, gayA / janabhUmirnagarabhUrgatA'tilAdhitA / (jayo0 vR0 13 / 42 ) atilapAtini (vi0) tila bhara jagaha se rahita / pUrNa bharA huaa| na tilAH patanti yasminratyatilapAti / (jayo0 vR0 5 / 9) mAnavairatilapAtini rAjavartmani / (jayo0 5/1) ativayas (vi0 ) [ atizayita vayaH yasya ] vRddha, jarA yukta, adhika Ayu vaalaa| ativartana (napuM0 ) [ ati + vRta+ lyuT ] kSamya aparAdha, sAmAnya aparAdha, daNDamukta / ativartita (vi0 ) 0 achUtA, 0 atikramaNa karane vAlA, 0 parAgAmin, 0 agragAmI, atilaMghini / (suda0 107) ativartinI (vi0) ullaGghitavatI, atikramaNa zAlinI / (jayo0 6 / 28 suda0 4 / 32) ratimativartinyasmAdasyAsi ca vallabhayogyA / (jayo0 6 / 28 ) ativAdaH (puM0 ) [ ati+vad+ghaJ] atikaThora, bhartsanA, apamAna yukta vcn| ativAdin (vi0) mukharI, adhika bolane vAle, vAcAla / ativAhanaM (napuM0 ) preSaNa, yApana, atibhAra vahana / Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ativikaTa atizayipradhAnaM ativikaTa (vi0) bhISaNa, kssttdaayii| (jayo0 4/31) syAdutthi tA'tivikaTaiva smsyaa| ativimala (vi0) nirdoSa, nirmalatA yukt| ativimalA (vi0) nirmalatA, nirdosstaa| atizayena bimalA __ nirdossaa'siit| (jayo0 vR0 4/31) ativiyuja (saka0) [ati+vi+yuja] sammilita honA, milanA, anurakta honA, niyukta karanA, kendrita karanA, prayukta karanA, sthira krnaa| ativiyuj (aka0) viyoga honA, viraha honaa| (jayo0 9/3) ativiyujyte| ativizada (vi0) nirmala, pvitr| (jayo0 4/49) matimativizadAM ttshckordRshm| ativistara (vi0) adhika vyApakatA, bahuvyApI, atiprsrit| ativistIrNa (vi0) udAra, udArA'tivistIrNA (jayo0 70 3/17) kuviNdvdudaardhaarnnaa| (jayo0 3/17) ativRttiH [ati+vRt+ktina] atikramaNa, atigAmI, ___atirNjitaa| ativRddha (vi0) adhika vRddhtaa| (vIro0 2/17) ativRSTiH (strI0) atyadhika varSA, pravala vyaadhi| (jayo0 1/11) jagatyavizrAntatayA'tivRSTiH (jayo0 1/11) ativIraH (puM0) [atizayito vIraH] 0ativIra, prabala vIra, utkRSTa yoddhA, caubIsaveM tIrthaMkara mahAvIra kA upnaam| ativIrya (puM0) ativIrya nAma, jisane nartakI ke veSa meM ___ zatruoM ko bAMdhA, jo bAda meM muni bana gyaa| ativega (vi0) zIghratara, bahuta vega puurvk| ativegata udyadAyudhA abhibhUpAnarayaH prpedire| (jayo0 7/110) ativegaH (puM0) rAjA ativega, pRthvI tilakanagara kA rAjA, vidyAdharoM kA mukhiyaa| rAmAtra pRthvItilakAdhipasya nAmrA'tivegasya khgeshvrsy| ativela (vi0) [atikrAnto velA maryAdA vA] sImArahita, maryAdA vihIna, atydhik| ativelaMvaH (puM0) varuNa dev| ativyApta (strI0) [ati+vi+Apa+ktin] 0anucita vistAra, niyama kA anucita prayoga, pratijJA meM abhipreta vastu kA milaanaa| lakSaNa meM lakSya ke atirikta, anya anabhiprata vastu kA bhI A jaanaa| doSa vishess| (hita saMpAdaka 17) atizaya (vi0) Adhikya, adhikatA, pramukhatA, utkRsstttaa| (suda0 pR0 82) atizayaH (puM0) atizaya, bhagavAn ke cauMtIsa atizaya-janma ke daza atizaya, kevalajJAna ke daza atizaya aura devakRta caudaha atishy| 1. svedarahitatA, 2. zarIra nirmalatA, 3. dugdhasama rudhira, 4. vajravRSabhanArAca saMhanana, 5. samacaturastra zarIra saMsthAna, 6. anupama rUpa, 7. uttama gandha, 8. uttama lakSaNa, 9. anantabala aura 10. hita-mita bhaassnn| kevalajJAna-atizaya-1. eka sau yojana subhikSatA, 2. AkAza-gamana, 3. ahiMsA, 4. bhojana, 5. upasargaparihInatA, 7. saba ora mukha sthiti, 8. nirmimeSaM dRSTi, 9. vidyAoM kI IzatA, 10. nakha-roma-vRddhi rahita aura 11. aThAraha mhaabhaassaa| desakRta atizaya-1. saMkhyAta yojana vana samRddhi, 2. sukhadAyaka-vAyu-pravAha, 3. maitrIbhAva, 4. darpaNavat bhUbhAga, 5. sugandhita jalavRSTi, 6. zasya-racanA, 7. nirmala AkAza, 8. zItala-pavana, 9. jala kI paripUrNatA, 10. roga-nirodhatA, 11. divyadharmacakra pravartana, 12. nityAnanda aura divya maatr| atizayaH (vi0) zreSTha, pramukhatA, prazaMsA yukt| (jayo0 vR0 22/16) atizaya-uktiH (strI0) atizayokti vcn| atizayadhara (vi0) prazaMsA dhaark| (jayo0 vR0 22/16) atizayana (vi0) [ati+zI+lyuT] bar3A, pramukha, agrgaamii| atizaya-pAvana (napuM0) adhika pavitra, pUrNa spsstt| (suda0 pR070) ___ kalimaladhAvanamatizaya pAvanamanyatkiM nigdaam| (suda0 pR070) atizaya-zobhana (vi0) adhika zobhA yukt| atizaya-zobhAvAn (vi0) dhRtazaMsa, prazaMsA dhAraNa karane vaalaa| (jayo0 vR0 22/16) dhRtshNso'tishy-shobhaavaaniti| atizayAlu (vi0) [ati+zI+Aluca] agragAmI, Age bar3hane vaalaa| atizayitA (vi0) puSTa, pIna, prazaMsA yogy| pInaM puSTimati shyitaamaapnnm| (jayo0 vR0 1/38) atizayitAmApanna (vi0) prazaMsA ko prApta karane vaalaa| (jayo0 vR0 1138) / atizayin (vi0) [ati+zI+Nini] pramukha, zreSTha, pradhAna, ucca, yogya, yatheSTa, smucit| (bhakti saM0 20) atizayipradhAnaM (napuM0) atizaya yukt| zrI pArzvanAthaM bhuvi varddhamAnaM, paadaanloktaatishyiprdhaanm| (bhakti saM0 20) For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atizAyana atIndriya-jJAnaM atizAyana (vi0) zreSThatA, pramukhatA, prdhaantaa| atisarva (vi0) sarvottama, srvshresstth| atizAyin (vi0) [ati+zI-Nini] agragAmI, atishyvaan| atisAraH (puM0) [ati+sa+Nic+ac] atisAra roga, peciza, (jayo0 11/22) anya se bddh'kr| anyAtizAyI ratha maror3a yukta dst| (jayo0 28/30) ekacakro, raveravizrAnta itiimshkrH|| (jayo0 11/22) atisArin (puM0) atisAra nAmaka roga se pIr3itA atizayoktiralaMkAraH (puM0) atizayokti alaMkAra, atisundaraH (puM0) atimanojJa (jayo0551) 0sarvAGgaH sundara cittabhittiSu samapritadRSTau tatra zazvadapi maanvsRssttau| atisundaragAtrI (vi0) atisundarazarIrA, manojJa deha vAlI nirnimeSanayane'pi ca devavyUha eva na vivecnmev|| (jayo0 (jayo0 5 / 251) atisundaraM gAtraM zarIraM yasyAH s|| 3/19) vahAM nagarI kI citrayukta bhittiyoM se eka Taka atisundarI (strI0) subhagA, sundara rUpA, mnojnyaa| (jayo0 dRSTi lagAne vAle mAnavasamUha aura nirnimeSa nayanavAle devoM 3/58) subhagA'tisundarI kRtaa| ke samUha meM paraspara viveka prApta karanA bar3A kaThina ho atisnehaH (puM0) adhika anurAga, prmpriiti| gayA thaa| atisparzaH (puM0) parama sparza, vizeSa sprsh| atizayonnatiH (strI0) vizeSa unnati, pramukha prgti| (vIro0 atihitaM (napuM0) anurUpa, apane anukuul| bhAti cAtihitaM ____7/32) ten| (jayo0 3/67) atizayena hitruupmuttmmaabhaati| atizayopayuktiH (strI0) atizaya puNya yoga kA vicaar| (jayo0 vR0 3/67) (suda0 2/42) babhASarthA svAtizayopayuktimatI satI atIt (sak) [ati-it] tyAga karanA, chor3anA, upekSA puNyapayodhizuktiH / (suda0 2/42) krnaa| (jayo0 4 / 67, suda0 1/27) vrajati vedamatItya atizItatva (vi0) adhika zItalatA, vizeSa zaitya, pracura punrvcH| srdii| (jayo0 vR0 12/20) atItya-tyaktvA'nyatva eva kvacinmaunato vrajati, atizeSaH (puM0) avaziSTa bhAga, avazeSa aMza, bacA huA zAstramatItya samupekSyAnyata eva vrjti| (jayo0 vR0 4/67) hissaa| atIta (vi0) [ati+i+kta] rahita, mRta, vyatIta, bItA atizreya (vi0) atikalyANakArI, vizeSa upkaarii| huA, bhUtakAlika, praaciin| (suda0 2/2, pR070) atizreyasiH (zreyasImatikrAntaH) zreSThatA yukta puruss| baahyaaddmbrto'tiitaaste| (suda0 pR0 127) atisaktaH (puM0) [ati+SaMj+kta] Asakta, tallIna, prema, | atItaguNaM (napuM0) aprimitgunn| dvijihvaatiitgunno'pyhiinH| atisneh| (jayo0 1/44) sa vainateyaH puruSottamo'tisakto n| __(suda0 2/2/) * durguNahIna, sdgunnyukt| (suda0 2/2) atisaktiH (strI0) bhArI Asakti, pragAr3ha sNprk| atItavatI (vi0) virhit| (jayo0 26/ ) vyatIta karatI atisaMdhAnaM (napuM0) [ati+sa+dhA+lyuT] chala karanA, dhokhA huii| (vIro0 5/42) tAsAM garbhakSaNaM nijamatItavatI mudA denA, cAlAkI, jaalsaajii| saa| (vIro0 5 / 42) harSa se apane garbhakAla ko bitA rahI atisaGkakaH (puM0) atikrama, janabAhulya kA sNktt| (sAti- thI; harSeNAtItavatI vytiiyaay| (vIro0 vR05/42) saGkakatayA nararAjAM) (jayo0 5/15) atItiH (strI0) AgAmI kaal| (jayo0 27/66) 0bhaviSyat atisaGkaTatA (vi0) vikaTa samasyA vaalaa| kaal| atisaraH (puM0) [ati+sR+ac] Age bar3hane vAlA, netA, atIndriya (vi0) indriya dvArA agamya, indriyoM se pre| (jayo0 naayk| 4/34, 84) atisaraH (puM0) atisAra, dst| (suda091) jvariNaH payasi | atIndriya-jJAnaM (napuM0) pracchanna jnyaan| (vIro0 pR0 316) dadhini atisarato dvatayo'pi kssudhitsy| pracchanna/gupta jJAna bhI logoM ko hotA huA dekhA jAtA hai| atisargaH [ati sRJ+ghaJ] svIkAra karanA, anumati denA, dekho-prAskAyika/aGga nirIkSaka eksa re yantra ke dvArA pRthak krnaa| zarIra ke bhItara chipI huI vastu ko dekha letA hai aura atisarjanaM (napuM0) [ati sRja+lyuTa] denA, svIkAra, udAratA, saugAndhika manuSya pRthvI ke bhItara chipe hue/dabe hue viyog| padArthoM ko jAna letA hai, phira yadi atIndrajJAna kA dhAraka For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atIva atyudAra yatIzvara deza, kAla aura bhUmi Adi se pracchanna sUkSma, atyantaM (avya0) atyadhika, bahuta, adhik| antarita aura dUravartI padArthoM ko jAna letA hai to isameM atyantAbhAvaH (puM0) eka dArzanika kathana, eka dravya kA vismaya kI kyA bAta hai? dUsare dravya rUpa nahIM honaa| paTasya vastrasyArthI jano ghaTaM na atIva (avya0) [ati+iva] adhika, bahuta, bdd'aa| prayAti, na svIkaroti tatastattvaM vastu tdnubhaanupaati| (jayo0 asmanmanaso'yamatIvAnandadAyI lgti| (dayo0 pR0 58) vR0 2687) atuccha (vi0) analpa, vipul| (jayo0 8/26) atyantika (vi0) [atyanta+Than] bahuta adhika, tIvratara, atuccharasaM (napuM0) nava rasoM kI vipultaa| (jayo0 1/4) tIvratara gaamii| atula (vi0) 0anupama, asAdharaNa, 0ananya 0advitIya, atyaya (vi0) [ati+i+ac] jAnA, 0bIta jAnA, 0vyatIta bejor3a, apuurv| (jayo0 6/15) sambhUyabhUyAdatulaH prkaashH| honA, samApti, upasaMhAra, 0atikramaNa, 0aparAdha, (vIro0 14/23) jayo0 12/12 doSa, duHkha avasAna, 0anupasthiti, antardhAna, nAza, atula-kautukavatI (vi0) apUrva AnandadAyI, vizeSa prshNsniiy| 0bhaya, haani| (jayo0 2/154) (suda0 pR0 82) atulakautukavatI vA yA vRtatirakalaGkasada- | atyayakara (vi0) haanikr| pratyayamatyayakaraM viddhi yadi viddhi dhiitiH| (suda0 pR082) naraM tvm| pratyayaM vizvAsamatyayakaraM (jayo0 2/154) atulaprabhA (strI0) apuurvkaanti| atulA prabhA kaantirysy| haanikaark| (jayo0 vR0 6/15) atyayita (vi0) [atyagra+itac] bar3hA huA, Age nikalA, atulya dekho niice| ullaMghana kiyA gyaa| atulyA (vi0) 0anupama, advitIya, 0apUrva, vishisstt| (jayo0 atyayin (vi0) [ati+i+Nini] bar3hane vAlA, Age nikalane 11/1) na vidyate tulA yasyAH sA tAmananya sdRshiim| vAlA, ur3AI gii| (jayo0 5/3) vAtyayA'tyayini tuulklaape| (jayo0 vR0 11/1) (jayo05/3) vAtyA tayA'tyayini atyayabhRti vaatprerite| atuSAra (vi0) zItalatA rhit| (jayo0 vR0 5/3) atejas (vi0) kAntihIna, prabhAvihIna, dhuMdhalA, nirrthk| atyartha (vi0) atyadhika, bahuta bhaarii| atoSa (vi0) aprasanna, saMtuSTi rahita, garIyasI svasya atyartha (kri0vi0) atyanta, adhik| (samya 100) gunne'pytossH| (samu0 1/18) atyAcAra (vi.) [AcAramatikrAntaH] AcAra upekSaka, attA (strI0) mAtA, mAM [at+taka+TAp] sAsa, bar3I bhin| vyabhicAra, duraacaar| anaH [atati satataM gacchati-at+na] 1. havA, 2. suury| atyAcAraH (puM0) dharma vihIna aacrnn| atthu (avya) hai, atthu zabdaH paadpuurnnaarthH| (jayo0 19/76) atyAditya (vi0) tIvra tejasvI, adhika kaantivaalaa| Namotthu aamoshipttaannN| atyAya (vi0) atikramaNa, ullNghn| atya (vi0) vyatIta karanA, bitaanaa| dinAdi atyeti tttsth| atyArUDhaH (vi0) adhika bar3hA huaa| (suda0 111) atyArUDhaH (puM0) abhyudaya, ucc| atyaj (saka0) atyAga karanA, grahaNa krnaa| (jayo0 vR0 atyArUDhaM (napuM0) ucca, abhyudy| 1/20) svAminaH snggmtyjntii| atyArUDhiH (strI0) uccaasiin| atyakta (vi0) aparityakta, binA chodd'e| atyaktadAraika-samAzrayaiH atyAhita (vi0) [ati+A+ghA+kta] 0adhika duHkhita, kRtii| (vIro0 9/6) ___0vyAkula, adhika pIr3ita, durbhAgya, vipatti, bhy| atyagni (vi0) pAcana zakti kI adhiktaa| atyuktiH (strI0) [ati+va+ktina] atizayokti, adhika atyagniSTomaH (puM0) yajJa kA bhAga, jyotirbhaag| bar3hA car3hAkara khnaa|| atyaMkuza (vi0) niraMkuza, ucchRkhl| atyudAra (vi0) nirdoSa, atyanta udaar| (jayo0 1/13, suda0 atyanta (vi0) [atikrAntaH antamsImAm] atyadhika bahuta, 2/16) tairatyudAraiH nirdossaiH| paaro'tlsprshityaa'tyudaarH| nitAMta, anaMta, bar3A, tiivr| (jayo0 vR0 1/15) (suda0 2/16) For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atyunnata athAtra atyunnata (vi0) prAMzutara, uttama, ucc| praaNshutrmtyunnt| (jayo0 vR0 13/7) atyUhaH (puM0) pravala cintana, utkRSTa vicaar| atra (avya0) [idam+tral-prakRteH azabhAvazca] yahAM, isa sthAna para isa viSaya meN| jAtu nAtra hitkaari| (jayo0 2/66) jo zAstra yahAM laukika kAryoM meM hitakara na ho| vastu punaratra pktrimaa| (jayo0 2/67) atra (avya0) isa jagaha, usa sthAna, ismeN| anItimamatyatra jana: suniitiH| (suda0 1/23) atra (avya0) dRSTAnta yA udAharaNa ke lie bhI 'atra' kA prayoga hai| samodanasyAtra bhvaadRshsy| (jayo0 3/72) tuma jaise modasampanna mahApuruSa ke prayoga ke lie upamA dene kA avasara prApta kara liyaa| atra (avya0) antarAla/pradeza/bhAga meN| gaGgApagAsindhunadAntaratra pavitramekaM pratibhAti ttr| (suda0 1/14) gaGgA aura sindhu nadiyoM ke antarAla meM avasthita haiN| atraMtare (kri0vi0) isI bIca meN| atra ca (avya0) aura yahAM pr| sampAdayatyatra ca kautukaM nH| (suda0 2/21) atratya (vi0) [Atrabhava-atra+tyap] isa sthAna kA, yahAM utpnn| atrapa (vi0) nirlajja, avinIta, ashisstt| atriH (puM0) Rssi| atha (avyaH) [arthaDa-pRSo0 ralopa:] prayojanabhUta, isa taraha, isa prakAra, ab| sukhalatA'yamatha ca punH| (suda0 pR084 jayo0 1/4) atha (avya0) zubhasaMvAde athetyvyyN| (jayo0 vR0 1/3) prakaraNa purA prAcInakAle puraannessu| (jayo0 vR0 1/2) athAbhavattaddizi smmukhiin| (jayo0 1/79) atha prakaraNe samyagutthAnaM suutthaanm| aura artha meM-vAbindureti khalu zuktiSu mauktitvaM loho'thA (suda0 4/30) bindu sIpa ke bhItara motI aura pArasa pASANa kA yoga pAkara lohA bhI sonA bana jAtA hai| pazcAt artha meM-atha prabhAve kRtamaGgalA saa| (suda0 2/120) mAno ki ke liemitho'tha ttpremsmicchkessu| (suda0 2/26) uktivizeSe-jahAvaho maJjudRzo'tha taavt| (vIro0 6/6) nAbhi ne mAno apane gambhIrapane ko chor3a diyA ho| athetyuktivishesse| (vIro0 vR06/6) zabha-sambhASaNe-atha bho bhavyA bhvenmude| (jayo0 22/1) srvrtumyaamodthaayaat| (jayo0 vR0 22/2) kramArthe-itIva pAdAgramito'tha ysyaa| (vIro0 3/20) atha zabda: krmennaavyvrnnnaarthmiti| (vIro0 703/20) zubhasaMvAda-karaNe-racitAni padAni raamythaatdaatithykRte'bhiraamyaa| isa para meM atheti shubhsNvaad-krnne| tathA (2/94), prakaraNArambhe. (jayo0 vR0 10/66), (jayo0 11/7) anantare suda0 (jayo0 10/58) ityAdi atha avyaya ke kaI artha haiN| yaha prazna pUchane, saMvAda karane Adi meM bhI prayukta hotA hai| 'athAtho ca zubhe prazne sakalyArambha-saMzaye' iti vishvlocnH| (jayo08 varga) atha kila (avya0) isake anantara nizcaya hii| isake bAda, nizcaya se| (bhakti saM0 18) atha kim (avya0) aura kyA? ThIka aisA hii| atha ca (avya0) aura bhI, phira bhI. tthaapi| (suda0 vR084) atharvan (puM0) [atha+R+vanip] upAsaka, purohit| pracarAtharvaNa taddhi kaarmnnm| (jayo0 27/31) atharvaNa-kAvyaM (napuM0) Rgveda, vaidika grantha, vedgrnth| (dayo0 28) atharvaNiH (puM0) atharvaveda meM nipunn| atharvANaH (puM0) [atharvan+ac] atharvaveda kI pddhti| atharvavedaH (puM0) atharvaveda, veda grnth| (dayo0 22) athavA (avya) yA, aura, adhikatara, kyoM, kdaacit| dharmapAtrama ghamarSakarmaNe kaarypaatrmthvaa'trshrmnne| (jayo0 2/94) yahAM 'athavA' zabda kA prayoga aura artha meM huA hai| athavetyuktyantare-mAno ki-samupa bhAnti lavA athvaagsH| (jayo0 1/12) athavA/yA (jayo0 vR0 1/2) varNanAntarArtham-samaGkite yadvaraNe'thavA bhii:| (vIro0 2/29) pAdapUraNArthe-AnaM nAraGga panasaM vA phalamathavA rmbhaayaaH| (suda0 pR0 2/2) athavA tu (avya0) yA to, phira bhI, to bhii| athavA tu na pakSapAtaH zamanasya jaatu| (suda0 pR0 121) athAtra (avya0) 0isake anantara 0yahAM, isake pazcAt yahAM/isa samaya meN| athAtra nAmnA vimalasyaM vaahn| (suda0 pR0 114) athAtra (avya0) tadanantara, isake pshcaat| athAtra vidyA vizadA niyoginii:| (jayo0 224/1) For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athAnyadA adRz athAnyadA (avya0) kadApi, kadAcit, to bhii| athAnyadA svairitayA crntau| (jayo0 23/71) athApakRS (vi0) apkrssnn| (suda0 102) athaikadA (avya0) isI prakAra, isI trh| athaikadA bhuumiruhoprissttaat| (samu0 3/37) athaikadA dAnta hiraNya smmtii| (saMmu0 4/16) isa paMkti meM 'athaikadA' kA artha hai-aba kucha dina baad| atheti (avya0) isake anantara bhii| (jayo0 vR0 1/2) ad (sak) khAnA, niglnaa| (suda0 112) gaustRNAni smaadrnne'tti| (jayo0 4/21) binA Adara ke gAya bhI tRNa/ghAsa nahIM khAtI hai|| ada (vi0) [ad+kvip, ac vA] khAne vAlA, nigalane vaalaa| (suda0 1213) ada (vi0) bhava, sampUrNa saMsAra (jayo0 2/3) adbhuta (vi0) apUrva, anupama, advitiiy| (jayo0 3/16, suda0 3/9) yauvanenAdbhutaM tasyAH / (jayo0 3/43) adbhutama bhuutpuurvmev| (jayo0 vR0 3/43) adbhutacchaTA (strI0) apUrvAchaTA, apUrva kAnti, anupama prbhaa| (jayo0 3/16) adbhuta-bodhadIpaH (puM0) asAdhAraNa jnyaandiip| adbhuto 'nyajanebhyo'sAdhAraNazcAsau bodho jJAnameva dIpaH, sv-prprkaashktvaat,| (jayo0 1/85) adaMSTra (vi0) dantahIna, jisake dAMta nikAla die hoM aisA srp| adakSiNa (vi0) vAyA, dakSiNA binaa| adaNDya (vi0) dnnddmukt| 0aparAdha rhit| adat (vi0) danta rahita, dntvihiin| adatta (vi0) na diyA huA, anucita rUpa se saMgrahIta, curAyA gayA, aphRt| (suda0 4/42) adattAdAnaM (napuM0) corI, stey| adattabhAga (vi0) caurya rhit| adanta (vi0) 1. danta rahita, 2. vaha zabda jisane anta meM 'at' yA 'a' ho| adantaH (puM0) jok| adantya (vi0) dAMtoM ke lie haanikaark| adabhra (vi0) analpa, pracura, puSkala, bhut| adambha (vi0) vizAla, unnata, rmnniiy| hIravIracitAH stambhA adambhAstatra mnnddpe| (jayo0 10 / 88) adambhA vizAlA: stmbhaaste| (jayo0 vR0 10/88) adamya (vi0) para praabhvrhit| (vIro0 2/10) adaya (vi0) dyaahiin| (jayo0 18/37) adarzana (napuM0) anAvalokana, anupasthita, adRSTa, lupta, lopa abhaav| adarzin (vi0) adRSTa, lopa yukta, adarzanatA abhAvatA, loptaa| (suda0 98) dasyA'darzi sudarzano munirivaM (suda0 pR0 98) ada0 (avya0) udhara, nimnlikhit| (suda0 94) gaditaM ca vco'dH| (jayo0 4/50) ado nimnalikhitaM vcH| (jayo0 vR0 4/50) adas (sarva0) [pu0 strI-asau] (jayo0 1/14) napuM0-adaH yaha, asau kumud-bndhushcehitaissii| (jayo0 3/510) kAzikA yayuramI dhiSaNAbhiH (jayo0 4/16) 'amI' zabda prathamA bhuvcn| dariNo hariNA blaadmii| (jayo0 13/47) asyAH ka AstAM priya evmrthH| (suda0 22) adAtR (vi0) kRpaNa, nahIM dene vaalaa| adAdi (vi0) 'ad' se Arambha hone vAlI dhAtu, dUsare gaNa ___ kI dhAtuoM kA samUha adAya (vi0) [nAsti dAyo yasya] adAna, apradAtA, hisse se vimukh| adAyAda (vi0) uttarAdhikArI se vimukt| adAyika (vi0) uttarAdhikArI na hoN| aditiH (strI0) [dAtuM chettuM ayogyA do+ktin] pRthivI, bhUmi, bhuu| kAlaH kilAyaM surabhItinAmA'diti : smntaanmdhuviddhdhaamaa| (vIro0 6/12) adigdha (vi0) devamaya (jayo0 14/68) adIna (vi0) dainya rhit| (jayo0 17/21), uttama, zreSTha (jayo0 4/10) adurga (vi0) jo durgama na ho, sugama, pahuMcane meM srl| duSTa (vi0) punnyvaan| (jayo0 3/26) adUna (vi0) ahIna, pUrNa, kama nahIM, nirdoSa, 0kuliin| (jayo0 1/81) vratAzritiM vAgatavAna duunaam| (jayo0 1/81) adUnA (strI0) nyUnA, ahInA, puurnnaa| (jayo0 5/73) adUra (vi0) samIpa, nikaTa, paas| (jayo0 19/15) adUravartim (vi0) nikaTavartI, samIpastha, snnikttsth| (jayo0 5/73) adRz (vi0) [nAsti dRg akSi yasya) dRSTihIna, andhaa| For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra adRSTa www.kobatirth.org adRSTa (vi0) [naj-dRz kta] adarzanIya, anadekhA, anvlokit| (suda02/21) vArtA'pyadRSTazrutapUrvikA / (suda0 2/ 21) bAta bhI adRSTa hai| adRSTa-pAra (vi0 ) apAra se pAra, agAdha se usa pAra / (suda0 1/2) heturadRSTapAre kavitAbhare tu (suda0 1/2 ) adRSTaphalaM (napuM0) zubhAzubha karma vAlA phala / , adRSTiH (strI0) kudRSTi, mithyAdRSTi, dveSapUrNa dRSTi | adRzya (vi0) deva karma kI adRzya vidhi dRSTumayogyA (vIro0 3/17) (samya0 24) dekhane meM asamartha / adRzyarUpaM (napuM0) adarzana svruup| (jayo0 3/88) adeva (vi0) jo diyA na jAe, apradatta / adeva (vi0) devavihIna, apavitra / adeza: (puM0) kudeza, khoTA sthAna adezastha (vi0) anupayukta sthAna, anucita sthAna / adaiva (vi0) bhAgyahIna, abhaagaa| adoSa (vi0) doSamukta, nirdoss| (vIro0 28/35) kAvya sAhitya meM prayukta adoSavidhi / adoSabhAva: (puM0 ) nirdoSabhAva (vIro0 22/35) addhaH (puM0) mArga (suda0 3/40) addhA (avya0) sacamuca, vAstava, avazya, bilakula, niHsandeha adya (vi0 ) [ adyat) khAne yogya, bhojya adya (avya0) Aja, abhI isa dina ab| | J adyakAlaH (puM0) suda0 134, jayo0 27/56 sampratyaya (jayo0 122118) Aja / adyatana (vi0 ) [ adyaSTyu, tuT ca] vartamAna kAla, pratyupanna, isa samaya, Aja se sambandhita / adyatanIya (vi0) Aja kA Adhunika adyavA (avya0) Aja hI / (suda0 3/37) / adyAdha (avya0) Aja, isa prakAra / (vIro0 6/43) adyAvadhi ( avya0 ) isa samaya, isa kaal| (bhakti saM0 1, jayo0 0 23/8, Aja taka (vIro0 18/55) adyApi (avya0) Aja bhii| (jaya0vR0 1/89) adravyaM (napuM0) dravya hIna, tuccha vastu, nirdhana, akarmaNya / adriH (puM0 ) [ ad+krin] parvata, giri / (suda0 121 ) adriH (puM0) vRkSa vishess| (vIra jayo0 14/45) adriH (puM0) sUrya, ravi / (jayo0 14 / 46 ) adriIza (puM0) parvatarAja adrinAtha : (puM0) giripati, ziva, Rssbh| 30 Acharya Shri Kailassagarsuri Gyanmandir adharaH adrimati: (puM0) ziva, Rssbh| adrirAjaka (puM0) sammedAcala, (jayo0 14/46) adriH zaile drume sUrye iti vishvlocn| upamadhuvanamadri rAjakaM ca / (jayo0 14/46) adribhirnAnAvRkSarAjakaM zobhitam / adrirAjarka sammedAcalamArAdhayanna (jayo0 0 14/46) adri-zAsinA (vi0) parvata zAsita / ( vIro0 7/2) adri saMgupta (vi0) parvatAkSidita, giri saMrakSita / parvatoM se ghirA huaa| (suda0 77) durgama ucca stanoM se saMrakSaNIya / adrisutA (strI0) pArvatI, gaurI | adrisAnu: (strI0) parvata kUTa / adrisAra (puM0) parvatasAra, giri sattva adroha: (puM0) mRdutA, saralatA / advaya (vi0) [nAsti dvayaM yasya] advitIya, 0 anupama, parama, utkRSTa 0 ekamAtra / advitIya (vi0) apUrva, anupama, 0ekamAtra, 0asAdhAraNa, 0 ananya (cIro0 2/16 jayo0 1/10, bhakti saM0 1, jayo0 11/4 advaita (vi0) dvaita hIna, eka svarUpa 0 eka svabhAva, samabhAva, * aparivartanazIla ananya sadRzI vAgyANI (jayo0 vR0 11/55) 0ekamAtra, anupama, ananya (jayo0 1155) advaitaH (puM0) advaitvaad| (jayo0 11 / 55) advaitavAk (napuM0) advaitavAda | advaitasyekaM brahmaH dvitIyo nAstItyAdi ityAdisampradAyasya vAgyasya / (jayo0 vR0 11/55) advaitavAdaH (puM0) eka brahmavAda siddhAnta nAnyad iti vAdo'dvaitavAdaH (jayo0 vR0 27/86) advaitasamvAdaH (puM0) ekAkina prasaGga, ekAnta kA prasaGga / (jayo0 16 / 22) advaitasyekAkinaH samvAdaM prasaGgamupetya / (jayo0 vR0 16 / 22) adhas (avya0 ) [ adhara+asi, adharazabdasya sthAne adhAdeza: ] nIce, nimna bhAga para nimna pradeza meM adhaH sthitAyAH kamalekSaNAyA / (jayo0 13/86 ) adhaH dekho uupr| adhakaraM (napuM0) hAtha kA nicalA bhAga / adhaHstha (vi0) nIce kI ora (jayo0 14/33) adhama (vi0) [ aba amvasya sthAnedhAdeza) nimnatama, For Private and Personal Use Only jaghanyatama / adhara (puM0) oSTha, oMTha (suda0 1/30, jayo0 1/72 ) hoMTha / Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhara adhikAraH adhara (vipuM0) nIca prakRti, nimnbhaav| niicprkRtirpi| (jayo0 vR0 1/72) adhara (vi0) Upara, Upara kI or| adharamindrapuraM vivrN| (suda0 1/37) indra kA nagara svarga to adhara hai| adhara (vi0) bIcoM bIca, madhya meN| svato'dharaM pUrNamidaM suyogaiH| (suda0 1/30) adharadalaM (napuM0) radacchada, (jayo0 2/155) / adharazoNi (vi0) 0dantacchadalohita, 0adharoSTha kI lAlimA, rAga yukta osstth| (jayo0 18/102) dantAvalImadhara shonnimsNbhRdngkaam| adharoSTha kI lAlimA se cihnita dntpNkti| adharabimbaM (napuM0) osstthmNddl| (jayo0 3/52) adhrbhaag| bahusya vRttitAvA'dharabimbasya dRshtaam| sAdhvyA yato'dharaM bimbanAmakaM ca phalaM prm|| adharalatA (strI0) oSThatati, osstthpNkti| (jayo0 3/60) adharIkR (aka0) [adhara+cci kR] Age bar3ha jAnA, parAjita krnaa| (jayo0 22/67) adharIkRta (vi0) adharauSTha pariNata, nirAdara bhaav| (jayo0 22/67) adharINa (vi0) [adhara+kha] tiraskRta, niNdit| adharedya (avya0) [adhara+edyus] pahale dina, prsoN| adharoSThaH (puM0) dantavAsa, dntcchd| adharmaH (puM) tAmasabhAva, 0burA, anyAya, dhRsstttaa| (suda0 4/12) adharmaH (puM0) adharmadravya, SadravyoM meM caturtha drvy| yaha jIva aura pudgaloM ke Thaharane meM sahAyaka nimitta kAraNa hai| yaha eka hai, aura asaMkhyAta pradezI tathA sampUrNa lokAkAza meM phailA hai (samya0 19) (vIro0 19/367) (sama022) adharmadravyam (napuM0) adharmadravya (vIro0 19/37) adhastana (vi0) [adhas+TyuH, tuT ca] nicalA, nimnakarma, niickaary| (jayo0 24/47) adhastana kRSTiH (strI0) nimnkrm| adhastanadravyaM (napuM0) nimna drvy| adhastanadvIpaH (puM0) adho dviip| adhAra (vi0) AdhAra bhuut| adhArin (vi0) dhAraNa nahIM karane yogy| (suda0 2/3) adhi (vi0) [A+dhA+ki] Urdhva, uupr| adhi (avya0) mukhya, pradhAna, prmukh| adhi+uS (ak) baiThanA, sthita honaa| adhyuSita nRpatimalinA naanaanulinggH| (jayo0 6/100) adhyuSitA upvissttaa| (jayo0 vR0 6/100) | adhi et (saka0) pAnA, prApta krnaa| zAzvata rAjyamadhyetuM prayate puurnnruuptH| (vIro0 8/45) adhika (vi.) [adhi+ka] 0bahuta, 0atirikta, bRhattara, adhika se adhik| (samya0 100/66) adhika (vi0) hetuudaahrnnaadhikmdhikm| hetu aura udAharaNa ke adhika hone se adhika nAmaka nigrahasthAna hai| adhikartR (vi0) adhikaarinnii| (jayo0 3/73) adhikaraNaM (napuM0) [adhi+kR+lyuT) 0sambaMdha, ullekha, anvaya, kAraka cihn| tsyaadhikrnnmdhikaarstmmaat| (jayo0 vR0 1/4) adhikaraNaM (napuM0) dArzanikazailI, jisa dharmI meM jo dharma rahatA hai, usa dharmI ko usa dharma kA adhikaraNa kahate haiN| 'ghaTatva' dharma kA adhikaraNa 'ghaTa' hai| yaha adhikaraNa, jIvAjIva rUpa hotA hai| jIvAdhikaraNa samarambha, samArambha aura Arambha rUpa hai, yaha kRta, kArita aura anumata rUpa bhI hai| ajIvAdhikaraNa nirvartanA, nikSepa, saMyoga aura visarga rUpa hai| (samya0 15) adhikaraNikaH (puM0) [adhikaraNa+Than] nyAyadhIza, dnnddaadhikaarii| adhikarman (napuM0) ucckaary| adhikarmikaH (puM0) [adhi+karman+Tha] adhyavekSaka, kara adhIkSaka adhikA (vi0) suzobhita zobhanIyA, (jayo0 20/47) sA rasAdhikA prabhUtajalavatI kiMvA sArapakSibhiradhikA shobhniiyaa| (jayo0 vR0 20/47) adhikAdhika (vi0) uttarottara, adhika se adhika, bRhttr| kSaNasAdadhikAdhikaM jjmbhe| (jayo0 12/69) adhikAma (vi0) [adhika: kAmo yasya] adhika abhilASI, kAmAtura, krttvyechuk| adhikAraH (puM0) [adhika+kR+ghaJ] anugraha, adhIkSaNa, nirIkSaka, niyo0 7 (jayo0 1/4) tasyAdhikaraNamadhikArastasmAt kRtvA, ArAt samI pAdeva kathaM na punAtu pvitrytvev| (jayo0 vR0 1/4) navarasoM ke vipula anugraha dvArA zIghra hI kyoM na pavitra karegI arthAt avazya kregii| "niyogAdadhikArAdeva bhuvaH pRthivyAH striyAH karaM zuklaM jgraah| (jayo0 1/21) yatnaH krttvyo'tydhikaare| (suda0 7/4) adhikAraH (puM0) prabhusattA, shaasn| asyA dharAyA bhavato'dhikAra: (vIro0 17/1) svAmitva, prakaraNa, anuccheda, anubhaag| For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhikArakaH adhidhAnyaM adhikArakaH (puM0) svAmI, nAyaka, paalk| (jayo0 10/56) 1/55) candramA bAra-bAra pahuMcane ke lie tatpara rahatA guNakRSTa ivaadhikaarkH| (jayo0 10/56) thaa| adhigacchettadA tadAsya tulytaa| (jayo0 vR0 1/55) adhikArin (vi0) [adhikAra+Nini] zakti sampanna, sattA tannirjaratvamadhigantumapIta: (jayo0 4/52) nirjarapana prApta yukta, svAmitva sNyukt| karane ke lie prayatnazIla hai| adhigantuM sviikrtumpi| adhikAriNI (strI0) mAlakin, svaaminii| 'maJjuvRtta (jayo0 vR0 4/58) 'jayodaya' ke cauthe sarga ke 58veM vibhavAdhikAriNI' (jayo0 3/11) maJjavRttasya zloka meM 'adhigam' kA artha svIkAra karanA bhI hai| manoharAcaraNasvarUpasya aakhyaanaadervibhvsyaadhikaarinnii| 'parikRtaH parito'tyadhigacchati' (jayo0 9/31) isameM (jayo0 vR0 3/11) kAminI-maJjulasya sundarasya 'adhigam' kA artha calanA hai| andhA dUsare ke hAtha pakar3a manamohakasya vRttasyAcaraNasya yo vibhvstsyaadhikaarinnii| lene para calatA hai| kSaNAdeva: vipatti: (jayo0 vR0 3/11) kavitA-maJjunAM nirdoSANAM vRttAnAM syaatsmpttimdhigcchtH| (vIro0 10/2) / chandasAM vibhavasya Anandasya adhikAriNI bhvtyev| (jayo0 adhigama (puM0) 0padArtha jJAna, pramANa yA naya kA bhed| vR0 3/11) adhigamo'rthAvabodhaH (sa0si01/3) arthvbodh| adhikAriNI (vi0) gaNanAkI, gnninii| (jayo0 vR0 22/70) adhigamaH [adhi+gama+ghaJ-lyuTa ca] 0arjana, prApaNa, adhikAriNI (vi0) adhikaarii| (suda0 21/32) 0adhyayana, praapti| svIkRti (samya0 83) (vIro0 zATIva samabhUdeSA gunnaanaamdhikaarinnii| 16/27) sdaarmbhaadnaarmbhaadghaadpytivrtinii|| adhigamaja (vi0) samyagdarzana kA gunn| adhikAritva (vi0) adhikAra vaalii| (hita0saM0 14) adhiguNa (vi0) [adhikA guNA yasya] yogya, guNI, zreSTha adhikartRtva (vi0) adhikArI (vIro0 18449) adhikArya guNa vaalaa| kI adhikArI (vIro0 17/4) adhicaraNaM (napuM0) [adhi+cara+lyuTa] pratigamana, vicrnn| adhi+kR (sak) bharanA, grahaNa krnaa| kaJcana-kalaze adhijananaM (napuM0) [adhi+jan+ lyuT] janma, utptti| nirmljlmdhikRty| (suda0 vR0 71) nirmala jala ko adhijihvaH (puM0) srp| svarNa ghaTa meM bharakara laauu| adhikurvate-dhAraNa krnaa| adhijihvA (strI0) jihvA rog| (jayo0 24/46) adhijya (vi0) [adhyArUDhA jyA yatra, adhigataM jyA vaa| dhanuSa adhikRta (vi0) [adhi+kR+kta] adhikAra prApta, niyukt| para khIMce, DorI taane| adhikRtye ti adhiyoge sptmii| (jayo0 vR0 9/52) adhityakta (vi0) [adhi+tyakan] samatala bhuumi| adhikRtaH (puM0) rAjapuruSa, pdaadhikaarii| adhidantaH (puM0) [adhyArUDho dantaH] dAnta ke Upara daaNt| adhikRtiH (strI0) [adhi+kR+ktin] svAmitva, praadhikaar| adhidevaH (puM0) iSTa deva, pradhAna dev| adhikRtya (avya0) [adhi+kR+lyap] ullekha krke| adhidevatA (puM0) vidyA devatA, vANI dev| punaravadadeva tAM adhikramaH (puM0) [adhikrim+ghaJ] AkramaNa, dhAvA, hmlaa| saadhidevtaa| (jayo0 6/72) atikramaNaM (napuM0) AkramaNa, hmlaa| adhidevatA (strI0) adhiSThAtrI devii| hiMsAtItyadhidevatAbhirucaye adhikSepaH (puM0) [adhi+kSip+ghaJ] 0apamAna, gAlI, adhidevaM zrImAn prshstodyH| (muni0 pR0 2) 0anAdara, 0dossaaropnn| 0AdhAta, 0prhaar| adhidaivataM (napuM0) issttdev| (jayo0 2/35) bhUmikAsu jinanAma adhigata (vi0) [adhi+gam+kta] prApta, arjita, upArjita, | sUccaraMstattadiSTamadhidaivataM smrn| gRhastha kisI bhI kArya 0sNgRhiit| adhigtstdlngkrnne| (samu0 7/11) ke prArambha meM jinadeva kA nAma lekara apane iSTadeva kA adhigata (vi0) adhIta, sIkhA gyaa| smaraNa kre| iSTadaivataM svessttdevtaam| (jayo0 vR0 2/35) adhi+gam (saka0) [adhi+gam] pahuMcanA, AnA, jAnA, | adhi+dhyA (saka0) dhyAna karanA, ciMtana krnaa| prApta krnaa| (adhigacchate, adhigacchati, adhigantuma) adhidhAnyaM (napuM0) vizeSa dhana dhaany| vIkSya lokamadhidhana(jayo0 1/55) candro'dhigantuM muhureva bhASyam (jayo0 dhaanydhneshmaap| (jayo0 4/69) For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhinAtha: 33 adhItiH adhinAthaH (puM0) svAmI, prmeshvr| (jayo0 8/7) adhipaH (puM0) [adhi+pA+ka] adhipati (samya0 100) narapati, rAjA, svAmI, nAyaka, zAsaka, prabhu pradhAna, 0smraatt| adhipasya babhau tnuudrii| (suda0 3/3) adhipatiH (puM0) [adhi+pA+iti] 0narapati, rAjA, prabhu, zAsaka, nAyaka, pradhAna svaamii| yathA'dhipatireSa vizAM svadRzA tthaa| (suda0 2/49) phulllylnggaadhipti| (jayo0 1881) adhipatnI (strI0) zAsikA, svaaminii| adhipAyamAnaH (vi0) adhipati banAte hue| dvIpeSu / srvessvdhipaaymaanH| (suda0 1/11) / adhipA (vi0) niitivid| (jayo0 15/78) adhipuH (puM0) svAmI, prabhu, prmeshvr| adhipodaH (puM0) sUryodaya (jayo0 19/1) adhibhUH (vi0) svAmI, prabhu, paramezvara, naath| abhibhuva (vi0) bar3hAne vaalaa| (suda0 3/14) vRddhi ko prApta hue (vIro0 18/45) adhibhittiH (vi0) vibhakti kA aashry| adhimAtra (vi0) [adhikA mAtrA yasya] aparimita, atydhik| adhimAsaH (puM0) adhikamAsa, malamAsa, lauMda kA mhinaa| adhiyajJaH (puM0) pradhAna yjny| adhiyogaH (puM0) dhyAna vizeSa dhyAnadhikRtyam (jayo0 27/3) adhiratha (vi0) [adhyArUDho rathaM] rathArUr3ha sArathi, suut| adhirAjaH (puM0) (adhi+rAj+kvip) paramazAsaka, smraattr| hstipuraadhiraajH| (jayo0 1/5) adhirAjyaM (napuM0) [adhikRtaM rAjyam] sAmrAjya, sarvocca shaasn| adhirUDha (vi0) adhi+rUha lyutt| car3hanA, savAra honA, bitthaanaa| adhirUhU (saka0) biThAnA, sthApita karanA, ArUDha krnaa| (jayo0 13/7) suratha svayamadhyarU ruhanniti sa prAMzutaraM sukhaashyH| (jayo0 18/7) adhyruuruht| (jayo0 vR0 13/7) adhirohaNaM (napuM0) [adhi+rUha+lyuT] car3hanA, savAra honaa| adhirohin (vi0) [adhi+rUh+Nini] savAra hone vAlA, ArUr3ha hone vaalaa| adhilokam (napuM0) vizva se sambaMdha rakhane vaalaa| adhivacanaM (napuM0) [adhi+va+lyuTa] pakSasamarthana, upanAma, abhidhaan| adhivAsaH (puM0) 0vAsasthAna, nivAsa, saMskAra vizeSa, ____ aavaas| (jayo0 8/7) adhivAsanam (napuM) [adhi+vas+Nic+lyuT] sugaMdha rakhanA, surabhi rkhnaa| adhivezaH (puM0) adhivezana, smaaroh| bho subhadra! bhvtaamdhiveshH| (jayo0 4/36) adhivesho'dhiveshnm| (jayo0 vR0 4/36) adhizrayaH (puM0) [adhi+zri+ac] AdhAra, aashry| adhizrayaNaM (napuM0) [adhi+zri lyuT] garama, ubaalnaa| adhizrita (vi0) tatpara, udyata, aashrit| samyaktvasUryodaya bhuubhRte'hmdhishrito'smi| (samyaktvasAra za0 pR0 1) adhizrI (vi0) [adhikA zrIryasya] ucca pratiSThA, unnata lkssmii| adhiSTha-zarIram (napuM0) mRdulazarIra, sukumAra deh| (vIro0 21/20) adhiSThAna (napuM0) [adhi+sthA lyuT] 0parinirvANa, nivAsa sthAna, AvAsa, Asana, nagara, pada, upnivesh| tmpydhisstthaanmhiidhrN| (jayo0 24/31) zrI nAbheyasyAdhiSThAn mahIdharaM prinirvaannsthl| bhagavAna vRSabhadeva kA nirvaannsthaan| (jayo0 vR2024/31) adhiSThAtrIdevI (strI0) 0issttdevii| (muni0vR0 2) kuladedevI, 0adhidevtaa| adhiSThita (vi0) [adhi+sthA+kta] sthita, vidyamAna, adhikRta, nidezana, 0parirakSita, surakSita, adhiikssit| (samya 93) paramArthamadhiSThitaH (hita0saM0 pR0 5) adhi+sthA (aka0) baiThanA, rahanA, sthita honA (vIro0 22/5) zikSA pradAtumadhitiSThati sarvakRtvaH (vIro0 22/5) adhIT (puM0) svAmI, nAyaka, prbhu| (jayo0 7) adhIta (vi0) yogya, par3hA likhaa| (suda0 135) stutAJjana tyaa'dhiitH| (suda0 135) adhItAre-par3hI (adhIta) vizeSa rUpa se par3hI gii| 'prabhavati kathA pareNa pathA re yuvate rate myaa'dhiitaare|| (suda0 pR0 88) adhItin (vi0) [adhIta+ini] adhyayana kI gaI, par3hI gaI, racI gii| upskaanaamdhiitishc| (jayo0 2/45) upAsakAdhyayana kA adhyayana kreN| adhiitibodhaa''crnnprcaaraishcturdshtvm| vidyA vizada rUpa adhIti/ 0adhyayana, bodha/jJAna, AcaraNa aura pracAra ke dvArA caturdazatva ko prApta huii| adhItiH (strI0) 0adhyayana, anushiiln| smaraNa, pratyAsmaraNa, For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhIna adhyayana 0anuciMtana, aagm| (jayo0 23/47, suda0 82, samya0 (suda0 79) aba khaaN| mamAdhunA nirvRtireva yogyaa| (suda0 117/74) paM0111) adhIna (vi0) [adhigatam inam prabhum] Azrita, nirbhr| | adhunA tu (avya0) isa samaya to| (suda0 3/40) kSiptA'si (samu0 9/7) anekaantmtaadhiino'pyekaantm| vikSipta ivAdhunA tu| (suda0 3/40) adhInastha (vi0) Azrita rahane vaalaa| (vIro0 17/16) adhunAtra (avya0) [adhunA+atra] aba yahAM, isa samaya yhaaN| nirAkulabhAvenAdhIti: smdhyynm| (jayo0 vR0 23/47) (jayo0 4/61) tApamadhunAtra dinesh:| (jayo0 4/61) adhIyAnaH (va0kR0) [adhi+i+zAnaca] vidyArthI, pAThaka, | adhunAtana (vi0) [adhunA+Tyul] Adhunika, vartamAna kAla 0adhyynshiil| grantha punrdhiiyaano| (samu0 9/7) se smbNdhit| adhIyAnaH (va0kR0) Azrita, aadhiin| bhAgyatamastamadhIyAno adhogata (vi0) vikRSTa, nimngt| (suda0 1/30) nIce kI viSayAnuyAti yH| (suda0 vR0 82) ora adhIra (vi0) 0uttejita, ud vigna, 0vyAkula, asthira, adhogatiH (puM0) nimnagati (vIro0 16/14) 0 dhairyahIna, capala, nirAza, dhiirtaarhit| (jayo0 8/51) adhovidhAnam (napuM0) nimna gati (vIro0 16/14) sambhogamantaH smRtvaandhiirH| (jayo0 8/51) adhIro adhojaTI (vi0) [adho gacchati jaTA yatra] nIce kI ora dhiirtaarhito'prH| (jayo0 vR0 8/51) / jar3a vaalii| (jayo0 14/6) adhIratA (vi0) caJcalatA, cpltaa| viSayopabhoga-saGgharSe | adhobhAgaH (puM0) nimnabhAga, nicalA hissaa| (jayo0 70 adhIratayA cnycltyaa| (jayo0 vR07/114) 13/7) adhIra-dRSTiH (strI0) caJcala dRSTi, capala dRsstti| (jayo0 | adhomukhaM (napuM0) jhukA mukha, namra mukh| (jayo0 16/53) 5/85) adhIrA caJcalA dRssttirysyaastsyaam| (jayo0 vR0 adhovastraM (napuM0) paridhAna (jayo0 15/100) 5/85) adhuvatva (vi0) anityatva, avinshvr| (jayo0 23/84) adhIrA (strI0) caJcalA, capalA, sanakI, klhpriyaa| adhRtiH (strI0) [naJ+dhR+ktin] asaMyama, dhairyaabhaav| (jayo0 vR0 5/85) adhRSTaya (vi0) ajeya, durgharSa, anbhigmy| adhIzaH (puM0) naranAtha, narapati, 0adhipati, rAjA, svaamii| adhyakSa (vi0) [adhigatam+akSam iMdriyam] akSNoti vyApnoti tddhiishaajnyyaa''yaatH| (jayo0 3/31) adhIzasya naranAtha- iti adhykssH| 0pramukha, 0adhisstthaataa| pratyakSa (vIro0 syAjJayA zAsanena ahmaayaato'smi| (jayo0 vR0 3/31) 20/18) adhIza: svaamii| (jayo0 vR0 4/51) adhyagni (avya0) vivAha saMskAra kI agni ke nikaTa, agni adhIzvaraH (puM0) 0svAmI, naranAtha, 0adhipati, prabhu, raajaa| saakssii| zrIdharo'dhIzvaro yasyAH / (jayo0 3/30) samu0 3/18 adhyadhi (avya0) [adhi+adhi] Upara, U~ce, ucc| (jayo0 12/24) adhIzvaraH svAmI (jayo0 vR0 3/30) adhyadhikSepaH (puM0) durvacana, kutsita vANI, apshbd| sambabhUva ca sulakSaNikA'syAdhIzvarasya shucirdhimbhRdaasyaa| adhyadhIna (vi.) vazIbhUta, AdhIna, pUrNa aashrit| (samu0 3/18) adhyayaH (puM0) [adhi+i+ac] jJAna, adhyayana, smaraNa, adhISTa (vi0) [adhi+iS+kta] prArthita, satkArita, smmaanit| adhyaay| abhISTaH (puM0) karttavya, pd| 0icchit|, ucit| adhyayanaM [adhi+i+lyuTa] 0sIkhanA, jAnanA, 0par3hanA, adhunA (avya0) aba, isa samaya, saamprtm| yauvnenaadhunaa'nycitaa| svAdhyAya, ptthn| (samya 94) adhiiti| (hita0saM0 17, (jayo0 3/59, samya0 148/97) adhunA punayauvanene jayo0 1846) tasyaivA'dhyayana tathA yatipate: svAdhyAya anycitaa| (jayo0 vR03/59) adhunA saamprtmaanndvaaridhiH| saMjJaM dhnm| (muni021) sUktoM/subhASitoM kA cintana yA (jayo0 vR0 1/102) bhakto'dhunA smgcchtopsmmti| adhyayana munirAjoM kA svAdhyAya hai| paramAgama-pAragAminA (jayo0 2/158) yahAM 'adhunA' kA artha pazcAt, phira vijitA syAM na kdaacnaa'munaa| sma dadhAti supustakaM sakSa bhI hai| pazcAt AjJA pAkara ghara lauTa gyaa| adhunA kutaH savizeSAdhyayanAya shaardaa|| (suda0 3/31) zAradA vizeSa For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyayana-kAla: 35 adhruvatva guru| adhyayana ke lie pustaka ko sadA hAtha meM dhAraNa karatI guru, zikSaka, par3hAne vaalaa| arhannatho siddha ito gaNeza huI calI A rahI haiN| zcAdhyApakaH saadhurnnyveshH| (bhakti017) adhyayana-kAlaH (puM0) svAdhyAya kA samaya, paThana kA kaal| adhyApanaM (napuM0) [adhi+i+Nic lyuT] zikSaNa, sikhAnA, adhyayana-gata (vi0) adhyayana/paThana ko praapt| par3hAnA, vedmti| (jayo0 vR0 4/57) adhyayana-padaM (napuM0) adhyayana yogya pd| adhyApayitu (puM0) [adhi+i+Nic+tRc] adhyApaka, zikSaka, adhyayanapratiSThA (strI0) paThana kI pratiSThA, svAdhyAya kI sthaapnaa| (jayo0 18/46) adhyAyaH (puM0) adhyayana, cintn| (dayo0 24) adhyAya ko adhyayana-rata (vi0) par3hane meM tallIna, svaadhyaayrt| sarga, khaNDa, pATha, ucchavAsa, bhAga, aMza, hissA, vyAkhyAna adhyayana-zIla (vi0) par3hane vAlA, svAdhyAya karane vAlA, Adi bhI kahate haiN| jnyaanecchuk| adhyAyin (vi0) [adhi+Nini] adhyayanazIla, par3hane vaalaa| adhyayana-samaya (napuM0) svAdhyAya kA samaya, ptthnkaal| adhyArUr3ha (vi0) [adhi+A+rUha+kta] 1. ArUr3ha, savAra, (dayo0 1/10) sthita huA, Upara sthit| 2. U~cA, zreSTha, nimntr| adhyardha (vi0) [adhikamarthaM yasya] jisake pAsa atirikta adhyAropaH (puM0) [adhi+A+rUh+Nic+puk+ghaJ] uThanA, AdhA ho| khar3e honaa| mithyA yA nirAdhAra kalpanA dArzanika dRSTi se adhyavasAnaM (napuM0) [adhi+ava+so lyuT] prayatna, 0buddhi isa zabda kA artha hai eka vastu ko anyavastu samajhanA, vyavasAya, 0adhyayavasAna, 0mati, vijJAna, citta, 0bhAva, bhrama paidA honA, bhrAntipUrNa vicAra honaa| pariNAma, 0dRr3ha nizcaya, 0eka dArzanika vicAra, jo adhyAropaNaM (napuM0) [adhi+A+rUNic puk+lyuT] bIja prakRta aura aprakRta donoM vastuoM ko eka rUpa kreN| bonA, utthnaa| atizayokti alaMkAra para aashrit| ajJAna, adarzana adhyAzrita (vi0) upaDhaukita, prApta huii| kautukena mahatA aura acAritra bhI adhyavasAna hai| muhurdhyaataa| (jayo0 22/44) (adhyAzritA upaDhaukitA) adhyavasAya: (puM0) [adhi+ava+so+ghaJ] prayatna, 0dRr3ha nizcaya, jayo0 vR0 22/44 / prayAsa, saMkalpa, dhairya, udyama, parizrama, koshish| adhyAsaH (puM0) 1. mithyA Aropa, mithyA jnyaan| 2. sva-para ke adhyavasAyin (vi0) [adhi+ava+so+Nini] pratyanavAn, ekatva kA adhyaas| 3. kucalanA, samApta krnaa| dRr3hazIla, prayAsarata, sNklpyukt| adhyAsanaM (napuM0) [adhi+Asa lyuT] pradhAnatA denA, sthita adhyazanaM (napuM0) [adhi+az+lyuTa] adhika khaanaa| honA, Upara baitthnaa| adhyAtma (vi.) [AtmanaH saMvaddham] 0AtmA yA vyakti se | adhyAhAraH (puM0) [adhi+A+hu+ghaJ] 0anumAna karanA, sambandha rakhane vaalaa| zuddhAtma meM anuSThAn kI pravRtti, tarka karanA, kalpanA karanA, 0anumAna lgaanaa| dArzanika zuddhAtma meM vizuddhatA kA AcaraNa, 0anukUla padoM kA jagat meM jo vastu sthiti ko spaSTa karane ke lie kaI vyAkhyAna, Atma ke Azraya kA niruupnn| prakAra kI kalpanAeM kI jAtI haiM anumAna yA tarka Adi adhyAtmajJAnaM (napuM0) Atma jnyaan| prastuta kie jAte haiM, ve 'adhyAhAra' kahalAte haiN| adhyAtmarUci (strI0) aatmruuci| adhyAharaNaM (napuM0) [adhi+As+lyuT] tarka karanA, anumAna adhyAtmavidyA (strI0) AtmAnubhavazAstravRtta, grantha naam| (jayo0 lgaanaa| 10/118) adhyuSTraH (puM0) [adhigata: uSTraM vAhanatvena] U~Ta gaadd'ii| adhyAtmazrutiH (strI0) AtmAnazAsaka kI dRsstti| AtmakhyAti- adhyUDhaH (puM0) [adhi+va+kta] uThA huA, unnata, ucc| nmikaa| (jayo0 5/51) adhyeSaNaM (napuM0) [adhi+iS+ lyuT] prernnaa| adhyAtmikaH (vi0) adhyAtma se sambandha rakhane vaalaa| adhyaSaNA (strI0) satkAra pUrvaka vyaapaar| adhyApakaH (pu0) [adhi+i+Nic+Nvul] upAdhyAya, adhruva (vi0) anitya, avinshvr| 0paJcaparameSThiyoM meM caturtha parameSThI, paramapada meM sthit| adhuvatva (vi0) anityatva, avinazvara, anizcita, asthira, For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhuva-bandhaM 36 anakSarAyita cnycl| darzanazAstra kI dRSTi se vastu do prakAra kI hotI hai| 1. dhruva aura 2. adhruv| 'dhruva' kI sattA sadaiva vidyamAna rahatI hai aura 'adhruva' kI nhiiN| jainasiddhAnta meM 'adhruva' ko matijJAna kA bheda mAnA hai| 'adhruva' prakRtibandha meM bhI AtA hai| (tattvArthasUtra mahAzAstra vR0 19) vidyutpradIpa jvAlAdau utpAda-vinAza-viziSTavastu-pratyayaH adhruvH| dhava-pu0 13/vR0 231) adhruva-bandhaM (napuM0) kAlAntara vycchedbhaavaa| adhuva-bandhinI (vi0) kadAcit bandha honA, nahIM honaa| adhuvAnuprekSA (strI0) anuprekSA kA naam| 0anitya bhaavnaa| adhuvAvagrahaH (0) hInAdhika rUpa padArtha kA avgrh| adhuvodayaH (puM0) sAtAvedanIya prkRti| adhvan (puM0) [ad+kvanip dakArasya dhakAraH] (ka) patha, | mArga, rAstA, dUrI sthaan| (jayo0 21/13) (suda0 vR0 12) (kha) samaya, yAtrA, bhramaNa, prasaraNa, upAya, sAdhana, prnnaalii| adhvakartanaM (napuM0) mArga kATanA, mArga vyatIta karanA, mArga vytyyn| adhvano mArgasya kartanaM vytyynm| (jayo0 vR0 21/13) adhvkrtnvivrtvigrhaaste| (jayo0 21/13) adhvakhedaH (puM0) mArgazrama, pathagamana udyama, prishraant| (jayo0 13/85) adhvaga (vi0) yAtrI, pthik| adhvagA (strI0) gaGgA ndii| adhvanin (vi0) [adhvan+kvin] pathika, rAhagIra, yAtrI, vaTohI, mArga para calane vaalaa| (vIro0 2/13) suda0 vR0 12 adhvanInasya pathikasya citte (vIro0 vR0 2/13) adhvapatiH (puM0) adhvapatiH tu sUryaH sUrya, ravi, dinkr| | adhvanya (vi0) [adhvan+yat] yAtrA para jAne yogy| adhvaraH (puM0) [adhvAnaM satpathaM rAti-iti na dhvarati kuTilo na bhavati] saMskAra yukta somyjny| yjnysthl| (jayo0 2/25) adhvarabhU (strI0) yjnysthl| (jayo0 2/25) svIkaroti samayaH punaH satAmagniradhvarabhuvIva devtaa| (jayo0 2/25) adhvarabhuvi yajJasthale agnirdevatA devarUpeNa zreSTha kthyte| (jayo0 vR0 2/25) adhvavida (vi0) mArga jJAtA, patha jnyaayk| adhvavidapavargamArga jJAtAsta raago| (jayo0 vR0 27/51) adhvavimukha (vi0) nItipathAcyuta, nItipathAnugAmI nhiiN| nItireva hi balAd balIyasI vikramo'dhvavimukhasya ko vshin| (jayo0 7/78) adhvavimukhasya niitipthaacyut| (jayo0 vR0 7/78) adhvaryuH (puM0) (adhvara+kyacyu c) Rtvika, purohita, yaajk| an (aka0) sAMsa lenA, hilanA, jiinaa| anaH (puM0) [an+ac] prazvAsa, nizvAsa, ucchvaas| anaMza (vi0) adhikAra vihiin| anaka (vi0) (naJ+ak) anaka, niSpApa, matavarjita, nirdoss| kaSTavarjita, srl| (jayo0 1/109) anakaM kaSTavarjitaM srlmityrthH| (jayo0 vR0 1/109) abhyasA samucitena cAMzakakSAlanAdi priptthyte'nkm| (jayo0 2/80) yahAM 'anakaM' kA artha nirdoSa hai| anakAGgi-prahAraH (puM0) niraparAdha prANiyoM ko maarnaa| (vIro0 16/21) anakAyaH (puM0) nirdoSa, pApa mukt| (vIro0 16/17) stanaM pivana vA tnujo'nkaay| (vIro0 16/17) spRzaMzca kshcinmhte'pyghaay| kulIna strI ke stana ko pIne vAlA bAlaka nirdoSa/anakAya/pAparahita hai, kintu usI ke stana kA sparza karane vAlA anya kAmI puruSa mahApApa kA upArjaka hai| anakin (vi0) niSpApa, nirdoSa, pAparahita, paapii| zrImatAM caraNayoH samupetaH svAmi evamanakin shsetH| (jayo0 4/24) sahasAbhaktyA svAmI svymev| samupeto'sti, ato'nenaanisspaapo'stiityrthH| (jayo0 vR0 4/24) anakSa (vi0) dRSTihIna, andhaa| anakSara (vi0) 0mUka, gUMgA, bolane meM asamartha, azikSita, 0anapar3ha, 0ayogy| anakSara (vi0) uccAraNa, 0zruta kA eka bhed| ucchavAsita, ni:zvasita, niSThabhUta, kAsita, chIMka Adi anusvAra dhvani, 0huMkArAdi saMketa anakSara haiN| anakSaraM (napuM0) apazabda, durvcn| anakSarAtmaka (vi0) zabda vizeSa, divyadhvani rUpa shbd| anakSarAtmako dvIndriyA dizabdarUpo divyadhvani ruupshc| (paMcAvR0 79) anakSarAyita (vi0) anakSara ruup| zU zrUSaNAmanekA vAk naanaadeshnivaasinaam| anakSarAyitaM vAcA sarvasyAto jineshinH|| nAnA deza ke nivAsiyoM kI bhASA aneka prakAra kI thI, For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anagAraH ananta paraMtu jinendra kI vANI sArvahitaiSI anakSarAyita/anakSara nirUpAyaramaNIyAni suhjsundraanni| (jayo0 3/40) aGgena rUpa se prakaTa huii| (vIro0 15/8) / zarIreNa ramyo manoharo na babhUveti virodhaH, kintu anaGgaH anagAraH (puM0) anagAra, sAdhu, shrmnn| (suda0 4/25) na kAmadeva iva ramyo mnohro'bhuuditi| (jayo0 vR0 1/41) vidyate 'gaarmsyetyngaar:| (sa0si07/19) prAta: anaGgalekhaM (napuM0) premptr| samApitasampradhirihAnagAradhuryo namo'rhata itiidmdaadudaarH| anaGgasaGga (vi0) kAma saahcry| (jayo0 10/115) (suda04/25) anaGgasamavAya (vi.) kAmadeva kI sAdRzatA, kAmadeva sambandha anagna (vi0) [naJ+nagna +ghaJ] vstrdhaarii| vaalaa| (dayo068) anagni (vi0) agni rahita, jalana vihIna, nistej| anaGgasukhasAraH (puM0) kAma-vAsanA janya sAra, kAma sukha anagha (vi0) niSpApa, nirdoSa, (jayo0 2/25) nissklNk| __ kA prayojana, zarIrAtIta sukha, mokSa sukh| (jayo0 5/51) anaghaH (puM0) ziva, vissnnu| anaJjana (vi0) bina aMjana, kajjala rhit| anaghAnaka (vi0) nirdoSa rUpArtha, nirdoSa rUpa artha batAne anaccha (vi0) garta, gddddhaa| unmArgagAmI niptednnyche| (vIro0 vaalaa| (jayo0 2/25) sAmprataM prnnditaanghaatk| (jayo0 18/42) 2/25) anaNi (vi0) vipula vistaar| (jayo0 vR0 21/76) anaNau anaGga (vi0) AkRtivihIna, azarIrI, deha rhit| vipulvistaare| (jayo0 vR0 21/76) anaGgaH (puM0) kAma, kAmadeva, rtipti| (jayo0 10/115) | anati (avya0) bahuta adhika nahIM, km| anaGga (vi0) parama sundara (jayo0 6/51) madanazcAnaGga anati (vi0) svIkRti, anggiikRt| (jayo0 24/3) nayasya evAGga (jayo0 6/51) paripUrNamaGga yasya saH paramasundaraH nIterAnatiH sviikRtiH| (jayo0 vR0 24/3) ityrthH| yasyAvalokane kRte sati maghnaH kAmaH sa punaranaGgaH anadyatana (vi0) Aja/prArambhika/Adhunika/vartamAna se sambandha eva zarIrarahitaH, svalpasundaro vA, prtibhaatiiti| (jayo0 na rakhane vAlA yaha laGgalakAra aura laTlakAra ke artha ko vR06/51) bhI prakaTa karatA hai| anaGgakrIDA (strI0) kAmakrIr3A, anya aMga kI kaamnaa| anadhika (vi0) adhikatA rahita, asIma, puurnn| (aGga prajananaM yonizca, tato'nyatra krIDA annggkriiddaa| anadhIna (vi0) apane AdhIna, svaadhiin| (sa0si07/28) anadhyAyaH (puM0) anaabhyaas| anajiSNu (vi0) madana vijetA, kAmajayI madana mhendu| anadhyayanaM (napuM0) adhyayana para viraam| (jayo0 11/28) jgjjigiissaabhRdnnggjissnnu| (jayo0 ananaM (napuM0) [an+lyuT] sAMsa lenA, jiinaa| 11/28) ananukA (vi0) aajnyaa| (samu0 3/4) anaGgajUrtiH (puM0) kAmajvara (suda0 102) ananugAmI (vi0) avadhijJAna kA eka bhed| anaGgatA (vi0) tucchazarIratA (jayo01/46) kAmo bhasmIbhAvaM ananubhASaNa (napuM0) nigrhsthaan| gtvaan| (jayo0 vR0 1/46) ananubhAvuka (vi0) na samajha, anbhijny| anaGgadazA (strI0) kAma bhAva, [an+aGga dazA] zarIra rahita | ananuyA (vi0) pIche daudd'naa| avsthaa| (suda0 vR0 123) saGgacchan yatra mahApuruSa, ko anantaH (puM0) anantanAtha, caudahaveM tiirthNkr| (bhakti saM0 nA'naGgadazAM yaati| (suda0 123) 19) anaGgadarzika (vi0) 1. kAmadarzaka, 2. aGga nahIM dikhalAne anantaH (puM0) zakti vizeSa, jise ananta catuSTaya bhI kahA hai| vaalii| (jayo0 5/106) anantaH (puM0) zeSa naag| (vIro0 2/23) anaGga praviSTaM (napuM0) Agama grantha, sthavira racita rcnaa| ananta (vi0) [nAsti anto yasya] anta rahita, (samya anaGgabhAsa (vi0) ekAnta, jahAM zarIra nahIM dikhAI de| 122) akSaya, asIma, aprimit| (jayo0 17/107) na sAvazyaka glaanirnnggbhaase| (bhakti saM0 47) vidyate'nto ysy| (jayo0 vR0 17/107) anto vinAza, anaGgaramya (vi0) kAmadeva ke lie ramaNIya, anaGgaramyANi na vidyate anto vinaasho| For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ananta 38 ananya-sahAya ananta vi0) ananta saMkhyA vizeSa, Aya-rahita aura nirantara anantAnubandhI (vi0) anantabhavoM kI paramparA ko banAe vyaya sahita hone para bhI jo rAzi samApta na ho yA jo rakhane vAlI kssaay| (samya0 122) rAzi ekamAtra kevalajJAna kA hI viSaya ho| anantAnurUpaM (napuM0) ananta ruup| (suda0 1/29) anantakAyaH (puM0) anantajIva, jina ananta jIvoM kA eka anantAlayaH (puM0) zeSanAga kA bhvn| (vIro0 2/23) sAdhAraNa zarIra ho tathA jo apane mUla evaM jo zarIra se vibhaatynntaalysNkulN| (vIro0 2/23) chinna-bhinna hone para bhI punaH uga Ate haiM, aise thUvara, anantAlayaH (puM0) agaNitAlaya, asIma bhvn| guDUcI Adi anantakAya haiN| ananya (vi0) [na anyo'paro vA] abhinna, advitIya, apratihata anantacatuSTayaM (napuM0) ananta darzana, jJAna, sukha aura bl| (jayo0 1/9) nizcita, dRr3ha (jayo05/106) (1/10), (bhakti019) anupama, ekamAtra, avibhakta, avibhAjya, samarUpa, anantajinaH (puM0) caudahaveM tIrthaMkara anantaprabhu inheM 'anantajid' eka sA, puurv| (jayo0 11/72) ramaNe caraNaprAnte anantanAtha, bhI kahate haiN| praNatipravaNe'ttyananyazaraNe vaa| (jayo0 16/61) isa paMkti anantajIvaH (puM0) anntkaay| meM 'ananya' kA artha parama hai| paannipiiddnmnnygunnen| anantatA (vi0) ananta ruuptaa| (vIro0 7/23) (samu05/22) yahAM 'ananya' kA artha yazasvI, anupama, anantadevaH (puM0) anntnaath| (caudahaveM tIrthaMkara) advitIya hai| (tavAlasatvaM svidananyabhAsaH) (jayo0 871) anantadharmatA (vi0) anantadharma vaalaa| (suda0 91) annybhaaso'sdRshtejH| anantanAtha: (puM0) anantajina, anntprbhu| caudahaveM tiirthNkr| ananyakarman (napuM0) apUrvakarma (vIro0 22/27) (bhakti saM0 19) ananyagatiH (strI0) ekamAtra sahArA, ekamAtra aashry| anantapAra (vi0) asIma vistAra yukta, nissiim| ananyaguNaM (napuM0) yazasvIguNa, advitIya gunn| (samu05/22) ananantamizrita (vi0) anantakAyika, ananyacittaM (napuM0) ekaagrcitt| anantara (vi0) [nAsti aMtaraM yasya] 0sImA rahita, 0anta ananyajanaH (puM0) parama jn| (vIro0 21/19) rahita, saTA huA, 0saMsakta, nikttvrtii| ananyajanman (puM0) kaamdev| 0mdn| anantaraM (napuM0) snniktttaa| ananyatA (vi0) svaarthprtaa| (vIro0 1/34) anantaraM (avya0) pazcAt, turanta bAda, isake bAda, punshc| ananyatama (vi0) abhinntm| (jayo0 10/23) suhRdo'nanyatame (samya 72) kSemapraznAnantaraM bruuhi| (suda0 3/45) yoga-bhoga- gunnkssme| (jayo0 10/23) yorantara khlu| (suda0 vR070) punaranantaraM (jayo0 vR0 11/15) ananyatejaH (puM0) annybhaas| (jayo0 1/9) anantara-bandhaM (napuM0) karmarUpa prathama prinnmn| ananyabhAvaH (puM0) anupamabhAva (vIro0 22/36) anantarasiddhaH (puM0) siddhagati prApta honaa| ananyabhAsaH (puM0) asadRza teja, anupama kaanti| (jayo0 anantarUpatva (vi0) jarA rahita, antavarNa rhit| na vidyate'nto 8/71) yasya tattAdRgrUpaM yasya tasya bhaav| (jayo0 17/107) ananyamanas (napuM0) anamane kA rhsy| (samu0 3/31) anantaviyojaka (vi0) anantAnubandhI kaSAya kI visaMyojanA ananyaramaNIya (vi0) parama ramya, advitIya, sundrtaa| (jayo0 vAlA jiiv| vR0 3/45) anantavIrya (puM0) rAjA jayakumAra aura rAnI zivaMkarA kA | ananyavRttiH (strI0) paramavRtti, anyatra nahIM gmn| (bhakti putr| (jayo0 27/2) saM0 29) annyvRttyaatmnimgntaatH| (bhakti029) anantavIrya (napuM0) vIryAntarAya karma ke kSaya se prApta zakti, ananyaveSaH (puM0) [na anyo aparo veSo pariveSaH rUpaH] ananta catuSTaya meM antima catuSTaya, jise 'anantabala' digambara ruup| bhI kahate haiN| ananyazaraNaM (napuM0) paramazaraNa, pUrNazaraNa, advitiiyaashry| anantasaMsArI (vi0) ardha pudgala pramANa kAla taka paribhramaNa (jayo0 16/61) karane vAlA jiiv| ananya-sahAya (vi0) itara saahaayy| (jayo0 6/114) For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ananya sevikA ananya sevikA (vi0) paramasevikA, pramukha sevA karane vaalii| (jayo0 23/29) ananyasevA (strI0) samarthita bhAva (bhakti 12) ananya sundarI (vi0) apUrva rUpA, paramasundarI (jayo0 11/76) ananvaya: (puM0) sambandhAbhAva / ananvayAlaGkAra ( puM0) ananvaya alaMkAra, jisakI kisI vastu kI tulanA usI se kI jAe aura usako aisA bejor3a siddha kiyA jAe jisakA aura koI upamAna hI na ho| tathApi bhUmAvapi rUparAzAvAzAdhikanAryo bahulAstu tAsAm / kA sAvaramyA smarasAravAstu surocanA nAma surocanAstu / / (jayo0 3/73) surocanA tu surocanaiva sUttamatayA rocanA rUcikarI vilasatu / na kila kAcanApi strI samakakSatAmetasyA upaDhaukatAmiti / ananvayAlaGkAraH / anapa (vi0) jalahIna, jala rahita, kSudra jalAzaya, sUkhA tAlAba (jayo0 vR0 1/5) anapakAraNaM (napuM0) coTa na phuNcaanaa| anapakarman (napuM0) RNa na cukAnA anapakriyA ( strI0) punaH vApasa nahIM karanA / anapakAraH (puM0) upakAra kA abhAva, ahita kA abhaav| anapakArin (vi0) upakAra kA abhaav| anapatya (vi0) nissaMtAna, sntaanrhit| anapatrapa (vi0) nirjalja, jaljAvihIna | apabhraMzaH (puM0 ) zuddha zabda, vyAkaraNa siddha zabda / anapavRtti ( strI0 ) yathottara prvRttishiil| (jayo0 vR0 11 / 5 ) anapasara (vi0) anyAyocita, akSamya / anapAya (vi0) prasanna, anazvara, akSINa, nirvAdha pUrNa (bhakti saM0 16, 24) svayaMtvamAnandaddaze'napAya: / (samu0 3 / 6) manorathastasya sadA'napAyaH (bhakti pR0 24) anapAya: (puM0) ziva, kalyANa, nirdoSa (vIro0 22 / 1 ) anapAyin (vi0) [ anapAya+Nini] 0 viccheda rahita dRr3ha, sthira, acala gohino hi jagato'napApinI bhaktireva khalu muktidAyinI (jayo0 2/38) anapAyinI vicchedrhitaa| (jayo0 vR0 2/38) manasA manyamAnAnAM vcsoccrtaamidm| kAyena kurvatAmevaM siddhi syAdanapAyinI / (hi0saM0 vR02) 39 Acharya Shri Kailassagarsuri Gyanmandir anarthaka anapekSa (vi0 ) 0asAvadhAna, 0apekSA rahita, 0udAsIna, 0dhyAnazUnya (muni009) anapekSaka (vi0) apekSA rahita / anapekSin (vi0) asAvadhAna, udAsIna anapeta (vi0) vicalita nahIM huaa| / anabhijJa (vi0) anajJAna, anabhijJa, aparicita, anabhyasta / (vIro0 3/9) (samya 32) anabhijJatva (vi0) aparicitapanA; ajJatva (vIro0 vR0 3 / 9 ) mokSapuruSArthasampattaye'nabhijJatvamahatva veda / anabhivyakta (vi0) gupt| (jayo0 kR0 16/42) ved| (vIro0 vR0 3/9) anabhyAvRtti (strI0) punarukti kA abhaav| anabhyAsa (vi0) abhyAsa rahita / anambara (vi0) digambara, nirgrnth| anayaH (puM0) anyAya, anIti nIti varjita durAcAra, durnIti, vipatti, duHkha / durbhaagy| (jayo0 7 /60) anayana (napuM0) andhA, janmAndha (jayo0 25/70) 25/68) anayano'ndho'pi jana: / anayanazca janaH zrutamicchati / parikRtaH parito'pyadhigacchati / ahahasULatayA na mayA hitaM sumatibhASitamapyavagAhitam / / (jayo0 9 / 31 ) anaraH (puM0) atimAnuSa (jayo0 2 / 39 ) anara - gocara ( vi0) deva gocara (jayo0 2 / 39) narANAM gocaraM na bhavatIti anaragocaramatimAnuSaM kAryaM sAdhayati / (jayo0 vR0 2 / 39) anadha (vi0) megha vihIna / anamra (vi0) namratA hIna, aviniit| anargala (vi0) avyAhata 0phailAva 0 aniyantrita, 0 svecchAcArI / (jayo0 13 / 30 ) anargalasadrin (vi0) 0 avyAhata prasAra, 0bahuta tejI ke sAtha phailAva / kimanargalasarpiNe sthitiM, kSamatA dAtumaho balAya me| (jayo0 13/30 ) anargha (vi0) amUlya, anmol| (suda0 72 ) anarghya dekho uupr| anarghya (vi0) 0 anupayukta, 0bhAgyahIna, 0niSkriya, 0 nirarthaka, hAnikAraka | " anarthaH (puM0) anupayukta vastu 0 vipatti, durbhAgya, 0 viplavakarI, 0aniSTa / anarthaka dekho anarthakara | For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anarthakara 40 anavasthA-doSaH anarthakara (vi0) 0aniSTakara, hAnikara, alAbhadAI, nirarthaka, dalamanalpa: yazo jlpntii| (jayo0 2/155) devmnnsaarhiin| vsnaadynlpshH| (jayo0 2/99) analpazo bhuvaarm| anarthakarI (vi0) aniSTakArI, hAnikAraka, alaabhdaayk| (jayo0 vR0 2/99) anarthatA (vi0) vyarthameva, haanikaaritaa| (jayo0 4/27) / analpita (vi0) adhikatam, atyadhika, ati| (jayo0 7/66) anarthadaNDaH (puM0) anarthadaNDavrata, digvrata kA eka bhed| analpitakradha (vi0) atikrodhita, atyntaaddh| prayojanaM binA paapaadaanhetvnrthdnnddH| (cA0sA016/4) anlpitkrudho'tikopvtH| (jayo0 7/66) pApopadeza, hiMsAdAna, apadhyAna, du:zruti aura pramAdacaryA anavakAza (vi0) aprayojya, anaahuut| ye pAMca anarthadaNDa haiN| (tattva 7/21) anavakAzaH (puM0) kArya kSetra kA abhAva, sthaanaabhaav| anarthanItiH (strI0) viplavakarI cessttaa| AyAti bho bharata- anavagraha (vi0) atitiivrgaamii| bhuubhRdnrthniitiH| (jayo0 20/30) anarthasya nItivipla- anavacchinna (vi0) 0anidriSTa, 0avikRta, 0abAdhita, vakarI ceSTA prtiitimaayaati| (jayo0 vR0 20/30) 0apRthakkRta, 0sImAMkana rahita, sImA rhit| anartha-sUdanaM (napuM0) anissttnaashn| devpuujnmnrthsuudn| (jayo0 anavadhAnaM (napuM0) asaavdhaanii| astyvktaa'nvdhaanto'pi| 2/23) anarthaM sUdayatItyanartha sUdanam anissttnaashnm| (jayo0 (samu0 3/22) vR0 2/23) anavadhAnatA (vi0) binA prayojana, kAraNa binaa| (samu03/22) anarha (vi0) ayogya, apUjya, anupyukt| anavadhi (vi0) asImita, aprimit| analaH (puM0) [nAsti alaH paryAptiryasya] agni, bahni, aag| anavadya (vi0) nirdoSa, aniMdya, samIcIna, utkRSTa, nissklNk| (jayo0 2 / 81) 1/76) / tato'navadyapratipattivanmatiH (jayo0 3/66) nAvadyA'navadyA analaH (puM0) pAcanakriyAzakti, pitt| nirdossaa| (jayo0 vR0 3/66) tato'navadye smye| (suda0 analada (vi0) [analaM dyati] garmI ko naSTa karane vaalaa| 3/48) analadIpana (vi0) jaTharAgni bar3hAne vAlA, pAcanazakti kaark| anavadyapathaH (puM0) pAparahita mArga, nirdosspth| (jayo0 27/56) analArciH (strI0) vhnijvaalaa| (jayo0 12/56) anavadyapratipatipattiH (strI0) yogya krttvy| navadyA'navadyA analpa (vi0) anUna, bahumUlya (jayo0 27/49) vipula nirdoSA cAsau pratipattiriti krttvyjnyaanm| (jayo0 3/66) (jayo0 2/149) gaharA (vIro0 2/19) vizAla (suda0 anavadyamatiH (strI0) nirdoSa buddhi| (jayo0 7/32) 108) bahuta (dayo0 19) anlptuul-tlpsthN| (jayo0 anavayanaM (vi0) ajAnayat, nahIM jAnatA, 0anabhijJa, (jayo0 2/149) 25/77) analpajalaM (napuM0) gaharA jala, taTAka, nAlpamanalpaM jalaM yeSu / anavarata (vi0) avirAma, nirntr| te'nlpjl-tttaakaa:| (vIro0 2/19) anavalaMba (vi0) nirAzrita, AlaMbana hiin| analpatalyaH (puM0) bahumUlya palyaGka (jayo0 27/47) anavalobhana (vi0) lobha rhit| analpatara (vi0) bhumuulytr| (dayo0 104) anavasara (vi0) niravakAza, vyst| analpatUlaM (napuM0) atikoml| (suda0 2/11) analpatUlodita- anavazeSa (vi0) jUThana rahita, smpuurnn| (jayo0 2/108) tlptiire| (suda0 2/11) atikomala rUI dAra gaddA se anavastha (vi0) asthira, aNcl| sNyukt| anavasthA-doSaH (puM0) anavasthA doss| tasyApya vitterAkRtyA, analpatUla-talpastha (vi0) vipula rUI ke gadde vAle shyn| yadi saamaanyruuptH| upAyAntarato vittiranavastheti vrtte|| (jayo0 2/149) striyo'nalpaM tUlaM yasmin tAdRzaM yattalpaM hita saM0 vR0 14/2 yadi kahA jAve ki usakI bhI zayanaM ttr| (jayo0 vR0 2/149) abhivyakti jAti vizeSa meM hI hotI hai to usakA jJAna analparUpa (vi0) alaukika ruup| (jayo0 vR0 6/63) kisI AkAra vizeSa se hotA nahIM, ata: usake lie bhI analpaza (avya0) 0bAraM bAra, 0bhUyo bhUyo, 0punaH punaH, aura upAyAntara mAnanA pdd'egaa| aise Age se Age calate samaya samaya pr| (jayo0 2/155) smitarUcitAdhara- calo to anavasthA ho jAtI hai| For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anavasthAna anAdi jahAM vizrAMti kA abhAva hotA hai, vahAM anavasthA doSa hotA hai| aprAmANikAnantapadArtha parikalpanayA vizrAntya bhaavo'nvsthaa| (prame0ratna0227) anavasthAna (vi0) asthira, caMcala, asthaayii| anavasthita (vi0) asthira, caMcala, privrtit| anavekSaka (vi0) asAvadhAna, udaasiin| anavekSaNaM (napuM0) [naJ+aba+IkS lyuT] anavadhAnatA, asAvadhAnatA, udaasiintaa| parIkSaNa abhAva, paryAlocana shuunytaa| anazanaM (napuM0) upavAsa [na+az+lyuT] bAhya tapa kA prathama bheda anazana tp| (jayo0 vR0 1/22) ashntyaago'nshnm| muktyarthaM tpo'nshnmissyte| (anagAra dharmAmRta 7/11) upavAsa bhI avadhUtakAla aura anayadhUta kAla rUpa hai| anazvara (vi.) avinAzI, shaashvt| anas (puM0) 1. gAr3I, 2. janma, 3. praannii| bhojana, rsoiighr| anasUya (vi0) [naJ+sUya] IrSyArahita, dveSa rhit| anAkAGkSaH (puM0) (ana+AkAGkSa) anAdara bhAva rkhnaa| anAkAGkSaNA (strI0) niSkAMkSita aNg| anAkAkSita (vi0) anAkAMkSA bhAva vAle, AkAMkSA se rhit| (muni010) no gacche datibhUmige hisadanaM nisstto'pynaakaangkitH| (muni010) anAkAra (vi0) AkAra rahita, vikalpa rhit| anAkAlaH (puM0) kusamaya, durbhikss| anAkula (vi0) 0vyagratAvihIna, 0zAnta, 0avinaashinii| 0svasthita, Atmastha, svastha, 0dRddh'| pApaM na mnaagnaakulH| (jayo0 23/6) anAkulA (vi0) prasAdhanIyA, prsaadhitaa| lalATaprAnte'nAkulAH prasAdhanI prsaadhitaa| (jayo0 vR0 10/33) anAga (vi0) Agovarjita, niSpApa, zIta bAdhA samApta karane vaalaa| dyaurmucchitApyanizi cittvmitaapynaagH| (jayo0 18/70) anAgata (vi0) bhaviSyat kAla, Age Ane vaalaa| (jayo0 12/73) gtvtsyurnaagtaani| (jayo0 12/73) anAgatAni bhvissytkaalprbhvaanni| anAgas (vi0) niraparAdha, nirdoss| (jayo0 3/5) anAgasevita (vi0) niraparAdha dvArA sevita, satpuruSoM se sNrkssit| nAgaiH satpuruSaiH sevita ArAdhitaH san anAgase niraparAdhajanAya anita: saMrakSita iti| (jayo0 vR0 3/5) anAgama (vi0) aprApti, na aanaa| anAcAra (puM0) viSayAsakti, indriyAdhInatA, 0anucita AcaraNa, durAcaraNa, kurIti, vrata bhaMga honaa| (anAcAro vratabhaGgaH, sarvathA svecchayA pravartanam) (mUlA0 10 11/11) anAcinna (vi0) grahaNa karane meM ayogy| anAcchAdita (vi0) prAGgaNa, khulA sthaan| (jayo0 vR0 2/149) anAjJAdya (vi0) chAyA, tApa rahita, tthnnddaa| (jayo0 vR0 3/113) anAtura (vi0) udAsIna, khinna, aprasanna, thakA huA, aklAMta, ___anutsuk| anAtman (puM0) pudgala, ajiiv| aatmaa'naatmprijnyaanshitsy| (suda0 133) anAtman (vi0) AtmA se rahita, mana se rhit| 0acetanA puiglpnaa| anAtmabhUta (vi0) anAtmabhUta lakSaNa yA hetu| jo lakSaNa vastu ke svarUpa meM milA huA na ho| anAtmazaMsanaM (napuM0) Atma svarUpa ke atirikta anya __ padArthoM ke svarUpa kA kthn| 0ruva pratipAdana kA abhaav| anAtma-sadanaM (napuM0) svgRhaacaar| (jayo0 2/45) anAtma-sadanAvabodhanaM (napuM0) apane ghara kI jAnakArI na rakhane vaalaa| (jayo0 2/45) AtmanaH sadanaM tasyAva bodhanamAtmasadanAvabodhanaM nAtmasadanAvabodhanaM tasmin svagRhAcAra jnyaanaabhaave| (jayo0 vR0 2/45) anAtmavat (vi0) [AtmA vazyatvena nAsti ityarthe-naJ+ Atman+matup] asaMyamI, indriyaadhiin| anAtha (vi0) svAmirahita, asahAya, nirdhana, tyakta, maatRvihiin| (jayo0884) anAdara (puM0) tiraskAra, avajJA, upekSA, prItyabhAva, unmanaska prkaar| (jayo0 17/23) anAdaraH priitybhaavH| (jayo0 vR08/19) anAdara (vi0) upekSA karane vAlA, udaasiintaa| anAdaraH (puM0) proSadhopavAsa meM lagane vAlA aticaar| anAdaraH (puM0) jambUdvIpa kA adhipati vyaMtara dev| anAdara-bhAk (vi0) avajJA janya kathana karane vAlA (vIro0 17/22) anAdAnaM (napuM0) daanshiil| (jayo0 1/72) anAdAnakara (vi0) daanshiiltv| (jayo0 vR0 1/72) anAdi (vi.) nitya, Adi rahita, anAdi se aagt| (samya0 47) For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anAdikaraNaM anAviddha anAdikaraNaM (vi0) eka sAtha avsthaan| anAdikAlaH (puM0) anAdikAla, prArambhika kAla se puurv| (samya0 47) anAdita (vi0) anAdikAla yukta (samya0 6/5) anAditA (vi0) anAdikAla yukt| (samya 47) anAdinayaM (napuM0) sAdi anAdi paryAyArthika ny| anAdinidhanaM (napuM0) akRtrima ny| anAdi-pariNAmaH (puM0) gati sthiti Adi kA upkaar| anAdi-rUpaH (puM0) jo pUrva kAla meM nahIM utpnn| Adau pUrvasmin kAle na jAtaM yattadatAdirUpaM yasyA sA anAdi ruupaa| (jayo0 17/107) anAdi-santAnam (napuM0) anAdi paramparA (vIro0 19/4) anAdisiddha (vi0) anAdi se siddh| (suda0 1/12) anAdisthAnaM (napuM0) praarmbhvihiinsthaan| (jayo0 28/45) anAdInava (vi.) nirdoSa, svastha, svcch| anAdRta (vi0) Adara binaa| AdaraH sambhramastatkaraNamAdRtA sA yatra na bhavati tdnaadRtmucyte| anAdRta (vi0) doSa vishess| anAdeya (vi0) AdeyatA vihIna, zraddhA vihIna, yukti yukta vacana hiin| anAdezaH (puM0) anuvRtti svarUpa saamaany| anAdya (vi0) nirantara, viccheda hiin| na Adi anto| (samya0 anAmaya (vi0) [nAsti AmayaH rogo yasya] roga rhit| anAmA (strI0) [nAsti nAma yasyAHJ anAmikA aNgulii| anAmikA (strI0) [nAsti nAma anyAMgulivat yasyA, svArthe kan] kAnI aura bIca kI aMgulI ke madhya kI aNgulii| (jayo07/32) aGgaSThena sahitA anaamikaa| (jayo0 vR0 6/32) anAmiSaH (puM0) mAMsa vihIna, shaakaahaar| (suda0 4/43) anAmiSAzanI (vi0) zAkAhArI, anna bhojii| anAmiSAzanI bhUyAdvastrapUtaM vivejjlm| (suda0 4/43) sadA anAmiSa bhojI rahe/mAMsa nahIM khAve, kintu anAmiSa bhojI aura zAkAhArI rheN| anAyatta (vi0) jo dUsaroM ke AdhIna na ho| anAyatanaM (napuM0) samyagdarzana kA AdhArabhUta gunn| anAyAsa (vi0) 0svayameva, svayaM hI, apane Apa, AsAna, srl| sahajatayaiva anaayaasen| (jayo0 vR0 1/5) svayameva anaayaasenaiv| (jayo0 vR0 1/96) svata eva anAyAsenaiva sUtraprayogAdinA binaiv| (jayo0 1/31) anArata (vi0) nirantara, anavarata, abAdha, nity| (jayo0 28/, vIro0 4/25( jayo0 23/59 anaartaakraantdhnaandhkaare| (vIro0 4/25) anArambhaH (puM0) Arambha na honA, hiMsA kA abhaav| sdaarmbhaadnaarmbhaadghaadpytivrtinii| (suda0 4/32) anArjava (vi0) kuTilatA, chl| anArya (vi0) 0adhama, nIca, 0apratiSThita 0mleccha, shuudr| (jayo0 4/48) jinakA AcaraNa niMdya hai| anArSa (vi0) [ana+ArSaH RSi] RSi rahita, RSiyoM ke kathana se rhit| anAlaMba (vi0) asahAya, Azraya vihiin| nirAzrita, anAtha anAlaMbu (strI0) rajasvalA strii| anAlabdha (vi0) aprApta, kAyotsarga kA eka aticaar| anAlocya (vi0) asatya vcn| anAlokita (vi0) dikhAI nahIM dene vaalaa| (jayo0 vR0 6/34) anAvartin (vi0) parAvartana rahita, punaH nahIM lauTane vaalaa| anAvazyakaM (napuM0) karane yogya nahIM, akrnniiy| (jayo0 2/40) AvazyakatA rahita (vIro0 22/22) shissttmaacrnnmaa-shryednaavshykm| (jayo0 2/40) anAviddha (vi0) chidra rahita, bandhana hiin| 8) anAdya (vi0) [ana+a+lyuT] abhakSya, khAne ke ayogy| anAdyanidhanaM (napuM0) anAdi nidhn| (samya08) anAnugAmika (vi0) avadhijJAna kA eka bhed| anAnupUrvI (vi0) vikalpa prruupnnaa| anAnupUyaM (napuM0) niyata krama kA abhaav| anApadI (vi0) Apatti vivarjita, duHkha rhit| surAsurAdhyapadAna naapdii| (jayo0 24/3) anApadI kilaapttivivrjitH| (jayo0 vR0 24/13) anAbhigrAhika (vi0) sabhI darzana/mata-matAntara kI puSTi karane vaalaa| anAbhogaH (puM0) 0upayoga ke abhAva kA nAma, Agama kA paryAlocana na karanA, kriyA, nikSepa, nirvartita kopa, 0bakuza Adi paryAlocana na krnaa| anAbhogika (vi0) vicAra zUnya, vizeSa jJAna se rhit| anAmaka (vi0) aprasiddha, binA nAma kaa| For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anAvRttiH 43 aniyata anAvRttiH (strI0) mokSa, mukti| kahate haiN| yaha prathama bhAvanA hai, isa saMsArI jIva kA zarIra anAvRSTiH (strI0) varSA kA abhaav| AvRSTirvarSaNam, tasya hI vinazvara hai, to phira usase sambandha rakhane vAlI bhogopabhoga abhAvaH anAvRSTiH / (dhava0pu013, vR0 336) kI sAdhana bhUta itara vastuoM meM TikAUpana ho hI kaise sakatA anAzaMsA (strI0) icchA kA abhaav| srvecchoprmH| hai, aise vicAra karane kA nAma anityAnuprekSA hai| anAsakta (vi.) ni:spRha, Asakti rhit| (jayo0 vR0 anityanayaM (napuM0) sadbhAvAnitya-paryAyArthika ny| 2/12) anityabhAvanA (strI0) anityaanuprekssaa| anAsAdya (vi0) niHspRh| (samya0 116) ratnatrayamanAsAdya yaH / anitya-svabhAvaH (puM0) kSaNabhaMgura svbhaav| asthira pariNAma, sAkSAt dhyaatumicchti| 0caMcala pravRtti, capala bhaav| anAsvAdita (vi0) AsvAdana rhit| (jayo0 vR0 16/30) anityakaitA (vi0) kssnnsthiti| (jayo0 26/89) anAzramin (vi0) Azrama kI kmii| anidA (strI0) vedanA vizeSa, viveka ke abhAva meM utpanna vednaa| anAzrava (vi0) [naJ+A+zru+ac] jo na sune| 0anasunI anidra (vi0) nidrA rahita, jaagRt| (jayo0 28/2) karane vaalaa| anidrAlu (vi0) anAlasya, sAvadhAna, jaagRt| (jayo0 28/2) anAsrava (vi0) udAsInatA, tttsthtaa| anidhatta (napuM0) karma pradezAgra kA apkrssnn| anAhata (vi0) AghAta rahita, aksst| anindriyaM (napuM0) mana, jo indriya kA viSaya na ho| anindriyaM anAhAra (vi0) upavAsa karane vaalaa| mno| anAhAraH (puM0) audArikAdi tIna zarIroM ke yogya pudgaloM ko anindya (vi0) aprazaMsanIya, avaMdanIya, prazaMsA rhit| (jayo0 nahIM grahaNa krnaa| 1/12) anAhAraka (vi0) vigrahagati ko prApta, tIna zarIra, tathA chaha | anindita (vi0) prazasta, samucita, ythesstth| (jayo0 5/56) paryAptiyoM ke yogya pudgala svarUpa AhAra na grahaNa karane anibaddha (vi0) sArvajanika, prakAzita, asthira, cNcl| vaalaa| anibandhanaM (napuM0) nirAvaraNa, niraakrnn| Namo anAhutiH (strI0) homa na honA, AhUti na denaa| amiy-svviinnmaaptternibndhnm| (jayo0 19/81) anAhUta (vi0) animantrita, anaamntrnn| anibhRta (vi0) sArvajanika, prakAzita, asthira, cNcl| anikAcita (vi0) utkarSaNa, apakarSaNa, saMkramaNa, udiirnnaa| | animitta (vi0) niSkAraNa, nirAdhAra, Akasmika, binA aniketa (vi0) [na+niketa] gRhahIna, angaar| pryojn| (jayo0 15/62) kecicchazaM keciditaH kalaGka anigIrNa (vi0) nigalA na gayA, agupta, acchaadit| vadantu hiindonimittmngkm| anidhnanna (vi0) bandhodaya na honaa| (samya0 121) animittaM (napuM0) paryApta kAraNa kA abhaav| anicAra (vi0) AcAra vihiin| animeSaH (puM0) 0matsya, 0mIna kA nAma, saphara nAmaka anicchu (vi0) [nAsti icchA yasya] [naJ+icchuk] icchA macchalI, bRhnmiinbhaavmvaapeti| (jayo0 5/73) rahita, ni:svaarth| AkhyAti vikhyaatimnicchurev| (jayo0 | animeSaH (puM0) animeSa namaka deva, nimeSarahita dev| animeSa 27/22) anicchureva san ni:svaarthH| (jayo0 vR0 27/22) nimeSarahitA devaa| (jayo0 11/74) anitya (vi0) 0kSaNabhaMgura, 0azAzvata, nazvara, 0Akasmika, animeSaH (puM0) matsya naamkdev| (jayo0 11/74) animeSa asthira, caMcala, anizcita, 0aniymit| anityo hazaiva pshyti| (samu0 2/7) deva ekaTaka se dekhatA hai pratikSaNa vinaashii| (syAvAda maMjarI) animeSa (vi0) TakaTakI lagAe, binA palaka jhpke| animeSa anitya (vi0) vastu tattva vivecana kI zailI, syAdvAda kI hazaiva pshyti| (samu0 2/7) anekAnta zailI meM sAmAnya vizeSa, sata-asat, animeSa-dRSTi: (strI0) nirnimeSa dRSTi, sthira dRsstti| nitya-anitya Adi dRSTiyAM hotI haiN| paryAya kI apekSA animeSa-locanaM (napuM0) sthira dRSTi, acapalatA rahita nyn| anity| (vIro0 19/21) anitya nAma bhAvanA/anuprekSA aniyata (vi0) aniyaMtrita, anizcita, saMdigdha, kAraNarahita, kA bhI hai| jisake anitya bhAvanA yA anityAnuprekSA bhI Akasmika, nshvr| For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org aniyantraNa aniyantraNa (vi0) asaMyata, svatantra | aniyamaH (napuM0) niyama kA abhAva, niyntrnn| aniyama (vi0 ) 0 anizcitatA, 0 nizcayAbhAva / 0 saMdeha, 0 anucita / niyama para vicAra nahIM karane vAlA anirukta (vi0 ) 0 spaSTa vyutpatti kA abhAva, 0vyAkhyA kA 0 ucita prayoga nahIM, 0anucita kthn| 0zabda vizleSaNa kA ucita prayoga nahIM honA / aniruddha (vi0) aniyantrita, svacchaMda, anizcita, Akasmika / anirNaya (vi0) anizcitatA / 0 vicAroM meM eka rUpatA na honA, nIti nirdhAraNa nahIM honA / anirdaza (vi0) kama samaya / anirdeza (vi0) niyama kA abhAva, nirdeza kI avajJA / anirdezya (vi0) avarNanIya varNana zUnya, nirdezana kI ucita vyavasthA kA abhaav| anirdhAraNa ( vi0) niyamAbhAva / anirdhArita (vi0) niyamAbhAva / anirvacanIya (vi0) kahane ke ayogya, avarNanIya, kauzala caatury| (jayo0 vR0 3 / 27) anirvANa (vi0 ) nirvANa kA abhaav| anirveda (vi0) utsAha, umaMga, samyaktva kI or| anivArya (vi0) avyavahAra / (jayo0 vR0 13 / 9 ) avyavahAro'nivArya evaasti| (jayo0 vR0 13 / 9 ) anivArya (vi0) Avazyaka / 0karane yogya, 0 viSaya kI nirdhAraNa paddhati / anirvRta (vi0) khinna, azAnta / anirvRtti (vi0) vikalatA, vyAkulatA / anirvRttiH (strI0 ) nirdhanatA / anivRttiH (strI0) viziSTa AtmapariNAma, nivartanazIlaM nivarti, na nivarti, anivarti / samyaktva kI atizayatA / anivRttikaraNa: ( napuM0) navam guNasthAna kA nAma / (jayo0 28 anilaH (puM0 ) [ an+ilac] pavana, vAyu, havA / anilaH (puM0) deva nAma, vAyudeva / anizam (avya0 ) nirantara lagAtAra / kuryAtprayatnamanizaM manujastathApi / aniSevaNaM (napuM0) prayoga kA abhaav| (hita 7) (vIro0 18/58) aniHzeSita (vi0) zeSa nahIM, sampUrNatA / (jayo0 2 / 107) aniSTa (vi0) anartha 0 ananukUla, 0durbhAgyapUrNa, 0hAnikAraka | 44 Acharya Shri Kailassagarsuri Gyanmandir anIkSita (jayo0 2 / 90 ) amngglsuuck| (jayo0 vR0 2/23) (samya0 135) 0 azubha kAraka / aniSTatA (napuM0) niHsAratA, durbhAgyapUrNatA, amngglsuucktaa| (jayo0 vR0 11 / 20) aniSTanAzanaM (napuM0) anrthsuudn| (jayo0 2 / 23) aniSTasaMyogaH (puM0) karaNIya nahIM nirdoSa nahIM, aniSTa padArthoM kA miln| (jayo0 1/109) iSTaviyoganiSTasaMyogatayA / (jayo0 vR0 1 / 109 ) aniSTasaMyogajaM ( napuM0) ArtadhyAna kA nAma, viSa, kaNTaka Adi aniSTa padArthoM kA saMyoga hone para usake dUra karane ke lie mana meM jo bAra-bAra saMkalpa-vikalpa uThate haiM, ve aniSTasaMyogaja kahalAte haiN| aniSTahAni (puM0) amaMgala, abhAva (vIro0 20 / 7) aniSThA (vi0) mahatI (jayo0 1 / 16 ) aniSpannaM (avya0) bahuta balapUrvaka nahIM / anistIrNa (vi0) apAragAmI, chuTakArA se rahita / anisRSTa (vi0) doSa vizeSa, aniyukta, anadhikArI dvArA pradatta vasati / anissara ( aka0 ) ( ani+sRj ) anaprita karanA, akendrita karanA, bAhyamanissarantImasatIM nigaahy| (jayo0 1/20 ) anissarantI na nirgacchantIm / anissaraNAtmaka (vi0) taijasa zarIra vizeSa / audarika, vaikalpika aura AhAraka zarIra ke bhItara sthita dehadIpti / anihnavaH (puM0) adhIta guru kA ullekha, jJAnAcAra kA eka guNa, jisa guru ke pAsa jo par3hA, usake viSaya meM usI guru kA ullekha karanA, anya kA nhiiN| ( bhakti0 8 ) anihnavAcAra: (puM0) (yasmAt paThitaM zrutaM sa eva prakAzanIyaH) jJAna ke ATha bheda haiM- zabdAcAra, arthAcAra, ubhayAcAra, kAlAcAra, upadhAnAcAra, vinayAcAra, anihnavAcAra aura bhumaanaacaar| unameM anihnavAcAra nAmaka sAtavAM bheda / anIkaH (puM0) senA, sainyapaMkti, sainyadala, sainika, saMgrAmadala / anIkaH (puM0) anIka nAmaka deva, jinake pAsa hAthI, ghor3e, ratha, pAdacArI, baila, gandharva aura nartakI ye sAta sainya rUpa hote haiN| anIka ko daNDasthAnIya bhI kahA hai, jo kSetra kI daNDa - vyavasthA karate haiN| anIkSita (vi0) dRSTi se para, anAlokita, adRSTavya, anadekhe / ( bhakti saM0 44) anIkSitAyogyapuraH pradeze / For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anItiH anukUla anItiH (strI0) 0Iti kA abhAva, 0vyAdhiyoM kA nAza, | anukathanaM (napuM0) [anu+kath+lyuT] vArtAlApa, samvAda, ativRsstti| dharmArthakAmeSu janAnanItiM (jayo0 2/120) kthopkthn| (jayo0 12/31) anItimIti vayaM (jayo0 vR0 2/120) anItiprathitaM anukarNadhAraH (puM0) krnnpraantgt| karNasya dhArAmanu samIpaM rAjA nItimAn purmpysau| (jayo0 3/108) ukta paMkti vartate so'nukarNadhAro, yadvA'nukarNadharA yasyeti vA, sa cAsau meM 'anIti' zabda durAcAra ko pratipAdita karatA hai| Azugo bANastena krnnpraantgtbaannen| (jayo0 vR06/66) ekAdhRtAnItira bhakSya vRtti| (samu08/48) yahAM 'anIti' anukaMpaka (vi0) [anu kaMp+Nvul] dayAlu, krunnaashiil| kA artha anyAya hai| anyaay| anukaMpanaM (napuM0) [anu+kaMpa+lyuT] karuNA, dayAlutA, dayAbhAva, anItiprathita (vi0) durAcAra yukt| (jayo0 3/108) shaanubhuuti| anItibhAvaH (puM0) anyAya bhAva, durAcAra bhAva, ItiyoM/upAdhi | anukaMpA (strI0) [anu+kaMpa+lyuT] karuNA, dayA, sahAnubhUti, kA abhaav| (jayo0 23/2) AcArya jJAnasAgara ne ItiyoM anukNpnmnukNpaa| (si6/12) sarvaprANiSu maitrI anukNpaa| kA ullekha isa prakAra kiyA hai (ta0vA0 1/2) klizmAna-jantUddharaNabuddhiH anukNpaa| ativRSTiranAvRSTirmUSakAH zalabhAH shukaaH| (bha0A0TI0 1696) kAruNyapariNAmo'nukaMpA (cA0prA0 pratyAsannAzca rAjAnaH SaDetA ItayaH smRtaaH|| (jayo0 vR0 TI0 10) 'anukaMpA' samyaktva kA kAraNa hai| (jayo0 1053, si0uttarArdha) 4/34) (samya0 64) anItimatiH (strI0) anyAya buddhi| (suda0 1/23) anItimatyatra anukaraNaM (napuM0) [anu+kR+lyuT] anurUpatA, sAdRzyatA, janaH sunItiH (suda0 1/23) samAnatA, anukuuln| anukrnnsyaanukuulnsy| (jayo0 anItiyukta (vi0) anItiprathita, durAcAra yukt| (jayo0 vR0 / vR0 4/34) 3/108) anukaraNIya (vi0) anukaraNa karane yogya, Adarza ruup| anIza (vi0) pramukha, sarvocca, pradhAna, shresstth| mhaadrshnmnukrnniiym| (jayo0 vR0 3/101) Adarzasya anIzaH (puM0) prabhu, svAmI, iishvr| anukaraNIyasyA (jayo0 vR0 1/91) . anIzvara (vi0) asamartha, aniyntrit| (jayo0 8/16) anukI (vi0) sevaakaarinnii| (jayo0 vR0 12/92) phnniishvrstyktumniishvro'sti| anukarSaH (puM0) [anu+kRS+ac] AkarSaNa, lagAva, jhukaav| aniishvro'smrthsttr| (jayo0 vR0 8/16) anukalpaH (puM0) [anu+kalpa+ac] anudeza bhAva kI pryukti| anIzvara (vi0) doSa vizeSa, svAmI se bhinn| anukAma (vi0) kAma vAlA, apanI icchAnusAra kAma karane anIzvara-vAdaH (puM0) Izvara ko nahIM mAnane vaale| naastikvaad| vaalaa| anIha (vi0) udAsIna, vyaakul| anukAla (vi0) samayocita, sAmAyika gunn| anu (avya0) sadRza, lakSaNa, krama, nirantara, sambaddha saMketa, anukAlita (vi0) anukrnn| (vIro07/16) phalasvarUpa, pazcAtvartI, taraha, anurUpa Adi ke artha meM anukIrtana (napuM0) kathana, pratipAdana, prakAzana, guNastavana, 'anu' kA prayoga kiyA jAtA hai| (samya0 123/78) gunngaan| (sama01/3) 'sAdRzye lakSaNe'pyanu' iti vishvlocn:| (jayo0 21/42) anukUla (vi0) [anu+kUla+ac] anuvartini, manovAJchita, pAtAlamUlamanukhAtikayA sma smyk| (suda0 1/36) ukta abhimata, anurUpa, kRpApUrNa, (jayo0 3/91) vAmena paMkti meM 'anukhAtikayA' ke sAtha 'anu' zabda 'bhAga' yA kAmena kRte'nukuule| (jayo0 3/91) anukUle bhavadicchAnuaMza ko pratipAdita kara rahA hai| tarala-tarISa-viziSTo- vartini kRte| (jayo0 vR0 3/91) sarasa-sakala-ceSTA 'nukarNa-dhArAzugena sntrti| (jayo0 6/66) karNasya sAnukUlA ndiiv| (vIro0 3/33) hAraM hRrdA'nukUlaM s| dhArAmanu samIpaM vrtte| (jayo0 vR0 6/66) isameM 'anu' (jayo0 3/94) hRdo'nukUlaM hRdayagrAhyaM hAraM (jayo0 3/94) kA artha samIpa hai| hRdayagrAhya haar| anukUle sati surthe| (jayo0 6/11) isa anuka (vi0) [anu+kan] kAmuka, vilAsI, lAlacI, lolupI, paMkti meM (anukUle'bhimukha bhAvamite) abhimukha artha hai, lobhii| sammukha bhI isakA artha hai| chAyA tu lomaavlikaanuukuule| For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anukUla 46 anugrahaNaM (jayo0 11/49) ukta paMkti meM 'anukUla' kA artha sahaja sahAyaka kiyA hai| yat: kilAnukUle shjshaayke| (jayo0 vR0 11/49) anukUla (avya0) [anu+kUl] 0anukUla honA, kRpApUrNa honA, 0abhimata honA, manovAJchita honaa| tAni tAvadanukUlayan blaat| (jayo0 2/19) anukUlayan svahitAnyAcaran yaat| (jayo0 vR0 2/19) anukUlaka (vi0) svAbhISTa, apane yogy| striyastyaktvA'nu__ kuulkm| (jayo0 2/149) anukUlakara (vi0) anusAra calane vaale| Adiza tvadnukUla kraay| (samu0 5/2) anukUlacetA (vi0) anukUla citta vaalaa| sambhAvayannityanu-- kuulcetaa| (vIro0 18/34) anukUlaceSTAvatI (vi0) prkRtyaanusaarii| (vIro03/33) anukUlapatiH (puM0) mnonukuulpti| (jayo0 vR0 3/65) anukUlasAdhanaM (napuM) yogya sAdhana, abhISTa saadhn| (jayo0 20/89) . anukUlA (vi0) sAdRzI, mnovaanychitaa| (jayo0 1/38) anukalAcaraNaM (napuM0) yogya-vyavahAra, ucita aacrnn| (dayo0 42) anukUlyArtha (vi0) anukUlatA ke lie| (jayo0 vR0 2/50) anukR (saka0) [anu+kR] anukaraNa karanA, anusaraNa krnaa| (hita vR0 9) anukurvaannaa| giretyamRtasAriNyA shriivnnycaanukurvtH| (jayo0 1/88) tadanukartumamuSya kilaakssikm| (jayo0 7/19) nirjagAma nRpanAthatanUjA strI na yAmanukaroti tu bhuujaa| (jayo0 5/58) anuroti| (samya0 64) anukramaH (puM0) [anu kram+ac] uttarAdhikAra, krama, kramabaddhatA, viSayatAlikA, vissysuucii| anukramaNaM (napuM0) [anu+kram+ lyuT] anugamana, anuzaraNa, kramavaddhAnusAra, krmgmn| anukriyA (strI0) anukaraNa, anushrnn| anukroza: (puM0) [anu+kRz+ghaJ] dayA, karuNA, dyaalutaa| anukSaNam (avya0) pratikSaNa, nirantara, sadaiva, bAra bAra, punHpunH| (jayo0 10/59) zriyA sambardhamAnantabhanukSaNamapi prbhum| (vIro08/7) anukSetraM (napuM0) kssetraanusaar| anukhyAtiH (strI0) [anu+khyA+ktin] vivaraNa denA, prakaTa karanA, prarUpaNA, niruupnnaa| anuga (vi0) [anu+gam+Da] pIche calanA, gatAnugatika, anucaarii| anugaH (puM0) anucara, sevaka, aajnyaapaalk| anugata (vi0) prApta, samAgata, aagt| (vIro0 21/21) sAdRza'nugata maanvmaalaa| (jayo0 5/31) anugatva (vi0) samAgata, prApta huaa| (samya0 78) anugatiH (strI0) [anu+gam+ktin] anucarI, gatAnugatika, pIche calane vAlA, anukaraNa karane vaalaa| anugatAtmavastuM (napuM0) 0anuzaraNazIla 0vastu, 0anukUla AcaraNa samAgata pdaarth| (vIro0 18/35) ghRtvA'khilebhyo mRduvAk samastu suuktaamRtenaanugtaatmvstu| (vIro0 18/35) anuguNa (vi0) samAna guNa rakhane vAlA, dUsare ke guNa sadRza, 0anukUla, upayukta, rucikara, 0anuruup| (suda0 4/47) anugam (anu+gam) anugamana karanA, jAnA, pIche-pIche calanA, (jayo0 24/100) anugcchtornimnnibddhgaathaa| (jayo0 24/100) anugAmin (vi0) anuyAyI, sahacara, shgaamii| (jayo0 vR0 4/29) anugAminI (vi0) AjJAkArI, aajnyaanusaarinnii| patnI tdeknaamaa'bhuuttsycchndo'nugaaminii| (dayo0 1/13) rucirmbumuco'nugaaminii| (samu0 2/12) ukta paMkti meM 'anugAminI' kA artha pIche-pIche hone vAlI hai| anugrahaH (puM0) [anu+graha+ap] prasAda, kRpA, dayA, anugraha, upkaar| (jayo0 2/67) (jayo0 vR0 1/87) guttormahAnugraha eva hetuH| (samu0 1/6) teSAM guruNAM sadanugraho'pi kavitvazaktau mama vighnlopii| (vIro0 1/6) sva paropakAro'nugrahaH (sa0si07/32) anugraha (saka0) [anu+graha+ac] anugraha karanA, kRpA karanA, upakAra krnaa| kSaNamanujagrAha ca devatAgaNa: (vIro0 7/24) ceto'nugRhNAti janasya ceto| (vIro0 1/27) kinnAnugRhNAti jgjjno'pi| (vIro0 20/13) na te'nugRhNantu kimIzvarAH suraaH| (jayo0 20/58) prmpyugRhnniiyaadaatmne| (suda0 4/44) anugrahakArin (vi0) anukArin, 0upakAraka, 0anukaMpaka 0anugrhk| (jayo0 vR0 24/15) kRpA dRSTi vaalaa| anugrahaNaM (napuM0) anugraha, upakAra, kRpaa| anugrahaNaM kRpA vinaa| (jayo0 9/14) For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anugrahapoSaka anutApaH anugrahapoSaka (vi0) upakAraka, anukaMpA ko svIkAra anucchAdaH (puM0) [anu+chad+Nic+ghaJ] pallA lttknaa| karane vaalaa| anucchittiH (strI0) [anu+chid+ktin] kaTa kara alaga na anugrahapoSI (vi0) anugraha ko puSpa karane vaalaa| upakAra honA, nAza na honA, anssttgt| pussttiikrtaa| (jayo0 12/18) tvamanugrahaM pussnnaasiitynugrhpossii| anucchedaH (puM0) [anu+chid+ghaJ] pairA, aMga, bhaag| 0aMza, (jayo0 vR. 12/18) vishessaanugrhpossko'siityrthH| hissaa| anugRhIta (vi0) kRpA dRsstti| (dayo0 55) anucchiSTa (vi0) annymukt| zrImAnanucchiSTa bhujaamivaadyH| anugrAhya (vi0) anugraha karane vaalaa| (jayo0 19/1) anucar (aka0) [anu+car] 0kAma lenA, svIkAra krnaa| anuja (vi0) [anu+jan+Da] choTA bhAI, vAda meM utpanna, 0anuzaraNa karanA, 0anugamana krnaa| (muni0 30) pIche jnmaa| (samu0 4/21) zrUyatAM zravaNayoranujena, na uddaNDAzanakAritAmanu crennityN| (muni0 30) zrutaM ca bhvtaamnujen| (jayo0 4/2) nAnujena bhavataH yogytaamnucernmhaamtiH| (jayo0 2/51) jano pitaajitH| (jayo0 7/67) sa kevalena anujena bAhubalinA yogyatAmanucaret sviikuyaad| (jayo0 vR0 2/51) na jitaH kimu, api tu jita evetyrthH| (jayo0 vR0 anucaraH (puM0) [anu+ca+Ta] 0sahagAmI, sevaka, bhRtika, 7/67) AjJAkArI, 0anugaamii| bhogA bhuvIhAnucarA na bhogaa| anujA (strI0) [anu+jan+TAp] choTI bhin| (jayo0 9) (bhakti04) anujAn (saka0) samajhanA, mAnanA, khnaa| ghaTakaM tu vidhiM anucarI (strI0) sevikA, sahakAriNI, daasii| tayoH sato ranujAnAmi varaM vicaarinnaam| jaDamityanujAnatA anucATuvacas (napuM0) [anu+cATu+vac+asun] mIThI mIThI vacaH zuci tAvaddharaNau viraaginnaam|| (jayo0 10/77, bAta, madhura mdhurvcn| (samu0 3/42) saMkrIDake jayo0 4/34) prmtaaNshritaamaashngkaamnujgraah| (jayo0 tamanucATuvacaH prabhAvAt (samu0 3/42) 10/77) samunnataM nkrmivaanujaane| (suda0 1/24) anucArakaH (puM0) [anu+ca+Nvul] anucara, sevaka, shgaamii| anujAyatA (vi0) smaraNatA, anusstthiiytaa| (jayo0 2/36) anucAriNI (strI0) AjJAkAriNI, sevikaa| (suda0 89) anujAyamAna (vi0) utpdymaan| (samya0 123) anucita (vi0) anupayukta, ayogya, glt| na kSemapRcchA'nucitAstu anujIvin (vi0) anucara, sevaka, aajnyaakaarii| parajIvi, saapi| (jayo03/26) aho kilocitaanucitviklenaanen| praashrit| (jayo0 9) durlabhaM narajanmApi, nItaM vissysevyaa| cintAratnaM samutkSiptaM | anujIvijanaH (g0) anucara loga, sevkjn| Azrita log| kaakoddddaaynhetve| (dayo0 vR0 101) kimnaumictymtr| (jayo0 10 (dayo0 vR0 81) yahAM 'anucita' ko 'anaucitya' bhI / anujJA (strI0) 0anumati, svIkRti, 0AjJA, 0shmti| diyA hai| | 'pitrornujnyaamnuvrtmaanaa|' anya kI anumodanA (samu08/4) anucita-kriyatva (vi0) anupayukta kriyA vAlA, ayogya anujJAnam (napuM0) [anu+jJA+lyuT] AjJA, Adeza, anumati, kriyA vaalaa| (vIro0 16/15) | sviikRti| anuciMtanaM (napuM0) vicAraNA, socanA, punaH punaH ciNtn| anujJAta (vi0) aparicita, anbhijny| (jayo0 vR0 3/21) (anu+ciMt+a+lyuT) anujJApaka (vi0) [anu+jJA+Nic+Nvul] AjJA dene vAlA, anucintanA (strI0) vicAraNA, socnaa| (jayo0 vR0 13/47) Adeza dene vaalaa| anucintA (strI0) yAda karanA, smaraNa karanA, cintana | anujJApanam (napuM0) [anu+jJA+Nic+lyuT] 0AjJA jJApita karanA, nirantara socnaa| karanA, 0Adeza denaa| anucintay (aka0) 0socanA, vicAranA, 0dhyAna denA, anutarSaH (puM0) [anu+tRS+ghaJ] pyAsa, kAmanA, icchA, mdy| avalokana krnaa| vivarANi bhuvo'nucintayanniva dRssttiN| / anutappa (vi0) saMtApa yukta, duHkha yukt| (jayo0 9/43) (jayo0 13/43) ukta paMkti meM anucintaman kA artha anutApaH (puM0) [anu+tap+ghaJ] pazcAtApa, saMtApa, pIr3A, avalokana hai| du:kh| (jayo0 9/4) For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anutAparata 48 anunIta anutAparata (vi0) saMtApajanya, du:khjny| (jayo0 9/43) anuddiSTAM caredbhuktiM yAvanmuktiM na smbhvet| anutilam (avya0) sUkSmatA se, kaNa kaNa krke| svAcArasiddhaye yasya, na cittaM lokvrtmni|| (suda0 vR0 132) anutiSTha (vi0) sthita rahane vaale| (bhakti014) anuddhata (vi0) ahaMkAra zUnya, mArdava yukt| anu-tup (sama0) saMtuSTa karanA, prasanna krnaa| (jayo0 2/72) anudbhaTa (vi0) vinIta, saumy| anutejas (puM0) nijaprabhAva, apanA ysh| (jayo0 6/23) anadruta (vi0) [anu+dru+kta] anugata, pIchA kiyA gyaa| tanute'nutejasA svaaN| (jayo0 6/23) anudhAva (aka0) anusaraNa karanA, pIche jaanaa| (jayo0 anutka (vi0) khedyukt| 0du:khI, mAnasika pIr3A yukt| 1/44) anutkRSTa (vi0) utkRSTatA rahita, vedanA jny| siddhAnta kI anudhAvanaM (napuM0) anusaraNa, [anu+dhAv+ lyuTa] pIche jAnA, dRSTi se Ayu kI dravyavedanA bhI 'anutkRSTa' kahI jAtI bhaagnaa| (jayo0 1/44) anudhyA (saka0) [anu+dhyA] vicAra karanA, manana karanA, cintana anuttama (vi0) anupama, srvotkRsstt| karanA, smaraNa krnaa| niriihtvmnudhyaayedythaashmtyrtihaanye| anuttara (vi0) pramukha, pradhAna, sarvotkRSTa, anupama, uttara dene (suda0 125) ... meM asamartha, advitiiy| nAtsyuttaro anuttrH| (jayo05/12) anudhyAnaM (napuM0) [anu+dhyA+lyuTa] vicAra, cintana, manana, anuttaramAnI (vi0) advitIya mAna dhaark| nAstyuttaro mAnaH smrnn| smayoH yasmAt so'nuttrmaanii| (jayo0 vR0 5/12) anunayaH (puM0) [anu+nI+ac] vAkya paramparA, 0zAlInatA, anuttaraMga (vi0) sthira, anudvelita, avikssubdh| 0vyAkulatA 0ziSTatA, namranivedana, 0AmantraNa, prArthanA, vinaya, rahita, prazAnta, sukhii| 0puujn| nitymitynunyprycchne| (jayo0 2/196) anuttaralokaH (puM0) anupama loka (vIro0 18/16) punaranunayo'pi vinyo'pi| (jayo0 vR0 4/18) tanayAM anutthAnaM (napuM0) prayatna, pryaas| vinayAzrayAM mamAthAnunayAkhyAnakarIti riiti:-gaathaa| (jayo0 anutsUtra (vi0) niymit| 0kramabaddha, sUtrAgAmI, paarmprik| 12/50) ananuyaM nayAnusAraM dezakAlAnusAro anutsekaH (puM0) sarala, kssmaashiil| utseko garvaH tasya vijitH| vacanapaddhatiprakAro nystudnusaarm| (jayo0 vR0 17/90) anudadh (aka0) dhAraNa karanA, pAsa rakhanA, pkdd'naa| / anunayan (vi0) anukUlAM kurvanniva, anukUla karate hue| (tulyatAmanudadhAti tasya) (jayo0 4/59) (jayo0 3/100) anudayAtmaka (vi0) doSa kArakatA vihIna nahIM, dayA dRSTi anuvAdaH (puM0) [anu+vad+ghaJ] 0pratipAdana, prati kathana, rahita nhiiN| dayA janya, kRpA dRSTi karane vaalaa| samyaktve anukathana, pratidhvani, kolAhala, shbd| 0artha pratipAdana, sa kutonyAyAjjJAne vaa'nudyaatmke| (samya0 vR0 121) zabdArtha kA vivecana, bhaassaantrnn| anudara (vi0) patalI kamara vAlA, kRza, dubalA, kssiinn| anunAyaka (vi0) [anu+nI+Nvula] vinamra, suzIla, viniit| anaduri (strI0) kRzodari (vIro0 4/32) svapnAvali tvanudari anunAyika (vi0) [anu+naya+Thak] anucarika, anusArika, pratibhAsi dhnyaa| (vIro0 4/32) anucaarii| anudAra (vi0) kaMjUsa, udAratA rahita, aparopakArI, svaarthii| anunAsika (vi0) [anu+nAsA+Tha] nAsikA se uccarita, anudinaM (mavya0) prtidin| (jayo0 vR0 12/46) naasiky| anudeza: (puM0) [anu+dizghaJ] saMketa, niyama, nirdeza, anunirdeza (puM0) [anu+ni+diz+ghaJ] pUvavartI krama se aadesh| varNana, kramAnusAra vrnnn| anudvignatva (vi0) akSobha, kSubdha nahIM hone vaalaa| (jayo0 | anunIta (vi0) sAdhita, siddha kiyA gyaa| svIyanavR0 1/49) prazAnta, shnshiil|| bhogajanuSvanunItA vidyA adyAgatya viniitaa| (jayo0 23/79) anuddiSTa (vi0) saMyama vidhi kA sAdhaka guNa, uddiSTa tyaag| | anunIta (vi0) samIpAgata, samIpaprAptA jayasya mukhcndrmnuniitH| anudiSTa AhAra, apane lie banAe gae bhojana kA tyaagii| (jayo0 6/22) mukhameva candra aahlaadktvaat| tamanusamIpa (suda0 vR0 132) (vIro0 18/25) nItaH prApito nnu| (jayo06/122) For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anunIti: anunIti: (strI0) anunaya, prArthanA, zAlInatA, ziSTatA, namra nivedana / anunIvi: (strI0) kaTivastra bandhana, nADA / nIvimanu smiipmnuviivi| (jayo0 12/17) anupaghAtaH (puM0) upaghAta kA abhAva, kSati kA abhaav| anupacara ( saka0) svAgata karanA, sammAna karanA, Adara karanA / AgatAnupacacAra vizeSameSa / (jayo0 5 / 6 ) anupatanaM (puM0 ) [ anu+pat + lyaT ] Upara giranA, eka ke bAda eka giranA, pIchA karanA, anusaraNa karanA, kramika anusaraNa krnaa| anupatha (vi0) mArgAnusAra anurasaNa karane vAlA, rAjapatha ke sAtha sAtha / anupada (vi0) kadama ke sAtha kadama, anusaraNa karatA huA, gIta Teka, gAyana gati, sammilita gAyana / anupadavI (strI0) mArga, patha, sdd'k| anupadin (vi0 ) [ anupada + Nini ] anusaraNa karane vAlA, anugAmI / anupadInA (strI0) upAnata, jUtA, U~cI er3iyoM kA jUtA / anupadha: (vi0) upadhA rahita, jisake pUrva koI akSara na ho| anupadhi (vi0) chala rahita, kapaTa rahita / anupanyAsaH (puM0) varNana na karanA, pramANAbhAva, saMdeha, anizcitatA, kathanAbhAva / anupama (vi0) ananyasadRzI, sarvottama, atulanIya | anupamA enAM vidhAyAnupamAM bhaviSyat / (jayo0 11 / 87) anupaplutaH (puM0) shaayk| (samya0 84) anupamatA (vi0) sarvottamatA, zreSThatva, yogyatama / sAmyamahiMsA syAdvAdastu sarvajJateyamuttamavastu / anupamatayA'nusandheyAni punarapi catvArItyetAni / (vIro0 15 / 63 ) anupamatva ( vi0 ) 0 anupamatA, utkRSTatA, 0 prazAsyatA 0 sarvottamatA (jayo0 3/62) 0 zreSTha bhAva yukta / anupamita (vi0) [naJ+upa+mA+kta] atulanIya, sarvottamatA, bejor3a / anupameya (vi0) atulanIya, anupamatA, sarvottamatA, zreSThatA / anupalambha: (puM0) kisI eka ke abhAva svarUpa jo anya kI upalabdhi hotI hai, vaha anulaMbha hai| jaise kSaNakSaNa ekAnta sambhava nahIM hai, kyoMki usakA anupalaMbha hai| anupavAsaH (puM0) AhAra parityAga, caturvidhAhAratyAgaH, ISadupavAso'nupavAsa iti / 49 Acharya Shri Kailassagarsuri Gyanmandir anuprasaGga anupalaMbha: (puM0) [naJ+upa+labh+ Nic+ghaJ ] apratyakSa honA, buddhi abhAva, jJAna hIna / anyopalabho'nupalaMbhaH prmaann| anupavItin (vi0) yajJopavatIta rahita / anupazayaH (puM0) bhar3akAnA / anupasaMhArin (vi0) hetvAbhAsa kA eka bheda, jisake antargata pakSa sambandhI sabhI jJAta bAta A jAtI hai aura udAharaNa dvArA vidheyAtmaka yA niSedhAtmaka, kArya-kAraNa siddhAnta ke niyama kA samarthana nahIM ho paataa| anupasarga: (puM0) upasarga kA abhAva / nipAtAdi kA abhAva / anupasthAnaM (napuM0 ) [ anupa + sthA + lyuT ] 0abhAva, 0 vihIna, 0 anupasthiti, 0 aprastuta, 0upamA rahita sthAna, 0sthiti kA na honaa| anupasthita (vi0 ) [ naJ + upa + sthA+kta] aprastuta, upasthita na honA, sammukha na honA / anupahata (vi0) aprayukta, korA, akSata, nayA kapar3A) anupAta: (puM0) anupatana, Upara par3anA / anupAtaka (vi0 ) [ anu+pat + Nic + Nvul] aparAdhI, ghAtaka, ati ArambhI, samArambhI, hiMsaka / anupAnaM (napuM0 ) [ anu+pA+ lyuT ] pazcAt pAna, auSadhi ke bAda pIne yogya vastu kA grahaNa | anupuruSa: (puM0) anuyAyI, anucara, sahagAmI, sahacara / anupUrva (vi0) kramazaH, niyamita, kramabaddha, mAna rakhane vaalaa| anupUrvazaH ( kri0vi0) kramAgata rIti, kramAnusAra / anupUrveNa ( kri0vi0) kramAgata rIti, anukrama se / anupeta (vi0) virahita, 0vihIna, 0abhAvajanya / anuprajJAnaM (napuM0 ) [ anu + pra+jJA + lyuT ] anusAraNa, anugamana / anuprapAtam (avya0) kramAgata, rItipUrvaka | anuprayogaH (puM0 ) atirikta, upayoga, AvRtti / anupravidhAnaM (napuM0 ) [ anu+pra + vidhAna+ lyuT ] anukUlakArya, yogya kaary| mAturmanorathamanupravidhAnarakSA / (vIro0 5/42) icchAnukUla kAryacaraNanipuNA / (vIro0 vR0 5 / 42 ) anupravezaH (puM0 ) [ anu+pra + viz+ghaJ ] praviSTa, anugamana, andara jAnA, antaH samAveza / anuprazna: (puM0) prazna ke bAda prazna, eka prazna pUche jAne ke bAda dUsarA prazna / anuprasaktiH (strI0 ) [ anu+pra + saMj + ktin ] prApta karanA, pahuMcanA / anuprasaGga (vi0) ati saMlagnatA, antaH saMparka / vizeSa ekAgratA / For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuprApta anubhAvaH anuprApta (vi0) bAra-bAra aNgiikRt| (samya0 140) anuprAsaH (puM0) anuprAsa nAmaka alnggkaar| anuprAsAlaGkAra anuprAso'laGkAra alaGkAra, eka samAna dhvaniyoM yA varNoM kI punraavRtti| vrnnsaamymnupraasH| (kAvyaprakAza) tulyazrutyakSarAvRttiranuprAsaH sphuradaguNe: (vAgbhaTTAlaMkAra 4/17) samAna sunAI dene vAle akSaroM kI bAra-bAra AvRtti aura mAdhuryAdi guNoM kI sphuraNA jahAM hotI hai| (jayo0 3/111, 5/6, 5/26, 5/33 8/65, 14/29, 22/70, 23/67 na bhAvino divasA iva zAzvatA mitirarnizayoriha smmtaa| sphuTamanAtha ito naranAthatAM pramudito saditaM punriikssyptaam|| (jayo0 25/6) virama viramataH surme'muktH| sukatattvamatra na hi jaatu| (jayo0 24/140) anuprAsopamA (strI0) anupraasopmaalngkaarH| (jayo0 3/36) vicakSaNekSaNAkSuNNaM vRttametadgataM mtm| kSaNadaM kSaNamAdhyAnAt karNAlaGkaraNaM kuru|| (jayo0 3/38) anuprekSA (strI0) 0bhAvanA, 0bAra-bAra cintana, 0anucintn| (jayo0 1818) svabhAvAnucintanam, tttvaanucintnm| anu- punaH punaH prekSaNaM-cintanaM anuprekssaa| anuprekSA granthArtha yoreva mnsaa'bhyaasH| abhyAsa svAdhyAya, tattvArtha cintana Adi kA nAma bhI anuprekSA hai| anuprekSArtha (vi0) prekssaa/cintnaarth| (samya0 116) anubaddha (vi0) [anu+bandh+kta] saMlagna, tatpara, saMbadva, baMdhA huA, sadAntatarAtmanyanuvaddha zokaH (samu0 1/33) evaM jinAjJAmanubaddhabuddhe yA'pAyataH pUrNatayA ''ptshuddhH| (bhakti saM0 9.28) anubandhaH (puM0) [anu+bandh+ghaJ] bandhana, gaThabandhana, sambandha, prnny| Asakti, zRMkhalA, zreNI, niyojana, prayojana, upakrama, baadhaa| (jayo0 12/10) anubandhaH kAryaviSayaH prvaahpiinnmH| anubandhana (napuM0) pratyanuvartana, sambandha, niyojana, upakrama, gtthbndhn| (jayo0 25/70) anayano nitarAM nijagandhave vrajati hA vipdaamnubndhne| (jayo0 25/70) vipattInAmanubandhane pratyanuvartane (25/70) anubandhamUlyaM (napuM0) praNayabandhana kA pariNAma, anubandhaH praNayastara-pariNAmazca mUlyaM yaspAH sA taam| (jayo0 11/1) anubandhavazaga (vi0) paramapremavaza, praNaya-bandhanavaza, anurAga yukta, prnnyvshiikRt| (jayo0 12/10) anubandhin (vi0) [anubandha+gini] sambaddha, salama, saMyukta, kramabaddha, jor3ane vaalaa| [svamiti samvadato'GgamidaM] galantadanubandhi ca bandhutayA dlm| (samu0 7/18) (samya 122) anubandhaya (vi0) [anu+ bandha+vyan] pradhAna, prmukh| anuvalaM pIche kI senaa| anubAhuH (puM0) nijabAhu, apanA huaa| vAgAha nadanubAhu nijabAhu (jayo0 6/27) anubimbita (vi0) pratiphalita, prtibimbit| hRdaye jayasya vimle| pratiSThitA caanubimbitaa| (jayo0 6/126) anubodha (vi0) [anu+budha+Nic+ghaJ] anucintana, anuzIlana, punarvicAra, prtyaasmrnn| anubodhanaM (napuM0) [anu+budha+ lyuT] punamaraNa, pratyAsmaraNa, anucintn| anubhavaH (puM0) [anu+bhU+ap] pratyakSa vyaktigata avalokana, samajha, jnyaan| vastu ke yathArthasvarUpa kI upalabdhi, para padArthoM meM virakti, AtmasvarUpa meM tallInatA aura heya-upAdeya kA vivek| siddhAnta kI dRSTi se isa zabda kara artha isa prakAra kiyA jAtA hai| "yo vipAko so anubhava ityucyate" jo karma vipAka hai, vaha anubhava hai| vippko'nubhvH| (sa0si08/3) rasa vizeSa bhI anubhava hai| anubhava ko anubhAga bhI kahate haiN| karmapudgala sAmarthya-vizeSo'nubhavo mtH| (ha0pu0) 58/212) anubhavanIya (vi0) bhogya, anubhava karane yogy| (jayo0 vR0 4/30) anubhavitva (vi0) anubhAvita, vicaarshiiltv| (suda04/3) (jayo0 vR0 2/74) anubhAvin dekho uupr| anubhAgaH (puM0) 0anubhava, jJAna, pratyakSa, 0avalokana, upalabdhi, tlliintaa| 0zubhAzubha rasa kA praadurbhaav| (samya0 46) anubhAga: karmaNAM rsvishessH| (mUlA0vR0 anubhAga-bandhaH (puM0) zubha-azubha karmoM ke prinnaam| anubhAga-mokSaH (puM0) nijIrNa anubhAga, apakarSita, utkarSita, saMkrAmita yA adhaH sthiti galana ke dvArA nijIrNa anubhAva kA nAma anubhAga mokSa hai| anubhAvay (aka0) anubhava karanA, prakaTa krnaa| [anu+bhU+ Nic] antastale svAmanubhAvayantusturi (vIro0 14/14) sadaivA'nubhAvantyo jananImude vaa| (vIro0 5/41) anubhAvaH (puM0) [anu+bhU+Nic+ghaJ] 0prabhAva, maryAdA, 0bala, 0adhikaar| antastha smygvlino'nubhaavH| (suda0 For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anubhAvaH www.kobatirth.org 2/43) garbhastha atibalazAlI putra kA prabhAva / tapo'nubhAvaM dadhatA tathApi / (suda0 vR0 118) tapa ke prabhAva ko dhAraNa karane vaalaa| svapnAvalIyaM bhvto'nubhaavaat| (suda02 / 35) ukta paMkti meM 'anubhAva' zabda kRpA kA sUcaka hai| anubhAva: (puM0) anubhava, avalokana, jJAna, samajha / (vipaako'nubhaavH| jo jisa karma kA zubhAzubha vipAka hai, vaha anubhAva hai| karmavizeSAnubhavanaM anubhAvaH / anubhAvi (vi0) AgamI kaal| (suda0 3 / 25) anubhAvita (vi0) abhiSikta, abhisiJcita drviibhuut| (jayo0 9/54) mududitAzrunjalairanu bhaavitm| (jayoM 9/54) yAnyazrujalAni tairanubhAvitaM samabhiSikta mityAzayaH / (jayo0 vR0 9/54) anubhAvita ( vi0 ) pratyeka bAta kA vicAra karanA, anubhava vAlA, vicaarshiiltaa| (jayo0 23/34) tyAgitA'nubhAvitA / (jayo0 2 / 74) anubhASaNaM (napuM0 ) [ anu+bhAS+lyuT ] kramAnusAra uccaarnn| uccArita, pratyAkhyAna sambandhI akSara, pada, vyaJjana Adi jisa krama se varNita haiM, usI krama ke anusAra unakA anuvAda rUpa se ghoSazuddha uccaarnn| anubhU (saka0 ) [ anu+bhU] anubhava karanA, 0jAnanA, 0samajhanA, cintana krnaa| ( samya0 109) agaNitAzcaguNA gaNanIyatAmanubhavanti bhavanti bhavAntakAH / (jayo0 1 / 94 ) guNaM janasyAnubhavanti santaH / (vIro0 1 / 14) paryaTanto'mI sukhamanubhavantu / (jayo0 vR0 11/74) anubhUta (vi0) anubhava karane yogya, cintanIya / ( suda0 94 ) anubhUtA zatazo mayA' ho / ( suda0 94 ) anubhUtamata (vi0) anubhavajanya, cintanIya vicAra / (samu0 2/24) anubhUtamataH samutthitaM / (samu0 2 / 24) anubhUtatva (vi0) bAra-bAra anucintana karane vAlA / anubhUti: (strI0 ) anubhava, ciNtn| (samya0 84 ) anubhUSNU (vi0) anubhavakartA, vicAra karane vAlA, parizIlana vaalaa| upapIDato'smi tanvi bhAvAdanubhUSNustavakAmra- kAmratAM vA / (jayo0 12 / 127) anubhUSNurasmi, anubhavakartA bhavAmItyukte / (jayo0 vR0 12/127) anubhogaH (puM0 ) [ anu+bhuj+ghaJ] upabhoga, prayukta, prayogajanya / anubhraSTaH (vi0) bhraSTa huA, patita huaa| siddhAnta kI dRSTi 51 Acharya Shri Kailassagarsuri Gyanmandir anumAnaM se 'anubhraSTa' vaha hai jo samyagdarzana se cyuta hai| darzanAd bhraSTa evAnubhraSTa itybhidhiiyte| (varAGgacaritam 26 / 96 ) anubhrAtR (puM0) choTA bhAI, anuja / anumata (vi0 ) [ anu+man+kta] sammata, anujJAta, mAnita, sammAnita, anujJapta, icchita, abhilaSita, abhISTita, maany| (jayo0 22/80) 0svayaM na karoti, na ca kArayati, kintyavabhyupaiti yattadanumananam (bha0A0TI081) 0 anumataM anujnyaatm| 0anyadapyanumatAdurIkuru loka eva khalu loka guru: / (jayo0 2 / 90 ) 0 jo sajjanoM dvArA 'sammata' ho use svIkAra karanA caahie| taM khalu vizeSa kAyAnumataM / (jayo0 22/80 ) 0nAmAnumataM maanitm| (jayo0 vR0 22/80) anumataM (napuM0) anumodana, anujJapti, svIkRti | anumatiH (strI0 ) [ anu+man+ ktin ] svIkRti, anujJA, anumodana, anumnn| naiva lokaviparItamaJcitu zuddhamapyanumatirgRhIzituH / (jayo0 2/15) anumati: svIkRti: / (jayo0 vR02/15) anuman (aka0 ) [ anu+man] sammata honA, anujJAta honA / naivAnumanyate dhaatsmaajsyaanushaasnm| (hita saM0 vR0 5) tamanumantumavApya cacAla sH| (jayo0 2 / 142 ) yahAM 'anumantum' kA aparAdha karane/ AkramaNa karane ke lie bhI hai| anumananaM (napuM0 ) [ anu+man + lyuT ] svIkRti, sammati, anujJapti | anumA ( strI0) anumati, sviikRti| (vIro0 20 / 17) die gae kAraNoM se anumAna / anumAtA ( vi0 ) svIkRti dAtA (vIro0 8/17) anumAtva (vi0 ) [ anu+mA+ lyuT ] anumAna karane vAlA / (vIro0 3/6) tato'numAtve prati cAdbhutatvaM / (vIro0 3/6) anumAnaM (napuM0 ) [ anu+mA+ lyuT ] nyAyazAstra kA eka niyama, 0 upasaMhAra, 0sAdRza, 0 aTakala, 0 andaaj| (jayo0 5 / 60) 0 abhinibodhasya anumAnasya visargaH pravRtti (jayo0 vR0 5/17) 0 sAdhana se sAdhya ke jJAna ko anumAna kahA jAtA hai| jaise dhUma ko dekhakara agni kA jJAna karanA / * yatkRSNavartmatvamRte pratApavahniM sadA'muSya jano'bhyavApa / (vIro0 3/6) parantu rAjA jo kRSNavartmA/pApAcAra se For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anumAnAbhAsaH anuyoktR (jayo0 14/64) kisI strI ne vega se-pati ko jatAe binA hI pAnI meM DUbakI lagA lii| usake aGgarAga kI sugandha ke lobhI bhramaroM kA samUha vahAM maMDarAne lgaa| isa bhramara samUha ke pati ko anAyAsa hI anumAna ho gayA ki yaha DUbI hai| ata: yahAM anumiti alaMkAra hai| netrA svAminA'numitaM jnyaatmitynumitirlNkaar| (jayo0 vR0 14/64) anumeya (vi0) 0anumAnya 0samAdaraNIya, drshniiy| (jayo0 1/32) (jayo0 27/61) lAsyaM rasA smyjnaanumeym| (jayo0 1/32) anumud (saka0) samarthana karanA, svIkRta karanA 0anumodana krnaa| samAyAtA jinasyAsya prstaavmnumoditum| (vIro0 10/23) anumodanaM (napuM0) [anu+mud+lyuT] sahamati, svIkRti, anumodanA, samarthana, smmti| anumodanA (strI0) prazaMsA, gunngaan| siddhAnta meM adhaH karmadUSita ___ bhojana karane vAle sAdhu kI prazaMsA karanA bhI anumodanA rahita thA, phira bhI loga 'kRSNavA' (kAle mArga vAlA dhUma) ke binA hI isake pratApa rUpa agni kA anumAna karate the| kautukAzugasulAsya vidhAne rnggbhuumiriymitynumaane| (jayo0 5/60) yaha sulocanA 'puSpakSAyaka' kAmadeva ke zobhana nRtya kI raGgabhUmi hai, raGgamaMca hai, isa prakAra anumAna lagAne para vahAM sUtradhAra mahendradatta nAmaka kaJcakI hI kahA jaaegaa| '0sAdhAtsAdhyavijJAnamanumAnam' (parIkSamukha 3/14) anumAnAbhAsaH (puM0) pakSa na hone para pakSa ke samAna pratIta hone vAle aniSTa, siddha yA pratyakSAdivAdhita sAdhya yukta dharmI se utpanna hone vAle jJAna anumAnAbhAsa hai| anumAnita (vi0) anumeya, anumAna kiyA jAne vaalaa| anumAnita doSa bhI mAnA gayA hai| anumAnAlaGkAraH (puM0) pratyakSAlliGgato yatra, kAlatritaprayartinaH liGgino bhavati jJAnamanumAnaM tducyte| (mahA0 4/137) jisa alaMkAra meM pratyakSa cihna yA kAraNa se bhUta bhaviSyat aura vartamAna se hone vAlI sAdRzya vastu kA bodha hotA hai| (jayo0 6/80) jisameM guru ke abhiprAya yA upAya se jJAtva kI AlocanA kI jAtI hai| AjiSu tatkaravalairhaya-kSura-kSoditAsu sNptitm| vaMzAnmuktAvabIja pllvito'bhuudyshoduritH|| (jayo0 6/80) / ghor3oM ke khuroM se khodI gaI yuddhasthala kI bhUmiyoM meM isa rAjA ke karavAloM dvArA hAthiyoM ke kumbhasthaloM se motI rUpa bIja gira par3A, isI kAraNa yahAM isa rAjA kA yazarUpI vRkSa khar3A huA pallavita ho rahA hai| anumAnya (vi0) samAdaraNIya, anumey| 'mune : sadA nyAyapathAnumAnyA' (jayo0 27/61) "anumAnaviSayA'numeyA bhvti|" (jayo0 vR0 27/61) anumitaM (napuM0) anumaan| (jayo0 14/64) avazyambhAvI (vIro0 17/3) anumitiH (strI0) anumAna jnyaan| (vIro0 20/16) sA cedasatyA'numitiH kthm| (vIro0 20/16) kArya-kAraNa ke avinAbhAvI sambandha ke smaraNa pUrvaka to anumAna jJAna utpanna hotA hai| yadi aisA kaho to anumAna jJAna bhI avastu hai|aprmaann rUpa hai| anumiti-alaMkAraH (puM0) anumAnAlaGkAra (jayo0 14/64) nimajjitAyA jale javena netrAnumitaM mukhaM sukhen| tadaGga rAga-gandha-lubdhena sampatatA rolmbkulen|| anuyA (aka0) [anu+yA] anubhava karanA, prApta honaa| (samya0 21) jAnanA, samajhanA, anucintana krnaa| anuyayau (jayo0 19/4) anuyAnti (mukti 5) varNabhAvamanuyAntu sutaayaamitybhuut| (jayo0 5/35) anuyAntu praapnuvntu| anuyAjaH (puM0) [anu+yaj+ghaJ] anuSThAna karanA, yajJa karanA, anuyog| anuyAtR (puM0) [anu+yA+tRja] anugAmI anugmnshiil| anuyAtraM (napuM0) [anu+yAtR+aNa] parijana, anucaravarga, anusrnn| anuyAnaM (napuM0) anusaraNa, anugmn| anuyAyin (vi0) [anu+yA+Nini] anugAmI, sevaka, anuvartI, anucr| (vIro0 22/10) (dayo0 31) anuyAyinI (vi0) anusrnnkrtii| (jayo0 22/82) anuyuktaH (strI0) niraMkuza, niraadhaar| (suda0 103) (samya 100) yadRcchayA'nuyuktApi na jAtu phalitI nri| (suda0 103) anuyuktiH (strI0) Asakti, anurkt| tvcchaasnaikaashnkaanuyuktii| (jayo0 26/100) anayokta (paM0) [ana+yaja+taca] 0parIkSaka, jijJAsa, 0adhyApaka, niyoktA, nirdeshk| For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anuyogaH anuyogaH (puM0) upayoga, uddezya, parIkSA, 0 anuyojana, 0 saMlagnatA, 0saMyoga, 0udy| (dayo0 104, samu0 6 / 23, suda0 120, jayo0 2 / 65) bhuktyantara tajjaraNArthamambho'nuyoga AstAmadha eva kimbho / (suda0 120 ) ambho yoga - jala kA upayoga yA jala kA pInA yaha artha hai / bhavatAmanuyogena tRNavatsammato'pyaham / (dayo0 104) bhavatAmanuyoge-Apake sahAre se, yA Azraya se yaha artha kavi ne liyA hai| sApIha saubhAgyaguNAnuyogAdanena sArddhaM sukRtopyogaa| (samu0 6 / 23) ukta paMkti meM 'saubhAgyaguNA yogAdanena' meM 'anuyoga' kA artha saMyoga hai| jayodaya mahAkAvya ke bIsaveM sarga meM prayukta 'anuyoga' kA artha sambandha yA saMyoga bhI hai / yathA dugdhasya dhAreva kilAlpamUlyastatrAnuyogo / mama takratulyaH / (jayo0 20/84) tatra mamAnuyogaH sambandhastakratulyo'lpamUlya eva yathA takrasaMyoge dugdhasya dadhipariNatirbhUtvA navanItasampattikartrI svayameva bhavati / anuyogaH (puM0) sUtra kI anukUla yojanA / anuyojanamanuyogaH (jayo0 vR0 1 / 6) 'anu' kA artha pazcAt bhAva kA stoka hai| arthAt stoka sUtra ke sAtha jo 'yoga' hotA hai, vaha 'anuyoga' hai| yaha 'prathama- karaNa-caraNa-dravyAnuyoga rUpeNa / 1. prathamanuyoga, 2. karaNAnuyoga, 3. caraNAnuyoga aura 4. dravyAnuyoga se cAra prakAra kA hai| 'jayodaya' ke prathamasarga meM anuyoga catuSTaya para isa prakAra prakAza DAlA hai- " prakarSeNa yogo manonigrahAkhyaH prayogaH, karaNAnAM sparzana-rasanAdInAmindriyANAmanuyogaH saMsargaste sametya, he sudRDhopayoga zrAvaka ! anuyoga catuSTaye prathama-karaNa-caraNa-dravyopanAmake zAstracatuSke navatA navInabhAvo bbhuuv| (jayo0 vR0 1 / 34 ) isa prathama sarga ke cauMtIsaveM zloka meM 'karaNAnuyoga' kA kathana mAtra hai, parantu kavi ne cAroM 'anuyogoM' kA kathana karake 'karaNAnuyoga' kI vistRta vyAkhyA kI hai| karaNAnuyoga nAma gaNitazAstram (jayo0 vR0 1/34) prathamasarga ke ikkIsa evaM bAisaveM zloka meM bhI anuyoga para prakAza DAlA hai| dvitIyasarga meM pratyeka anuyoga ke mahattva para vicAra kiyA gayA hai| anuyoga - catuSTaya (vi0) cAra anuyoga sambandhI prathama-karaNacaraNa-dravyAnuyogarUpeNa / anuyogadvAra : ( puM0 ) anayogadvAra (jayo0 1/34) grantha (jayo0 1 / 6 ) anuyogavartinI (vi0 ) 0cakravartinI, 0 cakrAkAra pravRtti / (jayo0 5 / 92) 0 AjJAnusAra idhara udhara jAtI / 53 Acharya Shri Kailassagarsuri Gyanmandir anuraNanaM anuyoga - mAtratA ( vi0) granthakarturuddezya bhaav| (jayo0 2/42) anuyoga- samayaH (puM0) anuyoga zAstra / nimittakamukheSu zAstreSu, anuyogasamayeSu / (jayo0 vR0 2 / 64 ) anuyoginI (vi0) aGga saMgata, aGga se lipaTI huii| (jayo0 10/115) aGgenAnuyogo'syA astItpanuyoginI / (jayo0 10/115) anuyojanaM (napuM0 ) [ anu+yuj + lyuT ] pravartana, prazna, pRcchaa| etakairnijahite'nuyojanamasti / (jayo0 2/50) AtmakalyANe yojanaM pravartanamasti / (jayo0 vR0 2/60) anuyoga kA bhI anuyojana nAma hai| anuyojanamanuyogaH (jayo0 vR0 1 / 6 ) anuyojanaM (napuM0) binA prayojana, manomAlinya, nirAdara / (jayo0 4/27) arkakIrtiranuyojanamAtragatA vayamanarthatayA'tra / (jayo0 4/27) anuyojya (vi0 ) [ anu+ yuj + Nyat ] sevaka, anucara, sahabhAgI / anurakta (vi0 ) [ anu + raj+kta] rata, anurAga, prema, Asakti, niSThAvAn, saMtuSTa, prsnn| (jayo0 vR0 3/88, anurakti (strI0 ) [ anu+raMj+ktin] anurAga, prema, Asakti / (jayo0 4 / 15 ) chaayyaa'bhiddtiitynurktim| anuraJja (saka0 ) [ anu+raMj] prasanna karanA, anurAga karanA, saMtuSTa karanA / zarIrarmana tAdRzaM hanta yatrAnurajyate / (vIro0 16/9) anuraJjaka (vi0) prasanna karane vAlA, saMtuSTa karane vAlA, anurAga karane vaalaa| anuraJjanaM (napuM0 ) [ anu+raMja + lyuT ] anurAga karane vAlA, saMtuSTa karane vAlA, Anandita karane vaalaa| (jayo0 25/15) bhuvi janAbhyanuraJjana tatparaH bhavati vAnara ityathavA naraH / (jayo0 25/15) anuraJjita (vi0 ) [ anu+ra+ktin ] 0guNAnurAgI, prazaMsanIya, 0 anurAgiNI / 0 raMge hue| pAdadvayAgre nakhalAbhidhAno'nuraJjitaH / (jayo0 11 / 14) anuraJjinI (vi0 ) 0 guNAnurAgI, 0prazaMsanIya, 0anurAgayukta, o raMge hue| gRhasthasya samA bhAti, smntaadnurjjinii| (hita saMpA07) anurajya (vi0) anurakta, anurAga yukta, saMtuSTa / (jayo0 27/36) suda0 4/11, (anurajyate samya, 24) ghane vane brahmane'nurajya | anuraNanaM (napuM0 ) [ anu+raN + lyuT ] 0 anurUpa laganA, 0pratidhvani, 0nupUradhvani, 0ghuMgharU pratizabda / For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuratiH anuvAcanaM vacanaM ( anuvR (suda0" anuratiH (strI0) [anu+ram+ktin prema, sAnukUlavRtti, aaskti| (jayo0 23/68) ratAda viraktApyunaratimApAlate jgtshchaayaa| (jayo0 23/68) anurathyA (strI0) pagaDaMDI, upmaarg| anurasaH (puM0) pratidhvani, guNjn| anurahasa (vi0) gupta, ekAntapriya, shaant| anurAgaH (puM0) [anu+raMj+ghaJ] prema, sneh| (vIro0 22/51) anurAgakaH (puM0) rati Asakti, anurAga, bhakti, niSThA, shrddhaa| (jayo0 1/40) anurAga-karaNaM (napuM0) anurAga kA kAraNa, anurAga karanA, Asakti rkhnaa| vastutvena tato'nurAgakaraNaM (muni017) anurAgadhAriNI (vi0) anurAga dhAraNa karane vAlI, snehvtii| tava sudRganukariNyAM praantessvnuraagdhaarinnyaam| (jayo0 20/21) anurAgasambarddhan (vi0) anurAga bar3hAne vAlA (vIro0 21/19) anurAgArtha (vi0) prItyArtha, snehaarth| lAlimA yatrAnurAgArthamupaiti ceto| (vIro0 1/13) anurAgin (vi0) anurAgI, snehii| anurAtraM (kri0vi0) (avya0) pratirAtri, pratyeka raatri| anurAdhA (strI0) anurAdhA nakSatra, 27 nakSatroM meM sattarahavAM nksstr| anuruH (puM0) a-pada, paira kA abhaav| sUto'pado yena rathAGga mekI (jayo0 1/19) anurUdha (aka0) Azraya lenA, vicAra karanA, icchApUrti krnaa| mUlasUtramanuruddhaya nRtytH| (jayo0 2/29) anurUpa (vi0) tulya rUpa, sadRza, eka smaan| bhUpe'muSmiJchyiA paavnyaa'nuruupe| (suda0 1/29), (jayo0 1/64) aho kilAzleSi manoramAyAM tvayA'nurUpeNa mano rmaayaam| anurUpatA (kri0vi0) samanurUpatA, sAdRzyatA, anukuultaa| (dayo0 100) bhaaryaayaamnuruuptaa''pi| (dayo0 100) anurUsAdita (vi0) jaghana sthl| tAvadnurUsAditaH subhgaad| (suda0 100) anurodhaH (puM0) [anu+rudh+ghaJ] 0Agraha, nivedana, prArthanA, | yAcanA, (samya0 156) ArAdhanA, vinaya, 0icchA, vicaar| anurodhanaM (napuM0) nivedana, vinaya, praarthnaa| anurodhin (vi0) [anu+rudh+Nini] prArthanA karane vAlA, | vinmrshiil| anulagna (vi0) antara, lagI huI, sNlgn| (samu0 2/28, jayo0 21/75) anulApaH (puM0) [anu+lap+ghaJ] AvRtti, punarukti / anuliGga (vi0) anumaan| (jayo0 6/100) anulepaH (puM0) [anu+lip+ghaJ] upaTana, mrdn| anuloma (vi0) niyamita, svAbhAvika, kramAnusAra, anukuul| anulomaM mnohaarii| ajaanulomsthitirissttvstu| (jayo0 11/82) ukta paMkti meM 'anuloma' kA artha nirloma, roma rahita hai| jayakumAra kI dRSTi ke sAmane sulocanA nirloma jaGghAoM se yukta hai| anulomin (vi0) nirlomalA rahita, niyamita (samya0 18) anullaGghaya (vi0) atikramya, Age le jAte hue| akhilAnullaGghya janAn sulocnaa| (jayo0 6/101) anulvaNa (vi0) bahuta gama, adhika nhiiN| anuvaMzaH (puM0) vaMzakrama, vNshtaalikaa| anuvakra (vi0) atyanta kuTila, tirachA, adhika tiryg| anuvacanaM (napuM0) AvRtti, pATha, svaadhyaay| anuvarta (aka0) [anu+vRt] pAlana karanA, anukaraNa krnaa| chAyeva taM saa'pynuvrtmaanaa| (suda0 pa0115) chAyA kI taraha anukaraNa karatI huii| pitrornujnyaamnuvrtmaanaa| (samu0 6/14) anuvartanaM (napuM0) [anu+vRt+lyuTa] 0anugamana, 0anurUpatA, svIkRti, AjJAnuzIlatA, prasanna karanA, saMtuSTa krnaa| anuvartin (vi0) [anu+vRt+Nici] anugAmI, AjJAkArI, anukUla, anuruup| anuvartinI (vi0) anukUlavRtti, anugAminI, aajnyaakaarinnii| (jayo0 vR0 12/92) nAnuvartinI ravau prtiyaate| (jayo0 5/25) sUrye'nuvartini saanukuulvRtti| (jayo0 vR0 5/25) anuvad (aka0) 0kahanA, 0bhASaNa karanA, sunanA (vRttaM tvanuvadan 2/143) pratipAdana karanA, 0samajhanA, 0anumodana krnaa| dhyAnaM tadevAnuvadanti sntH| (samu0 8/34) taddAnamapyanuvadAmi paapkRt| (jayo0 2/103) anuvadatA (vi0) anumodana karane vAle, samarthana karane vAle, prazaMsaka, anuvaadk| ArAma-rAmaNIyakamanuvadatA'darzi hrssitaanggen| (jayo0 1/90) anuvaza (vi0) AjJAkArI, anugaamii| anuvAkaH (puM0) [anu+vac+ghaJ] AvRtti karanA, svAdhyAya karanA, 0pATha karanA, 0yAda krnaa| anuvAcanaM (napuM0) [anu+vac+Nic+lyuT] sasvara pATha karanA, adhyApana, shikssnn| For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuvAdaH anuSakta anuvAdaH (puM0) [anu+vad+ghaJ] samarthana, prAtinidhya, vyAkhyA, anuvRtta (vi0) [anu+vRt+kta] AjJAkArI, anugAmI, udAharaNa, dRSTAnta, prarUpaNA, niruupnnaa| DhakkAninAdastanitAnuvAdaH prtigaamii| anukuul| (vIro0 17/8) (jayo0 8/67) ukta paMkti meM 'anuvAda' kA artha anuvRttabuddhiH (vi0) anukUla aacrnn| (vIro0 17/8) 'prAtinidhya' hai, pratidhvani bhI isakA artha hai| bhavatAdbhavatAM anuvRttiH (strI0) [anu+vRt+ktin] AjJAkAritA, anurUpatA, prasannapAda-pariNetrIti varaM mmaanuvaadH| (jayo0 12/16) anugAmitA, anukuulaacrnnkaarinnii| (jayo0 22/27) ukta paMkti meM anuvAda' kA artha samarthana hai| dRr3ha saMkalpa 'te cAnuvRtte anukUlAcaraNakAriNyau' 'yathA rAjA tathA bhI isakA artha hai| prajA' ityAdi sUkte, anuvRtte: vrtulaakaare| (jayo0 22/27) anuvAdaka (vi0) [anu+vad+Nvuk] vyAkhyAkAra, vRttikAra, ukta sthAna para 'anuvRtti' ke do artha haiN| anukUlacAriNI anuvAda karane vaalaa| aura vrtulaakaar| anuvAdin (vi0) [anu+ vadNini] anuvAdaka, vyAkhyAkAra anuvismaya (vi0) ati vismy| (suda0 123) vivecnkrtaa| anubaMdha (aka0) ghunanA, kharAba honaa| (jayo0 vR0 2/77) anubAdya (vi0) [anu vad+Nic yat] Akhyeya, kathita, anuzataM (napuM0) sau ke sAtha, satasaMkhyA yukt| prtipaady| anuzatika (vi0) sau rupaye shit| anuvAsaH (puM0) sugandha yukta, surabhi sampanna, sugandhita bnaanaa| anuzayaH (puM0) [anu+zrI+ac] raMja, kheda, pazcAttApa, __(jayo0 13/19) sNtaap| anuvAsanA (strI0) sugandhadazA, sugandha rUpa vaasnaa| (jayo0 anuzayAna (vi0) [anu+zI+zAnac] kheda prakaTa karatA huA, 13/19) duHkha vyakta karatA huaa| anuvAsita (vi0) suvAsita, sugandhita kiyA huA, dhuupit| anuzayin (vi0) [anuzaya+Nini] anurakta, zraddhAlu, anuvittiH (vi0) [anu+viMd+ktin] niSkarSa, praapti| ... AsthAvAna, pazcAttApa karane vaalaa| anuvidh (saka0) jAnanA, smjhnaa| tatkimaGgamiha naanuvidhtte| anuzayaka mUlyam (napuM0) eka rUpatA kA mUlya (vIro0 (jayo0 4/34) nAnuvidhatte naanujaanaati| (jayo0 vR0 17/20) 4/34) anuzaraH (pu0) [anu+za+ac] rAkSasa, asur| anubiddha (vi0) [anu+vyadh+kta] 0Ahata kiyA, ghAyala anuzAsaka (vi0) [anu+zAs+NvuNa] zAsaka, nirdezaka, kiyA, 0bhedA gayA, 0chedita, mizrita, 0vyApta, viddha, zikSaNa, prazikSaka, prazAsaka, niyantrakA pUrNa, phailA huA, prasaritA kAmazarairanuviddhAna, sughvraam| | anuzAsanaM (napuM0) [anu + zAs+ lyuT] prazAsana, (jayo06/44) AtmaniyantraNa protsAhana, Adeza, niyAmaka, nItijJa, anuvidhAnaM (napuM0) [anu+vi+dhA+lyuTa] AjJAkAritA, pituH prasAda, vidhikrtaa| (hita0sa005) (jayo0 vR0 aajnyaashiiltaa| 1/67) naivAnumanyate dhaassaatsmaajsyaanushaasnm| anuvidhApin (vi0) AjJAkArI, anugaamii| anuzikSin (vi0) [anu+zikSa+Nini] kriyAzIla, sIkhane anuvinAzaH (vi0) [anu+viniz+ghaJ] pazcAt naSTa honaa| | vaalaa| anuviMd (saka0) [anu+vind] 0lenA, 0dekhanA, 0dhAraNa anuziSTiH (strI0) zikSaNa, adhyaapn| sUtrAnusAreNa zikSAdAnam, karanA vRttabhAvamanuvindati nitym| (jayo0 5/46) sadaiva AjJA, aadesh| anuzAsanaM zikSaNaM niryaapkaacaarysy| vRttabhAva ko dhAraNa karatA hai| anuvindati sundare navInAM (bha0 A070) dara- rUpoccakucAmitaH prviinnaa| (jayo0 12/114) kAmapi anuzokaH (puM0) [anu+zuc+ghaJ] pazcAttApa, kheda, sNtaap| vadhaTImanuvindati, pazyati sti| (jayo0 42/114) ukta anuzreNi: (strI0) anukrama se avsthit| anuzabdasya AnupUrvINa paMkti meM 'anuviMd' kA artha 0dekhanA, 0avalokana karanA vRttiH shrenneraanupuuyennaanushrenniiti| (sa0si02/26) bhI hai| tatparasya vidhinaabhynuviNdn| (samu05/12) ukta anuzrota (puM0) atizaya buddhidhaark| paMkti meM 'anuviMd' kA artha pratikAra karanA bhI hai| anuSakta (vi0) [anuSaMj+kta] saMbaddha, saMlagna, sNskt| For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuSaGgaH anusUcinI anuSaGgaH (puM0) [anu+SaMj+ghaJ] prasaMga, saMlagna, 0sbddh| anugRhnnnnnussnggsmbhvm| (jayo0 13/44) 0 prasaGga prApta' artha hai| azaknuvanto yugapatpataGgA ivaa''nipetrduhne'nussnggaat| (jayo08/52) anuSaGgajanmin (vi0) prasaGga prApta/0saMlagna, tatparatA yukta SaDajrimAlA hynussnggijnminaam| (jayo0 24/83) prasaGgataH praaptaanaamaagsaampraadhaanaam| (jayo0 vR0 24/83) anuSaGgat (vi0) prsnggvsh| (jayo0 7/59) hRssydnggmnusnggto'nggnaa| anuSaGgika (vi0) [anuSaGgaTha] sahavartI, nikttvrtii| anuSaGgin (vi0) [anu+SaMj+Nini] saMbaddha, anurakta, saMsakta, ___ vyaavhaarik| anuSaGgajanIya (vi0) [anu+SaMja+anIya] pUrvavAkya se grAhya, pUrvAnusAra praapt| anuSekaH (puM0) [anu+sic+ghaJ] abhiSeka, punaH abhissinycit| anuSTubh (strI0) [anu+stubha+kvipa] sarasvatI, bhAratI, vaannii| anuSTha (saka0) [anu+sthA] smaraNa karanA, yAda krnaa| ____anujAyatAma nusstthiiytaam| (jayo0 vR0 2/36) anuSThAtum (anu+sthA+tumun) smaraNa karane yogy| (vIro0 17/40) anuSThAna (nupaM0) [anu+sthA lyuT] kAryaniSpAdana, AjJApAlana, smiipvaas| anu samIpe sthAnaM nivaasN| (jayo0 22/24) adhyayana, bodha, AcaraNa aura pracAra ina cAra anuSThAna se yukta jayakumAra the| (jayo0 vR0 1/13) anuSThApanaM (napuM0) [anu+sthA+Nic+lyuTa] kArya karAnA, kArya nisspaadn| anuSThAyin (vi0) kArya karAne vaalaa| kAryaniSpannaka, aajnyaapaalk| sanAbhayaste bhaya eva yajJAnuSThApino vedpdaa''shyjnyaaH| (vIro0 14/3) anuSTheya (vi0) anuSThAnavAlA, yjnykrtaa| (jayo0 vR0 1/22) anuSTheyatA dekho-anusstthey| anuSNA (vi0) zizira, zItala, ThaMDA, zithila, vItarAga, garmI rhit| (jayo0 vR0 12/6) anuSNacchAyaH (puM0) ziziracchAya, zItala chaayaa| (jayo0 vR0 12/6) anuSyaMdaH (puM0) [anu+syanda+ghaJ] pichalA phiyaa| anusaja (vi0) saMlagna, ttpr| svgnndigndhne'nusjt| (jayo0 vR0 6/127) anusajja (vi0) saMlagna huA, tatpara huaa| AkarNya vrnnaavnusjjkrnnaa| (jayo0 1/65) anusandadhAna (vi0) vizleSaNa karane vaalaa| (suda0 4/10) anusandh (saka0) [anu+sam+dhA] anusandhAna karanA, khojanA, anveSaNa krnaa| (jayo0 2/155) anusandhAnaM (napuM0) [anusam+dhA+lyuTa] anucintana, vicAra, vizleSaNa, pRcchA, gaveSaNa, nirIkSaNa, parIkSaNa, kramabaddha karanA, khoja, tatpara rhnaa| (suda0 132, dayo0 65) ityevamanusandhAno dhnaadissu| (suda0 132) anusandhAnakara (vi0) anveSaka, anucintana karane vaalaa| (dayo0 vR0 86) anusaMdhAnadhara (vi0) anusaMdhAna karane vaalaa| (dayo0 vR0 1/9) anusandhAnavaMzagata (vi0) khoja meM lIna huaa| (dayo0 vR065) anusaMhita (vi0) [anu+sam+dhA+kta] pUcha kI gaI, pRsstthvaan| anusaMbaddha (vi0) [anu+sam+baMdha+kta] saMyukta, saMlagna, ttpr| anusaMdhata (vi0) dhAraNa kI gii| (vIro0 22/3) anusandheya (vi0) [anu+sam+vidhAtR] anusandhAna/khoja karane yogy| (vIro0 15/63) anusambidhAtrI (vi0) anusandhAna karatI huI, khoja karatI huii| (vIro0 5/37) vinoda vaartaamnusmbidhaatrii| anusaraH (puM0) [anu+sR+ac] anugAmI, anucara, sevk| anusaraNa (napuM0) [anu+sR+lyuT] anugamana, samanurUpatA, . agrgaamii| (jayo0 vR0 3/33) (jayo0 vR0 1/57) anusarpaH (puM0) [anu+sRpa+ac] 0sarIsRpa, 0sarpasadRza calane __ vAlA jntu| anusavanaM (avya0) pratikSaNa, hrkssnn| anasAraH (paM0) [anu+saghaJa] pIche jAnA, anugamana, anusrnn| (suda0 1/34) anusAraH (puM0) prathA, rIti, pddhti| (jayo0 anusAritva (vi0) [anu+sR+Nini] anusaraNa karane vaalaa| (suda0 1/34) surtaanusaarismyairvaa| (jayo06/9) 'suratA devatvaM tasyAnusAriNaH' isa vyAkhyA ke anusAra 'anusAri' kA artha 0barAbarI, sAdRzyatA hai aura surataM maithunaM tasyAnusAribhiH kI vyAkhyA se 'anusAri' kA artha kuzala hai| anusiMca (saka0) [anu+siMc] sIMcanA, prakSepaNa krnaa| anusicyamAnA khalatA prvrdhte| (vIro0 9/11) anusukhaM (napuM0) yathAsukha, prasanna rkhnaa| mukhaM babhArAnusukhaM __ c| (jayo0 1/57) anusUcinI (vi0) sUcanAkAriNI, sNdeshdaayinii| (jayo0 6/39) guNa saMzravaNAvasare vijRmbhaNenAnusUcinI shstaam| (jayo0 6/39) For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu+sR anRju anu sR (aka0) prApta honA, anusaraNa karanA, gamana karanA, anUcAnatva dekho uupr| pIche jaanaa| (bhakti 9) daurgatyamevAnusaranti sttvaa| (bhakti anucAnaH (puM0) anUcAnaH pravacane saangge'dhiitii| (amarakoza, 9) bhUtAtmakamaGgaM bhUtalake vAriNi bud-budtaamnusrtu| 2,7, 10) zrute vrate prasaMkhyAne saMyame niyame yme| yasyoccaiH (suda0 100) yathA rAtriH suurymnusrti| (jayo0 vR0 sarvadA cetaH so'nUcAnaH prkiirtitH| (upAsakaH 868) 22/1) yahAM 'anusarati' kA artha anugamana karanA hai| purApi zrUyate putrI brAhmI vA sundarI puroH| anusRtiH (strI0) [anu+sR+ktin] anugamana honA, anusaraNa anucAnatvamApannA strISu zasyatamA mtaa|| (vIro08/39) honA, pIche jaanaa| anUDha (vi0) avivAhita strI, na le jAyA gyaa| anuskaMdaM (avya0) kramAnusAra andara honaa| anUDhA (vi0) anUDhA, navoDhA, avivAhita yuvtii| (suda0 anu+sthA (aka0) bolanA, khnaa| karttavyamiti ziSTasya 2/21) karotyanUDhA smayako tu kaM n| suda0 2/21) nimittaM naanutisstthtaat| (suda0 vR0 125) anurakte suraktena svIkRte svayameva ye anUDhA parakIye te anu smR (saka0) smaraNa karanA, bAra bAra yAda krnaa| nAsau bhASite shithilvrte||(alNkaarcintaamnni 5/92) dIrghamanusmaredapi munirdIvyaM na bodhaM dhret| (muni031) anUta (avya0) (anu+uta) punarapi, phira bhii| (jayo0 17/83) anusmaraNaM (napuM0) [anu+smR+lyuTa] smaraNa karanA, punamaraNa, anUta (vi0) ati nuutn| __anucintn| anUtanA (vi0) yathottara nuutn| nUtanA nUtanAyAM rucirvshyNbhaavinii| anusmRtiH (strI0) [anu+smR+ktina] smRtijanya, smaraNa yogya, anUta (anu+uta) punarapi tRpti yi na prAptA buddhisthita tadAliGganAdIcchAnivRtti bhUt kintu anUtanA vRptirapi anusyAt (vi0) Ane nahIM denaa| kadarthibhAva: kmthaapnyussyaat| yathottaraM nUtanApi nviinevaanubhuutaa| (jayo0 vR0 17/83) (vIro0 18/34) anUdakaM (napuM0) [udakasya abhAvaH] jalAbhAva, suukhaa| anusyUta (vi0) [anu+siv+kta+U] niyamita/nirvAdha anUddezaH (puM0) [anu+ut+diz+ghaJ] alaMkAra nAma, jisameM rUpa se milA huA sNskt| 0baMdhA huaa| 0dhruv| yaha yathAkrama pUrvavartI zabdoM kA ullekha hotA hai| yathAsaMkhyamanUddeza: dArzanika zabda hai, paryAya kI apekSA vastu meM syUti uddiSTAnAM krameNa yt| (sAhityadardaNa 732) (utpatti) aura parAbhUti vipatti/vinAza pAyA jAtA hai| anUdya (vi0) sunAkara, zravaNa kraakr| vRttoktio'nUdya tdiiycetH| dhruva bhI vastu kA eka kAraNa hai, utpatti aura vinAza meM (suda0 116) barAbara anusyUta rahatA hai| anusyUta kI apekSA vastu na | anUna (vi0) 0analpa, pUrNa, 0sampUrNa, 0sammata, vRhad, utpanna hotI hai aura na vinaSTa hotI hai| (vIro0 19/16) mahAn, 0bar3A bhutr| vAkyakauzalaM kiJca madena yUnAchiTA anusvanaH (puM0) anukUla zabda, anurUpa shbd| sajja- kaTAkSa dRshornuunaa| anUnA bhutraa| (jayo0 16/43) vaarinidhiritynusvnH| (jayo0 7/57) anusvano'nukUla: tapasyatA'nena pysynuunmmussy| (jayo0 1/54) 0anUnamazabdaH / (jayo0 vR0 7/57) nlpN| (jayo0 vR0 1/54) 0kalaza: klshshrmvaagnuun| anusvAnaH (napuM0) [anu+svan+ghaJ] anurUpa zabda karanA, (jayo0 12/5) anuunenaanlpen| (jayo0 vR0 12/5) anuraNana, anukaraNa rUpa zabda, pratidhvanita shbd| anUpa (vi0) [anugatA: ApaH yasmin anu+ap+ ac] anusvAraH (puM0) [anu+sya+ghaJ] bindu, nAsikya dhvani, jalIya, jala kI bahulatA, daladala prdesh| anUpe sajale anunAsika shbd| (dayo0 vR076) bindumnusvaarmaapnoti| desh| nadyAdipAnIya bahulo' nuupH| (jainalakSaNAvalI pR0 (jayo0 3/51) 81) jalaprAyamanUpaM syaat| (amarakoza 2, 1, 10) anuharaNaM (napuM0) [anu+ha+lyuT] nakala, milanA, anukaraNa, anUpaH (puM0) deza kA naam| smaantaa| anUru (vi0) jaMghA rhit| anUkaH (puM0) [anu+uc+ka] kula, vaMza, manovRtti, svabhAva, critr| anUrjita (vi.) azakta, darparahita, durbl| anUcAna (vi0) brahmacarya, zruta, saMyama, yama, niyama, saMyata anRc (vi0) baMjara pradeza, anuttama sthaan| Adi se yukt| anRju (vi0) kuTila, vakra, ayogy| For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anUpa anuNaM (vi0) karjarahita, RNa rahita / anRta (vi0) aprazasta vacana, asat vacana, mithyA vacana, jhUTha, asatya / RtaM satyArthe na RtmnRtm| (ta0vA07/14) anRta- bhASaNaM (napuM0) mithyopadeza / anRtavAdin (vi0) mithyAvAdI / aneka (vi0) vividha, nAnA prakAra, eka se adhika, kaI kaI, katicit, alaga alg| kautukena bharatezasutasyaivaM parasparamaneka sdsyaiH| (jayo0 4/50) 'anekasadasya' se yahAM 'katicitsabhAsada' artha kiyA gyaa| 'anekadhAnyArtha kRtapracArA / ' (suda0 1/8) 0 vividhi prakAra yA alaga-alaga dhAnya / aneka kalpAMghriyAnyatra satAM viveka: / (suda0 1/ 20) nAnA jAti ke kalpavRkSa / aneka - adhyAya (puM0) pRthak-pRthak adhyAya, sarga (suda0 1/32) anekakAlaH (puM0) aneka samaya (samu0 8/14) aneka guNaM (napuM0) nAnA guNa, pRthak-pRthak astitva | dArzanika dRSTi meM eka aura aneka kA vizeSa mahattva hai| isakI vyAkhyA 'jayodaya' meM vistAra se kI gii| 'sat' sarvathA eka nahIM hai, kyoMki vaha aneka guNoM kA saMgraha rUpa hai| ghRta, zakkara aura ATA Adi ko milAkara laDDU banAyA jAtA hai, ataH vaha dekhane meM eka pratIta hotA hai| para jina padArthoM ke saMgraha se banA usakI ora dRSTi dene se vaha aneka rUpa ho jAtA hai| parantu jIvAdi dravya rUpa 'sat' aneka guNoM ke saMgraha rUpa hone se laDDU kI taraha aneka rUpatA ko prApta nahIM hotA, kyoMki ghRta, zarkarA Adi padArtha apanA pRthak-pRthak astitva lie hue 'laDDU' meM saMgRhIta hokara eka rUpa dikhate haiM, isa prakAra jIvAdi dravyoM meM rahane vAle jJAna, darzana, sukha, vIrya Adi guNa apanI apanI pRthak sattA nahIM rakhate aura na kabhI jIvAdi dravyoM se pRthak the, isalie 'sat' meM jo anekatva hai, vaha usameM aneka guNoM ke sAtha tAdAtmya hone se hai, saMgraha rUpa hone se nahIM / anekajanman (napuM0) aneka janma, nAnA prakAra kI utpatti / (suda0 128) anekajanmabahuta martyabhAvo'tidurlabhaH / anekadhA (avya0 ) [ naJ+eka+dhA] vividha rIti se| aneka dhAnyArtha (vi0) 0nAnA prakAra ke dhAnya ke lie, * alaga-alaga dhAnya ke prayojana hetu / anekadhAnyArthamupAyakarmahatsu zIrocitadhAma - bhartrI / (suda02/29) 58 Acharya Shri Kailassagarsuri Gyanmandir anekAntapratiSThA " anekadhAnyArtha kRta pravRtti" - (jayo0 19 / 29 ) aneka prakAra ke anAjoM ke utpanna karane meM pravRtti hai| anekadhA anya artha kRti - pravRtti aneka prakAra ke artha-abhidheya, vyaGgaya aura dhvanya athavA aneka manuSyoM ke prayojana siddha karane meM pravRtta haiN| aneka padaM (napuM0) aneka pada yA samUha yaha sAmAnya artha hai| AcArya jJAnasAgara ne isakA 'anekAntapada' artha karake vistRta vyAkhyA kI hai" anekapadena antatAM yAnti bahularUpeNa bhavanto'pi sundaratAmanubhavanti, antazabdasya sundaratA vaacktvaat| yadvA'nekapadena sArdhamantatAmanekAntAm, aneke'ntA dharmA ekasminnityane kAntastasya bhAvaM syAdvAdarUpatAmityarthaH / (jayo0 vR0 5/44) anekarUpaM (napuM0) nAnA prakAra, pRthak-pRthak rUpa / 'vicArajAte svidanekarUpe' (suda0 8/4) anekavidha kAraNaM (napuM0) aneka saadhn| (jayo0 2 / 105) anekavidharUpaH (puM0) nAnA prakAra ke rUpa (vIro0 20 / 21 ) anekavidhA (strI0) sarva prakAra / (suda0 vR0 72) vinAzamanekavidhAyAH / (suda0 72 ) anekazaH (avya0) 0kaI prakAra, 0bAra-bAra, 0 vividharIti se, 0 nAnA prakAra se muhurmuhuH| (jayo0 2/26) padmayoniprabhRtiSvanekazo devatAM paripaThanti sainasaH / (jayo0 2 / 26 ) anekazaktyAtmaka vastu (napuM0) aneka zakti vAlI vastu (vIro0 19/8) aneka-sadasyaH (puM0) kticitsbhaasd| (jayo0 4/50) anekAthatA (vi0) aneka vibhAga, pRthak-pRthak adhyAya / (suda0 1/32) yasmijjanaH saMskriyatAM ca tUrNaM yo'bhUdanekAthatayA prapUrNa: / (suda0 1 / 32 ) anekAntaH (puM0) darzana kA pramukha vicAra / " aneke'ntA dharmA ekasminnityenakAntaH " (jayo0 vR0 5/44) aneka + antA arthAt nAnA prakAra ke dharma jisameM pAe jAte haiM, vaha anekAnta hai| eka vastu meM mukhya evaM gauNa donoM kI apekSA astitva nAstitva Adi paraspara virodhI dharmoM kA pratipAdana jahAM ho, vahAM anekAnta hai| "aneke antA dharmAH sAmAnyA vizeSa - paryAyA guNA yasyeti siddho'nekAntaH / " ( nyAyadIpikA 3 / 76) jisameM sAmAnya vizeSa, paryAya va guNa rUpa aneka anta yA dharma haiM, vaha anekAnta hai| anekAntapadama (napuM0) anekAntavAda ( vIro0 19/22) anekAntapratiSThA (strI0) anekAnta siddhAnta kI puSTi / anekAnta For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anekAntamataH antaka ekAnte na bhavatIti saMkIrNo dezaH, tatpratiSThAH san ekAnte nirjane deze sthitimabhyagAd iti virodhaH, tasmAdanekAnte nAma syAdvAda siddhAnta pratiSThA yasya sa ityrthH|| anekAntamataH (puM0) anekAnta mata, anekAnta vicaar| "eko'pi sampAtitamAmanekalokAnanekAntamatena nekH|" (vIro0 1/5) he neka/bhadra! Apane eka hokara bhI anekAnta mata se aneka virodhiyoM ko ekatA ke sUtra meM bAMdha diyA | hai| anekAntamatAdhIno'pyekAntaM smupaashryt| (samu0 9/7) anekAntasiddhi (strI0) anekAnta mata kI pusstti| 'sudarzanodaya' meM 'anekAnta siddhi' ke 'siddhiranekAntasya' rAga yukta paMktiyAM dI haiN|" sA sutarAM sakhi pazya siddhirnekaantsy| (suda0 vR0 91) he sakhi! dekha! aneka dharmAtmaka vastu kI siddhi svayaM siddha hai arthAt koI bhI kathana sarvathA ekAnta rUpa nahIM hai| pratyeka utsarga mArga ke sAtha apavAda mArga kA bhI vidhAna pAyA jAtA hai| isalie donoM mArgoM se hI anekAnta rUpa tattva kI siddhi hotI hai| dekha-eka vezyA se utpanna hue putra-putrI kAlAntara meM strI-puruSa bana jaate| punaH unase utpanna huA putra usI vezyA ke vaza meM ho gayA arthAt apane bApa kI mAM se ramane lgaa| isa aThAraha nAte kI kathA meM pitA ke hI putrapanA spaSTa rUpa se dRSTigocara ho rahA hai| phira kisa manuSya kA kisake sAtha tattva rUpa se saccA sambandha mAnA jaae| isalie anekAnta kI siddhi apane Apa prakaTa hai| bAjAra meM jaba vastu sastI milatI hai, vyApArI use kharIda letA hai aura jaba vaha maMhagI ho jAtI hai, taba grAhaka ke milane para use avazya beca detA hai, yahI vyApArI kA kArya hai| anekAntaraGgasthalaM (napuM0) aneka dvAra vAle raGgasthala, rnggsthaan/rnggbhuumi| (suda0 122) anekAntaraGgasthala-bhoktrIM kinycidvRttmukhaamaashry| (suda0 122) jinavANI jaise anekAnta siddhAnta kI kiJcid kathaJcit pada kI pramukhatA kA Azraya lekara pratipAdana karatI hai usI prakAra yaha devadattA bhI aneka dvAra vAle raGgasthala kA upabhoga karatI anaikAnta (vi0) parivartya, anizcita, asthira, ashaay| anaikAntika (vi0) [na+ekAnta-Thak] asthir| anaikyaM (napuM0) ekatA kA abhAva, avyavasthA azAnti, araajktaa| anaiticaM (napuM0) paramparAgata, prAmANikatA kA abhaav| ano (avya0) nahIM, na, na to| " anokahaH (0) [anasaH zakaTasya akaM gatiM hanti-han+Da] vRkSa, tru| pade pade'nalpajalAstaTAkA anohakA vA phlpussppaakaaH| (vIro0 2/19) anokahasya sukRtsNgiiti| (jayo0 14/6) . anaucityaM (napuM0) [na+ucita+NyaJ] anupayuktatA, anucittaa| kimanaucityamatra, kimahaM bhavatAM putro naasmi| (dayo0 81) . anaujasyaM (napuM0) [na+ojas+SyaJ] zakti sAmarthya kA abhAva, bala hiin| anauhRtyaM (napuM0) [na+uddhata+SyaJ] zAlInatA, udAratA, vinaya, shaanti| anaurasma (vi0) aurasa na ho, vivAhitA strI se na utpanna, goda liyA putr| anta (vi0) [am+tan] nikaTa, antima, sundara, manohara, madhya, chora, maryAdA, antima bindu, parisara, parAkASThA, sAmIpyatA, sannikatA, parisara, kinArA, sImA, nikaTavartI (jayo0 16/15) zrImantamantaH shyvaijyntii| (jayo0 3/86) antatAM sphuttmnekpdev| (jayo05/44) antazabdasya sundrtaavaacktvaat| (jayo0 vR05/44) 0 anta' zabda dharmavAcaka bhI hai| aneke'ntA dhrmaa| 0anto bhogabhRguparitu yogo| (suda0 105) ukta paMkti meM 'anta' kA artha antaraGga hai| 0antaH-bhItara/andara-antaH smaasaady| (suda0 119) (bhItara le jAkara) prasarati kinnahi jgdntH| (suda081) anta-bAda meN-pshcaat-nirdhuumsptrcirivaanttstu| (su02/40) (samya0 110) antaH-Abhyantara-antarviSamayA naaryo| (suda0 jayo0 2/146) 0antaH-madhya-Amrasya gunyjklikaantrto| (vIro0 6/2) 0antaH-avasAna-(vIro0 vR0 5/19) anta:-antaraGga-parasya ghoNTAphalavatkaThorAntastvena vRttirbhirstvghoraa| (samu0 1/23) 0antaH-samApta-jar3atAyAzca bhvtyntH| (suda0 81) antaka (vi0) vighnvinaashk| (jayo0 10/2) [antayati-antaM aneDaH (puM0) [na eDa:] mUrkha puruSa, ajJAnI, muuddh| anenas (vi0) niSpApa, nissklngkk| anehalaH (puM0) [na hanyate-han+asi-dhAtoH ehAdezA na+eha+as] samaya, kaal| For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antakaH antarAtman karoti-pavul] ghAtaka, nAzaka, saMhAraka, mAraka, yama, mRtyu| nAza karane vaalaa| (jayo0 1/94) samavetya tadAtyayAntakaM (jayo0 10/2) antakaH (puM0) ymraaj| (jayo0 12/81) dviSadane punarantakasya jihvaa| (jayo0 12/81) antakAntika smaattshikssinnH| (jayo0 2/134) antakarI (vi0) du:khakarI, duHkha utpanna karane vaalii| (jayo0 vR0 11/56) antakAntika (vi0) yamarAja ke niktt| mRtyu ke samIpa antakasya yamasyAntike (jayo0 2/134) antataH (avya0) [anta+tasil] kinAre se, anyatra, kucha, __ bhItara, naSTa, ant| (jayo0 vR0 18/48, suda0 2/40) ante (avya0) anta meM, nikaTa, paas| (samya0 57) antar (avya0) [am+aran+tuDAmagazca] bIca meM, madhya meM, andara, bhItara, aantrik| 'lokAntarAyAtatamaH prtiipe|' (suda0 2/33) ukta paMkti meM 'antara' kA artha antaraGga hai| 'rUpo'hato me ca kimantarA dhii:|' (bhakti028) yahAM 'antara' kA artha madhya bIca hai| arhat aura svabhAva donoM ke madhya koI antara nahIM hai| 'anucakre sa hi tIramantarA' (jayo0 21/75) isameM 'antara' kA artha 'anulagna' hai antaHkaraNaM (napuM0) anta:sthala, ceta, citt| (jayo0 16/15) (jayo0 4/44) antaHkriyA (strI0) mana kI ceSTA, citta kI prvRtti| (jayo0 16/15) antarghoSaH (puM0) antardhvani, antaraMga svr| udyotayanto'pi praarthmntrghossaa| (jayo0 2/22) antardadhAtI (vi0) andara chupAtI huI, bhItara le jAtI huii| (dayo0 2/7) antIti (strI0) antaraGga nIti, hRdygtbhaav| antarnItyA 'khilaM vizvaM viir-vrtmbhidhaavti| dayate sva- kuTumbAdau hiMsakAdapi hiNskH|| (vIro0 15/59) antaHpuraM (nupaM0) antaHpura, rAjJIprAsAda, ranavAsa, antaHpure tiirthkRto'vtaarH| (vIro0 5/5) antaH purprveshaayodytsaa| (suda07/1) antaHpuraM dvAH sthnirntraapi| (8/1) jayodaya ke dazameM sarga meM anta:pura kA artha avarodha kiyA hai| (jayo0 10/3) avarodhamantaH puramitaH (jayo0 10/3) antarvizuddhiH (vi0) antaraGga kI vishuddhi| antaHzayaH (puM0) kAma, kaamdev| (jayo0 3/86) antaHzayaM hRdi vartamAna kAmadeva svyN| (jayo0 vR0 14/14) antaHstalaM (napuM0) apanA antaraMga, nija svabhAva, aatmbhaav| (vIro0 14/24) antastruTi (strI0) AtmatruTi, nijbhuul| antastale svAmanubhAva yntstruttiN| (jayo0 14/14) antaHsphurata (vi0) hRdayAntargata shobhaa| (jayo0 11/19) tadantaHsphuradambujaM c| (jayo01/49) tadanto hRdayAntargata sphuracchobhanA antarakriyA (strI0) jJAna kriyA, Abhyantara shkti| antaraGgacchedaH (puM0) azuddha upayoga, azuddhopayogo hi chedH| (pravacanasAra TI 3/16) antaraGgaja (vi0) Abhyantara meM utpanna hone vaalaa| antastha (vi0) prAntabhAga, hRdybhaag| ante prAnta bhAge tiSThati y-r-lvaanaaN| (jayo0 11/72) antastha dhvaniyAM-ya, ra, la, v| garbhasthA antastha (vi0) grbhsth| antastha-tIrthezvaraH (puM0) garbhastha tiirthkr| babhUva bhUpasya vivekanAva: so'ntasthatIrthezvarajaH prbhaavH| (vIro0 6/8) antaHsthalaM (napuM0) 0 ant:krnn| 0ant:sthlst| antaHkaraNa kI shobhaa| (jayo0 1/66) antasthA (vi0) samIpavartinI, praantvrtinii| (jayo0 20/48) anta:sthita (vi0) antaraMga meM sthit| (jayo0 13/100) antara (vi0) [antarAti dadAti-rA+ka] andara hone vAlA, nikaTa, samIpa, saMbaddha, ghnisstt| (samya0 65) antaraGga (napuM0) citta, hRdaya, citta, anta:karaNa, mnsstttv| mukurArpitamukhavad yadantaraGgasya hi tttvm| (jayo0 2/154) antaraGgasya mnsNstttvN| (jayo0 2/154) yasyAntaraGge'd bhutbodhdiipH| (jayo0 1/85) antaraGgasthalaM (napuM0) Abhyantara sthaan| (suda0 122) antarataH (napuM) antarAla, bhItara, Antarika, madhya, anta meM (vIro0) antaratama (vi0) [antara+tamap] 0atyanta nikaTa, nikaTatama, anisstttm| antaranveSTum (vi0) antaraGga meM praviSTa hetu| (vIro0 10/25) antaraliH (puM0) citta rUpI bhrmr| (jayo0 9/91) antarA (avya0) [antareti-iNa+DA] bhItara, andara, bIca, mdhy| na tu itarastarAmantarA yAmi (suda0 vR073) antarAtman (puM0) [antar+Atman] AtmazuddhibhAva, jJAna yukta aatmaa| (samya0 115) samasti dehAtmavivekarUpaH, For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra antarAviSTa www.kobatirth.org zubhopayogI guNadharmakRpaH kilAntarAtmA'yamanena bhAti parIta-saMsAra - samudra-tAtiH / / (samu0 8 / 22) zarIra ko AtmA se bhinna mAnate hue viveka rUpa vicAra hone kA nAma zubhopayoga hai, isa zubhopayoga se AtmA guNavAn aura dharmAtmA bana jAtA hai tathA antarAtmA kahalAne lagatA hai| 0 jJAnamayaM paramAtmAnaM ye jAnanti te antarAtmanaH / (kArtikeyAnuprekSA TI0 192) 0 siddhi syAdanapAyinI " (hita0saM0 3) siddhi ke sammukha jo hotA hai, vaha antarAtmA hai| AtmA ke bhedoM meM eka bheda hai, ise'antarAtmatAmeti vivekadhAmA' (suda0 vR0 135) 0 vivekadhAma bhI kahA hai| antarAviSTa (vi0) Abhyantara praveza antaraMga praviSTi (jayo0 14/58) cAntarAviSTatayA yuvatiH (jayo0 14/58) antarAyaH (puM0) vighna, bAdhA, avarodha, rUkAvaTa / jJAnavicchedakaraNamantarAyaH (sa0si0 6 / 10) kisI bhI jJAna meM bAdhA pahuMcAnA, yA jo dAtA aura deya Adi ke bIca meM avarodha AtA hai| 'antarameti gacchatItvantarAyam' (dhava0pu0 13 vR0 209) ATha karmoM meM antima tathA ghAtiyAM karmoM meM caturtha karma / antarAlam (vi0) ( antaraM vyavadhAnasImAm Arati gRhNAtiantara + A + TA+ka rasya latvam ] 0bhAga, 0 madhyavartI praveza, 0sthAna, 0kAla, 0avakAza 0bhItara, 0andara (suda0 vR0 26) pitAmahastAmarasAntarAle (jayo0 1/8) antarAle madhye (jayo0 vR0 1/8) zAkhAbhirAkrAntadigantarAlaH / (jayo0 2/15) vizAla zAkhAoM se dizAoM ko pUrita karane vaalaa| + antari (vi0 ) [ antaH svargapRthivyormadhye IkSate iti antar ] madhyavartI pradeza, vAyu, vAtAvaraNa, AkAza / antarikSaH (antaH svargapRthivyormadhye IkSate - Iti antar + IkSa-paJ) AkAza, vAtAvaraNa vAyu AkAzagata sUrya, candra, graha, nakSatra aura tArA Adi / 7 antarita (vi0 ) [ antaH+i+kta] 0 bhItara, antaraGga 0gupta, 0 antarhita, 0chipI huI / (jayo0 26 / 25) 0 samIpavartI (cIro0 20/8) dadyAdantaritA'ndhikA zizumatI rUgNA pizAcAnvitA (muni011) sa viralo labhate'ntaritaM ca ya (jayo0 9/86) yo'ntaritamantarhitaM guptarahasyaM labhate / (jayo0 vR0 9/86) ambhojaantrito'lirevemdhunaa| (suda0 127) 61 Acharya Shri Kailassagarsuri Gyanmandir antimamanu antarita zatru ( puM0) Antarika zatru, kAma kodha Adi / antarISaH (puM0) 0TApU, dvIpa, samudra kA jala vihIna ucca sthAna / antarIpi (strI0) khapU dvIpa vibhAta etAvadhunAntarIpI (jayo0 11 / 35) antarIpau dvIpau vibhAta (jayo0 vR0 11 / 35 ) antarIyaM ( napuM0 ) [ antara cha] adhovastra nirasya zaivAla dalAntarIyaM / (jayo0 18 / 27) samantarIyodbhidi / (jayo0 17/74) antareNa (avya0 ) [ antara + iNa+Na] isake binA, sivAya, atirikta, anya, itara, pshcaat| (dayo0 vR0 2 / 26 ) trivargasaMsAdhanamantareNa / (dayo0 2 / 26) yahAM 'antareNa' kA artha 'vyartha' bhI hai| antargata ( vi0 ) [ antaH+gam+kta] gayA huA, samAhita, antsthit| (samya0 46 ) antargamin (vi0 ) [ antaH+ gam + Nini] gupta rahasyapUrNa, madhyagata, gUDha / | antardhA (vi0) AcchAdana, gopana ardhAnaM (napuM0) adRzya, nahIM dikhanA / antarbhava (vi0) Antarika Atmagata antarbhAvaH (puM0 ) antarbhUta, Atmagata / antarbhAvanA ( strI0) AtmabhAvanA, hRdayagata bhAvanA / antarmuhUrtaH (puM0) samaya vizeSa (samya0 56 ) antarya (vi0) Antarika / antarhRdayaM (napuM0) manomadhya, hRdnt| (jayo0 vR0 23/40 ) antarvyAptiH (strI0) sAdhya ke sAtha sAdhana kA honaa| antalatA (strI0) antaratA, Atmagata (jayo0 17/ antasamayaH (puM0) cetanasyAtmano'bhAve / (jayo0 25/56 ) anti (avya0 ) [ anta+i) pAsa meM, nikaTa, samIpa antika ( vi0 ) [ antaHsAmIpyamasyatItianta+Than ] nikaTa, samIpa (samya0 43) jinAlayasyAntikametya mRtyu (suda0 4/18) antakAntika samAtta-zikSiNa (jayo0 2 / 134 ) antima (vi0 ) [ anta+ Dimac] 0AkharI, carama, 0 sarvotkRSTa, / 0 sampannAvasthA kujAnAtigamantimaM sa manasA tenArjitaH siddhaye (jayo0 27/66) tathAntimaM sampannAvasthaM (jayo0 vR0 27/66) pauruSo'rtha iti kthyte'ntimH| (jayo0 2/ 22) antimazcaramaH puruSasyAyaM pauruSaH (jayo0 vR0 2/22) sudarzanAkhyAntimakAmadeva (suda0 1/4) antimamanu (puM0 ) antima kulkr| antima manu-teSvAntimo nAbhimukhya devI prAsUta putraM janataika sevI (vIro0 18/12) For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antimAmbhobhiH 62 anya antimAmbhobhiH (puM0) pazcimAdizA smudr| (jayo0 15/16) antI (strI0) cUlhA, aNgiitthii| ante (avya0) antataH, bhItara, niktt| antya (vi0) [anta+yat] antima, carama, aakhirii| (bhakti02) antyakaH (puM0) [antya eveti svArtha kan] nimna puruss| / (jayo0 28/20, 1/54 antyajaH dekho antykH| antya-yamakAlaGkAraH (puM0) antapada ymk| yadupAntikeSu saralAH saralA yadanUccalanti hariNA hrinnaa| tadidaM vibhAti kamalaM kamalaM mudametyaM yatra paramAya rmaa|| (vAgbhaTTA0 4/33) jahAM antya padoM kI AvRtti ho vahAM 'antya yamakAlaGkAra' hotA hai| 'sauSThavaM samabhivIkSya sabhAyA yatra rItiriti saarsbhaayaaH| vaibhavena kila sjjntaayaa| modsindhurudbhjjntaayaaH|| (jayo0 5/34) antraM (napuM0) ant+STran+am] AMta, aNtdd'ii| anduH (strI0) [and+ku pakSe UG svArthe kan] 0zrRMkhalA, 0ber3I, AbhUSaNa, vizeSa alNkRti| (jayo0 17/52) 'anduH striyAmalaGkAra' iti vishvlocnH| andubhistu punrNshukraajaiH| (jayo0 5/56) andolanaM (napuM0) [andola+lyuTa] jhUlanA, hiNddolnaa| andh (saka0) andhA banAnA, andhA krnaa| andha (vi0) [andha+ac] andhA, anayana, netrhiin| (jayo0 vR0 25/68) aMdhaka (vi0) 0andhApana, dRSTi hiintaa| andhakaraNa (vi0) [andha+kR+lyuT] andhA karane vAlA, dRSTihIna karane vaalaa| andhakaloSThaH (puM0) dhUrta paassaann| (jayo0 9/28) sapheda patthara jisakA upayoga nahIM hotaa| andhakAraH (puM0) timiza, tamas, 0aMdherA, timira, 0prkaashaabhaav| (jayo0 vR0 11/93, 15/9) andhaM karotIti andhakAro yaM dRssttvaa| (jayo0 vR0 15/24) hAhAndhakAro'pi nizAcaroM pi| (jayo0 15/24) andhakAraH (puM0) andhakAsura daity| he dhIrazvarAsurahita shsaandhkaarm| (jayo0 18/30) andhakAraH (puM0) dizAoM kI prabhA kA shuunytaa| digmbr| ayaM digmbro'ndhkaarshcrti| (jayo0 vR0 13/48) andhakAra hAthiyoM ke jhuNDa ke bahAne vicaraNa kara rahA hai| andhakArarUpa (puM0) andhakAra svruup| (jayo0 vR0 15/26) andhakAra-rUpadhAraka (vi0) andhakAra ke svarUpa ko dhAraNa karane vaalaa| andhakAra-rUpiNI (strI0) timira-rUpavAlI, shyaamvrnnaa| (jayo0 15/27) tamomayImandhakArarUpiNIM shyaamvrnnaa| andhakAra-sattA (strI0) tamasthitiH, andhakAra prinnti| (vIro0 5/24) yathA prabhAto dayato'ndhakArasattA vinazyedayi buddhidhaar| (vIro05/24) andhakAra-svarUpaH (puM0) zyAmazaya, kaluSapariNAma, kRssnnpkss| . (jayo0 1/101) andhakArasthita (vi0) tamosthita (vIro0 20/20) andhakArI (vi0) andhakAra vAlA, andhakAra dhaark| (suda0 2/25) kezAndhakArIha shirstiro'bhuud| andhakUpa (puM0) khaMDahara kUpa, pAnI se rahita kUpa, gaharA kuup| (naabhibhrmnnaandhkuupaa| suda0 2/4) andhakUpA (vi0) andhvishvaasii| (suda0 2 / andha-tamas (puM0) andhakArAcchanna, gahana andhkaar| (jayo0 2 / 86) dikssucaandhtmsaayte| andhatA (vi0) avaloka hInatA, dRSTi hInatA (jayo0 9/27) andhikA (vi0) andhI, raatri| [andh+nnvul| itvam TAp] ddyaadntritaa'ndhikaa| (muni011) andhuH (strI0) kUpa, kuaaN| [andha ku] annaM (napuM0) khAdyAnna, canA, mUMga, gehuuN| sadannamAtRpti tthopbhujy| (suda0 130) annaM karotItyannakRda dhAnya pAcako bhvti| (jayo0 2/36) annakRta (vi0) anna ko pakAne vaalaa| annaM karotyannakRda dhAnyapAcako bhvti| (jayo0 0 2/36) yadvadeva tapanA tpo'nnkRcchriijinaanushy)| (jayo0 2/36) annakUTaH (puM0) khAdyAnna smuuh| annakoSThaH (puM0) anAja kI kotthii| annagaMdhiH (strI0) peciza rog| annadoSaH (puM0) AhAra doss| annazuddhiH (strI0) AhAra shuddhi| yaduddazAdidoSebhyo'tItaM svasmai prsaadhitm| zodhitA'nnapradeyaM syAttaddeyaM hi tpsvine|| (hita0saM0 10 140) annotpAdanaM (napuM0) khAdyAnna utpaadn| (jayo0 vR0 2/5) anya (vi0) bhinna, dUsarA, aura, anokhA, asAdhAraNa, atirikt| (samya0 21) tvamamuSyAsi savarNA'lamanyayA he sukezi vrnnnyaa| (jayo0 6/85) ukta paMkti meM 'anya' varNana "artha ko prakaTa kara rahA hai| adhika varNana karane se kyA For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyaka anyaparikSaNam lAbha? vinA'nye na jaatucit| (suda0 4/40) yahAM 'anya' anyataH (avya0) dUsare se, anya se| zeSa vAcaka hai| tamanyacetaskamavetya tsy| (suda0 3/39) antyatvaH (puM0) 0 bhAvanA vizeSa, jIva kA kisI ke sAtha yudhiSThiro bhIma itIha mAnyaH, sambandha nahIM hai, aisA vicaar|| zubheguNaNairarjuna eva nAnyaH, (jayo0 1/18) anyatra (avya0) [anya+tral] aura sthAna, dUsarA, isake anyaka (vi0) anya, dUsarA, itara, bhinn| (jayo0 vR0 1/72) atirikta, sivAya, anyathA, dUsarI avasthA meN| anya-kRti (strI0) sarvasAdhAraNa baat| (jayo0 vR0 1/72) rugdAridrayamanyatra dhanaM ythaaruuk| (suda0 vR0 121) (jayo0 4/23) abhidhaane'nytraaho| (suda0 vR0 87) anyaga (vi0) anya, dUsare ke pAsa jAne vaalaa| anyatragata (vi0) anya padArthoM meM sNlgn| prvRttimnytrgtaamudsy| anyagata (vi0) dUsare kI ora prApta huaa| (bhakti saM0 29) samAdaro'lpe'nyagate'pyo / (samu0 1/18) anyatrasaMkalpa (vi0) anya padArtha meM sNklp| (bhakti 30) anyagAmin (vi0) anyatra jAne vaalaa| anyadazA (strI0) anya pryaay| (bhakti vR0 3) niraJjanozcAnyaanyagotra (vi0) dUsare vaMza yA kula kaa| dshaaprtiipaan| anyaguNaM (napuM0) paraguNa (vIro0 , jayo0 4/67) anyadA (avya0) kisI samaya, aba, isa samaya, adhunA, kbhii| anyajana: (puM0) bhinna log| (vIro0 16/3) samudIkSya mudiirito'nydaa| (suda0 3/34) jAto'nyadA anyaja (vi0) anya jnmgt| smbdaa| (suda0 vR0 96) putraH shtrutvmnydaa| (suda0 anjajAta (vi0) anya janma ko praapt| (samya0 154) 4/60 4/9) anyacca (avya0) anyat bhI, dUsarI or| tattatsambandhi anyathA (avya0) [anya+thAl] kyoMki, jo ki, anya rIti caanycc| (suda0 4/11) se, prthaa| kAmukInAmanyathApi, pariplAvana drshnaat| (hita anyajanman (vi0) bhinna kulotpnn| mano'nyajanmAdi yataH saM016) nirbalasya balinA vidAraNamanyathA sahajakaM sudhaarnn| smsyte| (jayo0 33/39) anyajjamAn (vi0) bhavAntara prApta, pUrva janma smbndhii| (jayo0 2/112) yahAM 'anyathA' kA artha kyoMki hai| (jayo0 vR0 23/33) anyathA tu (avya0) kyoMki, aura bhii| (jaya vR0 1/20) anyat (vi0) anya, bhinna, itara, apara, kvacit, pRthak, anyaliGgaH (napuM0) anya veza, viparIta vess| asaadhaarnn| (samya0 23) (jayo0 2/621) anyathAnupapattiH (strI0) arthaapttiprmaann| (jayo0 7/15) zikhiAjano'nyata eva tayA sa c| (jayo 0 anyathAnupapattyA'haM gatavAnstva dnujnyyaa| (jayo0 vR0 7/15) 4/67)yAnto'nyato'bhyuddhata (jayo0 13/82) tatsvargato 'anyathA sAdhyAbhAvaprakAreNa anupapattiH anyathAnupapattiH' nAnyadiyAdvadAnyaH (suda0 1/6) matvA nijaM paraM (siddhivinazcaya TI0vR0 358) sAdhya ke abhAva meM hetu sarvamanyadityeSu mnyte| (suda0 4/7) ukta paMkti meM kA ghaTita na honaa| 'anyata' bhinna yA parAe artha ko pratipAdita kara rahA hai| | anyathAnupattiralaGkAraH (puM0) alaMkAra naam| (jayo0 24/120) sAmprataM dhanivimocitaM paTAdyanyataH zraNati bhuussnncchttaam| latApratAne gatA mahati yA cakarSa kAntaM prirmbhdhiyaa| (jayo0 2/28) mumude sAmpratamito vayasyA valayasvanena vdhvaastsyaa|| anyatkiM (avya0) aura dUsarA kyA? kali-mala-dhAvanamatizaya (jayo0 14/25) pAvanamanyatkiM nigdaam| (suda0 vR070) anyadRSTiH (strI0) anya mata matAntaro meM anuraag| anyatsthAnaM (napuM0) anya sthAna, dUsarA sthaan| (jayo0 vR0 anyadRSTi prazaMsA (strI0) mithyAdRSTi ke guNoM kA gunngaan| 4/26) anyadhanaM (strI0) paradhana, dUsare kA drvy| hiMsAmRSA'nyadhana anyatama (vi0) [anya utam] bahuta meM se ek| daar-prigrhessu| (suda0 vR0 127) anyatara (vi0) [anya+tarapha] donoM meM se koI ek| anyaparikSaNam (napuM0) pararakSaNa (vIro0 22/25) dUsare kI anyataMtraH (puM0) prtntr| (samya0 21) rakSA kA vicaar| For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyapuruSaH anvaya anyapuruSaH (puM0) 0parapuruSa, vyAkaraNa prasiddha kriyAtmaka abhivyakti kA kaarnn| (jayo0 vR0 12/145) anyapuSTaH (puM0) para puSTi, dUsare kA possnn| (maunyanyapuSTaH svymitynen| (vIro0 4/8) anyabhAvaH (puM0) durvRtti, duSpariNAma, prjaaduriihaadhikRtaanybhaavN| (vIro0 18/45) anyamanaskatA (vi0) aprastuta kA Aropa, (jayo0 vR0 1/21) anyayA (avya0) kadApi, kabhI bhii| (kSetre'nyayA kAntijharaikayogye) (jayo0 vR0 15/77) anyayoga vyavacchedaH (puM0) eka dArzanika dRsstti| vizeSya ke sAtha prayukta evkaar| 0pakSa-pratipakSa ke ciMtana ke sAtha apanA mata prastuta krnaa| anyavidhiH (strI0) anyathA vidhi (vIro0 18/51) anyahitaH (puM0) propkaar| (jayo0 vR0 18/17) anyA (vi0) anya, dUsarA, uupr| udgr-kusumocciiissyaanyaa| anyA-kAcin (jayo0 14/27) anyArtha (vi0) paropakArArtha, anya puruSa vaack| anyArthasAdhaka tayA vicaran suvNshe| (jayo0 14/145) anyArthasya propkaarsyaanypuruss-vaacysy| (jayo0 vR0 14/145) anyAnapekSin (vi0) anya se nirpekss| nityaM pAdapa-koTarAdiSu vshednyaanpekssissvthaa| (muni03) anyApohatA (vi0) anya sAMsArika prapaJca kA abhaav| anyApohatayA cittalakSaNe'tha kSaNe sthitim| (jayo0 28/24) anyasya saaNsaarikaaprnycsyaapoho'sbhaavH| (jayo0 vR0 28/24) anyAya (vi0) nyAyarahita, anupyukt| anyAyin (vi0) nyAyahIna, anucit| anyATya (vi0) nyAyahIna, anucit| anye'pi (avya0) aura bhii| anye'pi bahavo jAtA kumArazramaNA nraa| (vIro0 8/41) anyokti-bhAvaH (puM0) anya dUsare ke mAdhyama se kthn| anyoktimAnaM (napuM0) dUsare kI uktiyoM para nirbhr| syANaNamo saMyabuddhINaM naro naanyoktimaantH| anyasyetarasyoktimAnta bhvti| (jayo0 vR0 21/64) anyoktiralaGkAraH (puM0) pratyekyazyekAbhidhayAtha mUrcchannArakta phullAkSitayekSitaH sn| daraika dhAtetyanumanyamAnaH kujAtitAM pazyati tasya kinn|| (vIro06/15) yahAM ku+jAti-bhUmi se utpanna, dUsare pakSa meM khoTI jAti vAlA artha hai| isI prakAra 'daraikadhAtA' kA artha dara arthAt patroM para adhikAra rakhane vAlA aura dUsare pakSa meM Dara yA bhaya ko karane vAlA hai| anyonya (vi0) [anya-karmavyatihAre dvitvam, pUrvapade suzca] eka dUsare ko, paraspara, praayH| (jayo0 vR0 2/115) (vIro0 27/20) anyonyaanugunnaikmaanstyaa| (suda0 4/47) anyonya-kalahaH (puM0) pArasparika dvess| anyonyaghAtaH (puM0) Apasa meM iirssyaa| anyonyAbhAvaH (puM0) eka vastu meM anya kA abhaav| anyonya sAmAzraya (vi0) eka dUsaroM kA aashry| (hita saM0 22) anyonyAnukaraNaM (napuM0) gtaanugti| (vIro0 vR0 5/33) anyonyAnubhAvaH (puM0) eka paryAya kA dUsarI paryAya meM na honaa| bhAvaikatAyAmakhilAnuvRttirbhavedabhAve'tha kutaH prvRttiH| yataH parArthI na ghaTaM prayAti he nAtha! tattvaM tdubhaanupaati|| (jayo0 26/87) anyonyAzrayaH (puM0) anyonya samAzraya, (hita saM0 22) anvak (avya0) [ana+aJca+kvip] vAda meM, pIche, anukUla ruup| anvaJca (vi0) [anu+aJca+kvip] pIche jAne vAlA, pIchA karane vaalaa| anvakSa (vi0) [anugata: akSam-indriyam] dRzya, avlokit| anvataH (vi0) idhara udhr| muhurudigalanApadezatastvatipAtistana jnmno'nvtH| (suda0 3/18) anvamaM (napuM0) nizcita, sahI, ucita, tthiik| (jayo0 4/30) anvamAni raviNedamayogya mityato'payaza eva hi bhogym| anvaya (vi0) anUkUlya, sambandha yukta, (suda0 3/17) 0kula paramparA, 0anugamana, 0anugAmI, 0anucara, 0sahabhAgI, tAtparya, abhiprAya, prayojana, smuuh| (samya0 23) 0eka dArzanika vivecana, jisakA tdnggjaapynvyniitydhiinaa| (jayo0 1/40) yahAM 'anvaya' kA artha kulAkUla yA kula paramparA hai| 'sadA sulekhAnvayasevyamAnaH" (jayo0 1/51) yahAM 'anvaya' kA arthaAnukUlya hai, dUsarA artha, samUha bhI hai| satkarmAkhyadinodayAtprathamato bhuumnnddlaasyaanvye| (muni0 pR0 1) ukta paMkti meM 'anvaya' kA artha kula hai| asyAM samAnabhAvena yativAcIna caanvyH| (jayo0 vR0 4/66) yahAM 'anvaya' kA artha vicAra, hai| anvayo vicAro bhvti| (jayo0 For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anvayavyatirekaH apakarSaNaM - 4/66) saabhidheymbhidhaanmnvypraaymaashrytu| (jayo0 2/55) anvAsanam (napuM0) [anu+As+lyuT] sevA, paricaryA, pUjA, yahAM 'anvaya' kA artha samanvaya, saMbaMdha bhI hai| ___ zakti , zoka, khed| anvayavyatirekaH (puM0) vidhAyaka aura niSedhAtmaka prtijnyaa| | anvAhika (vi0) pratidina kA, naimittiktaa| annayAyAGka (vi0) smaagm| sudarzanAnvayAyAGkA sthApitA | anvicAraH (puM0) cintana, vicaar| (samu0 8/21) zarIra kpilaakhyyaa| (suda0 vR086) | mevaahmiyaanvicaarH| anvayI (vi0) anuyAyI, maMDArAne vaale| kmlaanvyibhrmrvistaaraa| | anvita (vi0) [anu+i+kta] anugata, anuSThita, sahita, (jayo0 22/19) 1. 'kamalena saMtoSepyAnvayI saMyukto', yukta, adhikAra janya, saMyukta, kramagata, paripUrNa, saath| 2. 'kamalAnAM' vArijAnAmanvayI anuyAyI' (jayo0 22/19) shucibodhkdaayte'nvitH| (suda0 3/22) keyaM donoM bhI paMktiyoM meM 'anvayI' kA artha alaga-alaga hai, kenaanvitaa'nen| (suda0 0 84) zuzubhe chavirasya prathama meM 'anvayI' kA artha 'saMyukta' aura dvitIya meM saa'nvitaa| (suda0 3/19) tatkulakledasambhAra dhaaraanvitm| 'anuyAyI' artha hai| (jayo0 2/130) anvartha (vi0) [anugata:+artham] sArthaka, anukuul| (jayo0 anvitatanuH (strI0) pUrNa shriir| vaivyenaanvittnuH| (suda0 14/29) pR0 79) anvarthabhAvaH (puM0) sArthakabhAva, anukUla prinnaam| rucAtmanastu anvitiH (strI0) Adi, anusaar| knykaaknk-kmblaanviti| jagattilakAyA anvrthbhaavmevmthaayaat| (jayo0 14/29) (jayo0 2/100) atraanvitishbdaadivaacko'sti| (jayo0 anvarakSIt-rakSA karane lgaa| (suda0 4/22) zreSThI muhuH vR0 2/100) svAmijanAnvitiriti caraNenA (suda0. vR0 snehttyaa'nvrkssiit| 92) svAmI kI AjJAnusAra clnaa| anyavasita (vi0) [anu+ava+so+kta] saMyukta, saMbaddha, baMdhA anvIkSaNaM (napuM) [anu+IkS lyuT] gaveSaNA, anusandhAna, khoj| huaa| anvavAyaH (0) [anu+ava+aya+ghaJa] kala, jAti, vNsh| anveSaNaM (napuM0) vizodhana, gaveSaNA, (vIro0 18/25) anusandhAna, khoj| (jayo0 vR0 2/45) anvavekSA (strI0) (anu+ava+ IkSa+aG+TAp) vicAra, anveSaNakArin (vi0) khojakartA, anveSaNa kartA, gaveSaka, cintana, manana, anushiiln| anusandhAnakA ratnAnveSaNakAri etaditi kRtsmbodhyuktaatmnaa| anvahaM (avya0) [anu+vahan] pratidina, nityameva, sdaiv| vairiSan rasiti vairisaMgrahamavyathe'kathi pathi sthito'nvhm| (muni0vR08) (jayo0 3/6) RddhiM vArajanIva gacchati vanI saiSAnvahaM zrI | anveSiNI (strI0) eSaNA, gaveSaNA, khojnaa| (jayo0 70 bhuvm| (vIro0 6/37) 13/43) anvAkhyAnaM (napuM0) [anu+A+khyA lyuT] ullekha pUrvaka ap (strI0) [Ap+kvipna hRsvazca] jala, vaari| kathana, pUrvAnusAra vivecanA apa (avya0) virodha, niSedha, apvh| dhAtu se pUrva lagane anvAcayaH (puM0) [anu+A+ci+ac] jor3anA, pradhAna ke vAlA eka upsrg| apkaartum| (samu0 2/11) sAtha gauNa kA kthn| apakaraNaM (napuM0) [apa+kR+lyuTa] anupayukta kArya, anucita anvAje (avya0) [anu+Aji+De] asahAya kA upkaar| kArya bigaadd'| pathaprasthAyinAmapi kilaapkrnnm| (dayo0 anvAdiSTa (vi0) [anu+A+diz+kta] pazcAt kathita, vR0 101) prtibhaassit| apakartR (vi0) [ap+kR+tRc] kaSTayukta, haanisNyukt| anvAdezaH (puM0) [anu+A+diz+ghaJ] pUrvokta kA kathana, apakarma (vi0) krttvyvihiin| (jayo0 18/4) ___ pUrva kI punarukti / apakarSaH (puM0) [apa+kRS+ghaJ] ghATA, nIce karanA, khiiNcnaa| anvAdhAnam (napuM0) [anu+dhA+lyuT] samidhA nikssepnn| (samya0 99) anvAdhi: (strI0) [anu+A+ dhA+ki] pazcAtApa, kheda, yathArtha | apakarSaNaM (napuM0) [apa+kRS+ lyuTa] 0dUra karanA, 0khIMcanA, prtidey| 0vaJcita karanA, nIce krnaa| For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apakarSaNakI apaTa sattAgate karmaNi buddhinAvA'pakarSaNotkarSaNasaMkramA vaa| (samu0 | 8/15) kama asara kara dene kA nAma 'apakarSaNa' hai| apakarSaNakI (vi0) mAyAjanya vidyaa| (jayo0 vR0 5/5) apakarSaNavidyA (strI0) mAyA, kapaTa vidyaa| kanyakA ydpkrssnnvidyaa| (jayo0 5/5) apakAraH (puM0) [apa+kR+ghaJ] duHkhotpAdana, AghAta, kaSTa, avinaya, apakAri, utpIr3ana, dusstttaa| (vIro0 1/33) apakAraka (vi0) [apa+kR+Nvula] kaSTaprada, hAnikAraka, apmaanjny| apakAraNaM (napuM0) nivaarnn| (jayo0 19/79) Namo vacabalINaM ydjmmaariinivaarnnm| Namo kAya balINaM ca gorogasyA pkaarnnm|| (jayo0 19/79 apakArapadA (vi0) apkiiN| (jayo0 5/59) apakAri (vi0) apakAra karane vAlA, apamAna krtaa| apakAriNI (vi0) vinaashkaarii| jaDatAyA apkaarinniimtH| 1 (suda0 vR0 54) apakR [apa+kR] upakAra krnaa| apakRti (strI0) [apa+kR+Nini] AghAta, kaSTa, du:kha, apmaan| apakRSa (saka0) [apa+kRS] grahaNa karanA, lenaa| "latApratAnasya bhuvo'pakRSya" (jayo0 1/50) apakRSya gRhiitvaa| (jayo0 vR0 1/50) apakRS (saka0) [apa kRS] haTAnA, dUra karanA, khIMcanA, apakarSaNa krnaa| 'apakarSati sma shivikaavaah|' (jayo0 6/49) 'samayaM svarUtpannaruco'pakRSTam' (vIro0 2/42) apakRSTa (vi0) [apa+kRSa+kta] khIMcA gayA, bAhara nikAlA, dUra haTAyA gyaa| apakva (vi0) kaccA, apaca, ajiirnn| (jayo0 2/152) apakvamRNmayabhAjanaM (napuM0) AmapAtra, kccaapaatr| (jayo0 vR0 2/152) apakramaH (puM0) [apa+krama+ghaJ] haTanA, bhAganA, palAyana krnaa| apakramaH (puM0) duSkrama, durmt| (jayo0 12/4) vRSacakrama pkrmprbhaav| (jayo0 vR0 12/4) apakramaprabhAvaH (puM0) durmataprabhAva, duSkrama prsaar| (jayo0 vR0 12/4) apakIrtiH (strI0) duryaza, dussprbhaav| (jayo0 2/94) apakozaH (puM0) [ap+kRza+ghaJ] bhartsanA, nindA, gAlI, apamAna shbd| apakSa (vi0) 1. pakSahIna, paMkha rhit| 2. pakSAbhAva, vipkss| 3. nisspkss| apakSayaH (puM0) [apa+kSi+ac] hrAsa, nAza, vinAza, abhaav| apakSepaH (puM0) [apa kSip+ghaJa] nIce pheMkanA, nIce rkhnaa| apagata (vi0) rahita, vihiin| (jayo0 11/55) "ApagA'pagata lajjamivAGkam" apagata-lajja (vi0) lajjA rahita, niHsngkoc| (jayo0 4/55) apagataveda (vi0) vedana rahita, trividha puM0, napuM0, strI, veda rhit| apagati (strI0) [apa+gam+ktin] azobhana gati, durbhAgya, avinItA uddhatAmathApagatiM bhagavadAgame tu|| (jayo0 23/87) apagaraH (apa+gR+ap), nindA, grhaa| apaguNaM (napuM0) durguNa, khoTe prinnaam| nAbandhamavApa saapgunndsyu| (jayo0 6/97) apagaNa dasya (vi0) durgaNoM ko haraNa karane vaalii| 'apagaNAnAM durguNAnAM dsyuhiiN'| (jayo0 vR06/97) apaghanaM (napuM0) 1. megha rahita, meghavirodhinI, 'apaghana rucocitA yaa'| (jayo0 6/76) apaghanA dhanahInA meghvirodhinii| (jayo0 vR0 6/76) 2. avayavayukta-avaghaneSu srvessvvyessu| apaDUpAtrI (vi0) kIcar3a rhit| (vIro021/6) apacayaH (puM0) [apa+ci+ac] hrAsa, nyUnatA, kamI, chIjana, girAvaTa, parizrama hiin| apacaritaM (napuM0) [apa+ca+kta] doSa, duSkRtya, dusskrm| apacAraH (puM0) [apa+ca+ghaJ] mRtyu, aparAdha, doSa, abhaav| durAcaraNa, kssti| apacArin (vi0) [apa+ca+Nini] duSTa, durAgrahI, dussttkrmii| apacitiH (strI0) [apa+ci+ktin] 1. hAni, nAza, vyy| 2. prAyazcitta, sammAnana, pUjana, aadr| apacchatraM (vi0) chatra vihIna, chatarI rhit| apacchAya (vi0) chAyA rahita, kaantihiin| apacchedaH (puM0) [apa+chid+ghaJ] hAni, nAza, vyy| apajayaH (puM0) [apa+ji+ac] hAra, pjiy| apajAta (vi0) [apa+jana+kta] kuputra, mAtA-pitA se hiin| apajita (vi0) parAbhUta, praajy| apajitasya mmedmupaayn| (jayo0 9/21) apajJAnaM (napuM0) chipAnA, gupta rakhanA, meTanA, mukrnaa| apaTa (vi0) paTa rahita, pardA hiin| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apaTI 67 apanayaH apaTI (strI0) [alpa: paTI] pardA, knaat| apaTu (vi0) maMda, adakSa, anipunn| apaTha (vi0) par3hane meM asmrth| apaNDita (vi0) mUrkha, ajJAnI, buddhihiin| apaNya (vi0).amUlya, bikrI hiin| apatanu (strI0) kRza zarIra, zarIra rhit| apagatA dUravartinI tanuH shriirN| (jayo0 22/5) apatama (vi0) andhakAra abhAva, andhakAra rahita, prasUti sthAna meM andhakAra kA abhaav| (suda0 3/11) kuladIpayazaH prakAzite'patamasyatra jniijnairhite| (suda0 3/11) apatAnakaH (puM0) [apa+tana+Nvul] mUrchA roga, mRgI rog| apati (vi0) avivAhita, jo pati rahita ho| apatuSAra (vi0) hima rahita, zIta rhit| (jayo0 22/8) apatIrthaM (napuM0) kutIrtha, khoTA tIrtha sthAna, apavitra sthaan| apatyaM (na0) [na patanti pitaro'nena-na+pat+yat] saMtati, santAna, prjaa| apatratA (vi0) vaahnvihiintaa| (jayo0 vR0 17/48) dRDhaMca yUna: karavAramAptvApyapatratAvApi kilaakulen| / apatrapa (vi0) trpaavrjit| apatrapaH patraM vAhanaM pAti sa patrapo na patrayo'patrapaH athavA trapAvarjitaH san (jayo0 vR08/51) apatrapaH (puM0) sannaparo'tra viirH| jayo0 8/51 kandarpa svidptrpaaH| (jayo0 3/105) 0sat rhit| apanapa (vi0) nirlajja, ljjaashuuny| (jayo0 3/105) apanapata (vi0) nirjallatA, sngkocvrjittaa| svayaM tu patraM pAtIti patrayo na patrayo' patrapastasya bhAvastayA yukto'pi san patrarahito'pi bhvn| (jayo0 vR0 3/35) apanapatA (vi0) 1. lajjAlubhAvatA, nirljjtaa| kilApatrapatAM lajjAlubhAvaM umAmavApya mahAdevo'pi ca shrynti| (jayo0 24/23) gtvaa'ptrptaayaam| (suda0 vR0 112) apatrapA (vi0) lajjAbhAva nirlajjatA, soctaa| (jayo0 vR0 17/19, 6/117) apanapA (vi0) pallavabhAvarahita, ptrvihiintaa| trapApi na patrANi pAti rakSatItyapatrapA pallavabhAvarahitA syaat| (jayo0 vR0 17/19) apatha (vi0) mArga rahita, kumArga, utpthgaamii| kimudyapatho guhyalampaTaH snycrtypi| (jayo0 2/132) apathya (vi0) 0ayogya, anucita, asaMgata, (samya0 90) asvAsthyakara, rogajanya, vyaadhijnk| apathyavat (vi0) vyAdhijanaka ke samAna (samya0 90) apadaH (puM0) 0paira kA abhAva, anurubhNg| 0eka pair| (sUto'pado yena rathAGgameka) (jayo0 1/19) apadaH (puM0) 1. ayogya sthAna, AvAsa kA abhaav| (jayo0 2/109) saheta vidvAnapade kuto rtm| (jayo0 2/140) 2. anucitamArga-ni:snehatAtmani saMvuvANastathApade saMkalita pryaannH| (jayo0 8/70) apde'nucimaarg| (jayo0 vR0 8/70) apadakSiNaM (avya0) bAIM ora, vaambhuut| apadama (vi0) Atma saMyama rhit| apadAnaM (napuM0) [apa+dA+lyuT] uttama kArya, pavitrAcaraNa, svaccha cryaa| apakSarthaH (puM0) sattA kA abhAva, vastu tattva kI kmii| apadizaM (avya0) madhyavartI pradeza meN| apadUSaNaM (napuM0) dUSaNa kA abhaav| (jayo0 7/29) apadUSatva (vi0) dUSaNatA rahita, kisI prakAra kA dUSaNa nhiiN| (jayo0 1/29) dayAlutAM caapypduussnntvN| apadezaH (puM0) [apa+diz+ghaJ] 0upadeza, 0bahAnA, chala, 0kAraNa, 0byAja, cihna, sthAna, dishaa| (jayo0 11/46) apadezataH (vi0) bahAne, byAja, kAraNa, cihn| (jayo0 11/46) apadezataH (vi0) idhr-udhr| muhurudgilnaapdeshtstvtipaatiH| (suda0 3/18) apadoSa (vi0) doSa rahita, doSa vrjit| na tvApa sApadoSA'pyanaGgarupAdhiyaM bhaabhiH| (jayo0 6/31) punarapi drssttumbhuudpdossaa| (jayo0 14/8) apadoSa (vi0) nirdoSa, pksspaatrhit| roSo na toSo jagadekapoSa RSerbhavatyeva bhve'pdossH| (jayo0 27/21) apadoSaH pakSapAtena rhito| (jayo0 vR0 27/21) apadravyaM (napuM0) aniSTa vastu, kupdaarth| praduSita padArtha, prduussit| apadvAraM (napuM0) 0atirikta dvAra, 0anya dvaar| maladvAra/vAtAvaraNa karane vAlI vstu| apadhUma (vi0) dhUma rhit| svaccha, 0zubhrA apadhyAnaM (napuM0) aartdhyaan| apadhvaMsaH (puM0) 0adha: patana, girAvaTa, lAMchana, nimngti| apadhvasta (vi0) [apa+dhvaMs+kta] atipiSTa, abhizapta, ghRNita, nindit| apanayaH (puM0) [apa+nI+aca] haTAnA, nirAkaraNa karanA, dUra krnaa| For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apanayanaM 68 aparadizA apanayana (napuM0) [apa+nI+lyuTa] karttavya nirvAha, pakar3anA, le jaanaa| apa+nI (saka0) dabAnA, naSTa karanA, dUra karanA, nirAkaraNa krnaa| (jayo0 6/63) puruSottamayogyAmapaninyuH (jayo0 6/63) apninyu:-apniitvNtaa| prtisstthitaanaatmtmo'pnetum| (bhakti vR0 3) apanodaH (apa+nud+ghaJ) haTAnA, le jAnA, dUra krnaa| apapAThaH (puM0) azuddha pATha, svararahita, paThana, anuccaarnn| apapAtra (vi0) apAtra, nimna paatr| apapAtrita (vi0) pAtratA rahita paatr| apapAnaM (napuM0) [apa+pA+lyuTa] apeya, apAna, pAnayogya nhiiN| pradUSita peya padArtha, rasa vikRta pey| apUta (vi0) addol| nizcala, sthir| apaprajAtA (vi0) [apagataH prajAto yasyAH] garbhapAta yukta strii| apabhaya (vi0) niDara, nirbhaya, nishshNk| apabharaNI (strI0) [apa+bhU+lyUTa+GIp] aMtima nakSatra puNj| apabhASaNaM (napuM0) [apa+bhASa+lyuT] apayaza, bhartsanA, kupravacana, kuvcn| apabhItiH (strI0) bhayavarjita, bhayamukta, nirbhy| raGkaH pApapaverapabhItistiSThati kimuta vicitrm| (jayo0 2/157) apabhUSaNaM (napuM0) apadoSa, dUSaNAbharaNa (jayo0 1/29 apabhUSaNatva (vi0) bhUSaNatA kA abhaav| (jayo0 1/29) apabhraMzaH (puM0) [apa+ za+ghaJ] giranA, nIce jAnA, patana, ziSTAcAra shuuny| apabhraMzaH (puM0) apabhraMza bhASA, jisameM ukAra kI bahulatA hotI hai, yaha prAkRta ke pazcAt vikAsa ko prApta hotI hai, prAcIna hindI kA vikAsa isI se huaa| apabhraMzavedina (vi0) aspssttbhaassii| (jayo0 28/27) apamaH (puM0) krAntivalaya, ghumAva yukta ckr| apamardaH (puM0) [apa+mRd+ghaJ] dhUla, rj| apamarzaH (puM0) [apa+mRz+ghaJ] chUnA, sparza krnaa| apamala (vi0) doSa rahita, malayukta, nirdoss| kamalAmivA pmlaam| (jayo0 6/63) apamArgaH (puM0) [apa+mRga+ghaJ] laghumArga, apatha, laghupatha, saMkarA mArga, taMga galI, choTA raastaa| apamArjanaM (napuM0) [apa+mArja+ lyuT] mAMjanA, sApha karanA, | svaccha bnaanaa| apamAnaH (puM0) [apa+mana+ghaJ] anAdara, asammAna, niraadr| ato'pamAnAdatidu:khitomahI suraH-parityajya tanuM vbhaavhiH| (samu0 4/5) apamAnita (vi0) nirAdara yukt| (samu0 4/5) apamukha (vi0) nIce kI ora muMkha, adhomukh| apamUrdhan (vi0) zira vihiin| apamRtyuH (puM0) asAmayika mrnn| (jayo0 19/77) apamRtyumaMtra (puM0) mRtyu nivAraNa mNtr| Namo viDosahipattANaM (jayo0 19/77) apamRtyu-vinAzana (vi0) mRtya nivaarnn| Namotthu khillosahipa ttANaM (jayo0 19/76) apamRSita (vi0) [apa+mRSa+kta] aspaSTa, avktvtaa| apayazas (puM0) akIrti, duryazas, kalaMka, (jayo0 vR0 12/80) lAbhAlAbhau janumatyuryazo'payaza eva c| (dayo010) apayazaH pariNati (strI0) apakIrti, akiirti| vai-pariNAma kIrtirapayazaH prinntiH| (jayo0 vR0 6/43) apayAnaM (napuM0) [apa+yA+lyuTa] bhAganA, palAyana karanA, vApasa jAnA, dUra honaa| apayogaH (puM0) durupayoga, upayoga na honaa| apayogo durupayoga, sa eva gahanaM duHkhmev| (jayo0 vR0 4/43) apara (vi0) 1. advitIya, apratidvandvI, anuttara, anupamA tava zikSA samIkSA parA naabhin| (suda074) 2. dUsarA, anya, itara, atirikta, eka se ekA kimprairdhikaadhikkaatrairvissytaapsmutthtRssaaturaiH| (samu0 7/10) mukhesu sattAM sutarAM samApa sadaJjanaM caaprpaarthivaanaam| (jayo0 6/113) anya-parakaropalekhako'parapuruSasya sahAyyena likhti| (jayo0 2/13) dUsarA-syAdatra kazcittva paro hi rogH| aparo'tra nRpH| (jayo0 23/52) (suda0 107) para-bhuvi satyA almprenn| (suda088) aparakta (vi0) [apa+ra+kta] rakta rhit| aparathA (avya0) punaH, phira se, 0pazcAt, (vIro0 2/47) anythaa| 'sarvato hyaparathA''gasAM nidhiH| (jayo0 2/84) aparatra (ki0vi0) [apara+trala] dUsare sthAna para, anyatra, khiiN| aparadizA (strI0) pshcimdishaa| nyAtmAdhipe'paradiziM pratiyAdi raajn| (jayo0 18/36) For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aparapuruSaH aparAdhin aparapuruSaH (puM0) anya puruSa, dUsarA aadmii| aparapuruSasya saahaayyen| (jayo0 vR0 2/13) apara-pArthivaH (puM0) itara rAjA, anya nresh| sadaJjanaM caarprpaarthivaanaam| (jayo0 6/31) aparapraNIti (vi0) anya jJAna (vIro0 20/191) aparama (vi0) vipatti, haani| (suda0 104) kimu yAvakalAM kalAmaye paramasyAparamasya haanye| aparatva (vi0) 0atirikta, 0anya, duusraa| prazasta guNoM se viparItatA, adharmajanya tttv| siddhAnta meM paratva aura aparatva ye do nimitta bhI haiN| aparavidehaH (puM0) videha kSetra kA AdhA bhAga, meru parvata se pazcima dizA kI ora sthita videha kSetra kA AdhA bhaag| aparasaMgrahaH (puM0) bhedoM kI upekSA rUpa ny| aparaspara (vi0) [aparaMca paraM ca] eka ke bAda anya, anvrt| aparasmin (vi0) kasmiJcit, kisI se bhii| (jayo0 6/20) giramaparasminniSTe mhaashye|| aparAgaH (vi0) 1. rAgAbhAva, aruci, rAga rahita, 2. anurAga rahita, asaMtoSa yukt| aparAdha-vihIna (vi0) doSa rahita, pApa rhit| mA sma kccidpraadhvihiinH| (samu0 5/13) rAgAbhAvasyAtsA'parAgasya hRdIha zuddhayA, kuto'parAgaH prmaatmbuddhyaa| (vIro0 5/29) iha saMsAre sA mohakSatiraparAgasya viraktasya puruSasya hRdi cite vizuddhayA cittazuddhayA syaadityuttrm| aparAgo rAgAbhAvaH iti prazna? ukta paMkti meM prathama 'aparAga' kA artha virakta aura dvitIya kA 'rAgAbhAva' hai| donoM kA abhiprAya eka hai, parantu eka se paramAtmavizuddhi artha kA pratibodha hotA hai aura dUsare se virktprinnaam| 1. jayodaya (vR0 6/89) meM aparAga kA eka artha 'aruci' bhI hai| paramAparAgavato'pi jyNt| (jayo0 22/43) 0aparAga-virAga yA rAgarahita bhI artha hai| prodbhidyamaGkSu kamalaM sphuratAparAga-bhAvena bhUri-bharitAkhilabhUmi bhaagH| (jayo0 18/54) ukta paMkti meM 'aparAga' kA artha vItarAga bhI hai| aparAgabhAvaH (puM0) vItarAga prinnaam| (jayo0 vR0 18/54) aparAJca (vi0) [apara+aJca+kvip] dUra kiyA gayA, vimukha huaa| aparAJca (avya0) sAmane, sNmukh| aparAjita (vi0) ajeya, akhnndd| jalpAntImaparAjita hRdi mudA mantraM mRdhaantaarthtH| (jayo0 8586) yuddha se hue pApa se dUra haTAne ke lie arhat mantra kI aaraadhnaa| 0abhilaSita 0aparAjita mantra, 0iSTasiddhi mntr| aparAjitaH (puM0) aparAjita nAma kA rAjA, bharatakSetra ke cakrapura nagara kA shaask| kadAcidAsIdaparAjitAkhyaH, parAjitAzeSa nreshvrg:| (samu0 6/9) eka vimAna kA nAma bhI 'aparAjita' hai| aparAjitA (strI0) pArvatI, gaurI, maheza bhaaryaa| (vIro0 vR0 3/34) aparAjitezaH (puM0) ziva, zaMkara, mhaadev| (vIro0 3/5) sa cAparAjitezo'parAjitAyAH pArvatyAH svAmI mhaadevH| (vIro0 vR0 3/5) aparAjitezvaraH (puM0) mahAdeva, shiv| (vIro0 3/5) aparAdha (puM0) [apa+rAdh+ghaJ] 0pApa, doSo'nvita, 0dusskrm| (suda0 110) 'mantu syAdaparAdhe'pi mAnave parameSThini' iti vishvlocn| (jayo0 vR0 1/39) mantumanti aparAdhakArINi akSarANIndriyANi laantiiti| (jayo0 vR0 1/39) ko'parAdha iha mnggle'nvitH| (jayo0 7/58) o'aparAdha' zabda 'doSo'nvita' doSa yukta isa abhiprAya ko vyakta kara rahA hai| citte'parAdha-kSamaNAdivedaM' (bhakti saM09) isa paMkti meM 'aparAdha' zabda prAyazcitta vAcaka hai| apagato rAdho yasya bhAvasya so'praadhH| (samya0 332) jo rAdha se rahita hai, vaha aparAdha hai| sudarzanodaya (vR0 124) meM aparAdha kA artha doSa bhI hai| kRtAparAdhAviva bddhhstau| (suda0 2/26) AtmAparAdhasya narAH smrntu| (jayo0 15/9) aparAdhasya dusskrmnnH| (jayo0 vR0 15/9) aparAddha (vi0) 0aparAdha, 0doSa, pApa karane vAlA, duSTakarma karane vaalaa| svAmi stvyypraaddhmevmih| (suda0 124) (jayo0 vR0 15/9) aparAddhiH (strI0) [apa+rAdh+ktin] pApa, doSa, dussttkrm| aparAdhakArI (vi0) doSapUrNa kArya karane vAlA, doSI, dussttkrmii| (jayo0 18/24) niryAtu jAtu na tmpe'pypraadhkaari| (jayo0 18/24) yahAM 'viyogakArI' artha bhI hai| aparAdhin (vi0) [apa+rAdh+Nini] doSI, aparAdhI, dusstt| daNDaM cedaparAdhine na nRptiH| (suda0 110) yadvA rAjJA'parAdhina evaite kileti prtijnyaayte| (dayo0 49) sNyogtshcaasmihaapraadhii| (bhakti saM0 29) For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aparAdhitva 70 apalApaH aparAdhitva (vi0) aparAdhatA, doSa karane vaalaa| (jayo0 vR0 aparihArabhRtA (vi0) apariharaNIya, nissedhyniiy| (vIro06/36) 11/26) aparIkSita (vi0) 1. apramANita, avicArita, vicAra rahita, aparAdhInaH (puM0) svatantra na ho| na bhavedaparAdhIna: parAdhInazca muurkhtaayukt| 2. apavAd vizeSa kI prvRtti| maanvH| (jayo0 19/91) aparIkSin (vi0) avicarita, apramANita, yogyAyogya kI aparigraha (saka0) [a-pari+graha] pakar3anA, lenA, cddh'naa| parIkSA rhit| (muni011) niHzrevyAparigRhya dattamapi no gRhNAti yogI sa aparuSa (vi0) kurUpa, virUpatA janya, ashobhniiy| vaa| (muni011) aparedhuH (avya0) [apara+edyusa] agale dina, dUsare dina, aparigrahaH (puM0) pAMca vratoM meM antima vrt| anya divs| aparigrahatva (vi0) aparigrahapanA, vastu ke prati mmtvaabhaavpnaa| aparokSa (vi0) dRzya, prtykss| Atmagata jJAna, Atma dRsstti| (suda0 132) saduktimasteyamamaithunaJcAparigrahatvaM vittpprpnycH| aparocamAna (vi0) arucikara, anukUlatA rhit| (suda0 132) Atmane'parocamAnamanyasmai nA''caret pumaan| (suda0 125) aparighUrNa (vi0) cira abhilaSita kI puurnntaa| pUrNA''zAstu aparodhaH (vi0) [apa+rudh+ghaJ] niSedha, vrjn| kilA'parighUrNo'smAkamaho tava sttvaat| (suda0 99) aparNa (vi0) parNa vihIna, ptrvihiin| aparicita (vi0) 0paricaya rahita, anajAna, anujnyaan| aparNA (strI0) nAma vizeSa, pArvatInAma, durgA naam| kasya aparicitanAmadheyasya janasya krkriiddn| (jayo0 aparyApta (vi0) 0apUrNa, pUrNatA rahita, vyatheSTa zUnya, vR0 3/69 jayo0 vR03/21) asImita, ayogya, asmrth| aparicchada (vi0) daridra, nirdhn| pariciMtita, manoyoya aparyAptaH (puM0) yathAyogya paryApti kA abhAva aparyApta hai| Adi se pIr3itA aparyAptanAmaH (puM0) jIva yathAyogya paryAptiyoM ko pUrNa na kara ske| aparicchinna (vi0) sImA rahita, aparyAptiH (strI0) [naJ+pari+Apa+ktin] 1. ayogya, apariNata (vi0) rUpAdi se vikRta nahIM hue, AhAra kA eka apUrNa, ythessttshuuny| 2. aparyAptInArdhaniSpannAvasthA doss| apariNaya: (puM0) 0brahmacarya, bAla brahmacArI, pariNaya shuuny| apryaaptiH| (dhava0pu01 vR0 257) paryAptiyoM kI apUrNatA apariNAmaH (puM0) bhAva rahita, vicAra rahita, parivartana rhit| yA ardhpuurnntaa| (jayo0 26/86) . aparyAptinAmaH (puM0) cha: paryAptiyoM ke abhAva kA kaarnn| apariNAmaka (vi0) yathA zraddhAna rahita vaalaa| aparyAya (vi0) parivartana/parAvartana rahita, krama rahita apariNAmabhRta (vi0) pariNAma ke kAraNa binaa| eka dArzanika aparyuSita (vi0) [na+pari+vas+kta] nUtana, navIna, adyatana dRsstti| pariNAma kA kAraNa svIkRta kiye binA svayaM niHsRt| pariNAma nahIM ho sakatA aura pariNAma ko svIkata kiyA | aparvan (vi0) anupayukta samaya, parva se bhinn| gAMTha kA jAe to 'advaitavAda' samApta ho jaaegaa| advaitavAdo' abhAva, 0eka smaantaa| prinnaambhRt| (jayo0 26/86) apala (vi0) [naJ+pala] mAMsa rhit| apariNItA (strI0) avivAhitA knyaa| apalajjA (vi0) nirlajjatA, saGkocatA rahita, ljjaavihiinaa| aparivartamAna (puM0) vizuddha pariNAma, prati samaya vardhamAna, (jayo0 17/20) lajjA'palajjA bhavatIva kaant| hInamAna, saMkleza tathA vizuddha pariNAmoM ko aparivartamAna apalapanaM (napuM0) [apa+lap+lyuT] mukharI, vAcAla, mukaranA, kahA jAtA hai| meTanA, TAla-maTola karanA, mukrnaa| aparizrAvin (vi0) 1. dUsaroM ke doSoM ko na kahane vAlA, apalApaH (puM0) [apa+lap+ghaJ] vAcAla, meTanA, mukrnaa| 2. karmAsrava se rahita ayoga kevlii| apalApaH (puM0) [apa+lap+ghaJ] anya kA kathana, dUsare kA aparisaMkhyAnaM (napuM0) asImatA, aparimita, asaMkhyatA, kthn| kasyacitsakAze zrutamadhItyAnyo gururitybhidhaanmaprihrnniiy| plaapH| (bha0A0TI0 113) For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org apalApin , apalApin (vi0 ) [ apa-lapa-Nini] chipAne vAlA meTane vAlA apalASikA (strI0 ) [ apa + laS Nvula striyAM TAp] atyadhika pyAsA atibhilASI / apalASin (vi0) [ apa+laS+ Nini ] pyAsA, icchuka, abhilssit| apavana (vi0) vAyu vihIna, pavana zUnya prazAnta bhAva yukta, 0 zAnta vaataavrnn| / apavanaM (napuM0) upavana, udyAna, bagIcA apavarakaH (puM0 ) [ apa + vR + vun+ghaJ] vAtAyana, zayanAgAra, Abhyantara kakSa / apavaraNaM (napuM0) [ apavR+ lyuT ] AcchAdana, pardA, AvaraNa apavarga: (puM0) [ apa-vRj ghaJ] mokSa (suda0 112) 1. mukti athA'pavarga pariNAmapaNDite (jayo0 3 / 20), 2. niHzreyas mRdunizreyase'pavarga rUpe (jayo0 kR0 12/28), 3. mokSa- apavarga prativadadiva tAbhiH (jayo0 12 / 108 ) svargApavargAdyabhidhAnazasya / (jayo0 2 / 6 ) apavRjyate ucchidyante jAti jarAmaraNAdayo doSA asminnityapavargaH mokSaH (jaina0la0pU0 98 ) apavargaH (puM0) [ apa+vRj+ghaJ] samApti, pUrti, pUrNatA, niSpannatA, upahAra, tyAga, visarjana / apavarga-pathaH (puM0) [ apa vRj patha+ghaJ] mokSamArga, muktipatha / nApavargapathi copyoginii| (jayo0 2 / 88 ) apavarga- pariNAma: (puM0) mokssbhaav| (jayo0 3 / 20) apavargapratipattiH (strI0) mokSa puruSArtha kI bhAvanA, mukti kA jnyaan| yasyApavargapratipattimattvaM (jayo0 1/24) apavargapratipattimattva (vi0) mokSa puruSArthajJatA / (jayo01 / 24 ) apavargamayI (vi0) apavarga/mukti kA sevana karane vaalaa| apavargamayI sAdho / ( hita saM0 7 ) - / apavarjanaM (napuM0) [ apa+ vRj + lyuT ] chor3anA, tyAga, visarjana / apavarta (puM0) [ apavRtJ] 1. nikAlanA, dUra karanA, httaanaa| 2. Ayu sthiti meM kamI hAso'pavarta (ta0yA0 2/53) apavartanaM (napuM0 ) [ apa + vRt + lyuT ] 1. sthAnAntaraNa, haTAnA, tyAganA, dUra karanA, vaJcita rkhnaa| 2. apanI prakRti meM hI sthiti kama karanA yA anya prakRti meM usa sthiti ko le jaanaa| apavartanA (strI0 ) [ apa + vRt+TAp] apakarSaNa, kucha kiyA jAnA / apavAda (puM0 ) [ apa+vad+ghaJ] nindA bhiyA caiva janApavAdaH / (jayo0 1/67) lokApavAda (jayo0 vR0 1/67) 71 Acharya Shri Kailassagarsuri Gyanmandir apazaGka kSINatA, kRzatA babhUva yasyA udare'pavAdaH / nindApariNAmo'thavA (vIro0 3/23) nAstIti vAdo lokoktirbabhUva / yathAyogya vizeSatA bhI artha hai (vIro0 0 3 / 23) apavAdita (vi0) nindA karane vAlA, doSabhAva lagAne vaalaa| nirauSThyakAvyepavAditA tu (suda0 1/33) apavArita (vi0) (bhUtakAlika kRdanta ) [ apavRkti] chipA huA, AcchAdita / apavAha : (puM0 ) [ apa+vyadh+ghaJ] haTAnA, alaga karanA, pRthak krnaa| apavighna (vi0) bAdhA rahita, nirvighna apavitva (vi0 ) 0 pavanAbhAva, 0pakSI abhAva / apagatA vinaSTA vayaH pakSiNo yatra sa apavistasyAbhAvaH apavitvam athavA na vidyate yasya pavanasya niravakAzo yatra tasya bhAvaH / " (jayo0 14/40 vR0 684 ke nIce ) apaviddha (vi0 ) [ apa + vyadh +kta] 0 tyakta, parityakta, 0chor3A gayA, mukta, 0upekSita, 0asvIkRta, 0vihIna, 0abhaav| apavidyA (strI0) mAyA, 0avidyA, 0ajJAna, adhyaatmaabhaav| 0 kuvidhA khoTA jJAna | apa vINa (vi0) vINAzUnya / apavedanArtha (vi0) nirAkaraNArtha, khedazamanArtha, zramazrAntArtha / (jayo0 13/85) apavRktiH (strI0 ) [ apa + vRj + ktin] pUrti, samparNatA, niSpatti / apavRttiH (strI0 ) [ apa + vRt + ktin] vRtti rahita, 0 AjIvikA rahita, 0zrama rahita, 0upArjana rahita, 0dhanopArjana vihIna / navIkSyate yo'pijano'pavRttiH / (samu0 6/8) apavRttiH (strI0 ) [ apa + vRt+ktin] anta, samApti, pUrNatA, nisspnntaa| apavRttiH (strI0) 1. jala yukta, vAri sampanna, jalavati / pataJjale mandakalena, 2. bhUtale'pavRttirAptAnya dRza: kilAmale / (jayo0 12/131) kavi ne 'apavRtti' ke do artha kie haiM- jalavati aura jalapAna donoM hI zloka ke bhAva ko spaSTa karate haiN| For Private and Personal Use Only apavRddhi (strI0) ananta guNita hAni rUpa pariNAma apavyayaH (napuM0) adhika kharca, vyartha vyaya niSprayojana kharca / apazakunaM (napuM) anartha sUcaka saMdeza, khoTA zakuna apazaGka (vi0) niHzaGka, zaGkArahita, AzaGkA mukt| | Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apazabdaH 72 apahRta apazabdaH (puM0) durvacana, nindA, avinIta vacana, grAmya "Namo AmosahipattANaM-" yaha 'apaskAra' roga ko dUra prayoga, asbhyvyvhaar| duSTa vacana, 0abhadra vyvhaar| karane vAlA mantra hai| apaziras (vi0) [apagataM ziraH] zira hIna, chinna zira apasmAraH (puM0) miragI roga, mUrchA rog| Namo maNavalINaM vaalaa| caapsmaarprihaarbhRt| 'Namo maNavalINaM' idaM padamapasmArasya apazuc (vi0) zoka rahita, AkulatA vihiin| nAma mRgyunmAdermalovikArasya parihAra bhRd bhvti| (jayo0 apazaitya (vi0) uSNatva, sphuurtistkrnn| yathApazaityaM jayarAT vR0 19/79) sa ten| (jayo0 17/37) apasmArin (vi0) [apa+smRNini] miragI/mUrchA roga se aparzaman (puM0) [apa+zR+manin] 0lajjAvihIna, prasannatA pIr3itA kA abhAva, aanndaabhaav| (jayo0 2/19) apagataM zarma | apasmRti (vi0) vismaraNazIla, smRti vihiin| yeSu teSu tathA bhUteSu satsu taani| (jayo0 vR0 2/19) / apasR (saka0) [apa+sa] curAnA, apaharaNa krnaa| (jayo0 6/34) apazcima (vi0) sarvaprathama, antima, jisake pIche anya apaha (vi0) [apa+hA+Da] 0dUra haTAnA, naSTa karanA, 0kSaya koI na ho| (jayo0 18/43) 'sasU yate krnaa| tnyrtnmpshcimaatH|' apahatiH (strI0) [apa+han+ktin] 0kSaya karanA, nAza apazrayaH (puM0) [apa+zriya+aj] upadhAna, tkiyaa| karanA, 0dUra httaanaa| apazrama (vi0) sampanna, smaapt| apUrvamAnandamagAnmanoramA- apahananaM (napuM0) [apa+hana+lyuTa] dUra karanA, nivAraNa krnaa| sudrshnaakhyaankyorpshrmaat| (suda0 3/48) apaharaNaM (napuM0) [apa+ha lyuT] chInanA, curAnA, balapUrvaka apazrI (vi0) zrI vihIna, zobhA rhit| le jaanaa| (suda0 92) / apaSTha (napuM0) [apa+sthA+ka] aMkuza kI nok| apahasita (vi0) aTTahAsa karanA, akAraNa hNsii| apaSThu (vi0) [apa+sthA+ku] virukta, viparIta, prtikuul| apahastita (vi0) [apa+hasta+itan] 0parityAjya, tyAjya, apaSThura (vi0) viruddha, vipriit| 0chor3A gyaa| tyAga, chor3a denA, nikaalnaa| apasadaH (puM0) [apa+sad+ac] bahiSkRta, cyuta, ptit|| apahAniH (strI0) apasaraH [apa+sR+ac] palAyana, prasthAna, anugmn| apahAraH (puM0) [apa+ha+ghaJ] niraadr| (jayo0 5/97) apasaraNaM (napuM0) [apa+sR+lyuT] utsarga, tyAga, visrjn| curAnA, chipAnA, 0dUra le jAnA, 0apaharaNa krnaa| apasa (aka0) [apa+sR] dUra honA, haTanA, alaga honaa| (samu04/12) apaharaNa krnaa| kuto'pahAro draviNasya (jayo013/13 kimu vartmavirodhino janA adhunA cApaserat dRzyate tathopahAraH svavacaH prpshyte| (vIro0 9/15) caiktH| (jayo0 18/13 apasaret-ekapArve sthito bhvet| apahArin (vi0) apaharaNa karane vaalaa| (suda0 2/23) apasarpaH (puM0) [apa+sRp+Nvul] guptacara, jaasuus| nivAraka (jayo0 19/45) apasarpaNaM (napuM0) [apa+sRp+lyuT] 0lauTanA, 0pIche AnA, apaha (saka) [apa ha] 0apaharaNa karanA, 0AdhIna karanA, dUra honA, plaayn| drpo'psrpnnmgaatsvidnnygtyaa| zAnta krnaa| (vIro0 19/40) jinAmavApajahAra shuddhcit| (suda080) darzakairapi prairphrtum| (vIro0 7/13) (jayo0 5/2) apasavya (vi0) viruddha, vipriit| zramaM luniite'phrti| (jayo0 vR0 882) ukta paMkti meM apasavyam (avya0) dAI ora, dAhinI or| apaharati kA artha zAnti karanA bhI hai| dRSTyA apasAraH (puM0) [apa+sa+ghaJ] lauTanA, bAhara jaanaa| yaa'phrenmno'pi| (suda0 102) dRSTi se to manuSya mana apasAraNaM (napuM0) hAMkanA, nikAlanA, bAhara krnaa| ko hara letA hai| vaza meM kara letA hai| prAha bho pratibhavAapasiddhAnta (vi0) siddhAnta cyuta, bhrmyukt| niyama viruddha bhyphrtum| (jayo04/29) apasRptiH (strI0) [apa+sRp+ktin] dUra jaanaa| apahRta (vi0) tor3a liyA, le liyA, vinAza kiyaa| gaNanAtigaiH apaskaraH (puM0) [apa+kR] viSThA, ml| sahAyasyUtItyapahRtA janairvanasya bhuumi| (jayo0 14/28) apaskAraH (puM0) roga vizeSa, mala-mUtra rog| (jayo0 19/76) bhUtiH sampattirapahRtA vinAzaM liilaa| (jayo0 14/28) For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apahRSaH 73 apApa apahaSaH (puM0) [apa+haSu+ap] chipAnA, gupta rakhanA, 0apanI bhAvanA vyakta na krnaa| apahiya (vi0) nirlajja, aptrp| (jayo0 9/75) apahnavo'laMkAraH (puM0) jisameM satya ko chipAyA jAtA hai| (jayo0 26/59, 61, 64, 65-66) maNasA vacasA ca krmnnaa'rcnminduH| paripUrya shrmnnH| triguNaM vapurApya ghUrNate kSayajicchatratayA jgtpteH|| (jayo0 26/61) apahRtiH (strI0) [apa+hu+ktin] 1. satya ko chipAnA, asatya kI sthaapnaa| 2. apahvatiralaMkAra-eka alaMkAraisameM do vastuoM meM sAdharmya hone ke kAraNa eka ko chipAkara kahA jAtA hai ki 'amuka vastu yaha nahIM hai', apitu yaha hai| naitadetadidaM hyetdityphnpuurvkm| ucyate yatra sAdRzyAdayahRtiriyaM ythaa| (vAgbhaTAlaGkAra-4/85) (jayo0 3/49, 21/15, 2/54, vIro0 6/37) muhurmadbhaGgibhiraGga yatra bhrazyadrajA: zrIsthalapadma aaste| samudvaman san hutabhakkaNAn sa zANopala: smaarshiliimukhaanaam|| (jayo0 24/111) vAyu ke jhoMko ke kAraNa bAra-bAra parAga gira rahA hai, aisA zobhAyamAna gulAba vahIM agni-kaNoM ko ugalane vAlA kAmadeva ke bANoM ko kSINa karane kA zANopalamasAMNa hI hai| apahrAsaH (puM0) [apa+hAs+ghaJ] 0ghaTanA, 0kama karanA, 0kSINa karanA, 0kSaya krnaa| apAkaH (puM0) 1. apaca, 2. ajIrNa, 3. aparipabhaba, apAkaraNaM (napuM0) [apa+A+kR+lyuT] nirAkaraNa, haTAnA, 0sameTanA, 0dUra krnaa| drutaM purA''ptvA vasatiM manojJAmApAtya kaapaakrnnaakulen| (jayo0 13/82) apAkarman (napuM0) [apa+A+kR+manin] cukatA krnaa| apAkarSam (vi0) haTA lenaa| (jayo0 6/90) apAkRtiH (strI0) [apa+A+kR+ktin] asvIkRti, saMvega, bhyaakRti| apAkSa (vi0) [apanataH akSamindriyam] 1. vidyamAna, pratyakSa, vartamAna, adytn| 3. netrhiin| apAGkta (vi0) bahiSkRta, paMkti meM baiThane kA adhikArI yagobhirucitacitta hRtH| (jayo0 15/86) kavi ve ukta paMkti meM 'apAGga' ke do artha hai-1. kaTAkSa aura 2. kaam/kaamdev/md| tathApAGgo madanaH pakSe'pAGgAH netrpraantaaH| (jayo0 vR0 15/86) jayodaya ke tRtIyasarga meM 'apAGga' kA artha hIna aGga bhI kiyA hai| hiinaanaampaanggaanaanyc| (jayo0 vR0 3/6) apAGgadarzanaM (napuM0) tiryak dRsstti| apAGgadRSTiH (strI0) tiryak dRSTi, tirachI citavana apAGgadezaH (puM0) netrpraant| apAGgazaraM (napuM0) kaTAkSa-bANa, sA tasyA apaanggshrsNhtirpyshessaa| (suda0 123) yasyA apAGgazara-saMkalito jineshH| apAGgasampadA (strI0) kaTAkSa sampatti, kaTAkSa vikSepa smpdaa| dhRta aasiittdpaanggsmpdaa| (suda0 34) apAc (vi0) [apAJcati+aJc kvip] pIche kI ora jAne vAlA, pshcimii| apAcI (strI0) [apa+aJca+kvin striyAM GIpa] dakSiNa yA pazcima dishaa| apAcIna (vi0) [apAcI+kha] pIche sthita, pazcimI, dkssinnii| apAcya (vi0) [apAcI+yat] pazcimI yA dkssinnii| apANanIya (vi0) pANanIya-vyAkaraNa kI siddhi kA abhaav| apAtraM (napuM0) 1. ayogya, 0anadhikArI vyakti, 0ayogya brtn| (dayo0 118) jadyanyamanya etAbhyAmapAtraM tvtigrhitm| (dayo0 118 apAdAnaM (napuM0) [apa+A+dA+lyuT] (jayo0 19/93) apasaraNa le jaanaa| * paJcamI vibhakti-pRthak hone ke yog| apAdAna-vihIna (vi.) kutsita AjIvikA rahita, vyAkaraNa vihitAdapadAna kAraNavihInA (jayo0 19/93) apAdhvan (puM0) [apakRSTA, adhvA] kumArga, kupth| apAnaH (puM0) zvAsa lene kI kriyaa| ni:zvAsa lakSaNa AtmanA bAhyo vAyurabhyantarIkriyamANo ni:shvaaslkssnno'paanH| (sa0si05/19) apAnRta (vi0) mithyA rahita, sty| apApa (vi0) niSpApa, nirdoSa, kuTilatA rahita, pApA cArarahita 0srlhRdy| (jayo0 24/123, 22/24) vAyunAGighripa ivaaympaapH| (jayo0 4/22) prasaJcaran vAta ivaapypaapH| (suda0 119) nhiiN| apAGga (puM0) [apAGgatiryak calati netraM yatra apa+aGga+ghaJ] 1. kaTAkSa, netraprAnta, AMkha kA kora, netra kA bAhara bhaag| 2. kAmadeva, madana, premdev| praNayavikAzavida: punarapAGgama For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apApin 74 api tu lapala apApin (vi0) kSaNa niSpApI, puNyAtmA, paapvrjit| (jayo0 27/47) (samya0 98) 'klngkyenmjjnto'pypaapin|' apAmArgaH (puM0) [apa+mRj+ghaJ] addhAjhArA, eka jar3I bUTI, cicdd'aa| apAmArjanaM (napuM0) [apa+mRj+lyuT] zuddhikaraNa, prmaarjn| apAyaH (puM0) [apa+i+ac] abhAva, nAza, lopa, hAni, saMhAra, vinAza, adRshy| "latAGgi te jAtu na vaastvpaayH|" (jayo0 17/22) ukti paMkti meM apAya' kA artha hAni hai| 'kezareNa sArdhaM visRjeyaM pAdayorjinamudrAyAH, na santu kutshcaapaayaaH| (suda0 71) ukta paMkti meM 'apAya' kA artha vinaSTa yA vinAza hai| pApAni vaapaaybhiyogirntH| (jayo0 1/82) apAyasya prtyvaaysy| (jayo0 vR0 1/72) usakI thakAna se merA mana AkulatA kA anubhava kara rahA hai| apAyaH (puM0) abhyudaya aura niHzreyasa kI sAMdhaka kriyAoM kA vinAzaka pryog| abhyudaya-niHzreyasArthAnAM kriyANAM vinAzaka pryogo'paayH| (sa0si07/9) apAya ko avAya bhI kahate haiN| bhASAdi vizeSa ke jJAna se yathArtharUpa jAnane kA nAma apAya/avAya hai| dArzanika dRSTi yahI kathana kiyA jAtA hai ki-yaha dakSiNI yuvaka hai, yaha pshcimii| apAyayukta (vi0) bhayabhIta, vypaayi| (jayo0 vR0 2/135) apAyavicayaH (puM0) dharmadhyAna kA eka bheda-yaha saMsArI jIva apane hI kie hue kukarmoM ke dvArA kisa prakAra kI ApattiyoM meM par3atA hai ityAdi vicAra kA nAma apAya vicaya hai| (samu00 103) "snmaargaapaaycintnmpaavicyH'| (ta0vA09/36) asanmArgApAyasamAdhAnaM vaa| jinamata ke kalyANakAraka-samyagdarzana, jJAna aura cAritra kA cintana apAyavicaya hai| sthiti khaNDana, anubhAga khaNDana, utkarSaNa aura apakarSaNa kA cintana tathA jIvoM ke sukha-duHkha kA vicAra karanA apAyavicaya hai| 'apAya' anuprekSA bhI hai-jisameM AzravadvAroM se utpanna anarthoM kA bAra-bAra vicAra/anucintana kiyA jAtA hai| apAra (vi0) sImA vihIna, pAra na karane vAlA, asamartha (suda0 2/16) apArayan (vi0) pAra ko prApta nahIM huA, asamartha "paripAtuma pArayazca so'GgarupAmRtamadbhutaM dRsho|| (suda0 3/9) "apArayan vedanayAnvitatvAccikSepa tA mUrdhni vidhirmhttvaat| / (jayo0 1/59) apArNa (vi0) [apa+a+kta] dUrastha, dUravartI, nikttsth| apArtha (vi0) [apagataH arthaH yasmAt] akalyANakara, nirarthaka, arthhiin| zizorivAnyasya vco'stvaarth| (jayo0 26/74) apArthaka (vi0) 0akalyANakara, nirarthaka, 0arthahIna, asabaddha arth| apArya (vi0) durbhipraayH| (jayo0 16/69) apAvaraNaM (napuM0) [apa+A+va+lyuTa] udghATana, gopana, lapeTanA, chipaanaa| apAvartanaM (strI0) [apa+A+kRta lyuTa] apakarSaNa, parAvartana, lauttnaa| apAvRttiH (strI0) [apa+A+vRt+ktin] parAvartana, apakarSaNa, lauttnaa| apAzraya (vi0) AzrayahIna, niravalaMba, ashaay| apAzrayaH (puM0) zaraNa, shaaraa| apAMzu (vi0) niSprabha, prabhA hIna, kiraNa rahita, aabhaavihiin| 'tadyogayuktyA nivhedpaaNshu"| (jayo0 27/42) "apagatA aMzavaH kiraNA yasmAttathAbhUtaM nissprbhmityrthH|" (jayo0 vR0 27/42) apAsaMgaH (puM0) [apa+A+saMj+ghaJ] trks| apAsanaM (napuM0) [apa+as+lyuT] samApta karanA, haTAnA, pheMkanA, dUra krnaa| apAsaraNaM (napuM0) [apa+A+sR+lyuT] lauTanA, dUra haTanA, vidaaii| apAsu (vi0) nirjIva, mRta, marA huA, cetanA shuuny| apAsta (vi0) vinaSTa, 0kSayagata girI huii| apAstamAlyaM cyutyaavkaadhrN| (jayo0 14/82) api (avya0) bhI, evaM, punazca, isake atirikta, aura bhI, tathApi to bhI, bahudhA, prAyaH, saMbhAvanA aadi| 'api tu phalatyeveti kaaku:|' (jayo0 27/4) 'lAvaNyAGko'pi mdhurtnuH|' 'lAvaNya kA ghara hokara bhI madhura hai| 'vilasati sarvato'pi me' api isa prakAra yA 'evaM' ko vyakta kara rahA hai| 'naiva jAtvapi sa dUSaNatAyAH' dUSaNatA kA kadAcit bhI leza nahIM hai| AtmAnaM satataM rakSed dArerapi dhnairpi| (jayo0 2/4) zrUyate hsti-hntaapi| (dayo0 vR0 46) api tu bhvtyeveti| (jayo0 vR0 5/104) apizabdo'vacchedArtho vrtte| (jayo0878) zaro'pi nAmnA'varo'tha jItyA babhUva bhUtyAH prasaraH prtiityaa| (jayo0 8/78) api ca (avya0) aura bhii| (jayo0 api tu (avya0) aura to, phira to| For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org apigIrNa apigIrNa (vi0 ) [ api+gR+kta] kathita, pratipAdita, vyakta, arcita, jJeya / apacchila (vi0) svaccha, gaharA / apitRka (vi0) pitRvihIna | apitryaH (vi0) apaitRka / apidhAnaM (napuM0 ) [ api+dhA + lyuT ] DhakanA, AvaraNa ! apivrata (vi0) vrata meM sahabhAgI / apihita (vi0 ) [ api+dhA+kta] baMda, AcchAdita, AvaraNa yukt| apItiH (strI0 ) [ api+i+ktin] 0 praveza, 0upAgama, 0 vighaTana, 0 nAza, 0baadhaakaark| "sapadi so'hamarpAtikathAzritaH " / (jayo0 25 / 78 ) apIti kathA (strI0) baadhaakaarkvaartaa| (jayo0 vR0 25/78) apInasaH (puM0) jukAma, najalA, sardI / aputra: (puM0) putra abhaav| apunar (avya0 ) eka bAra hI, phira nahIM, sadA ke lie| apuSTa (vi0) dubalA, nirbala, kSINa deha, kRza zarIra / apuSpatA (vi0) nahIM khilA huaa| apUpaH (puM0) [na pUyate vizIryate] mAla puA, miSTa evaM svAdiSTa khAdya pudd'ii| apUpIya (vi0) ATA, bhojana / apUrNa (vi0) adhUrA, asampanna / apUtI (vi0) apavitratA, kuvaasnaajny| (samu0 3 / 21 ) apUtIGgita (vi0) kucessttaayukt| (samu0 3 / 21 ) apUrva ( vi0 ) 0ananya, 0advitIya, 0asAdhAraNa, adbhuta, * abhUtapUrva, 0 anirvacanIya, 0alaukik| (suda0 3/48) ananya- apuurvessaamnnysdRshaanaam| (jayo0 vR0 1 / 2 ) adbhuta apUrvA chaTA | (jayo0 vR0 3 / 16) sundara - apUrvarUpAmbudhito'pi / (jayo0 5 / 93) anirvacanIya zriyo'pyapUrvA iha saJjayantu / (jayo0 11 / 38 ) advitIya cariSNu sdRsho'pypuurvaam| (jayo0 11 / 4) alaukika- priyAmalabdhapUrvAmin sundarIM zriyA / (jayo0 23/11) akAra- sahita - punarakAraH pUrvasmin ysyaastaampuurvaam| (jayo0 vR0 16/49 ) anupama - babhau puraM pUrvamapUrvametat / ( suda0 1/25) apUrvakaraNaM (napuM0) 1. indriya rahita, yogya kArya rahita / 2. apUrvakaraNa- pRthaktva vitarka vicAra nAmaka zukladhyAna se apUrvakaraNa nAmaka aSTham gunnsthaan| " AtmAnaM apUrvaM akAraH pUrvasmin yasya tatkaraNaM akaraNaM karaNairindriyairahita 75 Acharya Shri Kailassagarsuri Gyanmandir apekSita matIndriya kRtakRtyaM vA / (jayo0 vR0 28/17) apUrvakaraNa guNasthAna hai, isameM sthitighAta, rasaghAta, guNazreNi aura sthiti bandha Adi ke nivartaka apUrva kArya hote haiN| apUrva: karaNo yeSAM bhinnaM kssnnmupeyussaam| (paMca saMgraha 1 / 35 ) apUrvakAraNa pariNAma bhI hote haiM-" apUrvAH samaye samaye anye zuddhatarAH kAraNAH yatra tadapUrvakaraNam" (paM0saM0 1/288) apUrvAzca te karaNAzcApUrva krnnaa:| (dhava0vR0 180 ) apUrva- kalpanA ( strI0) nUtana kalpanA, advitIya kalpanA / (jayo0 vR0 3 / 115) 'navA navA nUtanA nUtanA'pUrvakalnAtmikA' apUrvakRtiH (strI0) anupama racanA (muni0 ) apUrvaguNa: (puM0) adbhuta guNa, vicitra gunn| apUrvA adbhutA guNAH zauryAdayo yasya / (jayo0 vR0 6/84) apUrvaguNavAn (vi0) advitIya guNoM vAlA, anupama guNa yukt| apUrveSAmananyasadRzAnAM guNAnAmudayaH / (jayo0 1/2) apUrvaguNodayaH (puM0) ananya guNoM se samanvita, advitIya guNoM se smpnn| (jayo0 vR0 1 / 2 ) apUrvatva (vi0) adbhutatva, vicitratA, apUrvatA, anirvacanIyatA / (vIro0 vR0 3 / 6) apUrvapratimA (puM0) ananya pratimA, 0viziSTa pratimA, 0apUrva prbhaav| saka komalAGgI valaye dharAyA dhAko'pyapUrvapratimoSmukAyAH / (jayo0 5/86 ) apUrvA'nanyasambhavA pratimA / 0 advitIya bimba, 0 alaukika mUrti / apUrvarUpa (vi0) sundara ruup| (jayo0 5 / 93, suda0 3/37) apUrvarUpA (vi0) ananya sundarI, paramasundarI (jayo0 11/62) apRthak (avya0 ) sAtha-sAtha, eka sAtha, alaga-alaga nahIM, sampUrNa rUpa se / apekSaNaM (napuM0) [apa + IkS + lyuT ] vicAra, ullekha, AvazyakatA, sammAna, samAdara / apekSA (strI0) sambandha, AvazyakatA, vicAra, ullekha, (vIro0 19/10) ? apekSaNIya (vi0 ) [ apa + IkS + anIyar ] AvazyakatA yoga, AzA yogy| apekSitavya (vi0) AvazyakatA yoga, AzA yogya, vAJchanIya, icchuka | apekSita (vi0) icchuka, vicAraNIya / For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apeta 76 apratirUpa apeta (bhU0kri0) [apa+i+kta] gayA huA, 0vyatIta, apraja (vi0) santAna hIna, ajaat| vimukta, vicalita, viruddha, mukta, vNcit| aprajas (vi0) santAna hIna, bAMjha strii| bndhyaa| apoDha (vi0) [apa+vah+kta] dUra haTAyA gyaa| apratibaddha (vi0) nirmohI, anaaskt| apohaH (puM0) [apa+va+ghaJ] 0abhAva, viropaNa, 0haTAnA, apratibuddha (vi0) bahirAtma jIva, AtmA ke svabhAva ko na dUra karanA, vinAza, 0asdbhaav| tarkazakti vishess| jAnane vAlA! anyApohatayA cittalakSaNe'thakSaNe sthitim| (jayo0 28/24) apradeza (vi0) pradeza rahita, eka pradeza maatr| kAla dravya kA apoho'sdbhaavH| (jayo0 vR0 28/24) apohanaM apohaH, pradeza hai| apohyate saMzaya-nibandhana-vikalpaH anayA iti apohaa| apradezatva (vi0) pradeza vihInatA, eka prdeshtaa| (dhava013/242) jisase saMzaya ke kAraNabhUta vikalpa ko apratikarman (vi0) anivArya, advitiiykaark| dUra kiyA jAya, aisA jJAnavizeSa 'apoha' hai| apratikAra (vi0) asahAya, sahArA hiin| apohanaM (napuM0) [apa+va+lyuTa] haTAnA, vyaavrtn| apratighAtaH (vi0) vyAghAta rahita, bAdhA rhit| eka apohanIya (vi0) [apa+va+anIyara] 0dUra haTAne yoga, Rddhi-jisake prabhAva se binA kisI vyAghAta ke parvata, prAyazcitta yogya, 0tarka dvArA sthApita karane yogya, bhitti Adi ko pAra kara jAtA hai| vyAvartana yogy| apraticakraM (napuM0) apraticakra nAmaka mntr| "OM hrIM arha apauruSeya (vi.) [nAsti pauruSaM yasmin] alaukika, puruSakRta namaH" (jayo0 19/54-55) oM hrAM hrIM hU~, hrauM hraH asi nahIM, iishvrkRt| A u sA apraticakre phaT vicakrAya jho jhauM svaahaa| apakAyaH (puM0) jalakAya, jlshriir| evamApa: apkaayH| apratidvandva (vi0) apratirodhya, jisakA pratidvandvI na ho| (ta0vA02/13) apratipakSa (vi0) apratiyogI, vipakSazUnya, anupm| apkAyika (vi0) jala hI jinakA zarIra hai apkAyo vidyate | apratipattiH (strI0) 0asvIkRti, nizcaya kA abhAva, yasya sa apkaayikH| upekSA, avahelanA, avyavasthA, vihvltaa| apjIvaH (puM0) apkAya nAmakarma ke udaya se yukta jiiv| apratipAti (strI0) nahIM chUTane vaalaa| (vIro0 10/27) vigrahagati prApta jiiv| apaH kAyatvena yo gRhISyati vigrahagati apratibandha (vi0) nirbAdha, abodh| binA rokttok| prApto jIvaH so'pjiivH| (jaina lakSaNAvalI pR0 103) apratibala (vi0) anupama balazAlI, adhika zakti smpnn| apyayaH (puM0) [api+i+ac] 0upAgamana, sammilana, 0praveza, apratinivRittiH (strI0) sanmArgamaparityajya sanmArga vihiin| 0antrdhaan| sanmArga nahIM chor3atA huA nahIM chodd'naa| aprakaTa (vi0) avyakta, akthit| (jayo0 2/236) nityazo'pratinivRttya stpthaat| (jayo0 2/48) 'nuunmprkttruupto|' aprtinivRtty-aprityjy| aprakampa (vi0) akampabhAva/sthiratA yukta zrI devaadrivdprkrmp|' apratibha (vi0) 1. vinIta, vinamra, 2. vivekahIna, mNdmti| (suda0 98) apratibhaTa (vi0) aprtidvndvii| aprakaraNaM (napuM0) 0aprAsaMgika, asambaddha viSaya, pradhAnatA apratima (vi0) atulanIya, anupama, aprtidvndvii| (jayo0 kA abhaav| 16/44) aprakAza (vi0) prabhAhIna, 0kAntihIna, AbhA rahita, apratimA (strI0) atulanIya, anupama 'rUpaM sdevaaprtimcchvitrN'| andhakAra yukta, timirAchanna, 0aprktt| (jayo0 16/44) 'na vidyate pratimA pratirUpaM yasyAH aprakRta (vi0) 0 aprasaMgika, 0asambaddha viSaya, 0aprastuta, saa'prtimaa|' (jayo0 vR0 16/44) 0aprkrnn| apratiratha (vi0) apratidvandvI vIra, anupama yoddhaa| apragama (vi0) zIghragAmI, tIvra gmnshiil| apratirava (vi0) nirvirodha, nirvivaad| apragalbha (vi0) sAhasahIna, ljjaalu| apratirUpa (vi0) 1. ayogya, ananurUpa, 2. anupama rUpa apraguNa (vi0) vyAkula, Akula, duHkhit| vaalaa| For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apratilerava oo aprAmANya virl| apratilerava (vi0) apramArjita vidhi krnaa| aprayukta (vi0) prayoga rahita, avyahata, truTijanya, asAmAnya, aprativIrya (vi0) prabala zakti sampanna, utkRSTa shktimaan| apratizAsana (vi0) anupama zAsaka, parama shaask| apravRttiH (strI0) kartavya hIna, Alasya, prmaadjnyvRtti| apratiSTha (vi0) asthira, sudRddh'| aprasaGgaH (puM0) sambandha kA abhAva, anupayukta smy| apratiSThApanaM (napuM0) dRr3hatA kA abhAva, sthiratA shuuny| aprasiddha (vi0) avikhyAta, asAmAnya, ajJAta, anubhava hiin| apratihata (vi0) bAdhA rahita, nirbAdha, aprtirodhy| aprazasta (vi0) ayogya aMza, prazasta/prazaMsInaya guNa kA apratIta (vi0) aprasanna, asNtusstt| abhaav| (jayo0 vR0 1/24, 2/44) apratyakSa (vi0) agocara, adRshy| aprazastaka (vi0) sva viSaya se aprshNsniiy| (jayo0 2/43) apratyaya (vi0) Atma vizvAsa rahita, anabhijJa, vizvAsa nahIM zastamastu tadutAprazastakaM, vyAkaroti viSayaM sadA svkm| karane vaalaa| vyliikino'prtyysmvighaa'tH| (samu0 1/9, aprazastadhyAnaM (napuM0) Arta-raudra svarUpa dhyAna, pApAnava rUpa vR08) dhyAna apradakSiNaM (avya0) vAma ora se dAhinI or| aprazasta-nidAnaM (napuM0) mAna se prerita iSTa kI kAmanA, apradhAna (vi0) adhIna, gauNa, pramukhatA rhit| tIrthaMkarAdi kI bhaavnaa| apradhRSya (vi0) ajeya, aparAjita, jItane meM na A ske| aprazasta bhAvaH (puM0) ayogya kA bhAva, prazaMsA vihIna kA aprabhu (vi.) 0zaktihIna, azakta, asamartha, 0ayogya, prinnaam| akSama, 0balahIna, 0svAmitva rhit| aprazastarAgaH (puM0) vikathAoM ke prati aaskti| apramatta (vi0) pramAda rahita, saMyata/sadadhyAna liin| ekaagrcitt| aprazasta-vAtsalyaH (puM0) avasanna ke prati prIti, duHkha ke (hi0sa056) prati anurAga, parityakta ke prati vaatsly| apramattAtmaka (vi0) ekAgrAtmA, saMyatAtmA, prmttvirtaatmaa| aprazasta vihAyogatiH (strI0) nindyanIya gmn| apramattogirAgena hRdApi prmaatmnH| (hita0saM0 vR056) aprastAvika (vi0) asamarthaka, asaMgata, aprasAMgika, gArhasthyato'bhyotIto'pi dvaidhiibhaavmupaaddht| pramatto hi bhavet Akasmika, muuddhjny| so'bhinandane prmaatmnH| (hi0saM0 vR0 56, 147) aprastuta (vi0) aprAsaGkikatA, asNgt| (jayo0 16/42) apramada (vi0) aprasanna, du:khita, kssttjny| "aprastutattvAtsudRzAM sdngge|' apramA (strI0) saMzaya janya jnyaan| aprahata (vi0) paratabhUmi, khanana mukta kssetr| apramANa (vi0) 0avizvasta, asImita, aparimita, pramANa aprAka (vi0) aparva, advitIya. anpm| 'na prAgbhavanniti kI prastuti kA abhaav| apraak|' (jayo0 vR0 1/56) 'tata stada prAksukRtaikajAtiH' apramAda (vi0) samasta kaSAyoM kA abhAva, pramAda rahita, (jayo0 1/56) Alasya mukta, jAgRta, prtibuddh| aprAkaraNika (vi0) prakaraNa vihIna, aprAsaMgika, asNgt| apramAditA (vi0) prasannatA, aannddaayk| apramAditayA aprAkRta (vi0) 1. asAdhAraNa, 2. vizeSa, 3. jo pUrvakRta na puurnncndrsyaahlaadkaarinnH| (samu0 4/39) / ho, maulikatA kA abhaav| apramAdI (vi0) pApAcAra rahita, paapaacaarvihiin| svAnta aprAkhya (vi0) avikhyAta, apradhAna, gauNa, aprmiddh| ihaaprmaadii| (jayo0 27/53) aprANaka (vi0) prANavarjita, cetnaashuuny| aprANakaiH prANabhRtAM apramArjanaM (napuM0) Agamokta vidhi kI upekSA, vidhipUrvaka prtiikaiH| (jayo0 8/37) mAMjanA nhiiN| aprApta (vi0) anupalabdha, prApti se pre| aprameya (vi0) jisakA acchI taraha nizcita na kiyA jA aprAptiH (strI0) anupalabdhi, na milanA, sulabha nhiiN| sake, yA jAnA jA na ske| prameya vihInatA, 2. aparimita, aprAmANika (vi0) mAnyatA rahita, mUlya vihIna, ayuktiyukta, asImita, asmbddhtaa| avishvsniiy| aprayANaM (napuM0) prasthAna na kiyA gayA, gamana na kiyA gyaa| | aprAmANya (vi0) yathArthatA kA abhaav| For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apriya 78 abja apriya (vi0) asnigdha, sneharahita, arucikr| priyo'priyo'thavA abala (vi0) balahIna, zakti rahita, durbl| (jayo0 3/12) strINAM kazcanApi na vidyte| (jayo0 2/147) abalA (strI0) sukumaarii| (jayo0 vR0 1/71) aprAsukatA (vi0) sajIvatA, prAsukatA kA abhaav| (vIro0 abalA-mRSA sAhasamUrkhatvalaulya kauttilykaadikaan| sarvAnava16/24) guNAMllAtItyabalA prnnigdyte|| (jayo0 2/145) "jhUTha apriyakara (vi0) arucikara, niSThura, ktthor| bolanA, dussasAhasatA, mUrkhatA, caMcalatA aura kuTilatA apriyakArI (vi0) niSThura/kaThora bhASI, ahita bhASI, amRdubhaassii| Adi jitane bhI avaguNa haiM, una sabhI ko jo grahaNa karatI apriya-vacanaM (napuM0) virodha janya vcn| aratikaraM bhItikaraM hai, vaha 'abalA' hai| khedakaraM vair-shok-klhkrm| yadaparamapi tApakaraM parasya abalAkula (vi0) strI jnaaskt| nityamatrAvasIdanti mAdRzA tatsarvamapriyaM jnyeym|| (puruSArthasiddhayApa 98) ablaakulaaH| (jayo0 1/107) aprItiH (strI0) snehazUnya, aruci| prAyaH prAgbhava-bhAvinyau abalAdhikArI (vi0) 1. balahInatA kA adhikArI, 2. prItatyaprItI ca dehinaam| (suda0 4/16) abalAoM kA adhikArI "abalasya balAbhAvasya, avalAyAH aprItidAyaka (vi0) aratikara, arucikara, aprasannatA striyo vaa'dhikaarii| (jayo 0 utpaadk| (jayo0 vR0 3/12) 8/59) babhUva bhuuyo'blaadhikaarii| (jayo08/59) apraur3ha (vi0) bhIru, asAhasI, avysk| abahu (vi0) kama, hiin| aplut (vi0) dhvani vizeSa, vaha svara jo dIrgha na kiyA jA abahuzrutaM (napuM0) adhyayana kA vismrnn| adhItaM vA vismaaritm| ske| abAdha (vi0) 0bAdhA rahita, 0aniyantrita, 0pIr3A mukta, apsarasa (strI0) [adbhyaH saranti, udgacchanti-apa+sa+asun] roga mukt| apsarA, svarvezyA, svargasundarI, indrnrtkii| jalakrIr3A abAdhA (strI0) baMdhane ke pazcAt karma kA aavrnn| (vIro0 rucikraa| (vIro0 2/10) (jayo0 vR0 3/79) "iya 20/5) udaya meM na aanaa| mpsrsaamivaadhikaa|" (samu 2/17) "apAM jalAnAM sarassu abAdhAvRttiH (vi0) AvaraNa nivRtti (vIro0 20/5 sthAneSu vicaranti" arthAt jo jala/jalakrIDA sthAnoM meM abAdhita (vi0) bAdhA rahita, pIr3A se mukt| vicaraNa karatI hai| grAmAn pvitraapsrso'pynek| (suda0 abAla (vi0) 1. mUrkhatA kA abhAva, jJAnayukta, 2. pUrNa, 1/0) yauvana rahita, yuvk| 3. nirlobha yukt| "bAlo mUrkhaH, na apsaraH sAramayI (vi0) 1. svarga sundariyoM meM zreSThatam-tvaM bAlo'bAlastadbhAvato mUrkhatvAbhAvAd hetoH|" (jayo0 vR0 punarapsarasAM svargavezyAnAM saarmyii| (jayo0 vR0 16/15) 3/46) "abAlabhAvato nirlomtvaat|" (jayo0 vR0 3/46) 2. jalayukta sarovaroM meM zreSThatama apsarasA abAlA (strI0) na bAlA abAlA, jo bAlikA nahIM, sudIrghA, jlyuktsrovraannaaN| aldhvii| (jayo0 vR0 3/39) apsaromayI (vi0) 1. svarga kI apsarA ruupvaalii| 2. jala abAhya (vi0) Abhyantara, Antarika, bhItarI, anucit| (vIro0 ke sarovara ruupvaalii| "svargIyavezyAsa dRzAyAM saromayI 18/48) caaraacchiighrmevaabhuut|' (jayo0 vR0 22/68) abuddha (vi0) [na+budh] ajJAnI, mUrkha, anabhijJa, mtivihiin| aphala (vi0) niSphala, nirarthaka, prayojana rahita, puruSatva | abuddhiH (strI0) ajJAna, mati hIna, muurkhtaa| "aatmsthvihiin| du:kha-bIjApAyopAyacintAzUnyatvAdanivArya-para-du:kha aphalatva (vi0) phalAzaya rahitapanA, nirarthakatA (vIro0 18/36) shocnaanucrnnaaccaabuddhiH|" (bha0a0TI0 1/54) abaddha (vi0) 1. bandha mukta, bandhana hIna, bandha rahita, 2. abodha (vi0) mUDha, mUrkha, nAdAna, choTA, laghu, ajnyaanii| svacchaMda, arthahIna, prayojana rhit| (jayo0 17/9) abandha (vi0) 0anurAga rahita, prIti sambaMdha nhiiN| siddha, abodhA (strI0) bodhavihInA, jnyaanshuuny| (jayo0 17/9) mukta (jayo0 ) abja (vi0) [apsu jAyate-ap+jana+u] jala meM utpanna huaa| abandhaka (vi0) mitra rahita, ekAkI, akelaa| abja (napuM0) [apsu jAyate] kamala, araviMda, padma, sroj| For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abjabuddhiH 79 abhAvaH (jayo0 1/54) "ante bhavatItyantyo jakAro yasya abjasya, tasyAdau prArambha mavarNo yasya tasya bhAva AdimavarNatA kiM syAt na syAt mukhabhAva ityrthH| (jayo0 vR0 1/54) AkarSatAbjaM ca shsrptr| (suda0 4/19) * kml| abjabuddhiH (strI0) padmabuddhi, kmlbuddhi| vadhvA sa vadhvAnayane' bjbuddhi| (jayo0 16/48) abjayaH (puM0) sUrya, dinakara (vIro0 2/11) abjaja (vi0) kamala ko utpanna karane vaalaa| abjanetaH (puM0) sUrya, dinkr| (jayo0 vR0 15/4) abjA (strI0) siipii| abjinI (strI0) [abja ini striyAM GIp] kamala vallI, kamalavela, kamalalatA, kmlinii| (vIro0 6/34) nimiilitaabhbhojdRgbjiniiti| (jayo0 15/8) abdaH (puM0) [apo dadAti-dA+ka] 0bAdala, megha, vArdara, | vrss| (jayo0 20/5) abdaramya (vi0) ramaNIya megh| 'abdo meghastadiva rmyH|' (jayo0 vR0 20/32) abda-saMkulaH (puM0) vArdara vyApta, meghAcchAdita, megha smuuh| (jayo0 20/5) abdaiH saMvatsaraiH saMkulA ssoddshvrss-vysk| (jayo0 vR0 20/5) abdasAraH (puM0) karpUra (jayo0) abdhiH (puM0) [ApaH dhIyante atra apa+dhA+ki] udadhi, sAgara, vAridhi, smudr| parAparAbdhI hi purA sphurntau| (jayo0 8/1) bhavAbdhitIraM gmitprjaavaan| (jayo0suda0 1/1) abrahma (vi0) na brahma abrahma (sa0si07/17) brahma abhAva, maithuna bhaav| yadvedarAga-yogAnmaithunamabhidhIyate tdbrhm| (pu0si0 107) strI-puruSa sambaMdhI rAga cessttaa| abrahmacarya (vi0) brahmabhAva rahita, brahmacarya se vihIna, __ abrahma/maithuna kI abhilaassii| abrahma-varjanaM (napuM) abrahma kA tyAga, parastrI smaraNa kA prityaag| abhakti (strI0) bhakti vihIna, avizvAsa, saMdigdhatA, 0 arcanA kI hiintaa| abhakSya (vi0) bhakSaNa yogya nahIM, khAne ke lie nissiddh| narasya dRSTau viSbhakyavastu kirestedtdr'bhkssmstu| sandhAnaka tyajetsarvaM, (vIro0 19/4) dadhi-tarka, dvyhossitm| danA takreNa vA mizra, dvidalaJca na bhkssyet|| pippalodumbara-plakSavaTa-phalgu-phalAni tu tyajedanyaphalaM jantu zUnyaM kRtvA ca sNbhvet|| (hi0saM0 120-121 zloka0) abhakSavRttiH (strI0) abhakSya pravRtti (samu0 4/48) abhaga (vi0) abhAgA, bhAgyahIna, beshaaraa| abhaGga (vi0) nitya, zAzvata, sthaaii| na bhaGgA abhaGgA prvaahyuktaa| (jayo0 1/8) "gaGgAmabhaGgAM na jahAtyathAkI" abhadra (vi0) azubha, akalyANakArI, kutsita, dusstt| abhadraM hi sNsaardu:khm| abhaya (vi0) nirbhaya, bhayamukta, surakSita, nirbhayabhAva, abhaya___ daan| (jayo0 1/98) abhayamaGgijanAya niycchtaa| (jayo0 1/98) abhayaMkara (vi0) bhaya rahita, nirbhayatA jny| abhayakumAra (puM0) rAjA zreNika kA putra, rAnI brAhmaNI kA tny| abhayacandraH (puM0) AcArya, gomaTTasAra ke ttiikaakaar| abhayadAna (napuM0) anugraha karane vAlA dAna, prANimAtra kA kRpA daan| abhayadevaH (puM0) sanmati tarka ke ttiikaakaar| abhayadevI (strI0) rAjA dArpha vAhana kI raanii| dArphavAhanabhUpasyA bhayA nAma nitmbinii| (vIro0 15/28) abhayanandiH (puM0) vIranandi ke zikSA guru| abhayapradaH (vi0) abhyprdaataa| abhayamati (strI0) abhayamatI rAnI, rAjA dhAraNIbhUSaNa kI raanii| (suda0 pR0 84) campA nagarI ke eka zAsaka dhAtrI vAhana kI rAnI kA nAma bhI abhayamatI thaa| abhayamatItya bhidhaa'bhuudbhaaryaa| (suda0 1/40) abhayamatI dekho abhymti| abhayamudrA (strI0) dhvAjAkAra mudraa| abhavaH (puM0) 0anutpanna, anujAya, nahIM utpnn| abhavya (vi0) 0anupayukta, 0azubha, durbhAgyapUrNa, 0abhaagaa| siddhAnta meM 'abhavya' use kahA gayA hai jo siddhigamana ke lie ayogya, samyagdarzanAdi paryAya se kabhI bhI pariNata na ho| 'nirvANapuraskRto bhavyaH, tdvipriito'bhvyH| (dhava0 1/50-151) abhAga (vi0) avibhakta, vibhAjya yogya nhiiN| abhAginI (strI0) bhAgya vihIna, saubhAgya sukha hiin| rAjJI prAha kilAbhAginyasi tvaM tu ngessvsau| (suda0 vR085) abhAvaH (puM0) 0anupasthiti, vimukta, 0hIna, 0rahita, asaphalatA, anstitv| niSedha, apAya, prhaani| (jayo0 1/24) atireko'bhaavstu| (jayo0 vR0 1/19) 'abhAva' atireka ko bhI kahate haiN| 'abhAva' ko apAya bhI khaa| (jayo0 24/37) abhAva ko 'prahANi' bhI khaa| (jayo0 For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhAvanA abhigRhItaH abhikAMkSin (vi0) [abhi+kAMkSa+Nini] kAmanA karane vAlA, icchuka, abhilaassii| abhikAma (vi0) [abhibRddhaH kAmo yasya-abhi+kama+ac] 0icchuka, kAmuka, vAJchAzIla, 0abhilaassii| abhikramaH (puM0) [abhi kram+ghaJ] 0prayatna, 0Arambha, ___0vyavasAya, prayAna, 0abhiyAna, 0aakrmnn| abhikramaNaM (napuM0) [abhi+krama lyuT] upAgamana, aarohnn| abhikrozaH (puM0) [abhi kruza+ghaJ] cillAnA, pukAranA, bulAnA, AhvAhana karanA, apazabda khnaa| abhikrozakaH (vi0) [abhi+kruza+Nvul] kozane vAlA, kalaMka lagAne vaalaa| abhikhyA (strI0) [abhi+khyA+aG-TAp] 0kAMti, prabhA, zobhA, AbhA, kIrti, prasiddhi, yaza, 0khyaati| abhikhyAnaM (saka0) [abhi+khyA lyuT] khyAti, kIrti, prasiddhi, ysh| 18/37) jaina darzana meM 'abhAva' ko niSedhakArI na mAnakara kacit rUpa meM svIkAra kiyA hai| 'bhAvAntarasvabhAvarUpI bhavatyabhAva iti| (prava0vR0 100) bhAvAntara svabhAva rUpa hI abhAva hai| jisa dharmI jo dharma nahIM rahatA usa dharmI meM usa dharma kA abhaav| (jainendra si0127) mahAkavi jJAnasAgara ne jayodaya mahAkAvya ke chabbIsaveM sarga meM 'abhAva' kI vyAkhyA karate hue kahA hai ki-bhAvaikatAyAmakhilAnuvRtti bhavedabhAvo'tha kutaH prvRttiH| (jayo0 26/87) yataH paTArthI na ghaTaM prayAti he nAtha! tattvaM tdubhyaanupaati||" (jayo0 26/87) yadi bhAva rUpa hI padArtha kI mAnA jAve to sabakI saba padArthoM meM pravRtti honA cAhie aura sarvathA abhAva rUpa hI padArtha mAnA jAe to pravRtti kisa kAraNa hogI? kyoMki vastra kA icchuka manuSya ghaTa ko prApta nahIM hotaa| isalie-padArtha bhAva aura abhAva donoM rUpa haiN| isake cAra bheda kie haiM-1. anyonyAbhAva, 2. atyantAbhAva, 3. prAgabhAva aura prdhvNsaabhaav| uparyukta cAroM abhAvoM ko jinAgama meM svIkRta kiyA gayA hai| abhAvanA (strI0) anucintana kA abhAva, anuprekSA kA abhaav| abhASita (vi0) akathita, anuccarita abhAsinI (vi0) 1. na jJAnavatI, 2. prakAzahIna, prbhaahiin| (jayo0 27/6) abhi (avya0) [na+bhA+ki] dhAtu yA zabdoM se pUrva lagane vAlA prtyy| 'abhi' ke lagane se kI ora ke lie Adi artha kA bodha hotA hai| 'gam' dhAtu se pUrva 'abhi' lagane se 'abhigam' kA artha calanA to hai, parantu kisa ora yaha spaSTa ho jAtA hai| 'jAti' zabda se pUrva abhi' lagane se 'abhijAti' prakRti yA prazaMsanIya artha kA bodha ho jAtA hai| abhi-anubadh (saka0) gUMthanA, guMphana krnaa| mAlA vizAlA' bhyanubaddhayate sA (bhakti013) abhiIpsa (saka0) jAnanA, smjhnaa| "evaM suvizrAntima bhiipsumetaam|" (vIro0 5/34) abhikaMpa (aka0) kAMpanA, hilanA, abhikara (vi0) [abhi+kan] abhivyApta, veSThita, laMpaTa, kaamii| drAkSAdisAra-rasanAdrasanAbhikanAbhike srsleshe| (jayo0 6/46) abhikAMkSA (strI0) [abhi+kAMkSa+a+TAp] kAmanA bhAvanA, | 0icchA, 0abhilASA, lAlasA, 0vaanychaa| abhigata (vi0) abhimukha, snniktt| abhigam (saka0) 0pAsa jAnA, calanA, 0phuNcnaa| "phulladAnana ito'bhijgaam| (jayo0 4/47) abhigamanaM (napuM0) [abhigam lyuTa] pahuMcanA, gamana karanA, jAnA, pAsa aanaa| abhigamya (saM0 kR) [abhi+gam+ya] anugamya, upAgamya, samIpa jAkara, nikaTa pahuMcakara, abhigamya bimbuccai| (jayo0 14/90) abhigarjanaM (napuM0) [abhi+ga lyuT] cItkAra, ciMghAr3a bhISaNa grjnaa| abhigAmin (vi0) [abhi+gam+Nini] samIpa pahuMcane vAlA, saMbhoga karane vAlA, nikaTa jAne vaalaa| abhiguptiH (strI0) [abhi+gup+ktina] saMrakSaNa, surakSA, nigraha, nirodha abhigopta (vi0) [api+gup+tRc] saMrakSaka, nigrhkrtaa| abhigrahaH (puM0) [abhi+graha+ac] 1. adhikAra, prabhAva, ThaganA, dhaavaa| 2. jaina siddhAnta meM 'abhigraha eka niyama vizeSa mAnA gayA hai| 'anagAra' AhArArtha gamana se pUrva jo vidhi letA hai, vaha 'abhigraha' hai| abhigrahaNaM (napuM0) [abhi+graha lyuT] nizcita niyama, abhigrh| abhigRhItaH (puM0) [abhi+gRha It] dUsare ke upadeza se grahaNa karanA, mithyAvacanoM para zraddhAna karanA, yathArthavastu ke zraddhAna se vimukha dRSTi rkhnaa| For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhighAtaH abhidhA abhighAtaH (puM0) [abhi+han+ghaJ] 0mAranA, kaSTa pahuMcAnA, ghAtanA, 0tAr3anA, pratAr3anA, prahAra, 0AghAta, vidhvaMsa, nAza, vinAza, vighAta, vihnn| abhighAtaka (vi0) vidhvaMsaka, vinAzaka, pratAr3aka, vighaatk| abhighAtin (vi0) vidhvaMsaka, zatru, bairI, vinaashk| abhighAraH (abhi+ghR+Nic+ghaJ) ghI kI aahuuti| abhighrANaM (napuM0) [abhi+ghrA+lyuT] mastaka sUMghanA, zira cumbn| abhicaraNaM (napuM0) [abhi+ car + lyuT] 0mAranA, jhaadd'naa-phuuNknaa| abhicAraH (puM0) [abhi+ca+ghaJ] jAdU karanA, jhaadd'naa| abhicArin (vi0) abhicAra karane vaalaa| abhijana: (abhi+jan+ghaJ) sva janma sthAna vaMza, utpatti sthAna, janmabhUmi, 0mAtRbhUmi kuTumba, kula apane apane sthaan| jano'bhijanasAmprApto vrdhmaanaabhidhaantH| (jayo0 8/83) abhijanavat (vi0) [abhijana+matup] uttama kula kA, zreSTha / kuTumba meM utpnn| abhijayaH (puM0) [abhi+ji+ac] vijaya, jiit| abhijAta (bhUka0kR0) [abhi+jan+kta] 0utkRSTa kulotpanna, kulIna, uccakula, unnata vNsh| (pravAlo'pi cAbhijAtaH) (jayo0 41/13) sadyojAta prvaal| saivAbhijAto'pi ca naabhijaatH| (vIro0 1/2) abhijAtaH subhago'pi nAbhijAtaH saundaryarahita iti| (vIro0 vR0 1/2) 'abhijAta' kA artha utkRSTa kulotpanna hai| "abhijAtadapi nAbhijAtakam" (suda0 3/13) yahAM 'abhijAta' kA artha tatkAla utpanna hai| he nAbhijAtAsi kilaabhijaatH| (jayo0 19/17) 0akulIna hokara bhI 'kulIna' kA bodhaka hai| 2.0' abhijAta' kA artha sundara, manohara, 0buddhimAna, 0zreSTha, madhura, upayukta vidvAn bhI kiyA jAtA hai| abhijAtatva (vi0) vivakSita artha rUpa kathana shailii| abhijAtiH (strI0) [abhi+jan+ktin] prazaMsanIya prakRti, uttama jAti, zreSTha kul| bhogIndradIrghA'pi bhujaabhijaatiH| (jayo0 1/52) AbhajighraNaM (napuM0) [abhi+ghrA+lyuT] sira kA sparza krnaa| abhijit (puM0) [abhi+ji+kvipa] 1. nakSatra, 2. vissnnu| parAbhijid bhUpatirityanantAnurUpametannagaraM smntaat| (suda0 1/29) abhijJa (vi0) [abhi+jJA+ka] 0jAnane vAlA, pramANa jJAtA, jJAnavAn, jnyaaniijn| ityevamAlokya bhvedbhijnyH| (suda0 121) vanasthAnamabhijJo'bhUt sa eva prmokssopsNgrhii| (jayo0 28/59), 2. kuzala, anubhavazIla, dakSa,catura, nipunn| abhijJA (strI0) [abhi+jJA] 0jJAtA, jJAyaka kuzala, nipuNa, dakSa, prjnyaashiil| svanindayetthaM nigdntybhijnyaaH| (bhakti saM0 37) abhijJA (napuM0) [abhi+ jJA+lyuT] darzana kI paramparA meM 'abhijJA' ko pratyabhijJA/pratyabhijJAna bhI kahate haiN| 'tadevedam' iti jnyaanmbhijnyaa| (siddhi vi0226) 'yaha vahI hai' isa prakAra kA jJAna 'abhijJA hai| abhijJAnaM (napuM0) [abhi+jJA+ lyuT] pratyabhijJAna, smaraNa, smRti, phcaan| abhitaH (avya0) paryantataH, (abhi+tasil) 0donoM or| nikaTa, saba ora, sabhI trph| samasta, cAroM or| (suda03/8) asmin parvANi tamasA rbhsaadsito'bhito'rkyshaaH| (jayo06/19) abhitaH smstbhaavto| (jayo0 vR0 6/9) prAcAli lokairbhito'pyshH| (vIro0 1/30) zraNanAGke mRdutaaputaa'bhitH| (suda0 3/21) pramadAzrubhirApluto'bhitaH jinpN| (suda0 3/5) abhitApaH (puM0) [abhitap+ghaJ] 0atyanta garmI, saMtApa, kaSTa, 0pIr3A, bhaavaavesh| abhitAmra (vi0) pravala rakta, pUrNa raag| abhidakSiNaM (avya0) dakSiNa kI or| abhidravaH (puM0) [abhi+apa+ghaJ] AkramaNa, prhaar| abhi+dA (aka0) pratIta honA, "abhiddtiitynurktim"| (jayo0 4/14) abhidrohaH (puM0) [abhi+duh+ghaJ] 0SaDyantra racanA, hAni, 0krUratA, 0droha, gAlI, nindaa| abhidvAra (napuM0) mukhya dvAra, prveshdvaar| devAMze sphuradeva devadigabhidvAre plvaalmbne| (jayo0 3/71) abhidhaM (napuM0) pApa, dussttkrm| "nirantara jntubdhaabhidhen|" (suda0 4/17) abhi+dhA (saka0) kahanA, bolnaa| "nAnaivamityabhidhAya naagH|" (jayo0 2/158) abhidhAya kthyitvaa| abhidhA (strI0) [abhi+dhA+a+TAp] 1. smaraNa, smRti (jayo0 16/3) "rAmAbhidhAmakalayanti naamaadhunaa|" strI For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhidhA abhinibodhaH ke nAma smaraNa, 2. nAma, saMjJA, dhvni| "abhayamatItya- | abhinandini (strI0) [abhi+nand+ani] 0AnandakAriNI, bhidhA'bhUdbhAryA" (suda0 1/40) praharSiNI, prphullmnaa| abhidhA (strI0) zabdazakti vishess| sa mukhyorthastatra mukhyo yo abhinandini tadavasare gaganaM svgnndigndhne'nusjt| (jayo0 vyApAro'syAbhidhocyate (kAvya0 2) 6/127) abhidhAta: (puM0) saMjJA, naam| (vIro0 1/2) samAgamAnyo / abhinandanIya (vi0) [abhi+nanda+anIya] prazaMsanIya, vandanIya, vRssbho'bhidhaatH| 0sammAnIya, aashrynniiy| abhidhAnaM (napuM0) [abhi+dhA+lyuT] 1. kahanA, pratipAdita | abhinandya (vi.) [abhi+nand+Nyat] prazaMsanIya, vandanIya, karanA, bolanA, saMketa krnaa| 2. dhAraNa karanA, saMjJA sammAnanIya, aashrynniiy| yukta, nAma vaalaa| videhdeshetyucitaabhidhaanH| (vIro0 2/9) abhinamra (vi0) pUrNamata, vinamra, prnt| 3. vAcaka zabda-sAbhidheyamabhidhAnamanvayaprAyamAzrayatu taddhi abhinayaH (puM0) 1. samAroha, sbhaasnggttn| "sArayati smA'bhinaye vaangmym| (jayo0 2/55) abhidhAna-vAcaka zabda (jayo0 (jayo0 6/20) asminnabhinaye samArohe sbhaasngghttne|" vR0 2/55) 'pAdadvayAgre nakhalAbhidhAno' (jayo0 11/14) (jayo0 vR08/20) 'so'tha shushubhe'bhinyo'pi|" (jayo0 yahAM 'abhidhAna' kA artha paryAya kiyA gayA hai| isakA 5/26) so abhinayaH sbhaasmaaroho'pi| (jayo0 vR0 sArthakatA bhI artha hai| jo apanA hI bodha karAtA hai vaha 5/26) 2. Azcarya sthAna-abhinaya aashcrysthaanm| 'abhidhAna' hai| (jayo0 4/9) 2. utsava-(jayo0 4/9) abhidhAyaka (vi0) [abhi+dhA+Nvula] nAma karane vAlA, abhinayaH (puM0) nATaka, aMga nikSepa, nATakIya prdrshn| kahane vAlA, nirdeza karane vaalaa| abhinavaH (puM0) samAroha, avsr| IdRze'bhinayake prtiyaati| (jayo0 abhidhAvanaM (napuM0) [abhi+dhAv+lyuT] pIche pIche daur3anA, 4/13) sArvajanikebhinayake smaarohe| (jayo0 vR0 4/13) anugamana, anusrnn| abhinayatA (vi0) le jAne vAlA, anusaraNa karAne vaalaa| abhidheya (sa0kR0) [abhi+dhA+yata] kathanIya, pravacanIya, abhinayantu (vidhi0) le jaaeN| nAma yogy| abhinayAnurodhinI (vi0) prsnggaanusaarinnii| bhUrizo abhidhyA (strI0) [abhi+dhyai+a+TAp] cAha, icchA, hybhinynurodhinii| (jayo0 2/54) lAlaca, lobha, aaskti| abhinava (vi0) navIna, nUtana, nae ne| pallavairabhinaabhidhyAnaM (napuM0) [abhi+dhyai+lyuT] 0manana-cintana, vairthaanycitaa| (jayo03/9) nv-nvai-abhinvH| (jayo0 0anucintana, 0anusmrnn| vR0 3/9) nRvAto'bhinavAM mudN| (jayo06/132) abhinanda (aka0) [abhinand] abhinandana karanA, sammAna abhinava-vasanaM (napuM0) [abhi+ nahAlyuT] AMkha para bAMdhane karanA, prazaMsA krnaa| "mAlAJcopaimi bAhAM hi ___ kI paTTI, aNdhaa| niitividyo'bhisndti|" abhinandati/prazaMsati (jayo0 7/31) abhiniyukta (vi0) [abhi+ni+yuj+kta] 0saMlagna, kArya abhinandanaH (puM0) caturtha tIrthaMkara kA nAma abhinandana naath| saMyukta, 0vyst| 'zrIsambhavaM cApyabhinandanaM c|' (bhakti saM0 18) abhiniryANaM (napuM0) [abhi+nir+yA+lyuTa] prayANa, prasthAna, abhinandanaH (puM0) videha kSetra ke puSkala deza kI nagarI abhigamana, aakrmnn| chatrapurI kA rAjA abhinndn| (vIro0 11/35) chatrAbhidhe abhiniviSTa (bhU0ka0kR0) [abhi+ni+viz+kta] 0saMlagna, puryamukulasthalasya zrI viirmtyaambhinndsy| (vIro0 11/35) tatpara, 0lagA huA, 0kaaryshiil| abhinandana (napuM0) [abhi+nand+lyuT] abhivAdana sammAna, abhiniviSTatA (vi0) dRr3ha saMkalpatA, pUrNa nishcy| prasannatA, svAgata, 0anumodana krnaa| khuzI, AnaMda, abhinivRttiH (strI0) [abhi+ni+vRt+ktin] pUrti, saMpannatA, prhrssnn| nisspnntaa| abhinandi (vi0) Anandita, praharSita, prsnntaa| yukt| abhinibodhaH (puM0) anumAna kA bhed| (jayo0 5/17) "prvrmaatmvaambhinndissu|" (suda04/2) 'abhinibodhnmbhinibodhH| (sa0si01/13) 'abhimukhyaM For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhinivezaH abhiprAyavedI niyataM bodhnmbhinibodhH|' (ta0vA01/13) apane niyata | abhinnacetas (puM0) sthitacitta, citta kI sthirtaa| prArthayet viSaya kA bodha-jaise cakSu se rUpa kA jnyaan| sattaraGgatara- prbhumbhinncetsaa| (jayo0 2/122) lairnijakendrAprAdAgatA hayavaraistu nrendraaH| tAvataiva hi hayAnana- abhinnAkSaraM (napuM0) paripUrNa akSara, dazapUrva kA jJAna abhinnAkSara varga, prAptavAna bhinibodha nisrg:|| vahAM jitane bhI pRthavItala kahalAtA hai| ke rAjA the, ve saba apane apane sthAna se taraMga ke samAna abhinnAcAraH (puM0) 0aticAra/doSa rahita, aacaar/aacrnn| caMcala ghor3oM para ArUr3ha hokara Aye the| ataH vahAM nirdossaacaar| hayAnana A gae, yaha sahaja hI anumAna hotA thaa| arthAt abhipatanaM (napuM0) [abhi+pat+lyuT] giranA, 0TUTanA, bhaMga jisase arthAbhimukha hokara niyama viSaya kA jJAna kiyA | honA, 0upaagmn| jAtA hai, vaha 'abhinibodha' hai| abhipattiH (strI0) [api+pad+ktin] upAgamana, giranA, abhinivezaH (puM0) [abhi+ni+viz+ghaJ]0Agraha, Asakti, nikaTa jaanaa| 0saMlagna, tatpara, 0taiyAra, 0eka nisstttaa| "ityevamabhinivezA abhipada (vi0) suzobhita, vyApta, sNyukt| "mRgamadAbhipadA dvndvmtiH|" (jayo0 6/2) darzana kI dRSTi se isakA artha kil|" (jayo0 25/56) yaha hai ki "nItimArga para na calate hue bhI dUsare ke abhipanna (bhU0ka0kR0) [abhi+pad+kta] upAgata, samIpAgata, tiraskAra ke vicAra se kArya prArambha krnaa| sNnniktt| abhiniSezin (vi0) [abhi+ni+viz Nini] Asakta, tatpara, abhiparipluta (vi0) [abhi+pari+plu+kta] bharA huA, paripUrNa sNlgn| yukta, DUbA huaa| abhiniSkramaNaM (napuM0) [abhi+niz+krama lyuT] prayANa karanA, abhipUraNaM (napuM0) [abhi+pU+lyuT] paripUrNa, pUrNa, saMpanna, bAhara niklnaa| siddhAnta kI dRSTi se bAhya aura Abhyantara bharA huaa| parigraha kA tyAga karake pravrajyA kI ora agrasara honaa| abhipUrva (avya0) kramazaH, eka ke bAda ek| abhiniSTAnaH (puM0) [abhi+ni+stan+ghaJ] varNamAlA kA abhipraNayaH (puM0) [abhi+pra+nI+ac] prema, kRpAdRSTi, akssr| sneha, paraspara anuraJjana, 0anurakti, lgaav| abhiniSyatanaM (napuM0) [abhi+nis+pat+lyuT] nikalanA, TUTa abhipraNIta (bhU0ka0kR0) [abhi+pra+nI+kta] saMskArita, par3anA nirmita, aaniit| abhiniSpattiH (strI0) [abhi+nisa+pat+vitana] 0samApti, | abhiprathanaM (napuM0) [abhi+prath lyuT] vistAra yukta, pratAna, 0sampannatA, pUrti, nisspnntaa| vyaapktaa| abhinihnavaH (puM0) [abhi+ni+hu+ap] chipAnA, mukaranA, abhipradakSiNaM (avya0) dAhinI ora, dakSiNa or| mettnaa| abhipramANaka (vi0) pramANAnusArI (jayo0 2/62) abhinIta (bhU0ka0kR0) [abhi+nI+kta] abhinaya kiyA gayA, abhipravartanaM (napuM0) [abhi+pra+vRt+lyuT] 1. prayANa, maMcita, alaMkRta, susajjita, pahuMcAyA gayA, nikaTa pratigamana, prasthAna, 2. AcaraNa, prvaah| / lAyA gyaa| abhiprAyaH (puM0) [abhi+pra+i+aca] prayojana, vAJchA, abhinItiH (strI0) [abhi+nI+ktina] iMgita, mitratA, 0icchA, 0kAmanA, Azaya, tAtparya, artha, bhAva, shitssnnutaa| vicAra, 0sammati, vizvAsa, sambandha, ullekh| (jayo0 abhinetu (puM0) abhinetA, nATaka kA naayk| 1/11) "nIrItibhAvAbhiprAyo niSphalo bbhuuv|" (jayo0 abhineya (saM0 kR0) [abhi+nI+yata] abhinaya yogya maMca, vR0 1/11) dRzya sthaan| abhiprAyanedinI (vi0) abhiprAya ko jAnane vAlA, antaraMgaabhinna (vi0) 0akhaNDa, pUrNa, 0eka rUpa, 0aparivartita, bhAvasya vedikii| (jayo0 14/9) sthir| (jayo02/122) darzana kI dRSTi meM vastu varNana ke abhiprAyavedI (vi.) abhiprAya ko jAnane vaalaa| (jayo0 70 lie bhinna aura abhinna donoM kA prayoga kiyA jAtA hai| 14/10) For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhipreta 84 abhiyukta abhipreta (bhU0ka0kR0) [abhi+pra+i+kta] 0lakSita, uddiSTa, abhimantraNaM (napuM0) saMskAra janya, pavitrIkaraNa, manorama, ____ arthapUrNa, 0abhiprAyajanya, abhilaSita, 0iSTa, sviikRt| Amantrita, praamrshit| abhiprokSaNaM (napuM0) [abhi+pra+u+ lyuT] chir3akAva, abhimaraH (puM0) [abhi+mR+ac] 0ghAta, pratighAta, nAza, chir3akanA, siJcita krnaa| ___0hAni, kssy| abhiplutaH (bhU0ka0kR0) [abhi+plu+kta] parAbhUta, abhibhUta, | abhimardaH (puM0) [abhi+mRd+ghaJ] 0mardana, galana, uccheda, vyaakul| kuclnaa| abhipluvaH (puM0) [abhi+plu+ap] pIr3A, du:kha, bAdhA, abhimardanaM (napuM0) madrana, nAza, ucched| rukaavtt| abhimAdaH (puM0) [abhi+mada+ghaJa] mAdakatA, madahozI, nshaa| abhibuddhiH (strI0) 1. jnyaanendriy| 2. jJAna kI or| abhimAnaH (puM0) [abhi+man+ghaJ] 1. ahaMkAra, garva, ghamaNDa, abhibodhitum (abhi+budha+i+tumun) samajhane ke lie, jAnane drp| (muni0) mA citte'bhimAnaM bhaje-2. svAbhimAna, ke lie, 0jJAna ke lie| pUrNacandramabhibodhitum' (samu0 sammAna, yogya bhaavnaa| maankssaayodyaapaadito'bhimaanH| 5/1) (jayo0 5/18) (sa0vA04/31) abhibodhinI (vi0) 0bodhapradha, 0bodhadAyinI, yathocita bodha / abhimAnavaMta (vi0) svAbhimAnI, smmaaniiy| (jayo0 70 kaark| (jayo0 2/54) bhUrizo hyabhinayAnurodhinI 5/9) vaaglngkrnnto'bhibodhinii|| (jayo0 2/54) abhimAnin (vi0) [abhi+man+Nini] 1. ghamaNDI, ahaMkArI, abhibhavaH (puM0) [abhi+bhU+ap] 0parAbhava, hAra, tiraskAra, dI, garvIlA, ahmnytaa| (jayo0 15/15) pratyupakriyA 0apamAna, niraadr| baliratnatrayamRdulodariNiM nAbhibhavArthI mivaabhmaanii| (jayo0 14/34) abhimAnI-mAnasya sugunnaashry| (suda0 122) praakaasstthaamitH| (jayo0 vR0 15/15) 2. samAdara sahita, abhibhavanaM (napuM0) [abhi+bhU+lyuT] parAjita karanA, jiitnaa| sammAnIya, yogyatA yukta, pUjanIya, vizvasanIya, snehii| abhibhAvakaH (vi0) 0rakSaka, pratipAlaka, 0bhAI-bandhu, (jayo0 vR0 15/15) 0maataa-pitaa| (jayo0 30 abhimAninI (strI0) nAyikA vishess| [abhi+man+Nini DIp] abhibhAvanaM (napuM0) [abhi+bhU+Nic+ lyuTa] vijayI kraanaa| vaimukhyamapyastvabhimAninInAmastIha yAvanna nizA supiinaa| abhibhAvin (vi0) parAjita karAne vaalaa| (vIro0 9/39) abhibhASaNaM (napuM0) [abhi+bhAS+lyuT] sambodhana karanA, abhimukha (vi0) 0anukUla, sammukha, 0sAmane, 0 agragaNya, samajhAnA, bodha denA, dizAnirdeza denaa| 0sannikaTa, 0samIpasthA (jayo0 vR0 6/11) abhibhUta (vi0) AkrAnta, parAbhUta, duHkhita, vednaashiil| abhimukhya (vi0) pramukha, mukhiyA, pradhAna, dviradeSviva (jayo0 11/11) 'natabhuvo bhogabhujA bhibhuutH|' (jayo0 11/11) mediniiptissvbhimukhyH| (samu0 2/16) uktavatI suguNavatI abhibhUtiH (strI0) [abhi+bhU+ktin] 1. prabhutva, pradhAnatA, dara-valitAGga tdaabhimukhyen| (jayo0 6/34) Adhipatya, adhikAra, 2. parAbhava, jItanA, parAjita krnaa| "varNyamAnajanasyAbhimukhyena sNmukhtven|" (jayo0 6/34) abhibhramaNaM (napuM0) paribhramaNa, ghUmanA, clnaa| vabhUva ukta paMkti meM 'abhimukhya' kA artha sammukhatva hai| naabhibhrmnnaandhkuupaa| (suda0 2/4) / abhiyAcanaM (napuM0) [abhi+yAc+yuc] nivedana, anurodha, abhimata (bhU0ka0kR0) [abhi+man+kta] 1. iSTa, vAJchanIya, praarthnaa| 0rucikara, yogya, priya, snehii| 2. sammata, svIkAra, abhiyAtiH (puM0) zatru, prtipkssii| icchita, "ssttpd-mt-gunyjaabhimtaa|" (suda0 82) abhiyAnaM (napuM0) [abhi+yA+lyuT] 0upagamana, car3hAI, agha-bhUrASTra- kaNTako'yaM khalu vipade sthitirsyaabhimtaa| Arohana, UparI gmn| 0 yuddhprsthaan| (suda0 105) jinavo'bhimataH praajy| (jayo0 26/45) abhiyukta (bhU0ka0kR0) (vi0) [abhi+yuj+kta] 1. abhimatiH (strI0) svIkRti, smmti| (suda0 91) parivArita, pariveSTita, AcchAdita, 2. dakSa, kuzala, nipuNa, abhimanas (vi0) utkaThita, lAlAyita, Atura, prtiikssk| For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org abhiyuj vijJa, prajJAvanta / 3. AkrAnta, prahAra, vighAta / 4. prativAdI, pratipakSI / 'vayobhiyukteyamaho navA latA' (jayo0 5/88) ukta paMkti meM 'abhiyukta' kA artha rahita hai| isakI vyutpatti isa prakAra kI - "vayobhiyuktA vayasA navayauvanemAbhiyuktA / (jayo0 5/88) isI kA dUsarA artha- parivArita bhI kiyA hai- 'vayobhiH pakSibhirabhiyuktA parivAritA / " (jayo0 vR0 5/88) abhiyuj (aka0 ) 0doSa honA, 0viyoga honA, 0 viraha honA / "tadatha kokaSayasyabhiyujyate / " (jayo0 9 / 38 ) 'abhiyujyate dUSaNaM jAyate" (jayo0 vR0 9/38) abhiyoktR (vi0 ) [ abhi+yuj + tRc ] AkramaNa karane vAlA, 0 prahAraka, 0doSApakaraNa, 0AkramaNakArI, 0AkrAntI, 0 Aropaka / abhiyogaH (puM0 ) [ abhi+yuj+ghaJ] 1. Aropa, 0doSAropaNa, aakraantk| upadravAtmaka pariNAma / (jayo0 27/11 ) 'janasya tu syAvijane'bhiyogaH / kevale nAbhiyogasya, tataH kAryA pratikriyA / (hi0saM0 3, zloka 3) abhiyogin (vi0) [ abhi+yuj + Nini] AkramaNakArI, doSAropaka / abhirakSaNaM (napuM0 ) [ abhi + rakS + lyuT ] sabhI taraha se rakSA, pUrNa sNrkssnn| abhirakSA (strI0) surakSA, pUrNarakSA / abhirati: (strI0 ) [ abhi+ram+ ktin] 0saMtoSa, harSa, 0 Ananda, * lagana, 0abhiruci / abhirAm- anuciMtana kareM, ArAdhanA kreN| (jayo0 4 / 330 85 abhirAma (puM0 ) [ abhi+ram+ghaJ ] 0AnandadAyaka, vharSayukta, prasannatApUrNa, manohara, sundara, manorama, satsamanvita, prasannatA / (jayo0 10/66, 3/33) grahamAvrajate sate'tha vAmA kriyate nAma mayA sadAbhirAmA / (jayo0 12 / 91) sadyabhirAmA manoharA (jayo0 vR0 12 / 91 ) samantAd rAbhA'bhirAmA / (jayo0 6/85) vasantavacchrIsumano'bhirAmaH / (jayo0 1/77) 10 rAma sahita / (jayo0 13 / 59 ) abhirAma (puM0) abhirAma nAmaka auSadhI / abhiruciH (strI0 ) [ abhi+ruc+in ] pravRtti, vAJchA, kAmanA, mahattvakAMkSA / nAnAkukarmAbhiruciM sameti / (jayo0 2 / 127) naisargikA me'bhirucirvitrke| (vIro0 5 / 23) abhirucita (vi0 ) [ abhi + ruc+ac] harSita, premAsakta, Anandita / Acharya Shri Kailassagarsuri Gyanmandir abhilIna abhiruDha (vi0) arthabhedaka / abhirUpa (vi0 ) [ abhi+rUp +ac] 0 anurUpa, 0upayukta, 0 yogya, 0hitakara, AnandadAyaka / abhilaGghanaM (napuM0) kUdanA, chalAMga lagAnA / abhilabh (saka0) prApta karanA, grahaNa karanA, lenaa| (muni033) yogaM yaH paramAtmanA'bhilabhate yogItyasau sNmtH| (muni033) abhilaS (saka0 ) icchA karanA, cAhanA / abhilaSet (jayo0 vR0 3/86 ) abhilaSita (vi0 ) [ abhi + laS +kta] icchita, vAJchita, utkaNThita, prApta karane yogy| (jayo0 vR0 4/47) abhilaSitaM varamAptavAn, lokaH kinna vimAna / (suda0 73) abhilApaH (puM0 ) [ abhi+lap+ghaJ ] 0kathana, 0pratipAdana, 0 prastuta, 0ghoSaNa, varNana, 0 vivecana, 0prarUpaNa, 0nirUpaNa / abhilAvaH (puM0) [abhi+lU+ghaJ] kATanA, nikAlanA / abhilASa: (puM0 ) [ abhi+laS] icchA, kAmanA, utkaNThA, anurAga, manorama, sundara, zreSTha, manoratha / jayasya manoratho'bhilASa ev| (jayo0 vR0 1/91) vyarthaM ca nArthAya samarthana tu pUrNo ytshcaarshybhilaasstntu| (jayo0 1/17) For Private and Personal Use Only abhilASaka (vi0 ) [ abhi+laS + Nvul ] icchA karane vAlA, kAmanA karane vAlA, manorathI, utknntthit| abhilASuka (vi0) icchuka, cAhane vaalaa| stanamadenAbhilASuka iti / (jayo0 vR0 12/117) abhilASavatI (vi0) utkaNThita, AkAMkSAzIlA, (jayo0 vR0 1/78) abhilASin (vi0 ) [ abhi + laS + Nini ] icchuka, utkaNThita, cAhane vaalaa| nAbhilASI bhavan kiJciddattavAnekadA dine / (samu0 9/9) bhavAnino vatsalatAbhilASI / (suda0 1/21) abhilASiNi (vi0) spRhnniiy| (jayo0 vR0 3/64 ) abhilASA ( strI0) AzA, icchA, kAmanA / (jayo0 vR0 5/101) abhilikhu (saka0) likhanA, prastuta karanA, utkIrNa karanA, khudavAnA | abhilikhita (vi0 ) [ abhi + likha+kta] utkIrNa kiyA, likhA gyaa| abhilIna (vi0) [ abhi+lI+kta] Asakta, saMyukta, saMlagna, lipaTA huaa| Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhilulita abhizasta abhilulita (vi0) [abhi+luD+kta] bAdhita, kSubhita, piidd'it| abhivaddhita (vi0) pramANa vishess| abhivadanaM (napuM0) [abhi+vad+lyuT] namana, prnnmn| abhivand (saka0) vandana karanA, namana krnaa| (suda0 4/2) abhivandanaM (napuM0) namana, prnnmn| (jayo0 vR0 27/53) abhivahniH (strI0) yajJAgni, yajJa kI aag| abhivahni kRtprdkssinno'si| (jayo0 12/95) abhivarddhamAna (vi.) bar3hate hue, Age jAte hue| mitho'bhivrddhmaantH| (jayo0 23/78) / abhivandya (vi0) pUjanIya, smaadrnniiy| (vIro0 17/2) abhivAJcha (saka0) cAhanA, kAmanA karanA, icchA krnaa| (dayo0 107) tava darzanamiti saa'bhivaanychto| (jayo0 17/106) issttsiddhimbhivaanychto| (jayo0 vR0 2/37) abhivAJchita (vi0) 0abhilaSita, icchita, cAhA gayA, | 0kAmanA jny| (samu03/44) saMsiddhatyabhivAJchitaM mnsi| (samu03/44) abhivaanychitmgrto| (jayo0 10/68) abhivAdaH (puM0) [abhi+vAd+ghaJ] bolabAlA, bAtacIta, vaartaalaap| (jayo0 4/45, samu0 8/25) sattamo'si bhvtaambhivaad:| (jayo0 4/45) satyapratijJAvato'bhivAdastathAtra mithyAvadato vissaadH| (samu0 1/28) dvedhA jinoyasya vro'bhivaad:| (samu0 8/25) jina bhagavAn ne btlaayaa| abhivAdaH (puM0) praNAma, namaskAra, eka-dUsare ko nmn| abhivAdaka (vi0) namaskAra karane vAlA, prnnaamkrtaa| abhivandanaka (vi0) abhivAdI, praNAmakartA, namana karane vaalaa| (jayo0 vR0 27/53) abhivAdin dekhoM niice| abhivAdI (vi0) vandanA karane vAlA, abhivndnk| (vIro0 19/44), (jayo0 27/53) gnnaadhiintyaabhivaadii| nirAdhAra vco'bhilaassii| (vIro0 17/27) abhividhiH (strI0) [abhi+vi+dhA+ki] pUrNavidhi, saMbodha, sImA kA prArambha, prArambhika vidhi| abhivid (saka0) prakaTa karanA, kahanA, vyakta krnaa| abhividita (vi0) prakaTa kiyA, pratipAdita, abhivyakta, kathita yayA'bhividito narapo naaryaa| (suda0 1/40) abhivizramma (vi0) vizvAsapUrvaka, niSThAjanya, saMtoSa yukt| (jayo010/119) grahaNa grahaNasyAdau paramo bhvinorbhivishrmm| (jayo0 10/119) abhivizruta (vi0) [abhi+vi+zru+kta] suvikhyAta, prasiddha, ati vyaapk| abhivIkSya (saM0 kR0) dekhakara, avalokanakara, nizcelaka tamabhivIkSya bbhuuv| (suda0 4/2) abhivRttiH (strI0) abhivyakti (samya0 102) abhivRddha (vi.) atyanta vistRta, ati vizAla, vishisstt| (suda0 4/21) sarveSAmabhivRddhAya jinAya smhotsvm| (suda0 4/21) 'nishngkitaadyssttgunnaabhivRddh|" (bhakti0 7) ukta pada meM 'abhivRddha' kA artha paripUrNa, pUrNa, sampUrNa, paripuSTa bhI hai| abhivyaktaH (bhU0ka0kR0) [abhi+vi+aMj+kta] 1. udghoSita, pratipAdita, prakAzita, 2. spaSTa, svaccha, saaph| abhivyakti (strI0) [abhi+vi+aM+ktin] pradarzana, spaSTIkaraNa, kathana, vivecn| akRtyA tadibhavyaktI (hito014) abhivyaktiH (strI0) 0prakAzita honA, spaSTa dikhanA, abhivyakta krnaa| "saubhAgyamAhatsIyamabhivyanakti" (vIro0 vR0 12) abhivyaJjanaM (napuM0) [abhi+vi+aJja lyuT] prakaTa karanA, abhivyakta karanA, prakAzana krnaa| abhivyApaka (vi0) [abhi+vi+Apa+Nvul] 1. prasAra karane vAlA, phailAne vAlA, 2. samajhane vAlA, spaSTa karane vaalaa| abhivyAptiH (strI0) [abhi+vi+Apa+ktin] 0sammilita karanA, jor3anA, 0vyApaka banAnA, sarvatra phailaanaa| abhivyAvaharaNaM (napuM0) [abhi+vi+A+ha+lyuT] 0uccAraNa karanA, 0dhvanita karanA, 0bolanA ksnaa| abhizaMsaka (vi0) [abhi+zaMs+Nvula] apamAnaka, doSAropaka, klNkkr| abhizaMsanaM (napuM0) [abhi+zaMs+lyuTa] doSAropaNa, AkSepaka, apamAna, niraadr| abhizaGkA (strI0) [abhi+zaGka+a+TAp] AzaGkA, saMdeha, cintA, bhy| abhizapanaM (napuM0) [abhi+zap lyuT] 0zApa, doSAropaNa, Aropa, 0lAJchana, mithyaashngkaa| .. abhizabdaH (puM0) [abhi+zabda] udghoSa, 0kathana, pratipAdana, prarUpaNA, niruupnn| abhizabdita (vi0) [abhi+zabda+kta] 0prakAzita, prarUpita, nirUpita, pratipAdita, kathita, bhaassit| abhizasta (bhU0ka0kR0) [abhi+zaMs+kta] 0alaMkita, 0apamAnita, bAdhita, 0duHkhita, 0azubhI, pApI, dusstt| For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhizastiH 87 abhisambandhaH abhizastiH (strI0) [abhi+zaMs+ktin] 0aniSTa, hAnikara, kalaMka, apamAna, duSTa, durbhAgya, sNktt| ) [abhi+zap+Nic+ lyuT] zApa denA, doSAropaNa, laanychn| abhizIta (vi0) [abhi+zyaikti] zItala, zade, tthnnddaa| abhizocanaM (napuM0) [abhi+zuc+ lyuT] kaSTa, pIr3A, 0atyanta zoka, pragAr3ha vyAdhi, tIvra ksstt| abhizravaNaM (napuM0) [abhi+zru+lyuT] uccAraNa, shrutshrvnn| abhiSaGga (puM0) [abhi+Sa+ghaJ] 1. Asakti, lagAva, saMyoga, smpn| 2. hAra, praajy| 3. vairAgya, viyoga, 4. abhizApa, lAJchana, AropaNa, 0anaadr| abhiSaJjanaM (napuM0) Asakti, saMyoga, smprk| abhiSavaH (puM0) drava yA dRzya drvy| abhiSavaH (puM0) abhiSeka, snAna "jinezvarasyAbhiSavaM sudrshnH|" (suda0 114) abhiSikta (bhU0ka0kR0) [abhi+siMha+kta] abhiSeka kiyA gayA, snAna yukta (samya0 41) abhiSiMca dekho niice| abhiSiJca (saka0) [abhi+siMca] 0abhiSeka karAnA, snAna karAnA, jaladhArA chodd'naa| 'jinapaM cAbhiSiSeca bhktitH|' (suda0 3/5) 0abhiSeka, jalAbhiSeka kA prayoga bhagavan pratimA ke lie hotA hai| kintu rAjyAbhiSeka snAna Adi ke prayukta 'abhiSiJca' zabda kA artha snAna karAnA, chir3akAva karAnA, jala siMcana karanA, tilaka karate hue saMskAra krnaa| 'abhiSiJca' arthAt abhiSeka ke lie prayukta jala zuddha, prAsuka yA pavitra hotA hai| paJcam sarga ke (98) zloka meM 'abhiSiJcAmi' kriyA snAna se sambandhita hai| abhiSekaH (puM0) [abhi+siMc+ghaJ] 1. abhiSeka, pavitra jalAbhiSeka, prtimaabhissek| 2. snAna, sinycn| zarIri-vargasya tamA vivekahAnyA mahAnyAga guNAbhiSekaH (jayo0 16/25) ukta paMkti meM 'abhiSeka' kA artha samarpita, saMyamita, saMskArita hai| 'he yAgaguNAbhiSeka! yAgasya havanasya guNe vRddhikaraNe'bhiSeko dIkSAprayogo yasya tatsambodhanam arthAt he yjnykrtH|" (jayo0 vR0 16/25) abhiSecanaM (napuM0) [abhi+siclyu T] prakSAlana, jlaabhisiNcn| (jayo0 22/22) abhiSecana-vidhi (strI0) prakSAlana vidhi| (vIro0 22/22) / abhiSeNana (napuM0) [abhi+senA+Nic+lyuTa] kUca karanA, sainya le jAnA, zatru kI ora jaanaa| abhiSTavaH (puM0) [abhi+stu+apa] prArthanA, arcanA, pUjA, prazaMsA, stuti| abhiSyaH (puM0) [abhi+syand+ghaJ] 1. TapakanA, bahanA, srAva honaa| 2. atireka, Adhikya, vizeSa vRddhi| 3. netra roga honaa| abhiSvaGgaH (puM0) [abhi+sva+ghaJ] samparka, saMyoga, sneha, anuraag| viSayasukhe rAga AsaktiH / (jai0116) abhisaMzrayaH (puM0) [abhi+sam+zri+ac] Azraya, AdhAra, shrnn| abhisaMstavaH (puM0) [abhi+sam+stu+ap] sustavana, vizeSa stuti, mhgunngaan| abhisaMtApaH (puM0) [abhi+sam+tap+ghaJ] 0saMgharSa, ati duHkha, vizeSa vyAdhi, 0pIr3A, 0adhika aakultaa| abhisandehaH (puM0) [abhi+sam+dih+ghaJ] 1. vinimaya, viniyoga, 2. ati saMdeha, adhika sNshy| abhisandadhyAt (bhU0) lagAnA, vyatIta krnaa| 'samayaM so'bhissnddhyaatprmN|' (suda0 132) abhisandhaH (puM0) [abhi+sam+dhA] 0lAJchaka, 0vaJcaka, nindaka, chalI, kpttii| abhisaMdhA (strI0) [abhi+sam+dhA+a+TAp] 0bhASaNa, udghoSaNa, prastutikaraNa, vivecana, pratijJA, kthn| abhisandhAnaM (napuM0) [abhi+sam+dhA+lyuT] pratijJA, udghoSaNa, 0kathana, 0prayojana, uddezya, lkssy| abhisandhiH (strI0) [abhi+sam+dhA+ki] vicAradhArA, 0bhASaNa, uddezya, pravacana 0abhipreta, 0sammati, vizvAsa, 0anubandha, pratijJA, 0prstaav| 'kRtAbhisandhirabhyaGganIrAga, mhitody|" (jayo0 2808) abhisandhita (vi0) [abhi+sam+dhA+Nini+kta] 'vaJcakatA, tthgiibhaavsaa| ramante prAGgaNe'nyenAho vicitraa'bhisndhitaa| (jayo0 2/149) abhisamavAyaH (puM0) [abhi+sam+ava+i+ac] ekatA, saMyoga, mela, smbndh| abhisampattiH (strI0) [abhi+sam+pad+ktin] parivartana, badalanA, prabhAvita honaa| abhisampAtaH (puM0) [ abhi+sam+pat+ghaJ] 0samAgama, saMgama, saMyoga, saMgharSa, 0yuddh| abhisambandhaH (vi0) [abhi+samba ndha+ghaJ] 1. saMparka, sambandha, samavAya, ekarUpatA, sNyojn| 2. maithuna, abrahma For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhisammukha 88 abhISTadAyaka abhisammukha (vi0) sammukha, sAmane, prtykss| abhisAraH (puM0) [abhi+sR+ac] anugAmI, anucara, mitr| abhisaraNaM (napuM0) [abhi+sRj+ghaJ] sRSTi, racanA, nirmaann| abhisarjanaM (napuM0) [abhi+sRja+lyuT] upagamana, sammilana, samprApti, sNyog| abhisarga (puM0) upahAra bheMTa, dAna, prdaan| abhisAtvaH (puM0) [abhi+zAntva+ghaJ] dhairya, sAhasa bnaanaa| abhisAyaM (avya0) sAndhya samaya, sUryAsta kaal| abhisAraH (puM0) [abhi+sR+ghaJ] niyata milana, nAyikA kA nAyaka ke prati milana, kAma, icchaa| abhisArin (vi0) [abhi+sa+Nini] gamanazIla, prayANazIla, udyt| calane vaale| "zanakaiH samprati ssvje'bhisaarii|" (jayo0 14/91) abhisaratItyabhisArI kAmukaH (jayo0 vR0 14/19) 'sainyasAgara ihAbhisAriNaH" (jayo0 2148) senaaruupsmudre'bhisaarinno-gmnshiilaaH|" (jayo0 vR0 21/8) abhisiJca (saka0) [abhi+sica] chor3anA, samarpaNa krnaa| 'kara-vArirUhe'bhyasiJcadArAditi" (jayo0 12/53) kara kamala meM jala kI dhArA samarpaNa kara dii| abhisa (saka0) abhisaraNa karanA, gamana karanA, 0anusaraNa karanA, gAvastRNamivAraNye'bhisaranti navaM nvm| (jayo0 2/147) abhisrnti-gcchnti| (jayo0 vR0 2/147) abhisaranti tarAM kusumakSaNe samucitAH shkaargnnaashc| (vIro0 6/35) abhisRta (vi0) sevita, anusrit| bhUrAkhyAtA phalavattAyA vilasati sdvinyaabhisRtaa| (suda082) abhisnehaH (puM0) [abhi+sniha+ghaJ] Asakti, anurAga, prema, 0icchA, priitibhaav| abhisphurita (vi0) [abhi+sphur+kta] vikasita, praphullita, vikaasyukt| abhihata (vi0) [abhi+han+kta] ghAtaka, prahata, vidAraka. du:khI, pIDita, zoka grst|| abhihatiH (strI0) [abhi+han+ktin] prahAra, ghAta, coTa karanA, pratAr3anA, pITanA, ghAyala krnaa| abhiharaNaM (napuM0) [abhi+ha lyuT] sannikaTa/samIpa lAnA, jAkara laanaa| abhihavaH (puM0) [abhi-hveap] AmantraNa, nimantraNa, AhvAnana avihAraH (puM0) [abhi+hAghaJ] 1. haraNa karanA, curAnA, 0le jAnA, chInanA, 2. AkramaNa, AghAta, prhaar| abhihAsaH (puM0) [abhi-has+ghaJ] 0parihAsa, 0haMsI, vinoda abhihita (bhU0ka0kR0) [abhi+dhA+kta] 0kathita, prokta, 0bhASita, sambodhita udghossit| samyaktvayAbhihitama smdupkriyaa)| (jayo0 12/146) abhihata (vi0) abhighaTa, doSa vizeSa, AhAra doss| abhI (vi0) nirbhaya, niDara, bhaya mukt| svaiH sahasratanayaH suraaddbhii:| (jayo0 7/87) abhIka (vi0) [abhi+kan] 0Atura, 0icchuka, kAmuka, 0abhilASI, 0lAlasAjanya, vilaasii| abhIkSNa (vi0) [abhi+kSNu+Da] satat, nirantara, sadA hI, baar-baar| abhIkSNaM (avya0) nirantara, punaH, sadaiva, lgaataar| abhIta (vi0) bhayamukta, niDara, nirbhy| "yatpratApato'bhItabhI bhaavaat|" (jayo0 6/59) abhIpsava (vi0) vAJchaka, icchuka, kAmanA janya, cAhane vaalaa| sarve'pyamI mnggltaambhiipsvH| (jayo0 3/9) abhIpsita (vi0) [abhi+Apa+san+kta] vAJchita, icchita, cAhA gayA, abhilssit| "harSattayAzu muharasmadabhIpsitAni" (jayo0 12/146) 'abhipsitAni asmdbhissitaani|" (jayo0 vR0 12/146) abhIpsin (vi0) [abhi aap| san Nini] icchuka, vAJchaka, cAhane vaalaa| abhIraH (puM0) [abhi+Ir+ac] ahIra, gopAla, gddriyaa| abhIzApaH (puM0) [abhi zap+ghaJ] doSAropaNa, lAJchana, kosnaa| abhIzuH (puM0) [abhi+az+un] lagAma, baagddor| abhISTa (bhU0ka0kR0) [abhi+iS+kta] 1. vAJchita, icchita, abhilaSita, cAhA gyaa| (samu0 2/18, vIro0 4/53) "abhISTa-saMbhAratI vishaalaa|" (jayo08/37) "sphuTastanAbhoga-miSAdabhISTam" (jayo0 11/36) ukta paMkti meM 'abhISTa' kA artha sArabhUta bhI hai| maGgalakara-'surabhirnurabhISTadarzanA me|" (jayo0 12/23) 0abhISTaM- maGgalakaraM darzana yasyAH saa| (jayo0 vR0 12/23) pramANita-ya: vijJairabhISTa: kupalakhyayA yH|' (jayo011/41) abhISTaH (puM0) priyatama, priy| abhISTakRtva (vi0) ucita phldaayii| "sampadyate sapadi tdvdbhiissttkRtvm|" (suda0 4/30) abhISTadAyaka (vi0) varadAyaka, mngglkaark| (jayo0 22/3) For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhISTapuSTi 89 abhyatIta abhISTapuSTi (vi0) vaanychitsiddhi| (jayo0 2 / samAna kaha nahIM sakatA hai| tAtparya yaha hai ki puruSa kI abhISTa-saMvadaka (vi.) jJAtA, kuzalajJa, jnyaanii| (jayo0 patnI ko putra mAtA kahatA hai aura pati patnI kahatA hai, vR0 15/53) priyavAdI, yatheSTa bhaassii| use sarvathA na mAtA rUpa kahA jA sakatA hai aura na patnI abhISTasiddhiH (strI0) vAJchitaniSpatti, icchita artha kI rUpa, kyoMki usameM mAtA aura patnI kA vyavahAra putra aura siddhi| (jayo0 23/35) (vIro0 20/17) 'abhISTasiddheH pati kI apekSA se hai, isI taraha kisI vastu ko bheda aura sutraamupaay:|' (suda0 101) abheda donoM rUpa kahA jAtA hai| pradeza bheda na hone ke abhISTA (strI0) priyatamA, premikaa| kAraNa vastu apane guNoM se abheda rUpa hai aura saMjJA, abhugna (vi0) sIdhA, sarala, eka sA, vakratA rhit| lakSaNa Adi kI apekSA bheda rUpa he| do rUpa vastu ko abhuja (vi0) bAhuvihIna, khaJja, lUlA, lNgdd'aa| ekAnta rUpa se eka rUpa kahanA talavAra AkAza ko abhujiSyA (strI0) ekAkI strI, akelI naarii| khaNDita karane ke samAna azakya hai| (jayo0 26/76) abhUta (vi0) avidyamAna, mithyA, sttaavihiin| (vIro0 14/47) abheda-bhedAtmakamarthamahaMstavoditaM saMkalayan smrhm| zaknomi abhUtapUrva (vi0) jo pahale na huA ho| "samAgamaH patnIsutavanna vaktuM kileha khaDgena nabho vibhktum|| ksstriy-vipr-buddhyorbhuutpuurvH|" (vIro0 14/47) abheda-vRttiH (strI0) vyatireka na honA, dravyArthatvenAzrayeNa abhUtArtha eka naya bhI hai| jisakA viSaya vidyamAna na ho yA tdvytirekaadbhedvRttiH| (rA0vA04/42) asatyArtha ho| jaise gadhe ke sIMga vidyamAna na hone ke abheda-svabhAvaH (puM0) eka rUpa pariNAma, eka rUpa bhaav| kAraNa abhUtArtha hai, aura ghaTa-paTa Adi saMyogI padArtha guNa-guNI Adi meM eka rUpa bhAva abheda svabhAva hai| asatyArtha hone ke kAraNa abhUtArtha hai| abhedopacAraH (puM0) ekatva kA adhyaarop| abhUtArthatA (vi0) adbhutruuptaa| (jayo0 13/99) abhedya (vi0) avibhAjya, avibhakta, abhibhaajit| abhUtiH (strI0) 1. sattAhInatA, avidymaantaa|, 2. vibhUti rahita, dhana rhit| abhogaH (puM0) vistAra, unnt| "bRhtstnaabhogvshaadvilgnH|" abhUmiH (strI0) anupayukta sthAna, pRthvI kA abhAva, sthAna (jayo0 11/34) 0(vi0) bhoga rahita, 0bhoga vihiin| rhit| arIkirtApi surItikartA''gasAmabhUmiH sa tu bhuumikrtaa| abhoktRtva nayaH (puM0) naya kI eka dRsstti| (jayo0 1/12) abhUmiH-sthAna rahita iti| (jayo0 vR0 1/12) abhoktRtvazaktiH (strI0) uparama svarUpa, samasta karmoM se abhUSaNatva (vi0) zobhA vihiintaa| (samu0 9/3) kiye gae, jJAtRtvamAtra se bhinna pariNAmoM ke anubhava kA abheda (vi0) avibhakta, samarUpa, bhedAbhAva, bhinnatA rhit| uprmsvruup| abhedaH (puM0) dravyoM aura guNoM kI yugapat vRtti, pradeza bheda na abhojya (vi0) abhakSya, khAne meM ayogy| hone se guNa-guNI meM abhed| (jayo0 vR0 26/81) abhyagata (vi0) naSTa huA, samApta huA, kSINa ho gyaa| tamo abheda-zatapatra ke samAna satya hai, sau patra aura kamala meM vilymbhygaat| (suda0 108) bheda nahIM hai| abhyagra (vi0) nikaTa, samIpa, paas| abhedanayaH (puM0) abhedanaya, guNa-guNI/avayava-avayavI/aGga abhyaGka (vi0) tAtkAlika cihna se yukt| aGgI sambandha vivkssii| sadetadekaM ca nayAdabhedAd dvidhA'bhya- abhyaGga (vi0) [abhi+aJja+ghaJ] mAliza, upaTana, lep| dhAstvaM cidcitsuprbhedaat|" (jayo0 26/92) abhyaGgaM (napuM0) zarIra ke prati, deha prti| "aGgamabhivyApya abhedabhuja (vi0) eka rUpatA, anukUlapratikUla padArthoM meM vartata ityabhyaGga zarIraM prti|" (jayo0 vR0 28/8) eka rUpatA ko dhAraNa karane vaalii| bhUtvA mamAbhedabhujaH abhyaGganI-rAga (puM0) zarIra ke prati rog| smaadhiiH| (bhakti026) abhyaJjana (napuM0) [abhi+aJja lyuTa] mAliza karanA, upaTana, abheda-bhedAtmaka (vi0) eka vicArAtmaka dArzanika dRSTi mrdn| jaba vyakti abheda aura bheda rUpa padArtha ko pUrNa rUpa | abhyatIta (vi.) 0atikrAnta, samApta huA, 0vyatIta huA, grahaNa karatA huA kahanA cAhatA hai, saba patnI ke putra ke For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhyarthanA abhyAgamaH 0pritykt| "mAravArAbhyatItaH sannatho nodltaashritH|" | abhyarhita (vi0) [abhi+a+kta] 1. samAdarita, sammAnita, (jayo0 28/11) 'svayaM hi taavjjddtaabhytiit|' (jayo0 pUjita, pratiSThita, 2. yogya, tulya, samIcIna, upyukt| 1/85) abhyatItaH parityaktaH sn| (jayo0 vR0 1/85) abhyavakarSaNaM (napuM0) [abhi+av+kRS+ lyuT] anugamana abhyarthanA (strI0) yAcanA, mAMganA, caahnaa| (jayo0 vR0 karanA, bahirnissaraNa, abhigmn| 12/144) abhyavakAzaH (puM0) [abhi+ava+kAza+ghaJ] svaccha sthAna, abhyadhAt (vi0) dikhalAnA, avalokana krnaa| 'tanusaura- khulA sthaan| bhto'bhydhaadvrN|' (suda0 3/25) abhyavaskandaH (puM0) [abhi+av+skaMd+paJ] zatru sannikaTa abhyadhIta (vi0) avalokita (samya0 5/4) AnA, bhir3anA, AkramaNa karanA, prahAra karanA, AghAta, abhyadhika (vi0) dekhoM abhydhik| prtaan| abhyadhikA (vi0) 0apekSAkRta adhika, atyadhika, abhyavaharaNaM (napuM0) [abhi+av+ha+lyuT] nimnokSepaNa, vizAlatama, 0sAdhAraNa, anupm| 'ityamabhyadhikA a:patana, girAnA, pheNknaa| mmaasty|' (jayo0 12/22) abhyavahAraH (puM0) [abhi+ava+ha+ghaJ] AhAragrahaNa, bhuMjana, abhyanujJA (strI0) [abhi+anu+jJA+aGga+TAp] sahamati, khAdana, khaady-peyn| abhyavahArya (vi0) [abhi+ava+ha+Nyat] AhArya, bhojya, svIkRti, Adeza, aajnyaa| abhyanuyoktrI (vi0) nipuNa banAne vAlI, yogya karane vaalii| khAdya, khAne yogy| abhyasanaM (napuM0) [abhi+as+ lyuT] 0anu + abhyAsa, (suda0 122) "cturaakhyaanessvbhynuyoktiiN|" (suda0 122) 0anavarata pATha, 0kramazaH adhyayana, nirntr-cintn| abhyantara (vi0) [abhi+antaraH] bhItarI, Atma sambandhI, abhyasUcaka (vi0) [abhi+asu+Nvul] ISyAlu, niMdaka, Antarika, nikaTatama, ghnisstt| Aropaka, dossaaropk| abhyantara-iMdriyaM (napuM0) mn| abhyasUyA (strI0) [abhi+asu+yak+a+TAp] IrSyA, DAha, abhyantara-karaNa (vi0) Antarika klaa| ghRNA, dveSa, Aropa, virodh| abhyantara-kAraNa (vi0) Antarika karaNa, mana kA hetu| abhyasici (vi0) abhiSikta, snaapit| (jayo0 3/22) abhyantarIkR (saka0) [abhyantara+cci+kR] dIkSita karanA, abhyasta (bhU0ka0kR0) ucita, adhyayana yukta, abhyAsa gt| paricita krnaa| (jayo0 vR0 21/24) viSaya-vastu kA adhyetaa| abhyantarIkaraNaM (napuM0) [abhyantara+cci+kR+lyuT] dIkSita abhyAkarSaH (puM0) [abhi+A+kRS+ghaJ] lalakAranA, karanA, paricita krnaa| AmanA-sAmanA karanA, bhidd'naa|| abhyamanaM (napuM0) [abhi+am+lyuTa] prahAra, ghAta, haani| abhyAkAkSita (vi0) [abhi+A+kAGkh+kta] mithyA abhyayaH (puM0) [abhi+i+ac] jAnA, phuNcnaa| __ Aropa, nirmUla kathana, nirAdhAra prativedana, icchA, aakaaNkssaa| abhyarcanaM (napuM0) [abhi+a+ lyuT] 0pUjana, 0arcana, | abhyAkhyAnaM (napuM0) [abhi+A+khyA+lyuT] 0Aropa lagAnA, 0 zraddhAna, samAdara, 0smmaan| nindA, mithyA Aropa, 0asatya-kathana, 0laanychn| abhyarNa (vi0) [abhi+ad+kta] sannikaTa, samIpa, paas| abhyAgata (vi0) (bhU0ka0kR0) [abhi+A+gam+kta] abhyarNaM (napuM0) sAnnidhya, sAtha, sahabhAgI, saamiipy| 0sannikaTa gayA, 0samIpastha, Agatastha, atithi bhAva abhyarthanaM (napuM0) [abhi+artha+ lyuT] prArthanA, anurodha, nivedana, prApta, smaagt| 'abhyAgatAnabhyupagamya subhrvH|" (jayo0 anuyn| 5/92) abhyAgatAnuparisthatAn-(jayo0 vR0 5/92) abhyarthin (vi0) [abhi+artha+Nini] prArthanA karane vAlA, "abhyAgatAya ca mAM lakSmImivAbhi laassaapuurtikrtii|" (jayo0 yAcaka, nivedaka, prativedaka, 0anurodhk| vR0 12 / 92) atithye'bhyaagtaay| (jayo0 vR0 12/12) abhyarhaNA (strI0) [abhi+a+yuc+gap] prArthanA, pUjA, | abhyAgamaH (puM0) [abhi+A+gam+ghaJ] 1. sannikaTa AnA, arcanA, sammAna, smaadr| sAmIpya, anugmn| 2. yuddha, saMgrAma, vidveSa, klh| For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhyAgamanaM abhyuditAtukampa abhyAgamanaM (napuM0) [abhi+A+gam+ lyuT] anugamana, abhyukSaNaM (napuM0) [abhi+u lyuT] abhisiMcana, tara karanA, __ upAgamana, prApta honA, phuNcnaa| chiiNttnaa| abhyAgArikaH (puM0) [abhi+AgAra+Than] 0yatnazIla, | abhyacita (vi0) pracalita, samucita, vishess| amitonnatimanti privaar-rkssnnshiil| nirmalAnyabhyucitAyata-vistarANi vaa| (jayo0 13/65) abhyAghAtaH (puM0) prahAra, AkramaNa, hanana, vidhvNs| abhyuccayaH (puM0) [abhi+ut+ci+ac] 1. buddhi, aagm| abhyAGgana (napuM0) [abhi+aGga lyuT] taila mardana, zarIra 2. samunnata, atishisstti| maalish| (muni011) abhyujjhita (vi0) tyakta, parityakta, tyAjyA 'sa ko'pi abhyAinakAriNI (vi0) taila mAliza karane vaalii| (muni0va0 yo'bhyujjhit-kaamstkRtiH|" (vIro0 9/6) 11) abhyutkrozanaM (napuM0) [abhi+ut+kruz+lyuT] uccocAraNa, abhyAvadAnaM (napuM0) [abhi+A+dA+lyuT] upakrama, prArambha, uccItkAra, uccodghoss| sUtrapAtra karaNa, smaarmbh| abhyutthAnaM (napuM0) [abhi+ud+sthA lyuT] 1. uThanA, abhyAdhAnaM (napuM0) [abhi+A+dhA+lyuT] DAlanA, rakhanA, sammAnArtha uThanA, prasthAna karanA, gamana karanA, kUca prakSepaNa, nikssepnn| krnaa| 2. unnati, sampannatA, mryaadaa| abhyAnta (vi0) [abhi+A+am+kta] vyAdhijanya, rogAkrAnta, abhyutpatanaM (napuM0) [abhi+ut+pat+lyuT] kUda par3anA, rogI, pIDita, ruugnn| giranA, 0AkramaNa karanA, 0utkramaNa, anutpatana, chalAMga abhyApAtaH (puM0) [abhi+A+pat+ghaJ] saGkaTa, Apatti, lgaanaa| vipatti, durbhaagy| abhyudayaH (puM0) [abhi+ud+i+ghaJ] udgama, udaya, abhyAmardaH (puM0) [abhi+A+mRda+ghaJ] ArohaNa, car3hanA, ni:saraNa, utthAna, unnati, sphltaa| 2. upakrama, savAra honA, uupriigmn| utsava, aanNd| 'samutsavakarasyA'syA'bhyudayena rveriv|' abhyAvRttiH (strI0) [abhi+A+vRt+ktin] anucintana, (jayo0 1/111) abhyudyen-punnypripaaken| (jayo0 vR0 punarcintana, duharAnA, bAra-bAra yAda karanA, 0anuprekSaNa, anushiiln| 1/111) jayodayaM svAbhyudayAya shktyaa| (jayo0 1/1) abhyAza (vi0) [abhi+az+ghaJ] vyApta, sannikatA, abhyudyo-jnyaanaadilkssnnH| (jayo0 1/1) ukta paMkti meM samIpatA, prApta honaa| abhyudaya kA artha 'kalyANa' bhii| 'kutaH parasyAbhyudayaM abhyAsaH (puM0) [abhi+A+as+ghaJ] AvRtti, adhyayana, shern|" (suda0 2/44) 'bhadrasyAbhyudayo ythaa|' (samu0 tallIna, anavarata bhAva, (jayo0 vR0 11/45) 9/31) (bhadra kI unnati) abhyAsagata (vi0) AvRtti prApta, adhyayana gata, manana yukt| abhyaduyabhAji (vi0) abhyaduya zIla, unnatizIla, udaya abhyAsa-tatpara (vi0) abhyAsa meM liin| ___ karane vaalaa| 'dRSTirabhyudayabhAji jnaanaaN|' (jayo0 5/28) abhyAsa-tallIna (vi0) abhyAsa tatpara, 0adhyayanazIla, manana abhyudasta (vi0) samutthApita, uThAtA huA, U~cA karatA bhAva shit| huaa| 'klitossmmisso'bhyudst-vktro|' (jayo0 12/122) abhyAsapara (vi0) adhyayana meM lIna, abhyAsAgraNI, prytnshiil| abhyudAraH (puM0) atyutkRSTa, atyanta udAra, prabalatA yukt| 'nraayitsyevaabhyaaspraa|' (jayo0 14/26) 'pramuktaye saartyaabhyudaarN|' (bhakti0saM010) 'sAro'bhyudAro abhyAsAdanaM (napuM0) [abhi+A+sada-Nic+lyuT] zatru kA dyite|' (jayo0 17/36) sAmanA karanA, AkramaNa krnaa| abhyudAharaNaM (napuM0) [abhi+ud+A+ha lyuT] nidarzana, abhyAhananaM (puM0) [abhi+A+han+ lyuT] upaghAta, praharana, udAharaNa, viparIta yukti ke lie dRssttaant| pIDana, vAdhana, hanana, pratipIDana, prtighaatn| abhyudita (vi0) prakaTa huI, vyakta huI, niklii| svasmin abhyAhAraH (puM0) [abhi+A+ha+ghaJ] apaharaNa, anugrahaNa, __kalA sAbhyuditAstu ysy| (bhakti0 saM0 39) saM Anayana, baMdhana banAnA, roknaa| abhyuditAtukampa (vi0) dayAdhArin, karuNAzIla, anukmpaavaan| For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhyud abhramalokatA 'devIti yAsau navanIta-sampattayodiyAyAbhyuditAnukampa! (jayo0 0prazaMsaka, smaalock| upAsaka 0devyo'bhyupAsana20/84) samarthakAripakSAH' (vIro0 5/42) abhyud (saka0) svIkAranA, calanA, niklnaa| 'idaM svidate | abhyupeta (bhU0ka0kR0) [abhi+upa+i+kta] 1. upAgata, prApta, dutmbhyudeti|' (suda0 1/5) samAgata, samIpa jaanaa| (jayo0 4/36) 2. aGgIkRta, abhyudgamaH (puM0) [abhi+ud+gam+ghaJ] nikalanA, svIkRta, jJAta, bhijJa, vyAkulitA nirvaarimiinmitmingkitmbhyupetaa| sammAnArtha AnA, uThanA, Adara denaa| (suda0 86) abhyudgatiH (strI0) uThanA, AdarArtha bAhara nikalanA, atithi abhyupetya (avya0) [abhi-upa+i+lyap] prApta karake, pahuMca sambhAvanArtha jaanaa| karake, samIpa jaakr| 'abhyupetya punarAha tameSA' (jayo0 4/36) abhyuddhRtiH (strI0) svIkAra karanA, aGgIkAra krnaa| 'svAmin abhyuSaH (puM0) [abhitaH u USyate agninA dahyate] khUvI rottii| AjJA'bhyudRdhtaye tu sevakasya ceSTA sukhhetuH| (suda012) abhyUDha (vi0) vivAhita, pariNIta, pariNaya yukt| 'asti abhyudyata (bhU0ka0kR0) [abhi+udya m+kta] 1. tatpara, taiyAra, sudrshn-trunnaa'bhyuddheyN|' saMlagna, lIna, prytnjny| 2. Age kiyA, uThAyA, laayaa| abhyUhaH (puM0) anumAna, tarka, (suda0 84) abhyunnata (vi0) [abhi+ud+nam+kta] ati U~cA, abhyobAdhaka (vi0) 0bAdhA pahuMcAne vAlA, vighnakartA, unnatazIla, pragati vaalaa| avrodhk| (samu0 9/15) abhyunnatiH (strI0) [abhi+ud+nam+ktin] tIvra pragati, pare'bhyobAdhakaM naM syAdevamaGga sa snddht| (samu0 9/15) sthala pragati, unnati sthaan| 'smekhlaabhynntimnnitmbaa|' abhra (aka) ghUmanA, jAnA, bhramaNa krnaa| (suda0 2/5) abhraM (napuM0) [abhra+ac] megha, bAdala avAriSu meghaaH| abhyunnamatiH (svI0) [abhi+ud+nam ati] ati unnata, atyanta (dhava014/35) varSA se rahita megha ko 'abhra' kahate haiN| ucca, pUrNatA yukt| pyodhro'bhyunnmtiih|' (jayo0 11/33) raNabhUmAvabhre ca khgstaakssypraay| (jayo0 7/113) abhyupagataH (vi0) [abhi+a+gat+kta] prApta honA, milanA, so'bhreggne| (jayo0 vR0 7/113, vIro0 2/50) maannaa| (suda0 121) 'abhramuvallabhakamimati' vA adhikRtye'pi adhiyoge sptmii| abhyupagamaH (puM0) [abhi+up+gam+ghaJ] 0upAgamana, prApta (jayo0 vR0 9/52) vIkSya melamanayoriha zAtamabhratastatiraho honA, svIkAranA, milanA, 0mAnanA, smjhnaa| nippaat| (jayo0 6/130) vahAM AkAza se aise phUloM abhyugamya (saM0 kR0) [abhi+up+gam+ lyap] prApta hokara kI varSA huii| 'abhra' kA artha gagana, AkAza bhI hai| grahaNa krne| (suda0 121) kaThoratAmabhyupagamya yaa'sau| abhraMliha (vi0) [abhra+liha+khas mumAgamaH] gaganaprAnta (suda0 121) sparzita, AkAza cumbita, 0adhika ucc| 'rAtrau abhyupattiH (strI0) [abhi+upa+pada+ktin] sahAyatArtha jAnA, yadabhraMliha-zAlabhRGga samaGkitaH' (vIro0 2/27) 0kRpA dRSTi rakhanA, nikaTa jAnA, rakSA, dhairya, saahs| abhraMliha-zAla-zRMgAraM (napuM0) gaganacumbI zAla zikhara, abhyupalambhaH (puM0) sahArA, smpryaann| AkAza sparzita para koTe ke shikhr| (vIro0 2/27) abhyupalambhanaMH (puM0) sahArA, samprayANa, prsthaan| "suvarNasUtrA- abhraMlihAna-zikharAvaliH (strI0) gaganacumbI shikhraavlii| bhyuplmbhnen|" (jayo0 11/6) (vIro0 2/50) abhyupAyaH (puM0) [abhi upa+i+ac] sAdhana (jayo0 3/48) abhraka (napuM0) [abhra+kan] abaraka, cilcil| vidhiryenaabhyupoyen| prabandha, pratijJA, upacAra, 0yukti| abhrakaSa (vi.) [abhra+kaS+khac mumAgamaH] bAdaloM ko chUne 'vidhezca saMyojayato'bhyupAya:' (jayo0 3/87) abhyupAya: vAlA, megha sprshit| prbndho| (jayo0 vR0 3/87) abhrama (vi0) ni:saMzaya, sNdehrhit| (jayo0 vR0 5/101) abhyupAyanaM (napuM0) [abhi+upa+aplyu T] 1. upahAra, bheMTa, abhramarItikarI (vi0) niHsaMdehaceSTAkAriNI 1. bhramariyoM ko sammAna prtiik| 2. rizvata, ghuus| bAdhA na pahuMcAne vaalii| (jayo0 20/87) abhyupAsanaM (napuM0) [abhi+upa+as lyuT] samarthanakArI, | abhramalokatA (vi0) ni:saMzaya parijJAnaM 1. bhrama-rahita dekhane For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhramuH amartya vaalii| 2. AkAza kI ora dekhane vaalii| abhramAlokatayA amanuSya (vi0) amAnuSika, mAnavatA rhit| crissnnoH|' (jayo05/101) abhramAkAzaM cariSNoH (jayo0 amanojJa (vi0) apriya, aniSTa, ghAtaka, hAnikAraka, vR0 5/101) 0bAdhA jny| "amanojJaM apriyN| 'kRtvA'nyathAbhAvaabhramuH (strI0) [abhra+mA+u] hathinI, hastinI, airAvata mthaamnojnye|' (bhakti saM048) hAthI kI shcrii| (jayo0 23/66) gajasyeva kapaTAbhramukAyAM amantra (vi0) asaMskArita, mantrahIna, mantroM se anbhijny| manaso bhulaapaayaa| amanda (vi0) nyUnatA rahita, sphUrtimAn, zaktisampanna, blyukt| abhramukA dekhoM uupr| (jayo0 vR0 1/32) teja, prabala, adhik| "naTI mudAmandaabhrAbhra-vidhUdita (vi0) AkAza paTala para adhikAra karane pdaammeyN|" (jayo0 1/32) amandAni, nyUnatArahitAni ___vaalii| (vIro0 13/7) "prtyekmbhraamr-vidhuuditaanaam|" prazastAni c| (jayo0 vR0 1/32) 'babhuH kandA ivaamndaaH|' abhrAntara (vi0) megha ke antara, meghamadhya, AkAza ke biic| (jayo0 10/88) ukta paMkti meM 'amanda' kA artha ___'abhrAntaramitamupetya vaaribhrN|' (jayo0 9/94) prakAzamAna hai| abhriH (strI0) kudAla, khurpii| amama (vi0) 0mamakAra rahita, 0ahaMkAra rahita, 0Asaktiabhrita (vi0) [abhriitac] meghAcchAdita, bAdaloM se aavRtt| vihIna, mamatvarahita, smtvshiil| abhriya (vi0) [abha+gha] megha sambandha, bAdaloM se utpanna, medhotpnn| amamatA (vi0) samatvabhAvanA, svaarthvimukt| icchaashuuny| abhreSa (vi0) yogyatA, upyukttaa| amara (vi0) avinAzI, mRtyu rhit| amaraH (puM0) deva, devtaa| "smbhRssymrvdvisrjnmtH|" (suda0 103) am (avya0) [am+kvip] zIghra, tvarita, jldii| amaragaNaH (puM0) devanikAya, devsmuuh| 'amaragaNAzca vadanti am (aka0) 1. sevA karanA, sammAna karanA, zabda karanA, mhodym|' (jayo0 1/99) 2. bhojana karanA, 3. AkramaNa karanA, TUTa par3anA, kaSTa amara-koSaH (puM0) amarasiMha racita koss| honA, roga honaa| amara-taruH (puM0) divya taru, kalpavRkSA amaH (puM0) [ama+ghaJ] 1. kaccA , aparipakva, 2. Amaroga, amaratA (vi0) amaratva, devtv| (vIro0 14/22) rugnntaa| 3. anucara, sevk| amaratAbhilASI (vi0) devatva kA icchuk| (vIro0 14/22) amaGgala (vi0) 0azubha, 0akalyANakara, 0ahitakara, amarapurI (strI0) devapurI, devlok| durbhAgyapUrNa, bhaagyhiin| amara-vandita (vi0) deva puujit| "tasmai samastAmara-vanditAyA" amaNDa (vi0) analaMkRta, avibhuussit| (bhakti vR0 23) amata (vi0) ajJAta, asammata, amaany| amarA (strI0) devAGganA, devii| (jayo0 2/14) amati (vi0) durbuddhiH, duSTamana, dushcritr| amarAGganA dekho amraa| amatiH (strI0) ajJAna, saMjJAhIna, jnyaanshuuny| amarAvatI (strI0) svrgpurii| (dayo0 vR09) "tiparipUrNatayA'maamatta (vi0) unmatta, dhutt| raavtiimtlsprshtyaa|' amatraM (napuM0) [amati bhukte annamatra-am+AdhAre atran] amarI (strI0) devAGganA, devii| mitaamriibhirmdhuraadhriibhiH| (jayo0 pAtra, bhAjana, vartana, bhaanndd| 27/19) amatraM (napuM0) bala, zakti, saamrthy| 'amatramatra pradadhAra maatuH|' amarIcaya (vi0) devAGganA samUha, deviikul| (jayo0 22/23) (vIro05/39) amarezaH (puM0) indra, zakra, purandara, devoM kA iish| (vIro0 amatragata (vi0) udAra, IrSyA rahita, dveSa hiin| 9/26) prajalpane'nalpatayaiva tatparA ivAmarezasya ca cAraNA amanas (vi0) mana vihIna, aniyntrit| nraaH|" (vIro0 9/26) amanaska (vi0) [na vidyate mano yeSAM te] (sa0si02/11) | amaraikavedI (vi0) arhat svarUpa ke jJAtA, sarvajJatva vettaa| manarahita, mana kA abhaav| dravyamana aura bhAvamana se "vediragulimudrAyAM budheH saMskRta bhUtale" iti vishvrhit| (tattvArthasUtra mahA0vR0 34) locnH| amanAk (avya0) atyadhika, bhut| amatya (vi0) avinAzI, akSaya, ajara, divya ahiin| For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amartyaH amitrajit (jayo05/31) punrmrtyhiinjnaishc| ama]tyatra akArasya (tri0sAlTI0 683) sahacara, saciva, anuyaayii| (jayo0 ISadarthakatvena hiinaarthktvaat|' (jayo0 vR0 5/31) 3/20) amartyaH (puM0) deva, amr| (namA amAstaiH devaiH (jayo0 amAtyavargaH (puM0) sahacaravarga, natavarga, vinmrvrg| (jayo0 vR05/31) 3/20) amarman (napuM0) mRdu, komala, marma rhit| amAnavaM (vi0) vinamra, kSamAzIla, viniit| amaryAda (vi0) maryAdA rahita, pratikUlatA yukta, anAdara amAnava (vi.) [na mAnavo'mAnavo devaH] devatA, deva, amr| kartA, sImAtikrAntakA (vIro0 17/24) manuSyoM meM asaadhaarnn| (jayo0 28/10) amarSa (vi.) asahanazIla, dhairyavihIna, zakti rahita, sahiSNutA (jayo0 3/101) se rhit| amAnavacaritraM (napuM0) viziSTa caritra, uttama caritra, amarSaNa (vi0) asahiSNu, dhairyazUnya, kSamA na karane vaalaa| 0asAdhAraNa critr| (jayo0 3/27) amaSin (vi0) 1. asahiSNu, sahanazIlatA rhit| 2. krodhI, amAnuSa (vi0) 1. rAkSIsa, amAnavIya, 2. alaukika, apaarthiv| prcnndd| (dayo0 51) amala (vi0) niSpApa, nirmala, svaccha, parizuddha, mala rhit| | amAnuSocita (vi0) rAkSasI pravRtti, amAnuSika vRtti| (dayo0 (jayo07/2) 'nksstrkmaalikaa'mlaa|' (jayo010/48) vR01) (svaccha evaM ati sundara nakSatramAlA) amAnuSya (vi0) alaukika, mAnavIyatA rhit| "amale parizuddhe bhUtale nishclaamljlvti|" (jayo0 | amAbhidhAna (napuM0) amAvasyA kI raatri| amAbhidhAne'nyatrAho vR0 12/131) prbhaavtydhunaa'mlaaryaa| (jayo0 vR0 23/69) smudaasiintaamye| (suda0 87) prabhAvatI cAmalA nisspaapaa'ryaabhuut| (jayo0 vR0 23/69) amAma (strI0) amaavsyaa| amalaguNaH (vi0) nirmala guNa, pvitrgunn| (jayo0 7/2) amAya (vi0) chala rahita, kapaTa vihIna, saralatA yukta, amalatA (vi0) svacchatA, pavitratA, nirmltaa| 'sameti niSkapaTa, saumy| 2. mApa vihiin| ytraamltaamnen'| (vIro01/9) amAyika (vi0) nizchala, sarala, nisskpttii| amalatoyaM (napuM0) svaccha jala, nirmala jl| "dRSTvA amAvasyA (strI0) amA, amAvasI, sUrya aura candra ke saMyoga smudromltoymissttH|" (jayo0 21/78) amalena toyena kA din| amA ca amvsyaatithiH| (jayo0 vR0 3/101) miSTo'sau 'smudro| (jayo0 vR0 21/78) amAvasyAM sUryendusaGgamo bhavatIti khyAtiH (jayo0 vR0 amalA (strI0) amarA, devI, lkssmii| 3/101) amalin (vi0) svaccha, zubhra, zveta, pavitra, nirml| amAvasI (strI0) candramA kA dina, amA, amaavsyaa| amasaH (puM0) [am+asac] rog| amita (vi0) aparimita, asImita, sImA rahita, vizAla, amahezaH (puM0) kAmadeva, mdn| (jayo0 5/75) atyadhika, pryaapt| 'parivadAmi sdaa'mit-shaasn|' (jayo0 amA (strI0) amAvasyA, nUtana candramA kA dina, sUrya aura 9/10) candra ke saMyoga kA din| sUryA candramasAvAsyaM rejAte amita-zAsanaM (napuM0) aparimita zAsana, vizAla shaasn| kunnddlchlaat| (jayo0 3/101) amA ca amaavsyaatithiH| 'amitamaparimitaM zAsanaM yasyA' (jayo0 vR0 9/10) (jayo0 vR0 3/101) amAvasyAyAM sUryendusaGgamo bhavatIti amitonnatiH (strI0) paryAptoccAni, adhika unnati, bahata khyaatiH| (jayo0 vR0 3/101) uuNce| amitonnatimanti nirmalAnyabhyucitAyatavistarANi vaa|' amA (avya0) se, pAsa, sannikaTa, sAtha, jaisA ki| (jayo0 13/65) amA (puM0) 1. AtmA, 2. vyaas| amitraH (puM0) [am+itra] zatru, virodhI, pratidvandvI, vipkssii| amAMsa (vi0) jarjaradeha, mAMsa rahita, kSINa kAya, mAMsa chor3ane vaalaa| (jayo0 23/3) amArgaH (puM0) anabhijJa, anjaan| amitrajit (vi0) 1. zatruparihAraka, shtrujyii| amivajit amAtyaH (puM0) [amA+tyak] mantrI, amAtya: dezAdhikArItyarthaH zatruparihArako'sAveva-mitrajida-pIti virodhastasya prihaaro| For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amithyA amRtaM (jayo0 vR0 23/3) sUrya ko jItane vAle nhiiN| "mitraM sakhyau ravau pumAn iti vizvalocanaH" amithyA (kri0vi0) 1. jo mithyA na ho, viparIta na ho, anyathA na ho, 2. samyak, yathArtha, ucit| . amin (vi0).[am+Nini] rogI, vyAdhI janita, biimaar| | amiSaM (napuM0) [am+iSan] 1. laukika padArtha, bhoga sAmagrI, 2. nizchalatA, niSkapaTatA, satyavAditA, hitvaaditaa| amIra (vi0) dhanADhya, dhanI, vaibhava smpnn| vIra! tvamAnandabhuvAmavIraH mIro guNAnAM jgtaammiirH| (vIro0 1/5) mIra hokara bhI amIra arthAt guNoM ke mIra/samudra hokara bhI jagat ke amIra/sabase bar3e dhanADhya ho| "mIro'bdhi-zaila-nIreSu" iti vishvlocnkoshH| samudra eva kintu jagatAM prANino madhye amIraH srvshresstthH| (vIro0 vR0 1/5) amIvA (strI0) [amvan IDAgamaH] roga, vyAdhi, biimaarii| amu (sarva0) idam sarvanAma zabda kA 'amu' Adeza ho jAtA ____ hai| amunAdeza (jayo0 1/90) amusmin (suda0 4/28) amuka (vi0) isa taraha, aisA-aisA, vyAja se| "mamAmukaM mev-smuuh-jeto|" (suda0 2/13) amukasya babhUva dAminItyabhidhA bhUmipateH subhaaminii| (samu0 2/12) amuka-guNa-gata (vi0) isa guNa-varNana yukt| amukasya kAmarUpAdhipasya guNeSu guNasaMkIrtana ityrthH| (jayo0 vR0 6/32) amuka-saMghaH (puM0) isa saMgha, isa smuuh| amukta (vi0) 0bandhana yukta, 0bandha vAlA, 0paratantra, 0svAdhInatA rhit| amuktiH (strI0) 0mokSAbhAva, mukti kA abhAva, bandhana, praadhiintaa| amutaH (avya0) [adas+tasal] vahAM, vahAM se, usa sthAna para, usa jagaha, usa avasthA meM, Upara, ucca sthAna para! amudrita (vi0) jAjvalyamAna, vikasita, vikAsazIla, dediipymaan| "svymmudrit-shuddhshikhaashryH|" (jayo0 9/24) amutra (avya0) [adas+trala] vahAM usa sthAna para, usa avasthA meM, vahAM pr| amuthA (avya0) [adas+thAla-utva-matva] isa taraha, isa rUpa, isa rIti se| amuSya (vi0) aise, isa taraha, usa 'prAvartatA'muSya mhiishvrsy|' (jayo0 1/11) 'dRzoramuSyA dvitye'vtaarN|' (suda0 2/48) amUdRz (vi0) aisA, isa prakAra kA, isa taraha, isa rUpa, isa rIti se| amUDha (vi0) [na mUDho bhavatItyamUDhaH] (jayo0 vR0 17/17) amUrkha, mugdhatA rhit| 'nAsti sA yasya jIvasya vikhyaatH| so'stymuuddhdRk| (lATI0saM0 4/111) amUDha-dRSTi: (strI0) mithyAtva aprazaMsaka, mugdhatA rahita dRsstti| 'sarveSu bhAveSu mohAbhAvAdamUDhaM dRsstti|' (samaya prAbhRta vR0 250) amUrta (vi0) azarIrI, zarIra rahita, niraakaar| (bhakti0vR0 ___27) arUpI dravya (vIro0 19/36) amUrtatva (vi0) azarIrIpanA, mUrtatA kA abhaapnaa| amUrtadravyaM (napuM0) nirAkArI drvy| amUrtaruca (vi0) amUrtika svabhAva vaale| etairmamAmUrtarucaH kimadhiH sampannatAmetvadhunA smaadhiH|" (bhakti saM0 vR0 27) amUrtiH (strI0) rUpa kA na honA, mUrta hiin| amUrti (vi0) rUpa rahita, niraakaar| amUrtiyoginI (vi0) amuurtvidyaa| (jayo0 vR0 24/2) amUla (vi0) nirmUla, nirAdhAra, 0Azraya vihIna, pramANAbhAva yukt| amUlya (vi) bahumUlya, anmol| haimaM tulAkoTiyugaM ca kasmAnmamApyamUlasya nibddhmsmaat| (jayo0 11/15) ukta paMkti meM 'amUlya' zabda kA artha 'atimanohara' rUpa meM hai| 'amUlyAtimanoharasyA' (jayo0 vR0 11/15) amRta (vi0) [na mRto'mRtaH] 1. jo marA na ho, avinAzI, anizvaraH, ajara (jayo0 11/79) amRtaH (puM0) amara, deva, devtaa| amRtaM (napuM0) amRta, pIyUSa, jala, jIvana, bhuvana, dugdha, ghRt| (jayo0 9/14) "payaH kIlAlamRtaM jIvanaM bhuvanaM vnmitymrH| (amarakozaH) "mama samastu mahIvale'mRtA" (jayo0 9/14) ukta paMkti meM 'amRta' kA artha 'sundara' kiyA hai| he amRta! sundr| (jayo0 vR0 9/14) "zrI kAmadhenoramRtaprazastiH / " (jayo0 11/86) kAmasya suramyA vAJchitakA yadetadaGgazarIramamRtasya srvshresstthaa| (jayo0 vR0 11/86) "loDayanti lalanAH sma mandaraprAyamantha kalinA'mRtAya taam| (jayo0 21/57) ukta paMkti meM For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amRtakaraH amRtAtman 'amRta' kA artha navanIta/ghRta hai| 'amRtantu ghRte dugdhe' iti vishvlocnoshH| 'amRtmmrnn-kaarnnmitiissttN|' (jayo0 vR0 14/79) amRtyu kA kAraNa hona se amRta hai amRtakaraH (puM0) candra, shshi| amRtakuNDaH (puM0) amRta paatr| amRtaguH (strI0) pIyUSavANI, amRtavANI, (jayo0 1/96) sudhArazmi, cndrkirnn| (jayo0 16/19) amRtagutva (vi0) candrarUpatA, shshiruuptaa| amRtasya gau razmiryasya tasya bhaavm| (jayo0 vR0 22/48) (madhuravANI ko dhAraNa karanA) amRtasya dugdhasya gobhUrmiryatra tasya bhaavm| (jayo0 vR0 22/48) (gAyapane ko dhAraNa karanA) amRtadhAmaH (napuM0) mokSa, mukti puruSArtha, cndr| "dharmArtha-kAmAmRta-dhAma baahuctussttyN|" (jayo0 19/13) amRtadhAma mokssshceti| (jayo0 vR0 19/13) "bhinne bhavatyamRtadhAmani nAma shubhbht|" (jayo0 vR0 18/44) amRtadhAmani cndrmsi| (jayo0 vR0 18/44) ukta paMkti meM 'amRtadhAma' kA artha candra hai| 'amRtAnAM' devAnAmAzramaH svarga: isa vyutpatti se 'svarga' bhI artha hai| amRtadhArA (strI0) 1. amRta pravAha, 2. auSadhi vizeSa, 3. chanda vishess| amRtapa (vi0) amRta pAna karane vaalaa| amRtapuradhara (vi0) 1. amRtapUrNa adharoM vaalii| 2. svargapurI rUpa dhaarinnii| 3. maGgaladarzana vaalii| dhavalayati kSamAvalayaM vRddhadvArAsya bho amRtpurdhre| (jayo0 6/105) amRtapUH (vi0) amRtsthaan| amRtasya pU: sthAnamadharo yasyAH saa| (jayo0 6/105) amRtapUrNaH (vi0) amRta se paripUrNa, pIyUSa se bharI huii| / 'pvitrruupaamRtpuurnnkulyaa'| (suda0 27) amRtapradAtrI (vi0) dugdha pradAna karane vAlI, vAkkAmadhenuH khalazIlanenA'mRtapradAtrI sutraamnenaa| (samu0 1/26) amRtapravAhita (vi0) sudhaadaanii| (jayo0 1885) amRtaprazastiH (strI0) 1. sarvazreSThapUrti, prazaMsA, 2. dugdha prazaMsA, dugdha smptti| 'amRtasya sarvazreSThA prazastiH ysyedRsh|' amRtaM dugdhameva prazastiH smpttirysy| (jayo0 vR0 21/86) amRtaphalaM (napuM0) drAkSa, aMgUra, daakh| amRtabandhuH (puM0) deva, amara, devtaa| amRtabhuj (puM0) deva, amara, devtaa| amRtabhU (vi0) amRtatva ko prApta, janma-maraNa se rhit| amRtamaMthanaM (napuM0) sindhu maMthana, samudra viloddn| amRtarasaH (puM0) pIyUSa rs| amRtalatA (strI0) amRtadAyI vllrii| amRtalaharI (strI0) pIyUSa prvaah| (jayo0 7/63) amRtasAra (vi0) 1. nirjhara, jharanA, 2. amRtamaya, pIyUSa yukt| yena karNapathato hRdudArametya pUrayati so'mRtsaarH| (jayo0 4/53) 'amRtasya sAro nirjharaH' (jayo0 vR0 4/53) amRtasAriNI (vi0) saJjIvanI sAra, jIvanadAyinI tttv| sudhAvat prsktikaarinnii| (jayo0 vR0 1/88) amRtasiddhiH (strI0) amRta kI siddhi, amRtapAna, jala nissptti| "amRtasya jalasya maraNAbhAvasya ca siddhiM nissptti|" (vIro0 vR0 4/48) amRta-sUH (puM0) cndr| amRtasUti (vi0) amRta ko pravAhita karane vaalaa| amRta-sodaraH (puM0) amRta bhaaii| amRtastravaH (puM0) amRta pravAha, pIyUSa dhaaraa| amRtvrssinnii| (suda0 4/13) vAgeva kaumudI saadhu-sudhaaaaNshormRtsrvaa|" (suda04/13) amRtastravA (vi0) dugdhadAtrI, amRta pradAyI, amRta varSAne vaalii| vistAriNI kIrtirivAtha yasyAmRtasravendo rucivtprshsyaa| (vIro0 2/20) amRtasrAviNI (vi0) amRta dene vAlI, dugdhadAtrI, sudhA prdaatrii| (dayo0 vR0 53) amRtasrutiH (strI0) sudhAsrota, piiyuussdhaaraa| (dayo0 vR0 9) amRtasrutimayI (vi0) amRtapravAhiNI, pIyUSa pravAha vaalii| (jayo0 1885) tasyAmRtastrutimayIM pratipadya he gaaN| (jayo0 18485) amRtastrutimayI-pIyUSapravAharUpAmuta mokSaprApti ruupaam| (jayo0 vR0 1885) amRtastrota (vi0) pIyUSa nirjhara, sudhA dhaaraa| (dayo0 vR09) amRtA (strI0) zarAba, mAdaka dravya, mdy| .. amRtAMzaH (puM0) pIyUSalava, amRta aMza, sudhaaNsh| (jayo0 vR0 11/63) amRtAMzuH (puM0) candra, zazi, indu| (dayo0 84) amRtAtman (vi0) amRta kI taraha AnandadAyinI, amRtavadA nnddaayinii| "cArurvidhoH kaarurutaamRtaatmaa|" (jayo0 11/92) For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amRtAyamAna ambuja-koSa amRtAyamAna (vi0) amRta vAlA, amRta yukta, amRta kI | ambaraM (napuM0) [ambaH zabdaH taM rAti dhatte iti] megha, bAdala, taraha AcaraNa karane vaale| "jgtymRtaaymaanebhyH|" (suda0 124) AkAza, antarikSA raNe sambhASaNe saMbita tathA ambaraM rase amRtAzI (vi0) amRta bhojI, sudhApAnaka, pIyUSa pAna karane kArpAse 'iti-vizva' (jayo0 6/12) vaale| ambaraM (napuM0) 1. vastra, kapar3A, pridhaan| (jayo0 13/71) tasmAdanalpApsarasaGgatvAdbhutvA'mRtAzI sukh-sNhitttvaat| 2. kesara, avrk| (jayo0 1/37) (vIro0 11/24) ambaracArI (vi0) vidyaadhr| (jayo0 6/12) amRtezaH (puM0) cndr| ambarISa (napuM0) [amba+ariS] 1. sUrya, ravi, ziva, viSNu, amRtezayaH (vi0) kSIra sAgara meM zayana karane vAle vissnnu| 2. kaDAhI, 3. kheda, duHkha, 4. yuddha, sNgraam| amRtoktiH (strI0) amRtavacana (vIro0 18/24) ambaSThaH (puM0) [amba+sthA+ka] mhaavt| amRtormi (strI0) amRta lahara (jayo0 7/63) mRdutA rahita ambA (strI0) [amba+ghaJ+TAp] 1. jananI, mA~, maataa| (vIro0 20/22) (jayo0 5/100) 2. srsvtii-vco'bhidevte'mbaa| (dayo0 amRSA (strI0) sty| vR0 37) (jayo0 12/2) amRSA (avya0) sacamuca, vAstava meN| ambikA (strI0) [ambA+kan+TAp] sarasvatI, jananI, mA~, amRSTa (vi0) akSuNNa, akhaNDa, madrita nahIM, vidIrNatA rhit| maataa| (vIro0 15/40) (jayo0 6/19) amecaka (vi0) jJAyaka svbhaavii| ambu (napuM0) nIra, jala, vAri, udk| tattva-dharmAmbuvAha amedaska (vi0) carbI rahita, nirbl| (suda0 4/22) (samu0 2/12) amedhas (vi0) mativihIna, jJAna hIna, buddhi rhit| ambuk (puM0) megha, bAdala, jld| (jayo0 12/91) amedhya (vi0) apavitra, ayogya, asvaccha, pavitratA rhit| ambukaNaH (puM0) jala bindu, niirknn| amedhyayukta (vi0) apavitratA sahita, mala yukt| ambukaSTakaH (puM0) ghddiyaal| ameya (vi0) 1. aprameya, eka dArzanika dRSTi jo jJAna kA ambukirAtaH (puM0) ghddiyaal| viSaya na ho| yanmIyate vastvakhilapramAtA, bhavedameyasya tu ambukUrmaH (puM0) kacchapa, kchuaa| ko vidhaataa| (jayo0 26/98) jo vastu prameya hai-prameyatva ambucara (vi0) jalacara jIva, jala meM vicaraNa karane vAle kA guNa kA AdhAra hai, vaha avazya hI kisI ke jJAna kA jiiv| viSaya hotA hai, ameya/aprameya kA jJAtA kauna ho sakatA ambujaH (puM0) 1. candra, candramA, 2. kpuur| 3. sArasapakSI, shNkh| hai? arthAt koI nahIM? 2. ajJeya, sImA rahita, aprimit| ambujaM (napuM0) kamala, indIvara, arvind| (suda0 3/45) amerikA (strI0) amerikA desh| sA'merikasya tu malinA (jayo0 1/49) "tvadIya pAdAmbujAle: shcaarinniiym| ruciH sumanasAmasti ythaa| (suda0 5/3) (suda0 2/34) amogha (vi0) acUka, saphala, vyarthatA rhit| "bho bho janA ambuja-kalikA (strI0) kamala kI kalI, kamala pAMkhurI, vIravibhorguNaughAnasau'nukUlaM smrtaammoghaaH| (suda0 1/4) kml-ptr| jinayajJamahimA khyaatH| jinapUjA prasiddha hai| amogha-bANaH (puM0) saphalazara, lakSyavedha karane meM sphl| manovacakAyairjina pUjAM prakuru jJAni bhraatH| mana, vacana (jayo0 11/61) 'jitvA trilokI svidmoghbaannH|' aura kAya se jinapUjA kreN| (zreNika rAjA hAthI para amb (saka0) jAnA, zabda krnaa| savAra hokara jinapUjA ke lie jA rahA thA) mudA''dAya ambaH (puM0) [amb+ghaJ] pitA, jnk| meko'mbuja-kalikAM puujnaarthmaayaatH| pramoda se meMDhaka ambaM (napuM0) 1. netra, nayana, 20 jala, niir| kamala kI kalI mukha meM dabAkara pUjana ke lie calA, amba (avya0) hA~! svIkRta karane ke yoga meN| kintu mArga meM hAthI ke paira ke nIce dabakara mara gayA aura ambakaM (napuM0) [amb+Nvul] netra, nyn| svarga ko prApta huaa| ambadhAtrIdoSaH (puM0) sAdhu kA eka doSa, dAtA bacce ke | ambuja-koSa (vi0) jalajAta kml| (jayo0 11/43) sulAne kA doss| 'bhujo rujo'ngko'mbujkosskaay|' For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ambujaTTaka ayaH ambujaTTaka (napuM0) kamalalocana, netra rUpI vAle kml| rUpamambujadRzo nanu jaat| (jayo0 5/69) ambuja-jit (vi0) kmljyii| (vIro0 6/34) ambujamAlA (strI0) kamala mAlA (jayo06/55) ambujAnAM kamalAnAM maalaa| ambujasaGgrahaM (napuM0) kamala smuuh| ambujAnAM kamalAnAM sNgrhH| (jayo0 vR0 13/80) ambujasamvihIna (vi.) kamala rhit| kRtvA'tra mAmambuja samvihInAM sarovarImaGgaja! kinnudiinaaN| (samu0 3/13) ambujAmoda (vi0) padya Amoda, kamala kI prphulltaa| (jayo0 13/94) ambujonmIlan (vi0) kamala ko unmIlita karane vaalaa| (jayo0 16/6) ambutatiH (strI0) jaladhArA, nIra prvaah| kusumAJjalibaddhabhava ___sA'mbutatiH puSTatame'ti sNrsaat| (vIro0 7/31) ambuda (vi0) jala dene vAlA, niirdaayii| (suda0 99) ambudaH (puM0) megha, bAdala, jld| zikhinAmambudabhAMsi dhuupjaani| (jayo0 12/68) ambudAtrI (vi0) jalatyaja, jala dene vAlA (jayo0 12/68) ambudharaH (puM0) megha, bAdala, jld| zRMgAgralagnAmbudharasya (jayo08/8) ambudharAyaNaM (napuM0) megha, bAdala, jld| (dayo0 42) ambudhi: (puM0) samudra, saagr| (suda0 1/18) suravartmavadindu mmbudheH| (suda03/10) ambudhivat (vi0) samudra ke smaan| kuzalasadbhAvano'mbudhivat sklvidyaasritscivH| (suda0 3/30) ambunidhi (napuM0) jala gRha, samudra, vaaridhi| 'ni:zeSayatya mbunidhIn sm|' (jayo0 1/26) duranta du:khAmbunidhau tu setuH| (suda0 1/2) ambupa (vi0) jala pIne vaalaa| ambupaH (vi0) sAgara, smudr| ambupAta: (puM0) jalaprapAta, jldhaaraa| ambuprasAdaH (puM0) katakavRkSa, nirmalI vRkss| ambubhavaM (napuM0) kamala, niirj| ambubhUt (puM0) jalavAhaka, megha, bAdala, niirj| ambumukSaNa (vi0) jala ke girane ke samaya, vrssaakaal| meghasya kSaNe vrssaakaale| (jayo0 12/91) ambumuc (puM0) megha, nIrada, baadl| 'rucirmbumuco'nugaaminii|' (samu0 2/12) amburAjaH (puM0) samudra, saagr| amburuh (puM0) kamala, saroja, jlj| ambuvAhaH (puM0) 1. varSAkAla, vrssaasmy| 2. megha, baadl| bakAH patAkAH krinno'mbuvaahaaH| (jayo0 8/62) amburohiNI (vi0) jala meM utpanna hone vAlA, kml| ambuvAhin (puM0) megha, baadl| ambuvAhinI (strI0) pAnI nikAlane kA lakar3I paatr| ambuvihAraH (puM0) jalakrIr3A, jlvihaar| ambha (aka0) zabda karanA, AvAja krnaa| ambhaj (vi0) jala meM utpanna hone vaalaa| ambhajaH (puM0) candra, sArasa pkssii| ambha (napuM0) kamala, araviMda, niirj| ambhas (napuM0) [ambha+asuna] jala, niir| 'godohanAmbho bharaNAdikArya' (suda0 4/22) ambhasA samucitena cAMzukakSAlanAdi pripddhyte'nkm| (jayo0 2/80) ambhasyamala (vi0) nirml| (jayo0 13/93) ambhoja (napuM0) kamala, nIraja, jlj| 'zrImanmukhAmbhojavatI bbhaar|' (suda03/20) ambhojadUzI (vi0) kamalAkSI kmlnynii| ambhojamukhI (vi0) kamalamukhI (jayo0 6/14) (jayo0 16/40) ambhojinI (strI0) kamala vallI, jalaja vallarI (jayo0 18/32) ambhodaH (puM0) megha, bAdala, niird| (jayo0 24/22) ambhodasamUhaH (puM0) megha samUha, bAdala smuuh| ambhodhara (vi0) megha dhAraka (vIro0 21/11) ambhobharaNa (napuM0) jala bharanA, nIra vaahk| 'godohanAmbho bharaNAdikArya' (suda04/22) ambhonidhiH (puM0) smudr| ambhorAziH (puM0) samudra, kssiirdhi| ambhoruha (napuM0) kamala, jalaja, niirj| vimudgitAmbhoruhanetra vindumukh| (jayo0 15/49) ammaya (vi0) jliiy| amla (vi0) [am+kl+ac] khaTTA, tiikhaa| amlakaH (puM0) bar3ahaTa, lkuc| amlAni (vi0) sshkt| ay (aka0) praveza karanA, jAnA, hastakSepa krnaa| ayaH (puM0) zubhAvaha, zreSTha, mukhya, prshst| (jayo0 14/4) For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ayaH www.kobatirth.org ayaH zubhAvaho vidhi: iti kozAt suSTuH ayaH svayaH / (jayo0 7/62) "cedvItarAgastavaityutAya / " (bhakti saM0 vR0 25) vItarAga stavana karanA puNya hai| matallikAmacarcikA prakANDazuddhatallajI prazastavAcakAmyamUnyayaH zubhAvahI vidhi:' ityamaraH / ava (puM0) jAnA, calanA, paribhramaNa karanA / ayajJa (vi0) yajJa nahIM karane vaalaa| ayana (vi0) yatna nahIM karane vAlA, parizrama rahita, udyamavihIna / ayatnaH (vi0) zramAbhAva, udyama abhAva | ayathA ( avya0 ) anupayukta rUpa se, anucita rUpa se, truTijanya, jaisA honA cAhie vaisA nhiiN| ayathArtha (vi0) arthahIna, asaMgata, azuddha, truTipUrNa, vyartha / ayatheSTa (vi0) aparyApta kama, alpa ayathocita (vi0) ayukta, anupayukta, ayogya, arthahIna, laabhrhit| } 3 ayanaM (napuM0 ) [ ay + lyuT ] 1. sthAna, mArga, avakAza, ghara, rAha patha (jayo0 16/59) rasAyanaM kAvyamidaM shryaamH|' (vIro0 1/22) 'rasAnAMzRGgArAdInAmayanaM sthAnaM vartma vA / (vIro0 vR0 1/22) ayanaM avakAzaM mArga vA dAtuM (vIro0 vR0 5/20) 'netumaasiitsuvco'yne|' (jayo0 17/22) vizvAsamaye'yane mArge krttvypthe| (jayo0 vR0 17/22) 'Rtuvastrayo'yanam' (ta0vA03/38) ayanaM (napuM0) jAnA, paribhramaNa karanA, hilnaa| ayanakAla: (puM0) sandhikAla, donoM samaya kI madhya avadhi / ayanakoviMdu (vi0) sanmArga jJAtA, avanasya sanmArgasya kovido " vidvAn AsIdityarthaH / (jayo0 vR09/56 ) ayantrita (vi0) aniyantrita, pratibandha rahita / ayazas (vi0) 0 kIrtirahita 0prabhAvavihIna 0 apakIrti, 0 apamAna, 0nindA 0prazaMsA, ayshkiirti| avazakara (vi0) yaza nahIM karane vAlA, kalaMkI, apmaanjnit| avas (napuM0) lohA, ispAta, dhAtu vizeSa | ayaskANDaH (puM0) loha zara, loha baann| ayaskAntaH (puM0) cumbaka mUlyavAn patthara, lohakaNa (jayo0 23/41) 1 avaskAraH (puM0) luhAra / ayaskIrtiH (strI0 ) avaguNa udbhAvana, 0apakIrti, 0apayaza / ayaskuMbha: (puM0) lohaghaTa | ayas nirmita (vi0) lohanirmita (vIro0 16 / 30 ) 99 Acharya Shri Kailassagarsuri Gyanmandir ayaspAtra (napuM0) loha - pAtra / ayaspratimA ( strI0) lohamUrti / ayasmakaM (napuM0) lohamala, jNg| ayas rajaH (puM0) loha bhasma / ayasthUlaM (napuM0) loha trizUla, lohe kA bhAlA / ayashRdaya (vi0) kaThora hRdaya / ayAcita (vi0) aprArthita, binA maaNge| ayAnya (vi0) bahiSkRta, tyAjya ayAta (vi0) nahIM prApta, na gayA huaa| ayAthArthika (vi0) viruddha, anucita asaMgata, tkrhiin| ayAnaM (napuM0) ThaharanA, sthira honaa| ayi (avya0) oha, e, are he ayi jinapa tecchaviravikalabhAvA / (suda0 vR0 74) ayi jinapa girevaa''siit| (vIro0 3/33) ayi maJjulapAzritaM (cIro0 7/24) 1. yaha avyaya prArthanA, guNagAna bodhaka rUpa meM prAya hotA hai| " athi kAvilarAjo'yaM (jayo0 6/42) 2. protsAhana, anunaya, vinaya, namratAdi bhI isakA prayoga hotA hai / 3. pRcchA artha meM bhI isakA prayoga hotA hai| 'ayi: cetasi jemanoticAraH / ' (jayo0 12 / 115 ) ayukta (vi0) pRthaka, alaga, bhinna, viSama / ayuga (vi0) pRthak, alaga, bhinna, vissm| ayugapad (avya0) eka sAtha nahIM, yathAkrama krmshH| ayugma (vi0) ekAkI, akelA, pRthaka, viSamasaMkhyA, yugala rhit| ayodhyA ayuj (vi0) viSama saMkhyA, yugala rahita / ayuta (vi0) pRthak kRta, asaMbaddha asNyut| (samya0 100 ) 'lalanAnAmayutAni SaT punaH / " (samu0 2/17) aye! (avya0) sambodhanAtmaka avyaya, are e, oha yaha / udAsInatA, khinnatA, khedAdi artha meM hotA hai| ayogaH (puM0) asaMgati, antarAla, viyoga, anaucitya / ayogya (vi0) anucita, anupayukta, upekSaNIya, 0 nirrthk| anvamAni raviNedamayogyamityato'payaza eva hi bhogyam / (jayo0 4/30) For Private and Personal Use Only " ayogyasthAna (napuM0) anucita sthAna, apada, anupayukta sthAna (jayo0 vR0 2/40 ) ayodhya (vi0) jisa para yuddha na kiyA jA ske| ayodhyA ( strI0) ayodhyA nagarI, sarayU taTa para sthita nagarI / (samu0 4/25) (dayo:009) Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ayodhyApatiH 100 aravinda ayodhyApatiH (puM0) ayodhyA kA raajaa| (samu0 4/25) 'athApyayodhyAdhipateH suvllbhaa|' ayodhyAdhIzaH (puM0) ayodhyA ke adhipati, rAjA raamcndr| (dayo0 vR08) ayoni (vi0) ajanmA, nity| ayonija (vi0) janmapaddhati se janma na lene vaalaa| ayoga (vi0) yogoM se rahita, 'na vidyate yogo yasya sa bhavatyogA' (dhava01/192) ayogakevalI (vi0) karmoM ke naSTa karane vAle yoga rahita kevlii| ayogaMzcAsau kevalI ayoga kevlii| (dhava01/192) ayogavyavacchedaH (puM0) vizeSaNa kA sAtha prayukta evkaar| ayogi (vi0) yoga se rhit| ayogikevalI (vi0) karmoM ko naSTa karane vAle yoga rhit| caudaha gunnsthaanvrtii| ayogijinaH (puM0) yoga rahita jin| ayogI (vi0) jo yoga yukta nhiiN| na yogI ayogii| (dhava01/280) ayogapadya (napuM0) yuga kA abhAva, samakAlInatA kA abhaav| ayaugika (vi0) vyAkaraNa se vyutpanna na ho| araH (puM0) aranAtha, aThArahaveM tIrthaMkara kA naam| (bhakti019) araH (puM0) pahie kA vyAsa, dhurI kI pridhi| araM (napuM0) AkAza, ggn| vihAya sAraM vihrNtmev| (suda0 7/18) araghaTTaH (puM0) ckkii| rAjamApa iva caarghttttto| (jayo0 7/89) arajas (vi0) nirmala, svaccha, rajovarjita, vAsanAmukta, rajarahita, 0karmaraja rahitaH hAsasvaraM tvrjH| (jayo0 6/127) 'arajo rajovarjitaM nirmalaM bhvt|' (jayo0 vR0 6/127) arajA (strI0) mAsika dharma se rahita strI, mAsika dharma | jisako na huA ho| arajju (vi0) rassI rahita, jisameM rassiyAM na hoN| araNiH (puM0) lakar3I, jalAu lkdd'ii| vahniM ca pazyannaraNe prmaadii| (jayo0 26/94) araNiH (puM0) sUrya, tapana, 0vahi, tej| araNI (strI0) lakar3I, jalAu lkdd'ii| araNyaM (napuM0) [aryate gamyate zeSaM vayasi-R+anya] vana, | jaMgala, manuSyasaMcAra shuuny| gAvastRNamivAraNye'bhisaranti navaM nvm| (jayo0 2/147) jahAM vRkSa, beli, latA evaM gulmAdi kI bahulatA hotI hai| araNyagajaH (puM0) jaMgalI hAthI, vana meM vicaraNa karane vAlA gj/hstii| araNyagata (vi0) vana ko praapt| araNyagAmin (vi0) araNya meM jAne vaalii| araNyacaMdrikA (strI0) nirrthkshRNgaar| araNyacara (vi0) vncr| araNyacArin (vi0) vanacArI, ekAkI araNya meM vicaraNa karane vaale| araNyajIvaH (vi0) vanacara jIva, jaMgalI praannii| araNyadezaH (puM0) vana prAnta, vana bhaag| 'saudhamaraNyadeze'sya purprbodhH|' (suda0 117) arata (vi0) 0aparicita, 0anAsakta, virakta, 0asaMtuSTa, 0praanggmukh| ratAviraktApyanuratimAyAtyarate jgtshchaayaa| (jayo0 28/68) arati (vi0) 1. anutsukatA, aprema, rAgAbhAva, 2. kaSTa, pIDA, cintA, kheda, kSobha, asNtoss| bAhyAbhyantareSu vastuSu apriitirtiH| aratiparISahaH (puM0) arati nAmaka parISaha, kAmakathAdi se virti| arativAk (puM0) zabdAdi vcn| aram (avya0) [R+am] zIghra, turanta, pAsa hI, nikaTa, tatparatA se| 'tvagAdgarbhavatI svato'ram' (suda0 2/46) (araM shiighrm| (jayo0 vR0 2/17) arama (vi0) ramatA nahIM, saMtuSTa nhiiN| 'mano'ramAyAti mmaakultvN|' aramaNa (vi0) arucikara, asaMtoSajanaka, sukha rhit| aramaNIya (vi0) zobhA rhit| aramya (vi.) azobhanIya, kaantihiin| 'kA sAvaramyA smrsaarvaastu|' 'aramyA ramaNIyA na bhavati' (jayo0 3/63) araraM (napuM0) kapATa, kivaadd| upahataH punruktprishrmairrrvt| ___ arrvt-kpaattvt| (jayo0 25/78) arare (avya0) [ara+rA ke] ghRNA sUcaka avyaya, avajJA suuck| aravindaM (napuM0) [arAn cakrAGgAnIva patrANi vindate-ara+ vindu / za] lAlakamala, rktkml| mlAyanti tadvadhUnAM For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aravindaH 101 arucitA mukhAravindAni yaatraasu| (jayo0 6/53) 'aravindadhiyA arinArInikara (vi0) shtrustriismuuh| 'kilArinArInikarasya ddhdrvi|' (vIro0 7/10) nUnaM vaidhvydaanaadysho'pynuunm|' (jayo0 1/60) aravindaH (puM0) sArasa pkssii| aritraM (napuM0) [R+itra] 1. kavaca, zatru rakSaka kavaca, 2. aravindAkSa (vi0) kamala sadRza netr| patavAra, DAMDa, lNgr| "naratilako raNajaladhiM yukto'ritreNa aravindinI (strI0) [aravinda ini+DIpa] kamala nAla, vishdmti|" (jayo0 vR06/66) "aritreNa kavacena, pakSe kmldnndd| matsyAdibhyaH paritrAyaka-kASThena yuktaH sn|" (jayo0 vR0 arasa (vi0) rasAbhAva, nIrasa, rsvihiin| 6/66) 'kRtAsu daivena viptsvritrm|' (bhakti0saM09) arasika (vi0) rasakatA rahita, rAga vihIna, anuraagkssiinn|| aribhAvaH (puM0) SaSThasthAna, caMdramA rUpa janmapatra ke arAga (vi0) rAga mukta, virAgajanya, prazAnta, saumya, srs| aribhaav/shtrubhaav| 'yasyAribhAve gurushukltaasti|' (jayo0 arAgatA (vi0) rAga kI zUnyatA, saumyatA, sarasatA, shaantbhaavtaa| 15/69) arAjaka (vi0) prabhutvahIna, rAjasattA rahita, rAjA vihiin| ariyauvati (strI0) zatru nArI, vairiyoM kI striyaaN| nija-nijaarAjan (vi0) jo rAjA na ho| kraagr-ttngkottttnggairriyauvtairysy| (jayo0 6/60) arAtiH (puM0) vairI, zatru, dushmn| 'arAtivargastRNatAM bbhaarN|' arivarga (vi0) zatru samUha, vairI smuuh| 'svarNe tRNe (jayo08/47) mitrgnne'rivrge'| (bhakti0saM0 26) arAtivarga (vi0) zatrusamUha, vairismuuh| (jayo08/47) arivara (vi0) zatrujana, vairI vishess| 'yamunamArivareNa smrpitaaN|' arAdaka (vi0) anartha, anissttkaarii| (samu0 7/11) (samu0 7/11) arAdaka-santati (vi0) aniSTakArI prmpraa| (samu0 7/11) arivraja (vi0) zatru smuuh| "arINAM zatrUNAM vrajaH smuuh:|'' ariH (puM0) zatru, vairI, dushmn| (samya0 153) (jayo0 (samu0 1/7) 1/2) ddhurnaaryo'ryshcaiv| (jayo0 3/105) 'kasya ariSTa (vi0) sampUrNa, pUrNa, 0avinAzI, akSata, niraapd| kare'sirareriti smprti|' (suda0 74) gatvA'rirapyasya na vidyate ariSTaM akalyANaM yeSAM te ariSTA: kthopgaamii| (jayo0 1/25) ariSTaH (puM0) bagulA, arnnyvaays| arikarSaNa (vi0) shtru-piidd'it| ariSTaM (puM0) aniSTa, ahit| arikula (vi0) vairI smuuh| ariSTaH (puM0) ariSTanemi, bAisaveM tiirthNkr| 'ariSTanemi arikta (vi0) 0vyartha nahIM 'kama nahIM, 0kSINa nhiiN|' pRtnjimaashu|' (dayo0 vR0 28) ani:zeSita (jayo0 2/107) (jayo0 vR0 1/17) ariSTanemi dekho arissttH| aricintanaM (napuM0) zatru vicAra, zatru yojnaa| ariSTamathanaH (puM0) ziva, vissnnu| aritA (vi0) zatrutA, vaimnsvtaa| 'nAmbudhau makarato'ritA ariSTasUdanaH (puM0) viSNu kA upnaam| hitaa|' (jayo0 2/70) arItiH (strI0) durnIti, durvyavahAra, durAcaraNa, dussprvRtti| ari-tirITaja (vi0) zatrubhUpakirITaja, zatru mukuToM kI mnniyaaN| / 'arItikartApi suriitikrtaa|' (jayo0 1/12) crnnyormnnyo'ritiriittjaaH| (jayo0 9/63) arItikartA (vi0) 1. vairiyoM ke lie upadrava karane vaalaa| ariJjayaH (puM0) ariJjaya nAmaka ratha, jayakumAra kA rth| "ariSu zatraSu ItirvyathA tasyAH krteti|" (jayo0 vR0 (jayo08/69) aGgIcakArAdhva-kalaGkalopI hyariJjayaM nAma 1/12) 2. durnItikartA-'arItidurnItistasyAH krteti| (jayo0 rathaM jyo'pi| (jayo0 8/69) vR0 1/12) aridArA (strI0) 0zatru strI, vairI nArI kul-klNkinii| | aruciH (strI0) udAsIna, aparAga, anicchA, ahitkr| 'sa 'kssaalitmridaardRgjlaughen|' (jayo0 6/38) daandhrmekRtvaanpunaarucitm|" (samu0 4/6) arinandana (vi0) zatru ko prasanna karane vaalaa| arucitA (vi0) aparAgatA, aruci prakaTa karane vAlA, arinArI (strI0) zatru nArI, vairI striyaaN| 'takAJchatatvena anecchuk| tadguNazravaNa-sambhavadarucitayA krnnknntim| kilaarinaaryH|' (jayo0 1/26) (jayo0 6/89) For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arucidhAriNI 102 akIrtiH arucidhAriNI (vi0) udAsIna, Alasyacihna, vijRmbhnn| (jayo0 | aruNopabhAsi (vi0) 0mahadI, meMhadI, lAlimA, raagimaa| vR0 6/39) aruNayA mahadIMti nAmikayopabhAsi raktaM lohitaM mhdii/meNhdii| arucir (vi0) arucikr| (jayo0 vR0 15/75) aruj (vi0) svastha, niirog| arudra (vi0) saumyAkRti, saumy ruupvaan| 0raudra rahita, aruja (vi0) sthastha, niirog| "zivatAtiM gurutaattraamrudrH|" (jayo0 vR0 12/5) aruNa (vi0) sandhyArAga, sandhyAraktim, sandhyA kI laalimaa| aruntuda (vi0) [aruSi marmANi tudAdi iti-arus+tud+ (jayo0 15/24) "pAtuM kilAtrArUNama nmessN||""arunno'- khaz+muma ca] pIr3Ajanaka, kssttdaayk| nurusUryayoH, kuSThe cAvyakta rAge ca sandhyArAge ca puNsym|" arundhatI (strI0) [na rundhatI pratiroSakAriNI] prabhAta kAlIna iti vishvlocnH| taaraa| aruNa (vi0) vyAkula, duHkhI, (jayo0 27/47) 'aruNo aruSa (vi0) zAnta, kuddh| kAntimAna, prbhaajny| vismita, vyAkule'pi ca' iti vishvlocnH| aruSa dekheM uupr| aruNa (vi0) rAga, anurAga, laalimaa| (jayo0 25/60) arus (vi0) [R+usi] ghAyala, cottgrst| "aruNato guNataH svayamAtmanaH virm|" "nIravArakta- aruha (vi0) arahanta, arhat, saMsAra rhit| kapila-vyAkulaSvaruNo'nyavaditi vishvlocnH| arUpa (vi0) 1. rUpa rahita, kurUpa, 2. amUrtika, AkAra aruNaH (puM0) 1. aruNa dev| 'aruNaH udyad bhAskaraH, rahita, nirAkAra, nirmala, zuddha rUpa, ruupaatiit| tdvtejoviraajmaanaa:| 2. sUrya kA saarthi| (jayo0 12/82) arUpaka (vi0) AkRti rahitatA, rUpa rahitA, rUpaka rhit| aruNaM (napuM0) 1. lAla raMga, 2. kesara, 3. sonaa| arUpI (vi0) rUpa rahita, zabda, gandhAdi rahita, amUrtika aruNadamya (vi0) sUrya ke ghor3oM ko jItane vaalaa| 'aruNasya drvy| amUrta dravya (vIro0 19/36) na vidyate rUpameSAmitya sUryasArathedemyAn ghottkaanyjitvaan|" (jayo0 vR0 12/82) ruupaanni| (sa0si05/4) aruNapriyaH (puM0) sUrya, dinkr|| are (avya0) [R+e] 0apane se choTe ko bulAne ke lie aruNamANikya (vi0) lAla mANika se yukt| (suda0 3/19) prayukta avyaya, IrSyA prakaTa karane ke lie bhI 'are' kA "zuzubhe chavirasya saa'nvitaa'runnmaanniky-sukunnddloditaa|' prayoga kiyA jAtA hai| "are rAma re'haM hatA nirnimittaM (suda0 3/9) htaa|" (suda0 95) are rAma re! maiM binA kAraNa mArI gii| aruNA (strI0) mehNdii| aruNayA mahadIti nAmikayopabhAsi arepas (vi0) niSpApa, niSkalaMka, nirmala, pvitr| rkt-lohit| are re (avya0) vismayAdi bodhaka avyaya, ghRNAtmaka AhvAnana aruNAgrajaH (puM0) grudd| ke lie pryukt| aruNAnujaH (puM0) grudd| aroka (vi0) kAntihIna, prabhArahita, mlin| aruNAmbara (vi0) lohitAmbara, AkAza ko lAla banAne aroga (vi0) roga rahita, vyAdhi vihiin| vaalaa| oSTha evmrunnaambr-jlpH| (jayo0 vR06/42) arogin (vi0) roga se rahita, nIroga, svastha, tNdurust| 'oSTho'ruNaM lohitamambaramAkAzaM jlptiiti|' (jayo0 arocaka (vi0) arucikara, jugupsaa| vR05/42) arka (saka0) prakAzita karanA, uSNa karanA, stuti krnaa| aruNita (vi0) lAla kiyA gayA, raktima, anurAgita, anurnyjit| ark (puM0) [a+ghaJ] 1. sUrya, dinakara, rvi| (jayo0 aruNima (vi0) aruNimA, laalimaa| (jayo0 25/5) 8/22) 2. kiraNa, prabhA, camaka, 3. vahni, sphaTika, aruNimA dekho arunnim| tAMbA, 4. Aka kA paudhA, mdaar| arka : kSudra vRkSa vishess| aruNimAna (vi.) lohita bhAva, AraktavarNa laalimaagt| (jayo0 vR07/69) (jayo0 15/1) ark (puM0) arkakIrti rAjA, cakravartI putra, bhrtputr| (jayo0 aruNIkRta (vi0) aruNimA, lAlimA, anurAga yukta kiyA 57/56, jayo0 8/20) gyaa| arkakIrtiH (puM0) arkakIrti rAjA, cakravartI putr| AdirAja For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arkakIrtiH 103 artiH idamAha surmykkiirtimciraadupgmy|' arkasya kIrte sUryasya arcAsamayaH (puM0) pUjana samaya, pUjanakAla, ArAdhanAkAla, vaa| (jayola vR0 7/64) stavana kaal| 'ttraahto'rcaasmye'rcnaay|' (vIrA0 5/16 ) arkakIrtiH (puM0) sUryakAnti, rviprbhaa| arcAsamaye/pUjAkAle tadA arcanAyapUjanAya yogyAnyucitAni arkatA (vi0) Aka vRkSatva panA, kSudravakSa vishesstaa| (jayola vastUni prdaay| (vIro0 vR0 5/16) 7/64) arciH (strI0) jvAlA, kiraNa, sphuliMga, jyoti, prabhA, kaanti| arkapada (vi0) arkakIrti ke smiip| (jayo0 7/56) (jayo0 12/69) arkarAjan (puM0) arkakIrti raajaa| arciSa (vi0) prajvalita agni, prdiiptaagni| 'nAdritAya tu arkayazaH (puM0) arkakIrti kA ysh| sadarcipa ghRtA' (jayo0 2/103) samyaktvena nirIhatAcirSi argalaH (puM0) sAMkala, siTakanI, vyoNddaa| tapatyevaM tapasvI bhvet| (muni033) argalA (strI0) Agala, killI, agdd'ii| acis (puM0) sUrya, agni, teja, prakAza, camaka, prbhaa| argalikA (strI0) choTI Agala, saaNkl| arja (aka0) upArjana karanA, upalabdha karanA, prApta karanA, kamAnA, saMgrahaNa krnaa| "arjayanti tataH tAbhyAM paramArtha argha (aka0) 0mUlyavAn honA, mUlya rakhanA, 0mUlya lagAnA arghaH (puM) mUlya, kImatA yaH krINAti smmitiidN| (suda091) mniissinnH|" (dayo0 vR0 123) "svadobhyAmarjayedvRttiM" arghaH (pu0) pUjA, aahuuti| jala, candanAdi kA ekatritakara (samu0 2/34) (apane hAthoM se apanI ajIvikA kreN|) arjak (vi0) [aNvul] saMgrahaNa kartA, upArjana karane puujnaa| sthala syAmanarghatAyAH (suda0 70 72) vAlA, praaptkrtaa| ardhya (vi.) 1. mUlyavAn, atyadhika kiimtii| 2. pUjya arjanaM (napuM0) [a+ lyuT] saMgrahaNa, upArjana, adhigrahaNa, bhAvanA. mmprnntaa| 3. upahAratva, praabhRttv| prApta krnaa| halijano budhaany-gunnaarjne|' (jayo0 4/67) ay (napuM0) arcanabhAva, pUjanabhAva, smaadrbhaav| kisAna bahudhAnya arjana/saMgrahaNa/ikaTThA karate haiN| arc (aka0) pUjA karanA, arcanA karanA, smaraNa karanA, arjita (vi0) uparjita, sNgrhiit| satkAra karanA, abhivAdana krnaa| "zrImatAM caritamarcataH arjunaH (puM0) 1. arjuna-nAma, kuntI putra, pANDuputra, tRtIya staam|" (jayo0 2/46) arcata: stuvataH stvn| 'parvANi paannddu| (jayo0 1/18) yudhiSThiro bhIma itIha mAnyaH vizeSato'rcayeta,' (jayo0 2/38) arcyet-puujyet| parva zubhairguNairarjuna eva naanyH| (vi) 2. [arja unan+Niluk ke dinoM meM jina bhagavAn kA smaraNa kiyA kreN| ca] dhavala, nirmala, svaccha, ujjvala, prabhA yukta, camaka arcaka (vi0) [aNvula] smaraNa karane vAlA, stuti karane yukt| (jayo0 1/18) arjunodhvlo| (jayo0 vR0 1/18) vAlA, pRjk| 3. arjuna nAmaka vRkSa, dhanvi, kIhA vRkss| (jayo0 24.106) arcana (vi0) [aGgha lyuT] smaraNa karane vAlA, stuti karane (jayo0 vR0 21/24) (dhanvibhirarjunavRkSairbala) vAlA. pUjA karane vAlA, samArAdhana, pUjana, smrnn| arjunavRkSaH (puM0) kIhAvRkSa, dhnvivRkss| (jayo0 21/24) 'mahAmate: shriipuruprvtaarcne|" (jayo0 24/16) (arcane arNaH (puM0) [R+na] sAgavAna vRkSA varNamAlA kA akssr| samArAdhane-pUjA karane meM) arNavaH (puM0) [arNAsi santi yasmin arNasva salopaH] arcanA (strI0) pUjA, aaraadhnaa| (vIro0 5/16) samudra, udadhi, saagr| arcanIya (vi0) [arca+anIya] pUjanIya, smaraNIya, sammAnanIya, arNas (napuM0) [R+asun| nuT ca] jana, nIra, vaari| "kariSNavo ArAdhanIya, aadrnniiy| dugdhmivaarnnso'shaat|" arghya (vi0) [arca+ Nyat] pUjanIya, smaraNIya, arcniiy| / arNasAMza (vi0) jalAMza (bhakti0 saM06) arcA (strI0) [ arca aGkaTAp] ArAdhanA, pUjA, arcnaa| arNasvat (vi0) [arNas+matupa] gaharA jala, adhika paanii| (vIro0 5/19) artanaM (napuM0) [Rt+lyuT] Arta, rudana, zoka, ksstt| arcAvasAnaM (napuM0) pUjA kA anta, pUjA smaapti| AcAryAH | artiH (strI0) [arda ktin] duHkha, zoka, pIr3A, vyaadhi| pUjAyA avasAne ante gururuupyoshcrcaadvaaraahto| (vIro0 azAnti (bhakti 24) 'nyAsItprahartuM bhvsmbhvaartim|' 5/19) (samu0 1/11) For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir artikathAvidhAnam 104 arthavettA artikathAvidhAnam (napuM0) pIDAkAraka kathA kA kthn| syaadrthsttsmuccyH| (suda0 ) kAma-bhoga to rasa hai aura (vIro0 12/36) dhana-sampadAdi padArthoM kA samudAya hai| artitodayaH (puM0) duHkha se dUra (vIro0 18/33) artha-oghaH (puM0) dhana kA bhnnddaar| artikA (strI0) nAma vizeSa, bar3I bhin| arthakara (vi0) lAbhadAyaka, dhanasampanna karane vaalaa| artihAni (vi0) AkulatA ko dUra karane vaalaa| (suda0 arthakRta (vi0) 1. lAbha pahuMcAne vAlA, lAbhadAyaka, 2. 128) pAThaka, mattahastibhiramuSya he'rthkRt| (jayo07/100) he artha (saka0) 0prArthanA karanA, 0mAMganA, 0yAcanA karanA, arthkRt/paatthk| 0anurodha karanA, 0prayatna karanA, 0cAhanA, 0icchA karanA, arthakAma (vi0) dhanecchuka, dhnaabhilaassii| 0samarthana karanA 'zAstramarthayatu smpdaaspd|' (jayo0 2/42) arthakAmapuruSArthI (vi0) ramAratI 'ramA' ca ratizca ramAratI, yatprasaGgajanitArthadaM pdm|' arthkaam-purussaarthii| (jayo0 vR0 2/10) arthaH (puM0) icchA, prayojana, hetubhAva, abhiprAya, lakSya, arthakulaH (puM0) arthsmudaay| (jayo0 2/110) uddeshy| arthakriyA (strI0) sArthaka, kAma nahIM aanaa| (vIro0 19/121), 1. prayojana-zizorivAnyasya vco'stvpaarthH| mohAya (vIro0 19/1) sammohavatAM dhRtaarthm| (jayo0 28/24) 'arthaH prayojane arthakriyAkara (vi0) sArthaka, kAma nahIM Ane vaalaa| vine hetvabhiprAya vastuSu' iti vizvalocanA, nArthakriyAkaro vIrapaTTo maannvsiNhvt| (jayo0 7/28) 2. uddezya/lakSya-tyajedekaM kulasyArthe grAmasyArthe kulaM / artha-kriyA-kArin dekheM nIce tyajet grAma dezakRte tyaktvApyAtmArtha pRthivIM tyjet| - arthakriyAkAriNI (vi0) artha kriyA karane vaalii| (jayo0 (dayo0 2/3), 19/1) 3. abhiprAya/rahasya/jJAna-'kalaGkametvaGkadalaM tadartha-' arthagauravaM (napuM0) artha kI gambhIratA, vastu kI ghraaii| (jayo0 1/14), arthana (vi0) vyayazAlinI, ativyayakartI, apvyyii| 4. nimitta-no sulocanayA no'rtho vyathameva na paurussm| arthajAta (vi0) artha se paripUrNa, rhsygt| (jayo0 7/50), arthajAtiH (strI0) padArtha samUha (vIro0 29/61) 5. rahasya/jahAsi matto'pi na kinnu mAyAM cideti arthada (vi0) arthapradAtA, dhndaataa| me'tyarthamakinnu maatyaam| (suda0 3/38), arthadUSaNaM (napuM0) anyAya yukta arthopArjana, artha doss| 6. abhISTa, iSTa-asyAH ka AstA priyevmrthH| (suda0 arthadoSaH (puM0) artha dUSaNa, tattva rahasya doSa, dhana vyaya, 2/22), apvyy| 7. vastutattva kA bodha-"zabdasya cArthasya tayordvayasyA" arthanayaH (paM0) bheda se abhinna vastu kA grhnn| zabdAcAra aura arthAcAra tathA ubhayAcAra ye jJAnAcAra ke arthanibandhanaM (napuM0) arthAzraya, arthsNgrh| bheda haiN| (bhakti08) pada ko par3hanA, artha lagAnA, mela artha-nizcayaH (puM0) artha nirdhAraNa, rahasya vivecana, rahasya milAnA donoM kaa|, nirnny| 8. puruSArtha-vizeSa-dvitIya puruSArtha-trivarga- niSpannatayA- arthapatiH (puM0) dhanapati, kuber| 'khilArthAnamanuSya medhA lbhtaamihaarthaat| (jayo0 2/28) arthapadaH (puM0) artha prijnyaan| dharmazcArthazca kAmazca vrgtritymdH| (jayo0 vR0 1/28) arthabhAraH (puM0) sampatti kA bhAra (samya0 74) dhrmaarth-kaam-mokssaannaamndhyynshiilH| (jayo0 vR0 1/24) artharuciH (strI0) tttvruci| (suda0 3/12) kAraNArtha ke yoga-dharmo'pyadharmo'pi nabhazcakAla: arthalobhaH (puM0) dhana kI lAlasA, sampatti kI icchaa| svAbhAvikArthakriya- yoktcaalH| (samyavR0 22) arthavikalpaH (puM0) artha ko tor3anA, artha duussnn| artha (napuM0) dhana, koSa, bhaNDAra, khajAnA, smptti| 'vyarthaM ca | arthavinayaM (napuM0) Asana denaa| nArthAya samarthanaM tu| (jayo0 1/17) kAmanAmaraso yasya arthavettA (vi0) artha/padArtha kA jnyaataa| (vIro0 22/3) For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir artha-vyayaH 105 ardhanArAcaH kaa| artha-vyaya: (0) dhana vyaya, dhnkhrc| arthita (bhU0ka0kR0) prArthita, yAcita, icchit| arthazAstra (puM0) arthazAstra, vishess| (vIro0 18/14) arthitva (vi0) cAhane vAlA, icchA karane vaalaa| arthI doSaM arthazAstrajJa (vi0) arthshaastrjnyaataa| arthazAstra ko nItizAstra na pshyti| (jayo0 70 20/29) arthitvataH paravazA: bhI kahA-pratyuvAca vaco vyrthmrthshaastrjnytaasmyii| (jayo0 samitA nviinaam| (jayo0 20/29) 7/45) arthshaastrjnytaasmyii-niitishaastrjnytaabhimaanii| (jayo0 arthin (vi0) [artha ini] arthyabhilappa, icchuka, prArthita, vR0 7/85) yAcita, cAhane vaalaa| arthinAM yAcakAnAmabhilASo: mnorth| arthazuddhi (vi0) zuddhArtha, zuddhividhAyaka vinimaya nIti shaastr| (jayo0 1/17) samyak sUtrArtha niruupnn| (jayo0 2/52) arthinI (vi0) 0prArthinI, 0icchinI, 0abhilaassinii| tAmAha arthazuddhidA (vi0) artha kI vizuddhatA dikhalAne vaalaa| punarapyevaM kaamaaturtyaarthinii| (suda0 vR0 90) arthasya zuddhirarthazuddhistAM dadAtIti arthazuddhidA- arthI (vi0) icchuka, abhilaassii| (jayo0 26/79) sampratyarthI shuddhaarthprtipaadikaa| (jayo0 vR0 2/52) ca bhuubhaage| (jayo07/21) arthazaucaM (napuM0) artha/lena-dena meM zucitA, dhana ke prati arthIya (vi0) pUrvanirdiSTa, abhipret| ucita bhaav| arthay (vi0) [artha+ Nyat] yogya, ucita, ythesstt| (jayo0 artha-sambandhaH (puM0) vAkya se prayojana, artha ke prati ucita bhaav| 1/17) arthAcAraH (puM0) nayanAzrita shaastraabhyaas| arthyabhilASatA (vi0) yAcaka kI abhilASA vaalaa| (jayo0 arthAt (avya0) ni:saMdeha, vastutaH, yathArthataH, aisA, isa taraha 1/17) 'pUrNo yatazcArthya bhilaasstntuH|' arda (aka0) duHkha denA, pIr3ita karanA, prahAra karanA, mAranA, arthAtizaya (vi0) gambhIrArthavatI, gurvI, (jayo0 vR0 20/81) ghAyala krnaa| arthAnubandha artha nAma kI sArthakatA, artha kA smbndh| / ardana (vi0) [arda+ lyuTa] kSubhitakartA, du:kha karane vAlA, arthaajnsaarthktv| (jayo0 vR0 2/110) satAne vaalaa| arthAntaranyAsaH (puM0) arthAntaranyAsa nAmaka alNkaar| (jayo0 ardanaM (napuM0) duHkha bAdhA, pIr3A, uttejnaa| 3/102, 2/4, 3/70) 7/91, 7/78, 5/25, 3/31, ardita (vi0) rugNa, rogI, vyaakulit| nArditAya tu sadarciSe 3/47, 23/70) (vIro0 5/94, jayo0 14/39, 16/48) ghRtm| (jayo0 2/103) arditAya rugNAya-rogI ke lie| uktasiddhyarthamanyArthanyovyAptipuraH sr:| kathyate'rthAntaranyAsaH ardha (vi0) [Rdh Nic+ac] ardha, AdhA, eka ke do zliSTo'zliSTazca sa dvidhaa|| (vAgbhahAlaGkAra 4/91) bhaag| sa gaurIM jinaamdhrmbhnggm| (vIro0 4/30) kisI ukti ko siddha karane ke lie jahAM yuktipUrvaka ardhaka (vi0) AdhA, ardhbhaag| samudIkSya jinAsanArdhake sm| kisI anya artha ko prastuta kiyA jAtA hai vahAM | (vIro04/30) 'arthAntaranyAsa' alaMkAra hotA hai| tadadhIzAjJayA'yAtaH - ardhakRta (vi0) AdhA kiyA gyaa| kuzalaM vaH padAjayoH visArasantateH kiM syAjjIvanaM jIvana ardhagucchaH (puM0) caubIsa lar3iyoM kA haar| vinaa|| (jayo0 3/31) usa nagarI ke svAmI kI AjJA ardhacandraH (puM0) bANa/ardhacandra nAmaka hAra 'sanAgapAzaM se maiM AyA huuN| merA kuzala to Apake caraNoM meM hai, shrmrdhcndrm|' (jayo0 8/77) kyoMki jala ke binA machalI kA jIvana kaise? evaM ardhacandrAkAra (vi0) Adhe candra ke AkAra vaalaa| (jayo0 suvizrAntimabhIpsumetAM vijJAya vijJA rucivedane taa:| vizazramuH vR0 19/2) sAmpratamatra devyH| mito hi bhUyAdagado'pi sevyH|| (jayo0 ardhacandrakRti (vi0) ardhacandra rUpI aakRti| 5/34) ardhacolaka (puM0) aMgiyA, colii| arthApattiH (strI0) saMjAta adRSTa dRSTi kI klpnaa| ardharAjadAnam (napuM0) Adhe rAjya kA daan| (vIro0 17/39) arthika (vi0) [arthayate ityarthI kana] cillAne vAlA, ghoSaNA ardhadinaM (napuM0) AdhA dina, ardha divs| karane vaalaa| ardhanArAcaH (puM0) ardhacandrakAra baann| For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ardhanArIzvaraH ardhanArIzvara : (puM0) ziva, zaMkara / ardhanizA ( strI0) AdhI raat| ardhapaJcAzat (vi0) paccIsa, pacAsa kA AdhA / ardhapathaM (napuM0) nIcamArga / ardhapathAccapalatA''lasyAt / (jayo0 6/119) ardhapraharaH (puM0) adhA prahara, Der3ha ghaNTe kA samaya / ardhabhAgaH (puM0) AdhA hissA | ardhabhAj (vi0) Adhe bhAga kA hissedAra | ardha - bhAskaraH (puM0) dopahara dina kA madhya bhAga / ardhamANavaH (puM0) 12 lar3iyoM kA hAra / ardhamAgadhI (strI0 ) ardhamAgadhI bhASA, jo ardha mAgadha meM bolI jAtI thii| ardhamArge (avya0) mArga ke madhya meN| ardhamAsaH (puM0) eka pakSa, AdhA mahinA / ardhamAsika (vi0) eka pakSa taka rahane vaalaa| ardhamRSTiH (strI0) AdhA baMda hAtha / ardhayAmaH (puM0) AdhA prahara / ardharAtra: (puM0) AdhIrAta | 106 ardhavisargaH (puM0) ardhadhvani, vyaJjana se pUrva visarga k kh evaM p ph se pUrva visarga / ardhavIkSaNaM (napuM0 ) 0ardha dRSTi, 0tirachI 0dRSTi, 0 tirachI citavana, 0 kanakhI / ardhavyAsaH (puM0) vRtta meM kendra se paridhi taka kI dUrI / ardhazataM (napuM0) pacAsa / ardhazeSa (vi0) AdhA bhAga, zloka kA AdhA hissA, ardhapAda / ardhazlokaH (puM0 ) ardhapAda kA zloka | ardhasahita (vi0) Adhe se yukta / (jayo0 1 / 37) ardhasampUrita (vi0 ) ardha bhare hue| matvA'rdhasampUrita grttulyaamuvaah| (suda0 2/47) ardhAkSi (napuM0) apAMga dRSTi, netra phar3akanA / ardhAGgaM (napuM0) ardha zarIra, AdhA zarIra / ardhAGgi (vi0) ardha aMga vaalii| (jayo0 1/73) ardhAGgitA (vi0) ardha aMga se yukta / yadajJayArdhAGgitayA sameti / (jayo0 1/73) pArvatImardhAGgitayA / (jayo0 vR0 1/73) ardhAGginI (strI0) priyA, pati kA ardha hissA, " ardhAGginyA tvayA sArdham / " (suda0 113) ardhAMza: (puM0) AdhA bhAga / ardhAMzin (vi0) ardha bhAga dhArI / Acharya Shri Kailassagarsuri Gyanmandir arpitasaMvidhAnam ardhAsanaM (vi0) AdhA Asana, Asana kA AdhA bhAga, atithi hetu denA / ardhenduH (strI0) ardhacandra / (jayo0 19 / 2 ) ardhendu- samanvayaH (puM0) ardhacandrakAra lekhakRtArdhendusamanvayena / (jayo0 19 / 2 ) ardhokta (vi0) ardha kathita, ardha prtipaadit| arddhaH (puM0) AdhA / (dayo0 91) arddhamaGgaM (napuM0) ardha zarIra / nArI nAmArddhamaGgaM cennarasya bhavati prabhoH (dayo0 91 ) arddharAjyadAnaM (napuM0) Adhe rAjya kA dAna / "nijArddharAjyadAnena puposs|" (dayo0 113) arddhAGginI (strI0) patnI, priyA / (jayo0 vR0 12/21) arddhAGgabhAvaH (puM0) saarddhbhaav| (jayo0 22 / 55 ) arddhAvaziSTa (vi0) ardha rUpa meM vyaapt| (jayo0 24 / 119 ) arpU (saka0) denA, rakhanA, samarpita karanA / arpayAmi nirdarpayatayA'haM padoyajinamudrAyAH / (suda0 vR0 71 ) sambalamAdAyArpaye yamahamagre jinamudrAyAH / radAMzupuSpAJjalimarpayantI / (suda0 2/12) vAstumukhamarpayan / (jayo0 2/97) arpayan- yacchan- arpayitvA datvA (jayo0 vR0 3/58) arpaNaM (napuM0) [R + Nic + lyuT pukAgamaH ] rakhanA, sthira karanA, ddaalnaa| (jayo0 4 / 32) arpaNA (vi0) protkSipti paTakanA, rakhanA / arpaNIya (vi0) kSepaNIya, niSepaNIya, DAlane yogy| (jayo0 8/14) tattadApya nigale hi vibhUnAmarpaNIyamiti yuktiranUnA / (jayo0 4 / 32 ) ardita (vi0) samarpita, pratibimbita, diyA jAne vaalaa| (jayo0 2/ 134) sthApita, nikSipta, nidarzita, prayojana vaza mukhyatA prApta honA, bhaktyA'rpitaM bahrayupakalpizAkaM (suda0 4/34) san syAtkintu tadarpitena zamanaM kuryAtkSudho'svAdulaH / (muni 010) mukurArpitamukhavad yadantaraGgasya hi tattvaM (jayo0 2/154) arpitavatI (vi0) samarpita karane vAlI / (jayo0 29 / 69 ) arpitavatyahameSA daasiih| (jayo0 20/69) arpitazApa (vi0) Aviddha, ghAyala huaa| tAdRzI smarazarArpitazApe / (jayo0 5/3) arpisa (R + Nic + isun pukAgamaH) hRdaya, kalejA / arpitasaMvidhAnam (napuM0) samarpita vidhaan| (vIro0 18/7) For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arba 107 alakAvaliH | arba (aka0) badha karanA, coTa mAranA, AghAta krnaa| arbudaH (puM0) sRjana, 1. dasa karor3a kI sNkhyaa| 2. sarpa, 3. megha, baadl| arbhaka (vi0) [arbhakan] 1. choTA, sUkSma, thodd'aa| 2. kSINa, kRza, mUrkha, bAla, baunaa| 3. bAlaka, baccA, shishu| arya (vi0) [R+yat] zreSTha, uttama, acchA, ucit| aryaH (puM0) prabhu, svaamii| aryaman (puM0) [ayaM zreSThaM mimIte-mA-kanin] 1. sUrya, rvi| 2. mdaarltaa| (bhakti 25) aryamA (puM0) sUrya, rAjA, rvi| (samu0 7/88) yatrodayaM yaatikilaarymaayH| (bhakti 25) (sUrya udaya ko prApta ho rahA hai) aryANI (strI0) vaizya strii| arvan (puM0) 1. indra, shkr| 2. ghor3A, ashv| (jayo0 18/92) arvavaraH (puM0) uttama ghor3A, zreSTha ashv| azve'van kutsite'nyavaditi vishvlocnH| arvatAbhazvAnAM madhye varAH zreSThAH / (jayo0 vR0 13/12) arvAc (vi0) [avare deze kAle vA aJcati-aJca kvin] isI ora Ate hue, isakI ora mukha kie hue| arvAcIna (vi0) [arvAc+kha] 1. adyatana, Adhunika, vartamAna kAlikA, 2. ulaTA, virodhii| arvAcInaM (avya0) isa ora, isa trph| arzas (vi0) [arzas+ac] bavAsIra arha (aka0) 1. yogya honA, pUjya honA, samartha, 0zakya, 0zakta (jayo0 3/38) 0sammAnita honaa| 2. rhnaa| yo'rhtiih| 3. baiThanA, sthira honA, aAmi-(dayo0 vR0 106) 4. cAhanA--(suda0 129) arha (vi0)arha ac] pUjanIya, sammAnanIya, Adara yogya, adhikAra yogya, upayukta, ucita, (suda0 75) mato bhktuimrhti| (suda0 77) aha-U~ hI aha~ namaH' ityevaM pvitrmNtrm| (jayo08/) arhaccharaNaM (napuM0) arhNtshrnn| kuto'rtirarhaccharaNaM gtaay| (bhakti0 25) arhaNaM (napuM0) [arha + bhAve-lyuTa] pUjA, arcanA, ArAdhanA, samAdara, smmaan| arhatstavanaM (napuM0) vItarAga stavana, jina puujn| (bhakti025) arhadAryaH (puM0) arhaddeva, arht| (vIro0 19/37) arhat (vi0) [arha zatR] 1. pUjanIya, yogya, (suda0 4/47) sammAnIya, samAdaraNIya, 2. arhantapada, vinAyaka (jayo0 8/86) arhat prabhu, arhNt| (bhakti0vR0 4) o ziva-jayo0 (jayo0 12/1) vinirgatA'hattuhinAdrito yaa| (bhakti04) arhattvAya na zakto'bhUttapasyannapi do baliH / (vIro0 17/43) arhataH (puM0) 1. arahaMta bhagavAna, paMca parameSThiyoM meM prthm| arhatsu (suda0 2/29) 2. pAtra (dayo0 vR0 106) arhan (vi0) [bhU0ka0kR0] a- arhat arahanta, 3. yogya, pUjanIya, sarvazreSTha, samA dadattaducitAya sdaarhn| (jayo0 4/40) arhaNIya (vi0) pUjanIya, sevA yogy| (suda0 2/42) arhanta (vi0) [arha jha] yogya, pUjanIya, aadrnniiy| arhantaH (puM0) arahanta prbhu| abhyccaahntmyaantN| (suda0 76) arhantI (strI0) pUjA, arcnaa| arhadupAzrayaH (puM0) samavasaraNa, tiirthsbhaamnnddp| kevala jJAna prApti ke samaya kI jAne vAlI sbhaamNddp| (jayo0 26/57) arhaddAsaH (puM0) jambUkumAra ke pitA, nagara seTha (vIro0 15/25) aya (sa0kR0) pUjA ke yogya, AdaraNIya, puujniiy| ahAryaH (puM0) parvata, giri| ahAryaH parvate pusi iti vizvalocanaH al (saka0) sajAnA, alaMkRta karanA, vibhUSita krnaa| saritAbharaNa-bhUSaNa-sArairmaNDayo'pyalamakAri kumaaraiH| (jayo0 5/11) alakA (strI0) keza, dhuMgharAle baal| (14/15) alakA (strI0) alakApurI, kuberpurii| darzako'dhipatiratra gatayAH snmnussyvsterlkaayaaH| (samu05/20) (vijayArdhaparvata para sthita nagarI) alakA nAma kuberpurii| (jayo0 vR0 22/22) lalitAlakAM mUrdhabhuvamasyA (jayo0 22/22) alakAnagarI (strI0) kuberpurii| alakAnagarI griiysiih| girAvuttaro ndiidRshii| dhanadasya purI parIkSyate pratibhUSeva samastu saakssiteH| (samu0 2/10) alakApura (napuM0) alakApura nAmaka ngr| alakAvaliH (strI0) 1. kezAvalI, kezarAjita, keshpNkti| (jayo0 14/15) lalitAmalakAvaliM ddhaan| (jayo0 14/15) lalitAM sundarAkAram alakAnAM kezAnAmAvali paMkti ddhaam:| (jayo0 vR0 14/15) 2. dhAtrIrasa kI pNkti| dhaatriivRkssaannaamaavli| (jayo0 vR0 14/15) For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir al 108 alabAlaM al (aka0) yogya honA, sakSama honA, samartha honaa| 'kavitAM (vIro0 5/14)zRMgArita krnaa| (jayo0 1 / 86) alngkromudaa'lm|' (suda0 1/7) tyaamrtrurvishess| alaGkaroti bhUSayati pUrayati ceti| (jayo0 alakaH (puM0) 0keza, 0bAla, dhuMgharAle baal| kathamapyuditAla- vR0 1/86) kaalibhiH| (jayo0 13/71) alaGkRtavAn (vi0) zobhA jny| (suda0 3/18) alakta (vi0) [na rakto'smAt, yasya latvaM-svArthe kan] alaGkRtiH (strI0) [alaMkR+ktin] 1. AbhUSaNa, AbharaNa, mahAvara, rAgimA laalimaa| zobhA, ramyatA, sajAvaTa, 2. sAhityika vibhUSaNa, rasa, alakSaNa (vi0) lakSaNa rahita, cihnavihIna azubha, apshkun| chanda, alaMkAra puurnnaakRti| alNkaarshaastr| (jayo0 2/55) alakSaNaM (napuM0) apazakuna, azubha, azubha cihn| zrImatoM bhagavatI sarasvatI sAgalaGkRti vidhI vpussmtiim| alakSita (vi0) anavalokita, adRSTa, adrshit| (jayo0 2/41) vyAkRti zucimalaGkRtiM punazchandasAM alakSmI (strI0) daridratA, nirdhanatA, lakSmI abhaav| tatimiti trayaM jnH| (jayo0 2/55) (alaMkRtimalaGkArazAstram) alakSya (vi0) ajJAta, uddeshyvihiin| alakriyA (strI0) [alam kR+za+TAp] vibhUSita karanA, alakSyagatiH (strI0) uddezyahIna gti| sajAnA, AbhUSaNa dhAraNa krnaa| alagardaH (pu0) [lagati sparzati iti lag+kvip, lag ardayati alaGghanIya (vi0) ullaMghana karane meM asamartha, apAranIya, iti| ard| ac, spRzan, san ardo na bhavati) pAnI kA pAra nahIM karane yogy| srp| alajaH (puM0) [ala+janDa] pakSI vishess| alaghu (vi0) mahat, bar3A, bhArI, adhika, jo choTA na ho, alaJjara: (puM0) [alaM sAmarthya jaNAti] martabAna, miTTI kA anlp| (jayo0 1/93) bartana, ghdd'aa| alaghu-vRkSaH (puM0) bRhat vRkSa, mahAn va taru, unnata vRkSA alam (avya0) 1. paryApta, adhika, yatheSTa, kaaphii| (suda0 (jayo0 1/93) 88) 2. yogya, sakSama, 3. koI prayojana nahIM, basa, itanA alaGkaraNaM (napuM0) [alaM+kR+ lyuT] 1. AbhUSaNa, AbharaNa, hI, bahuta ho cukA, koI lAbha nhiiN| 4. pUrNa rUpa se, pUrI 2. sajAnA, zobhita karanA, vibhuussnn,shrRNgaar| (dayo0 3) taraha se| alamiti pryaaptm| (jayo0 vR0 13/07) "ki alaGkaraNabhUta (vi0) suramya, ramaNIya, saje hue| (dayo03) prayojanaM kimapi sAdhyaM naastiityrth|" (jayo0 vR05/98) mahImaNDalAlaGkaraNabhUtaH sumRdulsnniveshH| bhuvi satyA almprenn| (suda0 88) adhika kahane se alaGkariSNu (vi0) [alm| kR+ iSNu ca] zrRMgAra karane vAlA, kyA? vicArasAre bhuvane'pi sA'laGkArAmudArAM kavitAM vibhUSita karane vaalaa| mudaa'lm| (suda0 1/7) alaMkAra yukta udAra kavitA alaGkAraH (0) [alam+kR+ghaJ] AbhUSaNa, AbharaNa, vibhuussnn| bhalI bhAMti sevana yogya hai| yahAM sakSama, samartha ke yoga meM sAhitya kI zobhA, zabda, artha aura zabdArtha kI rmnniiytaa| 'alam' kA prayoga hai| nAhaM tvtshyogmujjhituml| (suda0 aGga ko vibhUSita karane vAle vastra, AbharaNazRMgAra prasAdhana vR0 113) aadi| vicArasya hAro hRdayAlaGkAro ysy| (jayo0 vR0 alampaTa (vi0) chala rahita, lobha rahita, pavitra vicaarvaalaa| 1186) alambi (vi0) dhAraNa kiyA, dekhA gayA, 0avalambita, alaGkArakaH (puM0) [alam+kR+ghaJsvArthekan] AbhUSaNa, AdhAritA purndrennodyin| samuttaramakampane'lambi vibhUSaNa, aabhrnn| pulommaadrH| (jayo0 5/89) alaGkArapUrNa (puM0) alaGkAra sahita, kAvya lakSaNoM se pripuurnn| | amalbuSa (puM0) [alaM puSNAti iti] 1. vamana, chrdi| 2. alaMkAripUrNA kavitA (suda0 2/6) hthelii| alaGkAramAzritavatI (vi0) alaMkAra ke Azraya rahane vAlI alaya (vi0) 1. avinazvara, nitya, zAzvata, 2. gRhavihIna, kaaminii| (jayo0 vR0 3/11) idhara-udhara rahane vaalaa| alakurvan (vi0) alaMkRta karatA huaa| (vIro0 15/14) alale (napuM0) [ara+rA+ke rasya laH] zabda vishess| alaGka (saka0) aMlakRta karanA, suzobhita karanA, sajAnA, | alabAlaM (napuM0) kyArI kA sthAna, pAnI dene kA sthaan| For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alas 109 ale alele alas (aka0) [a+las] kAntihIna honA, aprabhA honaa| alijihvA (strI0) komala tAlu, ghAMTI, gale ke andara kauvaa| alasa (vi0) [na lasati vyApriyate-las+ac] 1. AlasI, alin (puM0) 1. bhramara, bhaurA, 2. bicchu| udAsIna, susta, kriyAhIna, anudyamI, sphUrtirahita, 2. aligardaH (puM0) sarpa, ahi||| thakA huA, shrmviyukt| aliGga (vi0) lakSaNa vihIna, cihna rhit| alasaka (vi0) [alasa kan] 0akarmaNya, karttavya rahita, aliJjaraH (puM0) [alanam-aliH al-an taM jarayati udAsIna, parizrama rhit| iti-jR+ac] jlpaatr| alasajJA (vi0) Alasya ko prApta huI, rasajJatA rhit| alinAgaH (puM0) bhramararAja, zreSTha shRNg| "vArije Alasya (vIro0 5/20) guNAMstu sUkSmAnapi saalsjnyaa| kmliniimlinaago|" (jayo0 4/56) alirdhamara eva (jayo0 24/87) nAgaH shresstth,gH| (jayo0 vR0 4/56) alasatva (vi0) Alasya, udAsInatA, sphUrti kA kamI, alininAdaH (puM0) bhramara guna guna (vIro0 6/14) 0 zrama vihiintaa| (jayo0 1/6) "vidyA'navadyA''paM alipakaH (puM0) 1. koyala, 2. bhramara, 3. kuttaa| 'pike'pikastu baalstvN'| dadhAmyahaM tamprati baalstvN| (vIro0 1/7) syAtpikAliratahiNDake' iti vishvlocn:| alabdha (vi0) anupalabdha, upalabdhi rhit| (jayo0 23/11) alibalaM (napuM0) bhramara sAmarthya, bhrmrshkti| alabdhapUrva (vi0) alaukika, pUrva meM nahIM prApta huii| alAbha (vi0) icchita kI prApti na honA, alAbha nAmaka priyAmalabdhapUrvAmiva sundarI shriyaa| (jayo0 23211) priissh| alAtaH (puM0) aMgAra, iNgaal| alimAlA (strI0) bhramaratati, bhramarapaMkti, bhauMroM kA smuuh| alAbuH (strI0) [na lambate, na lamb+u Nit, na lopazca "anayoH krkungmle'limaalaa| (jayo0 12/101) bRddhi:] lambI caukI, Ala, gaDelU, tumbii| (jayo0 alisamUhaH (puM0) bhramara samUha, bhrmrpNkti| alIka (vi0) [ala+vIkan] 1. mithyA, asatya, alAbuphalaM (napuM0) tumbIphala, laukI urojayugalaM tatsahakAri | astprlaapii| 2. arucikara, apriya, ahitkr| (muni02) shaajaalaabuphlprtihaari| (jayo0 14/65) alIka-kathA (strI0) asatyabhASaNa, mithyA kathana, jhUTha alAram (napuM0) [R+yaG luk+ac rasya la:] dvAra, drvaajaa| pratipAdana, mithyaavyaapaar| cauryAlIkakathAkRto'pi na bhavet ali: (puM0) 1. bhauMrA, 2. bhramara, ssttptt| 2. bicchu, 3. kauvA, sA kAminI kaaminH| (muni02) / koyala, 4. madirA, shraab| tvadIya-pAdAmbujAleH / alIka-bhASaNaM (napuM0) mRSAbhASaNa, mithyAkathana, jhuutthaaropnn| shcaarinniiym| (suda0 2/34) tumhAre caraNa-kamaloM meM | mRSAnayo'lIkabhASaNapramukhA dossaa| (jayo0 vR0 2/144) bhramara ke smaan| "ambhojaantrito'lirevmdhunaa| (suda0 | alIkavacanaM (napuM0) mithyAvacana, mRSA kathana, mithyaarop| 127) gandha kA lolupI bhauMrA kamala ke andara hI banda | alIkavAk (puM0) mithyAvANI, jhuutthaakthn| 'nAlIkavAgityasako hokara maraNa ko prApta hotA hai| dhArAyA' (samu0 3/23) alikaM (napuM0) [alyate bhUSyate-ala+karmaNi ikan] zira, | alIkavAdI (vi0) jhUTha bolane vAlA, mithyA-abhibhASaka, mastaka, llaatt| alike lalATe ca tilkaapit| (jayo0 mRnnaavaacii| datvA samAne tumagAMkulAdInvuto 12/101) bhvaanevmliikvaadii| (samu0 3/31) alikaH (puM0) bhramara, bhauMrA, ali, ssttpd| ye alaya evAliyA alIkin (vi0) mithyAvAditA, apriytaa| bhrmraastessaaN|'' (jayo0 1/82) aluH (puM0) choTA pAtra, klshii| alikuTumbinI (strI0) bhauMrI, bhramarI, bhramara kI gRhinnii| aluk (puM0) [nAsti vibhakteH luk lopo yatra] aluk samAsa 'vlaahk-kulmlikuttumbiniiv|" (dayo0 53) vizeSa, jisameM pUrvapada kI vibhakti kA lopa nahIM hotaa| alikulaM (napuM0) bhramara samUha, bhramara samudAya, bhramara jhunndd| alubdhakaH (puM0) 1. baheliyA (suda0 7/8), 2. lobha rhit| alikocitaH (pu0) lalATa prAnta, mastaka bhaag| ale alele (avya0) are, ae, e| mAgadhI, paizAcI prAkRta "alikocitasImni kuntlaa|" (jayo0 10/33) meM pryukt| 14/65) For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alepaka 110 alpAyus alepaka (vi0) niSkalaMka, klNkrhit| alpajJa (vi0) svalpa jJAyaka, kama jAnane vaalaa| alevaDaM (napuM0 ) chAMcha aadi| 'alevaDhaM yacca haste na sjjti|' alpa-tanu (vi0) kRzakAya, kssiinndeh| (bha0A0 TI0220) alpatara (vi0) svalpa, adhika km| alpAdalpataraM aleza (vi0) 0lezyA rahita, kRSNa-nIlAdi lezyA rhit| gRhNanvarecanamiva krmaat| (samu0 9/28) ayogakebalI, siddh| alpadvAraH (napuM0) laghu daravAjA, choTA dvaar| alpadvArata ityado alezya dekho alesh| vaditavAn shriinaabhiraajaatmjH| (muni010) aloka (pu0) loka ke bAhira kA bhAga (na lokyate iti / alpadRSTiH (vi0) 1. sUkSma dusstti| 2. adUradarzI, kama udAra! aloka:) shuddhaikaakaashvRttiruupo'lokH| (paMcA0va0 34/vR0 alpadhana (vi0) nidhana, dhnhiin| 75) alpadhI (vi0) mUDha, mUrkha, ajnyaanii| alokAkAzaH (puM0) loka ke bAhara saba ananta aakaash| alpaprasaj (vi0) kama santAna vaalaa| lokyante upalabhyante yasmina, jIvAdidravyANi sa lokaH, alpapramANa (vi0) halke vacana kA, kama vajana kA, laghu tddhipriito'lokH| (dhava04/pR0 9) pramANA alokanaM (napuM0) adarzana, antardhyAna, adRshytaa| alpaprayoga (vi0) kadAcita prayukta, kama pryog| alola (vi0) 0lobha rahita, 0lAlaca hIna, zAnta, 0icchA alpaprANa (vi0) 1. svalpa zvAsa, svara, 0ardhasvara, rhit| capalatA vimukt| 0anunAsika akSara, 0hlntaakssr| alolupa (vi0) 0AzAoM se rahita, abhilASA vimukta, alpabata (vi0) nirbala, balahIna, zakti rhit| nissph| viSayecchA vihIna. 0sAMsArika icchAoM se alpabahutva (vi0) paraspara eka-dUsare se hiinaadhiktaa| rhit| alpabuddhi (vi0) ajJAnI, mUrkha, buddhi vihiin| alaukika (vi0) asAdhAraNa, lokottara, loka meM sarvazreSTha, alpamati (vi0) ajJAnI, mRrkha, buddhihiin| jo loka meM pracalita na ho| (jayo0 27/8) alpamAtraM (vi0) choTI mAtrA, laghu, thor3I mAtrA, kama se km| alaukikI (vi0) lokottarA, loka meM uttama-(jayo0 27/8) alpamUrti (vi0) choTA kada, tthignaa| laukikahita sahita pravRtti-(vIro0 18/18) alpamUlya (vi0) kiJcit mUlya, kama mUlya 'dugdhasya dhAreva alaukya (vi0) alolupa. abhilASA rhit| alaukyaM kilaalpmuuly:|' (jayo0 20/84) saaNsaarikphlaanpekssaa| alpamedhA (vi0) kamabuddhi, mUrkha, ajnyaanii| alpa (tri0) [alpa+pa] 1. kama, thor3A, kiJcit, 0kucha, | alpavayas (vi0) kama umra, laghuvaya, chottaa| choTA, sUkSma, laghu, primit| ('jayo0 vR0 1/6) alpavAdin (vi0) alpabhASI, kama bolane vaalaa| primitaanaamlpaanaaN| (jayo0va0 5/58) antyAccharI- alpavidya (vi0) mUrkha, ajJAnI, nirakSara, anapaDha, ashikssit| rAdapi kinycidlpaa| (bhakti02) alpaviSaya (vi0) sImita icchaa| alpaM (ki0vi0) jarA sA, thor3A saa| alpazakti (vi0) durbala, balahIna, zakti kI kamI vaalaa| alpaka (vi0) [alpa+kan] 1. thor3A, kama, sUkSma, choTA, alpasaras (napuM0) choTA tAlAba, pokhr| lghu| 2. kSudra, nIcA alpazruta (vi0) alpa zrutajJAna vaalaa| alpakAmaH (puM0) svalpa kAma, thor3I icchaa| naro'lpakAmena alpAkAkSin (vi0) saMtuSTa, AzA rahita, AkAMkSA rhit| bhvnphltrtaamupaiti| (samu0 4/30) alpAgama (vi0) Agama se anabhijJa, 0Agama jJAna vihIna, alpagaMdha (vi0) thor3I gaMdha yukta, kama surabhi vaalaa| zruta vihiin| alpacetA (vi0) vyAkula cittvaalii| prAleya-kalpa alpAdhAra (vi0) AdhAra kI kamI, Azraya se rhit| dhRtviirudhivaalpcetaaH| (suda0 vR086) alpAkhyAyivAdikaraNa (vi0) kama kathana karane vaalaa| alpaceSTita (vi0) kriyAzUnyatA, icchAzakti rhit| (jayo0 vR0 1/6) alpachada (vi0) svlpvstrdhaarii| alpAyus (vi0) choTI avasthA vAlA, kama umra vaalaa| For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alpAhArin 111 avakvaNaH alpAhArin (vi0) alpa bhojI, kama bhojana karane vAlA, avakuNThanaM (napuM0) [ava+kuNTh+lyuT] gheranA, AkRSTa karanA, AhAra parimitatA, uunodrii| paridhi bnaanaa| alpetara (vi0) bar3A, mht| avakuNThita (vi0) [ava kuNTh+kta] pariveSTita, gherA huA, alpopAya (vi0) choTe sAdhana vaalaa| aakRsstt| av (saka0) bacAnA, rakSA karanA, samajhanA, pasaMda karanA, avakRSTa (bhU0ka0kR0) [ava+ kRS+kta] niSkAsita, saMtuSTa karanA, icchA karanA, bhAvanA karanA, unnata karanA, bahiSkRta, nikAle hue, 0upekSita, 0bahirbhUta, bAhara "svAgaccha gaccha prasAdoparisaptamavehi tm'| jo prasAda kiyA, dUra httaayaa| (jayo0 15/80) avakRSTamivAzu ke Upara so rahe haiM, unheM hI apanA mitra samajhie! 'avehi koSato vijigISo smrckrvrtinH| nityaM viSayeSu kaSTam' (suda0 pR0 121) avetya bhukteH avaktRptiH (strI0) [ava klRp+ktin sambhAvanA, sabhAvyatA, samayaM vivekaat| (vIro0 5/35) / upyukttaa| ava (avya0) [ ava ac ] yaha kriyA se pUrva upasarga rUpa meM | avakezin (vi.) [avacyutaM kaM sukhaM yasmAt] phalavimukta, prayukta hotA hai| jisakA artha-dRr3ha, saMkalpa, nizcaya baMjara, sukha vihIna, AdhAra hiin| parivyApti, anAdara, 0Azraya, 0avamUlyana, Adeza avakokila (vi0) [avakraSTaH kokilayA] kokila dvArA Adi artha nikalatA hai| 'avaagmissymevcedaagmissym|' na tirskRt| kiM svayam (suda0 77) mayA navAgataM bhdre| suhRdyApatitaM avakra (vi0) sIdhA, anukUla, sccaa| (jayo0 22/65) gdm| darpavataH sarpasyevAsya tu vakragatiH shsaa'vgtaa| ___ vakrabhUH kila vidhaavvkre| (jayo0 22/65) (suda0 pR0 105) darpa se phukAra karane vAle sarpa ke avakravidhiH (strI0) anukUla zubha AcAra, bhaagyaanukuul| samAna isakI kuTila gati kA Aja sahasA patA cala gyaa| (jayo0 22/65) avakaTa (vi0) [ava-svArtha-kaTac] nIce kI ora, pIche kI avakranda (vi0) [ava+krand+ghaJ] krandana karane vAlA, tIvra ___ ora, viparIta, virodhii| rudana vaalaa| avakaTa (napuM0) virodha, vipriit| avakrandanaM (napuM0) [ava kranda lyuT] atikrandan, tIvra rudana, avakara: (pu0 [ava kR apa] raja sApha karanA, dhUla ucckrndn| jhkttnaa| avakramaH (napuM0) [ava+kram+ghaJ] nIce utAranA, adhAkrama, avakartaH (puM0) [ava kRt+ghaJ] Tukar3A, dhajjI, vastra ke utAra, ddhlaan| choTe hisse| avakramaH (puM0) [ava+kI+ac] 1. kara, rAjasva vasUlI, 2. avakartanaM (napuM0) [ava+kRt+lyuT] kATanA, Tukar3A krnaa| udhAra denaa| avakarSaNaM (ava kRS+ lyuTa) khIMcanA, nikAlanA, bAhara karanA, avakrAntiH (strI0) [ava+kram+ktin] utAra, upaagm| nisskaasn| avakriyA (strI0) [ava+kR+za+TAp] bhUla, vismaraNa, smRti avakalita (vi0) [ava kal+kta] 1. avalokita, darzita. meM na rahanA, cUka jaanaa| dRssttigt| 2. jJAta, gRhIta, liyA huaa| avakrozaH (puM0) [ava+kruz+ghaJ] 1. durvacana, nindA, apazabda, avakAza: (puM0) [ava kAz+ghaJ] samaya, avasara, maukaa| 2. apadhvani, glAni yukta vcn| nAvakAzamamukAntRkalApa: kvApi samyagiti paatumvaap| avaktavya (vi0) eka sAtha dravya kA kathana, svakIya dravya, "avakAze sukhe vIciH iti vizva0) (jayo0 5/62) kSetra, kAla, bhAva aura parakIya kAla bhAvAdi ke sAtha (jayo0 15/6) kthn| syAdavaktavya syAdvAda kI eka dRsstti| (vIro0 avakIrNin (vi0) [avakIrNa ini] saMyamaghAtaka, brahmacarya 19/6) kA dossii| avakledaH (napuM0) [avaH klidH lyuT] TapakanA, giranA, kuharA avakuJcanaM (napuM0) [ava kuJca+ lyuT] jhukAva, 0mor3a, chaanaa| 0parAvarta, sikur3ana, 0AkuJcana, aprsaarnn| avakvaNaH (ava+kvaNa+ac) vyartha AlApa, svaravihIna ruughn| For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avakvAthaH www.kobatirth.org avakvAthaH (puM0 ) [ ava + kvath+ghaJ ] 0kacchA, 0pakAnA, 0kama ubAlanA, 0kaccA pAka, 0aparipakva / avakSaya: (puM0 ) [ ava+kSi+kSac] nAza, dhvaMsa, vinAza, hAni, tbaahii| avakSayaNaM (napuM0) [ ava+kSi + lyuT ] vahni zamana sAdhana, agnishmnk| avakSepa: (puM0 ) [ ava+kSip+ghaJa] 0nindA, AkSepa, 0lAJchana, 0 aarop| + avakhaNDanaM (napuM0 ) [ ava* khaNDa lyuT ] vibhakta karanA, vibhAga karanA, khaNDa karanA, bAMTanA, naSTa karanA / avakhAta (vi0) gaharA khaNDa, khAI khAtikA / avagaNanaM (napuM0) (avagaNa lyuT ] avajJA, tiraskAra, apamAna, asammAna, Aropa, lAMchana, mAna, nindA, ghRNA / avagaNDa: (puM0) kapola phuMsI, phodd'aa| avagata (vi0) prApta, pahuMcA, cala gayA, jJAta huA 'vakragatiH shsaa'vgtaa|' (suda0 pR0 105) mayA nAvagataM bhadre ! (suda0 73) he bhadre ! tujhe kucha bhI jJAta nhiiN| avagatiH (strI0 ) [ ava + gam + ktin] dRr3hatA, ucita gati, acchA jJAna pratyakSIkaraNa, samajha, sammukha | avagama (puM0) [ ava+gam+ghaJ] pratyakSIkaraNa, samajhanA, jAnanA, adhogamana, nIce kI ora agrasara / / " avagAva (bhU0ka0kR0) 1. pragAr3ha, gaharA 0 atyadhika ghanIbhUta 02. praviSTa, nivaDa, DUbA huA, AviSTa nibaddha, avagADharuciH (strI0) dRddhAna, yathArtharuci (ta0vA03/36) avagADha samyaktva (vi0) dRr3ha pratIti, zruta AsthA / Agama shrddhaan| ( mahApurANa 74 /448) avagAha: (puM0 ) [ ava+gAh+ghaJ] nimagna, snAna, dubakI lagAnA, praviSTa honaa| avagAhanaM (napuM0) nimagna, snAna, praviSTa honA / avagAhita (vi0) Alocita mAnya ahahamUDhatayA na mayA hitaM sumtibhaassitmpyvgaahitm| (jayo0 9/31) avaggA (saM0 kR0) avagAhya karake (jayo0 vR0 2 / 15 ) nigagna hokara, praviSTa hokara / * avagIta (bhU0ka0 kR0 ) [ ava+kta] 1. nindA, Aropa, ghRNA, apamAna, kosanA, coTa pahuMcAnA, hRdayaghAta karanA / 2. parihAsa, dhikkAra, uphaas| avaguNa (saka0 ) [ avaguNay] kholanA, udghATana krnaa| avaguNaH (puM0) aparAdha, doSa, lAJchana, Aropa, AkSepa, 112 Acharya Shri Kailassagarsuri Gyanmandir durguNa / sarvAnavaguNAMllAtItyabalA praNigadyate / (jayo0 2/145) a-vacanIyaH avaguNTha (napuM0 ) [ ava+guNTha lyuT ] ghUMghaTa, vastrAcchAdana, chipAnA, burkA or3hanA, pardA krnaa| avaguNThanaM dekho avaguNTha / avaguNThanavat (vi0) vastrAcchAdita kiyA, ghUMghaTa kiyA, pardA kiyA gyaa| avaguNThikA (strI0) ghUMghaTa, pardA, AvaraNa, AcchAdana / avaguNThita (vi0 ) [ bhU0ka0kR0] [ avaguNTha+kta] AcchAdita pardA kiyA gayA, ghUMghaTa liyA, AvRta kiyaa| avagUDha (vi0) AliMgita, vyApta, 0 AvRta / avagoraNaM (napuM0 ) [ ava+garlyuT] AkramaNa karanA, prahAra karanA, dhamakAnA / avagUhanaM (napuM0 ) [ ava+gRh + lyuT ] chipAnA, AcchAdana, AvaraNa, pracchanna krnaa| avagUhita (vi0) AzleSita, aacchaadit| avagraha (saka0) grahaNa karanA, lenaa| (vIro0 18/47) avagraha: (puM0 ) [ ava + graha+ghaJ] 1. Alocana, avadhAraNa, vastu kA bodha honA, 2. sAdhu kI AhAra kriyA kI avadhAraNA avagRhyate anena ghaTAdyarthA ityavagrahaH / (dhava0 9 / 144) vastubhedasya grahaNaM tadavagrahaH / (ta0 zlo01/15) 3. sandhiccheda karanA alaga-alaga karanA, pada vibhAjana karanA, pRthaktA ke lie virAma lagAnA, 4. bAdhA, roka, daNDa | avagrahaNaM (napuM0) rukAvaTa, bAdhA, avarodha, virAma | avagrAhaH (puM0 ) [ ava+graha-ghav] viyojana, TUTanA, naSTa honA, avakhaNDana, vikhaNDana / avaghaTTa (puM0 ) [ ava ghaTTa ghaJ] 1. guhA, bila, mAMda, 2. cakkI, gharaghaTTI, ATA cakkI avagharSaNa (napuM0 ) [ ava-pRS+ghaJ] ragar3anA, malanA, pIsanA / avaghAtaH (puM0 ) [ ava+han+ghaJ ] pIr3A pahuMcAnA, mAranA, ghAta karanA Arambha karanA, tIvra prahAra | avaghUrNanaM (napuM0 ) [ ava+ghUrNa+ lyuT ] ghUmanA, cakkara lagAnA, paribhramaNa / avaghrANaM (napuM0 ) [ ava +ghrA+ lyuT ] sUMghane kA bhAva, surabhigrAhaka / avacana (vi0) 1. mUka, mukharI, mauna, 2. vANI rahita, vacanAbhAva / For Private and Personal Use Only a-vacanIyaH (vi0) aziSTa, azlIla, 0 akathanIya, 0 abhASaNIya, anaucitya / o Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avacayaH avacayaH (puM0 ) [ ava+ci+ghaJ] ikaTThA karanA, cayana, cunanA, tor3anA, grahaNa karanA 'kusumaavcyaarthmihaa''gtaa|' (dayo0 pU0 63) avacAraNaM (napuM0) ikaTThA krnaa| avacUDa (pu0 ) [ avanatA cUDA agraM yasya vA Do laH] UparI vastra, dhvaja - vastra, laharAtA huA vastra / avacUla dekho uupr| vizleSaNa, vivecn| avacUrNanaM (napuM0) [ avacUrNa lyuT ] pIsanA, cUrNa karanA, vibhakta karanA, pRthaka-pRthaka krnaa| avacUrNin (vi0) cUra cUra kiyA gayA, pRthak-pRthak kiyA gayA, pIsA gyaa| * www.kobatirth.org avacUlaka: (puM0 ) [ avanatA cUDA yasya, Dasya latvam ] caMvara, ur3Ane kA paMkhA / + , avaccha (vi0 ) [ ava+chad+ka] AvaraNa, Dhakkana / avacchinna (bhU0ka0kR0 ) [ ava chid+kta] pRthaka kiyA, vinaSTa kiyA, vikRta, sImita nizcita avacchedaH (puM0) [ aba chin] 1. biccheda, bheda, vibhAjana, khaNDa, bhAga, sImA, vivecana, 2. nirNIta, nizcaya, dRr3ha, sthitikrnn| + avacchedaka (vi0 ) [ ava+chi+Nvul] 1. vivecaka, viyojaka, pratipAdaka 2. sImA bAMdhane vAlA, nirdhAraka / avajaya ( puM0 ) [ ava+ji+ac] parAjaya parAbhUta, dUsaroM para vijy| avIjati (strI0) [ avi.ji. ktin] vijaya parAjaya avajJA ( strI0 ) [ ava+jJA+ka] anAdara, asammAna, apamAna, tiraskAra avahelanA, avamati (jayo0 27/45) 'avajJAneka hetutayA / ' (jayo0 6 / 70 ) + avajJAna (napuM0) anAdara asammAna, tiraskAra, apmaan| avajJAyaka (vi0) anabhijJa, anajAna, nahIM jAnane vaalaa| (jayo0 vR0 1/40 ) avaTa (puM0) [ ava aTan] 1. aghaTanIya 'vijJairavAcItyavaTa: prayoga: / ' ( suda0 107) 2. kUpa, garta, 0guphA, 0gaDDhA, 0 viyara, 3. dehavrata AcchAditavraNa "tirobhavatyeva bhuvo'vaTe ca vaTe" (pRthvI ke rUpa meM tirohita ho rahA hai|) avaTi ( strI0) [av+aTi-DIpa] kUpa, guhA, 0garta, 0vivara, 0 chidra / avaTI dekho avaTaH / avaTuH (puM0 ) [ ava + TIk+Ga] kUpa, guhA, garta, vivara / + 7 113 Acharya Shri Kailassagarsuri Gyanmandir avaDInaM (napuM0 ) [ ava + DI+kta] pakSI ur3Ana, khaga vicrnn| avat ( aka0 ) rakSA karanA, sambhAlanA dekha-rekha krnaa| (jayo0 2/97) kaarypaatrmvtaadythocitN| (jayo0 2/97) kAryapAtraM bhRtyabhavatAd rakSate (jayo0 vR0 2/97) 'na kalitaM kila garvabatAvatA' (jayo0 9/76) tena avatA rakSakeNa (jayo0 vR0 3 / 76 ) avataMsaH (puM0) [ avataMs+ghaJ] (suda02/1) vhAra, * karNAbhUSaNa, AbhUSaNa, 0mukuTa / samaGganAvargaziro'vataMso / (jayo0 1/69) zirAMsi mastakAni teSu avataMso mukuTarUpo guNa: / (jayo0 vR0 1/69) avataMsakaH (puM0 ) [ ava+taMs + Nvul ] karNAbhUSaNa, AbhUSaNa / avataMsotpAdaka : (puM0) karNAbhUSaNa / (jayo0 6 / 65 ) avatatiH (strI0 ) [ ava+sam+ ktin] prasAra, phailAva, vistAra, o avatAnaH vyApaka / avatapta (bhU0ka0 kR0 ) [ ava rApkta] camakAyA gayA, saMtapta kiyA, tapAyA, garama kiyaa| avatamasaM (napuM0) andhakAra / avatar (saka0) utAranA, uddhRta karanA, aanaa| avatarantI (jayo0 3 / 112) (jayo0 vR0 80) avatara : (puM0) 1. virata, nirvAha, 2. utAranA / makarato'vatarasya sarasvati bhvitumrhti| (jayo0 9/61) avataraNaM (napuM0) 1. uttAranA, uddhRta karanA, anuvAda karanA, uddharaNa, 2. avatAra, snAna ke lie utaranA / 3. kArya, paddhati "prakriyAvataraNaM na doSabhAka" (jayAM0 2 / 29) avarataNapaddhati (strI0) 0niHzreNI, 0sIr3hI, 0sopAna (jayo0 vR0 12/5) avataraNikA (strI0 ) [ avataraNI+kan+hasva: TAp] graMthAraMbha maMgalAcaraNa, bhUmikA, prastAvanA, praarmbhikii| avatarita (vi0) [ ava+tR+kta] vyApta, janma liyA, 'avataritA sarvatra vyAptAstItyarthaH' (jayo0 vR0 6/65) udare tavAvatarito (cIro0 4/40) (dayo0 43) avataraNI (svI0) [ avatarita grantho'nayA avatu karaNe lyuT ] bhUmikA, prastAvanA, praarmbhikii| avatarpaNaM (napuM0) [ ava tRpa+ lyuT ] zAntibhAva, AnandabhAva, + For Private and Personal Use Only tRptabhAvA avatADanaM (napuM0 ) [ ava tad Nic lyuT ] kucalanA, rauMdanA, + prahAra karanA, mAranA / avatAnaH (puM0 ) [ ava + t + ghaJ] 1. samAgamana, samAgama, 2. Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avatAraka 114 avanaM udaya, Arambha, avataraNa, prakaTa, 3. anuvAda, bhUmikA, prstaavnaa| 'satRSNayA nAbhisarasya vApi kilAvatAra: shtkstyaapi| (jayo0 11/5) 'jalAzaye 'vatAra: smaagmnmpi|' (jayo0 vR0 11/5) "dRzoramuSyA dvitye'vtaarN|" (suda0 2/48) avatAraka (vi0) janma lene vaalaa| avatAraNaM (napuM0) [ava+ta+Nic+lyuT] avataraNa karanA, utAranA, pUjA karanA, zAnta karanA, ArAdhanA krnaa| "avatArasyAvataraNasya taM jJAnaM tadavatAraNaM" (jayo0 vR0 24/82) preSitazcara ito'vatAraNa hetave'rkapadayoH sudhaarnnH| (jayo0 7/56) avatAravidhiH (strI0) janmavidhi, janmadhAraNa krnaa| (vIro0 19/18) avatIrNa (bhU0ka0kR0) [ava+tR+kta] 1. anurakta, nIce AyA, utarA huA, 2. pAra huA, pAra praapt| "sA zravaNe'vatIrNA" (jayo0 1/65) "rAjasabhAyAmavatIrNA praaptaa|" (jayo0 vR0 1/65) avatR (saka0) [ava+tR] utAranA, avasarita AnA, janma lenaa| avatArayati (jayo0 26/21 avatarantI (jayo0 3/112) avatokA (strI0) garbhapAta yukta gaay| avattin (vi0) [ava+do+ini] vibhAjita, pRthakkaraNa avadaMza: (puM0) [ava+daMz+ghaJ] uttejaka AhAra, caTapaTA bhojana, caTapaTI khaadyvstu|| avadA (saka0) denA, biThAnA, sthita krnaa| dvAsthito ravikarAnavadAta utpaleSu sarasIva vibhaatH| (jayo05/22) avadAghaH (puM0) [ava+dah+ghaJ] 0grISma, garmI, tapana, teja, nidAgha, agni, jvaalaa| avadAta (vi0) [ava+dai+kta] zukla, nirmala, pavitra, svaccha, ujjvalA 'guNAvadAtA suvayaH svruupaa|' (jayo0 1/74) guNaiH saundaryAdibhiH avadAtA nirmalA zuklA c| (jayo0 vR0 1/74) avadAnaM (napuM0) [ava+do+lyuTa] pradAna, avagrahajJAna, zaurya sampanna, prazasta dAna, bodha 'avadIyate khaNDyate paricchite anyebhyaH arthaH aneneti avdaanm|' (dhava013/242) avadAraNaM (napuM0) [ava+dR+Nic+ lyuT] vidAraNa, phAr3anA, cIranA, vibhAjana, khnn| avadAhaH (puM0) [ava+dah+ghaJ] uSNa, garmI, jalana, tpn| avadIrNa (bhU0ka0kR0) [ava dR+kta] khaNDita, vibhAjita, vidIrNa, TUTA huA, vinsstt| avadohaH (puM0) [ava+duh+ghaJ] duhana, dUdha, dugdh| avadya (vi0) 1. tyAjya, nidya, prshsniiy| 1. sadoSa, nindAha, apriya, ghRNita, 2. adhama, nIca, nimn| avadyotanaM (napuM0) [ava+dyuta lyuT] prakAza, camaka, kAnti, prbhaa| avadhAnaM (napuM0) [avadhA+ lyuT] dhyAna, sakartakA, lagana, rucipUrNa, hrssshit| (jayo0 vR0 3/38) avadhAnapUrvaka (vi0) dhyAnapUrvaka, tlliintaapuurvk| (jayo0 vR0 3/38) avadhAraH (puM0) [avadhi+Nica+ghaJa] nirdhAraNa, nizcaya, pratibandha, sImA bndhn| avadhAraka (vi0) [ava++Nic+Nvula] nizcaya karane vAlA, dRr3hapakalpI, ucita nirnnyk| avadhAraNaM (napuM0) [ava+ dhR+Nic+lyuTa] sImAkaraNa, pratibandhana, nizcaya, nirdhaarnn| avadhi: (strI0) [avadhA+Ni] 1. sImA, maryAdA, 2. prayoga, dhyAna, 3. upsNhaar| 4. avadhijJAna-avadhiM prati ytnvaan| (vIro0 7/4) avadhijJAnaM (napuM0) avadhijJAna, maryAdita jJAna pAMca jJAnoM meM tIsarA jJAna, jo parimita viSaya meM pravRtta ho| avadhIra (aka0) anAdara karanA, avahelanA karanA, apamAna krnaa| avadhIraNaM (napuM0) [ava+dhIra+lyuT] anAdara bhAva, apamAna bhAva, prlopk| (jayo0 2/83) avadhIraNA (strI0) [ava+dhIra+lyuTTAp] anAdara, apamAna, asmmaan| avadhUta (bhU0ka0kR0) [ava+dhU+ kta] 1. laharAyA/phaharAyA huA, hilAyA huA, 2. asvIkRta, ghRNita, apamAnita, tirskRt| avadhUnanaM (napuM0) [ava+dhU+lyuT] 1. hilAnA, ThaharAnA, 2. tiraskAra, apamAna, 3. kSobha, aakultaa| avadhya (vi0) mArane ke ayogya, vadha na karane yaagy| avadhvaMsa: (puM0) 1. parityAga, vimocana, 2. nAza, cUrNa karanA, khnndd-khnndd| 3. nindA, ghRNA, laaNchn| avanaM (napuM0) 1. rakSA, surakSA, pratirakSA, 2. kalyANa, hit| "vAsaso'hi bhuvi jaayte'vnm|" (jayo0 2/50) "avanaM/rakSaNArtha, paridhAnAnukUlyArthamevA" (jayo0 vR0 For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avanata www.kobatirth.org 2 / 50 ) ukta paMkti meM 'avana' kA artha rakSaNa aura anukUla yogya bhI hai| bhAvanA'pi tu sadAvanAya (jayo0 2/75) ukta paMkti meM 'avana' kA artha kalyANa hai| 'avanasya saMrakSaNasyAnandasya ca' (jayo0 vR0 26 / 23 ) avanata (bhU0 ka0ku0 ) [ ava-nam+kta] 1. vinaya, namra, namrIbhUta 2. jhukA huA, nIce giratA huA, 3 harSa, saMtoSa, Ananda, prasannatA / 4. kAmanA, icchA, vaanychaa| avanati (strI0) [ avanam+ ktin] 1. namanA, jhukanA, sammAna denA, praNAma, "kRtAvanatyA api samvayobhujaH / " (jayo0 12 / 131) kRtA'vanatirdehanAmanaM (jayo0 vR0 12/131) 2. chipanA DUbanA / avanaddha (vi0 ) 0avanata, 0vinata, 0vinamratA, namrIbhUtatA; 0 jhukA huA, 0 nIce kI ora agrasara / avanA (puM0) [ avanI. paJ] zukA, namra, nIce utaarnaa| avanATa (vi0) [nataM nAsikAyAH, ava+nATa] capaTI nAka avanAma (puM0 ) [ avanam ghaJ] vinamra jhukanA, nmn| avanAvita (vi0) avaguNI, vinamratA rhit| gatA''ryikAtvaM , guNisamprayogataH guNI bhavedeva jno'vnaavitH| (samu0 4/16) avanAvaha (vi0) Asakta lIna (suda0 3/17) avanAviha (vi0) kitane hI koI bhI ceSTA striyAM kAcida cintanIyA'vanAvihAnyo nijagau mahIyAn (suda0 8/3) avanAhaH (puM0 ) [ ava+nah+ghaJ] bAMdhanA, kasanA, jakar3anA, dRr3ha karanA, pheMTa lagAnA / avaniH (strI0 ) [ av + ani] 1. bhUmi, bhU, pRthvI, dharA, dharaNI, dharatI (vIro0 3/1) 2. AkRti 3. saritA, sri| avanikUrcan (vi0) pRthvI khanana karane vAlA / avaneH pRthivyAH kUrbanalaH kSodanataH (jayo0 2/158) avanitala (puM0) bhU-bhAga (jayo0 6/30) } avaninAtha (puM0) rAjA nRpa bhUsvAmI avanipa (puM0) rAjA, adhipati, svaamii| avanipati: (puM0) rAjA, nRpa, bhUpati paramaparamavanipatiM yAntI / (jayo0 6/84) avaniza (puM0) narapatipradhAna (jayo0 28/87) avanipAla (puM0) rAjA, nRpa, pRthvIpAla (vIro0 3/1) 'niHzeSanamnAvanipAlamauli' avanibhAja: (puM0) pRthvI maNDala, bhUpAtra, bhuunivaasii| (jayo0 6/15) nAsya samo'vanibhAjAm (suda0 1/38) avanimaNDanaM (napuM0) bhUbhUSaNa, pRthvIkaraNa, bhUzobhA / 'avanimaNDana naH sutarAM (jayo0 9/16 ) 115 Acharya Shri Kailassagarsuri Gyanmandir avabuddha avanimaNDala (napuM0) pRthvImaNDala bhUbhAga avanimahezvarI (strI0) bhUrAjJi, paTarAnI, mahArAnI / zrAddhe yathAvanimahezvari ! viprajAta (jayo0 18/15) avaniyogin (vi0) pRthvI kA yogI rAjA / avaniyogIvandyo na niyogivandya ityarthaH / avazabdasyAbhAvArthakatvAt avgunnvt| " avaneryogino bhUmipatayaH / " (jayo0 vR0 1/12) avaniruhaH (puM0) vRkss| avanIzvari (strI0) pRthvIvari ! mahArAnI / pRthvIzvarI, mahArAjJi / kapilA''hAvanIzvarIm (suda0 pR0 84) he'vanIzvari samvacmi / (suda0 85) avanIzvarI dekho avanIzvari / " avanti ( strI0 ) [ av+kSic+ GIp] avantI nagarI ujjayinI nagarI kSiprA / kSiprA nadI ke taTa para sthita nagarI (dayo0 109) 3 avantI (strI0) ujjAyinI, arvotakA avantIpradezaH (puM0) avantI prAnta (dayo0 pR0 9) avandhya (vi0) 1. phalavatI, phaladAyI 2. upajAU, urvara unnata bhU radacchadAbhogamiSAdavandhyA (jayo0 11/54) avandhyA phalavatI satI samudeti (jayo0 vR0 11/54) avapatanaM (napuM0 ) [ ava+pat + lyuT ] adha: patana, nimnapatana, nIce giranA / avapAka (vi0) [ avakRSTaH pAko yasya) atipAka, adhika pakAyA gyaa| avapAtanaM (napuM0 ) [ ava+pat Nic + lyuT ] girAnA, pheMkanA, tthukraanaa| avapAtra (vi0) amAnya pAtra, nimna pAtra / avapAtrita (vi0 ) [ avapAtra + Nic+kta] bahiskRta, jAti se bAhara kiyA gyaa| avapIDaH (puM0 ) [ ava+pID + Nic+ghaJ ] dabAnA, pIr3ita krnaa| avapIDanaM (napuM0) [ ava+pID+ Nic + lyuT ] dabAnA, AghAta, pIr3ana For Private and Personal Use Only avabudhU (aka0 ) jAganA, saceta honA, prabuddha honA, samajhanA, jaannaa| (voro0 7/4) 'avabudhya mumocAsAviha' (jayo0 6/47) avabudhya janurjinezinaH punarutyAya tataH kSaNAdinaH / (vIro0 7/3) " avadhiM prati yatnavAna bhUvaboddha avabandhaH (puM0 ) bandha, bndhn| avabaddha (vi0) niyantrita, baMdhA huaa| avabuddha (vi0) jJAta, avjnyaat| (vIro0 7/4) (jayo0 12/45) Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avabodha: 116 avaruddhiH avabodhaH (puM0) [ava+budha+ghaJ] 1. jJAna, jAnanA. samajhanA, avamAnaH (puM0) [ava* man+ghaJ] 1. pramANa vizeSa, avamita prabuddha honA, bodha, 2. jAganA, jAgRta honA, 3. saMsUcana, kiyA jAnA, pramANa janya, maap-taul| shikssnn| avamAna (napuM0) anAdara, avajJA, apamAna, niraadr| (jayo0 avabodhaka (vi0) [ava+budha+Nvul] jAgRti, jJAna sNket| 7/5) avamAnaM tiraskAraM kRtvaan| (jayo0 pR07/5) avabodhanaM (napuM0) bodha, jJAna, jAgRti, prakAzana, prtykssiikrnn| avamAnanaM (napuM0) [ava+man+Nic+ lyuT] anAdara, tiraskAra, (samya082) apamAna, avjnyaa| avabodhi (puM0) 1. jJAna, 2. nizcaya, nirnny| avamAnanA (strI0) avagaNanA, avjnyaa| avabhaGgaH (puM0) [ava+bhaGg+ghaJ] 1. jItanA, harAnA, nIcA | avamAnin (vi0) [ava+man Nic+Nini] avajJAkartA, anAdara dikhAnA, 2. tor3anA, alaga-alaga krnaa| karane vAlA, apamAna karane vAlA, tiraskAra krtaa| avabhA (aka0) camakanA, suzobhita honaa| (jayo0 3/16) avamAnita (vi0) avajJAta, anAhata, avahelaka, apamAnita, upekssit| avabhAnti sm/shushubhire| (jayo0 pR0 3/16) avamAruta (puM0) nIce calane vAlI hvaa|| avabhAvaH (puM0) vizeSa bhaav| avamUrdhan (vi0) [avanato mUrdhA'sya] namrIbhUta, nmrgt| avabhAvita (vi0) prabhAvita, sushobhit| mdhunodyaanbhivaavbhaavitH| / avamocaka (vi0) mukta kartA, svtNtr| karane vaalaa| avabhAs (aka0) zobhita honA, cmknaa| avamocanaM (napuM0) [ava muc+ lyuT] mukta karanA, svataMtra avabhAsaH (puM0) [ava+bhAs+ghaJ] 1. camaka, prabhA, kaanti| karanA, chodd'naa| prakAza, 2. jJAna, prtykssiikrnn| avamaudarya (napuM0) kama AhAra grahaNa karanA, avamodarasyabhAva: avabhAsaka (vi0) [ava+ bhAs+Nvula] prakAzaka, prabhAvAn, avmaudrym/nynodrtaa| (bha0 A0TI0487) kaantimy| avamRtyuH (puM0) akAla mRtyu, akAraNa mRtyu| avabhAsaNa (vi0) prakAzaka, prabhAvAn, kAntimaya, prbhaakrtaa| avayavaH (puM0) 1. parva, sandhi, granthi, gaaNtth| (parveti avayavaavabhAsin (vi0) dedIpyamAn, prbhaavaan| sndhimrnthi| (jayo0 pR0 3/40) 2., zarIra, vyaJjana, avabhAsita (vi0) prakAzita, kaantiyukt| svararahita akssr| (jayo0 pR0 3/49), 3. tarkasaMgata, avabhugna (vi0) [ava+bhuj+kta] jhukA, vazIbhUta, aakunycit| yukti yukta, anumAna ghttk| na manasIti bhaje: kimu avabhUthaH (puM0) zuddhi snaan| 'vindunaapyvyvaavyvitvmihaadhunaa|' (jayo0 9/46) avama (vi0) [av+amac] 1. paappuurnn| 2. ghRNita, apamAnita, avayavAvayavitva (vi0) avayava avayavibhAvatva, anumAna nindniiy| 3. khoTA, ghaTiyA, nimna, adhm| prayoga kA vaakyaaNsh| (jayo0 9/46) avamata (bhU0ka0kR0) [ava+man+kta] ghRNita, apamAnita, | avayAvinI (vi0) avayava yukt| nindniiy| 1. avajJAna, avgnnit| 'vidyAtanmayAvayavinI virvdyaa|' (jayo0 5/40) avamatiH (strI0) [ava mat ktin] anAdara, apamAna, ghRNA, | avara (vi0) [na varaH iti avara:] 1. Ayu meM choTA, 2. aruci| pazcAtvartI, anya, dUsarA, tadbhinna, 3. anuvartI, uttaravartI, avamardaH (puM0) [ava+mud+ghaJ] kucalanA, mardana karanA, mhttvhiin| masalanA, vinAza, naash| avarataH (avya0) pazcAtvartI, anya, tdbhinn| avamardaka (vi0) vinAzaka, ghAtaka, masalane vaalaa| avaratiH (strI0) [ava+rama ktin] 1. virama, vizrAma, ArAma, avaman (saka0) avajJA karanA, nirAdara karanA, apamAna 2. rukanA, sthira honA, tthhrnaa| krnaa| avarINa (vi.) khoTA, milA huaa| avamanya (vi.) tyAjya, chor3ane yogy| 'ttkshaastrmvmnytmiti|' avarugNa (vi0) [ava+ruj+kta] 1. rogI, vyAdhi yukta, 2. (jayo0 2/66) truTita, bhgn| avamala (vi0) mala rahita, nirdoss| 'bahusaJcaritadamavamalaM bhuvH|' avaruddhiH (strI0) [avarudh+ktin] 0pratibandha, pratirodha, (jayo014/46) 0avarodha, 0rukaavtt| For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avarUpa 117 avalepaH avarUpa (vi0) kurUpa, vikalAMga, 0rUpahIna, asundara, (jayo0 11/71) avarNanIyo'kathanIyo bhaaskrH| (jayo0 ___0amanorama, aramya, amnojny| pR0 11/71) avarocakaH (puM0) [avAruc+Nvul] ruci kA abhAva, kSudhA avarNavAdaH (puM0) ghoranindA, vyartha nindaa| (samya0 75) kA abhaav| avarNavAdAkhyapayonidhiM tu| (jayo0 3/90) nindAkaraNaM na avarodhaH (puM0) [avarudh+ghaJ] 1. pratibandha, pratirodha, prtipaaditH| jaativrnnrhittv| (jayo0 vR0 28/25) bAdhA, rukaavtt| 2. antaHpura, ranavAsa, rAniyoM kA nivaas| 'guNavatsu mahatsu asdbhuutdossodbhaavnvrnnvaadH| (sa0 3. rAniyA, raanii| "avarodhimito'vadat pdm|" (jayo0 si06/13) anta:kaluSadoSoda sdbhuutmlodbhaavnmvrnnvaadH| 10/3) avrodhmntHpurm| (jayo0 pR0 10/3), 5. (sa0si06/13) arthAt gunnii| mahApuruSoM meM jo doSa nahIM bandIkaraNa, nAkebandI, gherA, kilAbandI, AvRttikaraNa, unakA antaraMga kI kaluSatA se prakaTa karanA avarNavAda aavrnn| avarodhaka (vi0) [avarudh+Nvula] pratirodhaka, pratibandhaka, avalakSa (vi0) [ava+lakS+ghaJ] zveta, shubhr| rokane vAlA, gherA DAlane vAlA, argl| (jayo0 pR0 avalagna (vi0) [ava+lag+kta] 0tatpara, 0saMlagna, 0tallIna, 3/109) baadhk| saTA huA, cipakA huA, 0mdhygt| maabhuukssmaabhuulbhte'vlgnN| avarodhakaH (pu0) paharedAra, dvaarpaal| (jayo0 11/24) svaccha-rakSaNAvalagnAyApyuccaiH (jayo0 avarodhanaM (napuM0) [avarudh+ lyuT] 1. anta:pura, 2. bAdhA, 11/96) avalagno madhyadezaH (jayo0 vR0 11/95) pratirodha, add'cn| (jayo0 13/31) avalagnakaH (puM0) kttibhaag| (jayo0 10/59) avarodhanabhAji (strI0) anta:purasambAhakA, anta:pura strii| avalambaH (puM0) Azraya, AdhAra, sahArA, ADa, stmbh| (jayo0 13/31) avarodhanabhAJji rAjito narayAnAni calaMti (suda0 1216, pR0 141) 'svAvalamba upadeza kara" vistRte| (jayo0 13/31) avalambanaM (strI0) [avalamb+kta] Azrita, aadhaarit| na avarodha-vadhU (strI0) anta:pura kI strI, "avarodhasyAntaH vilambita-zIghrameva nirgtm| (jayo0 9/53) purasya vadhUH striirvtaaryn|" (jayo0 pR0 13/81) avalambin (vi0) [ava+lamb+ini] Azrita, AdhArita, avarodhayanaM (napuM0) ant:pur| 'tadavarodhAyane mrudevyaa|' (dayo0 gatirmamaitasmaraNaikahastAvalambinaH kAvyapathe prshstaa| (suda0 pR0 31) 1/3) avarodhika (vi0) [avarodha+Than] pratirodha janya, gatirodhayukta avalipta (bhU0ka0kR0) [ava+lih+kta] 1. Asakta, bAdhAjanaka, AvaraNa yukt| tallIna, tatpara, 2. abhimAnI, ghamaNDI, ahNkaarii| 3. avarodhikaH (puM0) dvArapAla, phredaar| sanA huA, Abaddha, ghirA huA, lipta huaa| avarodhin (vi0) [avarodha+ ini] pratirodhaka, gatirodhaka, | avalIDha (bhU0ka0kR0) [ava+lih+kta] 1. spRSTa, vyApta, brdhk| sNruddh| (vIro0 , 2. khAdya, bhukta, carbita kiyA, avlehy| avaropaNaM (napuM0) unmUlana, ghaTAnA, kama karanA, nIce utrnaa| avalIlA (strI0) krIr3A, khela, pramoda 1. tiraskAra, apmaan| avarohaH (puM0) [ava ruha ghaJ] utAra, adha: patana, adhoruh| avaluJcanaM (napuM0) [ava+luJca+ lyuT] 1. loMca karanA, keza avarohaNaM (napuM0) 1. car3hanA, Arur3ha honaa| 2. utaranA, nIce luMcana, unmUlana, utkhanana, ukhAr3anA, nikaalnaa| jaanaa| avaluNThanaM (napuM0) [ava luNTh+lyuT] loTanA, lur3hakanA, bhU avarNa (vi0) 1. varNa rahita, kurUpa, 2. raMga vihIna, badaraMga, para lottnaa| 3. kalaMka, lokaapvaad| 4. varNa-svara evaM vyaJjana kI avalekhaH (puM0) [ava+likh+ghaJ] TaMkana, utkIrNa, ullekha, hiintaa| 5. nindA, ghRNA, laaNchn| (jayo0 3/50) kuredanA, khurcnaa| avarNanIya (vi0) akalpanIya, 0kathanIya, varNana se rahita | avalekhA (strI0) [ava+likh+aTAp] 0rekhAMkita karanA, anirvacanIya, 0vcnaagocr| avarNanIyaprabhayAnvitA mehavarNanIyAGga susajjita karanA, vibhUSita, ragar3anA, 0sApha krnaa| mitaabhiraame| (jayo0 11/80) avarNanIyottamabhAskarA vaa| | avalepaH (puM0) [ava+lip+ghaJ] 1. vibhUSaNa, alNkrnn| For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avalepanaM www.kobatirth.org 2. lipta karanA, liipnaa| 3. atyAcAra, anAcAra, apamAna, balAtkAra / 4. saMgha, samAja / 5. ahaMkAra, abhimAna / avalepanaM (napuM0 ) [ ava+lip + lyuT ] alaMkaraNa, vibhUSaNa susajjIkaraNa, aalipt| avaleha (puM0) [ ava+lih+ghaJ] 1. caTanI, arkI 2. cATanA, lplpaanaa| avalehikA ( saka0 ) caTanI, arka / 4 avalok (saka0) dekhanA, avalokana karanA / avalokayituM tadA dhanI / (suda0 3/8) 'arthazAstrabhavalokayannRrAT / ' (jayo0 2/59) ukta paMkti meM Avaloka' kA artha par3hanA, adhyayana karanA bhI hai| arthazAstramavalokayet paThedityarthaH (jayo0 vR0 259) doSa nahIM, unako antaraMga kI kaluSatA se prakaTa karanA avarNavAda hai| avalokaH (puM0) [ avalok+ghaJ] dekhanA, darzana, dRSTi avalokanaM (napuM0 ) [ ava + lok + lyuT ] cakSuHkSepa, darzana, dRSTi, paryavekSaNa (jayo0 3/61) gAtrAvalokanairlabdhaphalA vidhAtrA / ' (jayo0 3/91) 'avalokanaiH darzanotsavaiH / ' (jayo0 vR0 30 91) cakSutkSepo 'valokanamabhavat' (jayo0 vR0 16 / 22) 'sAmprataM kuzala te'vloknaadnycnaiH|' (jayo0 3/34) 2. sthAna vizeSa anveSaNa, puuchtaach| avalokana kartrI (strI0) pAradarzikA dekhane vAlI dRSTizIlA , | nityametadavalokanakartrI dRSTirastu navikAravibhartrI / (jayo0 " - 5/66) avalokanArtha (vi0) darzanArtha dekhane ke prayojana ke lie| (jayo0 89 ) avalokanIyakA ( vi0) darzanArhA, darzana ke yogya drshniiy| sutano'stu vibhUSaNairyakA khalu lokairvlokniiykaa| (jayo0 10/39) 7 avalokita (vi0) dRSTipathagata dekhA gayA, dRSTiyukta (jayo0 vR0 1/79) avalokitA (vi0) dekhatI huii| AlokitavatI (vi0) dRSTi gata hotI huI dikhAI detI huii| (jayo0 vR05/90) 1 avalocika (vi0) yathArtha saMvedanakAriNI, yathArtha jJAna karAne vAle (jayo0 11/56) sakajjale ramya dRzau tu tattvAvalocike apyaticaJcalatvAt (jayo0 11 / 66 ) avarakaH (puM0) [ ava+ vR+ap tataH saMjJAyAM vun] 1. randhra chidra, cheda, 2. khidd'kii| 118 Acharya Shri Kailassagarsuri Gyanmandir avavAdaH (pu0 ) [ ava+vad+ghaJ] 1. ghRNA, nindA, upekSA, apamAna, anAdara, avhelnaa| 2. Adeza, AjJA, Azraya / avavrazca : (puM0 ) [ ava + vrazca + ac] khapacI, chipaTI / avaza (vi0) 1. avajJAkArI upekSAzIlaka, svecchAcArI, lAcAra, svatantra, mukt| 2. na vazo avaza:- jo vaza meM nahIM, parAdhIna, parAzrita, asahya zaktihIna / , avasaNDInaM 1 " avazaGgamaH (puM0) svataMtra, jo dUsare ke adhIna na ho| avaziSTaH (puM0) 1. zeSa bacA huA / (jayo0 3/50) uddharita (jayo0 11236) kiM vAvaziSTamiha shissttsmiikssnniiym|" (jayo0 12/142) 2. jUThana thUka / zrutvAsya samuddiSTaM khalu tAmbUlAvaziSTamacchim / " (jayo0 6/82) 3. antya, any| (jayo0 4/65, jayo0 1/81 avazeSa: (puM0) [ avaziSpatra] 1. avaziSTa, baccA, bAkI, zeSa 2. asamApta, zeSa yukt| avazya (vi0) niyata Avazyaka / napuMsakasvabhAvasya svabhAvazyamiyaM tu kim (suda0 84) bAlikayoratanuja vezyAvazyaH / ( suda0 91) "na vazyamavazyaM caJcalam / " (jayo0 12 / 74) avazyaM (avya0) nizcaya, jarUra | + avazyaka (vi0) [ avazya kan] Avazyaka, niyata, karaNIya kArya, zramaNa evaM zrAvaka ke kartavya / avazyakaraNIya (vi0) avazya karane yogya, Avazyaka kartavya For Private and Personal Use Only yogy| (jayo0 vR0 1 / 109 ) avazyambhAvina (vi0) [ avazyaM bhU. ini] anivArya, Avazyaka, nizcata hI, avazya hone vaalaa| + avazyA (strI0) [ avazyaika] kuharA, pAlA, dhuMdhA avazyAya: (puM0 ) osa, kuharA, paalaa| avazrayaNaM napuM0 [ava zri lyuT] utAranA, lenaa| avaSTabdha (bhU0ka0 kR0 ) [ ava + stambha + kta] 1. AzrayavaMta, gRhIta pakar3A gyaa| 2. bAdhAyukta, zukA huaa| avaSTambha: (puM0 ) [ ava + stambha+ghaJ ] Azraya, AdhAra, shaaraa| avaSTambhanaM (napuM0 ) [ ava + stambha + lyuT ] stambha, Azraya, TekA, AdhAra avasakta (bhU0ka0 kR0 ) [ ava+saJju + kta ] prastuta, sthita, saMparkazIla avasakthikA (strI0) veSTana, paTTI, kamara meM vizeSa rUpa se bAMdhI jAne vAlI paTTI / / avasaNDIna (napuM0) [ ava+sama.DI. kta] ur3Ana, pakSi samUha kA gamana, U~ce kI ora gti| Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avasathaH www.kobatirth.org avasathaH (puM0 ) [ ava+so + kathan ] gRha, nivAsa sthAna / avasathyaH (puM0 ) [ avasatha yat] vidyAlaya, mahAvidyAlaya, zikSA sthAna / avasanna (bhU0ka0 kR0 ) [ avasad kta] cyut| (vIro0 17/10 ) / 1. udAsa, zithila, jinavacanAnabhijJaH / 2. samApta, avasita, avagata 3. mokSagamana kA sAdhu hiintaa| avasaMjJA ( strI0) 1. anantAnaMta paramANuoM kA samudAya / 1. saMjJA rahita, cetanA zUnya, 2. AhArAdi saMjJA kA abhaav| avasaMzraya (puM0 ) nivAsa, ghr| (suda0 1/15) avasara (puM0 ) [ ava+s+ac] 1. samaya maukA, suyoga, avakAza sthaan| (jayo0 vR0 1/2) 1/69 ) samprerita: zrImunirAjapAda- sarojayoH sAvasaraM jagAda / (suda02 / 32 ) / 2. parAmarza, gupta, avasthA, kssetr| avasaraNaM (napuM0) avasara, kAla, samaya 'tanmayA'vasaraNaM bahubhavyam / ' (jayo0 4/7 ) avasarAbhAva: (puM0) asamaya, akANDa (jayo0 24/22) avasarga: (puM0) [ ava+sRj+ghaJ] mukta karanA, chor3anA, svataMtra avasarpa (puM0) [ avasRpa ghaJ] bhediyA, guptacara | avasarpaNaM (napuM0 ) [ avasRplyuT ] nIce jAnA, nIce utaarnaa| / avasarpiNI (strI0) kAla vizeSa, AyupramANa Adi ke ghaTane kA kaam| avasarpayati vastUnAM zaktiyaMtra krameNa sA proktA'vasarpiNI sAtha.... / / harivaMza purANa 7 / 57 ) avasAdaH (puM0 ) [ ava+sad+ghaJ] 1. mUrcchA, udAsI, mamatva / 2. vinAza, kSaya haani| 3. parAjaya, haar| 4. thakAvaTa, thakAna, zramakSINA + avasAdanaM (napuM0 ) [ avasad+ Nic+lyuT] 1. kSaya, hAni, patana 2 utpIr3ana, ApAta avasAnaM (napuM0 ) [ aba solyuT] 1. upasaMhAra samA rukanA, anta, virAma, gatirodha (jayo0 3/1) 2. sImA, paridhi, maryAdA | (jayo0 vR0 3/49) 3. mRtyu, nAza, kSaya, hAni vizrAmasthala nivAsa sthaan| avasAnakaH (puM0 ) [ ava+so kan] pariNAma, sImA, maryAdA / vyaJjaneSviva saundaryamAtrAropAvasAnako (jayo0 3/49) , avasAya: (puM0) upasaMhAra, smaapt| avasita (bhU0ka0kR0 ) [ ava+so+kta] 0 avaziSTa, 0zeSa, 0bacA huA 0pUrA kiyA gayA, anta kiyA gyaa| avaseka (puM0) [ avasic+ghaJ] abhisicena chir3akanA 119 * Acharya Shri Kailassagarsuri Gyanmandir avasecanaM (napuM0 ) [ ava+sic + lyuT ] abhisiMcana, chir3akanA, abhiSikta krnaa| avaskaMdaH (puM0 ) [ ava + skanda +ghaJ] 1. AkramaNa, prahAra, ghAta 2. zivira, par3Ava, chAvanI / / avaskandin (vi0 ) [ ava + skand + Nin ] 0AkramaNa karane 0vAlA 0prahAraka, 0ghAtaka, 0vidhvasaMka 0nAzaka / avaskara (puM0) [ aba kauyate iti avaskara ] 1. mala niSThA, puriiss| 2. guhyadeza, gudA avastaraNaM (napuM0) [ abastu lyuT ] zayyA, bichaunA vichAvana avastAt (avya0 ) [ avarasmin avasmAt avaramityarthe- avara+ astAti avAdezaH ] nIce se nIce adhogata | avastAra (puM0 ) [ avastR+ghaJ] kanAta pardA, cAdara, caTAI avastu (napuM0) tuccha vastu, nimna padArtha, apramANa- anumAna jJAna bhI avastu hai apramANarUpa hai (vIro0 20 / 16 ) avastobhanaM (napuM0 ) thU thU karaNa, glAnikaraNa | avasthA (strI0) [ avasthA aD] dazA sthiti, pristhiti| avasthA ( aka0 ) ThaharanA, Azraya lenA, AdhAra honaa| (vIro0 17/41) saMzrayet kamathaikaM sA'vasthAtuM sthAnabhUSaNA / (jayo0 3/65) avasthAtumAzrayitum / (jayo0 vR0 3/65) avasthA (strI0) sthiti, Azraya , avasthAnaM (napuM0 ) [ ava + sthA + lyuT ] 1. sthiti, dshaa| (jayo0 vR0 15/15) (samya0 84) 2. nivAsasthAna, ghara, Azraya, AdhAra / 3. sthitiyoM meM baMdhane kA sthAna / avasthAntara (napuM0) sthiti, avasthA, dshaa| "sahasaiva tadidamavasthAntaraM pitRrdRSTvA" (dayo0 95) avasthita (bhU0ka0 kR0 ) [ ava + sthA+kta] 1. dRr3ha, sthira, nizcayI / 2. pramANabhUta banA rakhA, jo mAtrA hai, usako nahIM chor3anA / 3. ThaharA huA, Azraya prApta / avasthitiH (strI0 ) [ ava + sthA + ktin] nivAsa, AzrayasthAna, gRha, AvAsa, avasthA / " avarahaNaM " For Private and Personal Use Only avasyandanaM (napuM0 ) [ ava+syand + lyuT ] bUMda, TapakanA, risanA / avasraMsanaM (napuM0 ) [ ava+sraMs + lyuT ] nIce giranA, adha: patana, adhHpaat| avahati (svI0 ) [ avahan- tin] kucalanA, pITanA, ghAyala krnaa| avahananaM (napuM0 ) [ avahana lyuT] 1. mAranA, prahAra, ghAta 2. kUTanA, pITanA / + avarahaNaM (napuM0 ) [ ava+ha+ lyuT ] haTAnA, apaharaNa karanA, le jAnA, chInanA, luuttnaa| Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avahastaH www.kobatirth.org avahastaH (puM0 ) [ avaraM hastasya iti ] hathelI kA unnata bhAga / avahAni: (puM0) hAni, kSINa, kSaya, avcv| avahAraH (puM0 ) [ ava+haNa] 1. cora, 2. machalI, (zArka machalI), 3. sandhi, virAma, 4. AmantraNa, 5. tyAga / avahAraka (vi0) [ ava iNyat] le jAne yogya haTAne lAyaka, daNDa dene yogy| + avahArya (sa0kR0 ) [ ava ha Nyat] haTAkara, daNDa dekara / avahAlikA (strI0 ) [ ava+hal + Nvul+TAp] 1. dIvA, 0bhitti, 2. avarodha 0bAdhA, 3. oTa, 0UMcAI yukta avarodha avahAsa: (puM0 ) [ ava+has ghaJ] haMsI, muskAna, maMda | * 0 haMsI, 0 upahAsa | avahela (aka0 ) 0 anAdara karanA, 0upekSA karanA, 0 tiraskAra karanA, apamAna karanA / kasyApi prArthanAM kazcidityevamahelayet / (suda0 pR0 134) avahela: (puM0) tiraskAra, apmaan| avAntasattA (strI0) prativastu vyApinI sattA, apane svarUpa ke astitva kI sUcanA denA (paJcAstikAya pR0 8) avahelana (vi0) upekSaka, tiraskArakartA / avahelA (strI0 ) 0 tiraskAra, apamAna, 0anAdara, 0asmmaan| zucastu bhvtaadvlaa| (jayo0 5/53) avaholaya (aka0 ) bhUlanA, sandeha krnaa| avAk (avya0 ) [ ava+ac+kvina] 'nIce kI ora dakSiNa kI ora' 3 avAk (vi0) tUNI 0 cupa rahane vAlA bAlagramitodArakAntimavAk (jayo0 6/78) 1. mUka, cup| 2. mauna / avAkSa (vi0) [ avanatAnyakSANi indriyANi yasya ] abhibhAvaka, saMrakSaka | avAgam (aka0 ) AkramaNa karanA, AkrAnta krnaa| avAggocarakRt (vi0) avaktavya ruup| (vIro0 19 / 6 ) avAgra (vi0 ) [ avanatamagrayasya] namrIbhUta, jhukA huaa| avAc (vi0) mUka, tUSNI, mauna (vIro0 pR0 38) cupa rahane vAlA, bANI vihIna dRSTvA'vAci mahAzayAsi / ( suda0 98 ) avAcI (strI0 ) [ avAca+rava] dakSiNa dizA dakSiNI / rAhoranenaiva ravistu sAci zrayatyudIcImathavA'pyavAcIm (vIro0 2 / 29) avAcIna (vi0) 1. adhogata, nimnabhUta, nmriibhuut| 2. utarA huaa| avAcya (vi0) 1. duSTa, nikRSTa, aspaSTa bole jAne vAlA, 0 aspaSTa kathana, 0 0 akniiy| avAMcita (vi0) [ ava+a+kta] nimna mAtra jhukA huaa| " " 120 Acharya Shri Kailassagarsuri Gyanmandir avikala - kuzala avAdi (vi0) akathita (jayo0 2 / 126 ) avAna (puM0) [ ava+an-ac] zvAsa lenaa| avAntara (vi0) atirikta, asambaddha adhIna, sammilita, antrgt| avAntasattA (strI0) prativastuvyApinI sattA, apane svarUpa ko sUcanA denA (paJcA0] vR0 8) " avApa (bhU0) prApta upalabdha gRhIta / puttalaM sphuTita bhAvamacApAto (suda0 95 ) / avApti (strI0) [ ava+Ap ktin] prApta grahaNa svIkAra avApya (saM0 kR0 ) [ ava + Ap + Nyat ] prApta karake, grahaNa karake yAmavApya puruSottamaH sma (suda0 112) umAmavApya mahAdevo'pi (suda0 112) | avAma: (puM0) saralasvabhAva (jayo0 1/108) sarala cita mRdusvabhAva satyadharmamayA'vAmamakSamAkSa kSamAkSaka (jayo0 1 / 108) avAmaM saralasvabhAvaM mAM (jayo0 0 1 / 108) avAyaH (puM0) 1. apAya, nizcaya, dRr3ha, bhASAdi vizeSa ke jJAna se yathArtha rUpa meM jAnanA 'tatvapratipattiravAyaH' (siddhi vi02/9) For Private and Personal Use Only " avAraH (puM0) kinArA, taTa avArINa (vi0) nadI pAra karane vAlA | avAvaTa (puM0) dUsarI strI se utpanna putra avAvan (puM0) cora / avAsas (vi0) vastra vihIna, vastrarahita, nagna / avAstava (vi0) avAstavika, viveka rahita, nirAdhAra, nirAzraya, nirmUla / avi: (puM0) 1. meMDhA, meSa / kasyeti yamasyAvilAntItyeteSu varamimaM sArAt (jayo0 6/47) avi vAhanarUpaM megha lAntIti / (jayo0 vR0 6/47 ) / 2. sUrya, 3. parvata, 4. vAyu, havA, pvn| (jayo0 22/5) 5. UnI kmbl| avi: (strI0) rajasvalA strI / avika : (puM0) bhedd| avikatva (vi0) ahaMkAra nahIM karane vaalaa| avikatthana (vi0) abhimAna pUrvaka nahIM kahane vAlA / avikala (vi0) akSata, pUrNa, pUrA pada samayanA vyaJjanamadalamavikalamapi ca sudhAyA (suda0 72 ) / avikala - kuzala (vi0) 1. buddhimatI sampUrNa kuzalakSema tvaM cAvikala kuzalA buddhimatI (jayo0 vR0 14/55) 2. pUrNa jala vAlI, nirantara jala pravAhita karane vAlI / Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avikalagirA 121 avidhurA 'avikalamanalpaM kuzaM jalaM laati|' (jayo0 vR0 14/55) avighna (vi0) nirbAdha, bAdhA rhit| 'sukAJcIguNato hyvighnm|' 'zaraM vanaM kuzaM niirm|' iti dhnnyjyH| (jayo0 11/24) avikalagirA (strI0) nirdoSavANI, srlvaannii| zrutvA tathyAmavi- avicAra (vi0) 1. viveka rahita, vicaarshuuny| 2. parivartana kalagirA hrssnnairmnthraangg| (vIro0 4/37) avikalayA rahita dhyaan| girA praspaSTarUpayA vaacaa| (vIro0 vR0 4/37) avicAraH (puM0) aviveka, ajJAna. muuddh| (jayo0 2/145) avikalA (strI0) anyUna kalA, nirdoSa vikaas| avicArakAritva (vi0) vivekatA rhit| kaarnnjnyklaa| (jayo0 3/64) avicArin (vi0) viveka hIna, ucita-anucita kA jJAna na spRhayati na kaM cndrklaapyviklaashyaa| avikalo'yUnA karane vaalaa| nirdUSaNa aashyo| (jayo0 3/64) avicArya (vi0) vicAra na karate hue. nahIM socate hue| yasyAH sA candrasya klaa| (jayo0 vR0 3/64) (jayo0 vR02/142) avikalita (vi0) 1. sarvAGga sundara, pUrNa ramya, sampUrNa kalA avicyuta (vi0) apatita, abhraSTa, yogy| yukt| avikalitAmbara maNimayabhUSAlapitApi ravalatApatanuH avicchinna (vi0) nirantara, sadaiva, prmpraa| (vIro0 vR0 saa| (jayo0 22/5) 2. sUryarUpI AbhUSaNoM se yukt| 2/12) (jayo0 22/5) avicchinnapravAhaH (puM0) santAna, paramparA, (jayo0 vR0 3/103) avikalpa (vi.) 1. vidhi, niyama, icchaa| 2. sUryarUpI avicchinnatA (vi0) prmpraagt| (dayo0 45) AbhUSaNoM se yukt| (jayo0 22/5) avicyutiH (strI0) 1. avAya jJAna bhed| 2. dhAraNA, vaasnaa| avikalpa (avya0) ni:saMkoca, ni:sNdeh| 3. dhAraNA banI rahanA, upayoga se cyuta nahIM honaa| avi-kalpa (vi0) bher3a samUha, meMDhA, mess| (suda0 1/22) avijJAtR (vi0) anabhijJa, anjaan| yatrasthA grAmA aviklpprtyksstyaa| (jayo0 4) avihInaM (napuM0) uDAna, sIdhI uddaan| avikalpabhAva (vi0) saMkalpa-vikalpa bhAva se rhit| (suda0 avita (vi0) rakSita, sNrkssit| (jayo0 70 3/5) avitaH 1/22) ytitvbhnycntyviklpbhaavaat| sNrkssit| (jayo0 vR0 3/5) avikAra (vi0) nirvikAra. rAga dvepa vikAra rhit| (jayo0 13/5) avitatha (vi0) satya, samyak, samIcIna. utkRSTa, uttm| avikAraH (puM0) avikRti, anukuul| (jayo0 13/5) vitathamasatyam, na vidyate yasmin zrutajJAne tadavitatham, avikAragAmin (vi0) anukUla gamita, acchI taraha calane ttthmityrthH| (dhava013/286) vaale| 'avikaam-vikaargaaminaaN| (jayo0 13/5) avitathaM (avya0) jo satya ho, asatya na ho, mithyA na ho| avikArin (vi0) nirvikArI, vikArabhAva ko prApta nahIM hone avitara (vi0) surkssit| _vaale| (suda04/15) 'he nAtha! me nAtha! mno'vikaari|' avidUra (vi0) samIpastha, nikaTastha, samIpa meM, nikaTa avikRtiH (strI0) anukUla, avikaar| 0snniktt| avikrama (vi0) durbala, zaktihIna, krmaabhaav| avidya (vi0) zikSAbhAva, mUrkha, ajnyaanii| avikriya (vi.) nirvikAra, avikAra, anukUla, avidyA (strI0) zikSA kA abhAva, ajJAna, muurkh| 1. aprivrtnshiil| asaMskAra, adhyAtma vidyA kA abhAva 0bhrama, moha, avikSata (vi0) pUrNa, akSata, akSaya, smst| 0mAyA (bhrama ko utpanna karane vaalii| 'avidyA viplavajJAnam' avigraha (vi0) zarIra rahita, vyAghAta rhit| vigraho vyAghAta: (siddhi vinTI0 747) koTilyamityarthaH sa yasyAM na vidyate'sAvavigrahA gtiH| avidyAmaya (vi0) bhrmotpaadk| vakratA, kuTilatA yA mor3a se rhit| ( sa0si02/27) / avidhA (avya0) vismayAdibodhaka avyaya, sahAyatArtha prayukta avighAta (vi0) bAdhA rahita, ghAta rahita, akSata, puurnn| hone vAlA avyy| avighuSTa (vi0) vi-svaratA rahita, vikroza rahita, cillAhaTa | avidharA (vi0) 1. saubhAgyavatI, saubhaagyshaalii| 2. doSa rahita rhit| dhurI, ratha kI nirdoza sthiti thii| gantumeva sukhato For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avidheya 122 avilamba rathasthiti-mAtmavAnavidhurAM vdhuumiti| (jayo0 21/20) / avibhA (strI0) prabhA kA abhAva, rAtri kA anta, prAtaH, din| 'avidhurAM dhurAyA doSeNa rahitAM pakSe saubhaagyvtiiti| (jayo0 | avibhAgaH (vi0) 1. avibhakta, avinAzI, akSaya, akhaNDa, vR0 21/20) antima aNsh| 2. anubhAga kI buddhi| avidheya (vi0) viparIta, ulaTA, AdhInatA rhit| avibhAjya (vi0) avibhakta, avinAzI, jo bAMTA na jA ske| avinata (vi0) namratA rahita, ahNkaarii| avibhAjita (vi0) vibhAga rahita, avinaashii| avinaya (vi0) 1. avinIta, AjJA nirdeza ko nahIM pAlane avirata (vi0) 1. indriyoM se virata nahIM, jIva rakSaNa nahIM vAlA, 0ashisstt| 2. anAdara, apamAna, apraadh| karane vaalaa| 2. nirantara, sadaiva, virAmarahita, gtivaan| avinAbhAvaH (puM0) 1. sambandha vizeSa, viyukta na hone jainadarzana meM 'avirata' caturthaguNasthAvartI ko bhI mAnA gayA yogya smbndh| 2. viyogaabhaav|| hai, use aviratasamyagdRSTi kahA gyaa| jinavANI para zraddhA avinAbhAvIsambaMdha: (puM0) kArya-kAraNa ke avinAza kI rakhane vAlA bhI 'avirata' kahalAtA hai| sambaMdha ke smaraNapUrvaka hI to anumAna jJAna utpanna hotA | aviratiH (strI0) 1. hiMsAdi pApoM se virati na ho, asaMyama, hai| (vIro0 20/66) lobha pariNAma, tallInatA, Asakti, aaturtaa| 'viramaNaM avinAbhUsmRtiH (strI0) avinAbhAva sambaMdhI smRti| (vIro0 20/17) virati, na vidyate virtirsyetyvirtiH|' (dhava0vR0 777) avinAzI (vi0) nAzarahita, kSaya rahita, akSata, akhnndd| | avirala (vi0) 1. saghana, ghanA, pragAr3ha, atydhik| 2. vastuto yadi cintyeta cintetaH kIdRzI punH| avinAzI nirantara, lagAtAra, nirbaadh| 'ddhurvirlvaariityevmaaaanni|' mamAtmAyaM dRshymetdvinshvrm|| (vIro0 10/30) (jayo0 14/34) avinIta (vi0) 0aziSTatA, 0abhadratA, vinaya rahita, avirAdhanA (strI0) aparAdha sevana, aparAdha nahIM krnaa| duHzIla, pratikUla 0anAjJAzIla. dhRsstt| 'avinItA sA avirAmaH (puM0) vizrAnti zUnya, vizrAma nahIM, zramazIla, kutaH kdaapi|' (jayo0 22/31) avinItA vinyvrjitaa| prytnjny| (jayo0 23/61) nidrApi kSudrA'bhavad bhuvi (jayo0 22/31) nktdivmviraam| (jayo0 23/61) avineya (vi0) vinItatA rahita, anamratA, aziSTatA, sadguNa avirAma kR (saka0) prakaTa karanA, kahanA, pratipAdana krnaa| asmpnn| "tattvArtha-zravaNa-grahaNAbhyAmasampAdita guNA trapayeva sambhavantI draagaashymaaviraanycke| avineyaa|" (sa0si07/11) na vinetuM zikSayituM zakyante aviruddha (vi0) 1. vicAra rahita, virodha ko nahIM praapt| ye te avineyaa:| (ta0vR0 7/11) (suda0 2/2) 2. zAnta, sarala, mRdu, prsnn| rAgadveSarahitA avipannaH (puM0) avipatti, sukha, acchA, iSTa, manorama, satI sA chaviraviruddhA ysy| (suda0 pR0 70) vipttishuuny| 'chnnmityvipnnsmyaa|' (suda90) avirodhaH (puM0) virodha kA abhAva, anukUlatA, saMgata, avipAka (napuM0) kaccA, binA pkaa| annena nAdhurdvidalena zAnta, saralA (vIro0 5/33) 'na virodho'virodha:' (vIro0 sAkamAmaM payo'dhyApi caavipaakm|' (suda0 pR0 130) vR0 5/33) avipAkaH (puM0) nirjarA kA eka bhed| jisa karma kA avirodhaka (vi0) virodha nahIM karane vaalaa| udayakAla abhI prApta na huA ho| avirodhakartA (vi0) 1. virodha nahIM karane vaalaa| pakSiyoM ko avipAkaja (vi0) tapazcaraNAdi se vipAka ko prApta karAne rodha kA kartA nahIM, pakSiyoM ke saMcAra ko karane vaalaa| vAlI kriyaa| 'kAraNavazAt karmavinAzaMH' (amitagati 'evaM viruddhbhvno'pyvirodhkrtaa|' (jayo0 18/76) zrAvakAcAra 3/65) "upakrameNa dattaphalAnAM karmaNAM avirodhabhAvaH (puM0) saMgatabhAva, ucita pariNAma, zAnta prinnaam| glnmvipaakjaa| (bha0A0TI01847) 'ukte tadIye na virodhbhaavH| (jayo0 5/32) 'kiM tatra aviplutaH (puM0) anya jAtika, sajjAtika abhAva, vilkssnn| jIyAdavirodhabhAvaH vijJAnataH santulitaH prbhaavH| (vIro0 5/33) (hita saMpAka 17) avilamba (vi0) zIghratA, tatkAlika, aashukaaritaa| avibhakta (vi0) avibhAgI, khaNDa rahita, akSaya, avinAzI, niSkAsayatA'vilambamenamidamasmAkaM cittmnen| (suda0 pR0 sNyukt| 104) For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avilambita 123 avyatha avilambita (vi0) zIghrakAritA, tAtkAlikatA, kSipra, aashukaarii| | avRthA (avya0) nirarthakatA rahita, vyartha na, saphalatA puurvk| avilA (strI0) bhedd'| (suda0 118) avivakSita (vi0) anabhiprAya yukta, anabhipreta, anuddisstt| / avRSTi (vi0) varSAbhAva, bAriza kA na honaa| avivAda (vi0 ) 1. visaMvAda rahita, eka dUsare ke vivAda se | avekSaka (napuM0) [ava IkS lyuTa] paridarzana, anya drshn| rahita, paraspara shyogitaa| (jayo0 26/58) 2. meSAdi- avekSaNIya (vi0) [ava+IkSa+anIyara] adarzanIya, raashiyukt| avirmeSastasya vAdaM dhrnti| (jayo0 vR0 26/58) avalokanIya, dekhane meM ayogya, dhyAna yogy| avivAdadhara (vi0) visaMvAda rahita bhAva ke dhaark| (jayo0 avekSA (strI0) [ava IkS aG-TAp] 0AMkha se dekhanA, 0dRSTi 26/58) DAlanA, 0dhyAna denA, vicaarnaa| avekSA jantavaH santi na santIti avivikta (vi0) 1. vismita, aashcryjnk| 2. avicArita, vA cakSuSA avloknm|' jaina lakSAvalI (14.5) acintniiy| avedya (vi0) 0anabhijJa, nahIM jAnane yogya, gupta, rhsypuurnn| aviveka (vi0) ajJAna, mUDha, jJAnAbhAva, vicaarshuuny| avedyaH (puM0) vatsa, bchdd'aa| "kuto'vivekaH sa ca mohazApAt mohakSatiH kiM jagatAM avela (vi0) 1. asIma, ananta, asaamyik| duraapaa| (vIro0 5/28) avelA (strI0) vikAla, samaya kI prtikuultaa| avizaGka (vi0) zaGkArahita, saMdeharahita, niDara, saahsii| avaidya (vi0) avaidhAnika, saMvidhAna ke viruddha, niyama viruddh| avaizadya (vi.) vizadatA rahita, vizeSa rahita, spaSTatA kA avizaGkita (vi0) 0zaGkArahita, ni:zaMkita, niDaratA yukta, abhaav| saahstaadhaarii| avokSaNaM (napuM0) [ava+u+ lyuT] jhukakara siNcn| avizeSa (vi0) 1. sAmAnya, bheda rhit| 2. samAnatA, ekarUpatA, avodaH (puM0) [ava+uMd+ghaJ] jala siMcan, gIlA karanA, saadRshytaa| aardkrnn| avizrAnta (vi0) vizrAma rahita, nirantara, gmnshiil| avyakta (vi0) 0aspaSTa, aprakaTa, adarzanIya, akathanIya, anyAtizAyI gtha ekacakro, raveravizrAnta itiimshkrH| __0anuccrit| (jayo0 vR0 4/60) (jayo0 11/22) kadAcidapi vizrAmaM naiti| (jayo0 70 avyaktakAraNaM (napuM0) aspaSTakAraNa, aprakaTa hetu| (jayo0 4/60) 11/22) avyaktalekhADita (vi0) aspaSTa lekhA se angkit| (jayo0 avizrAntatA (vi0) nirantaratA, gamanazIlatA, prgtitv| 11/58) 0dhuMdhalI rekhA yukt| (avizrAntayA nirantararUpeNa bhvitrii|' (jayo0 1/11) avyaktadoSaH (puM0) anumata doSa, alocanAtmaka doss| aviSa (vi0) jaharazUnya, vissrhit|| ___ 'avyaktaH praayshcittaadykushlo| (mUla011/15) aviSaH (puM0) samudra, nadI, rAjA, parvata, aakaash| avyaktamanas (napuM0) saMzaya, viparyaya yukta mn| aviSaya (vi0) 1. agocara, adarzita, adRzya, avidymaan| avyaktamithyAtvaH (puM0) moha svarUpa mithyaatv| 2. na vidyate viSayANi indriyajanya prvRttiH| jahAM indriyoM avyagra (vi0) 0akSubdha, anAkula, sthira, prazAnta, saumya, kA yoga nahIM, aatmjnm| 0sarala, zAnta, 0sIdhA, spsstt| avisaMvAdaH (puM0) 1. paraspara bAdhA na pahuMcAnA, pUrvApara avyaGka (vi0) doSa vivarjita, nirdoss| virodha na krnaa| 2. viccheda bhaav| (jayo0 26/74) avyaJjana (vi0) *lakSaNa vihIna, cihna rahita, 0aspaSTa, avisaMvAdatA (vi0) viccheda bhaavtaa| (jayo0 26/74) lAMchana yukt| avI (strI0) [avatyAtmAnaM lajjayA iti av-I] rajasvalA strii| / avyatyaya (vi0) saMjJA parivartana, paraspara bdlnaa| 'kuryAt avIci (vi0) taraMgazUnya, taraMga rhit| kautukatastannAmavyatyayamatho shstm|' (jayo0 6/69) avIra (vi.) kAyara, balahIna, shktishuuny| avyatha (vi0) vyathA rahita, pIr3A mukt| 'vairiSan rasiti avRtti (vi0) 1. avidyAnatA, sttaavihiintaa| 2. vRtti/ajIvikA vairisaMgrahamavyathekathi pathi sthito'nvhm|' (jayo0 3/6) kA abhAva, aparyApta aashry| 'avyathe vyathArahite pathimArge kssttvrjite| (jayo0 vR0 3/6) For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avyadhiSaH 124 azaGkitAkArita akhADatA avyadhiSaH (puM0) 1. sUrya, 2. smudr| avyabhicAra: (puM0) viyoga kA abhAva, vyabhicAra kA abhaav| avyabhicArin (vi0) 0avirodhI, 0apratikUla, 0apavAda 0rahita, 0kalaMkamukta, sadAcArI, sadguNI, 0brhmnisstt| avyaya (vi0) 0vyaya rahita, vinAza rahita, 0 dhruva. 0dhrauvya, zAzvata, nitya, avinazvara, akhNddit| avyayaH (puM0) 1. ananta catuSTaya ko prApta, acyut| 2. ziva, vissnnu| avyayazIla (puM0) vyaya rhit| (jayo0 1/95) avyayIbhAvaH (puM0) anavyayamavyaM bhavatyanena, avyayacci bhU+ ghny| 1. samAsa vizeSa, jisameM avyaya ko pradhAnatA hotI hai| 2. vyayarahita bhAva, avinazvara bhaav| avyalIka (vi.) 0satya, priya, yathArtha jhUTha se rahita, asatyahIna, 0satyArtha, ucit| avyavadhAna (vi0) vyadhAnarahita, bAdhA rahita, khulA huA, antara rahita, milA huaa| avyavastha (vi0) 0asthira, 0adRr3ha, calamAna, 0aniyamita, 0 anishcit| avyavasthA (vi0) aniyamitatA, anishcittaa| avyavasthita (vi0) 0aniyamita, anizcita, vinimaya rahita, ayogyatA yukt| avyavahAraH (puM0) anivArya, aavshyk| 'vyavahAro'vyavahAra eva bhoH!' (jayo0 13/5) avyavahArya (vi0) vyavahAra ke ayogy| avyavahita (vi0) vyadhAna rahita, bAdhA rahita, suyoga, suvyvsthit| avyAkRta (vi0) avikasita, aspaSTa, apraphullita, harSa rahita, aprktt| avyAjaH (puM0) mAyAcAra rahita, chalarahita, nizchala, shuci| avyAghAta (vi0) ghAta rahita, bAdhA rhit| avyApaka (vi0) vizeSa, vyApakatA kA abhAva, vistAra rhit| avyApAra (vi0) 1. kriyAzIlatA rahita, avyvhaarik| 2. vyApAra kA abhaav| avyApta (vi0) jo lakSaNa eka deza rhe| avyAptiH (strI0) lakSaNa ghaTita na honA, eka doSa vishess| adhyayanAdi-sarvaJcAvyAptyati vyaaptidosstH| (hita0pR0 17) avyApya (vi0) sImita, samasta kSetra ke vistAra se rhit| AMzika vidymaantaa| avyAbAdha (vi0) kAma-vikArAdi bAdhA rahita, laukAntika deva 'avyAbAdha' kaha jAte haiN| 'na vidyate vividhA kAmAdijanitA A samantAd bAdhA duHkhaM yeSAM te avyaabaadhaaH|' avyAhata (vi0) virodha se rahita, nirvaadh| avyuccheda (vi0) vivakSita artha ko siddhi karane vAle vcn| avyuccheditva dekheM avyucched| avyutpanna (vi0) yathArtha svarUpa kA abhAva, anirNIta, akuzala, anubhava rhit| avaNI (vi0) vraNa rahita, ghAvavihIna, doprhit| "avraNI vraNena dUSaNena rahitaH" (jayo0 vR0 7/89) avrata (vi0) vrata kA abhAva, niyama kA pAlana nahIM karane vaalaa| az (saka0) bhojana karanA, AhAra karanA, upabhoga krnaa| "yAvannAgnipakvatAM yAti tAvannahi saMyami ashnaati|" (suda0 pR0 131) khr-rucirindu-bindumshnaati| (suda0 pR0 104) 'sakRtsamaznAtu yathA na daatuH|' (jayo0 27/46) az (saka0) 1. vyApta karanA, grahaNa karanA, Ananda lenA, jAnA, phuNcnaa| 2. upasthita honA, rasa lenaa| azakunaH (puM0) azubha zakuna, azubha suucnaa| azaktaH (puM0) akssm| (samya0 94) azaktiH (strI0) 1. akSamatA, blhiintaa| 2. ayogytaa| azakya (vi0) asaMbhava, asmrth| nikhile'pyAkAze maatushkymaasiit| (jayo0 vR0 1/23) 'nAgazakyamapi zakyate' (jayo0 2/59) azakyatA (vi0) asamarthatA, asNbhvtaa| (jayo0 vR05/15) azamanaM (napuM0) jisake zamana nahIM, ropa, kodha "na zamanamazamanaM roSaH' (jayo0 vR0 10/96) "tubhyaM namo'zamana-- saMzamanodamAya" (jayo0 10/96) azaknuvaMta (vi0) asamarthatA yukta, asahanIya, asaMbhavatA vaalaa| asoDham (jayo0 vR0 14/27) azaknuvaMto yugapatpataGgA (jayo0 8/52) azaknuvAn dekheM Upara ashknuvNt| azaGka (vi0) niDara, nirbhaya, AzaMkA rahita. nishshNk| azaGkita (vi0) AzaGkA nahIM karane vaalaa| (jayAM0 2/126) azaGkitAkArita (vi0) AzaMkA nahIM karane vAlA (vidvAn), nirrglprvRttikaarinnii| kutsitAcaraNevazaGkitAkAritA sphuTamavAdi naastitaa| (jayo vR0 2/126) For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir azaThatAvAna 125 azuddha-RjusUtranayaH azaThatAvAna (vi0) skhalatA rahita, jJAna yukta (jayo0 vR0 azasta (vi0) asundara, kuruup| 'na vapuSi azastAH ' (suda0 1/56) 1/29) arthAt zarIra meM bhaddI aura asundara nahIM thii| 2. azanaM (napu0) [az+ lyuT] khAnA, bhojana, svAda lenA, rasa aprshst| (vIro0 18/48) lenA, aahaar| 'raaksssaashnmupaatttaamsN|' (jayo0 2/109) azAstra (vi0) kuzAstra, AtmajJAna ko nahIM dene vAle shaastr| surasanamazanaM labdhvA / (suda0 pR0 74) azanaM kasya na azAstrIya (vi0) Agama viruddha, zruta ke viparIta, zAstra ke dhanatRSNA vaa| (suda074) etAvatI syAdudare'bhivRddhima'STe'zane prtikuul| satyazane'tigRddhiH / (jayo0 27/45) azita (bhU0ka0kR0) bhukta, khAyA huaa| AmamannamatimAtraazanaka (vi0) 1. bhojI, bhojana karane vaalaa| 2. rAtri kA yA'zitaM cAstu bhasmakaruje paraM hitm| (jayo0 2/63) naash| savRttirazcati nizAzanakaiH prhaanni| (jayo0 18/37) azitaH (puM0) gaurvrnn| (jayo0 10/28) azanasthAnam (napuM0) aahaarsthaan| (hita 43) azitar3avIna (vi0) caragAha sthaan| azanA (strI0) (azanamicchati) [azana kyaca striyAM bhAve] azitA (strI0) gaurvrnnaa| (jayo0 10/28) kSudhA, bhuukh| azitraH (puM0) 1. cora, 2. cAvala kI aahuuti| 1. vajra-'so jayajjayanRpaH kRpaashneH|' (jayo0 3/19) aziraH (puM0) [az+irac] Aga, sUrya, vAyu, raaksss| 2. vidyuta, vidyutprbhaa-'ashnishnipitRprmukhaan|' (jayo0 aziraM (napuM0) vajra, hiirk| 6/36) aziras (puM0) dhar3a, tnaa| azanighoSaH (puM0) azanighoSa nAmaka hsti| (samu0 4/33) aziva (vi0) amaGgala, akalyANakArI, azubha, bhaagyhiin| 'mahImahendro'zanighoSa sad dviip:| (samu0 4/15) aziSTa (vi0) asaMskRta, saMskAravihIna, gaMvAra, 0ujaDDa, azabalaH (puM0) snAtaka muni, niraticAra rahita muni| 0 upadravI, 0 asabhya, 0ayogya, 0 aprAmANika, azabalAcAraH (puM0) cAritra yukta sAdhu, abhyAhata doSoM kA 0ashaastriiyjny| parihAraka shrmnn| aziSya (vi0) ayogya, asaMskRta, sNskaarhiin| 'zikSA yogyo azabda (vi0) zabda vihIna, zabda se rhit| na bhvti|' (jayo0 11/87) azabdaliMgaja (vi0) anyathAnupapatti rUpa liMga se hone vAlA azIta (vi0) uSNa, grm| jnyaan| (dhava0pu013/245) azItakaraH (puM0) sUrya, ravi, suuryrshmi| azamanaM (napuM0) jisakA zamana nahIM, roSa, 0krodh| na azItiH (strI0) assI, saMkhyA vishess| zamanamazamanaM roSaH (jayo0 vR0 10/15) azInA (vi0) karttavyavicArazIlA, 'kalaiH kRtAtithyakaazaraNa (vi0) 1. zaraNa rahita, AdhAra vihIna, Azrayamukta, thaapyshiinaa|' (jayo015/6) ashaay| 2. 'azaraNa' anuprekSA yA bhAvanA kA nAma hai, azIrSaka (vi0) aziras, dhar3a, tanA, mastiSka rhit| isameM yaha bhAvanA kI jAtI hai ki saMsAra meM koI bhI vidyA azuciH (strI0) 1. apavitra, ml| 2. azuci-anuprekSA yA maraNa ke samaya sahAyaka nahIM ho sktii| 'nAnyat bhaavnaa| ise azucitva bhI kahA hai| (ta0sU09/7) kiJciccharaNamiti' (ta0vA09/7) ApattiyoM ke ghirAva meM "ashubh-kaarnntvaadibhirshucitvm|" (ta0vA09/7) bhaTakane vAle isa prANI ko dharma ke sivA aura dUsarA koI | azuci (vi0) apavitratA, azucikaraNa, malinatA, mala, visstthaa| bhI sahArA nhiiN| (tA0sU09/7) azuddha (vi0) 1. apavitra, zuddhatA rahita, dharAM samArabdhumatha azarIra (vi0) 1. zarIra rahita, dehmukt| prabuddhastadIyasaMparka ito'stvshuddhH| (jayo0 19/1) azarIraH (puM0) siddha, muktajIva, prmaatmaa| 'jesiM zarIraM 'so'zuddhaH parastriyAH parapuruSakareNa sparzo varjanIya iti Natthi te asriiraa|' 'aTTha-kamma-kavacAdo NiggayA' hetoH|' (jayo0 vR0 19/1) 2. para dravya ke saMyoga ke (dhava014/239) kAraNa bhuut| azarIrI (vi0) 1. zarIra rahita, apArthiva/ 2. siddhapuruSa, azuddha-upayogaH (puM0) azuddha upyog| siddhi ke prApta jIva, aSTakarma vimukta jiiv| azuddha-RjusUtranayaH (puM0) vyaJjana paryAya ruup| For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org azuddha-cetanA azuddha cetanA (strI0) kAryAnubhUti aura karmaphalAnubhUti azuddha cetanA | azuddha dravyaM (napuM0) dravya upAdhi jny| azuddha paryAya: (puM0) vyaJjana paryAya kA viSaya / azuddhabhAva: (puM0) asvAbhAvika pariNAma, anyopAdhika bhAva, baahybhaav| azuddhasaMgraha: (puM0) jAti vizeSa grAhaka / azuddhi (strI0) malinatA, apavitratA / azuddhi (vi0) apavitra, malina karmabaddha / azubha (napuM0) pApa, anisstt| azubha (vi0) 1. akalyANakArI, amAMgalika, aniSTakArI, ahitakara / 2. viSaya kaSAya se AviSTa, rAga-dveSAtmaka vRtti| azubha - kAya yoga: (puM0) kAya sambaMdhI prANAtipAta janya yoga / azubhakriyA (strI0) azubha aticAra, jJAna, darzana, caritra aura tapa meM doSa / azubhayoga (puM0) mArana tAr3ana kA yoga / (samu0 8/28) azubhodaya (puM0) pApodaya pApakarma kA udaya nahi vissaadmiyaadshubhodye| (jayo0 25/64) azubhasya pApasyodaye' (jayo0 0 25/64) azubhopayogaH (puM0) viSaya - kaSAyAdi janya upayoga / "zarIramevAhamiyAnvicAro'zubhopayogo jgdekkaaro|" (samu0 8/21) "duSTAccayogAdazubhopayoge pApaM mahatsyAdamukaprayoge / (samu0 8/32) azubhopayogI (vi0) azubha yoga vAlA jIva, zubhAccayogAdazubhopayogI yadeti puNyaM ca tataH ca sabhogI (samu0 8/31) azUnya (vi0) pUrA kiyA gayA, niSpAdita abhAva rahita / azUdra (vi0) achUta aspRzya janmanA khalu zUdraH sankulInasyAtsuceSTayA (hita0saM0 26/ azRta (vi0) aparipakva, kaccA nahIM pakAyA gyaa| azeSa (vi0) samagra sampUrNa samasta sabhI tasyA apAGga zara-saMhatirapyazeSA / ' (suda0 124) ityeva mohaM kSapayatrazeSaM / (bhakti031) pratidezamazeSavezinaH' (jayo0 10/70) parAjitAzeSanarezavargaH / (samu0 6 / 9 ) azeSaparicchada (vi0) sarvathA tyAga (vIro0 18/40 ) azeSa mAnava (puM0) sampUrNa nRpa samUha 'azeSA cAsau bhUH pRthivI tasyA mAnavA nraaH|" (jayo0 1/57) 126 Acharya Shri Kailassagarsuri Gyanmandir azvagrIvaH 1 P azoka (vi0) [na zoko azokaH] jise zoka nahIM, zokarahita, prasanna harSita Amoda yukta' nizcinta / 'azoka Alokya patiM hyazokaM prazAntacittaM vyakasatsurokam' (jayo0 1/84) azokaM / zokavarjitam, azoko / nizcanto / (jayo0 vR0 1/84) sa kokayatkintristrazoka' (muda0 1/10) azokaH (puM0) samrATa azoka, mauryavaMza kA prasiddha zAsaka / candragupta maurya kA pautra (vIro0 22/12) / azokaH (puM0) azoka vRkss| (jayo0 1 / 84) azokanAmA vRkSo vyakasat (jayo0 1 / 84 ) azokaM (napuM0) kAmadeva kA eka bANa, pAMca bANoM meM azoka yANa bhI kAmAtura kA ghAtaka hai| azokataruH (puM0) azokavRkSa | azokacitta (napuM0) zoka rahita hRdaya vaalaa| azocya (vi0) anucita zoka | azobhanIya (vi0) zobhA ke yogya nahIM, kurUpatA yukta akAnta (jayo0 vR0 11/56 ) azaucaM (napuM0) azucitA, apavitratA, aspRzya, maila (jayo0 19/5) azIca kriyA (strI0) malotsarjana kriyA (jayAM0] 19/5) azaucavidhi (strI0) azocakriyA, malina pariNAma / aznaM (napuM0) bhojana, khAnA, AhAra / dhAtrIphalaM kevalamaznuvAnaH / (jayo0 1/38) aznIta (vi0) khAne yogy| aznuvAna (vi0) bhuAna, bhogane vaalaa| azmana (puM0 ) [ az+manin] ratna, prstr| 'bhuussnnessvrunnniilsitaamshmnaaN'| (jayo0 5 / 61 ) azmAni ratnAni teSAM bhUSaNeSu / ' (jayo0 vR0 5/61) azmantakaH (puM0 ) [ azmAnamantayati iti azman + aMta + NicNvul] alAva, aNgiitthii| + azmarI (strI0 ) [ azmAnaM rAti iti rA.ka. DIpa] patharI, roga vizeSa azva (puM0) turaMga, ghor3A, avaMbara, uttama ghor3A (jayo0 13 / 92 ) kiM chAga evaM mahiSaH kimazvaH / ' (vIro0 1/31) atAmazvAnAM madhye varAH zreThA (jaya0 kR0 13/92) azvagrIvaH (puM0) alakApurI ke rAjA mayUra aura rAnI nIlaMyazA kA putra, jo pratinArAyaNa vanakara tInakhaNDa ke Adhipatya ko prApta huaa| For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir azvavAra: 127 aSTama azvavAraH (puM0) ghur3asavAra, azvArohI, ashvaadhigt| (jayo0 azrupravAha (vi0) azrusantAna, ashrudhaaraa| (jayo0 vR0 5/104) 8/11) azruvArhA (vi0) AMsuoM se yukt| (jayo0 5/104) harSa ke a-zvasaMta (vi0) niruddhazvAsa, zvAsa nahIM lete hue| AMsuoM se yukt| azva-samudAya: (puM0) ghoTaka samUha, sptismuuh| (jayo0 / azrusaMtAnaM (napuM0) azrudhArA, AMsuoM kA prvaah| azrUNAM 3/110) sntaan| (jayo0 5/104) avasthitaH (vi0) azvAruDha, ghur3a svaar| azrusaMvid (vi0) azru smuuh| (jayo0 26/14) azvAdhigata (vi0) azvAruDha, turagAruDha, avasthita, ashvvaar| azrusikta (vi0) AMsuoM se sinycit| 'azrusiktayogIndrapado azvAruDha (vi0) turagAruDha, ghudd'svaar| nirenaaH|' (vIro0 11/23) azvAroha (vi0) ghur3a savAra, turgaaruddh| azrota (vi0) Agamika vihIna, shrutvihiin| azvinI (strI0) azvinI nksstr| azreyas (vi0) akalyANa, ahita, aniSTa, du:kh| azvinIkumAraH (puM0) azvinIsuta, vaidya putr| (dayo068) aSaDa (vi0) chaha rhit| _ 'ityazvinIsutasamAnayanAya naam|' (7/109) asAr3haH (puM0) ASAr3ha mAsa, varSA kA prAraMbhika maas| azvinIsutaH (puM0) azvinIkumAra vaidyraaj| (jayo0 10/79) aSTa (vi0) ATha prakAra, ATha bhAgoM vaalaa| azraM (napuM0) [aznute netram-az+Tak] 1. AMsU, ashru| 2. aSTaka (vi0) [aSTanka n] ATha bhAgoM vAlA, ATha prakAra rudhir| kA, ATha samUha yukt| (samya088) azraddadhata (vi0) azraddhAna karatA huA (samya0 74) aSTakaM (napuM0) ATha chanda yukta, mhaaviiraassttk| (bhakti021) azravaNa (vi0) zravaNahIna, baharA, nahIM sunane vaalaa| aSTakarman (napuM0) ATha krm| azrAnta (vi0) 1. zramazIla, thakAna rahita, udymii| 2. zAnti vaalaa| aSTakumArikA (strI0) ATha kumaariyaaN| azri (strI0) [az kri+pakSe GIS] kinArA, ghara kA eka / aSTakRtvas (avya0) ATha vaar| trikoNa bhaag| aSThakoNa (vi0) ATha kone vaalaa| azrIka (vi0) zrI vihIna, kurUpa, saundarya rhit| aSTaga (saMkhyAvAcI vizeSaNa) aatth| azru (napuM0) [aznute vyApnoti netramadarzanAya-az+krun] aSTaguNa (pu0) ATha guNa, samyaktva ke gunn| __ AMsU, vaann| ni:shngkitaadyssttgunnaabhivRddh|' (bhakti07) azrujalaM (napuM0) azruvIra, (jayo0 9/54) 'mududitAzrujalai- aSTacandraH (puM0) aSTacandra raajaa| (jayo0 8/64) 'nipetuH ___rnubhaavit|' punrssttcndraaH|" azrujAta (vi0) AMsuoM kI utptti| saattvikmetdshrujaatm| aSTacandanarapaH (puM0) aSTacandra nAmaka raajaa| 'so'STacandranarapo (jayo0 12/67) grahayuktiH / ' (jayo0 4/14) azruta (vi0) 1. zruta vihIna, AgamazAstra vihiin| 1. zrutajJAna aSTatriMzat (vi0) add'tiis| rhit| (jayo0 vR0 1 / 34) 2. nahIM huI, anasunI, zravaNA aSTatrika (vi0) caubiis| rhit| (suda0 2/26) zrutamazrupUrvamidaM tu kutH| (suda0 aSTadalaM (napuM0) kamala, ATha paMkhuriyoM yukt| pR0 84) aSTadiz (strI0) ATha dishaa| a-zrupAta (vi0) zokAkulajAta ashru| aSTadhA (vi0) ATha prakAra kA, ATha bhAgoM kaa| aihikavyavahRtau a-zrutapUrva (vi0) zruta paramparA se rhit| (jayo0 1/34) tu saMvidhAkAriNI privishuddhrssttdhaa| (jayo0 2/76) azrutapUrvikA (vi0) sunane meM nahIM aataa| aSTadhAtuH (strI0) ATha dhaatu| 'vArtA'pyadRSTa zrutapUrvikA v:|' (suda0 2/21) aSTapada (vi0) ATha paira vAlA, zarabha jntu| azrupada (vi0) AMsU smuuh| (jayo0 vR0 3/39) aSTapatraM (napuM0) svarNa pttttikaa| azruyukta (vi0) vASpadhArA, azrudhArA, nynotplvaasijl| aSTama-pratimA (strI0) ATha prtimaa| (jayo0 vR0 6/86) aSTama (vi0) AThavAM, ATha bhaag| For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTamadevadhAmaH www.kobatirth.org aSTamadevadhAma (puM0) aSTama svarga zriyodharA thASTamadeva dhaam|' (samu0 6 / 26) aSTama sargaH (paM0 ) AThavAM sarga, AThavAM adhyAya / aSTazatI (strI0) akalaMkadeva kRta nyAya grantha aSTasahasvI (strI0) jaina nyAya kA prasiddha grantha, isake racanAkAra AcArya vidyAnanda haiM, isakA mUlAdhAra devAgama stotra hai, jisa para aSTazatI kI vyAkhyA aSTasAhI hai| (vIrAM0] 19/111 aSTAGga (vi0) ATha aMgoM vaalii| aSTAgamaH (puM0) ATha Agama / aSTAGgamayI (vi0) aSTadravyamayI pUjA, aSTapUjA aMga yukt| ATha aMgoM sahita / 'manoharASTAGgamayIM prabhorjayaH / ' (jayo0 24/81) aSTAGga siddhiH (strI0) aSTa vibhuuti| aNimA, mahimA, garimA laghimA prApti, prAkamya, Izatva aura vazitva ye ATha prakAra kI vibhUtiyAM haiN| aSTAdazam (napuM0) aThAraha (vIro0 1 aSTAdhika (vi0) AThoM se adhik| 'aSTAdhikAnAM parito dhvjaanaam|' (vIro0 13 / 7) 'aSTAdhikaM sahasraM sulkssnnaanaam|' (vIro0 4/50) aSTAvidha (vi0) ATha prakAra ( samya0 88) aSTAzrayaH (vi0) ATha Azraya, ATha AdhAra / aSTiH (strI0) 1. pAsA, khela kA akss| 2. bIja, guThalI / aSThIlA (strI0) girI, guThalI as (aka0 ) honA, rahanA, vidyamAna rhnaa| 'vAgyasyAsti na zAsti kvitvgaavaa|' (suda0 1/1) 'sa kevalaM syAt pariphulla gaNDa: / ' (suda0 1/7) 'kRpAGkurAH santu satAM ythaiv|' (suda0 1/9) 'zriye jinaH so'stuM ydiiysevaa|' (vIro0 1/1 ) ase kadAcidyadi so'stu kopI (vIro0 1/10) vANIva yA''sIt prmaarthdaatrii| (vIro0 1 / 18 ) sA pazyati smeti paNDitA 'yadyasi zAntisamicchkastvaM' (suda0 71) layo'stu kalaGkakalAyAH (suda0 71) as (saka0) pheMkanA, chor3anA, visarjita karanA / asyati, astA as ( saka0) 1. jAnA, lenA, grahaNa krnaa| 2. camakanA, dIpta karanA / asaMkucita (vi0) akliSTa, Ayata, vistRta (jayo0 5/47) asaMkuTa (vi0) sarvalokAkAza vyApta / 128 Acharya Shri Kailassagarsuri Gyanmandir asaMkliSTa (vi0) adhika, bahuta, saMkSiptatA rahita asaMkhyeya (vi0) saMkhyA rahita gaNanAtIta 'saMkhyAvizeSAtItatvAdasaMkhyeyaH / ' asaMghAta (vi0) saMghAta rahita, eka saa| asaMdigdha (vi0) spaSTa (jayo0 14/66 asaMdigdhakathanaM (napuM0) spaSTa kthn| (jayo0 2/137) asaMbhava (vi0) azakya, asamartha (jayo0 2/58) (dayo0 46) asaGgata asaMmUDha (vi0) vicArazIla, buddhimAna asaMmUDhamatimarhadbhiH / (jayo0 15/22) asaMyata (vi0) 1. saMyama vihIna, yama-niyama se rahita mahatA tapasA yukto mithyAdRSTira- saMyataH / ( varAMga 26/27) 2. aniyantrita, svacchaMda / asaMyamaH (puM0) saMyama kA abhAva, padakAya jIvoM kA ghAtaka, indriya evaM mana se saMyamita nhiiN| (samya0 87/) asaMzaya (vi0) saMdehajanaka saMzaya se yuktaH asaMzrava (vi0) aavita nahIM sunAI diyaa| asaMsRSTa (vi0) amizrita, ayuktA asaMskRta (vi0) saMskAravihIna, tuccha asaMstuta (vi0) aprArthita, apUjita, asammAnita pUjA rhit| asaMsthAnaM (napuM0) saMsthAnAbhAva, saMsati vihInatA / asaMsthita (vi0) avyavasthita krama vimukt| asaMsthiti (strI0) paramparAmukta, avyavasthA / asaMhata (vi0) asaMyukta vidIrNa, phailA huaa| asakRt (avya0) bAra bAra, eka bAra nahIM, punaH punaH, bahudhA, * prAyaH / asakta (vi0) anAsakta, niHspRhii| asakhi (vi0) amitra virodhI For Private and Personal Use Only asakhya (vi0) zatrutA, parasparapremNA saMyukto n| (vIro0 2/38) asaGga (vi0) 1. parigraharahita, aparigraha, nirgrantha phullatya saGgAdhipatiM munInam / (jayo0 vR0 1/81) asaGgAnAM parigraharahitAnAm (jayo0 0 1/81) 2. anAsakta, sAMsArika bandhanoM se rahita, nirlipta, asaMyukta, Asakti rhit| 3. akuNThita, nirvAdha zAnta moktumdetysnggH|' (jayo0 27/60) asaGgaH saMyato jn| (jayo0 vR0 27/60) asaGgata ( vi0) anucita, pratikUla, mela rahita aziSTa, abhadra, asaMyukta 2. parigraharahita, nirgrantha vAlA ivAsaGgatayopariSTAt (bhakti 01/5) Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaGgatiH 129 asatyasmaraNaM asaGgatiH (strI0) asayukta, amelita, asambaddha, anaucity| 'asat' kA artha adhikatA bhI hai| 'duHkhamuccalati jAyate asaGgatinAmAlaMkAraH (puM0) asaGgati nAmaka alaMkAra - sukhaM darpaNe sadasadIyate mukhm|' (jayo0 2/46) ukta anvAnanaM pAnakapAtramAzA samanvitAyA vitrnvilaasaat| paMkti meM 'asat' kA artha malinatA, kurUpatA evaM hastena zastastanamaNDalAnta mAliGgaya samyaGgamadamApa kaantH| asundaratA bhI hai| (jayo0 16/29) koI strI madirA pInA cAhatI thI, para asatkarttavyaH (puM0) asat kaary| (vIro0 6/20) pIne meM asamartha thI. usakA pati kautukapUrvaka madirA kA asatkarman (vi0) aniSTakarma, ahitakArI krm| pAtra usake mukha ke pAsa le jA rahA thA aura hAtha se asakriyA (strI0) anarthotpAdaka kriyA, vyartha kI kriyaa| stanamaNDala kA sparzakara rahA thA. isa taraha vaha madirA asatyagrahaH (puM0) ahitakara graha, aniSTakArI dshaa| pAna ke binA hI mahaharSarUpa nazA ko prApta ho rahA thaa| asatceSTA (strI0) adhArmika bhAva, dharmavihIna cessttaa| saMgati na hone para saGga kA aabhaas| asatsaGgama (vi0) asat yog| (jayo0 vR06/25) ArtadhyAna asaGgamaH (puM0) viyoga, vichoha, amiln| aura raudradhyAna kA sNyog| asaGgama (vi0) nahIM milA huA, asmbddh| asattveSTita (vi0) malina ceSTA vAlA, apavitra ceSTA yukt| asaGgin (vi0) asambaddha, amelit| asattA (vi0) 1. anastitva, astitva kA abhAva, sattA kA asar3akIrNaH (puM0) 1. vizada, spaSTa, 2. akSata, akhaNDa, 3. | lop| saMkIrNatA rhit| (vIro0 2/26) asantapta (vi0) saMtApa rahita, zAnta, prshaant| (jayo0 28/38) asaGkakIrNapadaH (puM0) vizadapada, spssttpd| zrImAna saGkIrNa asatpathaH (puM0) duSTamArga, kumArga, nimnagati, adharmamArga, pdprnniitiH| (vIro0 7/26) anissttpth| asaMjJa (vi0) saMjJA rahita, caitanya vihiin| asatparigrahaH (puM0) aniSTakAraka sNgrh| asaMjJA (strI0) saMjJA kA abhAva, caitanyatA kA abhaav| asatbhAvaH (puM0) iSTa pariNAma kA abhaav| asaMjJitva (vi0) mana binA, zikSA upadezAdi na grahaNa karane asatya (vi0) mithyA, jhUThA, kAlpanika, aprmaannik| vaalaa| 'mano'napekSya jJAnotpattimAtramAzrityAsaMjJitvasya (vIro0 20/16) avAstavika, jhUTha bolane vaalaa| nibndhnmiti|' (dhava01/409) asatyavakturnarake nipAtazcAsatyavaktuH svayameva ghaatH| asaMjJi-zruta (vi0) asaMjiyoM kA shrut| vyalIkino'pratyaya- sambighA'taH protpAdayestaM na kadApi asaMjJI (vi0) anamaska, mana rahita jiiv| (samya0 41) maatH|| (samu0 1/9) samyak jAnAtIti saMjJaM manaM, tadasyAtIti saMjJI, asatyaH (puM0) alIka, jhUTha, 0vyatIka, anRta, grhit| sdvipriito'sNjii| (dhava01/152) jo jIva mana ke na hone (vIro0 14/38) mRSA, mithyaa| se zikSA, upadeza Adi ko grahaNa na kara ske| asatyapakSa (vi0) mithyAmArga, mRSA kathana, mithyAtva kA asatI (vi0) du:zIlA. uddnndd| (jayo0 1420, 2/119) poSaka pkss| asat (vi0) 1. avidyamAn, astitva hiin| 2. sattAhIna, asatyamanoyogaH (puM0) asatya janita ke prati mana kA bhaav| avaastvik| 2. anucita, pratikUla, avyvhaarik| 4. asatyavacanaM (napuM0) asatya/mithyApoSaka vcn| eka dArzanika dRSTikoNa-utpAda, vyaya aura dhrauvya rUpa asatyavaktA (vi0) asatya bolane vAlA, asatya prtipaadk| sat se vipriit| sAdhya ke abhAva kA nizcaya karane vaalaa| 'asatyavaktA'navadhAnato'pi' (samu03/22) tattvaM tvaduktaM sadasatsvarUpaM tathApi dhatte parameva ruupm| asatyavaktu (vi0) asatya bhASaka, mithyA bolane vAlA, yuktApyaho jambharasena hi drAgupaiti sA kukumatAM hridraa|| anRtbhaassii| 'asatyavaktuH prihaarpuurvm|' (samu01/10) (jayo0 26/80) 5. durjana, duSTa, pApI, 0azubha- 'asatyavaktuH svayameva ghaat:|' (samu0 1/9) pariNAmI, anisstt| 'yasyAsatAM nigrahaNe ca niSThA matA asatyavAdin (vi0) asatya bhASaka, mithyA kathana karane vaalaa| satA saMgrahaNe dhnisstthaa|'' (jayo0 1/16) 'ikSo asatyasmaraNaM (napuM0) 0asatya kathana, 0asatya bhASaNa, sadIkSA'syasataH steti|' (suda0 1/16) ukta paMkti meM 0alIka smaraNa, mithyAjanya smrnn| For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asadRza 130 asahana asadRza (vi0) 0asamAna, ayogya, 0 anupayukta, pratikUla, | asamAnaguNaH (puM0) asadRza guNa, vilakSaNa guNa, viSama gunn| asNbddh| asmaangunno'nyessaaN| (samu0 9/21) asadRza-anubhAgaH (puM0) aneka vargaNAoM kI udiirnnaa| asampatti (vi0) 1. sampatti rahita, nirdhanatA yukta, dridr| 2. asadRzaveSa (vi0) anAryaveSa dhAraka, 0abhadra paridhAna, durbhAgya, saubhaagyhiin| azobhanIya privesh| asampUrNa (vi0) adhUrA, apUrNa, kama, hIna, 0aaNshik| asaddhyAnaM (napuM0) vastu svarUpa kA jAnanA, durdhyAna asambaddha (vi0) 0asaMgata, nirarthaka, 0vyartha, 0bekAra, aart-raudrdhyaan| 0anupayogI, 0anucita, 0arthvihiin| asadpaH (puM0) mithyArUpa, asat prdrshit| (vIro0 29/6) asambandha (vi0) sambandha vihIna, anupakArI, viccheda yukt| asadbhAvaH (pu0) durbhAva, mithyA prinnaam| asambAdha (vi0) 1. vistRta, vyApaka, vistAra yukt| 2. bAdhA asadbhUta-vyavahAraH (puM0) anya artha meM prasiddha dharma ke anya rahita, ekAnta, nirjana, sugm| artha meM samAropa, avidyamAnatA kA smaarop| asambhava (vi0) sambhava nahIM, utpatti rahita, astitva vihIna, asadyas (avya0) zIghratA na karake, bahuta samaya vytiitkr| sambhAvanA mukta! asan (napuM0) rudhir| asambhavya (vi0) azakya, abodhya, asmrth| asanaM (napuM0) [as+ lyuT] pheMkanA, dUra karanA, httaanaa| asambhAvanA (vi0) azakyatA, asmrthtaa| asandigdha (vi0) spaSTa, svaccha, nirApada, 0sArthaka, asambhRta (vi0) prAkRtika, svAbhAvika, aprakAzamAna, upAyoM 0saMdeha rahita, sabhyak, ucita, mNglkaarii| se rhit| asandhi (vi0) 1. sandhi rahita, mela rhit| 2. bandhanamukta, asammata (vi0) 1. tarka vihIna, pakSa rahita, svapakSa abaddha, svtntr| bAdhaka, 2. anumodana rahita, asviikRt| 3. arucikara, asannaddha (vi0) 1. asambaddha, sambandha rhit| 2. dhUrta, ahNkaarii| ghRnnaaspd| 4. asahamata, bhinna-bhinna mata vaale| asannikarSaH (puM0) mana se vastuoM kA gocara na honA, padArthoM asammatiH (strI0) asahamati, asviikRti| kA AbhAsa na honaa| asammohaH (puM0) 0moha kA abhAva, zAntacitta, prazAnta, asannivRttiH (strI0) mur3anA nahIM, lauTanA nahIM, parAvartana nahIM krnaa| dhIra, 0shuddhhRdy| asaphalatA (vi0) saphalatA rhit| (suda072) asamyak (vi0) azobhan, ThIka nhiiN| sAmprata sumatirAha asabhya (vi0) 0azikSita, 0anapar3ha, zikSA vihIna, asadRza, nizamya svaamibhaassitmivedsmyk| (jayo04/12) asamAna, 0ayogya, aziSTa, anaghaTa, 0abhdr| asamyaktva (vi0) 0sarva pApoM se virata, 0adarzana, jJAnAtizaya asama (vi0) vilakSaNa, viSama, visadRza, samAnatA na honA, Rddhi prApta nahIM honA, sabhyagdarzana kA rhit| 'bahiramISvasameSu vikaartH|' (jayo0 26/62) abhaav| asamaJjasa (vi0) visaMvAda, vitarka, aspaSTa, ayukta, asalaM (napuM0) (as+kalac) ayaska, loh| 0anucita, nirarthaka (jayo0 12) asavarNa (vi0) bhinna jAti vAlA. bhinna varNa vaalaa| asamavAyin (vi0) 0AnuSaMgika, vicchedya, 0antarhita rahita, 'asavarNavivAhazca prbhvtyaarsssmmt:|' (hitasaMpAdaka pR0 0pragAr3hatA vihiin| asamasta (vi0) apUrNa, adhUrA, viyukta, asmbddh| asavarNa vivAhaH (puM0) sajjAti ke abhAva vAlA vivAha, asamartha (vi0) anIzvara, sAmarthya rhit| (jayo0 vR08/16) vijAti vivaah| 'asavarNavivAho'stu, kA'smAkaM artha/rahasya ko nahIM jAnane vaalaa| kalaGkametvaGkadalaM tadartha ksstiritytH|' (hi0saM0 pR0 21) vibhAvanAyAmiha yo'smrthH| (jayo0 1/14) asaha (vi0) 0adhIra, 0azAnta, asahiSNu, asahA, sahana asamApta (vi0) apUrNa, adhUrA, puurnntaarhit| karane meM asmrth| (vIro0 11/38) asamAna (vi0) 0atulya, samAnatA rahita, sadRzyatA vihiin| asahana (vi0) 0adhIra, 0azAnta, asahiSNu, 0asA, (jayo0 vR0 1/53) 0ISyAlu, 0drohajanya, 0dUsare kI unnati na sahane vaalaa| 19) For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra asahanIya www.kobatirth.org tena so'sya laghimApi pareSAmunnaterasahanAt svayameSaH (jayo0 4/61) asahanIya (vi0) du:saha, asahya, akSantavya, kSamA yogya nhiiN| asahya (vi0) du:saha, asahanIya, akSantavya / "tyajAmi yaddhayaH skhalitaM hyAm" (jayo0 27/56) asAraMhasa (vi0) samadhika vegazAlI, Asana nahIM pAne se zIghragAmI vyutthitA drutamasAhasazcelurAzukarabhAH shsrshH| (jayo0 21/21) asahAya (vi0) ekAkI. akelA, sahayoga rahita, sahabhAgitA mukt| asahayogaH (paM0) 1. sahayoga nahIM karanA, sahAyatA nahIM denaa| 2. vastu ke prati upekSA bhaav| "siddhimicchan bhajedevAsahayogaM dhnaadibhiH|" (vIro0 11 / 38 ) bahukRtva: kilopAtto 'sahayogo mayA purA / na hi kintu bahiSkArastena sIdAmi sAmpratam (vIro0 11/40 ) asahiSNutA (vi0) dusthiti, adhIratA, ISyAlutA, drohatA / (jayo0 kR0 1/30) asA (vi0) lajjitA, lajjita huii| 'asA hasena tatrApi sAhasena tdaa'vdt|' (suda0 pR0 85) asAkSAt (avya0) apratyakSa rUpa se, adarzana rUpa se, adRzya rUpa se| asAkSika (ni0) sAkSI ke abhAva vaalaa| asAkSin (vi0) sAkSya se zUnya huaa| asAta (vi0) duHkha, pIr3A, kaSTa, vyAdhi asataM duHkham / (dhava06 / 35) anArogyAdijanitaM duHkhmsaatm|' asAta vedanIya (vi0) asAtA vedanIya karma 0paritApa janya anubhavana, 0zArIrika mAnasika duHkha | asAtA (strI0) paritApa, 0duHkha, pIr3A, 0kaSTa, vyAdhi, 0duHkha kA vedana asAtA karma, duHkhajanya bhaav| asAdhanaM (napuM0) sAdhana rahita, vastu abhAva yukta, sampannatA na honaa| asAdhanIya (vi0) pUrNatA ke yogya na ho pramANita na kiyA jA ske| asAdhya (vi0) 1. pUrNa ThIka nahIM hone vAlA, rogI / 2. samyak arthvaan| samarthazaktimAn (jayo0 vR0 1/72 ) asAdhyasAdhakaH (puM0) samartha yukta sAdhaka / (jayo0 vR0 1/72) asAdhAraNa ( vi0 ) 0ananyabhava, 0vizeSa, 0 viziSTa, 0asAmAnya, 131 Acharya Shri Kailassagarsuri Gyanmandir asikoSaH 0 anokhA / 'suramyasAdhAraNa zaktitAna' (jayo0 2/42 ) asAdhAraNa ananyabhavAzakti sAmarthya (jayo0 10 1/42) asAdhAraNa saundarya (vi0) anokhe rUpa vAlI, asAmAnya rUpa yukta / (dayo0 pR0 168) asAdhu (vi0) 1 apriya, 0asnehI, ghRNAspada, glAnijanyaH 2. jo sAdhu/muni na ho, DhoMgI asAmayika (vi0) anukUlatA rahita, pratikUla, samaya vihInatA / asAmAnya (vi0) 1. samaya prabaddhatA rahita / 2. viziSTa, vizeSa, asAdhAraNa / asAmprata (vi0) anucita anupayukta, abhadra, akalyANakArI / asAra (vi0) 0sArahIna, nIrasa, rahasya rahita, 0nirarthaka, 0 azakta, 0zaktivihIna, 0rasAbhAva jny| 'papAvadaH satvaramapyasAram' (jayo0 16 / 33) asAra: (puM0) mahattvahIna, rhsyaabhaav| asAraM (napuM0) anAvazyaka / asAratA (strI0 ) [ asAra tat+TAp] 1. nIrasatA, nissAratA, nirarthakatA, nissArapariNati / 2. kSaNabhaMguratA, vinAzazIlatA / 'jAyate punarasAratA ryaat|' (jayo0 2/14) prApya yAmapi tu tAmasAratAM saMsRtistyajati tAmasAranAm (jayo0 11 / 94 ) asAratIra : (puM0) niHsAraprAnta, sAravihIna / bhAratI svayamasAratIrayA zarkareca tava takarakhayA (jayo0 7/62) asAratIrayA niHsAraprAntayA (jayo0 vR0 7/62) asAvA (vi0) sAvadya karmoM se rahita, asi masi Adi karmoM se rhit| asAhasa (napuM0) suzIlatA, sAhasa kA abhAva, shktikssiinntaa| asi (puM0) (as+in] 0talavAra 0khaDga kilAsinAmA nRpateH sucaGgaH / (jayo0 1/7) nAbhirAja ke putra AdinAtha, RSabha meM samAja vyavasthA ke lie jina karmoM kI vyavasthA kI thI, unameM 'asi' karma kA prathama ullekha AtA hai| 'kasye kare'sirareriti smprti|' (suda0 pR0 74) asi (avya0 ) jisakA artha tU yA tuma hai| zayanIyo'si kileti zApita: / (suda0 pR0 52) yadyasi zAntisamicchakastvaM / (suda0 71 ) asikaH (puM0) talavAra, khaDga / asikarmA (puM0) asikarma meM kuzala Arya / asikoSaH (puM0) myAna (samu0 7/20) asirivAtizayAdasikoSata: / ' For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asigaMDaH 132 a-sudRk asigaMDaH (puM0) takiyA, updhaan| asilatikA (strI0) khaDgayaSTi, tlvaar| 'jayazriyo'rpitAsi asijIvin (vi0) asi se jIvikA calAne vaale| ltikaa|' (jayo0 12/81) asita (vi0) 1. zyAma, kRSNa, atyanta, kRssnn| | asi-vyasanaM (napuM0) khaDga-abhyAsa, asikalA abhyaas| "sitAsitaprAyamutAtmakAyam' (jayo0 15/61) 2. malina, 'ciroccitAsi-vyasanApade tuk|' (jayo0 1/75) asi: (na sito'sito malina iti) (jayo0 6/19) khaDgastasya vysnmbhyaasstsy| (jayo0 vR0 1/75) asitaH (pu0) kRSNa srp| asIma (vi0) 0apUrva, atyadhika, pragAr3ha, vizeSa, viziSTa, asitakezi (vi0) shlaamlkdhaarinnii| (jayo0 17/56) anupama, agAdhA 'daasiimivaasiimyshaastthainaam|' (jayo0 zyAma kezA, 0atyaMta kAle bAla vaalii| 1/21) asiim/siimaatiit| (jayo0 vR0 1/21) asidaMSTrakaH (puM0) ghar3iyAla, mgrmcch| asIma-yazaH (puM0) sImAtIta yaza, apuurvysh| (jayo0 1/21) asidaMta: (puM0) ghdd'iyaal| asImazokacihna (napuM0) apUrva pazcAttApa ke lakSaNa, atyadhika asiddha (vi0) apramANita, apUrNa, pUrNatA rhit| shokbhaav| pratIpapatnyAstadeva kinna samabhRtsvidasImazokaasiddha (puM0) hetvAbhAsa kA eka bheda jisakA svarUpa siddha cihnm|' (jayo0 14/30) na ho| "saMzayAdivyavacchedena hi pratipannamarthasvarUpaM siddhm|' asuH (puM0) 1. prANa, jIva, zvAsa (jayo0 16/49) (jayo tdvipriimsiddhm| (prameyakamalamArtaNDa 3/20/369) 20/73) 'asuptAName veti kRtvA sthityartha asiddhatva (vi0) jIva kI avasthA vizeSa, aSTakarmodaya kA jiivnsmptyrthm|" (jayo0 vR0 16/49) sAmAnya udy| 'krmmaatrodyaadevaasiddhtvm|' (ta0zloka 2/6) asuM (napuM0 ) zoka, duHkha, ksstt| 'suuktirbhvtyaasutraamvaapi|' asiddhatvaparyAyaH (puM0) 1. karmodaya sAmAnya ke hone para (jayo0 20/73) asiddhatva paryAya hotI hai| 2. audayika bhaav| asukha (vi0) du:khI, vyAkula, kssttjny| asiddhahetvAbhAsaH (puM0) pakSa meM hetu kA na rhnaa| asukhaM (napuM0) 0duHkha, 0pIr3A, kaSTa, 0bAdhA, 0vyAdhi, 'asiddhastvapratIto yH|' (nyAyAvatAra-73) anyathA ca 0sukhaabhaav| sNbhuussnnusiddhH| (siddhi0vi06/32) aststtaanishcyo'siddhH| asukha-karuNA (strI0) duHkhI jIvoM para krunnaa/anukmpaa| (parIkSAmukha06/22) 'asukhaM sukhAbhAvaH yasmin prANini du:khite sukhaM nAsti asidhArA (strI0) khddgdhaar| tasmin yaa'nukmpaa| (jainalakSaNAvalI pR0 160) asidhArAvrataM (napuM0) dRr3hapratijJa vrt| asukhita (vi0) du:khita, piidd'it| (jayo0 9/72) asidhAvaH (puM0) zastrakAra, sikliikr| asukhin (vi0) du:khI, vyAkula, pIr3ita, AghAta jny| asidhenu (strI0) cAkU, cakkU, choTA caakuu| churii| (vIro0 16/1) asipatrakaH (puM0) Ikha, gnnaa| asuta (vi0) ni:saMtAna, putrhiin| asipucchaH (puM0) sUMsa, siNsumaar| asudarzanaM (napuM0) prANAdhAra, prANa yukta dRsstti| 'sudarzananaasipucchakaH dekho-asipucchH| bhuutkrtumdsudrshnmaadraat|' (suda0 pR0 76 ) asiputrikA (strI0) churii| (jayo vR0 27/20) dhiyo'siputryA duriticchadarthamuttejanAyAtitarAM smrthH| (samu01/1) mameti asudA (vi0) prANadAtrI, jIvana dene vaalii| 'na dAsi asmAka mihaasudaasi|' (jayo0 20/73) kaNThe vidhRtaa'siputrii| (samu0 3/22) asiputrI (strI0) chUrI, caakuu| asudevatA (vi0) prANa saMrakSaNa karane vAlA deva, prANa saMrakSaka dev| (jayo0 20/83) "asudevatA/prANa sNpaadnkiiN| asiprahAraH (puM0) khaDgaprahAra, talavAra ghaat| tAvadevAsiprahAreNa ___jIvananiH shesstaamnubbhuuv| (dayo084) (jayo0 vR0 20/83) asiyaSTiH (puM0) khaDga, tlvaar| (jayo0 8/26) a-sudRk (vi0) uttama dRSTi se rhit| 2. prANa drshn|" asilatikA, khddgysstti| asUnAM prANAnAM 'dRk darzanaM tasyAH siddhAntazAlinA'bhiasiraH (puM0) [as+kirac] kiraNa, 0tIra siTakanI, | prAyadhArakeNa sulocanopalambhenaiva jiivissyaamiiti|' (jayo0 shhtiir| pR0 3/97) For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asunAtha: 133 astagata asunAthaH (puM0) prANanAtha, svaamii| 'tavAsunAtho'zani- asUnu (puM0) aputra, putra nahIM, santAna abhaav| "yuuno'pysuunorpi|' ghosshstitaaN|' (samu0 4/33) (jayo08/3) asudhAraNaM (napuM0) jIvana dhAraNa, prANa dhaarnn| asUya (aka0) IrSyA karanA, dveSa karanA, aprasanna honA, ghRNA asupavanaM (napuM0) praannvaayu| 'bhujago'sya ca karavIro0 karanA, asammAna krnaa| dviSadasupavanaM nipIya piintyaa|' (jayo0 6/106) asUyaka (vi0) [asUy+Nvula] IrSyAlu, drohI, ghRNAkarI, a-subhaga (vi0) 0asundara, kurUpa, 0rUpahIna, burA, apmaanii| azobhanIya, adrshniiy| 'zravaNAsubhagaM satAM hRdayavidAraka asUyanaM (napuM0) ghRNA, dveSa, IrSyA, apamAna, nindA, ddaah| vRttaM likhitaM kutaH smbhvytaam|' (dayo0 pR064) asUyA (strI0) krodhapariNAma, kupitabhAva, kruddhatA, IrSyA, asubhaMga (vi0) prANaghAta, jiivnnaash| ghRNA, dveSa, apamAna, nindA, DAha, sprdhaa| 'tadasUyAphalamasya asubhRt (puM0) jIvita prANI, jIvanayukta jiiv| sdrdaa|' (jayo0 19/63) asuuyaa/sprdhaa| (jayo0 vR0 asumataH (puM0) vaira, dveSa, vaimnsv| (jayo0 9) 10/63) vAcA vA zrutavAcane niratayA bhUyA asuuyaaghRnnii| asumatiH (vi0) zarIradhAriNI, jiivndhaarinnii| (muni08) sadA he sAdho prabhavati asumati krm| (jayo0 23/76) asUyAghaNI (vi0) IrSyA utpanna karane vaale| (muni08) asuraH (puM0) 1. daitya, raaksss| (samya0 84) 2. anurAga janya asUrya (vi0) sUrya rahita, rvivihiin| deva, suroM se vipriit| ahiMsAdyanuSThAnaratayaH surA nAma, asUryampazya (vi.) [sUryamapi na pazyati-dRz+khaz+mum ca] taviparItA: asuraaH| (dhava013/391) sUrya darzana ko nahIM karane vAlA, ckssuvihiin| asura-kumAraH (puM0) asura kumAra jAti kA dev| asraH (puM0) shonnit| anaM tu zoNite lobhe| 'iti vi0' a-surabhI (strI0) 1. sugandha kA abhAva, surabhI kA lop| (jayo0 15/24) asurabhI (strI0) prANavAyu rahita, bhayarahita, bhy-vrjit| asRk (napuM0) rakta, rudhir| manuSyaM parAsak pipaasum| (jayo0 prANavAyuzcAbhIrbhaya- vrjitH| (jayo0 19/90) 2/128) asura-hita (vi0) asuroM ke lie hitkaarii| 'he dhIzvarAsurarahita asRj (napuM0) pareSAbhasRjaM raktaM pipAsu-jayo0 vR0 2/128) __ shsaandhkaarm|' (jayo0 18/20) 'asRg raktaM rasasambhavo dhaatuH|' rasa se utpanna hone vAlI asu-rahita (vi0) prANarahita, niSprANa, jIva shuuny| (jayo0 rakta rUpa dhaatu| vR0 18/30) 'asurahitamasubhiH praannairrrhitmutaasurebhyo| | asecan (vi0) manohara, ramaNIya, sundara, rmy| asu-rAjiH (strI0) prANapaMkti, jIvana dhArA, prANa prmpraa| asoDhuM (vi0) asamartha, ashknuvaan| asoDhumIzevorojabhara ___ "zvazurAzvasurAjireSakA" (jayo0 12/20) nipapAtopari dhavasya tvrm| (jayo0 14/27) asura-ripuH (puM0) rAkSasoM kA shtru| asauSThava (vi0) saundaryavihIna, ramaNIyatA rahita, kurUpa, asurasA (strI0) tulasI kA paudhaa| lAvaNyatA mukta, saumyatA rhit| asurahan (puM0) rAkSasoM kA hananakartA, indr| askhalita (vi0) 0dRr3ha, sthira, nizcala, akampa, akSata, asulabha (vi0) 0aprApta, 0kaThinAI se prApta hone vAlA, attl| 0 alabdha, 0 anupalabdha, 0 apraapt| kSaNikanarmaNi asta (bhU0ka0kR0) [as+kta] 0pheMkA gayA, kSipta, nijayazomaNimasulabhaM ca jhaatu| (suda0 pR0 98) nikSipta, parityakta, samApta, puurnn| asulopI (vi0) prANalopI, prANanAzaka, jIvana nssttkrtaa| | astaH (puM0) [asyante sUryakiraNA yatra-as AdhAre kta] 1. asatyavaktA'navadhAnato'pi, syAM cedbhaveyaM tvnyaa'sulopii| astAcala, pshcimaacl| 2. nAza, samApta, pUrNa, viraam| (samu0 3/22) (jayo0 15/8) 3. sUrya chipanA, asta ho jaanaa| asuhatiH (vi0) prANa ghAtaka jIvanakSati. kAraka, astagata (vi0) 1. naSTa, nAza, samApta, kssy| (jayo0 vR0 "asuhatiSvapi diipshikhaasvrm|' (jayo0 25/24) 15/8) 2. sUryapatana, astAcala kI ora gayA, bhngg| sUrye asUtiH (strI0) prasUti abhaav| (vIro0 16/25) bhaGgaM pariprAptavati sati astgte| (jayo0 pR0 15/8) For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir astagam 134 aspaSTa mntr| astagam (vi0) DUbA, rukA, samApta huaa| asteyaM (napuM0) acaurya, corI kA abhAva, steyAbhAvaH, dUsare astagAmin (vi0) astagata. sUrya chipatA huA asta prApta kI vastu kA na grahaNa krnaa| 1. zrAvaka asteya aura. 2. hotA hai| 1. kSINa hotA huaa| zramaNa astey| zrAvaka eka aMza kA tyAgI hone ke "raveratho bimbmito'stgaami|" (jayo0 15/10) acauryANuvratI aura zramaNa 'steya' kA pUrNa tyAgI hone se astabhAvaH (puM0) samApta puurnn| (suda0 133) asteymhaavrtii| astarAga (vi0) anurAga rahita. 0kSINa rAga, rAga kI | astraM (napuM0) Ayudha, talavAra, hastakSepaNa se kiyA gayA samApti vaalaa| 'sNshodhytydhvvidstraagH|' (jayo01/51) prhaar| astraago/vissyessvnuraagrhitH| (jayo0 vR0 27/51) astrakAraH (vi0) astra banAne vAlA, Ayudha nirmaataa| astAcala: (puM0) 1. astAcala parvata. sandhyA honaa| 2. sUrya asvagAraM (napuM0) Ayudha zAlA, topakhAnA, zastragRha, shstrshaalaa| kA asta honaa| (dayo018) pshcimaacl| astracikitsakaH (puM) zalya cikitsaka, cIra-phAr3a karane astAdriH (puM0) astAcala prvt| vAlA cikitsk| astAmita (vi0) samApta, pUrNa, naashgt| 'astAmitaH kaSTata astracikitsA (strI0) zalya kriyaa| eva muktiH / ' (samu0 3/37) astradhArin (puM0) sainika, sipAhI, yoddhaa| asti (avya0) [as+ztip] 1. 0hai, honA, 0sata, vidyamAna, astramaMtraM (napuM0) Ayudha mantra, zastra saMcAlana ke samaya kA jaisA ki, praayH| (vIro0 20/16) 2. syAdvAda siddhAnta kI dRSTi se 'asti' kA vizeSa mahattva hai, isameM svadravya, astramArjakaH (puM0) sikliigr| kSetra, kAla aura bhAva kI apekSA vastu hai aisA prayoga astramudrA (strI0) aMguliyoM ko phailAne kI mudrA, zastrakAra kiyA jAtA hai| 'aho yadevAsti tadeva nAsti, tavAdbhuteyaM mudrA, Ayudha sadRza aavRti| pratibhAti shaasti| (jayo0 26/77) astravid (vi0) zastravettA, aayudhjnyaataa| asti-avaktavyaM (napuM) sva-para-dravyAdicatuSTaya se vivakSita astravedaH (puM0) astravidyA, shstrjnyaan| drvy| astravRSTiH (strI0) zastra varSA, lagAtAra zastra prkssepnn| astikAyaH (puM0) asti svabhAva, pradeza bhAva, pradeza, prcy| astrin (vi0) [astra+ina] astra se yuddha karane vaalaa| "pradezapracayo hi kAyaH sa eSAmasti te astikAyAH a-strI (vi0) striyatva kA abhAva, npuNskpnaa| jiivaadyH| (ta0va04/14) jinameM aneka pradeza vidyamAna asthAnaM (napuM0) anucita sthAna, ayogya sthaan| haiN| (ta0sU0pR074) guNa evaM paryAyoM ke sAtha abheda evaM asthAne (avya0) vinA avasara ke, Rtu binA, prayojana binaa| tdruuptaa| asthAvara (vi.) cara, jNgm| astitva (vi0) 1. padArthoM kA sattA rUpa dharma, anAdi asthi (napuM0) [asyate-as+kathin ] haDDI, meda se utpanna pariNAma bhAva, 2. (vIro0 19/13) sattA, vidymaantaa| hone vAlI kIkasa dhaatu| 'asthi kIkasaM medsmbhvm|' astidravyaM (napuM0) svakIya dravyAdi ko apekSA se vivakSita drvy| 'ytpuutimaaNsaasthivsaadijhunnddm|' (suda0 101) asti-nAsti-avaktavyaM (napuM0) hai, nahIM hai, aisA sva-para asthiyuk (vi0) haDDI cabAne vaalaa| (suda0 121) dravyAdi vivakSita yugapada bhaav| asthuttha (vi0) chuTTI se nikalA, aayaa| (suda0 121) asti-nAsti dravyaM (napuM0) sva-para dravyAdi kI apekSA krama raktamasthyutthametIti tdekbhktH| se vivakSita drvy| asparzanaM (napuM0) sparzita na honA, spaSTa na ho, achuut| asti-nAstipravAdapUrvaH (puM0) ubhaya naya para AdhArita grantha, aspaSTa (vi0) dhuMdhalA. adRzya, asvaccha, saMdigdha, malina, dravyArthika evaM paryAyArthika naya yukta vivecana karane vAlA avykt| (jayo0 1158) jana AtmasukhaM dRSTvA grantha/jisake padoM kI saMkhyA ATha lAkha hai| spaSTamaspaSTameva vaa| (suda0 125) vyakti apanA svaccha astisvabhAvaH (puM0) asti grAhaka ny| mukha dekhakara prasanna hotA hai aura malina ko dekhakara astu (napuM0) ho, hove (dayo0 32) kintu (suda0 98) dukhI hotA hai| For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aspRzya 135 aharniza aspRzya (vi0) asparzita, achUta, nahIM chUne yogya, azuci, asvAdula (vi.) 0svAda na lene vAle, rasa vimukta, AhAra apavitrA meM rasa para vicAra karane vaale| san syAtkintu sadarpitena asphuTa (vi0) duruha, aspaSTa, avyakta, asvcch| zamanaM kuryaatkssudho'svaadul:| (muni0 pR0 10) asmad (sarvaH) [ asmadik] isakA prayoga tInoM liMgoM meM asvAdhyAyaH (puM0) [na svAdhyAyo aMgagraMthAnAm] svAdhyAya hotA hai| vayaM bhvaamH| ( suda0 70) vayaM vadAmaH (suda0 rahita, paThana-manana mukt| 2/23) mayaikAkI kilaikdaa| (suda0 85) re yuvate rate asvAsthya (vi0) roga, pIr3A, bAdhA, du:kh| myaa'dhiitaare| (suda0 8) mamAmuka mevsmuuhjeto| (suda0 asvAsthyakara (vi0) ruja, rog| (jayo0 11/53) 2/13) vAgyasyAsti naH zasti kavitva gaavaa| (suda0 aha (avya0) stuti, viyoga, dRr3ha saMkalpa, nizcaya, 1/1) kathA pathAyAtarathA mude vH|| (su01/4) niSevamANe asvIkRti Adi ke artha meM 'aha' kA prayoga hotA hai| mayi yastu SaNDaH (suda0 1/7) mAtaH stavastu padayostava ahaheti shrssaashcry| (vIro0 2/49) me sa ess| (jayo0 10/97) ahaM (napuM0) ahaMkAra, abhimAna, ahNbhaav| asmatkrama (napuM0) hamArA krama, hamArA kaam| asmatkramo ahammanyatA (vi0) ahaMkAra doSa vsh| (vIro0 15/56) gonivhaarjnaay| (samu0 1/19) ahaGkArita (vi0) abhimAna jnit| (vIro0) asmadIya (vi0) mere, hamAre, hama sbke| asmadIya- ahaMkaraH (napuM0) ahaMkAra, ahaMbhAva, AzcaryakAraka, (jayo0 krkaarymnusyaat| (jayo0 4/42) kimasmadIya-bAhubhyAM 10/95) (vIro0 8/29) ahaGkAraH (puM0) 0ahaMkAra, 0abhimAna, 0ahaMbhAva, garva, asmayI (vi0) abhimAnI. ahNkaarii| smayo'syAstIti asmyii| ghmnndd| nijAhaGkArato vyaajo'kmpnenaaymuurjitH| (jayo0 7/45) nijAhaGkaritA svrgkaarnnaat| (jayo07/4) Azcarya bhAva, asmAkaM (sarva0) hamAre lie, mere lie| (vIro0 19/22) kiM ahaMbhAva ahaMkRtirahaMkAro'hamasya svAmIti jiivprinnaam:| tasya kathayA'smAka siddhiH| (dayo0 pR0 32) (yuktyAnuzAsana-132) apane durAgraha kA nAma bhI ahaMkAra asmAt (sarva0) imalie, isa prakaraNa, isa hetu| hai| mamakAra, mama Adi ko bhI ahaMkAra kahA gyaa| svaanvykrmkRdrmaadstu| (jayo0 2/116) ahanta (vi0) ahambhAva rahita-muJcedahantA paratAM samaJcet (vIro0 asmAdRza (vi0) hamAre jaisA, hama jaisaa| asmAdRzAM bhavitumarhati 18/38) bhikssaaN| (jayo0 4/41) asmAdRzA api dRzA bibbhurvihiinaa| ahaMyu (vi0) [aham yus] ahaMkArI, abhimAnI, ghamaNDI, (jayo0 20429) svArthI, lolupii| asmi (avya0) [as+min] maiM huuN| ahaskaraH (puM0) sUrya rvi| (vIro0 14/18) asmitA (strI0) [asmi tat+TAp] ahaMkAra, abhimAna, ahata (vi0) kSaya rahita, ghAta rahita, aksst| garva, ghmnndd| ahan (napuM0) [na jahAti tyajati sarvathA parivartanama asmRtiH (strI0) asmaraNa, vismaraNa, bhUlanA, yAda na rhnaa| na+hA+kanin] dina, divs| yadvA nishaa'h:sthitivdviptti| amraH (puM0) [as+ran] 1. kinArA, ttt| 2. koza, 3. sira (suda0 111) ke baal| aham (sarva0) asmad zabda ke kartA ekavacana meM 'aham' kA asva (vi0) 1. akiMcana, kucha bhI nahIM, tyAgajanya avsthaa| prayoga hotA hai| tvAmahaM na tanomi jAnAmi vivRnnomi| 2. nirdhana, dridr| (jayo0 vR0 1/1) javaninAzakRdevamahaM vRkssaa| (jayo0 asvataMtra (vi0) parAtaMtra, parAdhIna, praashrit| 9/30) asvapna (vi0) jAgRta, svapna rahita, nindrA mukta, saceta, | ahaMs (napuM0) pApa, ashubhkriyaa| 'mama zAntivikRddhayaMhasAM tu cessttaavNt| prlyH|' (jayo0 12/102) ahaMzca teSAM zAntivRddhiasvaraH (puM0) mandasvara, kSINasvara, svraabhaav| paapaanaam|' (jayo0 vR0 12/102) asvastha (vi0) rogI, vyAdhi jny| aharniza (napuM0) rAta-dana, nktdivs| nidApi kSudrA'bhavad For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arhatparamAgama 136 ahiMsAvrataH bhuvi naktaMdivamavirAma! nktNdivmhrnishmviraam| (jayo0 / ahindu (puM0) hiNsktvaabhaav| (jayo0 28/22) 0anArya, vR0 23/61) hiNskjn| 'ahiMdurayatA'vApi hindujAtena dhiimtaa|' arhatparamAgama (puM0) jinAgama, sarvajJa praNIta zAstra (vIro0 | ahipaH (puM0) zeSa nAga, zeSa rAja, srpraaj| 'prAsAdazRGge'hi19/28) jinavANI, jin-vcn| ___ phaarvairinnH| (jayo0 15/76) aharaNIya (vi0) pUjanIya, smmaaniiy| ahipatiH (puM0) sAMpoM kA svAmI, vAsukI, speraa| ahArya (vi0) pUjanIya, sammAnIya, zraddhAvaMta, smmaanit| ahi-putrakaH (puM0) sarpAkAra choTI nAva, kishtii| ahaha (avya0) [ahaM jahAti iti hA+ka] yaha vismayAdibodhaka ahiphenaH (puM0) aphiim| avyaya hai, jisake vividha artha haiM-1. Azcarya-ahaha ahibhayaM (napuM0) sarpa kI AzaMkA, sarpa kA bhy| pArzvamite dayite drutm| (jayo 0 2/156) ahibhuj (puM0) 1. garur3a, 2. nevalA, 3. mor| ahahAgrahAbhAvadhAtrI- (jayo0 12/21) ahaha mUDhatayA na ahibhUt (puM0) ziva, shngkr| mayA (jayo0 9/3) kheda arthe-ahaha dharmamRte'ti pumaan| ahizayyA (strI0) naagshyyaa| 'yAmavApya puruSottamaH sma (jayo0 25/82) ahahe ti kho de - jayo0 vR0 sNshete'pyhishyyaam| (suda0 122) 25/82) ahh/mhdaashcrysthaanmett| (jayo0 pR0 / ahiMsanaM (napuM0) ahiMsA, na hiMsA ahiNsaa| kisI prANI kA 25/83) vadha nahIM krnaa| ahiMsanaM mUlamaho vRsssy| (suda0 132) ahA (avya0) prasannatA dyotaka avyy| 'santi gehiSu ca ahiMsA (strI0) prANI vadha kA abhAva, prANidayA, prANikaruNA sajjanA ahaa|' (jayo0 2/12) 'devavAdamupazampa tanmahA jIvaghAta kA nissedh| ahiMsA vartma satyasya, tyAgastasyAH devatAmupagato bhvaanhaa|' (jayo0 vR0 7/59) pristhitiH| (vIro0 13/36) ahiMsA bhUtAnAM jagati ahAryaH (puM0) parvata, giri| (jayo0 15/36) ahAryaH parvate viditaM brahma prmm| (dayo0 pR0 11) ahiMsAvrata bhI puMsi iti vishvlocnaa| hai-zramaNa, ahiMsAvrata aura zrAvaka ahiNsaavrt| mUlataH ahi (puM0) [Ahanti-A+han+iN sa ca Dita AGgo hRzvazca] rAgAdi bhAvoM kI anubhUti yA anutpatti kA nAma ahiMsA sarpa, sAMpa, ajagara, naag| saGgItaika vazaGgato'hirapi bho tiSThetkaraNDaM gtH| (suda0 pR0 127) ahInAM sarpANAminaH ahiMsAdharma (puM0) ahiMsA dharma, rakSA, jIvarakSA kA krttvy| svaamii| (jayo0 pR0 1/25) ukta paMkti meM 'ahi' ke (dayo0 33) sthAna para 'ahI' kA prayoga bhI hotA hai aisA abhiprAya bhI | ahiMsAdharmopadezaka (vi0) ahiMsAdharma kA upadeza dene vAlA, jIva rakSA/prANI kA updesh| (jayo0 pR0 1/96) ahikAMta: (puM0) vAyu, pvn| ahiMsAdhipaH (puM0) prANi rkssnnaadhipti|| ahikoSaH (puM0) sarpa keNculii| ahiMsAyAH prANirakSaNalakSaNAyA adhiptiH| (jayo0 pR0 ahicaraH (puM0) nAgacara deva, naagdev| 'sthAnaM ckmpe'hicrsy| 1/113) (jayo0 8.76) ahicarasya nAma dvitIyasargokasya sthaanm| aMhisAparaka (vi0) ahiNsaatmk| (vIro0 18/59) (jayo0 pR08/76) ahiMsA-paramabrahmaH (puM0) ahiMsA utkRSTa brhm| (dayo0 11) ahichatrakaM (napuM0) kukurmuttaa| ahiMsAmahAvrataH (puM0) mahAvratI zramaNa kA vrt| ceto ahijit (puM0) kRssnn| nigrahakAritAmanubhavanvAcaM yamI smbhvet| saMgacchecchayanAahita (vi0) azubhakara, anissttkaarii| (jayo0 2/3) sanAdiSu dRDhaM yatnaM svakIye bhve| dRkpUtAzana- pAna-sphuTatayA ahitattva (napuM0) sarpa tattva, nAga saar| ahInAM sarpANAM tattvaM hI samityA zrayaH hiMsAtItyadhidevatAbhirUcaye svarUpaM yattaddarpa viSabhujjhitya plaayte| ahitasya zatro shriimaanprshstody:| (muni0zlo04) rbhaavo'hitttvm| (jayo0 pR0 6/79) ahiMsAvataH (puM0) prANirakSA vrata, pAMva vratoM meM isakA mahattvapUrNa ahinIla (vi0) sarpa sadRza kRssnn| dIrgho'hinIlaH kila ke sthAna hai, isake sadbhAva meM anya vrata samutpanna hote haiM shpaash:| (suda0 2/8) pramAda se prANoM kA niSpAta karanA hiMsA hai, aisI hiMsA For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahiMmra 137 kyA paJcasamitiyoM ke pAlaka puruSa ke samIcIna pravRtti se ho sakatI hai? arthAt nahIM? tAtparya yaha hai ki paMca samiti pAlaka ke hiMsA saMbhava nhiiN| ise dharmavRkSa kA mUla kahA hai-mUlaM dharmataroravehi mtimnytnaadhiNsaavrtm| (muni zlo 11) ahiMsra (vi0) ahiMsaka, nirdoSa, praannirkssk| ahin (napuM0) dina, divs| 'paadaarditaamhirvestudiinaaN|' (jayo0 15/72) ahima (vi0) garma, ussnn| ahIna (vi0) 1. ucca, vizAla, virATa, 'utthAya sUtthAna bhRtaamhiin:|' (jayo0 1/79) ahIna unntishaalinaam| (jayo0 pR0 1/79) 2. pavitra, zreSTha, acchA, uttama-tamamucakAra pthiihaahiine| (jayo0 22/36) hIne pavitre pathIha maarg| (jayo0 vR0 22/36) ahInaH (puM0) 1. sarpa, dvijihvaatiiritgunno'pyhiinH| (jayo0 2/2) ahInaka (vi0) samutkRSTa, uttm| hRdi sampadivAtha dIpakaH samabhAt so'vdhirpyhiink:| (jayo023/38) ahInaguNaH (puM0) utkRSTa guNa, truTirahita gunn| sadahIna gunnsthaanmnyckaadbhinirvRtH| (jayo0 18/97) ahInAnAM madhye truTirahitAnAM guNAnAM tantUnAM sthaanaat| (jayo0 vR0 18/96) ahInAni yAni gunnaani| ahIna guNasthAnaM (napuM0) Agamokta guNasthAna, caudaha gunnsthaan| __ (jayo0 18/96) ahInadhurI (vi0) utkRSTazobhA sampannatA, atizaya sushobhit| ___ ambhoruhi sphuraNataH svidhiindhuyeN| (jayo0 18/9) ahInanaya (vi0) anyUnatva, nyUnatA rhit| (jayo0 1/25) ahInabhAva (puM0) utkRSTabhAva, ucita prinnaam| (jayo0 1/2) ahInabhRtva (vi0) prazaMsanIya, sraahniiy| babhAra ca zrImadahIna bhRtvm| (jayo0 1/30) ahInalamba (vi0) sarpa sadRza lmbe| ahInalambe bhujama dnndde| (jayo0 1/25) ahInAM sarpANAminaH svAmI tadvad vA lambe dii| (jayo0 vR0 1/25) ahIna-santAnaH (puM0) sarpa saMkula, sarpa smuuh| ahIna-santAna smrthittvaat| (vIro0 2/23) na hInA ahInA: sadguNasampannAsteSAM santAnairyadvA'hInAminaH shess| (vIro0 pR02/23) ahIraH (puM0) abhIra, ahIra jAti. gvAla jaati| ahuta (vi0) aprArthita, AhUti rhit| ahe (avya0) viyoga suuck| jisameM bhartsanA, nindA prakaTa kI jAtI hai| ahetu (vi0) niSkAraNa, niSprayojana, binA kaarnn| (jayo0 vR0 19/26) | ahetuvAdaH (puM0) ayuktigamya siddhaant| ahetuvAdastu gurumukhaadevaagmyte| tatra yuktiH prvrtte| (jayo0 19/26) niHzaGka aura niSkalaGka nirdeza yukta kthn| aho (avya0) helayA, praMzasA, Azcarya, vismaya, vicAravimarza, prasakti he sambodhana, ityAdi karma arthoM meM prayukta hotA hai| (jayo0 15/81, 11/17, 1/19, suda0 3/32, 3/17 1. prasakti-vyadhApi asmAbhiraho-(jayo0 20/80) aho iti prsktiH| (jayo0 pR0 20/80) AzcaryAbhivyakti (vIro0 1/20) 2. Azcarya-sauvarNyamuvIkSya ca dhairyamasya dUraM gato meruraho nRpsy| (vIro0 3/2) ityAzcarye (vIro0 1/32) 3. vicAra-vimarza-vidyadya ca vyAdhi abhUdaho russaa| (samu0 4/8) hRdi cintaamnnimitygaadho| (jayo0 25/85) vRttikAra 'aho' ke viSaya meM svayaM kahatA hai-aho vicAravimarza (jayo0 pR0 25/85) 4. he arthe-tugaho gunnsNgrhocite| (suda0 3/22) (aho prabhAto jAto-(suda0 5/1) 5. vismayArtha- aho kilazleSi mnormaayaam| (suda0 3/38) 6. helayArthe-aho punaH prtyupkrtumuv| (jayo0 8/65) 7. khedArthe-kA dRzA punaraho jnmnyce| (jayo0 4/28) aho kimu (avya0) are kyA? rAjJIhA'haM dvArikhalu tAmIhe gaamdhipsy| aho kimu| (suda0 91! ahorAtraka (vi0) rAtridivas vaalaa| (jayo0 18/5) ahrAya (avya0) zIghra, tvarita, turNt| ahnIka (vi0) nirlajja, ddhiitth| A A-devanAgarI lipi kA dvitIya vrnn| yaha dIrdha svara hai| A (avya0) 1. maryAdA, sImA, paryanta, tk| AkaNThamAzleSi (jayo0 17/36) nikaTa, pAsa, cAroM ora, 0samantAt "naa''maasmaapkssmutaashvnuvaanH|" (suda0 118) 'AG' aymbhividhyrth| (sa0si05/6) 'A' vA abhividhi artha For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AM 138 AkAza: meM bhI prayoga hotA hai| prytnvaanaadshmsthlntu| (samya0 AkarSika (vi0) sammohaka, prlobhk| pR0 126) 2. alpatA, laghutA, thodd'aa| 3. adhikatA, AkarSin (vi0) [A* kRS Nini | sammohaka, pralobhaka, vizeSatA, bhut| tadA''vrajatA''vrajata tvritmitH| (suda0 | khIMcane vaalaa| 104) 4. vismaya Azcarya, smrnn| AstadA sululitaM AkarSika (vi0) sammohaka, prlobhk| clitvyN| (jayo0 4/7) 5. kheda, khinnatA, kuch| oh| | AkarSin (vi0) [A kRS Nini] sammohaka, pralobhaka, AH smRtm| (dayo0 pR0 15) AH kimaasiit| (suda0 khIMcane vaalaa| 108) isake atirikta 'A' kA prayoga vAkya kI zobhA AkalanaM (napuM0) [A+kallyu Ta] svIkAra, prtigrhnn| hetu bhI prayoga kiyA jAtA hai| AkalpitaM (vi0) nirmita, upayoga yukt| 'AkalpitaM kvApi AM-hA~! zivAdhvanetaH' (bhakti0 46) garbhArbhakasyeva yazaH AMzika (vi0) ekadeza, eka sthAna, thodd'aa| (jayo0 11/13) prasArairAkalpitaM vA ghnsaarsaaraiH| (vIro0 6/3) (hita0 23) kilAMzikeSAzviti tena muktaa| (suda0 2/20) / Akalitum (A+ kal+tumun) svIkartum svIkAra karane ke A: (strI0) lkssmii| lie| (jayo0 9/34) AkaH (puM0) akauA, madAra, aakdd'aa| AkalpaH (puM0) [A+kRp+Nic+ghaJ] AbhUSaNa, alNkrnn| Akar3A (strI0) madAra, aak| (vIro0 19/11) AkalpakaH (puM0) [A+kRp+Nic+Nvula] duHkhapUrNa smRti, AkathanaM (napuM0) [A+kattha lyuT] atikathana, bahuAlApa, ___mUrchA, mugdhtaa| prazaMsAtmaka vivecanA AkaSaH (puM0) [A+kaS+ac] ksauttii| AkaNTha (vi0) kaNThaparyanta, gale tk| 'samyagAkaNThamAzleSi AkaSika (vi0) [AkarSaNa carati iti AkaSa*SThal] parakhane vadhUrvinamyA' (jayo0 17/36) vAlA, kasane vaalaa| AkampaH (puM0) [A+ kamp+ghaJ] hilanA, kaaNpnaa| Akasmika (vi0) [akasmAt SThaka Ti lopa:] 1. apratyAzrita, AkampanaM (napuM0) [A+ kamp+ lyuT] hilanA, kAMpanA, sahasA, acAnaka, ekaaek| 2. niSkAraNa, nirAdhAra, saMcAlana, gti| nirmuul| Akampita (vi0) [A+ kampkta ] saMcAlita, kampitA, AkAGkSA (strI0) kAmanA, icchA, vAJchA, abhilaassaa| gati karatA huA, kampAyanAma, vikssubdh| 2. AlocanA AkAyaH (puM0) [A+ci+karmaNi+ghaJ citaukRtvam] citA, kA eka doSa, alpa praayshcitt| 'prAyazcitta-laghu-karaNArtha citA para kSepita agni| mupkrnndaanm|' (ta0zloka 9/22) AkAraH (puM0) [A+kR+ghaJ] AkRti, rUpa, sNket| mama vA AkaraH (puM0) [Akurvantyasmin-A+kR+gha] khAna, khnik| yamavAk sndhaakaaryaa''yudhdhaaryaa| (jayo0 7/29) jahAM se sonA, cAMdI Adi kI utpatti hotI hai| 'anirutpatti AkAra: (puM0) A kAra, AvarNa, mAtrA vishess| yatkilAnusvArasya sthaanm| (jayo0 2/144) sthAne sphuttmaakaarsy| (dayo0 pR0 76) Akarika (vi0) [Akara Than] khAna kI dekha rekha karane AkAraNaM (napuM0) [A+kR Nic+lyUTa] AmantraNa, nimantraNa, vaalaa| aahvaann| AkarNa (saka0) [A+karNaya] sunanA, zravaNa krnaa| (jayo0 AkAlaH (puM0) [A+ku al+ac] ucitakAla, yatheSTa pR0 4/2) smy| AkarNanaM (napuM0) [A+karNa+ lyuT] zravaNa, sunanA, kAna AkAlika (vi0) [akAla+Tha] alpakAlika, kiJcit lagAnA, dhyAna denaa| (jayo0 1/65) (suda0 3/42) samaya, kucha smy| AkarSaH (puM0) [A+ kRS+ghaJ] khIMcanA, tAnanA, pIche le jaanaa| 2. pralobhana, sammohana, AkRSTa, vshiikrnn| AkArUNya (vi0) nirdytv| (jayo0 2/130 ) AkarSaka (vi0) pralobhaka, sammohaka, vshiikrnnkrtaa| AkAzaH (puM0) [AkAz ghaJ] gagana, nbh| AkarSaNaM (napuM0) [A+kRS+ lyuTa] sammohana, vazIkaraNa, AkAzaH (napuM0) [ aakaash| lyuT] 1. gagana, khe, AsamAna, nabha, antrikss| prlobhn| shshkRtsiNhaakrssnn-vissye| (suda0 92) For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AkAza- Iza: 2. AkAza tattva vizeSa-vaizeSika dRSTi / 3. sthAna, jagaha, avakAza-jainadRSTi / 4. ogAhana, avagAhana jaina dRSTi nabho'vakAzAya kilAkhilebhyaH (vIro0 19/38) avgaahlkssnnmaakshm| (paMcA0 TI0 3) AkAzasya avakAzadAnalakSaNameva vishessgunn:| (niya0 vR0 1/30) AkAzasyAvagAha: / (ta0 05/18) sampUrNa padArthoM kA jagaha denA (ta0] vR0 pU0 w 77) AkAza- IzaH (puM0) indra, zakra / AkAza kakSA (strI0) kSitija / www.kobatirth.org AkAzakalpa: (puM0) brhm| AkAzaga: (puM0) pakSI, nabhacara jIva / AkAza gaMgA (strI0 ) 0svargagaMgA, 0svarNanadI, suragaMgA devgnggt| (jayo0 kR0 3/104) AkAzagatA (strI0) AkAzagAminI vidyA, Rddhi vizeSa, jisameM AkAza mArga ko prApta kiyA jAtA hai| AkAza gamanaM (napuM0) AkAzagAminI vidyaa| AkAza meM gamana ke lie Namo AgAsagAmiNaM maMtra kA jApa (jayo0 vR0 19/10) AkAzagatendu (strI0) AkAza ko prApta candra / (suda0 111 ) AkAzagAminI (strI0) nabhogA, AkAzagamanazIla nabhasi gacchantIti na bhogAH AkAzagAminI devavidyAdharAH / (bhakti pR0 25) AkAzagAmI (vi0) AkAza meM gamana karane vAle vidyAdhara, gaganAJca / (jayo0 6/7) > AkAzagRhaM (napuM0) vihAya sadana, gaganagRha (jayo0 15/30) AkAzacamasa: (puM0) candra, zazi, candramA / AkAzacAraNaM (napuM0) bhUmi ke Upara cAra aMgula Upara calane vAlI zakti prANighAta vinA pAdakSepa rUpa zakti | AkAza jananin (puM0) gavAkSa, jharokhA, choTI khidd'kii| Akazatati (svI0) 0 AkAza paMkti, gaganasatA (samu03 / 11) AkAzadeza: (puM0) AkAza pradeza, nbhdesh| (jayo0 1/23) AkAzabhASita (vi0) uccAsana se kathita / AkAzamaMDala (napuM0) gagana maNDala, khagola / AkAzayAnaM (napuM0) havAI yAna, havAI jhaaj| AkAzarakSin (vi0) gagana rakSaka, kile kI rakSA karane vAlI dIvAra | AkAzavacanaM (napuM0) aakaashvaannii| 139 Acharya Shri Kailassagarsuri Gyanmandir AkulakSaNaM AkAzavANI (strI0) gagana zabda / AkAza-vyAyinI (strI0) vyomasarpiNI (jayo0 vR0 5/57) AkAzAtipAtI (strI0) AkAza gamana kI vidyA / AkAzAstikAya: (puM0) AkAza pradeza, chaha dravyoM meM paMcama AkAzAstikAya dravya / AkiJcanaM (napuM0 ) [ AkiJcana+aN] 1. nirAkula, nirdvandva rahita, saMkleza rahita (jayo0 28/39) tyAgayukta, parigrahamukta | 'AkiJcanatA sakalagranthatyAgaH (bha0 A0 TI0 46) 2. nirdhana, dhana hInA AkiJcanyaM (napuM0) 0 parigraha rahita, 0nirAkula, 0 nirdvandarahita. 0saMklezarahita janya nirmanthavRtti AkiJcanyavidAsvapUrvakRtaye vyAktAzrutA suzrutA (muni zlo0 2) nAsya kiJcanAstItyakiJcanaH tasya bhAvaH karma vAkiJcanyam (sa0 si0 9/6) mmedmitybhisndhi-nivRttiraakinycnym|' (tao vA0 9/6 ) AkiJcanyadharma: (puM0 ) 0sakalatyAgadharma, 0 sampUrNa saMga rahita dharma, bAhya evaM Abhyantara saMga/ Asakti / parigraha rahita dharma / (jayo0 28/39) AkiJcanyavida (vi0) sakalatyAga ke jnyaataa| (muni zloka 2) AkIrNa (bhU0 ka0 kR0) 1. vyApta, pUrNa bharA huA, paripUrNa / 2. vikSipta, bikharA huA, phailA huaa| 'khadirAdi samAkIrNe candanadrumavane (suda0 pR0 1280 AkIryate vyApyate J vinayAdibhirguNairiti AkIrNa:' (jaina lakSaNAvalI vR0 196) AkuJcanaM (napuM0) [A+ kuJc + lyuT ] 1. saMkocana, prasAramukta, saMkucita, ekatrita / 2. sukar3A ekatrita honaa| 'AkuJcanaM jaGghAde: sngkocnm|' (prava0vR0 206 ) AkuJcita (vi0) saMkucita, ekatrita / (jayo0 18 / 94 ) AkuTTa (napuM0) chedana - bhedana / AkuTTanaM dekho Upara AkuTTa / akumbha: (puM0) gnnddsthlprynt| (jayo0 13/99) Akula (vi0) [A+kul+ka] Asakta, saMlagna, 0tatpara / For Private and Personal Use Only (jayo0 12 / 65) nityamatrAvasIdanti mAdRzA abalAkulAH / ' (jayo0 1 / 107) 2 vikSubdha, udvigna, thakA huaa| 3. Ahata, pIr3ita, duHkhita, nirAza, TUTA huA, vikSipta, harSAdi rahita / 4. kiM karttavyavimUr3ha, anirdhArita, avyvsthit| AkulakSaNaM (napuM0) Asakti ke kSaNa (jayo0 12 / 65 ) 'svakule sati naakulekssnnen|' 0duHkha kA samaya, 0 vikSipta kaal| Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AkulatA 140 AkSapATikaH AkulatA (vi0 ) vyAkulatA, Asakti bhAvatA, Ahata, pIr3ita, AkramaH (puM0) [Akram+ghaJ] 1. upAgamana, snniktt| 2. duHkhit| apavargasya virodhakAriNI jnibhuuraakultaayaaH| (suda0 aakrmnn| 'yatazca bhUtale tvadaGgajAta AkramaH kRtH| vR0 112, pR0 72) (jayo0 20/25) Akulatva (vi0) 0AkulatA, nirAzatA, nirAzA bhAva, AkramaNaM (napuM0) [A+kram+ lyuTa] 1. AkramaNa, ghAta, 0du:khatva. 0bhytv| niraadhaartv| (suda0 3/37) prahAra, TUTa pdd'naa| anyo'nyajIvikAsa AkramaNaM na mano'ramAyAti mmaakultvm| (suda0 3/37) kurvntvityrthH| (jayo0 vR0 2/115) 2. bhayanAzakaAkulita (vi0) 1. vyApta, paripUrNatA yukta, bhare hue| zrI pazupakSyAkramaNa bhrnaashkN| (jayo0 vR0 2/31) pyodhrbhraakulitaayaaH|' (jayo0 5/55) 2. pIr3ita, vyathita, AkrAnta (bhR0 ka0 kR0) [Akram kta] parAbhUta, adhikRta. du:khita, udvigna, abhibhuut| pakar3A gayA, gRhiit| (jayo0 vR0 11/12. vIro0 8/25) AkUNita (vi0) [A-kUNa+kta] saMkucita, sukar3e hue| 'na syAtkopi kadApi du:khittyaa''kraantstthaatmbhrii|' AkRtaM (napuM0) [A-kU+kta] prayojana, abhiprAya, kAmanA, (muni0 16) 2. pUrita, bharA huA-'zAkhAbhirAkrAnta0bhAvanA, vicaar| 'svaakuutsngketprispRshpi|' (suda0 digntraal:|' (suda0 2/15) 2/32) iti zraSThisamAkUtaM nizamyAha ytiishvrH| AkrAntiH (strI0) [A+ kram+ktina] 0parAbhUta, tiraskRta, AkRti (strI0) [A+kR+ktin] 0AkAra, 0rUpa, 0tadartha 0bahiSkRta, parAjita, Upara kiyA gayA, 0aarohnn| rupa, tadAkAra, pratimA, prtibimb| 2. lakSaNa, cihn| AkrAm (aka0) AkramaNa karanA, mAranA, ghAta krnaa| AkRS (saka0) (A+kRS] 0khIMcanA, 0tor3anA, bhagna 'AkrAmatazcakrapatestujI' (jayo0 8/64) karanA, banAnA, 0haraNa karanA (jayo0 vR0 3/46) AkrAmakaH (puM0) [Akram el / AkramaNakartA, prahAraka, AkarSatAjaM ca shsrptrm| (suda0 4/15) abhighAtaka, vidhvsNk| AkRSTa (vi0) balAdvazIkRt, AkarSita, khiMcA huA, tatpara | AkrIDaH (paM0) [A kriidd| ghana] khela, krIr3A, Amoda, huaa| (jayo0 vR0 1489) iti tccintnenaivaa''kRssttH| 0pramadavana, udyAna, ArAmA raterivAkrIDadharau dhvn| (suda0 3/43) (jayo0 17/45) AkRSTiH (strI0) [A+ kRS ktin] samAkarSaNa, tanmayatA, AkrIDakaH (puM0) [A+ krIT ghana svArtha kana] udyAna, tallInatA, Asakti, jhukaav| "dRSTiH sRssttirpuurvaivaakRssttiH|" ArAmagRha, bagIcA, upavana, krIr3I sthala, vizrAma sthaan| (jayo0 3/54) AkRSTirAkarSarUpA apUrvaiva sRssttivrtte| (jayo0 15/20) (jayo0 vR0 3/54) AkrIDadhara (vi0) krIr3A ko dhAraNa karane vAle, krIr3A prvt| AkRSTikRt (vi0) samAkarSaNa yukta, AkRSTa karane vAlA, (jayo0 17/45) raterivAkrIDadharau sma bhaatH| (suda0 pra0 lubhAne vaalaa| babhAja bhAjanmabhuvaM tu bandhuraM svarindirAkRSTikRtaH 100) karaM vrm| (jayo0 24/84) AkrIDanaM (napuM0) udyAna, khela sthaan| (jayo0 15/20) AkRSTum (vidhyarthaka) hartuma, haraNa karane ke lie, khIMcane ke AkrIDakadronilayaH (puM0) udyAna vRkSA (jayo0 15/20) lie, Asakti ke lie| (jayo0 vR0 3/46) ARSTa (bhU0 ka0 kR0) [Azkti ] nindita, tiraskRta, Akekara (vi0) [Ake antike kIryate iti vA A+kR+ap+ apmaanit| TAp -AkekarA] ardhanimIlita, ardha prasArita akssi| Akroza (puM0) [Akraza ghaja] krodha, ucca-rudana, abhishpt| AkrandaH (napuM0) [A+ krand+ghaJ] ronA, cillAnA, zabda adhika kopa, priiph| karanA, Artazabda karaNa, rudn| AkledaH (pu0) [A+ klidghaJ] gIlApana, ArdratA, AkrandanaM (napuM0) rudana, zabdakaraNa, cillaahtt| Akrandyate siJcita kssetr| aakrndnm| AkSayUtika (vi0) 1. jueM se prbhaavit| 2. dyUta krIr3A se Akrandita (vi0) zabdita, rudit| evaM ratnavinirmitaizca yukt| valayairAkranditaM vegtH| (jayo0 17/129) AkSapATikaH (puM0) [akSapaTa Thak ) ghRtakrIr3A kA nirnnaayk| For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AkSapAda 141 Agata-samIraNaM AkSapAda (vi0) naiyAyika, taarkik| AkSAra: (puM0) [A+ kSara+Nic ghaJ] doSaropaNa, aakssep| AkSAraNaM (napuM0) doSAropaNa, aakssep| AkSArita (vi0) kalaMkita, doSita, aakssepit| AkSika (vi0) [akSeNa dIvyati jayati jitaM vA-akSa+ik] pAMsoM se khelane vaalaa| AkSiptikA (strI0) [A+kSip+kta+TAp] gAyana vizeSa, raMgamaMcIya prstutiikrnn| AkSIva (vi0) [A kSIv kta] unmatta, zarAbI, unmaadii| AkSepaH (puM0) [A+kSip+ghaJ] 1. doSAropaNa, kalaMga, bhartsanA, nindA, apamAna, avajJA, avhelnaa| (jayo0 70 20/62) 2. prayukta karanA, bharanA, lagAnA, kahanA, pIche httnaa| (jayo0 20/62) AkSepaka (vi0) nindaka, dossaaropk| AkSepakaH (puM) [A+kSip+Nvul] pheMkane vAlA, nindana, apamAnakA | AkSepaNaM (puM0) [A+kSiplyuTpheMkanA, uchaalnaa| AkSepiNI (0) AkSepiNI kathA, dRSTAnta yukta kthaa| AkSoTaH (puM0) [A+ akSa oT] akharoTa kI lkdd'ii| AkhaH (puM0) [ Akhin+Da] phAbar3A, khurpaa| AkhaNDalaH (puM0) [AkhaNDayati bhedayati parvatAn-A+ khaNDa Dalaca] 1. indra (jayo0 1/25) (dayo0 108) Akhanika (vi0) [aakhin| ikan] khanika, khodane vaalaa| AkhanikaH (puM0) [A+ khan ikan] cUhA, mUSaka, sUara, cora, kudaal| AkharaH (puM0) [AkhanDara] phaavdd'aa| AkhAtaH (puM0) jalAzaya, taalaab| AkhAna: (puM0) kudAla, phaabdd'aa| AkhuH (puM0) [A+khan+ku Dicca] 1. mUSaka, cUhA, | chchNdr| (suda0) 'AkhuH pravRttau na kadApi tulyH|' (vIro0 17/34) (vIro0 1/19, 17/30) 2. cora, 3. phAbar3A, 4. suuar| AkheTa: (puM0) [AkhiTyante trAsyante prANino 'tra] [aa+khitt| ghaJ] zikAra, pIchA karanA, anugcchn| (jayo0 vR0 2/34) mRgyaa| AkheTaka (vi0) [AkheTa+kan] zikAra karane vaalaa| AkheTakaH (puM0) shikaarii| AkheTikaH (puM0) [AkheTe kuzala+Thak] zikArI, zikArI kuttaa| AkhoTaH (puM0) [AkhaH khanitramiva jaTAni parNAni asy| akharoTa kA vRkSA AkhyaH (puM0) 1. nAma, abhidhAna (jayo0 pR0 1/2) 1. kthn| (jayo0 1/4, samya0 9) 3. vizeSaNa rUpa meM saMyukta hone para isakA nAma vAlA, naamdhaarii| AkhyAta (bhU0 ka0 kR0) [A+khyA+kta] (jayo0 3/36) dharma evAdya akhyAtaH (suda0 4/40) kathita, bhASita, pratipAdita, niruupit| (vIro0 14/5) AkhyAta kulapratItiH (strI0) kula prasiddhi kA niruupnn| kollAgavAsI bhuvi vAruNIti mAtA dvijA''khyAta kulprtiitiH| AkhyAtiH (strI0) [AkhyA+ktin] prakAzana, kathana, pratipAdana, prruupnn| mRdusuktAtmakatAkhyAti-suda0 122, jayo0 27/22 // AkhyAnaM (napuM0) kathana, nirUpaNa, prtipaadn| caturAkhyAneSva bhynuyoktriiN| (suda0 pR0 122) AkhyAnakaM (napuM0) [A+khyA+ lyuT] nirUpaNa kathana, pratipAdana, vivecanA AkhyanakaH (puM0) kathAnaka, kthaaNsh| AkhyAyaka (vi0) [A khyA+Nvula] nirUpaNa karane vAlA, pratipAdaka, viveck| AkhyAyakaH (puM0) dUta, sNdeshvaak| AkhyAyi (vi0) kathA (jayo0 pR0 1/6) AkhyAyikA (strI0) [AkhyAyaka+TAp] kathA, kahAnI, gadyAMza prastuti, gadya kathA racanA, vaartaa| (jayo0 pR0 1/39) AkhyAyin (vi0) [A+khyA+Nini] sUcita, prarUpita, saMdezita, prtipaadit| (jayo0 vR0 1/6) Akhyeya (saM0kR0) [A khyA+yat] kahakara, pratipAditakara, nirUpita kr| Aga (vi0) pApa, ghRnnaa| prakAzi yAvattu tyaa'thvaa''gH| (suda0 101) Agata (vi0) samAgata, AyA huA, prApta, smpraapt| (5/88) uplbdh| (suda0 pR0 78) pRtnaaptipaarshvmaagtH| (jayo0 13/69) AgatAnupacacAra vishessmess| (jayo0 5/6) AgatavAn (vi0) AyA huA, prApta huaa| (jayo0 1/81) Agata-samIraNaM (napuM0) AI huI maMda-maMda pvn| maMdamaMdarUpeNa gatena smiirnnen| (jayo0 14/2) For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Agati Agati (strI0) [Agama ktin] 1. anya gati se icchita gati meM aanaa| 2. udgama, adhigrahaNa, upagama praapt| AgatokRt (vi0) abhyAgata upakAra, atithi stkaar| (jayo0 21 / 23) Agantu (vi0) [Agama-tum] 1. Ane vAlA pahuMcane vAlA / 2. naimittika, AnuSaMgika aaksmik| Agantuka (vi0) Ane vAlA AyA huA, sotsuka AgataH (jayo0 303/28 ) Agam (saka0 ) [ A + gam ] AnA, pahuMcanA jAnA prApta avAgamiSyamevaM cedAgamiSyaM na kiM svayam (suda0 77) kimihA''gatya sthitaH kiM tayA (suda0 98 ) svymevaa''jgaamaaho| (suda0 3/43) AgacchatA''gacchata bho| (suda0 5 / pR0 69) kAlaH punardvApara aajgaam| (vIrAM0 (16/4) www.kobatirth.org " Agama: (puM0 ) [ A + gam + ghaJ] AnA prApta honA, samAgata, adhigrahaNa, drshn| Agamadravyakarman (napuM0) karmAgama kA jaataa| AgamadravyakAlaH (puM0) kAlaviSayaka jJAtA / Agama: (puM0 ) nirdoSa zikSaNa / (samya0 92 ) paramparA se Agata zikSA sarvatra devAgamabhiH / (92) Agama: (puM0) 1. Aptavacana, 0vItarAgavacana. 0zruta. 0 siddhAnta. 0 pravacana, 0nirUpaNa, 0 AkhyAna0 pratipAdana. 0prarUpaNA, upAde ya tattva khyaapk| 'Agamyante paricchidyante arthA anene tyaagmH|' (jayo0 2/85) Apta-vyAhRti, tattvopadezakRta zAstra 2. dArzanika pratipAdana meM sAdhana bhUta pramANa, Agama pramANa / (jayAM 0 26/99) yuktyAgamAbhyAmaviruddhakoSa ! (jayo0 26/99) AgamadravyaM (napuM0) vivadhita jAtA AgamanaM (napuM0 ) [ A + gam + lyuT ] AnA, pahuMcanA, prasthAna, adhigrahaNa (jayo0 1/78) AgamanasaMdeza: (puM0) adhigrahaNa sUcanA (jayo0 0 1/78) AgamAzrayaH (puM) Agama kA AdhAra / (hita0 saM0 3) Agamasiddhi: (puM0) Agama pramANita | Agamin (vi0) [Agam Nini] Ane vaalaa| nikaTastha pahuMcane vaalaa| Agamoktapatha (puM0) shaastrkthitmaarg| Agamoktapathato yathApadaM sAvadhAnaka upaiti smpdm| (jayo0 2/85) AgamopalabdhiH (strI0) Agama kathita akSara laabh| 142 Acharya Shri Kailassagarsuri Gyanmandir AghaTTanA AgamollaMghanaM (napuM0) Agama kA ullaMghana / atikrmnn| ( bhakti0 39) 7 Agas (napuM0) (i+ asan+ AgAdeza: ] doSa, aparAdha, pApa, burA nindanIya Agastyakto'smi saMsArasAgarazculukAyate / (jayo0 1 / 103) samupabhAnti lavA athavAgasa (jayo0 1/92) Agasa: pAnasya lavA aMzA (1 / 92) AgasAmaparAdhAnAm (jayo0 0 2/12) AgasAga aparAdhAnAM nidhi: sthAnam / (jayo0 vR0 2/84 ) AgastI (strI0) dakSiNa dizA Agastya ( vi0) dakSiNI, dakSiNa prAnta vaalaa| AgAdha (vi0 ) [ agAdha evaM svArthe aN] adhika gaharA, athAha / AgAmika (vi0 [AgamaNa] atIti (samya0 91 ) bhaviSyatkAlIna Age vAlI bhAvI (jayo0 0 2066) AgamI dekho aagmik| AgAmuka (vi0) [A-gam ukaJa] Ane vAlA pahuMcane vaalaa| AgAraM (napuM0) [AgamRcchati + R + aN ] ghara, AvAsa, nivAsa, sthala, sthAna, rukane kA sthaan| (vIro0 27/18) AgAravartin (vi0) ghara meM rahane vaalaa| (vIro0 228 ) AgAravartin (puM0) zrAvaka (voro0 22/29) + + Agur (strI0) [A.gurava) svIkRti, sahamati, pratijJA / AgR (strI0) sahamati, sviikRti| Agohara (vi0) pApanAzaka (jayo0 8/94) Anika (vi0) agni se sambandha rakhane vAlA, yajJakartA / Agneya (vi0) agni se sambandha rakhane, pracaNDa, jAjjvalyamAna / Agneya astra / Agraha (puM0) ( Agraha ac] abhiniveza, prayatna, nivedana, kRpA, dRddh'taa| (jayo0 vR0 6 / 2) Agraha dhara (vi0) prayatnazIla, utAvalI / yugyasaMyutayugA athI rathA gantumAgrahadharAH satA pathA (jayo0 21/2) Agraha hAva-bhAva dhAtrI (vi0) Agraha hAva evaM bhAva ko dhAraNa karane vAlI / (jayAM0 12/21) Agrahazca hAvazca bhAvazca teSAM dhAtrI (jayo0 0 122/21) AgrahAyaNaH (puM0) mArga zIrSa kA maah| AgrAhArika (vi0) dAna dI jAne vaalii| For Private and Personal Use Only AghaTTanA ( strI0 ) [ A+ghaTTa+ Nic + yuc+TApa] kAMpanA, hilanA, gharSaNa | Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AgharSaH 143 AcArika AgharSaH (puM0) [aa| ghRss| ghaJ] 0mardana, mAliza. upaTana, saMmArjana, prmaarjn| AghATa: (puM0) [A hn| ghaJ] sImA. paridhi, parikara, prissd| AghAta: (puM0) A+ han+ghaJ] prahAra, coTa, mAranA, ghAyala karanA, du:kha phuNcnaa| AghAra: (puM0) [A++ghaJ] siJcana, aadriikrnn| AghUrNanaM (napuM0) [A+ ghUrNa+lyuTa] loTanA, ghUmanA, paribhramaNa karanA, 0parivartana karanA, uchaalnaa| AghoSaH (puM0) [A+ ghuS+ghaJ] AhvAnana, AhRta, bulaanaa| AghoSaNaM (napuM0) udghoSaNA, hiMDhorA, zabda karanA, saMketa krnaa| AghrANaM (napuM0) [AghrA+ lyuT] sUMghanA, sugaMdha lenaa| 2. tRpti, sNtoss| Akhya (vi0) kathita, prtipaadit| (samya0 102) AGgaNaM (napuM0) AMgana, gRha kA khulA cauk| kSaNaM saMzocyA''GgaNato bhivrjt| AGathrI (strI0) caraNa (jayo0 vR0 1/5) (dayo0 pR0 167) AGgAraM (napuM0) [AGgArANAM samUhaH-aNa] aMgAroM kA smuuh| AGgika (vi0) zArIrika, kAyika, zarIra smbndhii| AGgirasaH (puM0) [aNgirs| aNa] bRhspti| AGgopAGga (puM0) aGga evaM upaangg| yAvattAvadevAGgopAGgAni taanyitvaa| (dayo0 pR0 95) AcakSus (puM0) [A+ cakSu+ uNi vA] prajJA puruSa, jJAnI puruss| AcamaH (puM0) [aa+cm| ghaJ] kullA karanA, hathelI meM jala lekara pAna karanA, Acamana krnaa| AcamanaM (napuM0) kullA karanA, hathelI meM jala lekara pAna krnaa| AcamanakaM (napuM0) pIka dAna, thuukdaan| AcArabhRSTa (vi0) AcaraNa/saMyama se ptit| AcayaH (puM0) [A+ci+ac] ikaTThA karanA, bInanA, ekatrita krnaa| Acara (aka0) AcaraNa karanA, abhyAsa karanA, paalnaa| (jayo0 2 / 8, 2/70) (vIro0 5/7) strIrUpaM na vilokayetra ca tathA sNlaapmevaacret| (muni0 3) AcaraNaM (napuM0) abhyAsa karanA, anukaraNa karanA, 2. cAla calana, vyavahAra, anusstthaan| (jayo0 vR0 1/13) Avazyaka karttavya, maryAdA, siimaa| caaritrmindriynirodhaadilkssnnm| (jayo0 pR0 10/84) sannivedya ca kulakaraiH kulAnyetadAcaraNamiGgitaM blaat| (jayo0 218) adhIta- bodhAcaraNa prcaaraiH| (jayo0 1/13) aacrnnmnusstthaanm| (jayo0 pR0 1/13) AcaraNazAstraM (napuM0) AcArazAstra, ise AcArya jJAnasAgara ne vRttazAstra bhI kahA hai| (vIro0 1/26) Acarita (vi0) 1. AcaraNa kiyA gayA. 2. Acarita doSa, vasatikA, udgama doss| tacca-kuTTI-kaTakAdikaM dUra deshaadaaniitmaacritm| (bha0 A0 TI0 230) AcAnta (vi0) [A+cam+kta] Acamana ke yogy| AcAmaH (puM0) [A+cam+ghaba] Acamana, kullA / AcAraH (puM0) 1. vyavahAra, cAla-calana, prathA, prmpraa| AcAravyavahAravato-(jayo0 vR0 18/16) AcAre vyavahAre ca cullAvakSaH samiSyate iti vishvnocnH|| 2. AcArAMga-Agama AcaraNamAcAraH, Arcayata iti 3.aacaar:| AcAra-guNa vizeSa ke lie prayukta-(samya0 98) caranti caacaarmissuprkaarm| (bhakti pR0 16) AcAre caryAvidhAnaM zuddhayaSTaka-paJcasamiti- triguptivikalpaM kthyte| (dhava0 9/27) Acaranti samantato'nutiSThanti mokSamArgamArAdhayanti asminnane neti vA aacaar:| (go0jIva0356) AcAraH (puM0) murabvA, saMdhAna, AmAdika acaar| (hita046) AcAraguNaH (puM0) sadAcAra guNa, vyavahAra gunn| AcAragRhaM (napuM0) sadvyavahAra gRha, Azrama, 0upaashry| AcaraNaM (napuM0) aacrnn| (samya0 155) yogya caraNa, samIcIna vyavAhAra acArapathaH (puM0) AcAramArga,)AnupUrvI maarg| AcArabhAvaH (puM0) AcaraNa pariNAma, anuSThAna bhaav| AcamanakriyA (strI0) calane kI kriyaa| (vIro0 22/16) AcAramArgaH (puM0) vyvhaarmaarg| AcAravara (vi0) AcaraNa meM zreSTha, AcaraNa ko dhAraNa karane vaale| ityuktAmAcAravaraM ddhaanH| (suda0 118) AcAravAn (vi0) AcaraNa karane, karAne vaalaa| AcAravinayaH (puM0) samAcArI kA guNa, saMyama sthAna kA vizeSa guNa, 0 zramaNa kA vizeSa gunn| AcArAGgaH (puM0) AcArAGga Agama, prathama zruta, prathama aGga grnth| AcArika (vi0) [AcAra+Thak] niyama paalk| For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AcAryaH AcArya: (puM0 ) [ A + car+Nyat] 1. saMgha nAyaka, adhyAtma ke pada para pratiSThita guru (jayo0 vR0 1/2) 2. paJca parameSThiyoM meM tRtIya sthaan| 3. paJcAcAra se pUrNa paMcendriya dAnta, dhIra, vIra guNoM meM gambhIra, nAnA guNa se yukta / Acaranti tasmAd vratAnItyAcArya: / (sa0 si0 9 / 224 ) pRthaktaye sAratayAbhyudAraM caranti cAcAramiSuprakAram / AcArayanto'tra yatIMzca zeSAn saGgasya te santu mude gnneshaaH|| (bhakti0 10 ) AcAryatA (vi0) AcAryapanA, AcAryaguNayukta, AcArya ke guNoM vAlA vIro0 14/13) AcAryatAM buddhidhareSu yAtAH / (vIro0 14/13) AcAryapada (puM0) AcArya kA pada (voro0 17/20) AcAryabhaktiH (strI0) AcArya kI bhakti, bhAvavizuddhiyukta bhakti (bhakti 10) 'AcAryeSu bhAvavizuddhiyuktanurAga AcAryabhakti (sa0] si0 6/24 10 vA0 6/24) AcAryavarNaH (puM0) AcArya prazaMsA Acalita (vi0) utsuka, claaymaan| vAcamAcalitacitta ivaaraat| (jayo0 4/6 ) AsamantAccali (jayo0 vR0 4/6 ) Acalita-cittaM (napuM0) caMcala citta, vikSipta utsAha yukta manA (jayo0 4/6) AsamantAccalitaM vittaM yasya sa Acalitacitto' (jayo0 pR0 4/6 ) AcIrNaH (puM0) AhAra doss| (mUlA0vR0 6/20) Acalekya (vi0) nirgranthapanA, digambara rUpatA (jayo0 pR0 1/22) 4 www.kobatirth.org 2 Acelakya (vi0) digambaratva nirgranthatA sakalaparigrahatyAgaH sakalaparigrahatyAga aacelkym| (bha0 A0 TI0 421 ) AcchapASANa: (puM0) sphaTika maNi, sphaTika patthara (jayo0 0 12 / 116) , AcchAdaH (puM0) [ A+chad+ Nic+ghaJ] vastra, kapar3A, kA pridhaan| pahanane AcchAdayat (bhU0) saMvRtacakAra, DhaMka liyA AvRta kiyaa| (jayo0 4/29) AcchAdayattAvadupetya vkrm| AcchAdanaM (napuM0 ) [ A+chad + Nic + lyuT ] AMkha-micaulI, chipAnA, DhakanA, AvRtta krnaa| tamovaguzThAtimatA (jayo0 15/50) / AcchAdayan (saM0ku0 ) DhaMkakara AvRttakara vastreNA''cchAdya nirmAya (suda0 94) 144 Acharya Shri Kailassagarsuri Gyanmandir AjyaM + + Acchurita (vi0) [ Arkta] milA gayA. khuracA gayA, khujalAyA gyaa| Accheda (paM0) Adi kATanA, chNdnaa| Acchedya (vi0) bhayabhIta karake dAna denA saMta kA doSa parakIyaM yaddIyate tdaacchedym| (bha0 A0 TI0 230) AcchodanaM (napuM0) [A-chiMd-lyuT zikAra karanA, anugamana + krnaa| Ajake (napuM0) bakaroM kA jhuNDa / AjagavaM (napuM0) ziva dhanuSa AjananaM (napuM0) ( Ajan lyuT ] prasiddhakula, khyaankulH| Ajanma (vi0) utpattikAlAdadyAvadhi utpatti se aba tk| (jayo0 13/22) AjAnubAhu (puM0) ghuTane taka bAhu cauro0 3/11) lambI bhujAeM / Aji: (strI0) yuddhabhUmi, raNakSetra, raNasthala, samarasthAna, yuddhasthAna vAjiH pratatA satIke (jayo0 837) Ajipu tatkaravAla (jayo0 6/80) Ajie / raNabhUmipu / Ajiryuddha (puM0) raNabhUmi (jayo0 1 AjIva: (puM0 ) [ A+jIv+ghaJ] 1. AjIvikA, vRtti, vyApAra, 2. AjIva nAmaka doSa jAti, kula gaNa, karma aura zilpa isa prakAra pAMca AjIva haiN| AjIvakuzIla (puM0) apanI jAti ko prakaTa kara mizrAcaryA krnaa| (bha0 A0 TI0 1950) AjIvana (napuM0) AjIvikA vyApAra vyavasAya vRtti| AjIvanaM yannigadAbhi nAma tadaGgabhRjjIvananAzadhAma (dayo0 35) AjIvanadAyinI (vi0) prANapradA, jIvanadAyaka, AjIvikA prdaayk| For Private and Personal Use Only AjIvikA (strI0) Aya, vyApAra vRtti kalA bahattara puruSa kI unameM do saradAra / prathama jIva kI jIvikA, dujo jIva uddhAra / / AjIvikA (strI0) vRtti, vyApAra (da035) AjuhAva (bhU0 ) mantrayatisma AmaMtrita kiyA. prakaTa kiyaa| (jayo0 22/6) navadhAnyasya mudaM saubhAgyamAjuhAva sahajena hi rAjJaH / / AjU (strI0) vyartha, bekAra, parizrama rahita / AjyaM (napuM0) ghRta pAtrasthitamAjyaM ghRtam (jayo0 12/117) yadamatragataM bubhukSarAjyaM / Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AjJA 145 AtavinAzin AjJA (strI0) [A+jJA+aGTAp] (suda0 92) Adeza, anumati, anujJA, shaasn| (jayo0 3/73) tadadhIzAjJayA ''yaatH| (jayo03/3) AjJAkara (vi0) AjJA pAlaka, AjJA mAnane vaalaa| AjJAkArin (vi0) AjJA mAnane vAlA, anucr| (jayo0 vR0 4/10) AjJApanaM (napuM0) [A+jJA+Nic lyuTa] zAsana, anumati, Adeza, iGgita, sNket| (jayo0 5/38) AjJAkArin (vi0) AjJA mAnane vAlA, anuzAsana yukta (vIro0 1/38) AjJAta (vi0) anubhRta, anubhava janyA 'naajnyaatmaajnyaatrnnotthshrm|' (jayo0 8/13) AjJAruciH (strI0) sarvajJa ke prati shrddhaa| AjJAvicayaH (napuM0) AgamAnusAra cintana, AgamAnukUla vicAra, dharmadhyAna kA eka bheda, nijAtmA meM liin| jinAbhyanujJAtanubhAgapAya, vipAkasaMsthAnacayAya dhrmym| (samu08/39) 'shrddhaanaadrthaavrdhaarnnmaajnyaavicyH|' (sa0 si0 9/36) 'srvjnyaajnyaaprkaashnaarthtvaadaajnyaavicyH|' (bha0A0 1708) AjJAnusAriNI (vi0) 1. AjJA ke anusAra calane vAlI anucarI, aajnyaasiilaa| (dayo0 112) 2. chndonugaaminii| (jayo0 vR0 27/2) chando'nuga! viruddhavRttauruSameti lokazchando'nuge trssnidrshnaukH| AcchAdana ko avaguNThana bhI kahate haiN| avaguNThanamAcchAdanam (jayo0 10 15/50) tatra talpe nabhaH kalpe ghnaacchaadnmntraa| (suda0 78) AJcanaM (napuM0) [A+aJc lyuTa] sIMga, zastra vishess| AJcha (aka0) lambA karanA, vistAra karanA, bddh'aanaa| AJchanaM (napuM0) [AJcha+ lyuTa] ThIka baiThanA, eka sA honaa| AJjanaM (puM0) anyjn| AJjanaH (puM0) mAruti. hnumaan| AJjanI (strI0) aJjana, marahama, surmaa| AJjaneyaH (puM0) mAruti, hanumAna, pvnputr| ATavikaH [aTavyAM carati bhavo vA] vnvaasii| ATiH (strI0) pakSI vishess| ATIkanaM (napuM0) [ATIklyu T] bachar3e kI uchala kuud| ATIkaraH (puM0) [A+kR+ap] saaNdd| ATopaH (puM0) [A+tup+ghaJ] ahaMkAra, abhimAna, grv| ADambaraH (puM0) [A+Damba+aran] dikhAvA, parigraha, sampatti Ambarin (puM0) [A+Dambara+ini] saMpatti vAlA, abhimaanii| ADhakaH (puM0) [A+ Dhauka ghaJ] mApa vizeSa, jisase dhAnya mApA jaae| ADhya (vi0) 1. sampanna, pUrNa, 2. dhnii| ADhyaGkakaraNa (vi0) sampannatA yukt| ADhyatA (vi0) paripUrNatA, smpnntaa| bhayADhyatAmamyupagamya shissttaaH| (jayo0 17/1) sarve yuvAno rahasi prvissttaaH| ANaH (puM0) zabda, svara, aavaaj| suSTha pasya pavanasyANa: zabdo ytr| (jayo0 vR0 27/7) ANaka (vi0) 1. zabda yukta, AvAja rhit| 2. nIca adhm| ANava (vi0) atyanta chottaa| ANi: (puM0strI0) [aNa+iNi] dhure kI kIla, aksskiil| 1. ghuTane ke Upara kA bhAga, 2. sImA, pridhi| 2. talavAra kI dhaar| ANDa (vi0) [aNDe-bhava:-aNa] aNDe se paidA hone vaalaa| ANDIra (vi0) [ANDamasti asya--Irac] 1. vayaska, yuvAvasthA vaalaa| 2. annddedhaarii| AtaH (puM0) AghAta, ghAta, haani| (suda0 4/26) kASThasaGghAtato mRtyu mntrsmrnnpuurvkm| AtaGkaH (puM0) [A+taGka ghaJ] 0roga, 0vyAdhi, 0pIr3A, 0kaSTa, 0vyathA, vedanA, bhaya, trAsa, du:kha janmAtaGkajarAdita: s| (jayo0 25/87) AtaJcanaM (A+ taJca+ lyuT) 1. gAr3hA dUdha, chaaNch| 2. vega gti| Atata (vi0) [A+tan+kta] vistRta, phailA huA, prsrit| AtatAyin (vi0) 1. sAhasI, baliSTa, 2. atyAcArI, AtaMka phailAne vAlA htyaaraa| 'Atatena vistIrNena zastrAdinA ayituM zIlamasya' AtapaH (puM0) 1. parmI, ussnntaa| 2. pracaNDa, prkaash| 'na pUjyo mhaatmaa'tpdektaan|' (suda0 118) AtapatraM (napuM0) chAtA, chtr| (jayo0 16/15) AtapanaM (napuM0) garmI, prkaash| AtapalaGghanaM (napuM0) lU meM rhnaa| Atapa-vAraNaM (napuM0) chatra, chaataa| tritayaM caatpvaarnnoktmett| (jayo0 12/6) Atapa-vinAzi (vi0) garmI naashk| AtavinAzin (vi0) saMtApa vinAzinI, du:kha vidhvNsinii| (suda0) andhakAra zIla prakAza se rhit| For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AtApa: 146 AtmatrANaM AtApa: (puM0) [Atap+ghaJ] 1. santApa, duHkha, kaSTa, piiddit| (bhakti0 24) 2. garmI, uSNatA, tpn| AtApin (vi0) [aa+tp| Nini] 1. saMtapta kiyA gyaa| (puM0) pakSI vizeSa, gRddha, ciil| Atitheya (vi0) [atithiSu sAdhuH-DhaJ atithaye idaM Dhak vA] atithiyoM ke anukUla, atithi stkaar| 'Atitheyena vilasantI karuNA yeSAM ne tessaamaatithey| ' (jayo0 5/29) Atithya (vi0) [atithi Sya] satkArazIla, atithi stkaar| ___ 'Atithye vastruTireva tu n:|' (jayo0 12/136) AtithyavidhiH (strI0) atithi satkAra, satkArazIla vidhi| tAsAM kilA''tithyavidhau nresh| (vIro05/2) AtithyavidhAnaM (napuM0) atithi satkAra, svaagtaacrnn| pati yatInAM samutiM pratIkSya tadA tdaatithy-vidhaandiikssm| (jayo0 1480) AtithyarUpaH (puM0) atithi stkaar| (dayo0 24) AtithyasatkAra: (puM0) svAgatAcaraNa, atithi sevA, atithi smmaan| sudarzanapitA'pyatrA''tithyasatkAra ttprH| (suda0 3/44) Atidezika (vi0) [atideza:+Thak] upadeza se sambandhita, atideza se smbndhit| AtirekyaM (napuM0) adhikatA, vizAlatA, atyadhika, bRhttr| AtizayyaM (napuM0) [atizaya+SyaJ] atizayatA yukta, vizAlatama, bahutva prinnaam| AtuH (strI0) ber3A, vAMsAdi kA banAyA gayA gherA, baaNdd| Atulita (vi0) Age-pIche hone vaalii| (vIro0 19/19) AturaH (vi0) [ISadartha A+ at+ urac] 1. utkaNThApUrNa-pAtuM nRpAturatayA tu na yAtu kshcid| (jayo0 27/64) 2. kaSTAnubhavI, kaSTa ko anubhava karane vAlA-'tanaye mana etadAturaM tv|' (jayo0 13/9) 3. ghAyala, 0pIr3ita, 0du:khI, trasta, prbhaavit| 4. utsuka, tatpara, 0sannaddha, kriyaashiil| AturaH (puM0) rogI, vyAdhigrasta mnussy| AtodyaM (napuM0) yantra vizeSa, vAdya yntr| (vIro0 2/33) AtodyanAda (puM0) bherI shbd| vAdyaM vAditramAtodyaM kAhalAdi nirucyate iti vizva0 Atta (bhU0 ka0 kR0) [A+dA+kta] 0samAgata, prApta, 0labdha, upArjita, 0AyA huA, pratigRhIta, 0svIkRta, 0aNgiikRt| jagAma maireyabhRte tvamatra aaghraatumaattprtime'lirtr| / (jayo0 16/48) AttAnAM smaagtaanaamliinaam| (vIro0 vR02/12) Atta-kalmaSa (vi0) malinatA yukta, pApa jny| turagA api te rajasvalAvani saMparkata aattklmssaa:| (jayo0 21/65) AttanayI (vi0) gRhIta, liyA gayA, smaagtaa| svayamiti yAvadupetya mahIza: maraNArthamasyAttanayI sH| (suda0 108) AttamUrti (strI0) sAkSAt prtimaa| (suda0 2/24) Attavarada (vi0) lAnA, prApta honaa| AttA varadA kanyA yena saa| (jayo0 vR0 3/116) Atmaka (vi0) [Atman kan] 0svAbhAvika, Atmajanya, svabhAva svruup| Atma-karttavyaH (puM0) apanA kaary| (dayo0 32) Atma-kalyANa (napuM0) Atma kalyANa, apanA hita, nija rkssaa| (jayo0 vR0 2/50) nijhit| AtmakAma (vi0) paramAtmA icchuka, Atma icchuk| AtmakAriNI (vi0) AdarakI, smmaandaatrii| (jayo0 3/11) AtmakRt (vi0) nijakRta, svkRt| AtmakhedI (vi0) du:khI, mana se duHkhii| (vIro0 16/8) Atmagata (vi0) manogata, apane dvArA utpnn| AtmaguNI (vi0) svAbhAvika guNI, sahaja svbhaavii| (hita0 saM0pR0 1) vizuddha svabhAvI, Atma pariNAmI Atma-gehaM (napuM0) manaH kuttiir| mamAtmano gehametat madIyaM mana: kuTIrakaM mnormtvm| (jayo0 1/104) AtmagotraM (napuM0) svakula, nijkul| (jayo0 1/133) AtmajJa (vi0) AtmajJAnI, tattvajJa, sva svarUpa jnyaataa| AtmajJAna (napuM0) svajJAna, nijjnyaan| Atma-jJAnI (vi0) svabhAva jaankaar| AtmacintanaM (napuM0) svakIya dhyAna, aatmdhyaan| (jayo0 22 / 86) Atmaj (puM0) putra, tanaya, sut| dakSatarAvaMcarAtmajAstu stii| (jayo0 6/6) Atmajamman (puM0) putra, tanaya, sut| Atmatama (vi0) svakIya jJAna (bhakti0 3) 0aatm-bodh| Atma-tattvaM (vi0) svabhAvalInatA, apanI samAdhi (jayo0 1/1) Atma-tyAgaH (napuM0) nija-kalyANa tyAga, svArtha tyaag| AtmatyAgin (vi0) AtmaghAtI, nija svarUpa vidhvNsii| AtmatrANaM (napuM0) AtmarakSA, svarakSA, apanA hit| For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-darzana 147 Atmavat Atma-darzanaM (napuM0) nija dRSTA, Atma darzaka, svabhAva avalokana, svamata pridrshk| AtmadRSTi (strI0) Atma drshn| (dayo0 100) Atma-drohina (vi0) apane Apako pIDita karane vaalaa| AtmadhI: (strI0) svakIya buddhi| (suda0 127) AtmadhyAna parAyaNa (vi0) Atma-svarUpa ciMtana karane vaalaa| (sudaH 133) Atman (puM0) 1. AtmA, jIva, caitanya, 2. iva, nija, apanA, AtmIya, 3. mana, buddhi| (samya0 138. 131) 4. AtmA, paramAtmA, bahirAtmA, antraatmaa| 5. nija-svasyAtmano'bhyudayo ysy| jiiv-aatmaa'naatmprijnyaanshitsy| (suda0 pR0 133) apanA-paramapyanugRhNIyAdAtmane pksspaatvaan| (suda04/44) jJAnenAdyA''tmanazcita (suda0 4/36) AtmA-saccidAnandamAtmAnaM jJAnI jJAtvA'GgataH pRthk| (suda0 4/11) tattatsambandhi cAnyacca tyktvaa''tmnynurjyte|| (suda0 4/11) sva-susthitiM samayarItimAtmanaH saGgatiM pariNati tathA jnH| (jayo0 2447) dehaM vadetsvaM vahirAtmanAmA'ntarAtmatAmeti vivekdhaamaa| vibhidya dehAtparamAtmatattvaM prApnoti sdyo'stklngksttvm|| (suda0 133) aatmnyevaa''tmnaa| cintayato'sya dhiimtH| (suda0 135) Adarza iva tasyAtmanyakhilaM bimbitaM jgt| (suda0 135) 'AtmAsti jnyaansmpnno'pybhiyukto'pynaaditH| (hita0 saM01) Atmane hitamuzanti nishcym| (jayo0 2/3) AtmanAtha: (puM0) prANezvara, praannpriy| (jayo0 12/10) Atmanin (vi0) Atmahita yukt| (suda0 119) AtmanIn (vi0) AtmahitakArI, aatmklyaannkaarii| (bhakti0 4) svabhAvabhUtaM sukhmaatmniinm| (bhakti0 4) AtmapathaM (napuM0) aatmmaarg| (vIro0 16/15) 0svapatha, 0klyaannpth| Atma-pariNAmaH (puM0) Atma svarUpa, Atma svbhaav| (jayo0 vR0 1/74) nijabhAva, aatm-bhaav| AtmapuruSaH (puM0) nija vyakti, svakIya puruss| (muni0 29) AtmapratiSTha (vi0) AtmaniSTa, aatmaadhiin| yoge niyogena muniH pravRtta AtmapraviSThaH khalu tnnivRttH| (jayo0 27/10) Atmani pratiSThA sthitiryasya s| AtmaprathA (strI0) AtmA kI sthiti| AtmanaH svasya prthaa| (jayo0 2/110) AtmapriyA (strI0) praannpriyaa| (vIro0 221/19) Atma-phala (vi0) Atma pariNAma, Atma sthiti| udorya karmAnudaya-praNAzAttadagratobandhavidhe, smaasaat| yathottaraM hInatayAnubhAvAdajanmamRtyorayamIkSitA vaa|| (samu0 8/17) karmoM ke abhAva se janma-mRtyu rahitapanA kI prApti AtmA ke prayatna kA phala hai| AtmabalaM (napuM0) Atmazakti, Atmaprabhutva, Atma tejs| (jayo0 1/113) balamakhilaM niSphalaM ca taccedAtmabalaM nahi ysy| (suda070) AtmabhAvaH (puM0) antarbhAva, aatmbuddhi| (samya0 11/45) Abhyantara pariNAma, aatmshkti| AtmabhUH (puM0) 1. prajJa puruSa, vidvaan| 2. brahmA, brhmdev| mAsi mAsi sakalAnvidhu bimbAnAtmabhUstirayate shritddimbaan| AtmabhUH brahmA, yaH khalu lokaiH sRSTikartA kthyte| (jayo0 vR05/23) AtmabhUta (vi0) Atmane yo bhUto hitkrH| Atma hitkaarii| 'AtmabhUtanayatA'dhigamAyA' (jayo0 14/1) Atma-mAnin (vi0) sva upyogshaalii| (jayo0 24/129) Atmamitramaya (vi0) svakIya sakhA vt| (jayo0 1/23) AtmamukhaM (napuM0) apanA mukha, nijaann| (suda0 125) Atmamatri (vi0) svaamaaty| (jayo0 3/66) nijIya, Atma dRSTi yukt| Atmayut (vi0) Atma shit| AtmayuktiH (strI0) aatm-upaay| (jayo0 1/1) Atma-rata (vi0) aatmtlliintaa| Atmati (strI0) Atma raag| AtmaramA (strI0) prANapriyA, mnormaa| (suda0 113) evaM vicintayan gatvA punarAtmaramA prti| (suda0 113) Atma-razmiH (strI0) akSi kiraNa, AMkha kA prkaash| AtmanaH svasya razmi akssikirnn| (jayo0 10/119) AtmarItiH (strI0) svkulaacaarniym| sampaThet prathamato hyupaaskaadhiitigiitimucitaatmriitikaam| (jayo0 2/45) Atma-vaJcita (vi.) Atma vaMcitA, nija Thagita, apane Apa ThagA gyaa| vishv-vishvsnmaatmvnycitiH| (jayo0 2/51) Atmano vaJcitirvaJcanA bhvti| Atmavat (vi0) Atma tulya, nijAtma svruup| zavabhUrAtmavatA vittaa| (suda0 92) For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma-vapu 148 AtmAparAdha: Atma-vapu (napuM0) apanA zarIra, svdeh| Atmano vapuH shriirN| / (jayo0 13/73) Atmavaza (vi0) jitendriya, indriyjyii| (jayo0 2/23) jagAma modena yuto jinasya mahAlayaM vnditumaatm-vshyH| AtmavAdaH (puM0) Atmakathana, cetana vicaar| svA-svarUpa vivecanA AtmavikAsaH (puM0) apanA vikAsa, nija klyaann| dharme'thAtmavikAse naikasyaivAsti niytmdhikaarH| yo'nuSThAtuM yatate sambhAlyatamastu sa udaarH| (vIro0 17/40) AtmavicArakendra (puM0) apane vicAroM kA kendra 'AtmA bhavatyAtma vicArakendraH' (vIro0 18/5) Atma-vinAza (vi0) apanA ahit| kUpe nipatya tenaatmvinaashH| (dayo0 47) AtmavidaH (vi0) aatmciNtk| Atma-vedI (vi0) AtmavettA, nija svarUpa jnyaataa| (samya0 107/69) pradoSato'smAt samupaiti khedamihAyamasyAsti na caatmvedH| (jayo0 26/96) Atmavezita (vi0) aatmjyii| 0aatmaadhiin| Atma-saMyamI (vi0) AtmAdhIna, aatmjyii| sAmpratamAtmasaMyamI (samu0 4/2) Atma-sajjAtika (vi0) tanmayatA se yukt| AtmanaH sajjAtikayostanmanaso'pi (jayo0 24/76) Atma-sadana (napuM0) apanA ghara, nija gRh| ajJatA hi. jagato vizodhane syaadnaatm-sdn-bodhne| (jayo0 2/45) AtmanaH sadanaM aatmsdnN| Atma-samaya (puM0) Atma bhAva, Atma svabhAva, nijaatmsaar| AtmasamayAnusAraH (puM0) deza kaalaanusaar| itthamAtma smyaanusaartH| (jayo0 2/122) AtmasAkSin (vi0) nija sAkSAt, Atma prtiiti| (vIro0 4/14) AtmasAt (avya0) [Atman sAti] apanA jina svruup| jhelnaa| (vIro0 22/29) apanA banAnA, anukUla karanA, aatmdhiin| AtmasAdupanayanniha bhuupaan| (jayo0 5/12) tvaM kRtAvAn bhuupmaatmsaat| (suda0 134) tUne rAjA ko apane anukUla kiyaa| daurAtmyamAtmasAt kurvnnaah| (jayo0 Atmasukha (napuM0) nijAtma sukha, sva sukha, sahaja sukha, iSTa sukh| dhanyaH sa evaatmsukhaikvstu| (suda0 117) AtmasutAH (puM0) nijputr| (vIro0 17/39) AtmasphUrtiH (strI0) nija zakti, aatmbl| jinamRrtimAtmasphUrti (suda0 5/1) AtmazaktiH (strI0) AtmotkarSa, nijabala, svaatmotkrss| AtmazaktyA khalu mUrtayA tm| (jayo0 1/70) yAM vIkSya vainateyasya sarpasyeva parasya ca! krUratA dUratAmaJcecchUratA shktiraatmnH|| (vIro0 10/32) Atmahita (napuM0) Atma-kalyANa, Atma rkssaa| (samya0 42/23) Atmano hitmaatmhitm| (jayo0 2/46) Atmahita-bhAvanA (strI0) sanmArga bhAvanA, apane kalyANa kI icchA / (jayo0 2/48) AtmazrI: (strI0) AtmazobhA, Atma lkssmii| (suda0 1/23) visargamAtmazriyaH iihmaanH| AtmArtha (vi0) Atma pryojn| (dayo0 7) AtmAdhipaH (puM0) rAjan, raajaa| (jayo0 18/36) AtmAdhIna (vi0) apane AdhIna, svaadhiin| (muni 27) AtmAGgIkaraNaM (napuM0) apanA svIkAra karanA, apanA bnaanaa| (jayo0 6/123) aatmno'nggiikrnnsyaakssraannaam| (jayo0 vR0 6/123) AtmAnubhava (vi0) Atma anubhUti jny| AtmAnaM pazyato'pi tasya nAnyaH ko'pi vabhUva dRzi ysy| Atmavat sarvabhUteSu ya pazyati sa paNDitaH 'iti' (jayo0 22/26) AtmAnaM pazyataH svAtmAnubhavaM kurvtH| (jayo0 vR0 22/26) AtmAnusandhAnaM (napuM0) apanI paritRpta cittavRttiA (jayola vR0 6/90) 0Atma paricaya, aatmaavlokn|| AtmAdarayuta (vi0) Atma sammAna shit| Atmani svarUpe Adarayutena tlliinen| (jayo0 vR0 28/26) At akArAtsamArabhya sakAre Adarayutena sampUrNAnAmakSarANAM samakSarANAM kssnnH| (jayo0 vR0 28/26) AtmAnubhavakAriNI (vi0) Atma buddhishaalii| (jayo0 27/49) AtmAnubhUti (strI0) Atma anubhv| AtmAnurUpa (napuM0) AtmA ke anurUpa, AtmA anukUlatA, apane lie abhiisstt| (jayo0 vR0 3/66) AtmAparAdhaH (puM0) apane aparAdha, svayaM ke avgunn| "svenAnu SThitasyAparAdhasya dusskrmnn:|" (jayo0 15/9) Atma-sAdhana (napuM0) Atma dhyAna, Atma tlliintaa| (suda0 114) dadarza yogiishvrmaatmsaadhnm| AtmasArin (vi0) Atma rahasya vaalaa| For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AtmAnuzAsanaM 149 AdarArha AtmAnuzAsanaM (napuM0) AcArya guNabhadra kI racanA, saMskRta rcnaa| Atmika (vi0) svAtma sambaMdhI, nijaatmk| (jayo0 vR0 AtmikasukhaM (napuM0) nijAtmAnubhUti janya sukh| (muni0 26) AtmIya (vi0) svakIya, nijAtmaka, Atmika, apnii| 'ityAtmIyamalotkAraM ca bhavataikAnte tathA tyjytaam|' (muni 13) aatmiiymnycedthsnnidhaanm| (bhakti0 29) AtmIyaguNaM (napuM0) nijAtmaka bhaav| (suda0 121) AtmIya-nindA (strI0) 0apanI garhA, apanI nindA svakIya guNoM kI aalocnaa| (suda0 124) AtmIyapadaM (napuM0) nijAtmaka pada, svakIya crnn| (vIro0 1/3) sukhaJjanaM saMlabhate praNazyattamastayA''tmIyapadaM smsy| (vIro0 1/3) AtmIyabhAvaH (puM0) svakIya bhAva, maitrI bhaav| siMho gajenAkhurathautukena vRkeNa cAjo nakulo'hijena sma snehamAsAdya vasaMti tatra cAtmIya bhAvena pareNa sttaa| (vIro0 14/51) AtmopayogaH (puM0) Atma upayoga, nija upyog| (jayo0 1/ muni0) Atmaika kaviH (puM0) AtmadhyAnI/raverivAtmaikakaverudArabhUte sa mudo'dhikaarH| (samu0 6/34) AtmokarSi (vi0) Atma vistaar| (jayo0 1/60) Atmana utkarSa aatmokrss| (dhava0 773) AtmopAsita (vi0) AtmA se upAsita, apane nijabhAva se aaraadhit| (muni0 1) AtmopAsitayaihikeSu viSayeSvAzAdhutA saadhutaa| (muni0 2) AtyaMtika (vi0) [atyanta Than] 1. niraMtara, abAdha, pravAha yukta, sthAyI, anaMta, 2. maraNa vishess| 3. atyadhika, pracura, srvaadhik| 4. sarvocca, sampUrNa, puurnn| Atyayika (vi0) [atyaya+Thak] 1. nAzakArI, ghAtaka, vidhvasaMka, vinaashk| 2. pIDAjanya, du:kha yukta azubhakAraka, hAnikAraka, Atrika (vi0) aihika, laukik| (jayo2/39, 2/98) AtrikasthitiH (strI0) atra bhavA AtrikI sthitiryayostau laukika saukhyasampAdakau stH| (jayo0 2/10) AtrikeSTa (vi.) laukikepsita, laukika sphltaa| (jayo0 2/39) AtrikeSTinirata (vi0) vyAvahArika nIti se yukta, gRhasthA (jayo0 2/11) Atreya (vi.) [atri Dhak] atri kA vNshj| Atreya (puM0) AryakhaNDa kA eka desh| AtreyikA (strI0) [AtreyI+kan+TAp] rajasvalA strii| AtharvaNa (vi0) [atharvan+aNa] atharvaveda jJAtA, atharvavedI, athrvvid| AtharvaNaH (puM0) atharvavedaradhyAyI viprA AdaMzaH (puM0) [A+daMz+ghaJ] DaMka, ghAva. daaNt| Adatta (vi.) apradatta, binA dI gii| na cAdatta mdhaavRttim| (samu0 9/5) sa hitaskaratAM gtH| AdaraH (puM0) [A+du+ap] 1. sammAna, pUjAbhAva, 2. vyntrdev| 2. prItibhAva-komudAdarapadAti zayAyAM, prekSiNI natu nRnnaamuditaayaam| harSasammAna sthaansy| (jayo0 105/67) naanuyogsmyessvivaadrH| (jayo0 2/64) kSaNAdurIrayannevaM krvyaapaarmaadraat| (suda0 78) AdaraNaM (napuM0) 0Adara, sammAna, satkAra, 0sevA puujaa| (jayo0 vR0 1/16) AdaraNaviSaya (napuM0) sarvottama pUjanIya, 0bhAva (jayo0 1/16) AdaraNIya (vi0) sammAnanIya, pUjanIya, ahyogy| vAsanAbharaNaurAdaraNIyAH santu mUrtayaH kintu na hiiyaan| (suda0 75) AdaradA (vi0) pratiSThApradAyinI, sammAna dene vaalii| 'nApi nAtha drdaa''drdaa|" (jayo0 20/26) 'AdaraM dadAtItyAda radA' (jayo0 vR920/26) Adara-bhAva-kartA (vi0) sammAna prakaTa karane vaalaa| pratyAdarasya bhAvasya prkttyitaa| (jayo0 17/11) AdaravAdaH (puM0) namravacana, pUjyavAda, sammAnanIya vaannii| sAma-dAma-vinayAdara-vAdairdhAmanAma ca vitIrya tdaadaiH| (jayo0 AdarazAlinI (vi0) vinayAnvita, nmrsvbhaavinii| (jayo0 70 12/30) AdarasAt (avya0) namratApUrvaka, vinygt| cakrisutAdIMzca rasAd rAjatujo bhuucraanthaa''drsaat| (jayo0 6/13) AdariNI (vi0) sammAna prakaTa karatI huI, puujybhaavinii| (suda0 124) 'samprAhA''dariNI gunnessu|' AdarI (vi0) samAdarI, Adara yogy| (suda0 1/5) yadAdarI tacchizuko mudeti| AdarArha (vi0) samAdara yogya, puujy| (jayo0 5/104) For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AdarzaH 150 Adiparvan 3/3) AdarzaH (puM0) [A+dRz+ghaJ] darpaNa, zIzA, aaiinaa| Adarza 2. pradhAna, prmukh| surAdirevAdriyate myaa''dau| (suda0 iva tasyAtmanyakhilaM bimbitaM jgt| (suda0 135) 2/14) 0grahaNa grahaNasyAdau paramo bhvinorbhivishrmbhm| AdarzaH (puM0) 1. prazasta, yogya, ucita, praamaannik| (suda0 (jayo0 11/119) 76) 2. chavi, anusrnnsthaan| nijamAdarza ivaanggjnmni| / Adi (puM0) AdinAtha, AdibrahmA, nAbhirAya patra Rssbh| zrI (suda0 3/8) AdarzamaGgaSThanakhaM c| (jayo0 1/57) prajAkRti nirIkSaNe nvtH| (jayo0 3/3) 'prAtaH kAle AdarzatalaM (napuM0) darpaNa prAnta, darpaNa bhaag| svamAsyamAdarzata AdipuruSasya RSabha tIrthaMkarasya pada- pdaayaaH| (jayo0 vR0 le'bhipazyastalpotthito naishyrhsymsyn| (jayo0 27/50) Adarza-darzanaM (napuM0) anukaraNIya darzana, ucita avlokn| Adika (vi0) 0antima, pradhAna, pramukha, prArambhika 'Adarzasya anukaraNIyasya maharSerdazane'valokane jAte sti|' (suda0 3/3) (jayo0 vR0 1/91) Adikara (vi0) AdikartA. prArambhika pratipAdana karane AdarzanaM (napuM0) [A+ dRz+lyuTa] pradarzana, dikhaavaa| vaalaa| Adarza-varman (puM0) prazasta mArga, anukaraNIya pathA (jayola AdikaviH (puM0) Adikavi, prathama kavi, Rssbhdev| 2/119) AdikANDaM (napu0) prathamakANDa, praarNbhkaanndd| AdahanaM (napuM0) [A dah lyuTa] 1. jalana, tapana, 2. pIr3A, AdikaraNaM (napuM0) prathama prinnaam| kaSTa, 3. prtighaat| AdikAvyaM (napuM0) prathama bhAga, pahalA hissaa| AdAnaM (napuM0) [A+dA+lyuT] 1. lenA, svIkAra karanA, Adija (vi0) prathama vrgotpnn| aziSTamantyajaM spRSTvA varNato (samya0 19) grahaNa karanA, utthaanaa| (muni0 12), 2. ystdaadimH| (jayo0 28/20) "Adau jakAro yasya etAdRzo upArjana karanA, 3. uccAraNa kA pada, 4. samiti vishess| ya: yakAro'rthAt jyH|" (jayo0 vR0 28/20) AdAna-nikSepaNa-samiti (strI0) grahaNa evaM nikSepaNa meM | AditaH (avya0) [Adi+ tasila] AraMbha se lekara, sabase smbhaav| sAdhu kI kriyaa| jisameM vaha zastra rakhate, uThAte phle| samaya yatnAbhAva dhAraNa karatA hai| rAtreyA'ga-nimittamAsanamapi AdityaH (puM0) 1. sUrya, ravi. dinkr| ( 2, devatA, 3. rAjA, saMzodhayedyogirAT sUryAstAtprathamaM tatazca tadasau prAtaH 4. laukAntika dev| Adau bhava aadityaa| prkaashe'ciraat| AdAne'pyuparakSaNe'pi kurutAd graMthAdikAnAM AdityagatiH (puM0) rAjA. puNDarIkiNI nagara ke vijayArdha tathA, yatnaM yatnavato hi saMvara iti prAptAH praNIteH pRthaa|| parvata kA eka raajaa| (jayo0 23/5) tadgata-khagasAnumati (muni0 12) dharmopakaraNAnAM grahaNaM visarjana prati hyaaditygtingtiH| (jayo0 23/5) ytnmaadaannikssepnnsmitiH| (ta0 vA0 9/5) AdityavAraH (puM0) ravivAra, suuryvaar| (jayo0 11/72) AdAnapadaM (napuM0) vivakSA meM jo pada diyA jAe, Agama AdityavegaH (puM0) dharaNItilaka nAma ke nagara kA rAjA, adhyayanta kA prArambhika pd| AdAnapadaM nAma aattdrvynibndhnm| jisakI rAnI sulakSaNA thii| pattanasya dharaNItilakamyA(dhavalA 1/75) dityaveganarapo vijyaaddhe| (samuH 5/17) AdAnabhayaM (napuM0) jo grahaNa kiyA jAtA hai, isake lie bhy| AdityasUktaM (napuM0) suurystvn| Adityasya sUryasya sUktaM AdIyata ityAdAnam ityarthaM caurAdibhyo yadubhayaM tdaadaanbhym| - stavanaM vipdophtprkaar:| (jayo0 18 AdAsAdita (vi0) prApta, upalabdha, gRhiit| etad | AdidevaH (puM0) 1. AdibrahmA, AdinAtha, Adipurupa, guNAnuvAdAdAsAditasammadeva sA tnyaa| (jayo06/70) | 2. jainadharma ke prathama pravartaka RSabhadeva, jo nAbhirAya ke AdAya (saM0kR0) lekara, grhnnkr| (jayo0 vR0 1/19) putra the| (jayo0 4/46) Adiprabhu, naabheyj| AdAyin (vi0) [A+ dA+Nini] grahaNa karane vAlA, prApta | AdidRSTA (vi0) prathama dRSTA, prAraMbha updessttaa| (suda0 2/19) karane vaalaa| yadAdidRSTAH sama dRssttsaaraa:| (suda0 2/19) Adi (vi0) [A+dA ki] 1. prArambha, (samya0 110) AdinAthaH (puM0) AdipuruSa, prathama tiirthkr| prathama, prAthamika, 0pahalA, Adiparvan (puM0) AdikhaNDa, prathama aNsh| For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AdipuruSaH 151 AdyotaH AdipuruSaH (puM0) AdibrahmA, AdinAtha, jainadharma ke AdisRSTA (vi0) prAraMbhika sRSTi vaalaa| (suda0 2/19) Adya pravartaka, prathama tIrthaMkara Rssbhdev| (jayo0 pR0 AdIpanaM (napuM0) [A+dIp+ lyuT] jvalana paidA karanA, Aga 3/3) lgaanaa| AdiparaM (napuM0) prathama sthaan| (samya0 110) AdInava (vi0) sNklisstt| (jayo0 27/53) 'AdInavastu AdibalaM (napuM0) prArambhika shkti| doSe syAt parikliSTadurannayoH' iti vishvlocnH| AdibandhuH (puM0) bar3A bhAI, jyeSTa bhraataa| sa Adi AdIza: (puM0) AdIzvara, AdinAtha, prathama tIrthaMkara Rssbhdev| prathamajAtazcAsau bndhuu(taa| (jayo0 30 3/68) (vIro0 11/21) Adibhava (vi0) sarvaprathama utpanna, pahale utpanna, prthmjaat| AdIzapautraH (puM0) marIci jiiv| sa Aha bho bhvy| purUravAGgaAdibhRt (vi0) prthmjaat| (jayo0 vR0 1/1) bhillo'pi sddhrmvshaadihaangg| AdIzapautratvamupAgato'pi Adima (vi0) [Adau bhava:-Adi Dimac] prathama, Adi, kudRkprabhAveNa sudhrmlopii| (vIro0 11/2) 0prAraMbhika, purAtana, prAcIna, 0purA, 0pahalA aady| AdernaH (puM0) zrI nAbheya, nAbhirAja, AdinAtha ke pitaa| "drAkSevamRddhI prthitaa''dimsy|" (samu0 1/23) pradhAna. (jayo0 26/70) sarvaprathama AdevanaM (napuM0) [A+div+ lyuT] juA khelanA, juA khelane AdimatIrthanAthaH (puM0) Adya tIrthakara, prathama tIrthaMkara RSabhadeva, kA paasaa| jainadharma ke Adya prvrtk| jayatyaho aadimtiirthnaath| Adeza: (puM0) [A+diza+ghaJ] bheda, aparaH (dhava0 1/160) (jayo0 27/71) nirdeza: Adezena bhedena vizeSeNa prruupnnN| AjJA, nirdeza, AdimavarNatA (vi0) brhmnnvrnnyukt| (jayo0 1/54) upadeza, vivaraNa, sUcanA, saMketa, kthn| (jayo0 AdirAjaH (pu0) arkakIrti raajaa| akaMpanadeza ke AdirAja 1/90) Adeza evAsti yato guruNA arkkiirti| (jayo0 4/1) phlprdo'smbhymhaapuruunnaam| (samu0 3/2) bar3e logoM AdivarNaH (puM0) kSatriyavarNa, prathama varNa, varNa vyavasthA kA kA AzIrvAda hI hama logoM ko saphala banAne vAlA hotA prArambhika caraNa kSatriyA "AdivarNa-kSatriyabhAvAd asyApi hai| ukta paMkti meM 'Adeza' kA artha AzIrvAda hai| AdezaM kSatriyatvAd aymivaivaasti|" (jayo0 pR0 4.108) kurutAnmahan bho sukhprveshnksy| (suda0 7/4) Adiz (saka0) 0kahanA. saMketa karanA, pradAna karanA. Adezo bhavatAmasti, na prprtyvaaykRt| (samu07/34) 0arpaNa karanA, 0Adeza denA, 0AjJA denA, 0sauNpnaa| 'Adeza' kA artha anuzAsana bhI hai| pRSThavAniti saptatamAya, Adiza tvdnukuulkraay| (samu0 Adeza-yut (vi0) anuzAsana sahita, nirdeza, updesh| 5/2) svAvalambanaM hyAdizaMstavaM zAntaye suvesh| (suda074) AdezavidhiH (strI0) AjJA kA paaln| tvadAdezavidhiM kartuM AdiSTa (bhR0kR0) [A+diz kta] dikhalAyA, 0saMketa kAtaro'smIti vstutH| (suda0 79) kiyA, pradarzana kiyA, nirdiSTa kiyaa| smarAdiSTamathAha | Adezin (vi.) [Adiz Nini] AjJA dene vAlA, anuzAsita shstm| (jayo0 1/75) kSemapraznAnantaraM bUhi karane vaalaa| kaarymityaadissttH| proktavAn saagraayH| (suda0 3/45) AdohaNAtmaka (vi0) dohana karane yogy| AdisutaH (puM0) AdinAtha kA putra bharata, jisake nAma se isa | Adya (vi0) [Adau bhava-yat] prathama, (dayo0 34) pradhAna, deza kA nAma bhArata pdd'aa| AgamoM, purANoM meM jaMbUdvIpa meM purAtana, prAcIna, pramukha, nAyakaH (muni0 2) aagrnnii| bharatakSetra yA bhAratavarSa kA nAma vizeSa ullekhanIya hai| (suda04/40) (jayo0 4/46) Adidevasya suto bhrtsmraaddpi| (jayo0 AdyakriyA (strI0) prAraMbhika kriyaa| (jayo0 21) vR0 4/46) AdyadevaH (puM0) Adideva, prathama tIrthaMkara Rssbhdev| AdisunUH (puM0) AdinAtha kA putra bhrt| bhrtckrvrtii| AdyamUlaguNa (napuM0) prthmmuulgunn| (muni0 2) (jayo0 24/45) 'kimAdisUnoH sukRtoccmodyH|' (jayo0 AdhUna (vi0) [A+div+kta] bahubhojI, adhika bhuNjii| 24/45) 'AdisUnorbharatamahArAjasya-' (jayo0 vR024/45) | AdyotaH (puM0) [A+dyuta+ghaJ] kAnti, prabhA, camaka, prkaash| For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AdhamanaM www.kobatirth.org AdhamanaM (napuM0) [A+ghA+kamanam ] dharohara, nikSepa raashi| AdhamaryaM (vi0 ) [ adhamarNa+ SyaJ ] karjadArI, RNatA / Adharmika (vi0) [ adharma+ThaJ ] anyAyI vacanaviruddha, beimaanii| dharma viruddha hone vAlA / + AdharSaH (puM0) [A+ pRS+ghaJ] ghRNA nindA, doSa AgharSaNa (napuM0) (A+dhRS+ lyuT] " doSa, aparAdha, ghRNA, nirAkaraNa apamAna / AdharSita (bhU0 kR0 ) [ A + dhRS+kta] tiraskRta, apamAnita, niMdita, ghRNita, dossaaskt| AdhAkarman (napuM0) prANiyoM ko bAdhA phuNcaanaa| AhA ahe ya kamme AhAkamme AdhA artha ya karma AdhAkame AdhAnaM AdhA sAdhunimittaM cetasaH prANidhAnam / yA SaTjIvanikAyAnAM virAdhanodrApanAdi AdhAkaryaM nAma / AdhAkarmika (vi0) sAdhuoM ke nimitta banAyA gayA AhAra / AdhAkarmikA (vi0 ) adhaH karma vAlA | AdhAraH (puM0) [AghaJ] Azraya, staMbha, Teka, shaaraa| AdhAri (vi0) Azrayajanya (suda0 2 / 30 ) Adhi (strI0) [AdhA ki] mAnasika kheda, mAnasika vyAdhi, 0 pIr3A. 0 vedanA, 0duHkha, 0santApa, 0vipatti, 0 abhizApa, ruja (jayo0 6/31) (jayo0 24/89) puMsyAdhirmAnasI vyathA 'ityamaraH / ' AdhikaraNikaH (puM0) nyaaydhiish| AdhikariNikI (strI0) adhikaraNa kriyA, hiMsA janya kriyA / AdhikArika (vi0) adhikArI, sarvocca, sarvazreSTha pradhAna Adhikya (vi0) [ adhika+dhyaJ] bahulatA, bahutAyata, bhArI, adhiktaa| Adhidainika ( vi0 ) [ adhideva+ThaJ ] daivakRta, bhAgyAdhIna / AdhipatyaM (napuM0 ) [ adhipati+ yak] sarvoccatA zakti, prabhutA, adhikaar| Adhibhautika (vi0 ) [ adhibhUtaJ] prAraMbhika, bhautika, sAMsArika piidd'aa| AdhirAjyaM (napuM0 ) [ adhirAj+Syaj] adhikAra, prabhutA, zakti / AdhivedanikaM (napuM0 ) [ adhivedanAya hitaM] saMtoSa yukta, 0saMtoSa pradAna, 0prArambhika saMtoSa AdhInaM (vi0) Azraya AdhAra / 'tadaGgajApyanvayanItyadhInA' (jayo0 1/40) AdhInatA (vi.) dAsatA (jayo0 vR0 2/20) (suda0 100) Adhunika (vi0) [ adhunA j]]] [[acetana, nUtana navIna, 152 Acharya Shri Kailassagarsuri Gyanmandir Anaddha 0 nayA, 0 Aja kA / sukhaikasiddhayai sudRzo'tra hetuH zraddhAmaho, nAdhunika : svidetu| (jayo0 2 / 66 ) AdhoraNa ( paM0 ) ( AdhoralyUTa mahAvata, harita ArohakA AdhyAtma (vi0) Atma sambandhI / AdhyAtmaniSTha (vi0) Atma sambandhI vicAra se paripUrNa 'zukla dhyAnaparAyaNo''dhyAtmaniSTha' (dayo0 22) 0 zukladhyAna parAyaNa / 0 vizuddha svabhAva vaalaa| AdhyAtmika ( vi0 ) [ adhyAtma + ThaJ ] AtmA se sambandha rakhane vAlA, paramAtma dRSTi vaalaa| AdhyAnaM (napuM0 ) [ A+dhyA+ lyuT] saMsAra, zarIra, bhogAdi kA bAra-bAra cintana, manana, cintA | AdhyApakaH (puM0) 1. upadeSTA, upAdhyAya, jo svayaM adhyayana karatA yA karAtA ho| (adhyApaka + aN) 2. zikSaka, guru, dIkSA guru / AdhyAsika (vi0 ) [ adhyAsa Thak] vastu AropaNa, eka dUsare para AkSepa AdhR (saka0 ) [ A + dhR] dhAraNa karanA, AdhAra banAnA, upAya karanA sAravan pathi nijaM parAna'' dhaaryennRptiriitihtkthaaH| (jayo0 2 / 118) Adhvanika (vi0) [ adhyan+Thak] yAtrI, prvaasii| Ana (puM0 ) [ A+an viva] 1. zvAMsa lenA, phUMka maarnaa| 2. ucchavAsa jo saMkhyAta AvalI pramANa hai| saMkhyeyA AvalikA Ana: eka ucchavAsa ityarthaH / AnakaH (puM0 ) [ Anayati utsAhavataH karoti ali 0DhakkA, 0paTaha, 0dundubhI, Dhola, 0nagAr3A. 0 bherI 'AnakaH paTo DhakkA' ityamaraH / Anako'pyeSa punaH pravINaH (suda0 2/ 21) aho yadIyAnakatAnakena raveH savegaM gamanaM ca tena / (jayo0 1/19) AnakatAnaM (napuM0) prayANa kI AvAja, 'Anako jayakumArasya prayANavAditraM tasya tAnakena zabdena bhayabhItaH' (jayAM0 vR0 1 / 19 ) AnaNIya (vi0) hitakArI (vIro0 22/26 ) Anata (vi0 ) [ A + nam+kta] namrIbhRta, namita, jhukA huaa| (jayo0 6/3) AnatiH (strI0) [A+nam+ktin] pnycaanggprnnaamkrnnm| For Private and Personal Use Only 0 praNAma, namana, namaskAra, 0jhukAva, jhukanA, 0namratA, 0 abhivAdana, 0satkAra 0 zraddhA / Anaddha (vi0 ) [ A + nah+kta] bAMdhA gayA, mar3hA huA, avaruddha | Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AnaddhaH www.kobatirth.org AnaddhaH (puM0) vAdya vizeSa, Dhola, ngaadd'aa| (jayo0 10/16) AnanaM (napuM0) mukha, bdn| [ A+an + lyuT ] 'phulladAnana ito'bhijagAma / ' (jayo0 4/47) rAmAmAnane sapadi kaamuknaamaa|' (jayo0 4/56 ) AnanadezaH (puM0) mukhabhAga, mukhmnnddl| 'pItimAnamimamAnanaderza' (jayo0 5/8) Anantarya (napuM0 ) [ anantaraH SyaJ ] uttarAdhikArI, vyadhAna rahita AsannatA / Anantya ( napuM0) zAzvata, nitya, anazvara / ( bhakti0 20 ) AnandaH (puM0 ) [ A+nand+ghaJ] harSa, prasannatA, Atmika sukh| AnandadazA (strI0) sukha kI avasthA / AnapAnaM (napuM0) ucchavAsa zakti / AnapAna paryAptiH (strI0) zvAsocchavAsa se nikalane vAlI shkti| AnapAnaprANa: (puM0) ucchavAsa, niHzvAsa kI kAraNabhUta zakti (0 duvya saMgraha 3) AnaprANa: (puM0) ucchavAsa, niHzvAsa, isakA kAla asaMkhyAta AvaliyoM kA hotA hai| AnamaMtI (vi0) namana karatI huI (suda02 / 26 ) Anaya (50) lAnA, bhijavAnA (jayo0 2/113) bandhAmi bhujapAzena upAzanamihAnaya (suda0 pR0 76 ) AnayanaM (napuM0) maMgavAnA, maryAdita kSetra se vastu kA maMgavAnA / 'prayojanavazAdyatki dAnayetyAjJApanamAnayanam (sa0] siM0 7/3, ta0 vA0 7/31) 'anyamAnayetyAjJApanamAnayanam' (ta0va0 7/3) Anayanaprayoga (puM0) kSetra se vastu maMgavAne kA pryog| ( bhakti zloka 3) Anandaka (vi0) sukhdaataa| (vIro0 10/21 ) Anandakara (vi0) sukha pradAna karane vAlA vimAnamAnandakaraM ca dev| (suda0 2/18) / AnandagirA ( strI0) prasannavAcA, sukha pradAna karane vAlI vANI 'asmadAnandagirAmasmAkaM prasannavAcAm (jayo0 (1/43) nAbheyamAnandagirA'jitaM ca' (bhakti pR0 7) AnaMdadAyinI (vi0) aannddaayk| AnandadAyI (vi0) prasannatA pradAyI (dayo0 58) (jayo0 kR0 3/115 ) AnandadR ( napuM0) AnandRSTi, sukha kA vizeSatA, prasannatA bhaav| 'tamAnandadRgekadRzyam / ' (jayo0 1 / 77) 153 AnukUlyaM Anandanibandhana: ( napuM0) Ananda kI dhAraNA, prasannatA kA kaarnn| kintvAnandanibandhanastavadapara ko me kulInasthiteH / (muda0 113) AnandapradaH (50) prasannacitta (jayo0 8/63) AnandapradakalA ( strI0) nandaka-kalA, sukha pradAna karane vAlI klaa| (jayo0 8 /63) Anandamaya (vi0) sukhamaya, prasannatA yukta zreyAMsamAnandamayaM ca vaasu|' (bhakti pR0 19 ) AnandavatI (vi0) AhvalAda utpanna karane vAlI, sukhadAyinI, prasanntApradAyinI / (suda0 1/41) AnandavAridhiH (puM0) sukha sAgara, prasannodadhi / (jayo0 1 / 102) AnandasaMdhAnaM (napuM0) Atmika sukha, Abhyantara Ananda / ( muni0 26) AnandiH (strI0 ) [ A+nand+in ] harSa, prasannatA, sukh| Anandita (bhU0 ka0 kR0) [Ananda+kta] Ananda karane vAlA, harSita, prphullit| Anandin (vi0) [Ananda Nini] prasanna, khuzI, harSa, prphulltaa| | Anarta (puM0) [A+nRt ghaJ] nATyazAlA, nRtyagRha, raMgamaMca AnarthakyaM (napuM0 ) [ anarthasya bhAvaH SyaJ ] nirarthakatA, anupayuktatA, ayogyatA / AnAya: (puM0 ) [A+nI+ghaJ] jaal| AnAyin (puM0 ) [ AnAya ini] dhIvara, mchuvaaraa| AnAyya (vi0) [A+nI+Nyat ] sannikaTatA ke yogya / AnAhaH (puM0) [A+na+ghaJ] 1. bandhana, malAvarodha, kabja Anip (saka0) dabAnA, pIr3ita krnaa| (jayo0 8/48) Anila (vi0) [ anila aNU] vAyu se utpanna AnIya (saka0) prApta honA, upasthita honaa| AnIyate prApyate mAkSikaM mAkSikAvrAtapAtotthitaM tatkula-kleda sambhAra dhaaraanvitm| pIDayitvA'pyakAruNyamAnIyate sAzibhirvazibhiH kinnu ttpiiyte| (jayo0 2 / 130 ) AnIla (vi0) nIlApana / + Acharya Shri Kailassagarsuri Gyanmandir + AnukUlika (vi0) [ anukUla Thak] hitakArI, anukUlatA yukta, upayukta AnukUlyaM (vi0) [ anukUla pyaJ] upayogI, + 0 upayukta, 0 hitakara, AzvAsana kAraka, 0samIcIna, vyatheSTha / (jayo0 pR0 1/51) kAruNyamaudAryamid dA cAnukUlyasamvAdavidhizca vaacaa| (samu0 8 / 29 ) For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AnugatyaM 154 ApaNa: AnugatyaM (vi0) [anugata+dhyaJ] paricaya, phcaan| AnugAmika (vi0) anugAmI, dezAntara yA bhavAntara meM jAtA huA, avadhijJAna vishess| 'anugamanazIlaM aanugaamikm|' AnuguNya (vi0) hitakara, sukhakara, guNoM ke yogy| AnugrAmika (vi0) [anugrAma+ThaJ] grAmINa, dehAtI, gNvaar| AnunAsikya (vi0) [anunAsika+SyaJ] anunaasiktaa|| Anupadika (vi0) [anupada Thak] anusaraNakartA, pdcihngaamii| AnupUrvaM (napuM0) [anupUrvasya bhAvaH SyaJ] krama, paramparA, vidhikrm| AnupUrvI (vi0) krama, paramparA, vidhikrama abhISTa sthAna ko prApta krnaa| 2. aMga evaM upAMga Agama ke krama kA niyaamk| AnumAnika (vi0) [anumAna+Thak] anumAna praapt| AnuyAtrikaH (0) [anuyAtrA+ Thak] sevaka, anucara, anuyaayii| AnuraktiH (strI0) [A+anu+rajj+ktin] rAga, sneha, anurAga, priiti| Anulomika (vi0) [anuloma Thak] niyamita, kramabaddha, anukrm| Anulomya (vi0) [anuloma+Syaj] upayukta, ucita, naisargika, siidhaa| Anuvezya (vi0) par3ausI, samIpavartI, gRha ke samIpa rahane vaalaa| AnuSaGgika (vi0) [anuSaGga Thak] 1. sahavartI, sahayogI, 2. Avazyaka, anivArya, ApekSika, aanupaatik| AnUpa (vi0) Ardra, gIlA, jliiy| AnUNya (vi0) dAyitva yukt| AnRzaMsa (vi0) [anuzaMs+aN] mRdu, komala, dyaalu| AnaipuNaM (napuM0) [anipuNa+aN] mUrkha, mUDha, jaaddy| Anta (vi0) [anta+aN] antima, anta kaa| Antara (vi0) [Antar+aN] 1. Abhyantira, Atma sambaMdhI, 2. gupta, chipA, andr| Antara-tapaH (puM0) Abhyantara tapa, Antari (strI0) antarikSa yukta, divya, svrgiiy| AntarikSa (vi0) divya sambandhI, AkAza pradezI, svarga smbndhii| AntargaNika (vi0) [antargaNa+Thak] smmilit| Antargehika (vi0) [antargah+Thak] gRhAntara yukta, ghara meM sthit| AntikA (strI0) jyeSTha bhaginI, bar3I bhin| Andol (aka0) jhUlanA, hilanA, spandana krnaa| Andola: (puM0) [AMdola+ghaJ] jhUlA, hiMDolA, jhuulnaa| AndolanaM (napuM0) [Andola+ lyuT] jhUlanA, hilanA, spaMdana karanA, kaaNpnaa| AndhasaH (0) [andhas+aN] mAMDa, cAMvala maaNdd| AndhasikaH (puM0) [andhas+ Thak] rasoiyA, aahaarpaack| AndhyaM (vi0) andhaapn| Anvayika (vi0) [anvaya Thak] sujAta, abhijAta, uttama kula vaalaa| AnvIkSikI (strI0) [anvIkSA+ThaJGIp] AtmavidyA vizeSa, yuktisaMgata tarka, vidyA niiti| (vIro0 kR0 3/14) Ap (saka0) prApta karanA, grahaNa karanA, upalabdha karanA, svIkAra krnaa| Apa (aka0) prApta honA, upalabdha honaa| sambhavitrI samAhAho vipadAptA'pi smpdi| (suda0 103) zItarazmiriha tAM ruciramApa yA purA nahi kdaacivaap| (jayo0 4/60) prAptavAniti vartamAnArthe bhuutkaalkriyaa| (jayo0 vR0 4/60) kAzikApatirito ntimaap| ntimaap-ljjito'bhuut| (jayo0 vR0 4/20) Api-prAptA (jayo0 vR0 11/85) vidyaa'nvdyaa''p| (jayo0 1/6) ukta paMkti meM 'Apa' kA artha vyApta honA hai| abhilaSitaM varamAptavAn (suda0 pR0 73) (3/29) Apya (saM0kR0) (suda0 pR0 53) praaptkr| Apya (saM0kR0) (jayo0 2/63) sviikaary| 'Apa' kriyA ke kaI artha haiM-jAnA, pahuMcanA, pakar3a lenA, milanA, vyApta honA aadi| Apa (napuM0) jala, niir| (vIro0 2/10) Apakara (vi0) [apakara+aNa] aniSTajanya, dUSaNa yukta, doSakara, ashubhgt| Apakva (vi0) [aa| pac+kta] 1. pakva rahita, sacittagata, 2. roTI, cpaatii| ApakSa (vi0) pakSa paryanta, eka pakSa tk| (jayo0 27/32, suda0 pR0 118) ApagA (strI0) [apAM samUhaH Apam tena gacchati gama i] nadI, sritaa| (jayo0 20/47. suda01/15) ApagA'pagata ljjmivaangk|' (jayo0 4/55) ApageyaH (puM0) sarit putr| ApaNaH (puM0) [ApaNa+ghaJ] dukAna, vikraya vastu sthaan| For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ApaNika www.kobatirth.org 'agaNyAnAM paNyAnAM kraya-vikraya-yogya vastUnAmApaNaH / ' (jayo0 13/87) ApaNika (vi0) | ApaNa-Thaka] vaNika, dukAnadAra, vyaapaarii| ApaNikaH (puM0) dukAnadAra, saudAgara, vikretA, vitaraka / tatkAlamevApaNikA: kssnnen| (jayo0 13/87) 'ApaNikA vaNijo jnaaH|' ApaNikA ( strI0) hATa bAjAra, vikrayasthAna (jayo0 2/183) gaNikA''paNikA kilainsaam|' Apattikara (vi0) aapttijny| (vIro0 18/28) ApaninibandhanaM (napuM0) saMkaTamocana, duHkhhrnn| Namo amiyasavvINaM / (jayo0 19/81 ) ApatratA (vi0) patrarahitA, patajhar3a patrANi dalAni yAti rakSIti patrayA tasyAbhAva patrayatA, sA na bhavatIti ApatratA / (jayo0 22/9) Apat (aka0 ) [ Apat] nikaTa AnA pAsa honA, ghaTanA, mayA nAvagataM bhadre suhRdyApatitaM gatam (suda0 77) kutrApyApatite dadAti na padaM cedasti zuddhA mtiH| (muni) 9) ukta pakti meM 'Apat kriyA kA artha 'bharanA' ghaTita honA hai| Apatana (napuM0) (A+pat] nikaTa AnA, TUTa par3anA, giranA Apatika (vi0) Apat+ikan ] Akasmika ghaTita, upasthita / Apani (strI0 ) [ Apad ktin) (jayo0 18/81) 1. saMkaTa, aniSTa prasaMga / 2. parivartita honA, prApta karanA, upalabdha honaa| ApattrA (strI0) Apatti, viptti| (jayo0 22 / 9 ) Apada (strI0) [ Apad kvip] 0 nirApada hita, duHkha, 0saMkaTa, 0kaSTa, 0pIr3A, 0vipada, 0 vipatti / kaNTakitaM padama netuH samadhikRtya cA''padamapanetum (jayo0 14/11) 'jayodaya' ke AThaveM sarga meM 'Ad' (8/70) zabda kA artha 'vipada bhI kiyA hai| isI ke prathama sarga meM (1/75) 'vipatti' artha hai| 'ciroccitAsivyasanApade' (jayo0 1/75) , 155 ApadartaH (puM0) [A+pad+at+ghaJ] Apatti se duHkhI, vipata se pIr3ita ApadateM dhanaM rakSeddArAn rakSeddhanairapi / AtmanaM satataM rakSed dArerapi dhanairapi / / (dayo0 2/4) Apadanta ( vi0) 1. danta rahita, 2. Apatti rhit| (jayo0 4/57) vA''padantavacanA jaratIvA''rAda ghaavRtpydhrsevaa| (jayo0 4/57) Acharya Shri Kailassagarsuri Gyanmandir ApAtyaka ApadA ( strI0 ) [ Apad+TAp] 0saMkaTa, duHkha, 0 vipatti, 0 Apatti 0kaSTa hRdiyadi kSaNamekamayaM yadA jagati asya bhavet kuta ApadA (samu0 7/21) vyAdhA vroka 0 azubhA ApadAdhAraH (puM0 ) 0 vipattinAmAdhAra, 0 vipattisthAna, 0 azubha sthAna, 0kaSTajanya Azraya ApadAnAM vipattinAmAdhAra: sthaanm| (jayo0 vR0 16/13) Apadasya nApratyayasyAdhArastasmin / ApadudIriNa (vi0) Apatti nAzako duHkha saMhariNI, 0 vipatti vighAtinI / " Apat tAmudIrayati yastasya hRdayasAra eva gambhIraH / " (jayo0 vR0 25/2) 0 vipada hAriNI / ApaduddhartA (vi0) Apatti nivAraka, vipatti nAzaka 'Apado vipatteraddhartA nivaarkH|' (jayo0 vR0 23/42) aho tajjanasamAyogo hi jagatAmApaduddhartA / ' (jayo0 23/42) Apanika (puM0) [A+pan+ikan] 1. pannA, nIlama 2. / kirAta, cilAta, jhilla / bhIla yA asbhy| Apanna (bhU0 ka0 kR0 ) [ A+pad+kta] 1. labdha, 0 prApta, 0 sampanna, 0gata, 0grasta, 0smaapt| (jayo0 vR0 3/63) 2. 0 pIr3ita 0kaSTajanya / Apamityaka (vi0 ) [ apamitya, parivartya, nirvRttam+kak ] viniyama dvArA uplbdh| ApayAmAsu (bhU0) samarpaNa karavA diyaa| (su04/21) AparAhnika ( vi0) [aparAha um) tIsarA prahara Apaargika (vi0) mokSavartI mukti kI ora agrasara (jayo0 + For Private and Personal Use Only 2/68) Apavargika panthAgravartin (vi0) mokSa patha kI ora agrasara / mokSamArgastasyApre vartate tasya mokSamArgagresarasya (jayo0 2/68) Apas (napuM0) [Ap + asun] 1. jala, vAri 2. pApa, ashubh| ApAt (saka0) jAgRta karanA ApAdayitum (suda0 123 ) ApAtaH (puM0 ) [A+pat+ghaJ] TUTanA, giranA, ghAyala karanA, TUTa par3anA, A dhamakanA, utaranA, nIce pheNknaa| (jayo0 27/64) 'ApAtamAtraramaNIyamaNIya etat / ' ApAtamAtraM (napuM0) giranAmAtra (jayo0 27/64) ApAtataH (avya0 ) [ ApAta+tasil] zIghra TUTa par3anA, turanta A giranA / ApAtyaka (saM0kR0) Agatya - Akara, utarakara, upasthita hokara / (jayo0 13/82) "drutaM purA''ptvA vasatiM mnojnyaamaapaatykaapaakrnnaakulen|" Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ApAdaH www.kobatirth.org ApAdaH (puM0) [A+pad+ghaJ] prApti, upalabdhi, pAritoSika, pArizramika ApAdanaM (napuM0 ) [ Apad+ Nic + lyuT] 1. pahuMcAnA, upasthita krvaanaa| 2. prakAzita karanA, tallInatA honaa| ApAdya (saM0ku0) baiThakara sthita hokara upasthita hokr| 'bhAsvAnAsanamApAdya' (suda0 vR0 78) + + ApAli (strI0) [A.pA. kvip ApA, tadarthamalatiala+ina] jUM, bAloM meM par3ane vAlA kIr3A, dvIndriya jIva / ApIDaH (puM0) [A+pIDghaJ] pIr3A denA, kaSTa pahuMcAnA, 4 duHkha utpanna karanA, mslnaa| ApIna (bhU0 ka0 kR0 ) [Apyai kA] puSTa, baliSTa zaktimAn, moTA, sthUlA + ApUtika (vi0) [apUpa Thaka] pue banAne vaalaa| ApUpika: (puM0) hlvaaii| ApUpikaM (napuM0) pUoM kA smuuh| ApUNya (puM0) (apUpAya sAdhu] ATA " ApUra (puM0) [A+pR+ghaJ] 1. dhArA pravAha, 2. bharanA, pUrA karanA, pUrNa rakhanA / ApUraNaM (napuM0 ) [ A+pR+ lyuT ] bharanA, pUrNa karanA / ApUrayana (vi0) pUrNa karane vaalaa| (suda0 2/15) ApUrti (strI0) pUrA karanA, pUrNa krnaa| tadvAcchApUrti vitarAmi / (suda0 92) vastu kI pUrti krnaa| ApUSaM (napuM0 ) [ A + pUS+ghaJ ] dhAtu vizeSa | ApRccha ( saka0) 1. pUchanA, vArtAlApa karanA, 2. vidA karanA, visarjana krnaa| 3. anumati cAhanA samaM samAlocya sa AtmamantribhistadevamApRcchaya nimittatantribhiH (jayo0 3/66 ) ApRcchA (strI0 [A+pRccha-TAp] 0pUchanA, 0saMlApa karanA, * vArtAlApa karanA, 0 anumati lenA, ApRcchA-pratipraznaH (bha0 A0 TI0 69 ) ' ApRcchA svakAryaM prati gurvAdyabhiprAyagrahaNam' (mUlA0vR0 4/4) ApekSika (vi0) apekSA kRta, eka-dUsare kI vizeSatA yukt| ApekSikaM bdraamlk-bilvtaalaadissu|" (sa0 si0 5/24) ApekSya (vi0) apekSA yukt| (vIro0 20/20 ) A... (puM0) sarvajJa, 0Izvara, 0vItarAgI puruSa, 0 hitopadezI / 'yo yatrA'visaMvAdakaH sa tatrA''ptaH (aSTazatI 78) jAgamo hyAptavacanamAptaM doSakSAyAd viduH / ' vItarAgo'nRtaM vAkyaM na yuuvaarddhtvsmbhvaat|' (dhava0 3/12) 156 Acharya Shri Kailassagarsuri Gyanmandir ApradakSiNaM Apta (bhU0 ka0 kR0 ) [ Ap + kta ] 1. prApta kiyA, 0upalabdha kiyA, pahuMcA, 0upasthita huaa| 2. vizvasanIya, prAmANika, pUjanIya, niSThAvAn, vizvasta puruSa, yogya puruSa / AptaDimbaM (napuM0) labdha pramANa, prApta pramANa, AptanayaH (puM0) samupalabdha naya, niitimaarg| (jayo0 9/30) AptapatharItiH (strI0) sarvajJamArga paramparA samantAdbhadravikhyAtA, saTIka pramANa / zriyo bhUrAptapatharIti: / ' (suda0 83) AptapIkSA (strI0) AcArya samanta bhadra kI eka rcnaa| (vIro0 19 / 44 ) AptapuruSaH (puM0) srvjny| (jayo0 vR0 3/5) AptamArga: (paM0) sarvajJapatha AptalokaH (puM0) kalyANamArga, Izapatha, hitakArI darzana / lokasya ya karuNayAbhayamAptalokamAtyannamo bhagavate RSabhAya tasmai / (dayo0 pR0 30) AptazAkhA (strI0) vyAptakIrti zAkhAoM se vyApta (suda0 4/2) samantAdAptazAkhAya prastutA'smai sadA sphIti: / AptazuddhiH (strI0) zuddhi prApta hita prApta 'vyaMpAyataH pUrNatayA''ptazuddheH / ' ( bhakti0 28) Aptokti (strI0) Apta kathana, sarvajJa nirUpaNa / Aptokti paramparA (strI0) Aptakathana kI paripATI, sarvajJavANI kA krama (jayo0 vR0 3 / 115) Aptokti-vizeSaH (puM0) Aptakathana vizeSa, sarvajJavANI vizeSa | (jayo0 vR0 3/115) AptopajJaH (puM0) AptAgama, sarvajJavANI / 'zrIyuktaH samyagAgama AptopajJo granthaH' (jayo0 pR0 3 / 115) AptiH (strI0 ) [ Ap + ktin] prApti, adhigrahaNa, sampUrti, ApUrti / Apya (vi0) [ apAm idam- aNU tataH svArthe pyab] jalamaya, nIrayukta / Apya (vi0 ) [ Ap + Nyat ] upalabdhi yogya, prApti yogy| ApyAna (bhU0 ka0 kR0 ) [ A + pyAya kta ] 1. sthUla, moTA, baliSTa, puSTa / 2. prasanna, saMtuSTa, hrpit| ApyAyanaM (napuM0 ) [ A+pyAy + lyuT] 1. tRpta, saMtuSTa, prasanna / 2. pUrNa, pUrita, bharanA, moTA karanA, puSTa karanA / ApracchanaM (napuM0) [ApRccha lyuT] 1. visarjana, vidA krnaa| 2. svAgata karanA, pUchanA, sammAna karanA / ApradakSiNaM (napuM0) 1. haMsI ur3AnA, 2 . cakkara lagAnA, For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ApradoSaH 157 AbhiyogyaH ghuumnaa| samabhAnmRdukezalakSaNaM prati rAhaM hsdaaprdkssinnm| A-bharaNaM (napuM0) paaln-possnn| (jayo0 26/15) A-bhadra-bAhuH (puM0) bhadrabAhu AcArya prynt| (vIro0 22/5) ApradoSaH (puM0) sAyaMkAla taka, sandhyA samaya tk| "sampravRttipara AbhA (strI0) [A+bhA aG] prabhA, kAnti, camaka, varNa, aaprdosstH|'' (jayo0 2/122) ruup| (suda0 104) pratibimba chaayaa| AprapadIna (vi0 ). [AprapadaM vyApnoti] pAda paryaMta jAnA, AbhAnta (vi0) pratibhAsita, camakIle, prbhaavaan| caraNa taka vastra phailnaa| 'snnidhaanmivaa''bhaantm|' (suda0 104) AplavaH (puM0) [A+plu ap] snAna, nahAnA, abhisiMcita AbhANaka: (pu0) kahAvata, lokokti, lokakathAnakA honaa| Aplavasya ambu snAna jlm| haratyAplabAmbu tu AbhASa: (puM0) [A+bhAS+ghaJ] sambodhana, prastAvanA, bhUmikA, punAti scchir:| (jayo0 2/28) prAkkathana, prArambhika udbodh| AplavanaM (napuM0) nahAnA, snAna, abhisiNcn| AbhASaNaM (puM0) [A+bhASa lyuT] sambodhana, kathana, sNlaap| AplAvaH (puM0) [A+plu+ghaJ] snAna, nahAnA, abhisiMcana AbhAsaH (puM0) [A+bhAs+ac] 1. prabhA, camaka, kAnti, krnaa| dIpti, 2. pratibimba, chAyA, prchaaii| AplAvanaM (napuM0) 1. snAna, abhisiMcana, (jayo0 1/58, AbhAsura (vi0) ujjavala, prbhaavaan| suda0 101) 2. jala plAvana, jalapUra, jlprvaah| Abhigrahika (vi0) kadAgraha se nirmit| 'abhigraheNa nivRtaM Apluta (bhU0) nahAe hue| (suda0 3/5) tatrAbhigrahikaM smRtm|' AphUkaM (napuM0) (ISatphutkAra iva pheno'tra) aphIma, mAdaka AbhicArika (vi0) [abhicAra+Thaka ] abhizApita, __ pdaarth| ___abhishaappuurnn| Abaddha (bhU0 ka0 kR0) bandhA huA, nirmit| Abhijana (vi0) [abhijana+aNa] janma sambandhI, vaMzasUcaka, AbaddhaM (napuM0) bAMdhanA, jor3anA, saMyukta krnaa| kulAtmajA AbandhaH (puM0) [aabdh| ghana] bandha, milAna, sNyukt| AbhijAtyaM (napuM0) [abhijAta SyaJ] 1. kalInatA, vaMza AbarhaH (puM0) [A* baha ghaJ] phAr3a DAlanA, vidIrNa karanA, kI shresstthtaa| 2. pANDitya, prajJA yukt| chinna-bhinna krnaa| AbhidhA (strI0) [abhidhA+aNa] dhvani, shbdshkti| AbAdhaH (puM0) [A+bA+ghaJ] kaSTa, duHkha, pIr3A, cott| AbhidhAnika (vi0) [abhidhAna Thak] abhidhAna sambandhI, AbAdhA (strI0) na bAdhA abaadhaa| abAdhA ceva aabaadhaa| koza smbndhii| (dhava0 5/148) 1. pIr3A, duHkha, ksstt| 2. karmabandha ko Abhinibodhika (vi0) matijJAna kA nAma, indriya aura mana prApta huA dravya, jitane samaya taka udaya yA udIraNA ko dvArA jAnane yogy| 'abhinibudhyate vaa'nenetyaabhinibodhikH|' nahIM prApta hotA vaha AbAdhAkAla hai| iMdiya-maNoNimittaM taM aabhinnibohigNvet| AbAdhAkANDakaH (puM0) pramANa vizeSa, jisase vivakSita / Abhinivezika (vi0) durAgraha rUpa prtipaadn| 'abhiniveze karma kI utkRSTa sthiti jJAta ho| bhavaM aabhiniveshikm|' AbodhanaM (napuM0) [A+budha+ lyuTa] jJAna, sambodha, anubhava, AbhimukhyaM (napuM0) [abhimukha+SyaJ] sammukha honA, sAmanA suucn| karanA, samIpa upasthita honA, apanI bAta ke lie Abda (vi0) [abda+aNa] bAdala se utpnn| Amane-sAmane aanaa| Abdaya (vi.) [abda+aNa+ka] bAdala se utpnn| (samya0 | Abhiyogika (vi0) parAdhInatA yukta kArya karane vaalaa| 155) abhiyoga: pAravazyam, sa prayojanaM yeSAM te aabhiyogikaaH| Abdika (vi0) [abda+ ThaJ ] vArSika, samvatsarika, saalaanaa| AbhiyogikabhAvanA (strI0) gauravapUrNa pravRtti kI bhaavnaa| AbharaNaM (napuM0) [aa| bhRlyuT] AbhUSaNa, alaMkaraNa, AbhiyogikI (strI0) sevA yukta bhaavnaa| 'A samantAt vibhUSaNa, gahanA, saundarya ke kaarnn| 'sritaabhrnnbhuussnnsaaraiH|' Abhimukhyena yujyante preSyakarmaNi vyaapaarynt'| (jayo0 5/11) AbhiyogyaH (puM0) dAsa sthAna, 'AbhiyogyA dAsasamAnA, For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AbhiyogyabhAvanA 158 AmapAtraM vAhanAdi karmaNi prvRttaaH|' (sa0 si04/4) 'abhiyujyanta ityAbhiyogyA: vaahnaadau| dAsaprAyA aabhiyogyaa| (lakSaNAvalI pR0 203) AbhiyogyabhAvanA (strI0) bhUtikarma kI bhAvanA, sevAkarma kI dRsstti| AbhirUpakaM (napuM0) [abhirUpa+vuJ] lAvaNya, saundarya, ruup| AbhirUpyaM (napuM0) [abhirUpa SyaJ] lAvaNya, saundarya, ruup| AbhiSecanika (vi0) [abhiSecana Tha] rAjyAbhiSeka smbndhii| AbhihArika (vi0) [abhihAra+Thaba] upahAra yogya, pradAna yogya, deya yogya vstu| AbhIkSNyaM (napuM0) [abhIkSNyasya bhAvaH] satat AvRtti, nirantara pryaas| AbhIraH (puM0) [A samantAt bhiyaM rAti] gvAlA, ahIra, amiir| AbhIrI (strI0) ahIranI, gvaalinii| AbhIrIpallI (strI0) ahIroM kA sthaan| AbhIla (vi0) [AbhiyaM lAti dadAti lA+ka] bhayAnaka, bhiissnn| AbhUSaNaM (napuM0) alaMkaraNa, ghnaa| (jayo0 vR0 22/5) AbhUSaNatA (vi0) alNkrnnpn| (vIro0 2/21) AbhogaH (puM0) [A+bhuja+ghaJ] 1. parisara, pryaavrnn| 2. vistAraNa, paridhi, gherA, vistaar| 3. lambAI-caur3AI primaann| 4. upabhoga, tRpti, viSaya bhog| 5. sarpa kA phn| 6. akArya kA sevn| AbhoganamAbhogaH, Abhogo upayogA jnyaatvaapykaaryaasevnmaabhogH| (la0203) 7. paripUrNa"Abhogasya paripUrNatvasya vistArasyA" (jayo0 vR0 24/35) AmantraNadAtA (vi0) AmantraNakI, nimantraNa dene vaalaa| 'AmantradAtA kimu devtaahmho|' (jayo0 26/83) AmantraNArtha (vi0) sambodhanArtha, nimantraNArtha, aahvaanaarth| AmantraNArthamiti candramaso rsen| (jayo0 18/49) Abhyantara (vi0) [abhyantara+aN] AtmabhUta, Atmagata. __antarbhUta, bhItarI, aantrik| Abhyantara-tapaH (puM0) 0antaratapa 0AtmasambandhI tapa, 0 anta:karaNa ke tp| praayshcittaaditp| 'anta:karaNa vyApArAt prAyazcittAditapaH anta:karaNa vyApArAlambanam tto'syaabhyntrtvm|' (ta0 vA0 9/20) AbhyantaranirvRttiH (strI0) Antarika avasthAna, AtmapradezoM kA avsthaan| AbhyantarapratyayaH (puM0) jIva pradezoM ke sAtha ektaa| Abhyantara-pravezaH (puM0) antara praveza, hRdaya prvesh| (jayo0 vR0 14/58) AbhyavahArika (vi0) [abhyavyahAra+Thaka] bhojya, khAne yogy| AbhyAsika (vi0) [abhyAsa-Thaka] abhyAsajanya, saMlagnatA yukt| Abhyudayika (vi0) [abhyudaya Thak] 1. mAMgalika, zubhakArI, klyaannkaark| 2. gauravamayI, mahattvapUrNa, unntshiil| AmaH (puM0) Amra, rsaal| (dayo0 53) Am (avya0) [am+Nica] aMgoM ke vividha bhAva se yukta avyy| 1. aGgIkRta, svIkaraNa, oha, hA~, aba patA lagA, avazya hii| Ama (vi0) [Amyate ISat pacyate -aa+am| krmnni| ghaJ] kaccA, apakva, vipAka, pAka rahita, anpkaa| AmaH (puM0) Amaroga, ajIrNa, kbj| (vIro0 19/3) peTa vikAra ajiirnnkr| (jayo0 6/63) AmamannamatimAtrayA' shit| AmaJja (vi0) priya, iSTa, ramaNIya, ramya, mnohr| AmaMDaH (puM0) eraMDa vRkSa, arnnddiitru| Aman (saka0) utAranA, Age krnaa| Amanasya (napuM0) [amanas+ghyaJ] duHkha, pIr3A, kaSTa, zoka, mAnasika vyAkulatA, thkaan| Amantrya (saka0) nimantraNa denA, bulaanaa| (jayo0 4/24) AmantraNaM (napuM0) [A+mantra+Nic+ lyuT] anujJA denA, bulAnA, abhivAdana, anumati, nimntrnn| (jayo0 4/13) kaamdhaaraanujnyaa| AmantraNapatrikA (strI0) nimantraNanAtiH nivedana patra (jayo0 1/19) AmantraNI bhASA (strI0) abhimukha karane kI bhaassaa| 'Agaccha bho devadatta' ityAdyAhvAna bhASA aamntrnnii|' (go0jIva0225) 'yathA vAcA paro'bhimukhIkriyate sA AmantraNI' (bha0mA0 1195) 'gRhIta-vAcya-vAcaka-sambandho vyApArAntaraM pratyabhimukhIkriyate yayA aamntrnniibhaassaa|' (mUlA0 118) AmamauraH (puM0) rasAlakoraka Amra gucchaka Amra taru meM lagane vAle pussp| (dayo0 53) AmaMdra (vi0) [A+mandra+ac] gambhIra svr| AmapAtraM (puM0) [A+mI-karaNe ac] 1. roga, Amaya-peTa For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AmayAvin 159 AmoSaH kI bImArI, mnovythaa| (jayo0 6/58, vIro0 3/2) 2. AmiSaM (napuM0) 1. mAMsa, (jayo0 25/20) 'api tu pUtiparaM kSati, hAni, kaSTa, piidd'aa| vanitAvaNaM yadasRgAmiSakIkaza yntrnnm|' (jayo0 25/20) AmayAvin (vi0) [Amaya vin] mandAgni se pIr3ita, bImAra AmIlanaM (napuM0) [A+mIla+ lyuT] unmIlana, akSi mIlana, roggrst| AMkha banda honaa| AmaraNAnta (vi0) [AmaraNe anto yasya] mRtyu paryanta rahane / AmuktiH (strI0) [A+muc+ktin] 1. mukti paryanta, 2. vAlA, aajiivn| grahaNa/dhAraNa karanA, phnnaa| AmaraNAnta doSaH (puM0) hiMsAdi pApoM meM prvRtti| maraNevAnto AmukhaM (napuM0) prAkkathana, prastAvanA, bhUmikA, prAraMbhikI, maraNAntaH, A maraNAntAt AmaraNantam hiMsAdiSu pravRtti nATaka kA prAraMbhika vivecana, udghossnnaa| saiva dossaaH| AmukhaM (avya0) sAmane, muMha ke saamne| AmarasaM (napuM0) rasAla rasa, Amra rs| (jayo0 4/39) AmuSmika (vi0) paraloka smbndhii| AmarjanaM (napuM0) lIpanA, sApha karanA, svaccha bnaanaa| 'AmarjanaM AmuSyAyaNa (vi0) prasiddha kulAtmaka, khyAta kula meM utpnn| mRdugomayAdinA limpnm|' AmUla (vi0) pUrNarUpa, sampUrNa, sbhii| (jayo0 14/33) Amartya (vi0) deva smbndhit| (vIro0 7/7) Amenira (vi0) sAdRzya, sghn| (suda0 83) AmardaH (puM0) [A+ mRd+ghaJ] masalanA, kucalanA, mardana AmocanaM (napuM0) [A+muc+lyuTa] chur3AnA, mukta karanA, karanA, nicodd'naa| svatantra karanA. nikAlanA, DhIlA krnaa| AmarzaH (puM0) [ A+mRz+ghaJ] ragar3anA, gharpaNa karanA, sparza AmoTanaM (napuM0) [A+muT+lyaTa] vidIrNa karanA, kuclnaa| krnaa| AmodaH (puM0) [A+ mud+ghaJ] 1. prasannatA, harSa, vinoda, 2. AmarzanaM (napuM0) zarIra sparzana, rgdd'naa| 'zarIraikadezasparzanam' surabhi, sugndh| samuccalatpallava-pANilezamazeSa(bha0 A0 TI0649) maamodmhaaryenn| (samu0 6/33) AmarzalabdhiH (strI0) sparzamAtra kI Rddhi, sparza se roga | AmodadA (vi0) 1. sugandhadAtrI, sugandha dene vaalii| 2. vinoda zAnti vAlI Rddhi, ise AmISadhi Rddhi bhI kahate haiN| svbhaavii| AmodadA sugandhadAtrI 'A samantAt modaM harSa Ama"Sadhi-RddhiH (strI0) sparzamAtra kI Rddhi jisake ddaatityaamoddaa|' (jayo0 pR0 4/15) kAraNa sAdhaka sparza se roga zAnta karatA hai| AmodanaM (napuM0) [A+mud+lyuT] prasannatA, harSa, vimod| AmarSaH (puM0) [A+mRS+ghaJ] krodha, kopa, gussaa| AmodapUrita (vi0) 1. harSayukta, vinodabhAvI, 2. sugandha se Amala (vi0) nirmala, mlrhit| 'zuzubhe prclnnivaaml:|' vyaapt| kautukaanklitaaliklaapaa''modpuuridhraamRdurupaa| (suda0 3/7) (jayo0 5/64) 'Amodena harSabhAvena pUritam' Amodena AmalakaH (puM0) AMvalA tru| 1. dhaatriiphl| (jayo0 14/75) sugandhena vyaaptm| (jayo0 pR0 5/64) AmalakaM (napu0) AMvalA phl| (muni0 26) AmodapUrNa (vi0) 1. harSayukta, vinoda svabhAvI 'AmodapUrNaAmalakI (strI0) 1. AMvalA vRkSA 2. dhaatriiphl| makhilaM jgdetduktaat|' (jayo0 18/43) 2. sugandha se AmalakIphalaM (napuM0) dhAtrI phl| (jayo0 vR0 1/38) pripuurnn| Amodena sugandhena Amodena prasanna-bhAvena vA Ama-zaktiH (strI0) AmAzayazakti (vIro0 19/3) pUrNa smbhRtmiti| (jayo0 vR0 18/43) AmAtyaH (puM0) [amAtya+apa] saciva, parAmarzadAtA, mntrii| | AmodamayI (vi0) 1. prasannadAtrI, harSa pradAtrI, vinoda svbhaavmyii| (jayo0 vR0 1/12) 2. sugndhshitaa| mama vRtt-kusum-maalaa''modmyii| (jayo0 AmAnasyaM (napuM0) [amaans| SyaJ] duHkha, manovyathA, 24/103) vyAkulatA. kaSTa, zoka Arta, piidd'aa| Amodin (vi0) [A+mud+Nini] 1. prasanna, harSayukta, AmAsaH (puM0) ApakSa, pakSaparyanta, mAha prvt| (suda0 118) vinoda shit| 2. sugndhit| AmikSA (strI0) [AmiSyate sicyate-mip sak] chAcha, / AmoSaH (puM0) [A+muS+ghaJ] corI, asteya, taskarI, jamA huA dUdha, chenaa| aphrnn| For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AmoSin 160 Ayaya AmoSin (puM0) [A+muS+Nini] cor| AmnAta (bhU0 ka0 kR0) [A+mnA+kta] 1. kathita, pratipAdita, vicArita, ciNtit| 2. adhIta, paramparA praapt| AmnAnaM (napuM0) [A+mnA+ lyuT] sasvara smaraNa, sasvara adhyyn| AmnAyaH (puM0) [A+mnA+ghaJ] 1. siddhAnta, zikSaNa, aagm| 2. paramparA prApta, kulagata, 0vaMzAnupUrvI 0AnupUrvI, 0 privrtn| 3. svAdhyAya kA eka bhed| ghoSavizuddhaparivartanamAmnAyaH (ta0 vA0 9/25) AmnAyo gunnnaa| (bha0A0104) AmnAyo svAdhyAyo bhvtyev| (bha0 A0139) AmnAyArthavAcakaH (puM0) Agama prarUpita AcArya, paramAgamArtha vaack| AmraH (puM0) rasAla, aam| AnaM nAraMga panasaM vaa| (suda072) | AmrakAmratA (vi0) Amra srstaa| (jayo0 12/127) AmrakaTaH (puM0) AmrakUTa nAmaka prvt|| Amrataru (puM0) AmravRkSa, rsaaltru| (jayo0 1486) Amratarustha (vi0) AmravRkSa gata, aamrvRkssaadhiin| (jayo0 9/69) 'dyutirutaamrtrusthpikaanne|' (jayo0 9/69) AmradAyinI (vi0) cUtadA, AmradAtrI, rsaalprdaayinii| (jayo0 vR0 12/127) AmrapezI (strI0) AmacUra, amaavtt| AmramaJjarI (strI0) mAkandakSAraka, rasAla vaura, aamrkork| (jayo0 106/101) AmravRkSaH (puM0) 0Amrataru, rasAlavRkSa 0mnyjriinggit| 'AmravRkSa-- vatsarasatA smpaadktyaa|' (jayo0 vR0 20/85) sadrasAlenAmavRkSaNa sahito avloyte| (jayo0 vR0 21/31) AmrAtaH (puM0) [AnaM AmrArasaM atati at+ac] amarataru, Amra kI taraha khaTTA vRkSa, jise rAjasthAna meM 'kera' kahate haiN| AmrastakaH (puM0) [A+miD+Nic+ kta] dhvani AvRtti, zabda gunyjaar| AmeDanaM (napuM0) [A+mriDNic+lyuTa] punarukti, zabda pratidhvani, guuNj| AmeDitaM (napuM0) [A+mriD+Nic+kta] zabda pratidhvani, Amlika (strI0) dekho uupr| AyaH (puM0) [A+ i+ac aya+ghaJ vA] 1. A jAnA, pahucanA, 2. samyagdarzanAdyavAptilakSaNa: aay:| 3. dhanAgama, rAjasva prApti, dravya lAbha, dhana upalabdhiA (jayo0 11/38) AyaSaSThAMzaM vA smrpyissytiiti| (jayo0 vR0 11/38) Aya (saka0) [A+i] prApta honA, phuNcnaa| (suda0 5.1) (jayo02/23) 'abhycyaarhntmaayaantm|' (suda0 76) blaahkblaadhaanaanmyuuraa-mdmaayyuH| (jayo0 3/111) AyayuH praapuH| 'pitA putratvamAyAti' (suda0 4/9) AyakaH (puM0) uddeza siddhidhAraka, zubhAvaha, zubhabhAgya dhaark| sahasaivAbhilalASa caayk:| (jayo0 25/86) 'candramasa ivAya evAyakAzubhAvaho vidhiryasya sa candra ivaahlaadkH|' (jayo0 vR0 25/86) Ayata (bhU0 ka0 kR0) [A yam + kta ] savistAra, vistAra, lambA, vizAla, bar3A, vistRta, bRht| "taralAyatavartirAgatA sA" (jayo0 18/114) mauktikaalirivaaytvRttaa| (jayo0 vR0 25/86) AyatanaM (napuM0) [Ayatante'tra Ayat+ lyuT] 1. ghara, sthAna, 0AvAsa, nivAsa, Azraya, AdhAra, sahArA, nimitt| (bhakti0 16) 2. devAyatana, devgRh| 3. samyaktvAdiguNoM kA aadhaar| AyatanetraM (napuM0) vistRta aaNkheN| Ayata-locanaM (napuM0) vistArajanita nyn| Ayata-vistAraH (puM0) lmbaaii-caudd'aaii| amitonnatimanti nirmalAnyabhyucitAyata-vistarANi vaa| (jayo0 13/65) AyatavRttaH (puM0) 1. vartulAkAra, 2. shresstthaacrnn| 'AyataM vistRtaM caritraM ysyaaH|' 'AyatAH savistArA cAsau vRttA vartulAkArA ceti|' (jayo0 vR0 5/5/31) AyatA (vi0) dIrghatA, vistRta yuktaa| (jayo013/46) AyatAbhyudita (vi0) asmucit| (jayo0 5/47) AyatiH (strI0) [A+ yat kta] Azrita, AdhIna, aadhaarit| Ayatika (vi0) AdhIna, aashrit| Ayatta [A+ yat+kta] Azrita, AdhIna, aadhaarit| AyattiH (strI0) [A-yat+ktin] AdhInatA, aashrybhuut| AyathAtathyaM (napuM0) [ayathA tathA pyaJ] anupayukta, anucita, ayogy| AyanaM (napuM0) gamana, vicrnn| (jayo0 vR0 18/46) Ayaya (bhU0) Ae, pdhaare| 'vasantavadAyayAvupanaM' (suda04/1) AmlaH (puM0) imalI kA vRkss| AmliH (strI0) 1. imalI kA vRkss| 2. peTa kA vikaar| For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Aya-vyayaH 161 AraNya | Aya-vyayaH (puM0) Aya vyaya, khrc| (jayo02/113) Ayasa (vi0) loha, dhaatuvishess| (jayo0 4/66) AyAsasthitiH (strI0) lohsttaa| (jayo0 4/66) AyAnaM (napuM0) [A+yA+ lyuT] AnA, pahuMcanA, jaanaa| AyAta (bhU0) AyA, phuNcaa| (jayo0 3/3) AyAta-tamas (napuM0) AyA huA andhakAra, vyApta andhkaar| (suda0 2/33) AyAmaH (puM0) [A+yam+ghaJ] vistRta, vistAra, prasAra, phailaav| AyAmavat (vi0) [AyAma-matup] vistArita, lambita, vistArayukta AyAsaH (puM0) [A+yaz+ghaJ] prayAsa, prayatna, zrama, upayoga, du:kha yukta cepttaa| AyAsin (vi0) parizrAnta, thakAvaTa, prayatnazIla, pryaasrt| Ayita (vi0) AyA, prApta huaa| (suda0 107) AyuH (puM0) bhava, karmAgata janma, jiivn| (jayo0 1/76) Ayukta (bhU0 ka0 kR0) [Ayuj+kta] niyukta, kaaryrt| AyuktaH (puM0) 1. mantrI, sciv| 2. abhikartA, kmishnr| Ayukarma (puM0) Ayukarma, nArakAdi bhava ko prApta karAne vAlA karma, avdhaarnn| nArakAdibhavamiti aayuH| (sa0 si0 8/4) yasya bhAvAt AtmanaH jIvitaM bhvti| (ta0 vA0 8/10) Ayuriti avsthitiH| bhavadhAraNaM pratIti aayuH| (dhava0 13/362) Ayutanetrin (vi0) sahastra netrdhaarii| (suda0 3/9) AyudhaH (puM0) zastra, hathiyAra, astra [A+yudh+ghaJ] prpkssyoraayudhsnninaad| (jayo0 8/12) Ayudhin (vi0) Ayudha dhAraka, zastrI, shstrdhaark| (jayo0 2/41) zANato hi kRtakArya aayudhii| (jayo0 2/41) AyudhAnyasya sntiityaayudhii| (jayo0 vR0 2/41) Ayurvigata (vi0) Ayu samApti, vigtjiivn| tama mama tava __ mama lpnniyuktyaa'khilmaayurvigtm| (jayo0 23/56) Ayuvedika (vi0) carakakArya meM ttpr| (jayo0 vR08/16) AyurvedaH (puM0) vyAdhi pratikAraka zAstra, shriirsmbndhiishaastr| (jayo0 2/56) 0zarIra zAstra, kAyika vidhi grnth| AyurvedazAstraM (napuM0) zarIra sambandhI shaastr| Ayurvedin (vi0) AyurvedajJa, shriirshaastrjny| bhAlAnalapluSTa mumAdhavasya svAtmAnamujjIvayatIti shsy| prasUnavANaH sa kuto na vAyurvedI trivedI viklpnaayuH| (jayo0 1/76) AyuS (vi0) pramANA (jayo0 pR0 1/5) AyuSmat (vi0) [Ayus+matup] jIvita, jItA huA, jIvana yukta, dIrghAyu vaalaa| AyuSya (vi0) [Ayus+yat] jIvana yukta, praanndhaark| Ayus (napuM0) [A+i+us] jIvana, prANa, bhv| Aye (avya0) sambodhanAtmaka avyy| AyogaH (puM0) [aa| yuj+ghaJ] kArya sampAdana, niyukti, kriyaa| AyoccAla (bhU0) pahuMcAyA, bhejA gyaa| (suda0 125) sampatati zirasyeva sUryAyoccAlitaM rjH| (suda0 125) AyojanaM (napuM0) [A+ yuj+ lyuT] 1. prayatna, pryaas| 2. grahaNa karanA, pkdd'naa| 3. sammilita honA, ektrit| AyodhanaM (napuM0) yuddhasthala, sNgraam| 'AyodhanaM dhiirbudhaadhivaasm|' (jayo08/7) AraH (puM0) [A+R+ghaJ] 1. pItala, azocita lohaa| 2. koNa, kinaaraa| AraH (puM0) graha vizeSa, maMgala grh| zani 'AraH shnistsy'| (jayo0 pR0 11/52) AraktaH (puM0) lohita, rakta, laal| (vIro0 6/15) (jayo0 15/) AraktavarNaM (napuM0) lAlavarNa, lohita ruup| araviMdasya raktakamalasya veSa iva lohitabhAvamupaiti prApnoti aarktvrnno'vlokyte| (jayo0 vR0 15/1) ArakSa (vi0) [A+ra+ac] parirakSita, rakSA yukt| ArakSaH (puM0) rakSaNa, saMrakSaNa, surkssaa| ArakSaka (vi0) [A+rakS+Nvula] 0paharedAra, 0santarI, dvArapAla, sipAhI, surakSAkarmI, aarkssii| AraghaTTa (vi0) ksaaii| (dayo0 57) AraTaH (puM0) [A+raT+ac] naTa, pAtra vizeSa, jo hAsya, nRtyAdi meM pravINa ho| AraNa (vi0) nAzaka, ghAtaka, vidhvaMsaka, nAza karane vaalaa| (jayo0 vR0 19/80) AraNiH (napuM0) [A+ R+ani] bhaMvara, jlaavrt| AraNya (vi0) [araNya+aNa] jaMgalI, vanotpanna, vnopgt| 'araNyasya bhAva aarnnym| 'araNyamevAraNyaM' jaMgala meM rahane vaalaa| "AraNyamupaviSTo'pizrImAn smrsnggtH|" ukta paMkti meM kavi ne 'AraNya' kI do nirukti kI haiM, donoM hI samabhAvadhArI ke samatva kA nirdeza karatI haiN| For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AratA 162 ArAdhyatama AratA (vi0) kopa rahita, krodhmuktaa| (jAye011/94) ArADaTatI (vi0) utarI huI, nIce aagt| (dayo0 42) AratiH (strI0) [A+ram ktin] 1. vizrAma, roka, aaraam| ArAt (avya0) isa samaya, ab| 'ArAma ArAtpariNAmadhAma' 2. rtijny| 3. aartii| (jayo0 1983) AranAlaH (puM0) [A+R+nala+ghaJ] maaNdd| zIghra 'paya ArAtstanayostu paayit|' (suda0 3/26) ArabdhaH (puM0) [A+rabh+kta] prArambha, zuru, samArabdha, racita 'aaraadghaavRtpyodhrsevaa|' (jayo0 4/57) kRpAlatAta: ArabdhaM tasyedaM mama kautukm| (suda0 136) tabhI se-' yadAdidRSTAH samadaSTasArAstadAdisRSTA hRdi kRpA rUpa latA se racita yaha bhI nibandha kautuka bddh'aaegaa| munmmaaraat| (suda0 2/19) 'ArAt' kA artha dUra, dUrastha, samArabdhaH ArabdhaH paappthsy| (jayo0 vR0 2/116) dUra se nikaTa, samIpa Adi bhI hai| (jayo0 1/4, 1/3) ArabdhavatI (vi0) prArambha karane vAlI, prytnshiil| ArAtiH (puM0) [A+rA+ktic] zatru, pratipakSI, vairii| __'upasargamupArabdhavatI kurvtihaastii|' (suda0 133) ArAtIya (vi0) [ArAt cha] nikaTa, samIpa, Asanna, ArabhaTaH (puM0) [Arabha+ aTa] vizvAsa, dRr3ha prtiiti| dUra kaa| ArabhaTA (strI0) doSa vizeSa, upekSaNIya kriyA, vidhivata ArAtrikaM (napuM0) [ArAtravapi nirvRttam ThaJ | rAtrI sambandhI kriyA na krnaa| AratI, upAsanA ke lie bhagavat aartii| ArambhaH (puM0) [A+ra+ghaJ] 0prArambha, samArambha, racita, ArAdh (saka0) 0 ArAdhanA karanA, sevA karanA, saMtoSa 0 zuru kriyAzIla, kArya, vyavasAya, vyaapaar| karanA, upAsanA karanA, pUjA karanA, arcanA krnaa| 'sadArambhAdanArambhAda- ghaadpytivrtinii|' (suda0 4/32) (vIro08/43) ArAdhayAmi 'paropakAraika-vicAra hArAgranthArambhasamaye- prigrhvyaapaarruupe|' (jayo0 vR01/110) tkArAmivArAdhya gunnaadhikaaraam|' (jayo0 1/86) ArAdhyaprakramaH AraMbhaH (sa0 si0 6/8) ArambhaH prANi saMpUjya ArAdhayet (jayo0 vR0 2/41) piiddaahetuvyaapaarH| (sa0 si0 6/15) prANi-prANa-viyoja- ArAdhaka (vi0) upAsaka, sevk| (bhakti024) namArambho naam| (dhava0 13/46) prANiyoM ke prANoM kA ArAdhanaM (napuM0) ArAdhanA, arcanA, pUjA, satkAra, upaasnaa| viyojana/ghAta kA nAma Arambha hai| (suda0 2/30) Arambha-kathA (strI0) prANivighAta sambandhI kthaa| ArAdhanakAka (vi0) bhaTakane vAlA para sevA ttpr| sa ArambhakopadezaH (puM0) pApa janya kriyAoM kA upadeza, prtihaarmaaraadhnkaark| (jayo0 2/31) ArAdhanakArakaM para 'anarthadaNDa' sambandhI kthn| sevA ttpr| ArambhakriyA (strI0) chedana, bhedanAdi kI kriyA, prANighAta ArAdhanA (strI0) upAsanA, arcana, bhakti, sevaa| pAraNamasyAH kA kaary| pApa janya kriyAoM kA dekhakara harSita honaa| kiM bhvettaamaaraadhnaamudsy| (suda0 94) ArAdhyante sevyante ArambhaNIya (vi0) hiMsAjanIya, prANighAta utpanna karane svArthaprasAdhanakAni kriyte| (bha0 A01) vaalii| (dayo06) ArAdhanA-kathAkoSaH (puM0) eka kathA grantha kA naam| (vIro0 Arambhika (vi0) saMhAraka, dUSita, vighaat| jisase ghara ke 17/20) khAna-pAna, lena-dena, vANijya-vyApAra Adi ke karane se | ArAdhanIya (vi0) sevanIya, pUjanIya, arcniiy| (jayo0 vR0 hone vAlI hiMsA ho| (suda0 4/32) 27/8) smmaaniiy| ArambhikI (strI0) prANighAtaka kriyaa| ArambhaH prayojana | ArAdhanIyadalaM (napuM0) samArAdhya samUha, pUjanIya dl| (jayo0 __ kAraNaM yasyAH sA aarmbhikii| 12/134) sukhAdi samArAdhyaM saudhasampaddalaM kyaa| Arambha-virata (vi0) hiMsA rahita, prANighAta rahita, Arambha ArAdhita (vi0) vaMdita, pUjita, sevita, smaaraadhit| (jayo0 parityAga 0'aSTama pratimA vizeSa'-sarvato dezatazcApi 12/1, jayo0 3/5) vaditamArAdhitaM bhvti| (jayo0 vR0 12/1) yatrArambhasya vrjnm| aSTamI pratimA sA (lA0saMhitA ArAdhya (vi0) sevanIya, pUjanIya, vNdniiy| (jayo0 1/62) 7/31) ArAdhyatama (vi0) atyanta ArAdhanIya, vizeSa vNdit| (jayo0 ArA (strI0) AvAja, cillaanaa| ciikhnaa| 27/8) For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ArAmaH 163 ArtadhyAnaM ArAmaH (puM0) [A+ram+ghaJ] Agatya ramante'tra sa aaraamH| 1. bagIcA, udyAna, upvn| kadAcidA raammmussy| (jayo0 1/77) 2. prIti, sneha, ruci, prasannatA, harSa, prmod| (suda0 83) 'AsIttadArAma-lalAmamaJcamaho' (jayo0 1/49) ukta paMkti meM 'ArAma' kA artha 'vizrAma' hai| lakSmI ke vizrAma karane kA sundara mnyc| ArAma-dhAma (napuM0) 1. bagocA, udyAna, upvn| 'ArAma dhAmadhanato dharaNIM smstaaN|' (suda0 1/35) 2. vizrAma sthAna, aaraamgRh| ArAma-rAmaNIyaka (vi0) udyAna kI rmnniiytaa| 'ArAmasya udyAnasya rAmaNIyakaM saundaryamanuvadatA vnpaalen| (jayo0 pR0 1/90) ArAma-vara (vi0) uttama bagIcA 'yasmaikilArAmavareNa' harSa-vareNa pusspaanyjlirrpito'pi| (samu0 6/32) ArAmikaH (puM0) mAlI, bagIce kA rkssk| ArAlikaH (puM0) rsoiy| paack| ArArtikAvataraNaM (napuM0) nIrAjana pAtra, AratI bhaajn| (jayo0 vR0 12/105) Aru (puM0) [R+uNa] 1. sUara, suukr| 2. kekdd'aa| Aru (aka0) baiThanA, sthApita honA, phuNcnaa| (jayo0 11/3) Aruha (aka0) baiThanA, sthApita honA, phuNcnaa| (jayo0 11/3) ArU (vi0) [R+U+Nit] bhUre raMga kaa| ArUDha (bhU0 ka0 kR0) [A+rUh+kta] savAra, car3hA huA, baiThA, hasti Adi para sthit| 'hstyaaruuddhH|' (jayo0 vR0 8/11) 'ruDhamakramAmat' (jayo0 vR08/11) ArUDhiH (strI0) [A+rUhaktin] sthita, Aropita, unnyn| ArekaH (puM0) [A+ric+ghaJ] rikta karanA, saMkucita krnaa| Arecita (vi0) [Aric+ Nic+kta] saMkucita, udAsIna, unmIlita, nimIlita bhauNh| ArogyaM (napuM0) [Arog+SyaJ] svastha, niroga, hRsTa-puSTa roga mukt| 'audArya rUpamArogyaM dRDhatvaM pttuvaakytaa|' (dayo0 pR070) Aropa (saka0) 0DAlanA, nikSepa karanA, 0mAna lenA, 0 maDha nA, ropanA, gAr3a naa| vyaJjane viva saundrymaatraaropaavsaankau|' (jayo0 3/49) 'tatkaromi kila sA sahajenAropayedvibhugale tdnenaa|' (jayo0 4/33) 'Aropayet nikssipet|' (jayo0 vR04/33) 'cApArthamAropitazasyanAsA' (jayo0 5/84) AropaNaM (napuM0) [A+rUha+Nic+ lyuT] rakhanA, jamAnA, DAlanA, ropnaa| AropaNa-pariNAmaH (puM0) nikSepaNa bhaav| (jayo0 pR0 3/49) Aropita (vi0) upAtta, samaGkita, sthApita, rakhA gayA, aMkita kiyA gyaa| (jayo0 vR0 3/74) 'Aropito'nyena ca dntmuule|' (jayo0 vR0 13/101) AropitavatI (vi0) sthApita karane vaalii| (vIro0 3/22) ArohaH (puM0) [A rUh+ghaJ] 1. savAra, baiThA huA, sthita, aaruuddh| 2. saMgItavidhA kA eka svara, jisameM Upara kI ora tAna liyA jAtA hai| 3. UbhAra, U~cA sthala, phaadd'| 4. ArohaH zarIrocchrAyaH zarIra kI uuNcaaii| ArohakaH (puM0) [A+rUh+Nvul] savAra, cAlaka, ratha yA azva svaar| ArohaNaM (napuM0) [A+rUha+lyuT] Upara car3hane kI kriyA 'kurutAt sadanugrahaM hi tu, svayamArohaNataH priikssitm|' (samu0 2/23) ArkiH (puM0) zanigraha, arkputr| Arbha (vi0) [RkSA aN] tArakIya, nakSatra smbndhii| ArgaDa (vi.puM0) sAMkala, aagl| (jayo081) Ay (napuM0) [ArghA+yat] jaMgalI shhr| Arca (vi0) bhakta, pUjaka, aaraadhk| Arcika (vi0) [Rc+ThaJ] pUjaka, vNdk| ArjavaM (napuM0) 1. saralatA, mRdutA 0RjubhAva, nirmala prvRtti| (ta0 sU0 9/6) / yogasyAvakratA aarjvm| (ta0 vA0 9/6) Rjo vaM aarjvm| (mUlA0vR0 11/5) 2. spaSTatA, sadvyavahAra, 0sadAcaraNa, niSkapaTA, 0avakratA, 0akuttiltaa| AI (vi0) utkaNThita, drviibhuut| 'Ardra bhUmipatermanasthalamalaM kAzIti sNstrotsaa|' (jayo0 3/98) Arta (vi0) [A+R+kta] 1. pIr3ita, bAdhA, duHkhita, ksstt| 2. ArtadhyAna vizeSa, jisameM aniSTa kA saMyoga hone para pIr3A hotI hai| 'RtaM du:kham, ardanamatirvA, tatra bhvmaartm|' (sa0 si0 9/25) 3. roga, du:khjny| 4. nAda vizeSa, jisameM kaSTadAyI svara dhvanita ho| ArtadInaM (napuM0) piiddaajny| (samu0 3/36) ArtadhyAnaM (napuM0) dhyAna kA eka bheda, jisameM aniSTa kA saMyoga hone para pIr3A hotI hai| (samu08/35) ArtadhyAnamidaM samAha bhagavAstyAjyaM sadA yogitaa| (muni0 21) For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ArtabhAva: 164 AryAvarta jny| ArtabhAvaH (puM0) cintAtura, kssttyukt| (samu0 4/5) adhyApaka, Adi sabhI ho sakatA hai, kyoMki isa Artava (vi0) [Rturasya prApta-aN] Rtu sambaMdhI, RtukAla vizeSaNa meM sampUrNa saMskRti kA samAveza hai| guNairguNavadbhirvA aryanta-ityAryaH (ta0 vA0 3/36, sa0 si0 3/36) ArtiH (strI0) [A+R+ktin] 1. pIr3A, vyathA, du:kha, sadguNairaryamANatvAda guNavadbhizca maanvaiH| (ta0zloka 3/37) kaSTa, baadhaa| (muni0 21) 2. mAnasika kaSTa, atyadhika AryakAryaH (puM0) zreSTha kArya, punIta kArya. uttama krm| vednaa| 'aarykaarympvrgvrtmnH| (jayo0 2/136) Artha (vi0) arthAdhIna, artha sambandhI, dhana kA pryojn| - AryakhaNDaM (napuM0) AryAvarta, AryakSetra, sabhyajanoM kA kssetr| (jayo0 10/47) (suda0 1/14) (vIro0 2/9) ArthasArthaka (vi0) yAcaka smuuh| (jayo0 10/47) AryagRhya (vi0) AryoM se puujit| Arthika (vi0) [artha Thak] 1. sArthaka, 2. dhanayukta, 3.. AryajanaH (puM0) Aryaloga, uttama log| (suda0 1/14) prayojana bhUta, aadhaarbhuut| tathyapUrNa, vaastvik| AryadezaH (puM0) Aryadeza, sabhya saMskRti kA prdesh| Ardra (vi0) [ardu rak] 1. gIlA, namIyukta, ashussk| 2. | AryatA (vi0) mahApuruSatA! (jayo0 vR0 26/36) mRdu, komala, rasa yukt| uccakulInatA-(vIro09/5) ArdrakaM (napuM0) [ArdrA+vuna] adrk| AryaputraH (puM0) sabhya saMskRti kA sut| ArdratA (vi0) komala, sukumaar| (jayo02/99) Arya-prakRtiH (strI0) sabhya svabhAva, uttama prkRti| tuGga punaH Ardacetas (puM0) karuNAzIlA (jayo0 24/120) sA paridhAya kAyamahAryamAryaprakRteH smaaym| (11/6) ArdratA (vi0) utkaNThatA, drviibhuuttaa| (samu0 7/16) 'ahAryaH parvate puMni' iti vishvlocnH| ArdabhAvaH (pu0) krunnbhaav| (vIro04/3) AryaprAya (vi0) AryoM kI bhultaa| Adriya (vi0) utknntthit| Aryaman (vi0) sajjana, zreSTha puruss| (samu0 4/20) AdrIkaraNaM (napuM0) pariSecana, drviibhuutiikrnn| (jayo0 2/93) Aryamizra (vi0) AdaraNIya puruSa, mukta, sabhya jana yukt| Ardraya (saka0) gIlA karanA, azuSka bnaanaa| Adriyate (suda0 AryaliMgin (puM0) paakhNddii| 2/14) AryavartaH (puM0) AryakhaNDa, aarykssetr| Ardha (vi0) [ardha+aN] AdhA, ardhbhaag| AryavRttAvina (vi0) bhadra. sadAcArI, yogya, shresstth| Ardhika (vi0) adhika se sambandha rakhane vaalaa| Aryavyakta (vi0) Arya dvArA kthit| (vIro0 14/5) Arya (vi0) [R Nyat] 1. zreSTha, 0uttama, 0samAdaraNIya, AryasatyaM (napuM0) utkRSTa satya, alaukika satya, divya sty| sammAnIya, pUjya, kuliin| 'guNaprasaktyA'tithaye vibhajya Aryazasti (vi.) Arya khnndd| (vIro0 2 / 8) sadannamAtRpti tthopbhujy| hitaM hRdA svetarayorvicArya, AryaziromaNi (vi0) mahApuruSoM kI mukhiyA, agrnniijn| tiSThessadAcAra para: sdaa''ryH| (suda0 130) 'vRthA sA''rya (dayo0 109) sudhAsudhArA' (jayo0 1/3) ukta paMkti meM 'Arya' zabda AryA (vi0) 1. sammAnIya, pUjanIyA, prshNsniiyaa| (vIro0 sajjana puruSa kA vAcaka hai| 'Arya' samya jAti vizeSa ke 1/27) manoramA'bhUdadhuneyamAryA na nagnabhAvo'yamavAci naaryaaH| lie bhI prayoga kiyA jAtA hai| vyazeSayan vA drutamIrSayArya (suda0 115) 2. AryA-AryikA, digambara sampradAya meM takAJchatattvena kilaarinaaryH|' (jayo0 1/26) caturtha sarga vrata aGgIkAra karake jo sarva parigraha tyAgI bana jAtI hai meM bhI 'Arya' zabda ko sabhya vyakti ke lie prayukta kiyA vaha AryikA kahalAtI hai| AryikA vrata aMgIkAra karake gyaa| (jayo0 4/48)0 'Arya' kA zreSTha artha (22/83) samasta parigraha kA tyAga karatI hai tathA zveta vastra ko 0'Arya' kA seTha-kSemapraznAnantaraM brUhi kAryamityAdiSTaH dhAraNa karatI hai| AryikA upacaritamahAvratadharAH striyH| proktavAn saagraayH| (suda0 3/49) sudarzanodaya (4/22, (sA0dha0 2/73) 9/14) meM yahI artha hai| 'bAlye'pi labdhastvakayA vdaa''ry'| AryAtva (vi0) AryikApada vaalii| (suda0 (suda0 9/14) 'Arya' kA artha svAmI, nAyaka, guru AryAvarta (puM0) AryakSetra, Arya khnndd| (dayo03) For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AryikA 165 AlAnika AlambaH (puM0) [A+lamb+ghaJ] AdhAra, Azraya, shaaraa| (vIro0 22/36) AlambanaM (napuM0) [A+lamblyu T] Alambana bAhyo vissyH| 1. Azraya, AdhAra, sahArA, Azaya, AvAsa, sthAna, vAsa, nivaas| (jayo0 vR0 3/71) 2. kAraNa, hetu, nimitt| AlambanabhUta (vi0) AdhArabhUta, aashryjny| 'zAkhAcaraNA-- lmbnbhuutaiH|' (jayo0 12/137) AlambanasampadA (vi0) aadhaarbhuut| (samu0 1/3) bhavAndhugarte patate janAyA'nukIrtitA''lambanasampradA saa| AlambanazuddhiH (strI0) shaastrshuddhi| Alambin (vi0) [A+lamba+Nini] AdhArita, Azrita, pakar3e hue, gRhIta janya, thAmane vAlA, pahane hue, laTakate AryikA (strI0) AryikA (samu0 4/16) mahAvratadhArI pUjyA naarii| AryikA upacarita mahAvratadharAH striyH| (sA0dha0 2/73) AryikAcaryA (strI0) AryikA vrata cryaa| sAdhvInAmapi etadeva caraNaM nAgnyaM binA jAyate yAsAM kvApi nahi trapAbharajuSAmekAkitA khyAyate divANAmazanaM ca gehisadane caikatra gatvA bhavettacca syAdupavizya maunata iti dRgdRzyate sNstve| (muni0 zloka 62) AryikAsaGgha (vi0) AryikA smuuh| (suda0 4/29) Aryitattva (vi0) paannddity| (suda0 108) ArSa (vi0) [Rperidam ann| RSi sambandhI, Rssivaaky| mA hiMsyAtsarvabhUtAnItyA dharme prmaannyn| (suda0 4/41) ArSa kA pavitra, pUta, pAvana, yogya, Adi bhI artha hai| ArSapraNItiH (strI0) ArSa nIti, ArSa niym| (jayo0 2/6) 'lokarItiriti nItiraGkitA''rSapraNItiratha nirnnyaanycitaa|' (jayo0 2/6) ArSarIti (strI0) vaidika niyama, Agamika niyama, aarssniym| 'ArSA cAsau riitirvaidikniymH| (jayo0 vR0 2/4) ArSavAk (puM0) ArSavacana, ArSasRkti, AgAmika vacana, Rssivcn| ArpavAcyapi duHzrutIrimAH kinna pazyatu gRhe niyuktimaan| (jayo0 2/63) Ahet (vi0) yogya, puujy| (suda0 96) Aheta (vi0) arhat mata se sambandhita, jina praNIta vacana se yukt| Arhata (vi0) yogyatA, puujytaa| (suda0 96) ArhatamatAnuyAyin (vi0) arhatamata vAle jaina (vIro0 22/16) Arhantya kriyA (strI0) arahanta sambandhI kriyA, arhantapada sambandhI, kalyANakArI kriyaa| (samya0 18/3) Arhantyamahato bhAvo karma veti parA kriyaa| (mahApurANa 39/309) AhatI (vi0) aarhtmtaanuyaayii| (vIro0 15/33) AlaH (A+akt+ac) sNkhiyaa| AlagardaH (puM0) kathana, bAtacIta, vicaar| Alapad (vi0) apazabda karanA, burA kthn| kilA''lapada bhirbahuzaH smaitaiH| (suda0 105) Alapita (vi0) kathita, pratipAdita, niruupit| (jayo0 9/20) tadAlapitena jydvipH| AlabhanaM (napuM0) [AlibhalyuT] grahaNa karanA, pakar3anA, lenaa| AlambhaH (puM0) [A+labha+ghaJ] 1. grahaNa karanA, lenA, uThAnA, pkdd'naa| 2. DAlanA, paTakanA, rkhnaa| AlayaH (puM0) [A+lI+ac] dekho AlayAM AlayaM (napuM0) sthAna, vAsa, Azraya, nivAsa, ghara, geha, Asana, jgh| 'surAlayaM tAvadatItya duuraat|' (suda0 1/27) AlavaNyaM (napuM0) [alavaNasya bhAvaH] 1. lavaNazUnya, svAdahIna, niirs| 2. lAvaNya rahita, saundaryavihIna, kuruuptaa| AlavAlaM (napuM0) [AsatantAt lavaM jalalavaM AlAti A+lA+ka] 0kyArI, 0khAI, 0pokhara, 0pAnI bharane kA sthaan| Alasa (vi0) [Alasati ISat vyApriyakte-ac] udAsInatA, pramAda, susta, shithiltaa| 'vidyA'navadyA''pa na vaalstvN'| (jayo0 1/6) 'samAjana ivA''rAmaH saalsnggmmaaddht|" (suda083) AlasatA-vyAja (vi0) klamamiSa, Alasya ke bahAne, pramAda ke kaarnn| (jayo0 14/32) Alasya (vi0) [alasasya bhAvaH] pramAda, udAsInatA, sustii| (jayo01/6) Alasya-kalA (strI0) pramAda jnytaa| Alasyacihna (napuM0) vijRmbhnn| (jayo0 6/39) AlAtaM (napuM0) jalatI huI lkdd'ii| AlAnaM (napuM0) [A+lI+lyuTa] hasti bAMdhane kA khambhA, rassA / AlAnika (vi0) [AlAna+Thaja] hasti bAMdhane kA saadhn| For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AlApaH 166 AlocanA AlApaH (napuM0) [A+ lap+ghaJ] vArtAlApa, abhibhASaNa, saMlApa, paraspara baatciit| 'yadadya vA''lApi jinaarcnaayaam|' (suda0 3/37) AlApanaM (napuM0) [A+lap+Nic+lyuTa] bAtacIta, saMlApa, abhibhASaNa, paraspara sNvaad| AlApana-bandhaM (napuM0) dUsare dravyoM kA sambandha, darbhAdi se paraspara bandhana karanA, baaNdhnaa| AlAbuH (strI0) Ala, laukI, ghIyA, peThA, kaddU, kumhdd'aa| AlAvarta (napuM0) [AlaM paryAptamAvartyate iti-Ala+A+ vRt+Nic+ac] bijanA, kapar3e kA pNkhaa| Ali (vi0) [A+al+in] 1. pramAdI, AlasI, sust| 2. vacanabaddha, satya yukt| Ali: (strI0) 1. bicchu, mdhumkkhii| 2. skhii| (vIro0 4/29) saMtati, tati, 3. paMkti-'zAlikAlibhirupAdriyate vaa| AlibhiH pngiktbhiH| (jayo0 vR0 4/57) Ali-kalApaH (puM0) sakhi kautuk| (jayo0 6/65) AlikulaM (napuM0) sakhI smuuh| (vIro0 4/29) AlikA (strI0) sakhi, mitra, shelii| 'citamUhe 'mukamAlike sitm|' (jayo0 18/72) 'pathabhraSTA ivAlikAH' (jayo0 23/81) AlikA-vayasyA (jayo0 vR0 28.81) AliGganaM (napuM0) [A+liGga lyuT] samAliMgana, kaNThAliMgana, vakSAdhAra, gale lgaanaa| (jayo0 vR0 11/38) 'AliGgan prayoM saptisamUho'nunayannivA' (jayo0 3/110) 'tthaa''linggcumbnaadik|' (suda0 pR0 99) AliGya (saka0) AliMgana karanA, gale lgaanaa| 'AliGgayorvI vishshraam|' (samu0 9/16) Alijana (vi0) sakhI smuuh| (jayo0 22/76) 'sAlijane kimu mudrnnmgaat|' (jayo0 22/76) AliJjaraH (puM0) miTTI kA ghr| AlindaH (puM0) cabUtarA, U~cA sthAna, mcaan| AlimpanaM (napuM0) [A+lip+lyuT] lIpanA, saphedI karanA, saphAI krnaa| AlividhAna (vi0) sakhi-saMgati, mitroM kA saath| pArzvataH parimitAlividhAnA devateva hi vimaansuyaanaa| (jayo0 9/58) AlI (strI0) sahacarI, sakhI, vayasyA, sahelI, shyaarii| (jayo0 5/73) AlIDhaM (napuM0) [A+liha+kta] baiThanA, AsIna. nizAna banAne ke lie sthita honA, pratyaJcA khIMcanA, dAhine paira ko Age karake aura bAeM paira ko pAMca pAdoM ke antara se pIche phailAkara bAeM hAtha meM dhanuSa lekara dAhine hAtha se khIMcakara khar3A honaa| (vIro0 2/10) AlIDhasthAnaM (napuM0) zastrAdi ko calAne ke lie kiyA gayA hAtha pairAdi kA prayAsa sthaan| AlIyakaM (napuM0) tAr3I, zarAba, tAlavRkSa rs| 'nAlIyakaM saudhmivaastu|' (jayo0 16/26) AlIyakaM tAlavRkSarasaH sudhAvikAraH (jayo0 16/26) AluH (puM0) [A+lu+Du] ulluu| AlukaH (0) Alu, ratAlu, 0eka abhakSya jmiikNd| (vIro0 22/23) AluJcanaM (napuM0) [A+luJca+ lyuT] kezaluMcana, ukhAr3anA, pheMkanA, nikaalnaa| AluJchanaM (napuM0) samabhAva prinnaam| sAhINo samabhAvo __ AluMchaNamidi smudditttth| (niya0 sA0 11) Alubdhaka (vi0) zikArI, lobhI, lAlacI, aasktijny| jahmAlubdhaka, khaTTikAdi-raviNAM duSkarmANo vezma ydyen| (muni0 10) AlekhanaM (napuM0) [A+likh+lyuT] likhanA, citraNa krnaa| Alekhya (vi0) [A+likha+ Nyat] citraNa, prastutikaraNa, citraaNkn| AlepaH (puM0) [A+lie+ghaJ] ubaTana, mardana, tela lgaanaa| AlepanaM (napuM0) [A+lip+ lyuT] ubaTana, lepana, mardana, tela lgaanaa| AlokaH (puM0) 1. prakAza, prabhA, kAnti, aabhaa| 2. dRSTi, darzana, dekhanA, avlokn| (vIro0 20/20) tamenaM vidhumAlokya sa uttasthau smudrvt| (suda0 3/44) AlokanaM (napuM0) 1. avalokana, darzana, dekhnaa| 2. dRSTi, __ pahalU, vividha vicAra dRsstti| Alocaka (vi0) [A+loc+Nvul] AlocanA karane vAlA, samIkSaka, vicaark| AlocanaM (napuM0) samIkSaka, sarvekSA darzana, vicAra-vimarza vivaraNa, prakAzana, AkhyAna, nivedn| 'AlocanaM vivaraNaM prakAzanamArakhyAnaM vivrjitmaalocnm| (ta0bhA09/22) 'gurave prmaadnivednmaalocnm|' (mUlA011/16) AlocanA (strI0) aparAdha gahana, tyajana, vastu sAmAnya kA maryAdita bodha, 'svAparAdha nivedanaM gurunnaamaalocn| (bha0a0 69) For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org AlocanAzuddhiH AlocanAzuddhiH (strI0) rAga-dveSa rahitabhAva krnaa| 'mAyAmRSTharahitatA AlocanAzuddhiH / ' AlocanIya (sa0kR0) AlocanA yogya (vIrAM0 17/21) (bha0 A0 TI0 166 ) AloDanaM (napuM0 ) [ A + luD+ Nic + lyuT] 1. bilonA, hilAnA, ghumaanaa| 2. kSubdha krnaa| 3. mizrita karanA / Alola (vi0) kAMpane vAlA, ghUmane vAlA, hilane vAlA vikSubdha huA, lolupii| Avantya (vi0) [ avanti yaG ] avantI se Ane vAlA, avantI se sambandha rakhane vaalaa| AvantyaH (puM0) avantI kA rAjA / AvaddhakaTiH (strI0) hara samaya tatpara (samu0 1/16) Avadya (vi0) doSa (3/66) AvapanaM (napuM0 ) [ A + vap + lyuT ] 1. bonA, kheta meM ropanA, bikheranA, DAlanA, pheMkanA, nikSepaNa, bIja baunaa| 2. hajAmata krnaa| 3. vartana pAtra mrtbaan| AvarakaM (napuM0) (A+vR+Nvul] Dhakkana, pardA / AvaraNaM (nupaM0) [AvRlyuT] 1. AcchAdana, pardA, Dhakkana, bAdhA, bAr3a, dIvAra / (jayo0 26/97) Avriyate AcchAdyate'nenetyAvaraNam 2. ajJAnAdi doSa bhAva, mithyAtva samUha, krmaacchaadn| * " AvaraNa kartrI (vi0) AvArA, bhramaNazIla (jayo0 3/39) AvarAGgapAnaM (napuM0) mastaka paryaMta / varAgaparyantAGgasvAdana anggpaan| varAGgamUrdhaguhyayo rityamaraH / varAGga mastake yonI iti vishvlocnH| Avarjana (napuM0) 1. upayoga, vyApAra, karmasthiti kA vyApAra 2. niSedhA Avarjita (vi0) zubha bhogoM kA vyApAra 1. proccha, pachA gayA, pramArjita / (jayo0 19/10) 2. niSedhita, pratibAdhita, nirodhit| Avarta (vi0) [AvRt paJ] 1. bhaMvara, gherA, cakkara, ghumAva 2. paryAlocana, paribhramaNa AvartakaH (puM0) [Avarta kan] bhaMvara, jalAvarta, ghumAva, ckkr| AvartanaM (napuM0) cakkara, ghumAva (jayo0 24/22) AvartavatI (vi0) cakkarazIla, bhramaNayukta, ghumAvadAra (jayo0 17/69) AvartavatyA (jayo0 17 /69) AvaliH (strI0) [A+va+in] tati, rekhA, paMkti / 167 Acharya Shri Kailassagarsuri Gyanmandir AvApaH 'lomalAjicchalenaitatparyante zAvalAvaliH' (jayo0 3/47) 2. asaMkhyAta samaya-Avali asaMkhyAtasamayaH / Avalita (vi0) [Avalkta] gheri ghirA huA, paridhi saMyukta | AvazyakaH (puM0) avazya karaNIya kArya, (jayo0 12 / 144 ) anivArya kriyA, mahAvratI kI kriyA / 'Na vaso avaso avasassaM kammamAvAsayaM ti boddhavvA' (mUlA07/114) 1. mahAvratI ke karane yogya Avazyaka ssttkrm| 2. zrAvaka yA sAdhu ke upayoga rakSaka guNa sAmAyika, caturviMzatistava, vedanA, pratikramaNa aura kAryotsarga (rAja0 vA06/22) 'jayodaya' meM muni kI vRtti kA nAma Avazyaka hai| na vazo'kSamanasAmityavaza, avaza evAvazyakastasya bhAva AvazyakaM tena sahitA sAvazyakastasyendriyajayino muneH / ' (jayo0 vR0 27 / 23) Avazyaka karaNaM (napuM0) anivArya kriyA 0 sAdhu yA zrAvaka kI nitya prati karane yogya kriyA / Avazyaka - karma (napuM0) SaDAvazyaka karma, pUjAdikarma / (jayo0 22/35) Avazyaka niryuktiH (strI0) akhaNDita upAya kI yukti / 'jatti tti upAya ti ya riyavA hodi NijjutI (mUlA07/14) Avazyaka karttavyoM ke pratipAdana karane vAle zAstra Avazyakaniyukti hai| AvazyakAparihANi: (strI0) Avazyaka kriyAoM kA yathA samaya pAlana Avazyaka kriyANAM tu yathA kAlaM prvrtnaa|' ( ta0 zloka 6 / 24) AvazyakIkriyA (strI0) kAraNasApekSa janya Avazyaka kriyA / Avasati: (strI0) rajanI, rAtri vishraam| AvasathaH (puM0 ) [A+vas+athac] sthAna, nivAsa, ghara, AvAsa, par3Ava, gherA, vishraamsthl| Avasathya (vi0) [Avasatha jya] gRhasthI, ghara meM rahane vaalaa| Avasita (vi0) [AvasUsokta] 1 sthita ThaharA huaa| 2. samApta, nizcita nirNIta, nirdhArita Avah (aka0 ) prApta honA, utpanna honaa| (suda04/29) Avaha (vi0) [A vaha ac] utpanna karane vAlA, janaka, mArga dRSTA pathapradarzaka / For Private and Personal Use Only AvApa [A+vap+ghaJ] bIja baunA 1 ropanA, DAlanA, nikSepaNa, pheNknaa| 2. bartana, kottii| 3. upayoga janya crcaa| Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AvApakaH www.kobatirth.org AvApakaH (puM0) [AvApa+kan] kaMkaNa | AvApanaM (puM0) [A.vap Nic + lyuT ] karathA, khaDDI | AvAra (puM0) AvaraNa, pardA pAzvaM yasya pavitrAvArA' (jayo0 22/8) AvAlaM (napuM0 ) ( A.va. Nic-ac] thAMbalA, AlavAla, kyArI / / AvAsa (puM0) [A+vas+ghaJ] 1. para, nivAsa, sthAna, Azrama, aaraam| 2. bhavanavAsI aura vyaJtara devoM ke nivAsa sthAna / 3. nigodajIva ke Azraya bhUta sthAna / 4. pUjA ke nimitta 'deva' ko bulAnA Avika (vi0) 1. bher3a, meSa / 2. meSa sNbNdhii| kinnu galyamiva cAvikaM payaH / (jayo0 2 / 78) Avigna (vi0) [A-vij-kta] duHkhI, pIr3ita kaSTajanya Aviddha (bhU0 ka0 kR0 ) [ A + vyadh +kta] 1. vedhita, vAdhita, chedita 2 gatijanya pheMkA gyaa| AvirbhUta (vi0) prakaTIjanya AvirbhAva: (puM0) [Avis+bhU+ghaJ] 1. avatAra, prakaTa, upsthit| 2. abhivyakti / Avila (vi0 ) [ avilati dRSTistRNAti vila+ka] malina, 0 mailA, 0paMkita, 0 kIcar3ajanya, 0apavitra, 0ghanIbhUta, 0 anulipta (jayo0 6/42) lAlAviloSThayAdi nicRSya / ' (jayo0 27/35) Avila ( saka0) apavitra karanA, kalaMkita krnaa| AviSkaraNaM (napuM0) [Avis+kR+ lyuT ] prakaTIkaraNa, darzana, abhivyakta / AviSkAra : ( puM0 ) [ Avis+kR+ghaJ ] abhivyakti, racanA, citraNa, prastutIkaraNa | AviSTa (bhU0 ka0 kR0 ) [ Avizkta] praviSTa, samAviSTa, grasta vazIkRta, nimagna, tallIna / Avis ( avya0 ) [ A + av + is] pratyakSa bhUta, AMkhoM ke samakSa, sammukha / Aviz (saka0 ) [ A + viz] praviSTa karanA, aanaa| 'vizeSa rasAyitaM mAnasamAviveza' (jayo0 1/74) mAnasaM hRdayaM sarazca Aviveza, praavisht|' (jayo0 vR0 1/74) AvRt (strI0 ) [ A + vRt + kvip] 1. praviSTa hotI huI, smaahit| 2. paddhati, rIti, mur3A huaa| AvRtta (bhU0 ka0 kR0 ) ghirA huA, mur3A huaa| AvRtti (strI0) [AvRt vitan] 0 AnA, 0lauTanA, 0mur3anA, 168 Acharya Shri Kailassagarsuri Gyanmandir AzaGkita * pratyAvartana pratinivartana, eka janma se dUsare janma ko prApta honA / + AvRSTiH (strI0 ) [A] vRS ktin vAriza, pAnI giranA / Avraj (saka0) jAnA, prasthAna karanA / AvrajaMtu (jayo0 4/18, Avrajati (jayo0 21/5) Avrajat AvrajatA / (suda0 104) Avrajati-samAgacchati (jayo0 4/97) AvegaH (puM0) [A+ vij+ghaJ ] kSobha, uttejanA, cintA, becainI, ghabarAhaTa AvedanaM (napuM0) [A+vid+ Nic + lyuT ] sUcanA, nivedana, varNana, apanA pakSa prastuta karanA / Avela (aka0 ) hilanA, kaMpita honA, 'marudAvellitAgrAbhistkAnitisamantataH / ' (jayo0 3/74) Aveza: (puM0 ) [ A + viz+ghaJ] 1. praveza, samAhita, ghusanA, aanaa| 2. ekAgratA, anurakti / AvelkatA (vi0) hilatI huI, snycltaa| 'vAyunA''vellatAM saJcalasAM' (jayo0 3 / 112) Avellita (vi0) hilatI huI, kaMpita, lulita (jayo0 3/74) Avezika (vi0) antarhita, praviSTa, samAhita AveSTakaH (puM0) [AveST NicNvul] dIvAra, Ar3a, bAha, merA paridhi AveSTanaM (napuM0 ) | AveST Nin yuT] bAMdhanA, lapeTanA, DhakanA, bhernaaH| Aza (vi0) [ aza. aN] khAne vAlA, bhoktA / AzaMs ( aka0 ) prazaMsA krnaa| (jayo0 6/ ) 'AkAG kSaNabhAzaMsA' (rA0vA0 737) AzaMsanaM (napuM0) [AzaMsa lyuda] 0abhilASA, vAcchA AzA 0icchA 0abhiruci / azaMsA ( strI0) ( A-zaMm-a] 1. icchA, abhilASA, 0 cAha vAJchA, AzA 2. abhikathana, abhibhaassnn| AzaMsA (strI0) icchA, abhilASA AzaMsanamA zaMsA (tasi0 * 7/37) AzaMsu (vi0) [AzaMs+u] icchuka, AzAvAn, abhilASI / AzaGkA (strI0) [A+zaGka+a] 1. saMdeha, saMzaya, shngkaa| 2. bhaya, Dara | AzaGkita (vi0) [A+zaGka+kta] bhaya yukta, bhIta, saMdehajanya, zaGkAzIta, saMzayapUrNa / ( bhakti 41 ) For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzayaH 169 AzIviSa 17) AzayaH (puM0) [A+zI+ac] 1. sthAna, Azraya, zayanazAlA, AzAsita (vi.) Azcaryacakita, aashaajny| (jayo0 aasn| (samya0 115, jayo0) 'babhau samudro'ttyajaDAzyazca' 16/75) 'AzAsiteti vadanodalavaizca zasyaiH' (jayoH (suda0 2/30) 2. abhiprAya, hRdayagatabhAva, icchA, mana, 16/75) prayojana, bhaav| AzAsya (sambandhaH kR0) [ A+zAs+Nyat] AzA karake AzayajJa (vi0) jJAnA, jaankaar| (vIro0 14/3) sanAbhayaste vAJchanIya, abhilaSaNIya cAha/icchA krke| traya eva yajJAnuSThAyino veda pdaa''shyjnyaaH| AziJjita (vi0) manorama dhvani, jhaMkAra, AbhUSaNoM kI AzaraH (puM0) [A+za+ac] 1. agni, bhni| 2. asura, run-jhun| raaksss| 3. pavana, vaayu| AzikA (strI0) AzA, 0abhilASA, 0icchA, 0vAJchA AzavaM (napuM0) [AzorbhAva:--aNa] 1. gati, Avega, tIvratA, 0caah| zubhAzaMsA, aarshiivaad| (vIro08/34) (muni0 sphuurti| 2. zarAba, arisstt| AzA (strI0) 1. icchA, vAJchA, abhilaassaa| 'sambhedamApAdara- AzikAdhAraH (puM0) ArzIvAda dAyaka, AzISa jny| mudraNAzA' (jayo0 5/10) 'AzA'bhilASA yasyAH sA' 'AzikAdhArabhUtebhyaH zAlivRttebhya uttamam' (jayo0 28/34) (jayo0 vR05/101) 2. dizA, pradeza, digbhAga, 'bahuvibhrama AzikAdhArabhUtebhya:-AzIrvAdadAyakebhyaH, AzAmAtrasyApUritAzyA' (jayo0 10/14) AzA dishtyaa| (jayo0 dhaarebhyH| (jayo0 vR0 28/94) vR0 10/14) 2. saphalatA, prtyaashaa| nairAgyamAzA mama Azita (vi0) [A+az+kta] bhuMjita, khAyA huA, bhukt| sammude saH' (suda0 117) 'sucirakSudhitajanAzA' (suda0 'tiktAyate yanmaricAzinastu' (suda0 111) 74) 1, lobha, tRSNA, laalc| 'Azyati tanUkarotyAtmAna- AzitaGgavIna (vi0) carvita, cabAyA huaa| mityAzA lobha iti| 'avidyamAnasyArtha- syAzAsanamAzetya- AzitaMbhava (vi0) [ Azita+bhU-khac] saMtoSa yukta, tRpta, paralobhaparyAya:' (jaya0dha0) sNtRpt| AzADhaH (puM0) aashaaddh| Azira (vi0) [A+az+iraca] bhojanAbhilASI, aahaaraarthii| AzAtIta (vi0) parAkASThA gt| (jayo0 22/65) AziraH (puM0) 1. tej| agni| 2. sUrya, divAkara, aadity| AzAdhikartR (vi0) belAdhikAriNI, pratIkSA karane vaalii| 3. raaksss| 'AzAdhikarta-AzAdhiko velAyA adhikAriNyaH' (jayo0 Azis (strI0) [A+zAs+kvip-itvam] AzIrvAda, vR0 3/63) maMgalakAmanA, shubh-bhaavnaa| zivamAziSi vartate ca yeSAM AzAdhuta (vi0) AzAoM se rahita, icchAoM se mukta, guravaH zrIpuravartino'pi shessaaH| (jayo0 12/8) viSayAbhilASA se rhit| 'AtmopAsitayai hikegu | AzI (strI0) [A+7+kvip] (AzIryate anayA) 1. viSayeSvAzAdhutA sAdhutA' (muni0 zloka 2) zubhAzaMsana, zubhAzISa, ArzIvAda, zubha-kAmanA, prArthanA, AzApAzaH (napuM0) tRSNA kA baMdhana, lobhAsakti, viSayAbhilASa caah| 2. dADha 'sA ca kasyAtmana AzI: zubhAzaMsana kA jaal| 'AzApAzavilAsato drutamadhikartR dhndhaam| vrtte|' (jayo0 vR0 3/30) 'sAzIrvA vyaktamaGgalA' (jayo0 21/61) 'AzA tRSNaiva pAzo bndhn-rjjustsy|' (jayo0 3/84) 'yA''zI: zubhAzaMsA' (jayo0 vR0 3/107) (jayo0 vR0 23/61) AzItikA (strI0) prAyazcitta nirUpikA, prAyazcitta niruupk| AzAmbaraH (puM0) digambara, icchA evaM saMga rahita saadhu| yo AzIrvAdaH (puM0) AzIrvacana, maMgalavacana, kalyANakArI hatAzaH prazAntAzastamAzAmbaramUcire (upAsakAdhyayana 86) bhaav| (jayo0 vR0 27/21) AzAlakaH (puM0) Asana, sthaan| AzIrvAdasUcinI (vi0) samvAdakarI, 'samvAdakarIrAzIrvAdaAzAvatI (vi0) AzikA, maGgalavAhinI AzA karane vaalii| sUcinI:' (jayo0 vR0 12/97) / (jayo0 vR0 3/89) AzIviSa (puM0) eka Rddhi vizeSa, jo duzcaraNa tapa se AzAsamanvita (vi0) tRSNA janya, icchA yukt| (jayo0 prApta hotI hai, jo RddhidhArakamuni ise prApta karake 'mara jA' aisA kahane para jIva sahasA maraNa ko prApta ho jAtA For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzIviSaH AzramamAn hai| 'AvidyamAnasyArthasya AzaMsamAzI:, AzIviSaM yeSAM te AzekuTin (puM0) [Azete'smin iti-A+zI-vic sa iva aashiirvissH|' (dhava0 85) ___ kuTati iti Nini ] parvata, giri, phaadd'| AzIviSaH (puM0) dADhakA viSa. srp| 'Azyo daMSTrAstAsu viSaM AzaucaH (puM0) sUtaka nAmA shuddhi| (jayo0 28/36) yeSAM te AzIviSA:' vRshcikaadyH| 'ahomamAsiH pratipakSa- Azauca-parAyaNa (vi0) 1. sUtaka nAmaka azuddhi se yukt| nAzI kilAhirAzIviSa A: kimaasiit|' (suda0 108) 2. shauckrmyussNtossshiilssn|' (jayo0 vR0 28/36) Azu (vi0) [aza+uN] zIghratA yukta, vegazIla, tvarita gtivaan| Azcarya (vi0) [A+ car + Nyat suT] adbhuta, asAdhAraNa, Azu (napuM0) 1. zIghra, jaldI, satvara 'AzIhau klIbaM ta vizmaya, camatkArajanya, vilkssnn| (dayo0 66) satvara' iti vishvlocnH|' (jayo0 918/17) 2. | Azcarya (napuM0) adbhuta, asAdhAraNa, camatkAra, kautuka. anAyAsa-atha dharAbhavamAzurasAtala' (jayo01/97) 'Azu kautuuhl| anAyAsena' (jayo0 vR0 1/77) Azcaryakara (vi0) [AzcaryaM karotyAzcaryakara:] Azu-pUrNatayA (vIro0 2/34) Azu-zIghrameva-(jayo0 vR0 vismayotpAdaka , camatkAra jny| ( ja yA 0 4.65) 8/73) samutsphuradvikra- mayorakhaNDavRttyA tadAzcaryakara: AzukArI (vi0) nAnA prakAra ke dhaany| (vIro0 4/13) pracaNDaH / ' (jayo0 8/73) AzukRt (vi0) zIghratA karane vAlI vegazIla, zIghragAmI, cust| | Azcarya-cakita (vi0) vismita, cmtkaarit| (jayo0 vR0 Azuga (vi0) vegazAlI, tiivrtaajny| 15/5) 'dRSTvA ca sAzcarya cakitamAnasastatra' (dayo0 AzugaH (puM0) 1. bANa 'Azugo bANa sten| kusumasya Azugo bANo ysy| (jayo vR0 6/66) 2. pavana, vAyu, 'Azugena, | Azcaryasamanvita (vi0) vizmaya yukta, kautuka se paripUrNa, vaayunaa| ( vIro0 4/19) sNtrti| (jayo0 0 6/66) 3. acambhe se yukt| 'shsaashcrysmnvito'bhvt|' (samu0 sUrya, dinkr| 2/19) Azucitva (vi0) zIghraveditva, shiighrvicaark| (jayo0 19/44) AzcaryasthalaM (napuM0) abhinaya sthAna, Azcarya sthAna 'abhinayaM "svidAzucitvaM ca sadA shucitvm|' (jayo0 19/44) AzcaryasthAnam' (jayo0 vR0 4/5) A-zucitva (vi0) zucitA sahita, pavitratA jny| (jayo0 AzcaryasthAnaM (napuM0) Azcarya sthala, camatkAra janya sthaan| vR0 15/44) (dayo0 8) 'na kiJcidapi kilaashcrysthaanm|' AzutoSa (vi0) zIghra saMtuSTa hone vAlA. prasannatAbhAva jny| AzcaryAnvita (vi0) Azcarya samanvita, vismayayukta, AzutoSa: (puM0) ziva, klyaann| aashcryckit| (jayo0 vR0 22/7) AzubhAvaH (puM0) 1. zubhapariNAma, 2. shiighrprinnaam| "rUpasya AzyAna (bhU0 ka0 kR0) [A+zyai kta ] saMlagna, jamA huaa| pazya kathamadya kilAzu bhaav:|' 'Azu bhAva : AzrapaNaM (napuM0) [A+ zrA+Nic+ lyuTa] pakAnA, ubaalnaa| zIghrapariNAmo'thavA vrIhibhAvaH' (jayo0 vR0 18/17) Azram (napuM0) azru, aaNsu| 'Azu/hiklIve tu satvare' iti vishvlocnH|' (jayo0 AzramaH (puM0) AvAsakakSa, nivAsa sthAna, vidyA sthAna, vR0 18/17) brahmaNAdi sthaan| (jayo0 vR0 3 / 81) * uttama aavaas| AzumatiH (strI0) zIghravicArakArI buddhi, tIvrabuddhi, tIkSabuddhi, Azramaguru (napuM0) vidyA guru, prazikSika, Azrama kA adhyaapk| shresstthdhii| (jayo0 vR0 13/8) 'smara AzumatizcakAra' AzramagRhaM (napuM0) vidyA sthaan| (jayo0 13.) AzramadharmaH (puM0) viziSTa krttvy| AzumukhaM (napuM0) zIghratA jny| (jayo0 17/28) AzramapadaM (napuM0) Azrama sthAna, vidyA sthAna, paavnbhuumi| AzuvrIhiH (strI0) AzudhAnya, zIghra pakane vAlI dhaany|| AzramabhittiH (strI0) nRpaprasAda kunyj| (jayo0 10/10) AzuzukSaNiH (strI0) [A+zuS+san+ani] 1. pavana, vAyu, AzramamaNDalaM (napuM0) tapovana, tapa sthAna, saMyamabhUmi, pAvana kssetr| hvaa| 2. anni, vhni| 'svayamAzu punaH pradakSiNIkRta' AzramamAn (vi0) AzramavAlA, Azrama ke niyamoM kA pUrNa aabhyaammdhunaashushukssinniH| (jayo.012/75) pAlana karane vaalaa| (jayo0 2/117) For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Azrama-sthAna 171 AzvinaH Azrama-sthAna (napuM0) 'ko'tha tatra kimitIkSakSamo yatna eva bhavinAM shubhaashrm:|' (nayo0 2 / 85) 'zubhAsyAzramaH sthAna-- msti|' (jayo0 vR02/85) 2. jinAzrama- 'varNi-gehivanavAsi-yoginAmAzramAn paripaThanti te jinaa:|' (jayo0 2/117) varNi brahmacarya-Azrama, gehi-gRhasthAzram, vana vAsi vAnaprasthAzrama aura yogii-sNnyaas-aashrm| AzramavAsin (pR0) Azrama nivaasii| Azramika (vi0) [Azrama+Than] saMyamamArga se sambandha rakhane vaalaa| Azramita (vi0) sthita, baharA huaa| 'kSaNamihAzramito'smi' (jayo0 5/68) Azramitva (vi0) Azrama meM rahane vAle 1. anila jJAnamathAzramitvam (bhakti08) . Azraya (saka0) 1. prApta karanA, grahaNa krnaa| 'cadAzrayiSyadAsvAdiyaSyatA' (jayo0 vR0 11/56) 2. sevana karanA. AcaraNa krnaa| 'ko nu nAzrayati vA svato hitm|' (jayo0 2/18) 3. rahanA, nivAsa karanA- 'kiM jIvanopAyamizrayAmi prANAH punaH santu kuto vtaamo|' (dayo02/5) Azray (saka0) anukaraNa krnaa| sevana krnaa| Azrayet-seveta (jayo02/40) AzrayaH (puM0) [Azri+ac] avlmvn| 1. nivAsa, ghara, sthAna, AvAsa, madanA 'campApurI nAma janAzrayaM taM' (suda0 1/24) 2.. vizrAmasthala, shrnnsthaan| 3. adhikAra, smbndh| (jano0 2/110) AzrayaNaM (napuM0) [Azri lyuTa] yukta prAnA (tIrA0 6/16) (jayo04/18) saMrakSaNa prApta, zAmata aadhaarbhuut| Azrayatva (vi0) AzrayatA, AdhArabhUta-zadeva gatvA suhRdaashrytvm| (jayo0 3/37) AzrayadAnaM (napuM0) AdhArabhRta dhana, mananIya dhanaH (dayo0 112) Azrayin (vi0) [Azraya ini] Azrita, saMbaddha eka-dUsare ke AdhIna rahane vaalaa| Azrava (vi0) [A+zruaca] AjJAkArI, pratijJAbaddha, niyama yukt| 'AtmavidhAnakathAzravaH' (jayo0 // 7) Azrita (bhR0 ka0 kR.) [Azri+kta] adhikRt| 1. AdhArabhRta, anuratta, Azraya janyA 'sa pAzupatyaM mahadAzrito'pi' (suda0 2/3) 2. svIkRta 'AzritaM svIkRta hdytH|' mAna liyA ( jayA vR0 4/25) 3. yukta-'zriyAzritaM sanmatimAtya yuktyA ' (jayA0 1/1) AzritaH (puM0) anucara, bhRtya, sevk| Azrita kAmaH (puM0) kAma-vAsanAtura, kaamaaskt| (jayo0 23/62) AzritiH (strI0) avalambana, Azraya, AdhAra, sthaan| (jayola 9/9) 'nipatate hatatejasa. aashritiH|' (jayo0 9/8) Azritya (saMkR0) avalambana karake, AdhAra bnaakr| (jayo0 vR0 1/22) Azruta (bhU0 ka0 kR0) [A+zru+kta] 1. svIkRta aMgIkRta, mAnya, prApta, pratijJAta, shmt| 2. sunA huaa| Azruta-cAruvAri (napuM0) snehasUcaka jala, netrajala, azrupravAha, AMkhoM meM AMsuoM kA krm| (jayo0 13/17) AzliSTa (vi0) aaliNgit| (suda0 85) sudarzana bhujaashlissttaa| AzliSTavatI (vi0) lipaTI huI, aaliNgit| 'pAdamAzliSTavato vallI' (jayo0 14/17) AzrutiH (strI0) [A+zru+ktin] 1. sunanA, 2. aMgIkRta, sviikRt| AleNa (strI0) eka nksstr| AzleSaH (puM0) [A+zliS+ghaJ] 1. AliMgana, milana, ___ eka dUsare ke gale milnaa| (suda0 3/38) aho kilAzleSi mnormaayaam| 2. saMparka, smbndh| AzleSi (vi0) smaaliNgit| (jayo0 17/36) Azva (vi0) [azva+aNa] ghor3e se smbNdhit| AzvabhU (strI0) anubhaag| (vIro0 22/8) Azvayuja (vi0) [azvayuj+aN] Azvina mAsa se smbNdhit| Azvasita (vi0) AzvAsana yukta, protsAhana jny| (jayo0 vR0 26/24) AzvAsaH (puM0) [A+zvas+ghaJ] 1. sAMsa lenA, 2. protsAhana, 3. anuccheda, anubhAga, gadya pustaka kA eka aNsh| AzvAsanaM (napuM0) [Azvas Nic lyuT] 1. protsaahn| (vIro0 19/40) 2. samAzvAsa, utsAhita krnaa| (jayo0 vR0 26/24) AzvAsanAvasthA (strI0) AzA, icchA, abhilASA, vaanychaa| (jayo0 vR0 23/65) Azvita (vi0) AzIrvAda yukta, protsAhana yukt| _ 'kilAMzikavAzviti tena muktaa|' (suda0 2/20) AzvinaH (puM0) [az+vini tataH aNa] aashvinmaas| 'tamAzvinaM meghaharaM' (suda0 4/14) zritastadA'dhiyo'pi dAsAMvRSabhasya smpdaam| mayUramanmaunapadAya bhandatAM jagAma dRSTvA jgto'pykndtaam| For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzvinakRSNa pakSaH 172 AsAdanaM AzvinakRSNa pakSaH (puM0) pUjita shraaddhpkss| (jayo0 4/64) AzvinamAsaH (puM0) zaradakAla kA prAraMbhika mhinaa| (jayo0 vR0 4/65) AzvinasamayaH (puM0) Azvina mAsa kA avsr| (jayo0 12/139) AzvineyaH (puM0) azvinIkumAra 'Azvineyo'dvitIyatvAnne dro'vRddhshrvstvtH| (dayo068) ArSavarman (puM0) aarssmaarg| (jayo0 2/108) ASADhaH (puM0) 1. aassaaddhmaas| (vIro0 4/2) 2. vijayArdha kI dakSiNA zreNI kA eka nagara, vidyAdhara ngr| ASADhamAsaH (puM0) ASADha mhinaa| (vIro0 4/2) ASaDhIgurupUrNimA (strI0) (vIro0 13/34) As A: (avya0) pratyAsmaraNa, punaH punaH smrnn| As (aka0) baiThanA, rahanA, sthita honA, ThaharanA, sthAna lenA, rakhanA, pariNata honaa| 'AstAM mad viSaye devi' (suda0 85) 'asyAH ka AstAM priya evmrthH|' (suda0 2/22) AsaH (puM0) [As+ghaJ] Asana, sthAna, Asaka (avyakta) isa taraha, isa prkaar| Asaki (avya0) isa prakAra, isa trh| yaha prayoga 'pratyAsmaraNa' artha meM prayukta huaa| aGgAbhidhAnaH samayaH samasti yasyAsako puNyamayI prshsti| (suda0 1/15) Asakta (bhU0 ka0 kR0) [A+saJ+kta] 1. anurakta, / saMlagna, tatpara, udyata, juTA huA, lagA huA, 'aaskt-sNlgnm| (jayo06/108) 2. sthira, zAzvata, rahane vAlA- 'drpaasktmnaa:|' (jayo0 vR06/108) 3. napuMsakatA kA eka lakSaNa) AsaktacittaM (napuM0) anurakta mnaa| 'AsaktaM saMlagnaM mano yasya saH' (jayo0 vR0 6/108) tvayyA''satamanA nareza' (suda0 98) AsaktiH (strI0) [A+ saJ+ktin] anurakti, anurAga, abhilASA, vaanychaa| 1. bhakti, gunnaanuraag| AsaGgaH (puM0) anurAga, Asakti, anurakti, bhakti, samparka, bndhn| AsaGginI (strI0) [AsaGga iniGIp] 1. anurakta bhAva vAlI, 2. cakravAta, vartulAkAra pavana, bbuulaa| AsaJjanaM (napuM0) [A+saJja lyuT] 1. mela, Asakti, anuraag| 2. bAMdhanA, milAnA, cipkaanaa| AsatiH (strI0) durAcAriNI (suda0) Asatti (strI0) [A+sad ktin] 1. saMyoga, milana, bndhn| 3. lAbha, upalabdhi, upaarjn| Asan (napuM0) mukha, muMha, bdn| AsanaM (napuM0) 1. sthAna, baiThaka, DAbha/darbha, AsikA (jayo0 3 (vIro0 4/31) kushaasn| 2. dhyAna kI prakriyA, padmAsana paryaMkAsana, kaayotsrgaasn| ardhaparyaMkAsana, vajra, vIra, mukha, kml| 'bhaasvaanaasnmaayaadyaatho-dyaadrimivonntm| (suda0 78) 2. zayyA, baiThane yA zayana karane kA sthaan| (jayo0 vR0 1/79) 3. avsthaan| AsanakriyA (strI0) Asana upyog| AsanA (strI0) caTAI, zayyA, sahArA, Azraya sthaan| AsAnAkhyAnaM (napuM0) AsanAbhidhAna, 1 Asana nAmaka vana athAsanAkhyAna-vanekRtisthiti, niSevya bhadrovaradharmakaM ytim| (samu0 4/6) AsandI (strI0) [Asadyate'syAm A sad-Ta] takiyA, ArAma / kursI, Tekane kI tkiyaa| Asanna (vi0) duSita caritra vaale| 'saMyatasAd yo hIna:' (bha0 A0 TI0 25) AsamannatAt -cAroM ora se (jayo0 4/6) AsannakAlaH (puM0) mRtyu kI nikaTatA kA smy| AsannatAtra (vi0) niktttaa| (vIro020/20) AsannaparicAyakaH (puM0) sevaka, nikaTastha, rkssk| AsannabhavyatA (vi0) nikaTa bhavyatA, ratnatraya viSayaka yogytaa| AsannamaraNaM (napuM0) dRSita maraNa, caaritrvimukhmrnn| AsambAdha (vi0) [AsamantAt sambAdhA yatra) rokA gayA, avaruddha kiyaa| AsavaH (puM0) [A+su+aNa] arka, kAr3hA. madya, shraab| 'adho'tha pItAsava-sundarebhyaH' (jayo0 16/37) 'athAsava pAnAntaraM pItenAsvAditena tenAsavena drAkSAdisamutthena mdyen|' (jayo0 vR0 16/37) madya-'AsavaM madyaM prasannatayAznute' (jayo0 25/65) 'yayuryadA yAnti mamAsavo nanu januSmatA sandhriyate muhstnuH|' (dayo0 39) 'dayodaya kI ukta paMkti meM 'Amava' kA artha 'prANa' bhI hai| AsAdanaM (napuM0) [A+sad+Nic+ lyuTa] 1. prApta karanA, grahaNa karanA, upalabdha krnaa| 2. vedana, rokanA, nirodhA 3. dvitIya guNasthAna kA nAma 'vAkkAbhyAM jJAnavarjana For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AsAdya 173 AsthA maasaadnm|' (ta0 vA0 6/10) 'AyaM sAdayatIti AsAdanam' | AsedhaH (puM0) [A+ sidh+ghaJ] pratibandha, roka, bndhn| (jaina0laH 220) Aseva (aka0) viparIta ArAdhanA krnaa| (vIro0 22/36) AsAdya (saM0kR0) prAptakara, grhnnkr| (suda03/10, 2/28) AsevanaM (napuM0) 1. asaMyama kA sevana, viparIta ArAdhanA, AsAmparAyaH (puM0) kaSAya avasthA tk| AsAmparAya kuzIla bhaavnaa| 'AsevanA saMyamasya viparItArAdhanA tayA sadRzopyabodhasaMcetanetyarhadadhItibodhaH (samya0 117) 1. kuzIla aasevnaakushii:|' 2. kriyAzIlatA, abhyAsa janya apagata, prApta, nikaTa, snnihit| pravRtti, satat abhyaas| AsAraH (puM0) [A+sa+ghaJ] 1. atyadhika varSA, dhArAvAhika | AsevanA (strI0) viparIta aaraadhnaa| vRsstti| 1. AkramaNa, dhAvA, aaghaat| 2. prasAra-prasaraNa Asevita (vi0) pUjita, sevA jny| (bhakti0 22) samUha, paMkti-(jayo0 3/76, 6/51) / 'karburAsArasambhUtaM AskandaH (puM0) [A+skand+ghaJ] 1. AkramaNa, dhAvA, pdmraaggunnaanvitm|' (jayo0 3/76) 'AsArastu prasaraNe aaghaat| 2. car3hanA, ArohaNa krnaa| 3. durvacana, nindaa| dhArAvRSTau suhRdayabale' iti vishvlocnH| (jayo0 6/21) Askandana (napuM0) [A+skand+lyuTa] 1. AkramaNa, dhAvA, Asika (vi0) [asi Thak] asidhArI, talavAra yukta, aaghaat| 2. ArohaNa, car3hanA, savArI krnaa| khnggdhaarii| AskaMdita (vi0) Arohita, car3hA huA, savArI jny| AsikA (strI0) aasn| (jayo0 3/22) AstaraH (puM0) [A+stR+ap] 1. cAdara, 2. darI, or3hane kA AsidhAraM (napuM0) [asidhArAM iva asyatra aNa] asidhArAvrata, vstr| 3. vistaraNa, prasaraNa, phailaav| kaThina vrata, dRr3ha niym| AstaraNaM (napuM0) 1. jhUla, hstikuth| pathi sAdivaraH kRtekSaNa: AsI (strI0) AzISa, aashiirvaad| 'uttamAGga suvaMzasya hastipoSa, hAthI kI jIna, hasti para laTakatI huI jhuul| ydaasiiddpipaadyo:|' (suda0 4/4) kRtavAnAstaraNaM tu vaarnne|' (jayo0 13/4) 2. bichAvana, AsIviSaH (puM0) daMta viSa, dADha viSa, bhujNgviss| 'Asyo darI, sAja, saamaan| 'AstaraNaM saMstaropakramaNam' daMSTrAstAsa vipa yeSAM te aasiiviss:|' (jaina la0220) (sA0dha05/40) 'Namo AsIvisANaM. idaM cidvessnaashnaarthm|' (jayo0 70 AstAraH (puM0) [A+ stR+ghaJ] bichAnA, phailAnA, prsaarnn| 19/17) jo vidveSa ko dUra karane vAlA hai vaha 'AsIviSa' Astika (vi0) Izvara yA pUrvajoM para vizvAsa nahIM karane kahalAtA hai| vaale| (jayo0 vR0 4/64) AsutiH (strI0) [A+su+ktin] arka, kADhA, rasa, nicoddh'| AstikajanaH (puM0) pUrvaja, pitara log| 'AzvinakRSNapakSe AsuraH (puM0) raaksss| pUrvajAnAM prItyarthamAstikajanaiH zrAddhAni vidhIyante' (jayo0 Asura (vi0) asura se sambandha rakhane vAlA, rAkSasI, amaanviiy| 4/64) * zraddhAzIla vykti| Asura-vivAhaH (puM0) vara se dravya lekara kanyA kA vivAha AstikatA (vi0) vizvAsa karane vAlA, zraddhAspada jny| ___ amAnavIya vivaah| Astikya (vi0) Astikya buddhi vishess| Izvara-paralokA dau AsurikI (vi0) prANi pIr3ana kI dRSTi rakhane vAlA, dayA vishvaasH| (jayo0 vR0 2/74) jIvAdi padArtha yathAyogya rahita bhAvanA vaalaa| apane svabhAva se saMyukta haiM, isa prakAra kI buddhi| AsurI (strI0) shlycikitsaa| 'jIvAdayo'rthA yathAsvaM bhAvaiH santIti mtiraastikym|' AsUcana (napuM0) vizeSa suucnaa| (ta0 vA0 1/2) AsUtraM (napuM0) 1. sUtra paryanta, Agama viSaya prynt| 2. sUtra yukt| | AsthA (strI0) [A+sthA+aG] zraddhA, pUjA, Adara, smmaan| AsUtrika (vi0) [A sUtra+ kta] suutrdhaark| 'some sudarzane kA''sthA samudAsInatAmaye' (suda0 87) AsekaH (puM0) [A sic+ghaJ] khIMcanA, 'DAlanA, Upara 'tvamimAM zecanIyAsthAmApto naisstthuryyogtH|' (suda0 134) pheNknaa| naveM sarga kI ukta paMkti meM 'AsthA' kA artha 'avasthA' AsecanaM (napuM0) [A+siplyu Ta] siMcana karanA, chir3akanA, hai| 2. AzA, dazA, avasthA, pariNati bhaav| AsthAtumabikheranA, siiNcnaa| nivstum| sthAna pAne ke lie For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AsthAnaM www.kobatirth.org AsthAnaM (napuM0 ) [A+sthA+ lyuT ] sthAna, jagaha, DerA, tambU, Alapa (vIro0 15/39) AdhAra, Azraya, Thaharane kA sthAna, vizrAmasthala, (jayo0 13 / 16 ) AsthAnazAlinI (vi0) niveza yukta (8/16) Asthita (bhU0 ka0 kR0 ) nivasita, sthita, rahane vAlA / Asthiti (strI0) yoga kSema, aprApta kI prApti / AspadaM (napuM0) sthAna, nivAsa, DerA, AvAsa, sthaan| 1. Asana, madAspado'sAvadhunodiyAya' (jayo0 16 / 40 ) 2. maryAdA, ucita pada, vizeSa Azraya / AspandanaM (napuM0 ) [ A spand* lyuT ] kAMpanA, dhar3akanA, hilnaa| AspardhA (strI0) pratidvaMdvitA, Takkara samAna dvaMdvitA, paraspara samAna bhir3aMta / + AsphAla: (puM0 ) [ A + sphal + Nic+ac] 1. skhalin, TUTanA, girnaa| 2. mAranA AsphAlanaM (napuM0) [A+sphal + Nic + lyuT ] hilanA, TUTanA, giranA, naSTa honA, phar3aphar3AnA, gharSaNa karanA, ragar3anA / AsphoTa: (puM0) (A+sphuT+ac] 1. Aka vRkSa, madAra vRkss| 2. tAla pITanA / AsphoTana (narpu0 ) [AsyuST-lyuT ] AsphAlana, phar3aphar3AnA, phaTakanA, ur3AnA, phulAnA, zabda krnaa| 'svIya bAhubalagarvitA bhujAsphoTanena privrtitsvjaaH|' (jayo0 7/93) AsmAka (vi0 ) [ asmad +aN] hamArA, hama sabhI kA / AsmAkI (strI0) hamArI, hama saba kI / AsmAkIn (vi0) hamArA sabhI kA / 174 AsyaM (napuM0 ) [ asNvat ] muMha, jabar3A ceharA badana AsyandanaM (napuM0 ) [A+syand+ lyuT ] bahanA, jharanA, TapakanA, risanA Asyandhaya (vi0) [AsyaM dhayati] mukha cumbana karane vaalaa| AsyaviSaH (puM0) AsIviSa, utkRSTa Rddhi yA tapa bala se prApta bala, jisame kahane se vyakti maraNa ko prApta ho jAtA hai| 'prakRSTa- tapobalA yatayo yaM bravate miyasveti sa tatkSaNa evaM mahAviSaparIto mriyate te AsyAviSAH' (To vA0 3/36) AsyA (strI0) [As+kyap] aasnaa| AsravaH (puM0 ) [ A + su + ap] 1. bahAva, AnA, bahanA, ttpknaa| 2. duHkha, pIr3A, kaSTa, vyAdhi 3. aparAdha, aakrmnn| 4. mana, vacana aura kAya kI kriyA kA yoga / 'kAya vAGmanaH karmayoga' (10 sU0 6/9) / 5. navIna karmoM ke Agamana kA rAstA / (ta0 sU0 6) Asra - 1. Acharya Shri Kailassagarsuri Gyanmandir AhAra: kaSAyasahita aura 2 akapAya rahita Asravanti samAgacchanti saMsAriNAM jIvAnAM karmANi yaiH yemyo vA te AmravA rAgAdayaH' (siddhivinazcayaH pR0 256) Asravati anena AsravaNamAtraM vA AsravaH' (ta0 vA0 1/4) AsravanirodhaH (puM0) karmAgama ke kAraNoM kA aprAdurbhAva Asrava-bhAvanA (strI0) Arta- raudra pariNAma rUpa bhAvanA / AmravAnuprekSA (strI0) doSAnucintana (sa0 si0 9/7 ) AsrAva (puM0) [A+sudhaJ] 1. ghAva, chidra 2. bahanA, jharanA, ttpknaa| AsvAdaH (puM0 ) [A+svad+ghaJ] cakhanA, cabAnA / (dayo0 1/4 ) AsvAdu (vi0) cakhane yogy| (vIro0 22/34) AsvAdya (puM0ku0 ) [Asvad kyap] AsvAdana karake, cakha karake (dayo0 1/4) (jayo0 9/17) AsvAdana (napuM0) cakhanA, khAnA, (jayo0 3/61) miSTaM sitAsvAdana Asyamastu' (suda0 111 ) AzvAdanArtha (vi0) cakhane yogya ( cIroM0 2 / 13) AzvAsita (vi0) rasita, svAda yukt| AzvAsita (bhU0 ka0 kR0) cakhA, AsvAdana kiyaa| 'sA yAvadrasitA''ravAditA zrutA" (jayo0 vR0 3/29) Aha (avya0) (A+han+i] 1. kaThoratA, karkazatA, 2. AjA, kahanA, nirdeza karanA 'AdirAja idamAha' (jayA0 4 / 1) Ahata (bhU0 ka0 kR0) [Ankta] 1. ghAyala pIr3ita, du:khita tADita (jayo0 2/141) 2. pITA gayA, rauMdA gayA, vikSipta kiyA gyaa| + " AhatiH (strI0 ) [ A + n + ktin] 1. ghAta, prahAra, hanana, duHkha, piidd'aa| 2. hatyA karanA, mAranA pITanA / Ahara (vi0) [Ahaac] grahaNa karane vAlA pakar3ane vAlA, le jAne vAlA / For Private and Personal Use Only AharaNaM (napuM0) [A+ha+ lyuT ] 1. grahaNa karanA, pkdd'naa| 2. dRSTAnta - sAdhya-sAdhana ke anvayavyatireka ke dikhalAne kA sAdhana / 2. nikAlanA, dUra httaanaa| 3. AbhUSaNa, aabhrnn| Aharatva (vi0) AharaNa karane vAlA (jayo0 2/108) Ahava: (puM0) [A+hna+ap] yuddha, saMgrAma, lar3AI, lalakAra. cunautI, cetAvanI AhvAnaM (napuM0 ) [A+hu+ lyuT ] AhUti, nikSepaNa | AnIya (saM0kR0) AhUti dene yogy| AhAra (puM0) [Aha+ghaJ] lAnA, le jAnA, nikaTa AnA, samIpa jaanaa| Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AhAra: www.kobatirth.org AhAra : ( puM0) bhojana, bhUkha zAnti kA upAya / AhAra : ( puM0) zarIra kriyA, audArika, pAriNAmikAdi tIna zarIra aura chaha paryAptiyoM ke yogya pudgaloM ke grahaNa karane ko 'AhAra' kahate haiN| 1. jisake Azraya se zramaNa sUkSma tattvoM ko AtmasAt karatA hai| 'zarIra prAyogya- - pudgala-1 -piNDa-grahaNa mAhAraH / (dhava0 7/pR0 7) zarIra racanA, saMkleza rahita zarIra / AhArakaM (napuM0) sUkSma padArthoM ke nirdhAraNa ke lie jo zarIra racA jAtA hai| 'pramattasaMyatenAhite nirvartyate tadityAharakam' (sa0 si0 23/36) zubhaM vizuddhamavyAghAti cAhArakam / (ta0 sU0 2 / 49 ) AhAraka - jIva: (puM0) AhAra ko grahaNa karane vAlA jIva / AhAraka-bandhanaM (napuM0) AhAraka zarIra ke yogya sambandha / AhAraka-yogaH (puM0) tattva viSayaka yoga, saMdeha ke nirNaya hetu yoga / AhAraparyAptiH (puM0) AhAra vargaNA ko pariNamana karAne vAlI zakti AhAray (aka0 ) bhojana karanA, AhAra lenaa| (muni0 3) AhArazarIra (napuM0) naukarma pradeza samUha | AhArasaMjJA (strI0) AhAra kI abhilASA ( bhakti0 47) 'AhArAbhilASa AhArasaMjJA AhArasaMjJA''pi kilopavAse (bhakti0 47) AhAre yA tRSNA kAGkSA sA AhAra saMjJA' (va0 2/414) AhArasaMpadA (vi0) AhAra sAmagrI, bhojana sAmagrI (jayo0 22/49) AhArya (saM0ku0 ) [A.ha. Nyat] 1. grahaNa karane yogya, pakar3ane yog| 2. naimittika, kRtrima / AhAva: (puM0 ) [ A + hve+ghaJ] 1. kuMDa, nAda, jo pazuoM ke pAnI pilAne ke lie banAI jAtI hai| 2. saMgrAma, yuddha / 3. AhvAna nimntrnn| 6 + AhiNDika (0) [AhiNDa Thak] paribhramaNa / Ahita (bhU0 ka0 kR0 ) [A+ghA+kta] 1. Asakta, prApta, sthApita nirUpita (jayo0 45) 2. sampanna kiyA, anubhUta AhituNDikaH (puM0 ) [ ahituNDena dIvyati Thak ] bAjIgara, aindrajAlika jAgUdara saperA Ahuti: (strI0) [A+hu+ktin] pUjAsAmagrI nikSepaNa, deva samIpa puNya evaM pUjya bhAva vyakta krnaa| Ahuti: (strI0 ) [ A + + ktin] AhvAna, aamntrnn| Ahetu (vi0) prayojana sahita / , 175 Acharya Shri Kailassagarsuri Gyanmandir Aho (avya0) saMdeha, vikalpa prAyaH AtmaprazaMsA / AnaM (napuM0 ) [ ahnAM samUhaH -aJ] bahuta divasa divasa ogha / " i * Ahnika ( vi0) dainika pratidina kA kiyA gayA kArya, dhArmika divasa rUpa kArya / For Private and Personal Use Only ala: (puM0) sundara, ucita, tthiik| (jayo0 1 / 61 ) AhlAdaH (puM0) [A + halAd + lyuT ] harSa, prasannatA, khuzI, Ananda | 'AhlAda - madhuratAbhyAmanugRhIto dvitIya' (dayo0 55) AhlAda - kArin (vi0 ) prasannatA dene vaalaa| 'apramAditayA pUrNacandrasyAhlAdakAriNaH' (samu0 4/39) AhlAda kAriNI (vi0) prasatti - vidhAyinI, AnandAyinI, harSapradAtrI (jayo0 3/41) prasanna karane vAlI 'adhAsI candralekheva jagAdAhlAdakAriNI (jayo0 3/41 ) AhlAdita (vi0) harSita, AnaMdita, praphullita, harSa janya (jayo0 0 1/10 ) AhlAdita cittaM (napuM0) harSitamAnasa | Ahna (vi0) [Ahe ] bulAne vAlA Ahvaya Ahe) bulAnA, AmantraNa denaa| zRGgopAtta-patAkAbhirAhvayan sphuTamaGginaH / (jayo0 3 / 74 ) Ahvayat- Amantrayaditi' (jayo0 vR0 3/74) straiNaM tRNaM tulyamupAzrayantaH zatruM tathA mitratayA''hvayantaH' (suda0 118 ) AyanaM (napuM0 [A+he+Nic + lyuT] 1. nAma abhidhAna 2. aamntrnn| AhvAnaM (napuM0) [A+he+ lyuT ] AmantraNa nimantraNa, prasatti (jayo0 vR0 5 / 11) AhvAnanaM (napuM0) AmantraNa, nimantraNa (jayo0 24/121 ) AhvAya: (puM0 ) [A+hna+ghaJ] bulAnA, AmantraNa krnaa| AhvAyaka: (puM0 ) [ A + + Nvul] dUta, saMdezavAhaka / 9 i i (puM0) varNamAlA kA tIsarA svara hai| isakA uccAraNa sthAna tAlu hai tathA prayatna vivRta hai| i (avya0) 1. vAkya kI zobhA hetu isakA prayoga kiyA jAtA hai, isake vividha artha haiM tathA, aura yA, kintu parantu Adi / 2. krodha, santApAdi ke rUpa meM bhI isakA prayoga hotA hai| Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 icchAphalaM i (saka0) jAnA, gamana karanA, pahuMcanA, prApta honA, clnaa| iH (puM0) [aiJ] kAmadeva, mdn| i eva ika: kAmaH khedo vA na vidyate yasya sa nekastasya smbodhnm| (vIro0 1/5) 'i' kA artha kAma evaM kheda bhI hai| ikSuH (puM0) [iSyate'sau mAdhuryAt-iS+ksu] pauND, gannA, Ikha(jayo0 21/46) ikSukaH (puM0) gannA, iikh| ikSukANDaH (puM0) Ikha khaNDa, Ikha kI jaati| (jayo0 13/108) ikSukIyA (strI0) [ikSuka chastriyAM TAp] ganne kI kyaarii| ikSukuTTaka (vi0) Ikha ekatrita karane vaalaa| ikSudIkSA (strI0) aatmlaabh| ikSo pauNDrasya yA dIkSA (jayo0 24/42) ikSudhanudharaH (puM0) kAmadevA (suda0 11/47) ikSupAkaH (puM0) zarkarA, zakkara, gur3a, zIrA, sv| ikSabhakSikA (strI0) zarkarA yukta bhojya pdaarth| ikSumAlinI (strI0) eka ndii| ikSumehaH (pu0) madhumeha, madhuroga, zarkarA rog| ikSuyantraH (puM0) kolhU, ikSu rasa nikAlane kA saadhn| ikSayaSTi: (strI0) paunnnggvittpin| (jayo0 3/39) ikSuraH (puM0) gannA, iikh| ikSurasa: (puM0) ikSuIkha/ganne kA rs| ikSuvamaM (napuM0) ganne kA khet| iGgavazI (vi0) ceSTA jny| 'kAmo'pi nAmAstu yadiGgavazyaH' (suda0 244) ikSuvATaH (puM0) ganne kA khet| ikSuvATikA (strI0) ganne kA khet| ikSuvikAraH (puM0) ganne se banA gur3a, zarkarA, zakkara, raav| ikSusAraH (puM0) zarkarA, zakkara, gur3a, rAva, shiiraa| ikSvAkuH (puM0) ikSum icchAma, Akaroti iti ikssu+aa+kR+ddu| 1. sUryavaMzI rAjAoM kA vNsh| 2. karmabhUmi ke prArambha meM AdibrA AdinAtha, prathama tIrthaMkara RSabhadeva ne sarvaprathama ikSurasa ke saMgraha kA upadeza diyA thA, ataeva unheM ikSvAku kahA gyaa| ikSvAku-kula (napuM0) kathamikSvAkukulAdbhA vym| (samu0 2/27) ikSvAkuvaMzin (vi0) ikSvAkuvaMza vaalaa| ikSvAkuvaMzipadmasya patnI dhanavatI ca yaa| mauryasya candraguptasya sussmaa''siidthaa''htii| (vIro0 15/33) ikha, iMGgha (aka0) 1. hilanA, kaaNpnaa| 2. kSubdha honA, du:khI honaa| iGga (vi0) [iGgaga ka] kAMpane yogya, hilane yogy| iGgagaH (puM0) saMketa. ishaaraa| iGganaM (napuM0) [iGgaglyu Ta] kAMpanA, hilnaa| iGgAlaH (puM0) aNgaar| iMgAla sraagprshNsnm| iGgita (vi0) [iGag kta] 1. kAMpanA, hilanA, dhar3akanA, claaymaan| 2. vyAkulita, du:khit| 'nirvAri- mInamitamiGgitamabhyupetA' (suda0 86) 3. ceSTA-dIyatAM hIGgitaM sva-para-zarmaNe staam| 4. saMketita- kulAnyetadAcaraNamiGgita blaat| (jayo0 2 / 8) saMjJAsaMketa-'iGgiteSu viphalIkRto yuvAnte' (jayo0 12/32) 'iGgiteSu saMjJAsaGkatAdinA'-jayo0 vR0 12/132) zArIrika saMketa-pravRtti-nivRtti! janya sUcanA, ishaaraa| iGginI (strI0) 1. abhiprAya kA sNket| (vIro0 21/24) 'iGginIzabdena iGgitamAtmano bhnnyte|' (bha0 A0 TI0 29) 2. Agama kathita eka kriyA vizeSa, Ayu ke anta meM kramaza: dhyAna kI ora prvRtti| iGginI-anazanaM (napuM0) cAroM prakAra ke AhAra kA parityAga iGginImaraNaM (napu0) svayaM paricaryA karate hue mrnn| 'svAbhiprAyAnusAreNa sthitvA pravartyamAnaM maraNaM iGginImaraNam' (bha0 A0 TI0 21) iGgadaH (puM0) auSadhi vRkSA icchA (strI0) [ip+za+TAp] 1. icchA, abhilASA, cAha, vAJchA, tRSNA, AsaktiA viSayIkRta abhilaassaa| (jayo0 1/2) kRtAparAdhAviva baddhahastau jagaddhitecchodrurtamagratastau' (suda0 2/26) jagat ke prANimAtra kA hita cAhane vaale| 'yadRcchayA'nuyuktApi na jAtu phalitA nri|' (suda0 2/63) 2. lobha kaSAya kA nAmAntara nAma 'eSaNaM icchA' (ja0 dhava0 777) icchAkAraH (puM0) zubha pariNAma prvrtn| 'icchAkAro'bhyupagamo harSaH svecchayA prvrtnm|' (mUla04/65) 'eSaNaM icchA, krnnN-kaarH| icchAjJAnaM (napuM0) rUci vedn| (vIro0 5/34) icchAnirodhaH (puM0) vAJchA rahita honaa| 'icchAnirodhamevAtaH kurvanti ytinaaykaaH|' (suda0 126) icchAnuloma-vAk (napuM0) icchAnurUpa vacana pryog| icchAphalaM (napuM0) samasyA kA smaadhaan| For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir icchAyogaH 177 itthaM icchAyogaH (puM0) svecchapUrvaka kriyA karanA, vAJchA rahita yogajanya kriyaa| icchArata (vi0) abhilASA jny| icchAvardhaka (vi0) lAlasAkara, abhilASA bar3hAne vaalaa| (jayo0 vR0 16/85) icchAvasuH (puM0) kuber| icchAsaMpad (strI0) kAmanAoM kA pUrNa honaa| icchita (vi0) abhilaSita, vaanychit| 'sAnukUla iva bhAgyavitastistadbhaviSyati yadicchitamastiA' (jayo0 4/47) 'tadeva nazcecchitapUrtidhAma' (suda0 2/23) icchuka (vi0) cAhane vAlA, abhilASA karane vAlA, anurakti janya, anurAga yukta, Asakti shit| 'mitho'tha tatpremasamicchukeSu' (suda0 2/26) ijyaH (puM0) [yaj+kyap] 1. adhyApaka, pUjA, arcnaa| ijyA (strI0) [ijyA TAp] 1. pUjA, arcnaa| 2. upahAra, dAna, praabhRt| 3. prtimaa| ijyAvidhiH (strI0) pUjAvidhi, arcanA vidhi| 'anyonyAnuguNaikamAnasatayA kRtvaa'rhdinyaavidhi|' (suda0 4/47) iDA (strI0) pRthvI, bhUmi, dhraa| iDikA (strI0) pRthvI, bhUmi, dhraa| iDita (vi0) 1. anya, dUsarA, do meM se ek| 2. zeSa, avaziSTa, bhinna, pRthk| 3. vAma, dakSiNa, daayaaN| 4. sambandha kI apekSA na krnaa| tatra coktamitareNa' (jayo0 4/30) na krametetarattalpaM sadA svIyacca parvaNi taditara: ko hitH| (jayo0 vR0 2/27) (suda0 4/43) itarakalpanA (strI0) anya klpnaa| (vIro0 19/44) itarata (avya0) 0anyathA, 0 anya prakAra se, bhinna, dUsarI taraha se| itaratra (avya0) [itara-tral] 0anyathA, viparIta, bhinna, 0any| itarathA (avya0) [itara+thAl] 0anya rIti se, dUsarI taraha se| pratikUla rIti se| 'itarathA tu tadIyakarArpaNa' (samu0 7/9) itaraH (puM0) vyavahAra naya (jayo0 5/48.) itarastara (avya0) idhara udhr| (suda0 73) itaretaraH (avya0) sarvatraiva, sabhI jgh| (vIro0 1/32) itareSu (avya0) [itara edhus] anya divasa. dUsare din| itas (avya0) [idam tasila] yahAM se. 1. idhara, aisA, idhr-udhr| 2. isa bhUtala para, isa vyakti se 'asmin bhUtale' (jayo0 11/100) --'jayatu zUra ita: smarasAyakaM' (samu07/10) 'ita uttara sambhavasthala, vijayAyaiti apaiti codvl:|' (samu02/6) 'vyaharattatparitaH kSaNAditaH' (samu0 2/20) aisA, aise-'munivara vanameSa tdaa'vrjaacchyimitH|' (suda0 4/2) isa kAraNa se-'ito'smAdeva kAraNAdasya' (jayo0 6/80) itastataH (avya0) sarvatraiva, sabhI jagaha, (vIro0 1/32) eka ora se dUsarI ora taka, idhara se udhr| (jayo0 vR0 1/89) parita:-cAroM or| 'tatra parita itastato vAsasA vastreNa racitAni vastrANi zivirANi' (jayo0 vR0 13/64) iti (avya0) [i+ktin] yaha avyaya zabda ke svarUpa ko prakaTa karane vAlA hai isake kaI artha haiM 0doSa- (jayo0 1/4) iti-samApti 'jayakumArakIrteH krIDanakaM bhavatIti bhaav:|' (jayo0 1/10) 0iti-kyoMki, yataH, jo ki, jaisA ki| (samya0 4/3) iti-isa prakAra, aisaa| 'yudhiSTharo' bhama itIha maanyH| 0iti so'pi punaH praah| (jayo0 1/18) (suda0 126) iti-jahAM taka 'iti sUcanArthamityartha:' (jayo0 12/116) iti vartamAnazAsanaprazaMsanaM bhvti|' (jayo0 15/41) itiparihAraH (puM0) aisA abhipraay| 'iti sarganirdezaH' (jayo0 23/10) iti ata (avya0) itanA ki, aisA ki| itibhAvaH (puM0) aisA bhAva (samya0 1/6) (jayo0 21/39) itivrataM (napuM0) IryA samiti vrata (muni0 6) 'vRtyarthaM gamanIyamapyanudinaM rAtrau tu netivrtaat|' (muni06) itiha (avya0) paramparAnukUla, isI prkaar| itihAsa: (puM0) [iti+ha+Asa] upAkhyAna, itivRtya, aitihya, paramparA prApta kathAvRtta, purANa sammata kathana, aitihAsika sAkSya, gaurava pUrNa prmpraa| itIdRzaM (avya0) isa prakAra, isa taraha kaa| (samu0 4/3) 'itIdRzaM toSayuktaM vaNiktuja' (samu0 4/3) itIva (avya0) aisA hI, isa taraha kA hii| 'itIva saMtaptayA gabhasti' (vIro0 21/3) itIha (avya0) isa prakAra, prmpraanusaar| (jayo0 1/18) itthaM (avya0) [idam+tham] ataH, isa prakAra, aisA, islie| For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itthabhUtaH 178 indIvariNI (muni0 23) itthaM ciNtnmstu'| 'tatkRtyamitthaM ca 105) puN0-aym| strI iym| 'prastutA'smai sadA sphItiH' tadityupAyaparo naro' (jayo0 27/55) spRzedapItthaM (suda0 82) 'cANDAla eva sa imaM labhatAmidAnIm' bahudhAnyarAzim' (suda0 2/21) ukta paMkti meM 'uitthaM' (suda0 105) 'cetanA'syAH samAvRtA' (suda0 101) avyaya kA artha kyoMki hai| 'guNAvalItthaM sahasAzayAbhyAm' 'imAmidAnIM mama somanAsyaM sudhAdhunImetitarAmavazyam' (suda0 2/30) 'syAditthaM pareNa prakRtA samasyA' ukta (jayo0 11/74) 'asyA hi sargAya' (jayA0 11484) paMkti 'aisA hai' vaha artha vyakta ho rhaa| 'rUpAmRtastrotasa eva kulyAmimAmatulyAm' (jayo0 11/1 ) itthaM uktarItyA ukta prkaar| 'itthaM vArinivaraGkarayan' 'asminnareza, sursaayaa:| (jayo0 3/69) 'adabhuto'ya (jayo0 3/92) caraNAnuyoga:' (jayo0 1422) iyAna (su0) anena (jayo0 itthabhUtaH (puM0) evambhUtanaya, kriyAzraya ny| 1/19) jayakumArasya raajye| itya (vi0) [iN kyap, tuk] jisake pAsa jAyA jaay| idaMkara (vi0) aisA aisA kro| 'idaMkaramidaM vediA naiva kintu ityataH (avya0) idhara, yahAM, jo ki jaisA ki, balki, lekina svyNvrm|' (jayo0 7/3) 'bhavatkamatyuttamamityato'haM' (suda0 120) 'zivAyana ityataH' idAnIm (avya0) [idam+dAnIm ] aba. usa samaya, isa (suda083) viSaya meM, abhii| 'kAJcophalavadidAnoM dvivarNatA vibhramAdati' ityatha (avya0) idhara, yahAM, 'puttalamuttaktamityatha kRtvA' (jayo0 6/35) 'asminnidAnImajaDe'pi kAle' (suda01/6) (suda092) idAnImapi (avya0) aba bhI, isa samaya bhii| (vIro0 22/28) ityadaH (avya0) aisA, isa prkaar| 'alpAdvArata ityado vditvaan|' idAnIntan (vi0) Adhunika, prabhyupanna, vartamAna kaalik| (muni0 10) iddha (bhU0 ka0 kR0) [indha+kta] 1. jalA huA, prabhA yukta, ityatra (avya0) yahAM, idhara, 'rajyamAno'ta ityatra' (suda0 prakAzavAn, AbhA jny| 2. dIpti, camaka, prabhA, kaanti| 4/8) (jayo0 23/84) ityarthaH (avya0) aisA abhiprAya, (jayo0 1/7) isa taraha kA idhmaM (napuM0) [idhyte'gnirnen-indh| maka] iMdhana, lakar3I, agni pryojn| (jayo0 vR0 1/7) indhyA (strI0) / indh + kyapa+ TApa] camaka, dIpti, iMdhana ityevaM (avya0) isa taraha, isa prakAra, aisA hI, isa prakAra prabhA, kaanti| hii| 'ityevaM sakalaM caritramacirAdevAtmanaH saMbhave' (muni0 / inaH (puM0) 1. sUrya, dinakara, rvi| (jayA0 20/21) 2. 53) 'ityevamuktvA smaravaijayantyAm' (suda0 2/20) svAmI, mAlika, rAjA, mhaaraaj| (jayo0 20/21) dina itvara (vi0) [iNa+kvarap tuk] 1. ghRNita, nindanIya, ahitkr| enamina : smiiksste| (dayo0 105) 2. kaThora, kaThina, ugr| ina: (puM0) [iNa+nak] bala, zakti, yogya, sAhasI, blisstth| itvara-anazanaM (napuM0) parimita kAla taka AhAra, abhISTa 2. prmaatmn| (jayo0 4/65) AhAra inadeva (puM0) [inazcAsau devazceti inadeva:] suury| itvara-parigRhItAgamanaM (napuM0) 1. vyabhicAra janya gamana, inadevatA (puM0) [inadeva eva inadevatA, svArthe tal] suurydev| maithuna sevana gmn| 2. brahmacarya vrata kA aticaar| (jayo0 20/83) itvarasAmAyikaH (puM0) avadhi janya saamaayik| indindiraH (puM0) [inda+kirac ni] mdhumkkhii| itvarikA (strI0) ghRNita. nindita, kuTalA, adharma, niic| indirA (strI0) lkssmii| (suda0 1/12) trizalAyA uditaM vyabhicAriNI (jayo0 vR0 18/3) zacIndirA (vIro0 7/14) 'mudindirAmaGgaladIpakalpa:' (suda0 itvarikAgamanaM (napuM0) brahmacarya ko dRSita karane vAlA gmn| 1/12) 'kimindirA'sau na tu saa'kuliinaa|' (jayo0 5/87) ita saMjJakaH (puM0) 'ai, u Na' yahAM antima 'Na' it saMjJaka indIvaraH (napuM0) nIlotpala. nIlakamalA nIlAmburuhaH (vIro0 hai| (jayo0 vR0 28/31) 'itA aprayogivarNena sa Ade: 2/16) rudattadindIvarameva zApazriyA (jayo0 16/37) shbdsyopyogvaan| (jayo0 28/31) indIvariNI (strI0) [indIvara-ini DIpa] nIlotpala odha, idam (sarva0) npuN-idm-yh| rAjyA idaM puuNtkrnn| (suda0 / nIlakamala smuuh| For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indIvAraH indrabhUtiH indIvAra: (puM0) [indyA: vAro varaNaM atra] nIlakamala, niilotpl| induH (strI0) candramA | undu+u+Adericca] sura- vartmavadindu mambudheH (suda0 3/10) indu-svaccha, zreSTha indukamalaM (napuM0) zveta kml| indukalA (strI0) 1. candrakalA, SoDazakalA gaNanA kI klaa| indu-kalikA (strI0) 1. ketakIlatA, ketakI klii| 2. cndrklaa| indukAntaH (puM0) 1. rajanI, raatri| 2. cndrkaantmnni| (vIro0 2/34) indukSayaH (puM0 ) 1 pratipadA tithi| 2. candra kA prathama divs| indujaH (puM0) ravA nadI, narmadA ndii| indujanakaH (puM0) samudra, udadhi, sAgara, vAridhi, candra se vRddhi ko prApta hone vaalaa| indujAlaH (puM0) cndrkirnn| indutaH (puM0) candra, shshi| 'sitimAnamivendutastakamabhijAdapi naabhijaatkm|' (suda0 2/13) indutva (vi0) candrapanA, caMdra yukt| (jayo0 1/10) indudalaH (puM0) candrakalA, ardhadala yukta cndr| indudevaH (pu0) cndrdev| 'utsaGgajaM sUcayatIndudevaM' (jayo0 induvaMzin (vi0) somavaMzajAta. somavaMza meM utpnn| 'nAthavaMzin | ivenduvaMzinaH' (jayo0 7/91) indubindu (strI0) kAntibimba, candra bimb| 'khara-rucirindu bindumaznAti' (suda0 104) induzekharaH (puM0) ziva, zaGkara, mhaadev| 'aparAjitayevenduzekharaH' (suda0 1/40) indraH (puM0) [ind+ran, intIti indra:] indratIti indraH aatmaa| ( sa0 si0 1/14) 1. devAdhipati, devoM ke svAmI, asAdhAraNa, Rddhi| 'paramaizvaryAdindravyapadezaH' (ta0 vA0 4/4) 2. svAmI, shaask| 3. indriya, cihn| indrakUTaH (puM0) eka parvata kA naam| indraguruH (puM0) bRhspti| indracApakaH (puM0) indradhanuSa, indra kI kmaan| 'samavarSi cltkrsphurnmnnibhuussaaNshukRtenducaapkaiH|' (jayo0 12/133) indrajAlaM (napuM0) jAdU, bAjIgarI, (dayo0 123) 'indrajAlopamA, sampadAyurharidhRtaiNavat' (dayo0 123) indrajAlika (vi0) 1. jAdUgarI karane vAlA, mahendra (jayo0 vR0 3/4) 2. chApUrNa, bhrmaatmk| indrajit (vi0) 1. indra ko jItane vaalaa| 2. indriyjyii| indratUlaM (napuM0) rUI kI gaadii| indradAruH (puM0) devadAru vRkss| indradhanuSaH (puM0) zakracApa, indrkmaan| indradhAmam (napuM0) suraaly| (vIro0 ) (jayo0 vR0 5/65) indranandI (puM0) 1. indranandI nAmaka aacaary| 2. indra ke samAna prsnn| tvamindranandI bhuvi saMhitArthaH prasattaye saMbhavatIti nAthA' (jayo0 9/90) indranIlakaH (puM0) pannA, eka ratna vishess| indrapatnI (strI0) zacI, indraannii| indrapura (napuM0) indra ngr| 'adharamindrapuraM vivaraM punarbhavati nAgapaternagaraM tu n:|' (suda0 1/37) indrapurI (strI0) indrngro| (jayovR05/89) maghoni kendrANIva (jayo0 6/89) indrapurohitaH (puM0) bRhspti| indraprasthaM (napuM0) indraprastha nAma nagara, jo yamunA taTa para sthita thA, yahI pANDuputroM kA kendra thaa| ise isa samaya dillI kahate haiN| indrapraharaNaM (napuM0) indrazastra, vjr| indrabhUtiH (puM0) indrabhUti gaNadhara, mahAvIra kA gaNadhara induniyoginI (vi0) jyotsnA sdRshii| (vIro0 128) indubhA (strI0) kumudinI, kmlinii| indubhAsaH (puM0) cndrkaanti| 'indozcandrasya mA zobheva bhA yaasaam|' (jayo0 vR0 16/44) indubimba (napuM0) cndrmnnddl| (suda0 115) 'navoddhataM nAma ddhtdinduvimvm|' (jayo0 16/23) 'bhramAdyathA''kAza gatendubimbamaGgIkaroti' (suda0 pR0 111) indumatI (strI0) [indu+matup+GIp] 1. nAma vizeSa, aja kI ptnii| 2. puurnnimaasii| indumaNiH (strI0) cndrkaantmnni| indumaNDalaM (napuM0) zazi maNDala, candra prikr| induraH (puM0) cUhA, mRssk| induratnaM (napuM0) candraratna, maNi, zveta rtn| induruciH (strI0 ) jyotsnA sdRshii| (vIro0 1/28) indurekhA (strI0) cndrklaa| indulohaM (na) rajata, caaNdii| For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra indrayAna www.kobatirth.org 'ityevametasya sata vibhUtiM sa vedvedaanggvidindrbhuutiH|' (vIro0 13/25) indrayAna (napuM0 ) indra kA yaan| (jayo0 10/ indravajra (napuM0 ) indrazastra / indrasamAna (vi0 ) indra ke sadRza, zakra smaan| 'puthudAnavArindrisamAna' (suda0 12 / 39 ) indrazAsikA ( vi0 ) indrazAsitAraviNA kakuvinduzAri / indrasunu: (puM0) jayanta / indrANI (strI0 ) [ indrasya patnI Anuk+ GIpa ] zacI, indra kI patnI indriyaM ( napuM0) 1. zarIra kI pahacAna, zarIra cihna, akSa ( suda0 127) 2. indrasya liGgamindreNa sRSTamiti vA indriyazabdArtha : ( dhava0 1/237) 'nityaM nigRhNantIndriyANi' (suda0 122) indriyagocara: (puM0) indriya se jJAta / indriyagrAma (puM0) indriya varga indriya samUha | indriyajJAnaM (napuM0) indriya cetanA / indriyajayaH (puM0 ) indriya aMkuza / indriyajayI (vi0) indriyoM ko jItane vAla, akSarodhaka (jayo0 vR0 28/5) indriyanigrahaH (puM0) akSa nirodha, paJcendriya nirodh| indriyaparAdhIna: ( napuM0) indriya vaza / ( suda0 127) indriya-paryAptiH (strI0) indriya ke AkAra rUpa pariNati, akSa pariNati / 'indriya karaNaniSpattirindrayaparyAptiH ' indriyapraNidhiH (strI0) indriyoM kI anAsakti indriyapratyakSaM (napuM0 ) indriyoM se utpanna hone vAlA spaSTIkaraNa / indriya- prAdhAnyAdanindriya-balAdhAnAdupajAtamindriyapratyakSam ' (prameyaratnamAlA) indriyaviSaya (napuM0) akSa viSaya indriyoM kI vAsanA / indriyavRtti ( strI0 ) indriya pravRtti / ( muni0 1 ) indriya- saMyamaH (napuM0) paJcendriya niyantraNa, indriya nirodha, indriya nigraha | 'indriyatriSaya-rAga-dveSAbhyAM nivRttirindriyasaMyamaH' (bha0 A0 TI0 46 ) indriya-sukhaM (napuM0) indriya janita saMtoSa / indriyAdhInapravRttiH (strI0) indriyajanya vRtti| ( vIro0 10 / 16 ) indha (saka0) jalAnA, prajvalita karanA, agni jlaanaa| indha: (puM0 ) [ indh+ghaJ ] iMdhana, lakar3I | indhanaM (napuM0) indhana, lakar3I Adi jalAnA (bhakti 2, 180 Acharya Shri Kailassagarsuri Gyanmandir ilA dayo0 pR0 60, suda0 2/40 ) ibha: [i+bhan] hasti, kari, hAthI (jayo0 13 / 23) gaja 'tamaH samUhena niruktamUrtimibhaM' (jayo0 8/6) ibhakumbha: (puM0) hastimastaka (jayo0 17059 ibhanimIlika (vi0) buddhimattA, zrImAn / ibhapAlakaH (puM0) mahAvata / ibhapota (puM0) vayaska hasti hAthI kA baccA, hastizAyaka! ibhayuvati: (puM0) hathinI / ibharAT (puM0) mukhya hasti, pradhAna hAthI / 'calito'nyagajaM pratIbharAD' (jayo0 13/36 ) ibhendraH (puM0) hastirAja (jayo0 2/75) ibhya (vi0) 1. arthavAn dhanI, dhanADhya 2. vijJa, buddhiman ! (jayo0 4/23) ibhyaH (puM0) 1. nRpa, rAjA, adhipti| 2. mahAvata, hasti pAlaka / ibhyaka (vi0) [ibhaM gajamarhati yat] dhanI arthavAnA iy (aka0 ) prApta honA, upalabdha honaa| 'nahi viSAdamiyAdazubhodaye' (jayo0 25/64) iyat (vi0) [idam vatup] idhara itane vistAra kA yahAM taka, itanA adhik| kiM mudaMto'sti bhavAniyaddhRtaH ' (samu0 2/21) iyatI (vi0 ) itanI, yahAM taka kiyatI jagatIyatI gati: ' (jayo0 23/24) + iyattA ( vi0 ) ( iyat+tal+TAp] itanA pariNAma vizeSA iyAt (vi0) itanA / 'iyAn rasatti kimapi svayam' (jayo0 25/62) iraNaM (napuM0 ) [ R+aN] 1. marudharA marusthala, marubhUmi 2. Usara bhUmi, baMjara bhU-bhAga / irammadaH (puM0 ) ( irayA jalena mAdyati vardhate iti irA mada+khaz] vidyuta prabhA, bijalI kI camaka / irA (strI0) [i+n+TAp] 1. pRthvI, bhUmi, dhraa| 2. maMdirA, shraab| (jayo0 28/6) 3. jala, 4. AhAra / hareyaiverayA vyAptaM bhoginAmadhinAyakaH / For Private and Personal Use Only irAvat (puM0 ) [ irA+matup ] samudra, sAgara / + irvAru (vi0) [urtha Aru] nAzaka, hiMsaka il (aka0 ) jAnA, clnaa-phirnaa| il ( aka0 ) sonA, pheMkanA, bhejanA, ddaalnaa| ilA (strI0) [ilu+kAp] 1. bhU bhUmi, pRthvI, 2. gAya, 3. Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ilApatiH 181 iSTimAn vktRtaa| 'ilA kSAlayituM reje'vatarantIva svarNadI' 'ilA iSudhiH (puM0) [iSu dhA+ki] tarakasa. bANa rakhane kA saadhn| bhuvaM kSAlayituma' (jayo0 vR0 3/112) iSUktazailaH (pu0) iSvAkAra prvt| (bhakti 36) ilApatiH (puM0) bhUpati, raajaa| 'ucitaM cakrurilApatimitaraM' iSUrvIdharaH (puM0) iSvAkAra prvt| (jayo0 24/14) (jayA0 6/39) iSTaH (bhU0 ka0 kR0) [iS+ kta] 1. icchita, vAJchita, ilAlaGkAraH (puM0) pRthvI kA alaMkAra, bhU shobhaa| (suda0 pR0 abhilaSita, cAhA gayA, mAnA gayA, svIkRta kiyA gyaa| 1. pratiSThita, sammAnita, 'zAlena baddhaM ca vizAlamiSTa' ilikA (strI0) [ilA kan, itvam] pRthvI, dharatI, bhuumi| (suda0 1/25) 2. yogya, ucit| 'phalatISTaM satAM ruciH|' iva (avya0) [i. kvan ] taraha, jaisA ki. smaan| (muni08, (suda0 3/43) 4. cAha, icchaa| 5. vaktA kA abhISTa suda0 2/9) 'iva zabda: pAdapUrtA eva zabdacApi zabdArthakaH' bhaav| (jayo0 pR0 19/59) 'zrIzreSThino mAnasarAjahaMsIva' (suda0 iSTa-khalakSaNaM (napuM0) ucita AkAza svruup| (suda0 1/25) 2/9) 'lakSmIrivAsau tu nizAvasAne' (suda0 2/11) iSTakhelaH (puM0) bhog| (samya0 51) iva kila (avya0) jisa prakAra kI, jaisA ki| 'jaragavo iTa-gandhaH (puM0) sugandhita padArtha, sugandha, uttama gandha, vRddhavalIvarda iva kila' (jayo0 23/67) ucita/samucita sugndh| ivAtha (avya0) isa taraha kaa| 'sAdhuH saroSaH sa ivAtha dIna:' iSTadevaH (puM0) anukula deva, kuldevtaa| (samu0 1/34) iSTadezArcanaM (napuM0) kuladevArcana, kulpuujaa| ivAdhunA (avya0) aba isa, prakAra, aisA mAno ki-'bhavAntaraM, iSTadeza: (puM0) vAJchita sthaan| 'pathApyayAdIyaMte issttdeshH| prApta ivAdhunA navam' (samu0 23/33) (jayo0 5/103) iS (aka0) nikalanA, kAmanA karanA, caahnaa| 'kimiSyate iSTaparipUraNaM (napuM0) samucita rUpa se praapt| (jayo0 2/2) kuDmala bandhalopI' (jayo0 1/71) 'Iya eSo'dbhuta ipyate na kaiH' (samu0 2/23) ukta paMkti meM 'iS' dhAtu iSTabhAvaH (puM0) iSTabhAva, iSTabhAvanA, samyak ciMtana, zreSTha kA artha mAnanA hai| 'tvamIpyate satpratipaddharAtare' (jayo0 vicaar|| iSTaviyogaH (puM0) iSTa padArthoM kA viyog| 'iSTaviyoganiSTa - 5/106) saMyogatayA' (jayo0 vR0 1/109) iSaH (puM0) [ip+aca] 1. zakti sampanna, 2. aashvinmaas| iSi (strI0) astra vishess| iSTasaMyoga-janita (vi0) ucita yoga se yukt| (jayo0 iSikA dekho uupr| 1/22) ipiraH (puM0) agni, aag| iSTasattA (strI0) acchA bhaav| iSuH (puM0) [ip-u] 1. bANa, shr| 2. sIdhI, srl| iSTasattva (vi0) acchAI yukta bhaav| iSukAra: (vi0) bANa banAne vaalaa| iSTasiddhi (vi0) manoratha sAdhaka 0manoratha sAkalya iSukRt (vi0) bANa banAne vaalaa| siddhijnk| (jayo0 2/36) 'iSTasiddhimabhivAJchito'iSugati (strI0) sIdhI gati, moDA rahita gti| hatAM' (jayo0 2/37) iSudharaH (vi0) dhnurdhr| iSTa-hatiH (strI0) nirvighnatA, sphltaa| 'AtrikeSTa iSupathaH (puM0) bANamArga, tIra Ane kA rAstA yA sthaan| hatihApanodyataH' (jayo0 2/39) iSuprakAra (vi0) bANa ke aakaar| 'caranti cAcAramiSuprakAram' | iSTAniSTavikalpaH (puM0) iSTa-aniSTa bhAva, zubha-azubha bhaav| (bhakti0 saM010), darzanAcAra, jJAnAcAra, critr| cAra, (muni04) tapAcAra aura vIryAcAra ye pAMca iSu prakAra haiM jinheM sAdhu iSTiH (strI0) prArthanA, kAmanA, vAJchA, icchA, cAha, abhilASA. pAlana karate haiN| puujaa| 'sarvata: prathamamiSTirahato' (jayo0 2/27) iSuprayogaH (0) bANa pryog| iSTimAn (vi0) yajJakartA, iSTa samAgama kartA, abhilaassaajny| iSubhRt (vi0) dhnurdhr| 'iSTimAn sukRtavatpurohitaH' (jayo0 3/14) For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org iSTopadeza: iSTopadezaH (puM0) AcArya samaMtabhadra dvArA racita racanA / iSTopayogaH (puM0) iSTa upayoga zubha upayoga 'iSTopayogAya viyuktaye'toniSTasya pIDAsu nidAnahetoH / ' (samu0 8/35) ArtadhyAna ke cAra bhedoM meM isakA prathama sthAna hai (samu0 8/35) iSma (puM0) 1. kAmadeva, madana 2 vasanta Rtu| iSyaH (puM0) vasanta Rtu / iSvAkAraH (puM0) parvata kA nAma (jayo0 vR0 24 / 14 ) is (avya0 ) [iM kAmaM syati so kvip] krodha, kopa, pIr3A, shok| iha (avya0) [idam-ha izAdeza) yahAM idhara, isa ora isa dizA meM (jayo0 vR0 1/4) isa sthAna para, aba, abhii| (jayo0 1 / 14) iha pazyAGga siddhazilA bhAti' (suda0 122) 'kezAndhakArIha zira:' ( suda02/25) 'karapallavayoH prasUnatA- samadhArIha satA vapuSmatA' (suda0 3/21 ) ukta paMkti meM 'iha' kA artha mAno ki hai bhavanti tasmAdiha tIvramanda - (samu0 8 /15) 'vighnazca nighna iha bhAti punarvimoha:' (jayo0 10 / 95) iha bhAti- isa pRthvI para yA isa sthAna para suzobhita hotA hai| ihApi ( avya0 ) yahAM bhI isa samaya bhI isa sthAna para bhI / (suda0 120, jayo0 16 / 69 ) , I I: (puM0) yaha varNamAlA kA caturtha svara hai, isakA uccAraNa sthAna 'tAlu' mAnA gayA hai tathA isako dIrgha svara ke antargata rakhA jAtA hai| * I (avya0) yaha duHkha ko prakaTa karane vAlA avyaya hai| isase viSAda, zoka, duHkha, pIr3A, khinnatA, anukampA Adi kA bhAva spaSTa hotA hai| I (puM0) (I. kvip] kAmadeva, madana / I (saka0 ) 0jAnA, 0gati karanA, 0calanA, 0cAhanA, 0icchA karanA, 0prArthanA karanA, 0 mAnanA / IkSa (saka0 ) 0 avalokana karanA 0dekhanA 0 nirIkSaNa karanA, 0tAkanA 0 vicaarnaa| 'amAnavacaritrasya mahAdarza kilekSi- 1 18.2 tum' (jayo0 3/101) 'prAyamudIkSyate'taH' (suda0 2 / 19 ) IkSaka : (puM0) darzaka, dekhane vaalaa| IkSaNaM (napuM0 [Iz+ lyuT] 1. avalokana, paridarzana, dRshy| Acharya Shri Kailassagarsuri Gyanmandir IdRk 2. dRSTi, cakSu, netr| (jayo0 1 / 53) etayoH khalu parasparekSaNaM sambhavet' (jayo0 2 / 6 ) hna / IkSaNa-kSaNaM (napuM0 ) nirIkSaNa mAtra, avalokana maatr| (dayo0 67) IkSaNa lakSaNaM (napuM0) cakSu janya kAraNa, cakSuci IkSaNayAnetrayoH lakSaNaM cihnam' (jayo0 1/53) IkSaNika : (puM0) jyotiSI, (nimitta jnyaanii)| IkSati (strI0) dRSTi, akSi, AMkha, nayana, netra cakSu IkSamANa ( varta - kR0 ) dekhatA huA, avalokana karatA huA / 'mRtyuM punarjIvana mIkSamANa:' (suda0 117) IkSamANakaH (puM0) gRhI, gRhastha / 'anyadapyucitamIkSamANakaH ' (jayo0 2/62) IkSA (strI0) akSi, dRzya, dRSTi vishess| IkSikA (strI0) [IkSA+kan+TAp] akSi, netra, AMkha, nayana, dRzya jhalaka / IkSita (vi0) avalokita, dekhA gyaa| IkSita (bhU0 ka0 kR0 ) avalokana kiyA gayA, dekhA gayA, paridRzyajanya / IkSitavatI (vi0 ) 0 pazyaMtI, 0dekhatI huI, 0 nirIkSaNa karatI huI avalokana karatI huii| 'muhurvaktraM patyuH zithilasakalAGgIkSivatI' (jayo0 17 / 130 ) IkSyatAm (vi0) dRzyatA, avlokitaa| pramudito ruditaM punarIkSyatAm' (jayo0 25 / 6 ) Ikh (aka0 ) jhUlanA, ghUmanA, hilanA / Ikh (aka0 ) jAnA, pahuMcanA / Ij (aka0 ) 1. jAnA, 2. kalaMka lagAnA, niMdA karanA / ID (aka0 ) stuti karanA, arcanA krnaa| IDA (strI0) pUjA, arcanA, stuti / IDya (saM0kR0 ) [ID + Nyat ] prazaMsanIya, samAdaraNIya, pUjanIya, stuti yogya Iti (strI0 ) [ I+ktic] vyAdhi, kaSTa, pIr3A, mhaamaarii| (jayo0 1/1) duHkha, vythaa| (jayo0 1/21 ) ItimuktiH (strI0) vyAdhi mukti, duHkhanirvRtti, 'akhilamIzAnamapItimuktyA' (jayo0 1 / 1 ) Itirahita (vi0) vyAdhimukta, pIr3A rahita, duHkha rahita (jayo0 vR0 1/11 ) ItihRtkathA ( strI0) upadravahara kathA (jayo0 2 / 118 ) Idraka (vi0) aisA, isa taraha kA (suda02/27) nazyeditIdRD na paro'styupAya (bhakti0 25) For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IdRktA 183 IzA IdRktA (vi0) aisA gunn| IryApathakriyA (strI0) IryApatha kA kAraNa rUpa kriyA, IdRza (vi0) aisA, isa taraha kaa| Ipithanimitta' (sa0 si0 6/5) / IryApathanimittA yA sA IdRza (vi0 ) aisA, isa taraha kaa| 'IdRze'bhinake pratiyAti' prokteryApathakriyA' (harivaMza pra058/65) (jayo0 4/13) 'IdRzAmi mahImahitAnAm' (jayo0 5/53) IryApathazuddhiH (strI0) kevalI kI shuddhi| IdRzameva (avya0) aisA bhii| (vIro0 20/14) IryAsamitiH (strI0) zuddhi pUrvaka gmn| samyagavalokana sahita IdRzI (vi0) aisii| (samu0 2/10) gti| 'caryAyAM jIvabAdhAparihAra: IryAsamitiH' (ta0zloka InaketuH (puM0) kaamdev| 'namAmi taM nirjitamInaketum' (samu0 9/5) saMlApAdivivarjitena zaminAmIzena saMpazyatA, bhUyAgraM 1/2) khalu kaMTakAdikamitaH prAptaM vypaakurvtaa| hastyazvAdiIpsA (strI0) 0kAmanA, vAJchA, cAha, 0icchA, 0abhilaassaa| vigAhitena ca pathA nAtidrutaM dhImatA vRttyarthaM gamanIyamapyanudinaM Ipsita (vi0) [Apa+san+kta] ythocit| 0icchita, rAtrau tu netivrtaat| (muni0 6) paMca samitiyoM meM isa manovAJchita, abhilssit| 'bhUpaterIpsitaM sarvaM prkrmte'| samiti kA ullekha hai| prathama mahAvratI sAdhaka gamanAgamanAdi (jayo0 9/70) 'zRNu mantrinmamepsitam' (samu0 3/40) meM isI samiti kA pAlana karanA hai| (muni0 2) Ipsu (vi0) [Apa+san+u] 1. icchAvAn, cAhayukta, | ISy (aka0) DAha karanA, asahiSNu honaa| (jayo0 5/96) vAJchAzIla, prApta karane kI bhAvanA vaalaa| 2. kahanA, ISya (vi0) [ISy+ac] 0IrSyAlu, dveSa karane vAlA, burA uccAraNa karanA, duharAnA, bolnaa| 3. prerita karanA, cAhane vaalaa| calAnA, uksaanaa| ISyarIti (strI0) iirssyaavidhi| (jayo0 5/96) Ira (saka0) 1. kahanA, bolanA, uccAraNa karanA, bhrnaa| IrSyA (strI0) jalana, ddaah| (jayo0 5/26) anukUla honaa| (jayo0 27/9) 2. IrSyAkaraNaM (vi0) sprdhn| (jayo0 vR0 14/13) spardhA, DAha, prakAzita karanA, prerita krnaa| 'itIrito'bhyetya sa janmadAtrI' jln| (samu0 3/12) 'pIyUSamIyurvibudhA budhA vA' (vIro0 1/22) irSyAlu (vi0) jalane vaalaa| (samu0 9/5) 'pIyUSaM nAmAmRtamIyurgaccheyuH' (vIro0 vR0 1/22) IrSyAvidhiH (strI0) IrSyArIti, DAha pddhti| 'harSamIrayati prerayatIti' (jayo0 vR0 27/9) IliH (strI0) [iidd| kiM Dasya la:] 1. choTI asi, laghu khaMga, IraNaH (puM0) [I lyuT] vAyu, pavana, hvaa| 'sarvato'pi pavamAna __ choTI tlvaar| 2. ddnnddaa| 3. eka astra vishess| IraNaH' (jayo0 2 / 83) 'IraNo vAyu sarvato vAti-vahati' Iz (aka0) rAjya karanA, svAmitva honA, adhikAra honA, (jayo0 vR0 2/83) Adeza denA, AjJA karanA, zAsana krnaa| 'IzitA tu IrayaMstAm-atizayena muhurmuhuH kathayana jgaam| (jayo0 vR0 jagatAM purudevaH' (jayo0 4/49) 2/139) bAraMbAra kthn| Iza (vi0) [Iz+ka] 1. svAmI, nAyaka, (jayo0 1/2) IriNa (vi0) [I+inan] marusthala, baMjara, utpatti rahita critrnaayk| (jayo0 4/43, vIro0 1/20) 'kastvadIzadubhUmi, uusr| hiturbhuvi yogyaH' (jayo04/43) 2. pati, 3. zaktizAlI, Irita (vi0) janita-'tamudIkSyamudIrite jane' pramodenerite preryamANe sarvopari, nareza (jayo0 vR0 1/2) aishvryshaalii| 4. Izvara, sati' (jayo0 12/66) kathita, pratipAditaitIrito'bhyetya arhata, bhagavan (jayo0 8486) (4/68) Ize bhagavati sa' (samu0 3/12) svmiti| Irmam (napuM0) [Ir mak] ghAva, vyaadhi| IzatujaH (puM0) svAmI kA putra, bhagavAn kA putr| 'AdipuruSasya IryA (strI0) [Ir + Nyat+TAp] 1. yoga, yogagati, paribhramaNa tum bharataH' (jayo0 9/50) 'IraNamIryA yogagatiriti yAvat' (la0vA06/4) IryA yoga: | Izadik (strI.) zubhasUcaka dizA, 'bhavatIzadika- sadiSTa(dhava0 13/47) zakunaizca gunniishH|' IryApathaM (napuM0) yoga pathA 'IraNamIryA yogo gatirityarthaH tadvArakaM Izaduhita (strI0) raajputrii| (jayo0 4/43) karma IyApatham' (sa0 si0 6/4) IzA (strI0) samartha strI, aizvarya shaalinii| (jayo0 22/30) For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IzAnaH 184 ukta IzAnaH (puM0) [Iz tAcchIlye nAnaz] 1. svAmI, (jayo0 1/1) mAlika, zAsaka, raajaa| (jayo0 1487) 2. uttara-pUrvI dishaa| 3. IzAna deva vishess| IzAnakoNa: (pu0) IzAnakoNa, uttara-pUrvI dizA kA koNa ____ 'svasya zrIzAnadizaH IzAnakoNata:' (jayo0 vR0 3/71) IzAnadik (strI0) IzAnadizA (jayo0 vR0 3/11) IzAntika (vi0) pati ke samIpa, svAmI ke paas| 'IzasyAntikaM svAmina : samIpam' (jayo0 vR0 14/63) IzAyita (vi0) zubha sNvaahk| IzAyitA (vi0) Iza ke zubha saMvAhaka, Izasya bhagavato'yaH | zubhAvaho vidhiH| bhagavat viSayaka vidhi, krizciyana vRtti| (jayo0 28/25) IzAIvRtti (vIro0 19/10) IzitA (vi0) [Izino bhAva:-Izin+tal+TAp] sarvoccatA, atimahattvapUrNa, svaamitvpnaa| (jayo0 4/49) Izit (vi0) [Izino bhAva:-Izina t] svaamitvpnaa| (jayo0 22/51) IzitvaM (napuM0) Izitva nAmaka Rddhi| IzvaraH (puM0) svAmI, nAyaka, bhgvn| (suda0 1/22) Izvara (vi0) sAmarthyavAn, zaktimAna, yogya, samartha bhavedbhuvi bhAvi yadIzvaraH' (jayo0 9/29) 'IzvaraH samarthaH' (jayo0 vR0 9/29) 'IzvaraH sAmarthyavAn' (jayo0 vR0 9/29) 'bhuvi nAnvabhidhAtumIzvaraH' (jayo0 10/74) 'Izvaro yuvarAjA maannddliko'maatyshc| anye ca vyAcakSate aNimAdyaSTavidhaizvaryayukta iishvrH| (jaina0la0 140) 'yenAptaM paramaizvarya paramAnandasukhAspadam' (samu0 240) IzvaravAdaH (puM0) IzvarAdhIna kthn| Izvari (vi0) Izvara sNbNdhit| (jayo0 vR0 1/1) Izvarojjhanadik (strI0) svAmiyoM ke viraha se utpIr3ita dishaa| 'IzvarANAmujjhanaM parityajanaM dizantIti kilezvarojjhanadizaH prANezvaravirahavadA dizo dazApi' (jayo0 vR0 5/8) IS (aka0) ur3a jAnA, 0bhAganA, 0dekhanA, 0 avalokana krnaa| ISaH (puM0) [IS+ka] Azvina maas| ISaNazIla (vi0) iirssyaasthaan| (vIro0 22/20) ISat ( avya0) [IS+ati] kucha, kiJcit, thor3A sA, alp| ISatkara (vi0) kucha karane vaalaa| ISatpANDu (vi0) kucha pIlA, halkA piilaa| ISatpuruSaH (puM0) nindaka jana, ghRNAyukta puruss| ISatprAgbhAra (puM0) pRthivI kA eka nAma, jo pUrva-pazcima meM rUpa se kama eka rAjU caur3I, uttara-dakSiNa meM kucha kama sAta rAjU lambI aura ATha yojana moTI hai| jo beMta ke samAna hai| (jaina0la0 240) ISat-bhAvaH (puM0) thor3A pariNAma, alpa prinnaam| ISatmANaM (napuM0) kiJcit mAna, kucha ahNkaar| ISat-yamaM (napuM0) alpa ym| ISat-raktaM (napuM0) thor3A laal| ISat-hAsaM (napuM0) thor3I haMsI, kucha muskarAhaTa, alpa prihsn| ISA (strI0) [IS+ka+TAp] gAr3I kA phar3a, hls| ISikA (strI0) [ISA+kan+itvam] 1. kRcI, 2. astra vishess| ISIkA dekheM iissikaa| Ih (saka0) 1. cAhanA, kAmanA karanA, (Ihate0samu0 7/2) icchA krnaa| (jayo0 3/67) 2. prayAsa karanA, lakSya banAnA, koziza krnaa| 'kasya karakrIDanakaM nizcetumitIhamAna:' (jayo0 3/69) 'visargamAtmazritya IhamAnaH' (su0 1/23) ukta paMkti meM 'Ih' dhAtu samajhane artha meM prayukta huI hai| 'uktaM parvopavAsAya samastIhArhatA svayam' (suda0 96) ukta paMkti meM meM 'Iha' dhAtu kA artha mAnanA hai 'rAjJIhA' haM dvAri khalu tAmIhe gAmadhipasya' (suda094) svAmI kA AjJA maannaa| IhA (strI0) matijJAna kA eka bheda, vizeSa Alocana, jijJAsA, ceSTA kAmanA, vAJchA, icchA, caah| (samya0 135) 'avagrahItasyArthasya vizeSakAMkSaNamIhA' (dhava0 1/334) 'Ihate ceSTate anayA buddhyA iti IhA' (dhava0 13/242) uH (puM0) yaha varNamAlA kA paMcama svara hai| ise hrasva mAnA gayA hai, isakA uccAraNa sthAna oSTha haiN| u (avya0) 1. sambodhana, AmantraNa, nimantraNa, anukampA, dayA, karuNa, Azcarya, vizmaya, svIkAra, prazna, icchA Adi ke artha meM isa avyaya kA prayoga hotA hai| 2. tu, kintu, parantu, vizeSaNa hetu Adi ke lie bhI isakA prayoga kiyA jAtA hai| 3. pAdapUrti ke lie bhI isakA prayoga hotA hai| ukta (bhU0 ka0 kR0) [vac+kta) kathita uktaM pratItam-zabda For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uktaketuH 185 ucitajJa uccArite sati yadavagrahAdijJAnaM jaayte| (ta0 vA0 1/6) ukhu (aka0) hilanA, kAMpanA, ddolnaa| kahA gayA, pratipAdita, prayukta, 0saMjJAta, 0bhASita, ukhA (strI0) [ukha+ka+TAp] patIlI. DegacI, vttohii| kathita, vivecit| (samya0 782, jayo0 vR0 1/9) ukhya (vi0) DegalI meM tapAyA, ubAlA gyaa| 'dharati zriyameSa evamuktaH' (jayo0 12/54) 'ityevamuktaH ugiti (vi0) mana lagAne vaalaa| (muni0 23) saMjJAto' (jayo0 vR0 12/54) 'ityuktA'thagatA ceTI' ugra (vi0) [uc+ran gazcAntAdezaH] kaThina, kaThora, 0bhISaNa, (suda0 77) 0tIvra, krUra, 0bhayaMkara, 0 bhIma, prabala, hiMsaka, uktaketuH (puM0) nAma vishess| (suda0 110) 'rAjJI mAtA zaktizAlI, tIkSNa, ucca, 0bhdr| 'saddhAragaGgAdharamahyamastUktaketuH russttH| (suda0 110) mugrarUpaM' (jayo0 16/14) (vIro0 17/34) ukta paMkti uktatantu (vi0) kleda se vyaapt| 'vilopamaM tatkaliloktatantu' meM 'ugra' kA artha 'mahAdeva' evaM unnata donoM haiN| 'ugrarUpaM (suda0 102) mahAdeva-svabhAvamunnatasvabhAvaM vA' (jayo0 vR0 16/14) uktapatrarasanaH (puM0) uparyukta bAta, ukta kthn| 'uktaM patraM / ugramahIpasUnuH (puM0) ugrasena kA putra, kaMsa putr| (vIro0 zabda samUha rasati svakarotItyuktapatrarasano' (jayo0 vR0 17/34) 4/5) ugragaMdha (vi0) tIvra gandha, adhika gndh| uktaprakAra (puM0) uparyukta, kthnaanusaar| (suda0 90) ugracAriNI (vi0) ugra svbhaavii| raktarIti (vi0) upayukta vidhi (suda0 1/8) ugracaNDA (vi0) atyadhika krodha vaalaa| uktavatI (vi0) 0kahatI huI, 0bolatI huI, 0bhASitA ugraghaTA (strI0) ghanaghora ghttaa| 0itthamuktavati kAzinareze' (jayo04/20) 'uktavatI- ugrajaMtu (puM0) krUra praannii| jagAda yad' (jayo0 vR0 6/34) / ugra-tapa (puM0) kaThora tp| 'ityevamatyugratapastapasyan' (suda0 uktA (vi0) kathitA, bhaassitaa| (suda077) 119) uktAvagrahaH (pu0) guNAviziSTa kA grhnn| niyamita ugra-dAra-kAnti (strI0) dhUrjaTi strI, pArvatI, kAntiyukta gunn-vishissttaarthgrhnnmuktaavgrhH| (mUlA0vR0 12/87) prmsundrii| 'ugradArANAM dhUrjaTistriyAH pArvatyAH kAntiryayA 'anuktasya avagrahaH' (ta0vR0 1/16) tAM paramasundarIM tA bAlA bhUyaH' (jayo0 6/78) zrIdevakI ukti: (strI0) [vac-ktin] 0abhivyakti, kathana, bhASaNa, yattajujApidUne kaMse bhvtyugrmhiipsuunuH| 0vaktavya, vicAra, 0abhiprAya, sujhaav| (samya0 71) ugravidhiH (strI0) kaThina cryaa| "ucitAmuktimapyAptvA' (suda0 90) 'maduktireSA bhavato ugrasenaH (puM0) nAma vizeSa, mathurA rAjA aura kaMsa kA janaka suvastu' (suda0 2 / 29) ugrsen| (dayo0 pR0 100) uktipUrvaka (napu0) kathanapUrvaka, vicaarpuurvk| / ugrogratapaH (puM0) kaThina tapa, tIvra tp| eka Rddhi vishess| 'bhagavannamanoktipUrvakam' (samu0 2/25) (tiloyapaNNatti 1051) uktivicakSaNaM (napuM0) anurUpa vacana bolane meM prviinn| uc (saka0) 0cayana karanA, ikaTThA karatA, saMcaya karanA, (suda0 119) 'kaamaanuruupoktivickssnnaa'd:|' (suda0 0 juttaanaa| 119) ucita (bhU0 ka0 kR0) 1. yogya, ThIka, acchaa| 2. pracalita, ukthaM (napuM0) [vactha k] 0vAkya, kathana, vicAra, stotra, upyukt| 3. abhyasta, 'ucitamabhyastamityupamA' (jayo0 0stuti, prshNsaa| vR0 21/24) 'hRdi pravezocitA vizeSAt' (suda01/42) ukSa (aka0) chir3akanA, gIlA karanA, sIMcanA, tara 'tugaho guNa-saMgrahocite' (suda0 3/22) uktaM paMkti meM karanA, vikIrNa karanA, phailAnA, brsaanaa| 'ucita' kA artha paripUrNa, bharA huA hai| 'samaye puNyamaye ukSaNaM (napuM0) [ukSa lyuTa] maMtrita karanA, prabhAvita karanA, khalUcite' (suda0 3/1) aadhiin| ucitajJa (vi0) ucita bAta ko jAnane vAlI 'ucitajJatAdhipannaukSan (puM0) sAMDa, baila, balivarda, vRssbh| (jayo0 15/78) For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ucittavRttaM ucittavRttaM ( napuM0) uttama chanda rUpa, spaSTa golAkAra, zreSTha vRtta bhAva (suda0 2/30 ) ucitavidhi (strI0) yogya vidhi ucita kartavya 'kSantavyo'smi tavocitacividhI sadbhAvanAmaNDite' (suda0 pR0 95 ) ucita - saMsthAnaM (napuM0) uttama sthaan| (suda0 pR0 83) 'punnAgocita saMsthAnaM' ucitasthalaM (napuM0) uttama sthAna (suda0 vR0 76) 'nAta: sthAtuM zazAkedaM manAgapyucitasthale' (suda0 76 ) ucitAtmarIti: (strI0) svakulAcAra niyama (jayo0 2 / 49 ) 0 yogya rIti, anukUla evaM pracalita paramparA / ucitocita (vi0 ) [ ud + cit+Da] unnata, utkRSTa, (suda0 1/13) Upara, U~cA (jayo0 vR0 1/5) uccakaiH (avya0) unnata, U~cA, ucc| uccakhAna (bhU0) ukhAr3anA, nikAlanA, khodanA (samu09/4) (jayo0 28/7) uccagotraM (napuM0) ucckul| uccakSus (vi0) Upara netra karane vAlA, nikAlI gae netroM vAlA / uccaNDa (vi0) bhISaNa, ugra, kaThina, tIvra, pracaNDa, bhayaMkara, bhyaavh| uccapadaM (napuM0) uccasthAna (vIro0 18/42) uccandraH (puM0) rAtri kA aMtima prahara / uccatara (vi0) uccaistn| (jayo0 15/13) + uccayaH (puM0) [ ud* ci* ac] 1. samudAya, samUha, saMgraha, rAzi 2. skndhcyut| zrI gairikasyoccaya eva bhAnoH ' (jayo0 15/13) ucyate kahanA (samya0 115 ) uccar (saka0) uccAraNa karanA, bolanA, pratibhASita karanA / uccaratu suda0 99. vacasoccaratAmidam (hita02) 'devadhvaniM nityamanUccaranti' (jayo0 1/87) 'maharSi - paThitamanuvadantItyarthaH ' (jayo0 vR0 1 / 87) uccaratha: (puM0) uttamaratha, suratha zreSTha yAna (jayo0 0 13/7) uccaraNaM (napuM0) uccAraNa / (jayo0 2/35) uccala (aka0 ) calanA, haTanA alaga honA, dUra honA (jayo0 2/46) pAntha uccalati kiM kadA patha' (jayo0 7/55) caMcala honA - uccalet (jayo0 2/152) uccAraNapUrvakaM (napuM0) kathana pUrvaka vivecana pUrvaka (suda0 2 4/46) 186 uccalanaM (napuM0 ) [ ud+cala+ lyuT ] calanA, kUca karanA, utpathagAmI (dayo0 40 ) uccalita (bhU0 ka0 kR0 ) [ ud calu+kta] prasthAna karane vAlA, calane meM tatpara / uccavarNaH (puM0) zreSThavarNa, suvrnnbhaav| (jayo0 vR0 12 / 88 ) uccATana (napuM0 [ ud-caT Nic+ lyuT] mantra vizeSa, unmUlana, nissaraNa, jAdU calAnA / 'Namo vijjAharANaM' (jayo0 vR0 19/69) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir uccAlakaM (vi0) ucca sthAna vaalaa| (dayo0 48 ) uccAlana (vi0) calAyamAna karane vaalaa| (suda0 116 ) DigAne vAlA | uccAraNaM (napuM0) kathana, pratipAdana bhaassnn| yAvacchrIjinanAmoccAraNAt' (suda0 96 ) uccAra: (puM0 ) [ ud+cara + Nic+ghaJ] 1. mala-mUtra viSThA, gobara / 2. uccAraNa, kathana, abhibhASaNa / 3. visarjana, chor3anA / / uccAraNapUrvaka (napuM0) kathanapUrvaka, vivecanapUrvaka / uccAraNaM (napuM0) kathana, pratipAda, prarUpaNA bhASaNa / uccAra-prasavaNaM (napuM0) mala mUtrAdi kA visarjana (mUlA 05/124) uccAvaca (vi0 ) [ udak ca avAk ca aniyamita U~cA-nIcA UpaDa-khAbar3a uccUDa (vi0 ) [ udgatA cUDA yasya ] dhvaja, Upara phaharAne vAlA dhvaja / jhaNDA / uccaiH (avya0 ) [ ud+ci+Dais ] unnata, UparIgata, UparI, uttuMga U~cA (suda0 1 / 13 ) uccaiH kulaM (napuM0) uttama kula / uccaiH stanaM (napuM0) 1. pRthulastana, pInatama payodhara (jayo0 3/72, suda0 122) 'uccaistanaphalodayaprAyata (jayo0 11/95) (jayo0 11/3) "uccaiH stanAnAM pRthulAnAM phalAnAmudayaprAyo yasyAH " yA uccaistana uparipradeze' (jayo0 vR0 11/95) uccairlamyamAna (va0ku0 ) UrdhvAyata, uccatA prApta (jayo0 vR0 13/36) uccaiH bAda (puM0) uttama vacana, madhurAlApa uccaiH ziras (vi0) he mahAbhAga, mahAnubhAva, sajjana / uccha (saka0) 1. vAMcanA, pddh'naa| 2. tyAganA, chodd'naa| (jayo0 vR0 11/43) 2 uccha , Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ucchanna 187 ujjihAnaM ucchanna (vi0) [ud chad+kta ] ukhAr3A gayA, hilAyA gayA, ucchAdanaM (napuM0) anaavirbhaav| lupta, samApta, nsstt| ucchedaH (puM0) [ud| ziSghaJ] ukhAr3anA, udbhid| ucchala (vi0) uchlnaa| (suda0 1/7) ucchedaka (vi0) antara, viraha, virodha, vydhaan| (jayo0 ucchalat (vi0) |ud+zala+zatR] 1. camakatA huA, dedIpyamAna 24/19) kATanA, mUlocchena, uccaattn| hotA huaa| 2. uccagata, U~cAI para jAtA huaa| (suda0 ucchedanaM (napuM0) ukhAr3anA, kaattnaa| (jayo0 vR0 24/73) ucchedI (vi0) vinAzagata, naSTa huA, vidhvaM sako jaat| ucchalanaM (napu0) [ud+zala+lyuT] ur3anA, Upara jaanaa| / (vIro0 6/7) ucchAdanaM (napu0) ( ud+chad Nic+ lyuT] 1. DhAkanA, AcchAdita / uccheSaH (puM0) [ud+ziS+ghaJ] zeSa, avazeSa, avaziSTa, krnaa| 2. malanA, masalanA, lepa krnaa| bacA huaa| ucchAlita (vi0) pheMkI gaI, Upara kI gii| (vIro0 16/5) ucchoSaNa (vi0) sukhAne vAlA, muA dene vaalaa| ucchAsana (vi.) [utkrAnta zAsanam] niraMkuza, aniyNtrit| ucchoSaNaM (napuM0) sukhAnA, mujhaanaa| ucchikha (vi0) [udgatA zikhA yasya] 1. zikhA yukta, 2. ucchU (aka0) [ud+zri+ac] udaya honA, niklnaa| ___ jyoti yukt| 3. diiptivaan| ucchrayaH (puM0) vRddhi, vikaas| ucchi-khatva (vi0) uupr| (suda0 1/16) ucchya NaM (napuM0) [ud+zri+lyuTa] unnayana, vikAsa, vistAra, ucchittiH (strI0) [ud-chi+ktin] nAza, vinAza, ukhAr3anA, phailAva, prsaar| samUla naSTa krnaa| ucchritaH (bhU0 ka0 kR0) [ud+zri+kta] 1. utthApita, ucchinna (bhU0 ka0 kR0) [ud+chid+kta] vinaSTa, nAza, uThAyA gayA, U~cA kiyaa| 2. vardhamAna, bar3hAyA gayA, vRddhi samApta, ukhAr3A gyaa| gataMgata, 3. samRddha, vRddhi praapt| ucchiras (vi0) [unnataM ziro'sya] 1.vinamra, vinIta, 2. | ucchva sanaM (napuM0) [udRzvas+lyuT] sAMsa lenA, ni:zvAsa, kulIna, unnt| 3. sajjana, mahAnubhAva, AdaraNIya, puujy| AzvAsa, Aha bhrnaa| ucchilIndha (vi0) kukuramuttA, sAMpa kI chtrii| ucchva sita (bhU0 ka0 kR0) [ud+zvas+kta] ucchavAsa, ucchiSTa (bhU0 ka0 kR0) [ut+zip+kta ] 1. avazeSa, zeSa, ni:zvAsa, AzvAsa, gaharI sAMsa lenaa| bacA huA, tyakta, visarjita, chor3A gyaa| (dayo0 7. / ucchavAsaH (puM0) [ud+zvas+ghaJ] 1. sAMsa, ni:zvAsa, samu04/2) 2. ni:sAra, jUThana-'yadRcchiSTamaho vidhAtrA' UsAra, urdhvvaatodgm| 2. eka aMga, bhAga, hissA, aashvaas| (samu0 4/2) (jayo0 11/75) 3. protsAhana, aashvaasn| 'urdhvagamanasvabhAvaH parikIrtitaH' ucchiSTAMza (vi0) samutkara, niHsRta bhAga, pravAhita bhaag| urdhva vAtodgama ya sa ucchvaasH| (jaina0la0 245) (jayo0 vR0 11/43) ucchavAsa-nAmakarma (napuM0) 0ucchavasana, 0AzvAsa, prANApAna ucchIrSakaM (napuM0) upadhAna, tkiyaa| grahaNa, niHzvAsa saamrthy| 'ucchavasanamucchvAsastasya nAma ucchutiH (strI0) sadbhAva vRddhi| (jayo0 2/105) ucchvAsa nAma' (jaina0la0 245) ucchuSka (vi0) [ut+zuS+kta tasya ka:] murachAyA, zuSka, ucchvAsa-paryAptiH (strI0) aan-praannpryaapti| ucchvAsa-niHzvAsa-paryAptiH (strI0) sAMsa lene, chor3ane kI shkti| ucchUna (vi0) [ud+zvi+kta] moTA, balazAlI, sazakta, ujjagaja (vi0) vizeSa grjnaa| (suda0 2/36) dRr3ha, phUlA huaa| (jayo0 11/40) ujjayinI (strI0) avanti nagarI, mAlavA kA prasiddha ngr| ucchUnatA (vi0) praphullatA, phUlA huA. uttuNg| (jayo0 11/40) (dayo0 10/10) ucchRGkhala (vi0) [udgata-zRGkhalAta:] niraMkuza, aniyantrita, | ujjAsanaM (napuM0) [ud+jas+Nic+ lyuTa] hanana, ghAta, viccheda, vshrhit| (jayo0 11/41) udavela yukt| (jayo0 3/92) vinaash| ucchRGkhalabhASin (vi0) niraMkuza-kathana, mukharIvAdaka, | ujjihAnaM (vi0) [ud+hA+zAnac] udita, Upara jAtA huaa| vyrthaalaapii| (jayo0 11/41) bhirgt| suukhaa| For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ujjIvay ujjIvay (saka0) jIvita karanA, prANa denA (jayo0 1/76) ujjRmbha (vi0) 1. jambhAI lenA, muMha kholnaa| 2. phutkArita, phulAyA huA / ujjRmbhASaNaM (napuM0 ) [ ud+jRmbha + a + lyuT ] jambhAI lenA, uvAsI, muMha kholanA / unnya (vi0 ) [ udgatA jyA yasya ] dhanurdhara, dhanuSa para DorI khulI rakhane vaalaa| unncala (vi0) [ ud+jval+ac] dhavala (jayo0 13/39) dIpti, kAntiyuta, camakayukta, prabhAvAn, svcch| (vIro0 2/4) ujjvalo vAcyavaddIpte parivyaktavikAziSu' iti vizvalocana: ' (jayo0 4/49) 'muktopama-tanduladalamujjvalamAdAya zraddhAyAH' 'dugdhAbdhivadujjvale' (suda0 90) yahAM 'ujjvala' kA artha pavitra (jayo0) ujjvala--kumbha: (puM0) maGgalakalaza, iSTakumbha) (jayo0 16 / 10) pIyUSa - pAdojjvala-kumbhadRSTayA' (jayo0 16 / 1 ) ujjvalajala (napuM0) nirmalajala, zItala jala 'nIramujjlajalodbhavaniSTha' (jayo0 4/59) ukta paMkti meM ujjvala' kA artha vinAza bhI kiyA hai| 'zaradi ujjvalairvikAzibhiH jalodabhavaiH kamalairniSTham' (jayo0 vR0 4/59) ujjvala - jvAlA (strI0) prakAzamAna jvAlA, dedIpyamAna jvAlA / (suda0 2/17) nayantamantaM nikhilotkaraMtaM samujjvalajjvAlaya lsntm|' (suda02/17) ujjvalavarNa (puM0) nirmala akSara, svacchavarNa, pavitra varNa / 'ujjvalaH pavitro varNaH ujjvlairnirmlairvrnnrkssraiH| (jayo0 ujjh (saka0) tyAganA, chor3anA, latAnA, TAlanA, bacanA, visarjana karanA / ujjhet kathaMkAraM tyajediti (jayo0 vR0 25 / 75) 'paraM samastopadhimujjhihAnA' (suda0 115) 'samastamapyujjhatu samvyavAyaM (suda0 131) ujjhituM (suda0 113) ujjhakaH (puM0 ) [ ujjha+ Nvul] 1. bAdala, megha, ghanaghora ghttaa| 2. bhakta shrddhaashiil| unjhanaM (napuM0) tyAganA, chor3anA, parimaMcana, visarjana, pranavaNa ( muni0 14 ) ujjhita (bhU0 ka0 kR0) chor3A gayA, tyakta, parityakta (jayo0 12 / 71 ) visarjita kiyA gyaa| (jayo0 11 / 75 ) ujjhatu-tyajatu (vIro0 2 / 10) ujjhitA ( suda0 3/35) ujjhato (suda02/2) nityaM pAdapa koTarAdiSu 188 Acharya Shri Kailassagarsuri Gyanmandir uDDIyana vadanyAnapekSiSvathA pyudibhannAditayojjhiteSu ca curAdUre caraH sarvathA (muni0 8) ukta paMkti meM ujjhita kA nirjana, ekAnta, zUnyagRha Adi bhI artha nikalatA hai arthAt muni ujar3e AvAsoM meM rhe| 'yadvA padoreva madojjhitAsA'muSyAH ' (jayo0 11/72) madojhintA nirabhimAnA-rahita artha hai| eSaNA doSa vishess| uccha (saka0) ekatrita karanA, cInanA, saMgraha karanA, juttaanaa| uccha ( puM0) [upan] ekatrita karanA, sNgrhnn| uJchanaM (napuM0) [uJch + lyuT ] ikaTThA karanA, baToranA, khalihAna se biinnaa| uTam (napuM0) [u+Tak] pattA, ghAsa uTTaGgaH (puM0) prahAra, AghAta (jayo0 6 / 60 ) uTTaGgita ( vi0) prahArita, utkIrNa kiyA gyaa| (jayo0 6 / 60) (dayo0 42) uDu (strI0) 1. nakSatra, tArA 2. vAri, jalA uDugaNa (puM0) tArAsamUha (samu0 6/7 ) uDucakraM (napuM0) rAzicakra / uDupaH (puM0) nakSatrapati, cndr| (jayo0 15/21) 'uDupazcandramA ' (jayo0 vR0 15 / 21) uDupaM (napuM0) bADa, ber3A, gheraa| uDuparamparA (strI0) nakSatra paramparA (jayo0 24) uDupati: (puM0) candra, candramA / uDupAMzuH (napuM0) cndrkirnn| 'uDupasya candramaso'zuvatikaraNasamUha' (jayo0 21 / 5) uDupaya: (puM) AkAza, khe, nabha, antarikSA uDuvarga: (puM0) pakSI varga (vIro0 4/20 ) uDuratnaM (puM0) candramA / (jayo0 11 / 64 ) uDDayanaM (napuM0 ) [ ud+DI+ lyuT ] Upara ur3anA, ur3Ana bharanA / (jayo0 3/7 ) uDDayanasAdhanaM (napuM0) vyAna, ur3ane kA sAdhana, vAhana, 0 vimAna (jayo0 3/7 ) uDDAyanaM (napuM0) ur3AnA, ur3Ana bharanA / cintAmaNi zipatyeSa kAkoDDAyanahetave / (suda0 128 ) + uDDIna (bhU0 ka0 kR0 ) [ DI. kta] ur3AyA gayA, bhagAyA gayA, Upara kI ora kiyA gyaa| uDDIyanaM (napuM0 ) [ uDDaH sa eva Acarati kyaG uDDIya+ lyuT ] ur3Ana bharanA, ur3anA, ur3Ana, Upara kI ora jaanaa| For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uDDIzaH 189 utkeSaNaM uDDIzaH (puM0) [ ud+DI+kvip] (uDDI tasya IzaH) shiv| | utkandhara (vi0) [unnataH kandharo'sya] udgrIva, gardana Upara ur3aH (puM0) deza nAma, udd'iisaa| kie hue| ut (avya0) [ukta] yaha avyaya 1. saMbhAvanA, saMdeha, | utkampa (vi0) kampita, calAyamAna, vicalita, hilatA huaa| anizcatatA, anumAna, saMyoga, sAhacarya, prati, lekina utkara (vi0) [ud+kR+ap] 1. samudAya, avayava, smuuh| Adi ke artha meM hotA hai| 2. kahIM-kahIM para zabda se pUrva 'nayantamanta nikhitotkaraM taM' (suda0 2/17) 2. uta ke prayoga hone para 'viparIta artha bhI vyakta hotA kaNikA-(vIro01/15) 'karAdutkara saMvidhA tu'3. kuThArAdi hai| utpathagAmI apth| (jayo0 vR0 2/132) 3. 'ut' bhedn| kA artha Upara bhI hai-'raktamasthyutthametIti tadekabhaktaH' | utkarkaraH (puM0) vAdya vishess| (suda0 121) / 4. 'ut-sahita, pratyudbhUta-'rasAtalaM utkartanaM (napuM0) [ud+kRt+lyuT] kATanA, mUlocchedana karanA, tUttalasAtalaM' (jayo0 5/90) uttalaM-pratyudbhUtalam' (jayo0 jar3a se nikAlanA, kataranA, ukhaadd'naa| vR0 5/90) 5. 'ut'-aba, to, lekina, balki - (vIro0 / utkarSaH (puM0) [ud+kRS+ghaJ] vRddhi| (jayo0 1/95) (3/83) 4/17) 'nidheyaM mayA kiM vidheyaM karotUta sA' (suda095) unnati, udaya, abhyudaya, vikAsa, samRddhi, bhultaa| 2. 'kSaNabharAstAM na svapne'pyuta' (suda0 99) 6. 'ut' Upara, utkRSTatA, sarvopariguNa, vizeSa ysh| parotkarSa-sahiSNutvaM uThA huaa| 'zAntirbhavAtApata utthitAya' (bhakti0 24) jahyadvAJchannijonnatim' (suda0 4/42) utathyaH (vi0) tathyapUrNa, rahasya yukt| utkarSaNaM (napuM0) [ud+kRS+ lyuT] 1. unnata, udaya, vikaas| utAGin (pu0) prANI, sattva, jiiv| 'prabhubhaktirutAGginAM 2. Upara khIMcanA, Upara lenA, baDhA denaa| 3. karma ko mavetphaladA' (suda0 3/5) vRddhi karane vAlA kaarnn| 'sattAgame karmaNi utAznuvAn (vi0) upavAsa karane vAlA, 'nA''mAsamA- buddhinAvA'pakarSaNotkarSaNasaMkramA vaa|' (suda0 8/15) pakSamutAranuvAnaH' (suda0 118) 'ukkaDDaNaM have vaDDhI' (go0ka0439) uttAsthita (vi0) ucita rUpa se rahanA, acchI taraha sthita utkarSapradAyaka (vi0) udaya ko prApta hone vAlA, unnati honaa| 'kartumutAsthito rasAt' (samu0 2/11) daayk| (jayo0 vR06/56) utka (vi0) [ ud| svArtha kan] utkaThita, vAJchA yukta, utkalaH (puM0) [ud+kal+ac] 1. ur3IsA kA apara naam| cAhane vAlA, utsAhI, 'romANi bAlabhAvAdvarazriyaM 2. ciDimAra, bheliyaa| dRSTumutkAni' (jayo0 6/124) utkAn-utkaNThitAn utkala (vi0) vyAkula, sNtpt| 'utkalA vyAkulA bhavanta (jayo0 vR0 3/74) iti' (jayo0 vR0 21/9) utkaJcanaM (napuM0) kASTha-vizeSoM kA baMdhana, Upari bndhn| utkalApa (vi0) krIr3A karate hue, pUMcha phailAe hue| utkaJcuka (vi0) kavaca rhit| utkalita (bhU0 ka0 kR0) [ud+kal+kta] saMkSipta klpit| utkaTa (vi0) [ud| kaTac] 1. ucca, pracura, mahat, bar3A, (vIro0 22/17) parirakSita, rakhate hue| (jayo0 4/7) prazasta, unnata, zaktisampanna, bhayAnaka, bhiissnn| 'zrIcatuSpathaka utkalikAya' (jayo04/7) 'sphaTayotkaTayA samucchva sannayi (jayo0 13/41) 2. utkalikA (strI0) 1. lAlasA, vAJchA, icchA, cAha, AturatA, zreSTha, uttm| 3. vissm| kAma kriidd'aa| 2. kalI, pussp-klikaa| 3. utkaNThA, utkaNTha (vi0) [unnataH kaNTho yasya] 1. tatpara, udyata, utsaah| (jayo0 17/125) taiyaar| 2. utsAhita, icchuk| utkalikAvatI (vi0) samutkaNThAvatI, utsaahjnyaa| utkaNThA (strI0) [ud+kaNTha+a+TApa] 1. cintA, AturatA, 'surata-taraGgiNi utkalikAvatI' (jayo0 17/126) baicenii| (dayo0 65) 2. khinna, kheda, zoka, du:kh| utkalpa (saka0) nirmANa karanA, bnaanaa| (jayo0 9/29) (jayo0 vR0 12/130) utklppitum| utkaNThita (bhR0 ka0 kR0) [ud+kaNTha+kta] 1. utsAhita, | utkeSaNaM (napuM0) [ud+kaS+lyuT] jotanA, khIMcanA, hala se icchuka, utsaahii| (jayo0 vR0 12/130) bakharanA, phAr3anA, cddh'aanaa| (jayo0 10/28) For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utkA 190 utkhalA utkA (strI0) abhilASa vatI, utkaNTha zIlA strii| 'tapodhanaM utkRSTa-nikSepaH (puM0) karmasthiti kA uttama nyaas| bhAnumivAnumAtumutkA' (jayo0 1/78) 'udgataMsukhaM utkRSTapadaH (puM0) AzrayabhUta pd| prasannabhAvo yasyAH seti' (jayo0 vR0 1/78) utkRSTamatiH (strI0) uttamabuddhi, zreSTha dhii| utkAraH (puM0) [ud+kR+ghaJ] 1. phaTakanA, sApha krnaa| 2. utkRSTa-maMgalaM (napuM0) uttama mNgl| utkIrNa karanA, bIja baunaa| | utkRSTaM zrAvakaH (puM0) uttmshraavk| gyArahavIM pratimA dhAraka utkAlita (bhU0 ka0 kR0) aniyata kAla, kAla/samaya kA shraavk| nahIM honaa| utkocaH (pu0) [utkuc+ghaJ] gupta grahaNa, rahasya rUpa meM utkAsaH (puM0) [utka+As+aN] khakhAranA, galA sApha grahaNa, chipAkara lenA, rizvata, ghuus| krnaa| utkocakaH (puM0) [utkoc+kan] rizvata, ghuus| utkira (vi0) [ud+kR+za] Upara vikheratA huA, phailAtA utkocabhAgaH (puM0) gupta hissA, gupta aMza, rishvt| (jayo0 huA, ur3AtA huaa| vR0 3/15) utkIrNaya (saka0) banAnA, nirmANa karanA, racanA, ghaTita utkramaH (puM0) [ud+kram+ghaJ] 1. bAhara AnA, Upara jAnA, krnaa| 'utkIrNAni citrANi' (jayo0 vR0 5/16) prasthAna, unnati, vikaas| 2. ullaMghana, vicln| utkIrtanaM (napuM0) [ud+kR+ lyuT] 0guNagAna, prazaMsA, utkramaNaM (napuM0) [ud+kram lyuT] prasthAna, jAnA, gamana, yazegAna, saMkIrtana, uttama rIti se prazaMsA krnaa| Upara gmn| utkIrtanA (strI0) uccAraNa, grnthpaatth| utkrAntatA (vi0) atikrmnntaa| (samya0 16) utkuTa (napuM0) [unnataH kuTI yatra] zAnta pUrNa zayana, Upara utkrAntavatI (vi0) laMghitavatI, bhartsitavatI, jAtI huI, ullaMghana ___ kI ora muMha karake lettnaa| karatI huii| (jayo0 3/42) utkuTikAsanaM (napuM0) utkaDu aasn| utkrAntiH (strI0) [ud+kram-ktin] 1. kUca karanA, nikalanA, utkuNa: (puM0) [ut+kuNa+ka] matkuNa, khttml| jAnA, Age bddh'naa| 2. ullaMghana, atikrmnn| utkula (vi0) [utkrAnta kulAt] kula apayaza karane vAlA, | utkrozaH (puM0) [ud+krUz+ac] 1. tIvra krodha, adhika ___ apamAnita karane vaalaa| krodh| 2. udghoSa, kurarI, vizeSa grjnaa| utkUjaH (puM0) kUka, kuhu kuhu zabda, koyala kA shbd| utkle daH (puM0) [ud klid+ghaJ] tara honA, bhIga jAnA, utkUTaH (puM0) [unnataM kUTasya] chatarI, chAtA, chtr| __ Arda honaa| utkUrdanaM (napuM0) [ud+kUrda+lyuTa] kUdanA, uchalanA, Upara utkle zaH (puM0) [ud+kliz+ghaJ] 1. uttejanA, azAnti, chalAMga lgaanaa| vyaakultaa| 2. vyAdhi, du:kha, roga, saamudrikvyaadhi| utkUla (vi0) [utkrAntaH kUlAt] nadI taTa para, kinAre pr| ucchidyaNa (vi0) muulocchedn| (samya0 93) utkUlita (vi0) nadI taTa para lagane vaale|| utkSipta (bhU0ka0kra0) [ud+kSip+ kta] 1. pheMkA gayA, uThAyA utkRSTa (bhU0 ka0 kR0) [ud+kRS+kta] 1. unnata, zreSTha, huA, uchAlA gyaa| 2. abhigraha doss| 3. grasta, abhibhUta. uttama, pradhAna, pramukha, 0agraNI, tIvra, AkarSaNa, tiraskRta, dhvst| sarAhanIya, prshNsniiy| 2. ukhAr3A gayA, calAyA gyaa| utkSiptikA (strI0) [utkSipta kan+TAp] krnnaabhuussnn| utkRSTa-antarAtman (puM0) zukladhyAna yukta AtmA, pramAdarahita utkSepaH (puM0) [ud+kSip+ghaJ] 1. uchAlanA, phekane vAlA, aatmaa| uThAne vAlA, Upara karane vaalaa| utkRSTajJAnaM (napuM0) uttama jJAna, mukti kA sAdhana bhUta jnyaan| utkSepaNaM (napuM0) [ud kSip+ lyuT] uchAlanA, uThAnA, bhejnaa| utkRSTa-tapaH (puM0) uttama tapa, zreSTha tp| (samya0 32) utkRSTa-tApas (vi.) ghora tpsvii| utkhacita (vi0) [ud+khac+ kta] gUMthA huA, grathita, guMphita, utkRSTa-dAhaH (puM0) saMkleza pariNAma, ati tIvra vedanA, racita, banAyA gayA, khacita, jar3A huaa| karmajanita tIvra daah| utkhalA (strI0) [ud+khal+ac+TAp] sugandha vishess| For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utkhAta 191 uttara utkhAta (bhU0 ka0 kR0) [ud+khan+kta] 1. ukhAr3A gayA, khodA huA, nikAlA gyaa| 'utkhAtAMdhripavaddhi niSphalamitaH' | (suda0 103) / 2. unmUlita, uddht| 3. padacyuta, vaMcita kiyaa| utkhAtin (vi0) [utkhAta+ini] viSama, ukhar3I huI, U~cI-nIcI, uubdd'-khaabdd'| uccal (saka0) Upara jAnA, calanA, gativAn honaa| uccAla (vi.) calAyamAna, uchAlI gii| uccAlita (bhU0 ka0 kR0) uchAlI gii| 'sUryAyoccAlitaM rajaH' (suda0 125) ujjah (saka0) chor3anA, tyaagnaa| niMdApUrvakamujjahAmi supathe varvatiSuH sAmpratam' (muni0 19) utjh (saka0) ugalanA, vamana krnaa| utjhitya (saM0kR0) ugalakara, vmnkr| (jayo0 vR06/79) _ *visarjita karake, tyAga karake, chor3akara (samya0 10) utta (vi0) [und+kta] AI, giilaa| uttaMsaH (puM0) [ud+taMsa+ac] 1. AbhUSaNa, 2. siramora, mukutt| 3. krnnaabhuussnn| uttaMsita (vi0) [uttaMsa+itac] kAnoM meM pahanane vAlA AbhUSaNa, krnnkunnddl| uttaTa (vi0) [utkrAntaH taTam] kinAre smaagt| uttapuruSaH (puM0) sajjana, stpuruss| (jayo0 5/34) uttapta (vi0) tapA huA, garama kiyA gayA, saMtapta, uSNatA yukt| uttama (vi0) [ud+tamap] 1. sarvazreSTha, utkRSTa samIcIna, smyk| 2. pramukha, uccatama, sarvocca, ucc| 'athottamo vaizyakulAvataMsaH' (suda2/1) 'paryanta-sampattaruNottamena' (suda0 1/18) 3. prazaMsanIya, (jayo0 1187) uttamagRha (napuM0) zreSThagRhaM, acchA ghr| uttamacAritraM (napuM0) samyak cAritra, sat cAritra, sdaacrnn| uttamajalaM (napuM0) pavitra nIra, svcchjl| uttamattama (vi0) sarvottama, acche se acchaa| 'bhoga uttamattamo bhuvi' (jayo0 5/16) uttamatva (vi0) prdhaantv| (vIro0 2/9) srvottm| uttamadhvajaH (puM0) laharAtI dhvajA, dedIpya dhvj| uttama-naraH (puM0) sajjana, zreSTha mnussy|| uttamapadaM (napuM0) zreSTha sthAna, yogya sthAna, ucitapada, yathocita smmaan| uttama pada-samprAptimitIdaM (suda070) uttama-pAdapaH (puM0) unnatavRkSa, harA bharA vRkSa, patra. puSpa phalAdiyukta pedd'| uttamapuSpadAtrI (vi0) 1. zreSTha puSpa dene vaalii| (samu0 3/12) uttama-puruSaH (puM0) 1. sajjana, zreSTha puruss| 2. prmpuruss| 3. vacana vizeSa, kriyAtmaka prayoga meM nijAtmakabhAva yukta prayoga-maiM, hama, hama sb| (jayo0 vR0 12/145) uttamabhAvaH (puM0) vizuddhabhAva, svabhAvagata prinnaam| piNDasthitasyAstu mama prsiddhirnaanaapaadepuuttm-bhaavvRddhiH| (bhakti0 28) uttamamanujaH (puM0) sajjana, zreSTha puruss| uttama-yatnaM (napuM0) yatheSTha prayatna, samucita pryaas| uttama-ratnaM (napuM0) acchA ratna, maMgalakArI rtn| uttamarAzi: (strI0) yogyarAzi, zreSTha raashi| uttamavANI (strI0) suvAca, acche vcn| (bhakti0 12) manojJa vacana, priya bol| uttamazloka (vi0) prasiddhi prApta, khyaat| uttama-saMgrahaH (puM0) samucita sNkln| uttamasada-bhAvanA (strI0) ucita bhaavnaa| uttama-sAdhuH (puM0) mahAvratI sAdhu, mUla evaM uttaraguNadhArI muni| uttama-sAhasaH (puM0) dRr3ha icchAzakti, prabala bhaavnaa| uttama-saukhya (vi0) utkRSTa sukha yukt| (vIro0 20/1) uttamA (vi0) timirapUrNA, andhkaarjny| (jayo0 20/12) uttamAcaraNazAlin (vi0) uttama/zreSTha/samyak AcaraNa yukt| (jayo0 vR0 5/32) uttamAGga (vi0) aMgoM meM uttama zira, mstk| 'uttamAGgatimi sudevapadayo' (suda0 6/70) 'uttamAGga suvaMzasya' (suda0 4/3) uttamAMza (vi0) uttama aNsh| (jayo0 6/46) uttamArthaka (vi0) zreSThArthaka, ucita artha vaalaa| (jayo0 2/25) uttamo'rtho yasya sa taM zreSThArthakaM (jayo0 vR0 2/25) uttamIya (vi0) uttamatama, sarvocca, shresstthtm| uttambhaH (puM0) [ud-stambh+ghaJ] sahArA, AdhAra, Azraya, ttek| uttara (vi0) [ud+tarap] 1. samAdhAna vidhi, pakSa prastutIkaraNa, nidhi| (jayo0 vR0 1/39) 2. uccatara, ucca, uuNcaa| 3. anuvartI, pshcaatvrtii| (samya0 136) 4. dizA vizeSa, cAra dizAoM meM tRtIya uttr-dishaa| For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttaraGga 192 uttAla uttaraGga (vi0) 1. uchalatI taraMge, 2. kSubdha, vyAkula. du:khii| 3, jalaplAvita trNg| uttaracchadaH (puM0) dupaTTA, uttriiy| uttarIyeNa vastreNa (jayo0 vR0 24/62) uttarakaraNaM (napuM0) AlocanA karanA, sAdhu kI kriyA meM doSa lagane para kiyA jAne vAlA pratikramaNAtmaka bhaav| uttarakuruH (puM0) kssetrnaam| uttaraguNaM (napuM0) piNDazuddhi/AhArazuddhi kA gunn| uttara-guNa-nirvartanA (strI0) kASTa, pustaka, yA citrakarma Adi kA citrnn| uttaratra (vi0) uttarakAla meN| (samya0 110) uttaraprakRtiH (strI0) pRthak-pRthak bheda rUpa prkRti| uttarala (vi0) sucapala, adhika capala, caJcalatA yukt| / 'tatrA''namastu jharaduttaralAkSimatvAn' (jayo0 26/69) uttara-lakSaNaM (napuM0) vAstavika lakSaNa vizeSa lkssnn| uttara-lokahitaGkara (vi0) dhrmpthgaamii| (jayo0 5/47) uttara-vastraM (napuM0) dupaTTA, uttriiy| uttaravAdaH (puM0) pratipakSa kthn| uttaravAdin (vi0) prativAdI, pakSa kA khaNDana karane vaalaa| uttara-vIrya-saMjJita (vi0) anantavIryazAlI, shktishaalii| 'saMjAto'nantAtpadAduttaraM yadvIryapadaM tena sNjnyito'nntviirymaa|' (jayo0 vR0 26/2) uttarazreNigata (vi0) uttara zreNI ko praapt| (vIro0 11/25) uttara-sukhAtmikA (vi0) paralaukika kalyANakatrI Atrika sthiti matIramAratI mukti-ruttara-sukhAtmikA dhRtiH| (jayo0 2/10) 'uttarasukhamAtmA yasyA sA' (jayo0 vR0 2/10) uttarasattva (vi0) uttraadhikaar| 'bhuktavAn svajanakottarasatvam' (samu0 5/26) uttarAdhikArI (vi0) mAlika svAmI, nAyaka, adhikaarii| (dayo0 7, jayo0 21/80) uttarAyaNaM (napuM0) uttara kI or| (jayo0 42) uttarAyaNaH (puM0) suury| (vIro0 21/3) uttara kI ora sUrya honaa| uttarAyI (vi0) pshcaatvrtii| (vIro0 22/6) uttamArthaka (vi0) zreSThArthaka, ucita artha vaalaa| (jayo0 2/25) uttamo'rtho yasya sa taM zreSThArthakaM (jayo0 vR0 2/25) uttarASADhaH (puM0) nakSatra vishess| uttarAhi (avya0) [uttara+Ahi] uttara dizA kI or| uttarItum (hetvartha kR0) ullaMghitama, ullaMghana karane ke lie| (jayo0 3/90) uttarIyaM (napuM0) dupaTTA, cAdara (suda0 3/38) Upara DAlA jAne vAlA vstr| uttareNa (avya0) [uttara-enap] uttara kI ora, uttara dizA kI or| uttareyuH (avya0) AgAmI dina, kala, agalA din| uttarArjanaM (napuM0) ulAhanA, jhidd'knaa| uttarottara (vi0) adhikAdhika, ythottr| (jayo0 vR0 91/82) uttarottaraguNadhipa (vi0) adhikAdhika gaNa smpnn| 'uttarottara magre'gre guNAdhikasya sahiSNutAdInAmAdhikyamyA' (jayA0 vR0 5/30) uttala (vi0) 1. pratyuda, bhUtatala, aanndyuvt| 2. talasahita! rasAtalaM tRttlsaatkm| (jayo0 5/90) uttastha (vi0) vistAra yukt| (suda0 3/44) uttAna (vi0) [ud gatastAno vistAro yasmAta] 1. phailAyA gayA, vistArajanya, prasRta kiyA gyaa| 2. spaSTa, niSkapaTa, khraa| 'taTI smarottAnagireriyaM vA' (suda0 2/5) uttAnatA (vi.) unnati yukt| (vIro0 4/10) uttAnapAdaH (puM0) eka nRpa, dhruva kA pitaa| uttAnazaya (vi0) urdhvamukha yukta zayana, choTe bacce shit| (jayo0 20/4) uttApaH (puM0) [ud+tp| ghaJ] 1. saMtApa, pIr3A, kaSTa, atyadhika garma, uSNatA janya! 2. uttejanA, vizeSa Aveza, zakti sphuurnnaa| uttApaka (vi0) 0tapana, garmI dene vAlA saMtApakara saMtApa dene vaalaa| 'raviH kuto nAvapatedidAnImuttApako'sau jagato'bhirAmo' (jayo0 15/15) uttAraH (puM0) [ud+tR+ghaJ] 1. vAhana, yAna, privhn| 2. utAranA, kinAre krnaa| 3. chuTakArA dilAnA, mukta krnaa| 4. vamana krnaa| uttAraka (vi0) [ud+tR+Nic+Nvul] uddhAraka, pAraka, tAraka, bacAne vaalaa| uttAraNaM (napuM0) [ud+tR+ Nic+ lyuT] utAranA, pAra karanA, bcaanaa| uttArita (vi0) utArA gayA, uprisstthaaddhH| (jayo0 12/108) uttAla (vi0) dRr3ha, zaktizAlI, Thosa, prabala, baliSTa, bhISaNa, teja, gatimAna, unnt| For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttuGga 193 utpAtaH uttuGga (vi0) unnata, ucca, U~cA, ubhare hue, uThe hue, nikale utthita (vi0) [ud+sthA+kta] udita, nissRta, nikalA he| (jayo0 13/96) 'balAtkSatottuGga-nitambabimba:' | huA, utpanna, udgt| (jayo0 3/96) utthitiH (strI0) [ud+sthA+ktin] unnati, pragati, jAgati, udgti| uttuGganitambaM (napuM0) ubhare hue nitmb| (jayo0 13/96) / utthitotthita (vi0) utthAna kA prakarSa, dharma evaM zukladhyAna uttuSaH (pu0) [udgatA tuSo'smAt] bhUSI se pRthak kiyA kAyotsarga janya kA utkrss| gayA, nikAlA gyaa| utpakSman (vi0) ulaTI palakoM vaalaa| uttejaka (vi0) [ud+tija+Nic+Nvala] uddIpaka, teja sahita, | utpat (aka0) [ud+pat] utpanna honA, nikalanA, paidA bhar3akAne vaalaa| __ honaa| 'ko nu nAgamaNimAptumutpatet' (jayo0 2/16) uttejanaM (napuM0) [ud+tij+Nic] 1. taikSNakara, tIvratA, 'kaH puruSaH utpatet udyato bhavet' (jayo0 vR02/16) yukta, adhika, vyAkula, ukasAnA, bhdd'kaanaa| 2. bhejanA, utpataH (puM0) [ud+pat+ac] pakSI, khg| preSita karanA, tena krnaa| 3. camakanA, prakAzamAna honaa| utpatanaM (napu0) ur3anA, Upara jaanaa| (dayo0 8) uchaalnaa| 'prazastAmuttejanAM taiyakaraNavRtti' (jayo0 15/52) utpatha: (puM0) apatha, unmArga, ullaMghana, kumaarg| (bhaktiH uttejanA (strI0) taiSNakaraNavRtti, tIvratA, adhika nipunntaa| 11) (jayo0 20/34) 'dhiyo'siputryA duritacchidarthamuttejanAyAtitarAM smrthH| (samu0 utpathagAmI (vi0) apathagAmI, unmaarggaamii| (jayo0 2/132) utpattiH (strI0) [ud+pad+ktin] 1. janma, ni:saraNa, paidA uttoraNaM (napuM0) unnata toraNa, vibhUSaNa, sajja kriyA yukt| honaa| 2. apUrvAkArasamprApti, vastu svarUpa kA laabh| uttolanaM (napuM0) [ud+tula+Nic lyuT] tolanA, Upara uThAnA. 'AtmalAbhalakSaNA utpattiH' (siddhi0vi0TI0pR0 250) ubhaarnaa| samprApti, prAdurbhAva 'kalazotpati tAdAtmya' (jayo0 1/103) uttoSa (vi0) saMgharSazAlI (jayo08/61) utpanna (bhU0 ka0 kR0) [ud+pad+kta] jAta, niHsRta, samprApta uttyAgaH (puM0) [ud| tyaj+ghaJ] 1. chor3anA, pheMkanA, httaanaa| prAdurbhAta, saMjAta, udita, uThA huaa| 'mahAmantraprabhAveNotpanno'si' 2. tilAMjalI denaa| (suda0 21/27) uttyAsaH (puM0) [ ud+tras+ghaJ] AtaMka, bhaya, piidd'aa| utpala (vi0) [ud+pal+ac] 'utkrAntaH palaM mAMsam' uttha (vi0) [ud| sthA+ka] janita, 1. ghaTita, udabhUta, utpanna kSINakAya, durbala, zaktihIna, maaNshiin| huaa| (samya0 94) 2. Upara uThA huaa| 'na / utpalaM (napuM0) kumuda, nIlakamala, kuvly| (jayo0 16/ jJAtamAjJAtaraNotthazarma' (jayo0 8/13) utpalakadvayI (vi0) kuvalaya yugma, kuvalaya yugala, ubhaya utthazarman (napuM0) janita sukha, prasannatA janaka sukh| (jayo0 kumud| 'vrajata: smotpaladvayIM satIm' (jayo0 10/38) 8/13) utpalamalANaM (napuM0) kamala nAla, kamala dnndd| utpalasya utthAnaM (napuM0) [ud+sthAlyuT] prayatna, (jayo0 1/79) kamalasya mRNAlavat pezalo mRdurbhvti| (jayo0 775) jAgRti, uThanA, saceta honaa| (jayo0 vR0 5/70) utpalin (vi0) [utpala ini] kumudoM se pripuurnn| jAgRtimutthAnaM sAvadhAnatA vaa| (jayo0 19/1 utpavanaM (napuM0) [ud| pU+lyuTa] pramArjana, svcchiikrnn| utthApanaM (napuM0) [ud| sthA+Nic+lyuT] jAgRta karanA, uThAnA, utpATaH (napu0) [ud+paT Nic+ghaJ] unmUlana, mUlocchedana, saceta karanA, sAvadhAna krnaa| jar3a se ukhaadd'naa| utthApay (saka0) U~cA car3hAnA, Upara utthaanaa| (dayo060) utpATanaM (napuM0) mUlocchedana, unmUlana, ukhaadd'naa| utthAya (saM0kR0) uThakara, 'AsAnAdudbhUya' (jayo0 1/79) utpATin dekheM utpaattii| utthita (bhU0 ka0 kR0) [ud+sthA+kta] khar3I huI, (jayo0 utpATI (vi0) [ud+paT Nic+Nini] mUlocchedaka, unmuulk| 1/5) udita, jAta, vistRta, vistaarjny| 'syAdutthitA'-- (dayo0 2/13) tivikaTaiva samasyA' (jayo0 4/31) 'vAmaskandhotthatejasA' | utpAta: (puM0) [ud+pat+ghaJ] uchAla, ur3Ana, Upara jAnA, (samu0 2/32) vidhRtAGgani utthitaH' (suda0 3/24) kuudnaa| For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utpAdaH 194 utsaGgavartI . utpAdaH (puM0) 1. prAdurbhAva, janma, utpatti, saMjAta. udit| utprekSA (strI0) [ud+prAI+a] eka alaMkAra vizeSa, utpAd (saka0) 0utpanna karanA, bnaanaa| bcaanaa| (jayo0 jisameM upamAna evaM upameya ko samAna rakhane kA prayatna vR03/68) kiyA jAtA hai| prastuta artha ke aucitya meM kisI anya utpAda (vi0) uThe hue. Upara pairoM vaalaa| artha kI kalpanA kI jAtI hai| 'iva' avyaya kA prayoga utpAdaH (puM0) utpatti varNana, dArzanika dRSTi se vastu kI isakI pahacAna hai| zItarazmiriha tAM rucimApa yAM purA nahi bhavAntara praapti| vastu kA AvirbhAva honaa| 'AvibbhAvo kadAcidapAvaSyataratAM ca bhuvi saak| (jayo0 4/60 3/74, uppAdo' (dhava0 15/pR0 19) 'abhUtvA bhAva utpAda:' 26/47, 26/29, 26/17, 3/8, 5/9, 14/94, 18/27, (ma0pu024/110) 'svajAtyaparityAgena bhavAntarAvAptirutpAdaH' vIro0 12/28) jayodaya ke apThamAdhyAya meM isa alaMkAra (ta0zlo 5/30) avasthAntara prApta honaa| kA adhika prayoga huaa| (8/30, 37, 40) utpAdaka (vi0) [ud+pd| Nic+Nvul] upajAU, paidA karane utprekSita (bhU0 ka0 kR0) kathita, pratipAdita, niruupit| vAlA, jnk| (jayo0 vR0 1/19) utpAdanaM (napuM0) [ud+pad+Nic lyuT] janma denA, prAdurbhAva utprekSyate-kathana kiyA jAtA hai| (jayo0 1/19) krnaa| utplavaH (puM0)[ud+plu+apa] U~cI kUda, uchalanA, kUdanA, utpAda-pUrvaM (napuM0) prathama pUrva grantha kA nAma, jisameM jIva, Upara se kuudnaa| pudgalAdi kI utpatti kA varNana hotA hai| vastuoM ke utplAvanaM (napuM0) [ud+plu+lyuT] 1. atitarAmullAsa, adhika utpAda, vyaya evaM dhrauvya svabhAva kA prAmANika vrnnn| harSa, (jayo0 vR0 13/97) 2. kUdanA, uchlnaa| utpAdAnucchedaH (puM0) utptti-vinaash| 'utpAdaH sattvam, anucchedo utphalaM (napuM0) 0 zreSThaphala, ucita bhAva, samyak pariNAma vinAzaH abhAvaH nIrUpitA iti yaavt|' utpAd eva uttama bhaav| anucchedaH utpAdAnuccheda::' (dhava0 8/pR0 5) / utphAlaH (puM0) [ud+phala+ghaJ] chalAMga, kUda, drutagati, utpAdikA (strI0) [ud+pada+ Nic+Nvula+TAp] 1. utpanna ati tIvratA se girnaa| karane vAlI maataa| 2. eka kRmi vizeSa, kiidd'aa| utphulla (bhU0 ka0 kR0) [ud+phula+ kta ] praphullita, utpAdita (vi0) prasUta, utpanna huA. janita, smuccaarit| 0khulA huA, 0prsaarit| (jayo0 14/44) visphArita, (jayo0 17/21) (jayo0 vR0 3/86) phailA huaa| utpAlI (strI0) [ud: pal+ghaJ+GIp] nirog| utphullita (vi0) viksit| (jayo0 14/88) puSpita, harSa utpIDaH (puM0) [ud-pID+ghaJ] utpIr3ana, pIr3ana, dbaav| yukt| utpIDanaM (napuM0) [ud+pID+Nic+lyuT] AghAta, dbaav| utsaH (puM0) [und+sa-unatti jalena] jharanA, phuvvArA, jala utpuccha (vi0) Upara uThI huI pUMcha vaalaa| pravAha, jala ke girane kA sthaan| 'yatrAgatya jalaM tiSThati utpulaka (vi0) harSita, romAMcita, prsnn| tatsthAnamutsaH' (jayo0 26/1) utprabha (vi0) prabhAvAn, kaantiyukt| utsaGgaH (puM0) [ud+sa+ghaJ] 1. goda/aMkagata, AliMgana utprabhaH (puM0) agni, aag| gt| (jayo0 vR06/45) viiro08/8| 2. saMyoga, smprk| utprabhAvaH (puM0) aprbhaavshiil| 3. zikhara, kUTa, uccbhaag| 4. bhItara, Abhyantara, aNdr| utprasavaH (puM0) [ud+pra+sU+ac] garbhapAta, garbha girnaa| utsaGga-gata (vi0) aGka ko prApta, goda liyA gyaa| utprAsanaM (napuM0) [ud+ pra+as+ lyuTa] pheMkanA, paTakanA, girAnA, 'zizunotsaGgagatena sA vizAm' (suda0 3/3) upahAsa krnaa| utsaGgaja (vi0) aGka ko prApta huI 'utsaGgajaM sUcayatIndudevaM' utprekSaNaM (napuM0) [ud+prAIkS lyuT] 1. netra vikSepaNa, dRSTipAtA (jayo0 15/46) 'utsaGgamaGkAropitaM sUcayati' (jayo0 2. anumAna krnaa| vR0 15/46) utprekSu (aka0) [ud+pra IkSa] utprekSA krnaa| (jayo0 vR0 - utsaGgavartI (vi0) aGkazAyI, goda meM leTI huii| (jayo0 70 12/78) 1/8) For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org utsaGgita utsaGgita ( vi0 ) [ utsaGga itac ] samparkita, AliMgita, aMkagata / utsa (napuM0) ud saJja lyuT ] Upara pheMkanA, Upara uThAnA, urdhva nikssepnn| + utsanna (bhU0 ka0 kR0 ) [ ud sad-kta ] kSINa, naSTa, unmUlita, mar3A huaa| utsarga: (pu0 ) [ ud + RjghaJ] 1. sthagita karanA, chor3anA, 0 parityana vimunycn| 2. pradAna, dAna, upahAra, 0bheMTa, 0 praabhRt| 3. vyaya karanA, AhUti, pUrti / utsargasamiti (strI0) uccAraprasravaNasamiti / utsarga-svabhAvAdhipaH (puM0) apane nagara kA adhipa/rAjA 'utsarga-svabhAvasyAdhipo'dhikArI' (jayo0 vR0 3 / 116) kAzIpurI ke svAmI zrIdhara / utsarjanaM (napuM0 ) [ ud + sRj + lyuT ] 1. visarjana, vimuMcana, parityana, tyAga / 2. phUlanA, hAMphanA / utsarpin (vi0) (ud+sup Nini] uThane vAlA, 0 khisakane vAlA, sarakane vAlA, ur3ane vAlA / utsarpiNI (strI0) uttarottara vRddhi, jIvoM kI Ayu, zarIra U~cAI Adi kI uttarottara vRddhi| 'anubhavAdibhirutsarpaNazIlA utsarpiNI (sa0] si0 3/27) utsarpiNIkAlaH (puM0) uttarottara vRddhi rUpa samaya / utsava: (puM0 ) [ ud + sR+ap] 1. harSAvasara, Ananda / paThatsu bAlA piturutsevasu' (jayo0 1/65) 2. Amoda, pramoda / 3. parva, avasara, jayantI 4. ucca unnata 'jambUpadaM buddhimadutsavAya' (suda0 1/11) utsavakAraNaM (napuM0) Ananda kA kaarnn| utsavakSaNaM (napuM0) harSAvasara / " utsavajAta (vi0) vibhora yukta hrssyukt| utsava-bhAva: (puM0) Ananda bhAva, sukhada pariNAma | utsava yuta (vi0) Anandayukta, harSajanya utsavahetu: (puM0) utsava kA kAraNa / 'utsavasya hetave kAraNAya tu samudyatAsti / ' (jayo0 vR0 15/50 ) utsaha: (puM0) utsaha nAma vizeSa, mahendra nAmaka kacukI / sanninAya sa nijaM matikendramutsahe ca mahanIyamahendram' (jayo04/35) utsAdaH (puM0 ) [ ud+sad + Nic+ghaJ ] vinAza, kSaya, kSINa, naSTa, hAni utsAdanaM (napuM0 [ud sad Nic+ lyuT] 1. vinAza, hAni, kssy| 2. ulaTanA, bAdhA DAlanA, utthaanaa| 195 utyekaH utsArakaH (puM0 ) [ ud+sR + Nic + Nvul] 1. ArakSI, sainika, paharedAra / 2. kulI, bhAravAhaka / 3. ddyoddhiivaan| utsAharaNaM (napuM0 ) [ ud+sR+ Nic + lyuT] 1. haTAnA, dUra rkhnaa| 2. svAgata krnaa| utsAhaH (puM0 ) [ ud-sah+ghaJ] 1. sAhasa, prayAsa, prayatna (samya0 95) 2. zakti, bala, umaMga 0sotkaNTha (vIro0 5 / 16) 3. icchA, kAmanA, 0shubhbhaavnaa| 4. dhairya, 0teja, 0ojasvitA, 0vega / 'sadutsAhapUrvakamagAdvaco'mRdu' (jayo0 7/66) 'vegena utsAheti' (jayo0 vR06/22) Acharya Shri Kailassagarsuri Gyanmandir utsAha - kRt (vi0) utsAha karane vAlA | utsAhajanya (vi0) sAhasapUrNa balazAlI utsAhapUrvakaM (napuM0) sAhasapUrvaka, umaMga yuta / (jayo0 2 / 66 ) utsAha - bhAva: (puM0) umaMga bhaav| utsAhamaya (vi0) kAmanA yukta, icchA sahita / 'navagrahotsAhamayojayo'pi (jayo0 17/55) saMcAra pracAra parijJAyaka ityarthaH ' (jayo0 vR0 17/55) utsAha vardhana (vi0) AnaMda bar3hAne vaalaa| utsAhasa (vi0) utsAha dilAne vAlA, AnaMdita karane vaalaa| (dayo0 41) - utsAha sampanna (vi0) umaMga yukta zakti sahita blshaalii| 'utsAha sampannatayA vizeSAd' (samu0 3/15) utsAha - sahita (vi0) umaMgapUrvaka, drpbhRt| 'darpabhRdutsAhasahitA' (jayo0 vR0 8/14) utsAhi (vi0) umaMgita, zakti sampanna ( samya0 45 ) utsikta (bhU0 ka0 kR0 ) [ ud+sic+kta] chir3akA huA, siMcita ! utsImagama (vi0) utpathagAminI maryAdA ullaMghana karane vaalaa| (jayo0 20/34) utsuka (vi0) [ud+sU. kvipkan] utkaNThita, Acalitacita, icchuka, (jayo0 4/6) utsAha sahita, umaMgajanya, Asakta / utsUtra (vi0 ) [ utkrAntaH sUtram ] DhIlA, bandhana se mukta, aniyamita / 2. kalpanApUrvaka kathana, siddhAntavahirbhUta / abhiprAya / , For Private and Personal Use Only , " utsUra: (puM0 ) [ utkrAntaH sUraM] sandhyA samaya, sandhyAkAnta, rAtri se pUrva kA samaya / utsekaH (puM0 ) [ ud+ sic+ghaJ] 1. ur3elanA, chir3akanA, phuhAra chor3anA, sIMcanA 'jJAnAdibhirAdhikye'bhimAna Atman ' Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsekina 196 udanvat (jaina0 la0 255) 2. ahaMkAra, abhimAna, ghmnndd| udaka-bhAraH (puM0) jala vaahk| ahaMkAratotsekaH ( sa0 si0 5/26) udakala: (puM0) jalAzaya, taalaab| utsekina (vi0) [utsek+ini] 1. atyadhika, bahuta, pryaapt| udaka-zAka (napuM0) jalIya vanaspati shaivaal| 2. ahaMkArI, abhimaanii| 3. umar3ane vaalaa| udakasparzaH (napuM0) jala sprsh| utsecana (napuM0) [ud+sic lyuTa] siMcana, abhisiJcana, udakecaraH (puM0) jalacara jIva, jalIya praannii| phuhAra abhissek| udakta (vi0) [ud+ aJja+kta] uThAyA huA, Upara uThA utsedhaH (puM0) [ud+sidh ghana] unnata, U~cAI, mottaaii| huaa| utsedhAgulaM (napuM0) ATha yavamaya vizeSa, yavairaSTabhiraG / udakya (vi0) [udakamarhati] rajasvalA strii| gulam-utsedhAGgu lametat' (hari0pu07/40) udagra (vi0) [udgatamagraM yasya] uThA huA, unnata zikhara utsmayaH (puM0) [ud+smi+ac] muskarAhaTa, hAsa, maMda maMda ___ vAlA, lambA, atyuccairgata, uuNcaaii| (jayo0 14/27) hsn| udagra-zumbastha (vi0) agrkaanndd| (jayo0 14/37) utsvana (vi0) 0ucca svara yukta 0ucca svara karane vAlA udagrazAkhA (strI0) navapallava, komalAgra bhaag| 'udagrazAkhA U~cI dhvani, ucc-rv| navapallavAni' (jayo0 13/111) 'uccairgatAyAM zAkhAyAM' utsvedaH (puM0) urdhva se niHsRta/U~cAI se niklii| vASpa yukta (jayo0 14/38) sved| 'ut urdhvaM nirgacchatA vASpeNa yaH svedaH sa utsvedH| udaGkaH (puM0) [ud+aJc+ghaJ] crmpaatr| (jaina0la0 255) udac/udaJc (vi0) [ud+ aJc+kvip] Upara kI ora mur3A utsvedimaH (puM0) urdhva se nikale hue pasIne kA vaassp| huA, Upara jAtA huaa| ud (upasarga) [u+kvip, tuka] isa 'ud' upasarga ko saMjJA udaJca (aka0) phailanA, bar3hanA, prasArayukta honaa| 'aJcati zabdoM evaM kriyAoM ke pUrva meM lagAyA jAtA hai| isake rajanirudaJcati' (jayo0 16/64) udazcani-prasarati- (jayo0 prayukta hone para zabda kI vizeSatA prakaTa ho jAtI hai| yaha 16/64) vividha artha ko pratipAdita karane vAlA upasarga hai| sthAna, udaJcanaM (napuM0) (ud+aJc+ lyuT] pada, zakti, uccatA, zreSThatA viyojana, pArthakya, abhigrahaNa udaJcat (vi0) romaanycit| (suda0 2/41, samya0 65) prakAzana aadi| udaJjali (vi0) saMpuTa vaalaa| ud (saka0) kahanA, bolanA, pratipAdita krnaa| udeti (jayo0 udaNDapAlaH (puM0) 1. matsya, machalI, miin| 2. sarpa vishess| 4/21) (samya0 78) 'pumAMstatra kimuccatAm' (su0127) udatulaM (napuM0) tolanA, ubaarnaa| (jayo0 6/32) 'kA prasaktiruditA nirargale' (jayo0 2/5) udadhiH (puM0) samudra, saagr| (jayo0 4/43) udak (avya0) [ud+aJc+kvin] Upara kI ora, urdhvamukhI, udidhakumAraH (puM0) deva naam| uttara kI trph| (samu0 2/2) udan (napuM0) [und+kanin] jala, vAri, niir| udakaM (napuM0) vAri, jala, nIra, paanii| 'yanmodakaJjabhuvi udantaH (puM0) [udgato'nto yasya] vRttaant| (jayo0 6/128, sodamugrakalpam' (suda0 86) 'modakaM sagarodakaM sakhi' jayo0 2/141) vArtAmAtra, samAcAra, vivaraNa, nirUpaNa, (suda0 90) prarUpaNA, kathana, itivRt| tadudantvenAhaM nedaM tattvena' (jayo0 udaka-kaNaM (napuM0) jalakaNa, jala raashi| 16/72) 'udantatvena vArtArUpeNaiva' (jayo0 vR0 16/72) udakakumbhaH (puM0) jala kA ghaTa, jala bharane kA ghdd'aa| 'parapuSTA vipravarAH santaH santi sapadi suuktmudntH|' (suda0 udaka-grahaNa (napuM0) jala grahaNa, niir-paan| pR0 81) udaka-dAtR (vi0) jala prdaataa| udantakaH (puM0) [udanna kan] samAcAra, guptvaartaa| udaka-dAyin (vi0) jala pradAtA, jala dene vaalaa| udantikA (strI0) [udnnic+nnvul| TAp] saMtoSa, tRpti| udakadharaH (puM0) megha, baadl| udanya (vi0) [udaka kyac] pyAsa, pipaasaa| pIne kI icchaa| udaka-dhArA (strI0) jaladhArA, jala pravAha, jhrnaa| udanvat (puM0) [udan+matup] samudra, udadhi, saagr| For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udantavAn 197 udAra udantavAn (vi0) nikalI huii| (suda0 2/436) udapUra (vi0) aacchaadit| (suda0 2/11) udabhUta (vi0) smucchlttrngg| (jayo0 5/34) utpanna huii| 2. phailanA, bar3hanA, udaya honaa| 2. DhakanA, AvaraNa krnaa| 3. uchala-kUda (jayo0 2/57) udayaH (pu0) [ud|i. ac] 1. uganA, vRddhi (suda0 2/44) nikalanA, phailanA, niSpanna honaa| (suda0 2/44) 'yA nAma pAtrI sukRtodayAnAm' (suda0 2/10) 2. phaladenAkarmoM kA paripAka samayAnusAra apanA phala detA hai| (samya0 1/1) jayodaya, vIrodaya, dayodayA 'udIrya karmAnudayapraNAzAttadagratobandhavidheH smaasaat|' (samu08/17) 'karmaNo vipacyamAnasya phalopanipAta udaya' (ta0 vA0 2/1) 'dravyAdi karmavazAt karmaNaH phala praaptiruudy:|' (ta0 vA06/14) udaya (aka0) utpanna honA, udita honA, nikalanA, phailnaa| 'udayantI samudayaM gacchatIti' (jayo0 6/43) udayat (suda03/2) udayagiriH (puM0) bhvnsthaan| (jayo0 10/82) udayanaH (puM0) udayana rAjA, kauzAmbI kA shaask| udayanaM (napuM0) [ ud| i+lyuT] uganA, nikalanA, phailnaa| udayAGkaraH (puM0) udaya kA prAdurbhAva, vRddhibhaav| (jayo0 22) udayAdriH (puM0) udyaacl| (samu0 3/11) (suda0 78) udayi (vi0) udaya ko prApta, abhyudaya ko prApta, utkrssgt| ___ 'udayo'syAstItyudayi' (jayo0 vR0 5/10) udayinI (vi0) udypraapt| udaraM (napuM0) udara, pett| 'ihodayo'bhUdudarasya yAvat' kukSi (suda0 2/41) 'tasyAH kRzIyAnudaro jayAya' (suda0 2/43) udarAm (suda0 2/50) udarasya (suda0 2/40) udara-gahvaraM (napuM0) gbhiirtrnaabhikuhr| (jayo0 vR0 14/68) udara-kSaNaM (napuM0) udara pradezaM (suda0 3/2) udaratrANaM (napuM0) vakSastrANa, colI, kabaca, aNgiyaa| udaracumbicIraH (puM0) svaccha caadr| (suda0 2/11) udarapUra (napuM0) bharapUra udara, bharA huA pett| udarapUrtiH (strI0) peTa puurti| (dayo0 3/9) udarapoSaNaM (napuM0) pAlana poSaNa, bhrnn-possnn| udara-vikAraH (puM0) peTa roga, udara vyaadhi| udararin (vi0) toMda vAlA, ubhare hue peTa vaalaa| udarAdha:sthita (vi0) rekhAtraya, tribli| (jayo0 3/60 udariNI (vi0) garbhiNI strii| (suda0 2/49) udara sambandhI 'muktAtmabhAvodariNI javena' (suda0 2/42) udarodbhavaH (puM0) svatanaya, putr| (jayo0 2/152) udarkaH (puM0) [ud+a+ghaJ] 1. jalAzaya smAsAdya tatpAvanamiGgitaJca tayorudarka surabhi smnyct|' (suda0 2/28) 2. phala, prinnaam| 3. bhaviSyakAla, uttarakAla, bhaaviphl| 'arkazcakravartisutastu jayazca' (jayo0 8483) 'arkazcakravartisutastu udakaM bhAviphalaM kiM syAt' (jayo0 vR0 8883) 4. pracaNDa sUrya-saMtApakara sUrya 'udarkamuddhataM santApakaraM sUryaM bhAvivRttAntazca anuyAti' (jayo0 4/58) udarkavaza (vi0) pariNAma vaza, nimitta se| mRtvA tataH kukkuratAmupetaH kinycicchubhodrkvshaattthetH|' (suda0 4/18) udAGkaH (puM0) god| (dayo0 48) udarcis (vi0) [UrdhvamarciH zikhA'sya] camakane vAlA, ___ dIptimAna, prbhaayukt| udarcis (puM0) 1. agni, Aga, vhni| 2. kAmadeva, shiv| udarthita (vi0) vyrthiikRt| (jayo0 4/20) udalavaH (puM0) jalAMza, jalakaNa, jlraashi| 'AzAsiteti vadanodalavaizca shsyaiH|' (jayo0 16/75) udavamatsA (vi0) ugala die, nikAla die| 'kuTumatvetyudavamatsA rugNA' (suda0 89) udavasitaM (napuM0) [ud+ava+so+kta] AvAsa, gRha, sthaan| udazru (vi0) [udga tAnyazrUNi yasya] phUTa phUTakara rone vAlA, __ azru girAne vaalaa| udasanaM (napuM0) [ud+as+lyuT] pheMkanA, nikAlanA, ugalanA, girAnA, chodd'naa| udAtta (vi0) [ud+A+dA+kta] 1. gambhIra, ucca, unnata, tiivr| (jayo0 10/18) 2. pratiSThita, bhdr| 3. udAra prasiddha, vikhyAta, mhaan| udAtta-ninAdaH (puM0) gambhIra dhvani, uccasvara, prcnndddhvni| 'tadudAttaninAdato bhayAdapi' (jayo0 10/18) 'Anaka pracaNDadhvAnata' (jayo0 vR0 10/18) udAttavRttaM (napuM0) vikhyAta caritra, zreSTha critr| (samu0 1/29) 'zrIpadmakhaNDe nagare sudatta-nAmA vizAmIza udaattvRttH|' (samu0 1/9) udAnaH (puM0) [ud+ana+ghaJ] 1. zvAMsa lenA, Upara kI ora zvAMsa lenaa| 2. paMca prANoM meM se eka praann| udAnavAyu (puM0) Upara kI ora jAne vAlI vaayu| udAyudha (vi0) Ayudha yukta, shaastrdhaark| udAra (vi0) [ud+A+rA+ka] 1. vizAla, unnata, zreSTha, For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udAraguNaH 198 udita-tArakaH uttama, yogya, vistRta, mht| (samya0 22) 2. dAnayukta, udAra-zRMgAraH (puM0) uttama zrRMgAra, zreSTha vibhuussnn| udAra: dayAbhAra, AbhArI, bhadra, niSkapaTa, nishchl| 3. sundara, sarvagrAhyazcAsauzRMgAro nAma rsstsy| (jayo0 16/0) ramaNIya, priy| 'vastumeNAkSINAM manasyudAre' (suda0 88) udAna-santaH (puM0) udAnamuni, prazasta muni, dhyaansthmuni| ukta paMkti meM sundara, priya evaM ramaNIya artha hai| caryAnimittaM puri saJcarantaM vilokya dAsI tamudArasantam' nirmala-'samullasanmAnasavatyudArA' (suda0 148) (suda0 119) niSkapaTa-'namo'rhat itiidmdaadudaarH|' (suda0 4/2) udArasammatiH (strI0) mahApuruSoM kA kathana 'udArANAM akSudrahRdaya-smara-vapuSaM nistuSamudAram' (jayo0 6/29) sammatiryasmintat' mahApuruSAnumataM pUjanaM bhavati' (jayo0 vizAla-lasati kAzi udArataraGgiNI' (jayo0 9/67) 2/34) 0mahApuruSoM kA abhimt| prasattidArinI-'sphItacandravadanIyamudArA' (jayo0 4/54) udarAgniprazamanaM (napuM0) udara kI agni kA shmn| udarAgniM saMskAra janya-'grahodAramahotsavazca bhUH' (suda0 3/48) prazamayatIti udarAgnizamanamiti' (ta0 vA0 9/6) alaMkRta-'udArAM kavitAM mudA'lam' (suda0 1/7) udAsa (vi0) [ud+as+ghaJ] dUra, pRthak, alaga, anAsakta udAraguNaH (napuM0) zvetapana, svcchgunn| 'kapardakodAraguNo 'saH surakSaNebhyaH sutarAmudAsaH' (jayo0 1/45) babhAra' (suda0 2/48) udAsaH (puM0) ni:spRh| (vIro0 21/11) icchA rhit| udAracaritaM (napuM0) vizAla hRdy| udAsaka (vi0) udAsIna, anaaskt| 'palitanAmatayA samudAsakau' udAraceSTA (strI0) utkRSTa ceSTA, unnata vicaar| (suda0 (samu0 7/3) 83) udAsI (vi0) virktii| tato'tra bhogAccabhavAdudAsI' (samu0 udArataraGgiNI (strI0) vizAlanadI, gaMgA ndii| (jayo0 9/67) 6/36) udAratva (vi0) viziSTagaNa shit| udAsIna (vi0) [ud+As+zAnac] niSkriya, anaaskt| udAradarzanaM (napuM0) prazasta zraddhA, prshstjnyaanii| 'kArya- 'bhavedudAsInaguNo'yamaMtra' (samu0 8/18) Aryamapavargavartmana: kAraNaM tvidmudaardrshn|' (jayo0 2/136) udAsInaguNaH (puM0) anaasktgunn| (samu0 8/58) 0 zreSTha cintana, uccavicAra , 0bhadra shrddhaa| udAsIcatA (vi0) niSkriyatA. ni:spRhtaa| (dayo0 45) udAradRk (vi0) udAradRSTi, buddhimAna dRsstti| tadapi hanti hayaM udAsInya (vi0) udAsInatA, ni:spRhtaa| (jayo0 23/76) kimudAradRg bhavati' (jayo0 9/13) udAsthitaH (puM0) [ud+A+sthA+kta] adhIkSaka, dvArapAla, guptcr| udAradhAraNA (strI0) sarvotkRSTa bhAvanA, ativistIrNa, udAharaNa (napuM0) [ud+A+ ha+ lyuT] udAhriyate prAbalyena smrnnshkti| 'te kuvindavadudAradhAraNA' (jayo0 3/17) gRhyte'nendaantiko'rthH| varNana, kathana, dRSTAnta, samAraMbha 'udArA'tivistIrNA dhAraNA smaraNa zaktiH ' (jayo03/17) nidarzana, stutigaan| dRssttaantvcn| (pramANa mI02/1) udAradhI (strI0) pratibhAzAlI, atibuddhimaan| udAhAraH (puM0) [ud+A+ha+ghaJ] varNana, kathana, dRSTAnta, udAradhvaniH (strI0) spaSTa zabda, sundarazabda, ramaNIya svr| udaahrnn| 'samudAradhvanimitthamuccaran' (jayo0 13/16) udiGgita (vi0) jvalanta, sNtpt| (jayo0 13/62) udArabuddhi (strI0) tIvra buddhi| (bIro0 11/22) (jayo0 udita (bhU0 ka0 kR0) [ud+i+ kta] 1. utpanna, prApta, 13/16) pratipAdita, kathita, udygt| (jayo0 5/52) 2. bar3hA udArabhAvaH (puM0) audAryaguNa, aujasvI prinnaam| (jayo0 vR0 huA, vistRta, ucca, uuNcaa| ('samya0 89) 3. ThagA huaa| 2/148) 'samarpayeyamudArabhAvataH' (suda0 pR0 72) 4. nirmita-'dArUditapratikRti' (suda0 123) uditaM sUdite udAra-vaktraM (napuM0) sundara mukha, lAvaNyamayI aann| 'udArANi prApte' iti vizvalocanaH' (jayo0 7/91) 'cANDAlaceta utkRSTAni mahAnti vA vaktrANi mukhaani| (jayo0 vR0 syuditA kiletA' (suda0 107) 5. vikIrNa-(jayo0 16/21) 13/17) udAravicAraH (puM0) unnata vicAra, yatheSTha vcn| (vIro0 | udita-tArakaH (puM0) taarkmnni| 'uditaM pratipAditamudayamAptaJca 1/10) 'vIro0 dayodAravicAracihnam' (vIro0 1/10) taarknaammdhymnneH| (jayo0 vR0 5/52) For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uditapicchagaNa: 199 udgAra: uditapicchagaNaH (puM0) digambara, myuurpicchdhaarii| (jayo0 | udIrita (bhU0 ka. kR0) kahA, kathana kiyaa| 'pratyuktayA 18/60) 'syAdvAda- bhAgaditapicchagaNasya vRttiH zanairAzyaM sanairAzyamudIritam' (suda0 84) uditapicchAnAmutthApitapicchAnAM tAmracUDAnAM gaNa: udIrita (vi0) prerita, (jayo0 12/120) samRhastasya' 'udipicchAnAM mayUrapiccha dhAriNAM digambarANAM | udIrNa (bhU0 ka0 kR0) [ud-Ir+kta] 1. jagA huA, bar3hA gaNaH samRhastasya vRttiH|' (jayo0 vR0 18/60) huA, phailA huaa| (jayo0 13/32) 2. phala dene rUpa udita-pratApa (vi0) phaile hue pratApa vAlA, vistIrNa pratApa avasthA meM pariNata karma pudgl-skndh| 'phaladAtRtvena ___ yukt| 'rAjApure'sminnuditapratApo' (samu0 6/9) pariNataH karmapudgalaskandhaH' (dhava0 12/303) uditA (vi0) pahanAnA, dhAraNa krnaa| 'aruNa-mANikya- udIrNavAdaraH (puM0) phaila jAne vAle vaadr| (jayo0 13/32) sukuNDaloditA' (suda0 3/19) / udIrya (bhU0 ka0 kR0) [ud+Ir+kta] phala denA, pariNata huaa| uditAmbudaH (puM0) prakaTa hue meghA (suda0 29) udumbaraH (puM0) phala vizeSa, abhakSya phala, guulr| (hita047) uditAlakAli (vi0) bikhare hue bAla vaalii| 'uditA udUkhalaH (puM0) Ukhala, okhalI, dhAnya kuTane kA yntr| pratibimbitA alakAnAM kezAnAmAli:' 'uditA (jayo0 2/80) vikIrNA'lakAnAmAliryAsAm' (jayo0 vR0 13/071) udUDha (vi0) upguuddh| (vIro0 21/8) uditoka (napuM0) jala prakSepaNa, jldhaaraa| (jayo0 12/54) | udejaya (vi0) [ud+e+Nic+khaz] hilAne vAlA, kapAne udiya (vi0) bikhare hue, phaile hue| ( vIro05/27) vaalaa| udIkSaNaM (napuM0) [ud+ Iz + lyuTa] dekhanA, dRSTipAta karanA, udaikSata (bhU0ka0) surakSita rkhnaa| (suda0 2/49) urvaavlokn| udgata (vi0) prApta, bAhara jAnA, utpanna huaa| 'zrIpAdapAdarhata udIkSya (saM0kR0) dekhakara, avloknkr| 'guNivargamudI- udgatAnAm' (bhakti0 13) kSyA'gAnmadhyasthyaM ca' (suda0 4/35) 'munimudIkSya mumude udgatiH (strI0) [ud+gam+ktin] 1. Arur3ha honA, car3hanA, sudarzana' (suda0 pR0 115) Upara baiThanA, aarohnn| 2. AvirbhAva, janmasthAna nmn| udIcI (strI0) ( ud| aJca kvin-DIpa] uttrdishaa| udgandhi (vi0) [udgato gandho'sya] sugandha yukta, surabhi udIcIna (vi0) [udIcI+kha] uttara dizA kI ora, uttara | sahitA dizA se smbNdhit| udgamaH (puM0) [udga m+ghaJ] udy| (suda0 135) 1. udIcya (vi0) [udIcI+yat] uttara dizA meM sthita rahane Upara jAnA, uganA, cddh'naa| 2. utpanna honA, janma lenA, vaalaa| utpatti, racanA, nirmaann| (samya0 42) udIcyaH (e) pazcimottara desh| udgamanaM (napuM0) [udga m lyuT] 1. adho gamana, vinipaat| udIpaH (puM0) ( udgatA Apo yatra ud+ap+Ipa] gahIra jala. | 2. uganA, nikalanA, phailnaa| (jayo0 vR0 18/32) jlplaavn| udgamanIya (sa0kR0) [udga m+anIyara] Upara jAne yogya, udIyamAna (vi0) vikAsa zIlA (samya0 108) calane yogya, ArohaNa karane yogy| udIraNaM (napuM0) [ud-Ir + lyuT] 1. uccAraNa, udagamavidhiH (strI0) khanana vidhi| (jayo0 4/68) abhivykti| 2. pheMkanA, calAnA, khnaa| udgara (saka0) kahanA, bolanA, pratipAdita krnaa| 'yadyasminsamaye udIraNA (strI0) pheMkanA, calAnA, hIna krnaa| karma ko udaya prakartumuditaM ttrodgrettnmuniH|' (muni0 29) meM lAkara phala bhognaa| 'anubhUyamAne karmaNi. udgADha (vi0) [ud+gAh+kta] gaMbhIra, gaharA, gahana, tIvra, prakSipyA'nudayaprApta prayogeNAnubhUyate yatsA udIraNA' bahuta, atydhik| (paM0saM0pR0 191) 'sakAzAt patati sodIraNocyate' | udgAt (puM0) [ud+gai+tRc] gAna karanA, uccAraNa karana' (paM0saM0162) gIta gaanaa| udIray (saka0) udIraNA karanA, kSaya karanA, hIna krnaa| | udgAraH (puM0) [ud+gR+ghaJ] kathana, ugAla, utsarjana, vmn| 'kSaNAdudIrayannevaM karavyApAramAdarAt' (suda0 78) "udgAraiH pariveSThito'vanirUhepUrNAyuvatsvAvaze' (muni0 20) For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udagArin 200 uddIpra udagArin (vi0) [ud+gR+Nini] utsarjana karane vAlA, ugalane | udghAtaH (puM0) [ud han+ghaJ] 1. Arambha, upakrama, ullekha, vaalaa| sNket| 2. prahAra, AghAta, hppdd'| 3. pustaka aMza, ugira (saka0) ugalanA, girAnA, vamana karanA, utsarjana adhyAya, anubhAga, pricched| krnaa| pApAni vApAya bhiyogirantaH' (jayo0 21/10) | udghoSaH (puM0) [ud+ghuS+ghaJ] uccAraNa, spaSTa kathana, 'ugiranto vamitavantaH' (jayo0 vR0 1/22) ucca ghossnnaa| 'sUktodghoSavara-prayojanatayaikAnte vased udagiraNaM (napuM0) [ud +gR+lyuT] vamana, utsarjana, uglnaa| buddhibhRt|' (muni0 30) ugilana (vi0) ugalatA huaa| (suda0 3/18) uddezaH (puM0) [uddaM z+ac] khaTamala, jUM, mcchr| udgItiH (strI0) [ud+gai+ktin] 1. uccagAna, gunnaanuvaad| uddaNDa (vi0) 1. asatI, duSTa, bhyaank| (jayo0 vR0 2/119), 2. udgIti chanda, AryA chanda kA bhed| 3. apaharaNa 12. daNDa dene vAlA 3. uThe hue DaMDe vaalaa| (suda0 102) uddadhAra (bhU0ka0) gRhiitvaan| (jayo0 8/54) udgIthaH (puM0) [ud+gai+thak] uccagAyana, uccaarnn| uddaNDabhAvaH (puM0) duSTa bhaav| (jayo0 vR0 11/27) udagINa (vi0) [ud+gR+kta] ugalA huA, utsarjana kiyA, uddantura (vi0) bAhara nikale hue dAMta vaalaa| vamita, utsrjit| uddAnaM (napuM0) [ud+do+ lyuTa] kaida, bandhana, vaza meM krnaa| udagIrNa (vi0) utsarjita, vAnta, vmit| (jayo0 8/30) / uddAnta (vi0) [uddam+kta] 1. tejasvI, UrjAvAn, shktishaalii| udgIya (saka0) kahanA, bolanA-udgIyate (jayo08/40) 2. viniit| udgUrNa (vi0) [ud+gUra+kta] unnata kiyA gayA, urdhvgt| uddAma (vi0) 1. prshsniiy| 'yatroddAma-sudhAkarodgamavidhi:' udgrahaH (puM0) [ud+ graha ac] lenA, grahaNa karanA, uThAnA, (jayo0 4/68) 2. nirbandha, aniyantrita, niraMkuza, mukt| sampanna krnaa| 3. sabala, zakti smpnn| 4. bhayAnaka, bhayAvaha, tiivrttt| udgrAhaH (puM0) [ud+graha+ghaJ] 1. lenA, grahaNa karanA, 5. vizAla, ativyaapk| utthaanaa| 2. prativAda, samAdhAna denaa| uddAyana: (puM0) rAjA, vItabhayapurAdhIza uddaaymhiiptiH| (vIro0 udgrAhaNikA (strI0) samAdhAna denA, prazna kA uttara denA, 13/21) prativAda, niraakrnn| uddAlakaM (napuM0) [udda la+Nic+ac+kan / zahada vizeSa. udgrAhita (bhU0 ka0 kR0) [ud+graha Nic+kta] 1. grahIta, lasor3e kA phl| pakar3A gayA, Upara liyA gyaa| 2. nyasta, mukta kiyA / uddita (vi0) [ud+do+kta] baddha, saMnaddha, jur3A huA, bandha gyaa| 3. smrit| yukt| udgrIva (vi0) [unnatA grIvA yasya] unnata grIvA, uThI huI uddiSTa (bhU0 ka0 kR0) [ud+diz+kta] viziSTa, pradhAna. gardana vaalaa| pramukha, icchita, vaanychit| 'bhikSaiva vRttiH karameva pAtraM udghana: (puM0) [ud+ hn|ap] AgaDI bar3haI kI lakar3I kA | noddiSTamannaM kulamAtmagAtram' (suda0 117 ) takhtA, jisa para lakar3I taiyAra karatA hai|| uddiSTatyAga-pratimA (strI0) uddiSTa/icchita AhAra kA prityaag| udghaTTanaM (napuM0) [ud+ghaTTa lyuT] saMgharSaNa, rgdd'| zrAvaka kI eka pratimA, jo svAdhyAya, dhyAna Adi meM rata udgharSaNaM (napuM0) [ud+ghRS+ lyuT] saMgharSaNa, ragar3anA, ghottnaa| zrAvaka ko AhAra kI maryAdA karane ke lie prerita karatI hai| udghATaH (puM0) [ud+ghaT+ghaJ] caukIdAra, par3Ava, chaavnii| uddIpaH (puM0) [ud+do+ghaJ] prajjvalita, prakAza yukta, udghATakaH (puM0) [ud ghaTna Nic+Nvul] 1. kuMjI, 2. cIM, | dediipymaan| rahaTa kI cIM / uddIpanaM (napuM0) [ud+dIp+Nic+lyuT] uttejita karane vAlA udghATanaM (napuM0) [ud| ghaTa+Nic+ lyuT] kholanA, ughAr3anA, ubhArane vAlA, prerita karane vAlA, ubhArane vAlA, rasa kI vidhivat, Upara uThAnA, samArambha krnaa| ora khIMcane vaalaa| 'rasa' kA aalmbn| udghATay (saka0) kahanA, bolanA, samArambha krnaa| sadyo uddIpra (vi0) [ud+dIpran] prajjvalita, camakIlA, adhika, liptatayAIvezma na vizennodghATayedAvRtaM: (muni0 10) dAhaka, jvlnshiil| For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udRpta 201 uddhRnanaM udRpta (vi0) [ud-dRp+kta] ahaMkArI, garviSTha, abhimAnI, karanA, dayA krnaa| 2. banAnA-'samastikAvyoddharaNA yametu ghmnnddii| (samu0 1/6) 3. dhvaMsa, vinAza, cyuta, unmuuln| 4. uddiz (saka0) 0saMketa karanA, lakSya karanA, nirdeza utAranA, nikAlanA, nissAraNa, nicor3anA, ukhaadd'naa| karanA, 0varNana karanA, 0vyAkhyAna karanA, nirUpaNa bitAnA-'prAG nizi yasyoddharaNAM' (suda0 96) karanA, samanveSaNa krnaa| anubandha krnaa| (jayo0 | uddharatA (vi0) gupti trayAtmaka hita, lokatraya hita kaark| 6/91) __(jayo0 1/97) uddizya (saM00) lakSya karake, uddeza bnaakr| (jayo0 uddharay (saka0) dUra krnaa| (vIro05/22) 6/91) uddishyaaprmuuce'| uddhAraka (vi0) samucita samAdhAna karane vAlA, Upara uThAne uddezaH (puM0) [ud+diz+ghaJ] lakSya, varNana, kathana, nidarzana, | vAlA, Age le jAne vAlA, hitaiSI, zubhecchu / dhyAna, anubandha, abhiisstt| (dayo0 50) 'svayaMvaroddhAkaratvamicchati' (jayo0 3/66) uddezapathaH (puM0) abhISTamArga, issttpth| uddhArakAra (vi0) [ud+ha+Nvula] uddhAra karane vAlA, samucita uddezamArgaH (puM0) abhISTapatha, lakSita pth| (dayo0 50) samAdhAna dene vaalaa| (suda0 1/44) uddezakaM (puM0) [ud+diz+Nvul] nidarzana, dRSTAnta, pRthak-pRthak uddhArakaratva (vi0) samucita samAdhAna karane vAlA, hitaiSI, ___ abhiprAya, vivecana, saMkSipta vktvy| shubhecchuk| (jayo0 3/66) uddezita (vi0) lakSita, nirdisstt| (jayo0 vR0 3/49) uddharita (vi0) 1. avaziSTa, nicor3a (jayo0 3/66) 2. uddezya (saM00) [ud+diz+Nyat] lakSya, abhipreta. abhiisstt| uThAne vAlA, Upara le jAne vaalaa| udghotaH (puM0) [uddyu ta+ghaJ] 1. prabhA, prakAza, AbhA, uddharSa (vi0) [ud+ hRS+ghaJ] prasanna, khuza, harSa, aanndit| kAnti, diipti| 2. pustaka kA adhyAya, aMza, bhAga, uddharSaNaM (napuM0) [ud+haS+ lyuT] 1. romAMca, harSa, aannd| hissA, anuccheda, anubhAga, pricched| 2. praannyukt| udmAvaH (puM0) [ud-dru+ghaJ] bhAganA, palAyana karanA, pIche - uddhavaH (puM0) [ud+hu+ac] utsava, prv| 1. uddhava eka httnaa| saMdeza vAhaka, kRSNa kA saMdeza vaahk| uddhata (bhU0 ka0 kR0) [ud+ han+kta] nIce-(suda0 2/4) uddhasta (vi0) uThAe hue, phailAe hue| tatpara, taiyAra, prayatnazIla, kaTibaddha, sannaddha! 'kumAra uddhAnaM (napuM0) [ud+dhA+ lyuT] cUlhA, aMgIThI, agnisthaan| janamAraNodyataH' (jayo0 7/58) 'vArituM tu paracakramudyataH' uddhAnta (vi0) [ud+hA+jha] vamita, ugalA huA, visrjit| (jayo0 2/121) 'udyataH sannaddhaH san' (suda0 vR0 / uddhAraH (puM0) [ud+ha+ghaJ] 1. nissAraNa, nikAlanA, vimuMcana, 2/121) chodd'naa| (jayo0 vR0 3/12) uddhRti (jayo0 3/2) 2. uddhatatA (vi0) ttprtaa| (vIro0 4/24) mukta karanA, zubha karanA, acchA krnaa| uddhatiH (strI0) [udu han+ktin] 1. unnayana, tatpara, kaTila uddhAraNaM (napuM0) [ud| ha+Nic lyuT] mukta karanA, bacAnA, 2. abhimAna, ahNkaar| uThAnA, U~cA krnaa| uddhamaH (puM0) [ ud+mA+za] 1. dhvani karanA, pratidhvani uddhAra-palyaM (napuM0) samaya vizeSa, romaccheda se asaMkhyAta karanA. AvAja krnaa| 3. hAMphanA. zvAMsa lenaa| koTi varSa taka garta bharanA, uddhAra palya hai| (samya0 47) uddhar (saka0) 1. zodhanA, sApha krnaa| 'uddharatnapi padAni uddhArapalyakAlaH (puM0) samaya vishess| sanmana:' (jayo0 2/52) uddharan zodhayan (jayo0 vR0 uddhara (vi0) [ud+dhur+ka] 1. niraMkuza, aniyantrita, mukta, 2/52) 2. zAnta karanA-'karatalakaNDUtimuddharati' (jayo0 parimuMcita, 2. sthUla, moTA, bhaarii| 6/61) 'uddharAmaH-sirasA vahAmaH' (jayo0 vR0 3/38) udbhUta (bhU0 ka0 kR0) [ud+dhU+kta] samutthita (jayo0 'uddharati- zamayatItyartha:' (jayo0 vR0 /61) 818) uThAyA huA, Upara kiyA gayA, girAyA gayA, uddhariSyAmi- (dayo 62) uddharet (muni0 3) hilAyA gyaa| uddharaNaM (napuM0) [ud+hai+ lyuTa] 1. uddhAra karanA, mukta / udbhUnanaM (napuM0) [ud+dhU+lyuTa] uThAnA, Upara karanA, hilaanaa| For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddhUpanaM 202 udyamanaM uddhUpanaM (napuM0) [ud+dhUp+lyuT] dhUnI denA, chupaanaa| prakAzavRttitA udbhAvanam' (sa0 si06/25) pratibandhaka udbhUlanaM (napuM0) [ud+dhUla-Nic+lyuT] pIsanA, cUrNa karanA, kA abhAva hone para prakAza meM aanaa| dhUla krnaa| udbhAvayitR (vi0) [ud+bhU+Nic+tRc] Upara uThAne vAlA, udbhUSaNaM (napuM0) [ud+dhUSa lyuTa] romAMcita honA, harSita | unnata banAne vaalaa| honA, bhAva-vibhora honA, pulakita honaa| udbhAsaH (puM0) [ud+bhAs+ghaJ] prabhA, kAnti, cmk| uddhRta (bhU0 ka0 kR0) [ud+ha+kta] U~cA kiyA, unnata udbhAsin (vi0) [udbhAs+ini] prakAzamAn, prabhA yukta, kiyA, utthaayaa| (jayo0 12188) bar3hAyA, uddhAra kiyA, kAntimayI, ujjvala, svcch| bacAyA, saMrakSita kiyaa| udbhijjaH (puM0) paudhA, paadp| uddhatiH (strI0) [ud+ha-ktin] 1. U~cA karanA, uThAnA, udbhid (vi0) phUTane vAlA, nikalane vAlA, ugane vAlA, nicor3anA, nikAlanA, khIMcanA, racanA, juttaanaa| (jayo0 ucchedk| (jayo0 24/19) 2/165) (suda0 3/11) bAhara krnaa| 2. uddhAra karanA, udbhina (vi0) nirasta, smaapt| zrImato muninAthasyA'pyudbhinnA mukti| 'baloddhRtisamAzrayatvataH' (jayo03/12) 3. rakSA mukhmudrnnaa|' (jayo0 1/11) doSa vizeSa-camar3e Adi se karanA, bacAnA-'nirbaloddhRtiparastu karmaNA' (jayo0 3/2) AcchAdita vstu| uddhamAnanaM (napuM0) [ud+dhmA+lyuT] aMgIThI, cuulhaa| udbhUt (bhU0 ka0 kR0) [ud+bhU+kta] jAta, utpanna, prasUta, uddhayaH (puM0) [ujjhatyudakamiti ud-ujjh+kyap] eka nadI niHsRta, nikalA huaa| kA naam| udbhUtiH (strI0) [ud+bhU+ktin] utpAdana, nissaraNa, unnayana, ubandha (vi0) 1. DhIlA kiyA gayA, kholA gyaa| 2. laTakanA, utkarSaNa, samRddhi, prjnn| bheMdanA, Upara lttkaanaa| udbhUya (aka0) uThanA, jaagRt| udbhUyate-(jayo0 11/9) udbandhakaH (puM0) [ud+bandh+Nvula] bandhaka sahita, kAryazIla 'utthAya AsanAdudbhUya tasyAM' (jayo0 vR0 1/79) bndhk| udbhedaH (puM0) [ud+bhid+ghaJ] 1. AvirbhAva, prakaTIkaraNa, udbala (vi0) sazakta, shktishaalii| udIyamAna, udayajanya prasphuTita, uganA, niklnaa| 2. udvASpa (vi0) azrupUrita, azru se pripuurnn| nirjhara, pravAha, dhArA, phuhaar| udbAhu (vi0) prasArita bAhu vAlA, urdhva bhuja yukt| ubhedimaH (puM0) kASThAdi meM utpanna jiiv| ubuddha (bhU0 ka0 kR0) [ud+budha+ kta] jAgRta, jagAyA udbhramaH (puM0) [ud+bhrm| ghaJ] ghUmanA, parihiMDana, paribhramaNa, gayA, harSita, prsnncitt| praavrtn| udbodhaH (puM0) [ud+budha+Nic+ghaJ] smaraNa dilAnA, bodha udbhramaNaM (napuM0) [ud+bhram lyuT] parihiMDana, parAvartana, karAnA, jagAnA, uThAnA, dhyAna dilaanaa| atra tatra pribhrmnn| udbodhaka (vi0) [ud+budha+Nic+Nvula] upadeSTA, jAgRta udyata (bhU0 ka kR0) [ud+yam+kta] tatpara, taiyAra, prayatnazIla, karane vAlA, samajhAne vAlA, dhyAna kendrita karane vaalaa| uThAyA huA, unnata kiyA gayA, utsuk| (vIro06/39) udbhaTa (vi0) [ud+bhaT+ap] pragalbha, zreSTha, pramukha, utkRSTa 'pravartanAyodyata cittalezA:' (bhakti0 saM0pR0 11) 'vAcA samAcAravidodbharasya' (jayo0 1/78) udyatacitta leza (vi0) tatpara citta vaalaa| (bhakti0 11) udbhavaH (puM0) [ud+bhU+ap] utpanna, samuccala, srota, udyatate smeti-lagatA hai, tatpara hotA hai 'kurakSaNe smodyatate racanA, AdhAra, udgmsthaan| 'zuddhirasti bahuza kSaNodbhavA' mudA saH' (jayo0 1/45) (jayo0 2/79) 'zrImatputrAyAsmadaGgobhavA' (suda0 3/45) udyamaH (puM0) [udya m+ghaJ] prayatna, udyoga, parizrama, ceSTA, udbhavanazIla (vi0) utpnnshiil| (jayo0 vR0 17/15) dhairya, tatparatA, prayatnazIlatA, utsukatA, dRr3ha sNklp| udbhAvaH (puM0) [ud+ bhU+ghaJ] utpatti, saMtati, udgmsthaan| 'yathodyamaM tadupAyakareNa' (dayo0 36) 'karmanirharaNaudbhAvanaM (napuM0) [ud+bhU+Nic lyuT] 1. cintana, kalpanA, kAraNodyamaH' (jayo0 2/22) 2. utpatti, saMtati, utpAdana, sRsstti| 'pratibandhakAbhAve udyamanaM (napuM0) [ud+yam lyuTa] unnayana, uThAnA, utpaadn| For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udyamin 203 udvAhanaM udyamin (vi0) [udyam Nini] parizramI, udyogI, prayatnazIla, | udta (vi0) cAhane vAle, hitecchuk| 'jagaddhiteccho drutamagratastau' nirantara kAryarata, kaarykr| (bhakti0 7) 'zakrAdayo'pyudya- | (suda0 2/26) mino bhavanti' udrekaH (puM0) [ud+ric+ghaJ] Adhikya, bAhulya, vRddhi, udyamI (vi0) [ud+yam Nini] parizramI, udyogI, kaaryrt| prAcurya, adhiktaa| (jayo0 17/43) udvatsaraH (puM0) [ud+vas+saran] varSa, sAla, sNvtsr| udyAnaM (napuM0) [ud+yA+ lyuT] 1. ArAma, bagIcA, bAga, udvapanaM (napuM0) [ud+va+ lyuT] 1. ukhAr3anA, ur3elanA, nndnvn| (suda0 3/33) 2. bhramaNa, paribhramaNa, hiNddn| nikaalnaa| 2. upahAra, bheMTa, daan| 3. AkrIDaka (jayo0 vR0 15/20) 'navavidruma- udvamanaM (napuM0) [ud+vam lyuT] ugalanA, nikAlanA, bhUyiSThamudyAnamiva' (jayo0 3/75) vamana krnaa| udyAnakaM (napuM0) [ud+yA+ lyuT+ kan] ArAma, bagIcA, baag| | udvamanta (puM0) nikAlane vAlA, phailAne vaalaa| 'tatsphuliGgajAlaM udyAna-yAnajaH (puM0) udyAna vihAra, ArAmaparibhramaNa, upavana muhurudvamantam' (suda0 2/17) pribhrmnn| udyAnayAna vRttaM kinna smarasi pnnddite|' (suda086) udvartaH (puM0) [ud+vRt+ghaJ] 1. Adhikya, bAhulya, udyAna-sampAlakaH (puM0) mAlI, upavana sNrkssk| 'udyAna- atishytaa| 2. zeSa, bcaa| 3. lepa, maalish| sampAlaka-kukkuTena' (samu0 6/34) | udvartanaM (napuM0) [ud+vRt+lyuT] 1. lepa, maalish| udyApanaM (napuM0) [ud+yA+Nic lyuTa] vrata samApti, vratodyApana, (jayo10/24) 2. badalanA, karavaTa lenA, ulaTanA, vratapUrNatA, pAraNA divs| idhara-udhara karanA, unnayana, abhyduy| 'asmAdanyatrotpattiH' udyogaH (puM0) [ud+yuj+ghaJ] udyama, prayatna, parizrama, cessttaa| (mUlA022/3) 3. smRddhi| (muni0 15) udvartanAkaraNa (vi0) vRddhigati sthiti| udyogin (vi0) [ud+yuj+ghinUNa] udyamI, parizramI, | udvardhanaM (napuM0) [ud+vRdh+ lyuT] vRddhi, smRddhi| kAryatatparatA, udyogshaalii| udyoginaM puruSasiMhamupaiti lakSmI udvalituM (ha0kR0) mur3anA, ulttnaa| (samya0 73) daivena deyamiti kA puruSA vdnti| (dayo0 vR0 92) / udvaha (vi0) [ud+va+ac] Age le jAnA, nirantara udyota (vi0) prakAzavAn, prbhaayukt| 'udyotayanto'pi parArthamantaH' | gatizIla rahanA, agrnnii| (suda01/22) udvahaH (puM0) putra, suta, tny| udyotakArin (vi0) 0prakAzavAn, prabhAyukta, 0kAnti phailAne udavahanaM (napuM0) [ud+va+ lyuT] 1. uThAnA, Azraya denA, vaalaa| (dayo0 124) sambhAlanA, rakha-rakhAva krnaa| 2. le jAnA, ArUr3ha udyotana (vi0) prkaashn| (jayo0 22/41) 'jagadudyotana honA, vAhana para cddh'naa| hetorvazAnna' (jayo0 20/36) udvAna (vi0) [ud+van+ghaJ] vamita, ni:sarita, ugalA huaa| udyotaya (saka0) prakAza karanA-udyotayati-(vIro0 4/33) udvAnaM (napuM0) aMgIThI, cuulhaa| udyotin (vi0) prakAza karane vAlA, kAnti phailAne vaalaa| udavAnta (vi0) [ud+vam+kta] vamana kiyA gayA, ugalA (vIro0 6/9) gyaa| udraH (puM0) [und+rak] jalIya prANI, jala kA jiiv| udvApaH (puM0) [ud+vap+ghaJ] ugalanA, bAhara pheNknaa| udravaH (puM0) [udgato ratho yasmAt] 1. ratha ke dhurI kI udvAsaH (puM0) [ud+vas+ghaJ] tilAJjali denA, nirvaasn| kIla, skel| 2. murgaa| udvAsanaM (napuM0) [ud+vas+Nic lyuTa] nirvAsana, tilAJjali udravaH (puM0) [ud++ghaJ] kolAhala, shorgul| denA, nikAlanA, bAhara krnaa| udrikta (vi0) [ud+ric+kta] vizada, mahat, bar3A, atyadhika, udvAhaH (puM0) [ud+va+ghaJ] 1. sambhAlanA, Azraya denaa| atishy| 2. vivAha, paannigrhnn| udruja (vi0) [udru+ka] jar3a khodane vAlA, nAza karane | udvAhanaM (napuM0) [ud+vaha Nic lyuT] 1. uThAnA, jagAnA, vAlA, vidhvaMsakA saceta krnaa| 2. vivAha, paannigrhnn| For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udvAhika 204 unnamravakra: udvAhika (vi0) [ud+vAh+Than] vivAha viSayaka, pANigrahaNa smbndhii| udvAhin (vi0) [ud+va+Nini] 1. uThAne vAlA, khIMcane vAlA, le jAne vaalaa| 2. vivAha karane vaalaa| udvigna (bhU0 ka0 kR0) [ud+vij+kta] du:khita, pIr3ita, vyAkula, saMtapta, ciMcita, shokaakul| (jayo0 vR0 15/2) udeti savitA tAmrastAmra evAstameti c| sampatau ca vipattI ca mhtaamekruuptraa|| udvignamana (vi0) khinna mana vAlA, du:khita mana vAlA, shokaakul| (dayo0 87) udvIkSaNaM (napuM0) [ud+vi+IkSa lyuT] 1. UparI dRSTi, urvaavlokn| 2. akSi, dRSTi, netr| udvIjanaM (napuM0) [ud+vI+lyuT] paMkhA karanA, havA denA, paMkhA jhlnaa| ubRMhaNaM (napuM0) [ud+vRMha+ lyuT] vRddhi, vardhana, vikaas| udvRtta (bhU0 ka0 kR0) [ud+vRt+kta] Urdhvagata, U~cA | kiyA gayA, uThAyA huA, umar3A huaa| udvegaH (puM0) [ud+vij+ghaJ] 1. uttejanA, kSobha, vyaakultaa| 2. kAMpanA, hilanA, lhraanaa| 3. AtaMka, zoka, cintA, kheda, vizmaya, Azcarya bhy| udvegakAraka (vi0) kssobhjnk| (jayo0 vR0 1/107) udavejanaM (napuM0) [ud+vij+lyuT] uttejanA, kSobha, vyAkulatA, zoka, cintA, kheda, vishmy| 2. pIr3A, kaSTa denaa| udvedi (vi0) [unnatA vediryatra] unnata Asana, uccAsana, Upara gddii| udvepaH (puM0) [udvep+ac] kAMpanA, hilnaa| udvela (vi0) [utkrAnto velAm] 1. sImA ullNghn| 2. taTa se bAhara sImA paar| udvellita (bhU0 ka0 kR0) [ud+vella+kta] hilAyA huA, kaMpita kiyA, uchAlA huaa| udvellima (vi0) ukelane kI avsthaa| udveSTanaM (vi0) 1. veSTana rahita, bandhana rahita, khulA huA, lapeTahIna, DhIlA kiyA gyaa| ud (napuM0) gherA, bAr3a, bAr3A, kAMToM se banA gheraa| udvoDhaH (puM0) [ud+va+tRca] pti| udhasa (napuM0) [und+asun] aina, oddii| unda (saka0) Ardra karanA, gIlA karanA, snAna karanA, tara krnaa| undura (puM0) [ur+uru] cUhA, muussk| unduruH (puM0) [ur+uru] mUSaka, cuuhaa| undura-saMgraha (vi0) cUhoM kA smuuh| (samu0 9/23) unnata (bhU0 ka. kR0) [ud+ nm| kta] 1. pramukha, zreSTha, acchaa| (suda0 3/46) 2. unnayana, utthaan| 3. bRhad bar3A, vistRt, 0phailA huA, uttuMga, uuNcaa| (suda0 78) 4. unnata kiyA, utthaayaa| unnataguNaH (pu0) uttamaguNa, shresstthgunn| 'bhUmaNDalonnataguNAdiva' (suda03/46) unnatagRhaM (napuM0) uttama ghara, rAja prAsAda, mhl| unnat caraNaM (napuM0) kAvya kA sundara paad| unnatadhvajaH (puM0) ucca dhvaja, uThA huA dhvaja, phaharAtA huA dhvj| unnatanadI (strI0) phailI huI nadI prvaahshiil| unnataphalaM (napuM0) uttama phala, acche phl| unnatabhAvaH (puM0) zreSThabhAva, zubha bhaav| unnata-meghaH (puM0) umar3e hue megh| unnatayatiH (puM0) uttama yti| unnata-rajanI (strI0) zreSTha raatri| unnatavaMzaH (puM0) ucckulotpnn| (suda0 3/6) uttama vNsh| (jayo0 6/54) unnatavaMzAlin (vi0) uttama klotpnn| (vIro0 7/16) unnataziras (vi0) ati abhimaanii| unnatAvata (vi0) uThA evaM girA huaa| (jayo0 vR0 3/6) unnatiH (strI0) [ud+nam+ktin] unnayana, utkarSa, abhyudaya, vikasita, ucca, vizAla, uuNcaaii| (suda04/ unnatimat (vi0) unnata, utthAnayata, prshtishiil| unnatividhAyaka (vi0) sudhArin, prjaahit| unnati meM ttpr| (jayo0 vR0 9/65) unnatizAlI (vi0) pragatizAlI, gtishiil| (jayo0 vR0 1/09) unnamanaM (napuM0) [ud+num lyuT] unnayana, unnata, U~cA, uThAnA, Upara krnaa| unnam (vi0) [ud| namra n] unnata, uttuMga, U~cA, sIdhA, eka sA sthit| (jayo0 13/11) 'unnamramUrdhvagataM' (jayo0 vR0 13/11) unnamravakra: (puM0) urdhva mukha, mukha ko Upara uThAe hue| 'unnamra mUrdhvagataM vakramAnanaM yasya sa UrdhvamukhaH' (jayo0 vR0 13/111) For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir unnay 205 unmUlaya unnay (saka0) cintana karanA, smaraNa krnaa| (jayo0 2/30) unnayaH (puM0) / ud| nii| ac| ghaJ] 1. unnata, uThAnA, U~cA krnaa| 2. sAdRzya, eka sA, sIdhA srl| unnayanaM (napuM0) 1. Upara uThAnA, U~cA krnaa| 2. paryAlocana, vicAra vimrsh| 'unnayannama 'unnatiM prApayan' (jayo0 vR0 3/6) unnasa (vi0) [unnatA nAsikA yasya] U~cI nAka vAlA, uThI huI nAsikA vaalaa| unnAdaH (puM0) [ud+nadgha J] gUMja, ciMghAr3a, ugranAda, uccazabda, dahAr3a, cillaahtt| unnAbha (vi0) ubharI/uThI huI nAbhI vAlA toMda vAlA, tuNdil| unnAhaH (puM0) [ud+na+ghaJ] ubhAra, utthaav| unnidra (vi0) [ udgatA nindrA yasya saH] jAgRta, nindrA rahita, saceta, jAgA huaa| unneta (vi0) [ud nI tRc] uThAne vAlA, sahArA dene vaalaa| unmajjanaM (napuM0) [udmas+ lyuT] bAhara nikAlanA, ugalanA, pAnI ke kulle krnaa| unmatta (bhR0 ka0 kR0) [ud+mad + kta] pAgala, vikSipta, madahoza, unmAdita huaa| samunmatte kimetAvat samunmatteddazIhi n|' (muda 84) unmattaga (vi0) madakRti, unmatta huaa| (jayo0 2/ unmattakalpa (vi0) 0bhramatItyadhIra, 0bhramita-jana, vikSipta log| (vIro0 12/32) unmattakIrtiH (strI0) kIrti se unmatta hone vAlA! unmatta-darzana (vi0) dekhane meM prmaadii| unmatta-doSa: (vi0) bhrAntacitta, kAyotsarga kA eka doss| unmattabhAvaH (puM0) 0madakAraka bhAva, madAnubhAva 0kssiinntvbhaav| (jayo0 vR0 15/14) unmathanaM (napuM0) [ud+math+ lyuT] 1. jhAr3anA, pheMka denaa| 2. vadha krnaa| unmada (vi0) [udgato mado yasya] zarAbI, unmAdI, pramAdI, pAgala, vikssipt| unmadana (vi0) [udgato madano'sya] kAma pIr3ita, premvshiibhuut| unmadiSNu (vi0) [ud+ma+iSNuc] vikSipta, pAgala, unmAdI, unmanaskaprakAra (vi0) anAdara bhAva, uttejnaa| (jayo0 17/23) unmanaskatA (vi0) udAsInatA, kSubdhata, anmnaapn| 'jAtA bhavatAmunmanaskatA' (suda0 3/36) unmanIbhAvaH (pu0) vibhrama bhAva, udAsInatA, bhAva, vikssipttaabhaav| (jayo0 vR0 6/35) unmanthaH (puM0) [ud+manth+ghaJ] kSobha, vyAkulatA, pIr3A, rAga-dveSa bhaav| unmanthanaM (napuM0) [ud+manth+lyuTa] kSobha/du:kha/pIr3A/karanA, vyAkula krnaa| unmayUkha (napuM0) prakAzamAn 0dIpti yukt| unmardanaM (napuM0) [ud+mRd+ lyuT] malanA, mAliza karanA, lepa lgaanaa| unmAthaH (puM0) [ud+math+ghaJ] 0yAtanA, 0pIr3A, 0kaSTa, 0kSubdha krnaa| unmAda (vi0) [ud+mad+ghaJ] vikSipta, pAgala, asNtulit| unmAdanaM (napuM0) [ud+ma+Nic lyuT] mAdaka, mohk| unmAnaM (napuM0) [ud+mA+ lyuTa] mApanA, tolanA, mApa krnaa| jisase tolA jAtA hai, tarAjU, tulaa| 'unmIyate'nenonmIyata iti ronmAnaM' unmArga (vi.) [utkrAntaH mArgAt] 1. kumArga, kupth| 2. anucita aacrnn| unmArgaH (puM0) kuAcaraNa, 0ku-patha, 0anaacaar| unmArgagAmin (vi0) kuAcaraNa ko apanAne vAlA, kupthgaamii| (vIro0 1842) (jayo0 vR0 1/31) unmArgadezaka (vi0) mithyAmArga kA updessttaa| unmArga-paMthin (vi0) mithyAmArga kA vidhvNsk| unmArjanaM (napuM0) [ud+mRj+Nic+lyuTa] pramArjana, prakSAlana, poMchanA, sApha karanA, rgdd'naa| unmArjita (vi0) pramArjita, prkssaalit| unmitiH (strI0) mApa, tola, muuly| unmitha (vi0) mizrita, nAnA prakAra kaa| unmiSita (bhU0 ka0 kR0) [ud+miSa+kta] unmIlana rahita, jAgRta, netra udghATita, khulA huaa| unmIlita (vi0) jAgRta, saceSTa, khulI huI AMkhoM vaalaa| unmukha (vi0) sammukha, sAmane, nikaTastha, smiipvrtii| unmUlay (saka0) ukhAr3anA, nikAlanA, mUloccheda krnaa| so'yaM janma-jarAntakatrayabhavaM santApamunmUlayan' (muni0 7) 'unmUlayanti svataruruhANi' (vIro0 21/11) / prmaadii| unmanaska (vi.) [udbhrAnta mano yasya] 1. uttejita, vikSubdha, sNkssubdh| 2. anAdara, sammAna rahita, udAsIna, du:khita, pIr3ita, vyaakul| For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir unmUlya 206 upakR unmUlya (vi0) 'unmUlana kara, muulocchedkr| (samya0 147) upakaraNa-bakuzaH (puM0) upakaraNa kA icchuka sAdhaka___ 'bhUyo virarAma kara: priyonmukhaH' (jayo0 6/119) 'upakaraNabakuzo bahuvizeSayuktopakaraNAkAMkSI' (sa0 si0 unmudra (vi0) [udagatA mudrA yasmAt] khilA huaa| 9/47) unmudray (saka0) chor3anA, tyaagnaa| 'sukezi! unmudraya mudraNAM upakaraNa-saMyamaH (puM0) pustakAdi sNym| girAM' (jayo0 24/42) upakaraNa-saMyojanaM (napu0) pustakAdi kA prjaarjn| (bha0 unmUlanaM (napuM) [ud-mUla+lyuTa] ukhAr3anA, samUla nAza, mUlocchedanA A0 TI0815) unmedA (strI0) sthUlatA, muttaapaa| upakaraNendriyaM (napuM0) indriya viSaya kA grahaNa nahIM honaa| unmeSa: (puM0) [ud-miS+ghaJ] 1. netrodaghATana, AMkha kholanA, upakarNanaM (napuM0) [upa-karNa+ lyuTa] zravaNa, sunnaa| palaka maarnaa| 2. khilanA, khulanA, phUlanA, vikasita upakarNikA (strI0) [upkrnn+kn| TAp] janazruti, aphavAha, honaa| 3. prakAza, prabhA, camaka, diipti| 4. prakaTa honA, vyartha kA kathana, sunnaa/phailaanaa| dikhAI denaa| upakartR (vi0) [upa+kR+tRc] anugrahakartA, AbhArI, upayogI, unmocanaM (napuM0) [ud+muc+ lyuT] kholanA, ughaadd'naa|| upkaark| upa (upasarga) yaha upasarga saMjJAoM aura kriyAoM donoM meM upakalpa (vi0) taiyAra, scesstt| lagatA hai, isake lagane se kaI artha upasthita ho jAte upakalpadhara (vi0) sahAyakara, sahAyaka, upkaark| (jayo0 haiM-1. nikaTatA, smiiptaa| (jayo0 13/17) (upakaNTha) 9/43) saMsakti-upagacchati, upsthit| 2. zakti, bala, upakalpanaM (napuM0) [ upa kRp| Nic lyuT] kathana, vikAra, yogyatA upkroti| 3. vyApta, vistAra, vistiirnn-upkiinn| sRjn| (jayo0 9/43) 'tadanutApi na me'pyupakalpanam' 4. parAmarza, shikssnn-updishti| 5. mRtyu-uprti| 6. (jayo0 9/43) dopa, apraadh-upghaat| 7. denA, pradAna krnaa-upnyti| | upakalpita (vi0) sRjita karatA huA, banAtA huA, racatA upAdAna (samya0 14) 8. ceSTA, prtn|- 9. upakrama, huaa| 'rAtraM tdn-upklpitvhibhaavH| (suda0 4/24) aarmbh-upkrmte| 10. abhyAsa, adhyyn-upaadhyaay| 11. upakAnanaM (napuM0) upavana, ArAma, udyAna, bgiicaa| Adara, pUjA, smmaan-upsthaan| 12. prApata, upalabdha-upetaH 'surabhitAkhiladizyapakAnane' (jayo0 9/69) (suda0 4/17) upaiti-(vIro0 2/32) upakAraH (puM0) [upa kR+ghaJ] sahAyatA, sahayoga, sahakAritA, upakaNThaH (puM0) [upagataH kaNTham] sAmIpya, sAnidhya, niktttaa| sevA, anugraha, aabhaar| 'prajAnAM hitAya' (jayo0 12/66) (suda03/29) 'stavakagucchopakaNTha-sthale' (samu02/28) (suda0 4/45) 1. taiyArI, upkRt| (jayo0 vR0 1/40) upakaNThaH (puM0) madhura knntth| (jayo0 17/18) 2. alaMkaraNa, AbhUSaNa,zRMgAra sAdhanA upakaNTha (avya0) samIpa. nikaTa, grIvA snniktt| upakArin (vi0) upakAraka, sevaka, shbhaagii| 'upakaNThamakampanAdaya': (jayo0 13/17) upakArI (strI0) dharmazAlA, upAzraya, ekAnta Thaharane kA upakaNThI (vi0) madhurakaNTha vaalii| nApopakaNThaM sthaan| sahasokaNThIkRtApi yUnA pikamaJjukaNThI' (jayo0 17/18) upakArya (vi0) [upa+ kR+ Nyat] sahAyatA karane ke lie upakathA (strI0) ladhu kathA, kissaa-khaanii| upyukt/smiiciin| 'matto'pyavittavidhireSa mayopakAryaH' (suda0 upaniSThikA (strI0) kannI aMgulI ke pAsa vAlI aNgulii| 4/24) upakaraNaM (napuM0) [upa+kR+lyuT] 1. sAdhana, sAmagrI, vastu, upakuJci (strI0) [up+kunyc| ki] 'choTI elA, ilaaycii| dravya, paatr| 2. upskr| (jayo0 vR0 22/36) 'yena upakumbha (vi0) 1. samIpastha, nikaTastha, sNskt| 2. akelA, nirvRtterUpakAraH kriyate tadupakaraNam' (sa0 si0 2/17) ekAkI, nivRtta 'upakriyate'neneti upakaraNam' (ta0 vA0 2/17) upakulyA (strI0) [upa kula+ yat TApa] nahara, khaaii| 'upakriyate'nugRhyate jJAnasAdhanamindriyamanenenyupakaraNama' (bha0 upakUpam (avya0) kueM ke nikaTa banA nAda, pAnI kA paatr| A0 TI0 115) anugraha sevaa| upakR (saka0) arpaNa karanA, upakAra karanA, DAlanA, samarpaNa For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upakRta karanA, abhiSeka karanA / zirasi sphuTamakSatAn dadau / hyapakurvannapanodakaiH padau' (jayo0 13/2) upakurvanabhiSinA upakRta (vi0) upakAra karane vAlA AbhAra vyakta kartA, anugrahArthI 'itaH parasyopakRtAvatazca' (jayo0 1/40 ) [ upa+kR+ ktin] upakRti (strI0) upakriyA, anugraha, AbhAra / upakrama (puM0) ( upa kram+ghaJ] 0apavartana www.kobatirth.org pariNamana 0prArambha samArambha, 0upAya yojanA arthamAtmana upa samIpaM krAmyati karotyupakrama, yukti, upcaar| (dhava0 1/72 ) vaidyopakramasahitAMstatra' (jayo0 6/10) upakramaNaM (napuM0) (upakrama. lyuT] 1. upagamana, aarmbh| 2. vyAdhi nidaan| upakrama - kAlaH (puM0) abhISTa artha ko samIpa lAne kA smy| 'upakramasya kAlA bhUyiSThakriyApariNAm' (jaina0la0 266 ) upakrIr3A (strI0) krIr3A sthala, khela kA maidAna / upakroza: (puM0 ) [ upa + kruz+ghaJ] nindA garhA, aprazaMsA, apavAda. apakarSa! 9 + upakroSTa (puM0) [upa-ku-tan gadhA, gardabha upaklRptiH (strI) sampati, dhana, vaibhava, aizvarya (jayo0 28/55) upakva: (pu0 ) [ upa+kvaN+ap+ghaJ] vINA kI jhaMkAra | upakSata (vi0) vinaSTa, hrAsagatA upakSaya (vi0) hAni, nAza, vinAza, hAsa, vyy| upakSeSa: (puM0 ) [ upasip-patra) 1. uchAlanA, pheNknaa| 2. ullekha iMgita, saMketa / + * upakSepaNaM (napuM0 ) [ upa+kSip + lyuT] pheMkanA, uchAlanA, ddaalnaa| doSAropaNa krnaa| upaga (vi0 ) [ upagam da] pIche calane vAlA sammilita hone vAlA prApta karane vAlA, karane vaalaa| anugamana upagaNa: (puM0) zreNI kI apradhAnatA, bhinna zreNI, anya kakSA / upagata (bhU0 ka0 kR0 ) [ upagamkta] 1. gayA huA pahuMcA huA prApta, prauDhatAmupagatAni vibhunAM mAnasAni' (jayo0 5/70) upagatAni prAptAni jayo0 5/70) 7 upagatiH (strI0 ) [ u+ gam + ktin] nikaTa jAnA, upAgamana, samIpastha AnA upalabdhi prApti jnyaan| upagama (pu0 ) [ upagam ap] jAnA 1. pahuMcanA, nikaTa " 207 Acharya Shri Kailassagarsuri Gyanmandir honA, samIpa honaa| 2. upalabdhi prApti 3. anubhava, jAnakArI svIkRti | upagAmI (vi0) samIpa jAne vAlA (jayo0 1/21) upagamya (saM0kR0 ) pAsa jAkara, nikaTa pahuMcakara / (jayo0 4/1) anuprekSArthacintA vA tajjJairabhyupagamyate' (samya0 116 ) upagamyate - vartamAnakAlika kriyA / upagiri: (puM0) parvata ke samIpa / upagiri ( avya0 ) pahAr3a / parvata ke nikaTa | upagu (avya0) gau samIpa, gau ke nikaTa / upaghAtanAmakarma: upagupta (vi0) samAvRta, dhAraNa karane vAlI, Dhake rakhane vaalii| (suda0 1/17) 'dehameSopaguptA guNasampadeha' (vIro0 6/3) upaguru: (puM0) sahAyaka adhyApaka, sahAyaka zikSaka, zikSaka ke sannikaTa upagUDha (bhU0 ka0 kR0) [upagUha+kta] gupta, pracchanna, DhaMkA huA, AcchAdita, aaliNgit| upagUhanaM (napuM0 ) [ upa + gRh + lyuT] 1. gupta, chipAnA, pracchanna, + DhakA AvRta / 2. samyaktva kA eka aMga 'upagUhanaM cAturvarNyazramaNa saMgha doSApaharaNaM pramAdAcaritasya ca saMvaraNam' (mUlAcAra vR0 404) pracchAdanaM vinAzanaM gopanaM jhampana tadevopagUhanam' (bha0 A0 TI0 45) upagraha (puM0 ) [ upagraha+ap] pratijJA, anugraha protsAhana pakar3a (dayo0 23 upagraho 'nugraha' (ta0 vA0 5/17) upagrahaNaM (napuM0 [upagraha lyuT ] grahaNa karanA, pakar3anA, sahArA denA, AdhAra bnnaa| upagrAhaH (puM0 ) [ upa+grah+ghaJ] upahAra denA, prAbhRta denA, bheMTa denA, vastu pradAna krnaa| upagrAhaka (vi0) kharIdadAra grAhaka kraya kartA 'guDamiva vaNijAmupagrAhakai : ' (dayo0 50) upagrAhyaH (puM0 ) [ upa+graha Nyat] upahAra prAbhRta, bheMTa upagRhaM (napuM0) ekAnta sthAna, Thaharane kA sthAna / upaghAtaH (puM) [upahan+ghaJ] 1. prahAra, 0coTa, 0 AghAta, 0vinAzA 'upaghAtamaho karasya som' (jayo0 11/60) 2. prazasta jJAna dUSaNa prazastajJAnadUSaNamupaghAta (sa0 si0 6 / 10) 'doSodabhAvanaM dUSaNamupaghAta iti (ta0 vA0 6/10) prazastasyApi jJAnasya darzanasya vA dUSaNamupaghAtaH' (ta0 zloka 06/10) For Private and Personal Use Only upaghAtaka (vi0) prahAraka, vidhvasaMka / upaghAtanAmakarma: (puM0) upapAtanAmakarma svayaMkRta kAraNoM se ghAta / 'yasyodayAt svayaM kRtodabandhanaprANApAna Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upaghoSaNaM upadaMza: nirodhAdinimitta upaghAto bhavati tdupghaatnaam|' (bha0 A0 | upachandanaM (napuM0) [upa+ chanda + Nic+ lyuTa] ukasAnA, pralobhana TI0 2/24) denA, AmaMtraNa denaa| upaghoSaNaM (napuM0) [upa+ghuS+lyuT] ghoSaNA, DhiMDhorA, vijJApana, upajanaH (puM0) [upa jan ac] vRddhi, samAyAMga, jor3a, prakAzita krnaa| upgmnsthaan| upadhna (pu0) [upa+hat-ka] zaraNa, Azraya, sNrkssaa| upajalpanaM (napuM0) [upa-jalpa lyuTa] vArtAlApa, bAtacIta, aalaap| upacakraH (puM0) eka haMsa vizeSa! upajAta: (puM0) [upa. japta ghA] samIpastha kathana, gupta kathana, upacakSuSa (napuM0) cakSutAla, cazmA, upnetr| karNa meM khnaa| upacayaH (puM0) 1. Adhikya, vRddhi, mahat, 2. ikatra, ikaTThA, upajAyamAna (vi0) utpanna hone vaalaa| (vIge0 20/21) saMyoga, yugm| 3. parimApa, maap| 4. samRddhi, utthAna, upajIvaka (vi0) [upa+jIva+Nvula] Azrita rahane vAlA, abhyudy| 5. nisiJcana karanA, kSepaNa karanA, gRhIta karma AdhArabhRta, dUsare ke sahAre jIvikA karane vaalaa| pudgaloM ke adhikAla ko chor3akara Age jJAnAvaraNAdi upajIvana (napuM0) [upa+ jIva+ lyuTa ] AjIvikA, jIne kA svarUpa meM nisiJcana krnaa| Azraya, jIvikopArjana kA saadhn| upacayapadaM (napuM0) viziSTa avayava, zarIra ke avayavoM meM upajIvya (vi0) [upa+ jiiv| Nyat] jIvikA dene vAlA, vaddhi hone se jo viziSTa avayava hoN| AzrayadAtA, saMrakSaka 'tatropacitAvayavanibandhanAni' (dhava01/77) upajJaM (vi0) kathita, paribhApita, vivecit| AptopaupacaraH (puM0) / upa+ca+aca] upacAra, nidAna, vyAdhi jJamanullaMdhyamAdeSTa viruddhvaak| (samya013) nirodha, cikitsaa| upajJA (strI0) [upa- jJA aGaupajA jJAna, Agata jJAna, upacaraNaM (napuM0) [upa+car + lyuT] nikaTa jAnA, samIpa samAyojita jnyaan| gamana krnaa| upaDhaukanaM (napuM0) [upa Dhoka lyuTa] sasammAna upahAra, bheNtt| upacarita-bhAvaH (puM0) upacAra bhAva 'ekatra nizcito bhAva: upaDhaukita (vi0) Arur3hita, Arohita, car3hA huaa| paratra coparyata' 'rathamevamathopaDhaukita: kim' (jayo0 10/51) upacarita-sadbhUta vyavahAranayaH (puM0) upAdhi sahita guNa upatasthura (vi0) upasthita hue (vIrA 7/12) aura guNI meM bheda ko jo viSaya karatA hai| jIva ke upatApaH (puM0) [upa tapa ghaJ] 1. uNA, teja, garmI, saMtApa patijJAna Adi gunn| 2. du:kha, vedanA, ksstt| upacaryA (strI0) saMgrahaNa, upacAra, sevaa| upatApaka (vi0) bAhya saMtApaka, saMtapta hone vaalaa| (jayo upacAraH (puM0) [upa-car+ghaJ] 0sevA, cikitsA, suzrUSA, 26/25) bahirUpadravakAraka arimagnimivopatApakaM jalavat 0sammAna, 0abhayadAna, 0ziSTitA, namratA, satkAra, tUddalanAzrayaH svakam' (jayo0 26/25) saGgama, puuNchnaa| (suda0 2/7) 'kiM vidhoH zaradi nApyupacAraH' upatApI (vi0) saMtaptI, pshcaattaapshiil| (jayo0 15/58) (jayo0 4/9) upatApanaM (napuM0) [upa-tapa Nic + lyuT] 1. garama karanA. upacArachalaM (napuM0) satya dharma ke sadbhAva kA niSedha- tpaanaa| 2. kaSTa denA, satAnA Akulita krnaa| 'dharmAdhyAropanirdeze satyArtha pratiSedhanam' (ta0zloka 1/299) upatApin (vi0) [upa-tapta Nini ) 1. garama karane vAlA. upacAra vinayaH (puM0) AcArya Adi ke sammukha khar3A honaa| jalAne vAlA, saMtapta karane vaalaa| 2. vyAdhi janita, roga 'aJjalIkaraNAdirUpacAravinayaH' upacitiH (strI0) [upa ci+ktin] 0ikaTThA karanA, saMgraha | upatiSyam (napuM0) azleSA nakSatra, punarvasu nksstr| karanA, jor3anA, saMcaya karanA, cayana karanA, juttaanaa| upatyakA (strI0) [upatyakan-parvatasyAsannaM sthalamupatyakA] upacUlanaM (napuM0) [upa-cUl+ lyuT] jalAnA, uSNa karanA, parvata kI talahaTI, nIce kA bhaag| tpaanaa| upadaMzaH (puM0) [upa+ daMz+ghaJ] 1. kATanA, DaGka mAranA, upacchadaH (puM0) [upa+chad Nic+gha] AvaraNa, Dhakkana, caadr| ddsnaa| 2. roga (aatshk)| 3. bhUkha-pyAsa vAlI vstu| . yukt| For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadarzakaH 209 upadhAnAcAraH upadarzakaH (pula) [ upa dRza-Nica evala] 1. mArgadarzaka, | upadeSTTa (vi0) [upa+diz+tRca] pravacanakAra, vyAkhyAkAra, nirdeshk| 2. dvArapAla, saakssii| zikSaNadAtA, adhyayana karAne vaalaa| upadaza (vi0) daza tk| upadehaH (puM0) [upa+dih+ghaJ] 1. vilepana,zRMgAra, prasAdhana, upadA (strI0) [ upa+ dA aG] upahAra, bheMTa, praabhRt| (suda0 lep| 2. cAdara, AvaraNa, tthkkn| upadohaH (puM0) [upa+duha+ghaJ] pAtra meM dUdha duhanA, stana ke upadAnaM (napuM0) [upa+dA lyuT] 1. upahAra, prAbhRta, bheNtt| 2. Agra bhAga se dUdha duhnaa| surakSA, saMrakSaNa, anugraha, kRpaa| upadravaH (puM0) [upa+dru+ap] 1. kaSTa, saMkaTa, bAdhA, pIr3A, upadiz (aka0) upadeza karanA, sikhAnA, par3hAnA, abhyAsa Apatti, viptti| 2. hAni, utpIr3ana, rASTra saMkaTa, vidroha, karanA, smjhaanaa| ashaanti| 'na jAtucidabhUllakSyastatkRtopadrave punaH' (suda0 upadiz (strI0) madhyama dizA, IzAna dizA, Agneya dizA, 135) upadravakara (vi0) utpIr3ana karane vAlA, azAnti utpanna naiRtya dizA aadi| karane vaalaa| ityAtmIyamalotkaraM ca bhavataikAnte tathA upadevaH (puM0) kudeva mithyaadev| tyajyatAm' (muni0 13) upadezaH (pu0) [upadiz+ghaJ] pariSaka (jayo0 vR0 2/138) upadravahara (vi0) Itihata, vyAdhi haraNa karane vaalaa| Iti bhIti 1. zikSaNa, nirdezana, adhyayana, jJAna, dezanA, tattvajJAnAbhyAsa, dUra karane vaalaa| (jayo0 vR02/118) sNdesh| 2. pravacanapratipApana, nirUpaNa, prruupnnaa| 'tattvopa upadrAvaNaM (napu0) 1. prANiyoM kA kaSTa, pIr3A, utpiidd'n| 2. pazakRtsAzAstraM kApathaghaTTanam (samya0 93) 'yeSAMsu AdhAkarma vishess| 'jIvasya upadravaNaM oddAvaNaM NAma' vAcaH sahajopadezA:' (bhakti0 12) 'upadezo maunIndra (dhava0 13/46) prvcnprtipaadnruup:|' upadgutaH (puM0) 0upadrava, utpIr3ana, 0kaSTa, bAdhA, hAni, upadezaka (vi0) [upa diz Nvul] pravacanakAra, vyAkhyAkAra, upht| (vIro0 1/12) 'upadruto'zustimiraiH' (jayo0 zikSAdAyI, adhyayana karAne vaalaa| 15/22) 'upadrata upadravaM gataH sana bhaye'pi saMkaTasamaye'pi' upadezakaraNaM (napuM0) prvcnkaar| (suda0 92) (jayo0 vR0 15/22) 'upadrutaH svAtsvayamityayuktiryasya upadezakartA (vi0) pravacanakAra, vyaakhyaakaar| prabhAvAnnirUpadravA puu:|' (vIro0 12/47) upadezanaM (napuM0) zikSaNa, adhyyn| upadharmaH (puM0) [upa+dhR+man] upavidhi, dharma ke viruddha upadeza-pradAyaka (vi0) adhyayana karAne vAlA, prvcndaataa| niyama, aticAra yukta dhrm| upadezabhAvaH (puM0) nirUpaNa bhAva, adhyayana bhAva, jJAnAbhyAsa upadhA (strI0) [upa+dhA+aGa] 1. upAya, niyama, vidhi, priikssnn| 2. chala, dhokaa| 'para-vaJcanecchA upadhA' (jaina upadeza-rUciH (strI0) tattvazraddhA, uttama ruci, jnyaanruci| la0270) 3. pIr3A (jayo0 9/4) upadezavidhAnaM (napuM0) tattvaciMtana vidhi| (suda0 94) upadhAtuH (strI0) mizrita dhAtu, svarNa, rajata, 0tuttha, upadeza-samyaktvaH (puM0) Atma-tattva zraddhAna ke prati samyak 0kAMsa, 0rAti, siMdUra aura shilaajiit| zarIradhAtu-dugdha, zraddhA, purANa puruSoM ke prati shrddhaa| raja, carvI, zved danta, bAla aura oj| upatarpa (saka0) pilAnA, denaa| 'prANahAriNamaho sphurannayaH upadhAnaM (napuM0) [upa+dhA+lyuT] takiyA, AsaMdI, masanada, ko'tra sarpamutarpayet svayam' (jayo0 2/102) dIvAna para rakhA jAne vAlA gola takiyA, upadhAna tapa upatarpaNaM (napuM0) dAna denA, arpaNa krnaa| 'pAtrANAmupatadarpaNaM 'upadadhAtItyupadhAnaM tapaH' (jaina0 la0 270) Tikane kA Asana, gaddedAra Asana, ArAma krnaa| (dayo0 2/10, pratidinam' (suda0 4/47) zayyeyamurvI gaganaM vitAnaM, dIpo vidhurmnyjbhujopdhaanm| (suda0 upadezinI (vi0) nikalane vAlI, ni:sRta hone vAlI, prasUta hone vaalii| 'yA malApaharaNopadezinI' (jayo0 3/10) 9/1) upadhAnAcAraH (puM0) upadhAna kA AcaraNa, bhuja rUpa upadhAna kA 'upa samIpe dezinI' (jayo0 vR0 3/10) AdhAra, jJAnAcAra ke ATha bhedoM meM paMcama 'upadhAnAcAra' hai| bhAvaH For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upadhAnIyaM 210 upanItavatI upadhAnIyaM (napuM0) [upa-dhA anIyara] takiyA, ArAma krnaa| upanayAbhAsa: (puM0) sAdhya sAdhanadharmI kA dRSTAntadharmI meM upsNhaar| upadhAraNaM (napuM0) [upa+dhRNic+ lyuT] 1. vicAra, vimarza, upanAgarikA (strI0 ) vRttyAnuprAsAlaMkara kA bhed| vizeSa cintana, anucintn| 2. khiiNcnaa| upanAyakaH (puM0) [upa+nI+Nvula] nAyaka kA pramukha shaayk| upadhiH (strI0) [upa+dhA+ki] 0kapaTa pariNAma, 0anucita | upanAyikA (strI0) nAyikA kI pramukha skhii| vicAra, 0mithyAbhAva, anyathA pariNAma, chl| 'upetya upanAhaH (puM0) [ue nah+ghaJ] 1. gaTharI, pATalI, gtttthr| 2. krodhAdayo dhIyante'sminnityupadhiH, krodhAdyutpatti-nibandhano lepa, ghAva kA lepa, mlhm| bAhyArtha updhiH|' (dhavA 12/285) 'paraM samastopadhi- upanAhana (napuM0) [upa+ naha+NiclyuT] lepa karanA, mAliza mujjhihAnA' (suda0 115) ukta paMkti meM 'upadhi' kA karanA, upaTana lgaanaa| artha parigraha hai, samasta parigraha kA tyAgakara ekamAtra upanikSepaH (pu0) [upa+ni+kSip+ghaJ] nyAsa, dhrohr| zveta vastra dhAraNa kiyaa| 'upadhAti tIrthaM upadhiH' (jaina0la0 upanidhAnaM (napu0) [upa-ni+dhA+ lyuT] nikaTa rakhanA, dharohara 270) nyAsa karanA, jamA krnaa| upadhika (vi0) [upadhi+Than] pravaJcaka, chalI, kapaTI, dhUrtatA upanidhiH (strI0) [upa+ni dhA+ki dharohara, nyAsa, vastu ___karane vAlA, Thagane vaalaa| rakhanA, girvii| upadhivAk (napuM0) parigraha ke saMcaya yukta vcn| 'parigrahArjana- upanipAtaH (puM0) [upa ni pt| ghana] sannikaTa jAnA, samIpa rakSaNAdiSvAsajyate sopadhivAk' (dhava0 1/117) pahuMcanA, Akasmika AkramaNa krnaa| upadhivivekaH (puM0) upakaraNAdi kA vivek| 'parityaktAnImAni upanipAtin (vi0) [upa ni+ pat+Nini] Akasmika aagmn| jJAnopakaraNAdInIti vacanaM vAcA upadhivivekaH' (bha0 A0 upanibandhanaM (napuM0) [upa ni+bndh| lyuT] sampAdita karanA, TI0160) sampanna karanA, bAMdhanA, nipaTAnA, samApta krnaa| upadhUpita (vi0) [upa+dhUpa+kta] 1. dhUpa liyA gayA, uSNatA | upanimantraNaM (napuM0) [upa+ni+maMtra+Nic+ lyuT] nimaMtraNa, yukta! 2. maraNAsanna, pIr3itA AmantraNa, AjJApatra, pratiSThApana, udghATana, vimocn| upadhRtiH (strI0) [upa+dhmA+ lyuT] oSTha, oNtth| unaniyamaH (puM0) upaniyama, niyama se rahane ke lie vizeSa upadhmAnIyaH (puM0) [upa+dhmA+anIyar] 0mahAprANa visarga, niyama, Azrama niym| tadgatopaniyamAn sudhArayan' (jayo0 0p evaM pha se pUrva rahane vAlA visrg| 2/118) upanakSatraM (napuM0) gauNa nakSatra, apradhAna taare| upanivezaH (puM0) [upa+ni viza+ghaJ] sanniveza, pariveza, upanagaraM (napuM0) nagara ke choTe vihAra, choTe-choTe upanagara, samIpa sthAna, nikaTa sthAna denaa| kAlonI, aavaas| upanivezita (vi0) [upa ni| viz+Nic kta ) sthApita, basAyA upanata (bhU0 ka0 kR0) 1. pahuMcA, AyA, prApta huaa| 2. gayA. sthAna diyA gyaa| jhukA huA, nmriibhuut|| upaniSad (strI0) [upa+ni sad-kvip] rahasyAtmaka vivecana, upanatiH (strI0) [upa+ nam+ktin] 1. samIpa jAnA, 2. siddhAnta rahasya kA sUtra, pavitra jJAna, AtmajJAna kI jhukanA, namra honA, prayAsa krnaa| smiiptaa| (dayo0 24) AtmazikSA kA updesh| upanayaH (puM0) [upa+nI+ac] 1. samIpa lAnA, le jaanaa| 2. | upaniSkaraH (puM0) [upa niska +ca ] rAjamArga, prmukhmaarg| upalabdhi, sNpraapti| 3. upanayana sNskaar| 4. naya kI upaniSkramaNaM (napuM0) [upa nis| kram+ lyuTa] 1. nikalanA, zAkhA-prazAkhA, hetu kA upasaMhAra, hetu ke sAdhyadharmI kA abhigamana, ahirgmn| 2. dhArmika, anuSThAna rUpa ahNkaar| upsNhaar| 'nayAnAM viSayaH upanayaH' (dhava0 9/182) upanIta (vi0) 1. lAI gaI, lAI jaatii| 1. upanaya ke 'hetorUpasaMhAra upanayaH' (parIkSAmukha 3/45) upasaMhAra se yukta, anumAnAvayava vaaky| (jaina0la0 271) upanayana (napuM0) 1. saMskAra vizeSa, guru AjJApUrvaka diikssaadaan| 'upanIta punarbhavyo gurusthAnamivAlibhiH' (jayo0 10 / 85) 2. upahAra, bheMTa, praabhRt| 2. janeU sNskaar| 3. cazmA, | upanItavatI (vi0) romAMcita hotI huI, 'upanItavati prasAdameSA' upnetr| (jayo0 vR0 28/98) (jayo0 12/12) For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upanItarAgatva 211 upabandhaH karaNA upanItarAgatva (vi0) AdarabhAva se utpanna rAgatA. zrotAjanoM 4. janma, janmAntara praapti| 'upapatanamupapAto devanArakANAm' meM raagtaa| (A0vR0 1/13) upanRtyaM (napuM0) 0nRtyazAlA, nRtyabhavana, nATyagRha, 0nartana upapAtakaM (napuM0) pApa janya, ghRNita, nindita, tucch| sthaan| upapAdaH (puM0) [upa- pad+Nic+ghaJ] 1. janmAntara, janma se upanetR (vi0) [upAnI+tRc] le jAne vAlA, netRtva pradAna dUsare janma ko prApta honA, jnmsthaan| upetya padyate'sminniti karane vaalaa| upapAda:' (sa0 si0 2/31, ta0 zloka 2/31) upanetraM (napuM0) upanayana, cshmaa| 'avalokyate bhavyupanetra 'parityaktapUrvabhavasya uttarabhavaprathamasamaye pravartanamupapAda:' yuktyA' (jayo0 26/98) 'kilAzaktyA nayanayo: (go0jI0gA0543) zaktyabhAve satyupanayana yuktyA'valosyate' jisake netroM meM | upapAdanaM (napuM0) [upa+ pad+Nic lyuT] 1. sampanna karanA, svayaM dekhane kI zakti nahIM hai, vahI upanetra/upanayana hai| niSpAdana, 2. kAryAnvita karanA, 3. denA, sauNpnaa| 4. upanyAsaH (puM0) [upa ni+as+ghaJ] 1. zikSA, adhyayana, pramANita karanA, 5. tarka sthaapnaa| 6. parIkSA, pramANIkaraNa, vidhi, niym| 2. dharohara, nyAsa, amaant| 3. prastAvanA, nishcyiikrnn| 4. bhUmikA. 5. vicAra, purovaak| 6. vaktavya, kathana, upapAdasthAnaM (napuM0) utpttisthaan| (jayo066) prstaav| upapApaM (napuM0) azubha ko ora, pApa ke smiip| upapatiH (strI0) yAra, premii| (jayo0 16/73) 'pati' aura upapAvaH (puM0) skandha, kaMdhA. paarshvbhaag| 'upapati' do zabda haiM, inameM 'upapati' zabda kI 'ghu' saMjJA upapIDanaM (napuM0) [upa- pID+Nic+ lyuT] 1. pelanA, nicor3anA, hotI hai| upapati zabda meM Git vibhakti par3e rahate guNa ukhAr3anA, utpiidd'n| AliMgana-sajoSamAliMgata-(jayo0 hokara 'upapataye' rUpa banatA hai tathA 'upapati' zabda kI 12/127) 2. pIr3ita karanA, du:khita karanA, pratAr3ita tRtIyA ekavacana meM nA Adeza hokara 'upapatinA' rUpa krnaa| 3. du:kha, vyAdhi, kaSTa, vednaa| banatA hai| aise upapati zabda ke cintana meM merA mala laga upapuraM (napuM0) pura kA samIpa bhAga, nagara kA snnikttsthaan| rahA hai, pati zabda ke cintana meM nhiiN| 'patirapi (jayo0 3/71) tenaivopure sureNa racitaM' (jayo0 3/71) prANavallabho'pi zasta: prazaMsanIyo'sti upapatirjAra: so'pi upapurANaM (napuM0) laghu purANa, laghu itivRtta, purAtana caritra atisakhivat' (jayo0 vR0 16/74) kA saMkSipta vivecn|| upapattiH (strI0) [upa pad+ktin] 1. AvirbhAva, utpanna, upapuSpikA (strI0) hAMkanA, zvAMsa lenaa| janma, prsuuti| 2. sampanna, prApta karanA, upaay| upapradarzanaM (napuM0) nidarzana, saMketa, iNtigiikrnn| 'pRthAjanAmAmupapattivIryaH' (samya0 92) 4. kAraNa, hetu, upapradAnaM (napuM0) 1. upahAra. bheMTa, upaayn| 2. abhISTa dAna, aadhaar| 5. yogyatA, aucitya, pradarzana, upsNhaar| issttdaan| 'upapradAnaM abhimatArthadAnam' (jaina0la0 272) upapattivIryaH (puM0) labdhavIrya, paripakva bodha shkti| upapralobhanaM (napuM0) upahAra, bheMTa, rizvata, ghUsa, lAlaca, upapadaM (napuM0) 1. zabda se pUrva lagAyA gayA pada yA zabda se prlobhn| pUrva bolA gayA pd| 2. upAdhi, alaMkaraNa, sammAnasUcaka upaprekSaNaM (napuM0) upekSA karanA, avahelanA krnaa| shbd| 3. harSajanya (suda03/87 muni0 29) 'vRSabhopapado upapraiSaH (puM0) AmantraNa, nimaMtraNa, aahvaan| dAso' upaplavaH (puM0) [upa+plu+ap] vipatti, duSkRtya, ApadA, upapanna (bhU0 ka0 kR0) [upa+pada+kta] 1. prApta, samAgata, 3. durghaTanA, utpiidd'n| 4. bhaya, Dara, 5. apazakuna, Agata, yukta, shit| 2. yogya, ucita, upayukta, smiiciin| upadrava, 6. upny| upaparIkSaNaM (napuM0) [upa+pari+IkSa+aGga lyuT] anusaMdhAna, upaplutasthAnaM (napuM0) azAnta sthaan| khoja, shodh| upaplavin (vi0) [upaplava-ini] upadravI, du:khita, pIDita, upapAta: (puM0) [upa+ pat+ghaja] 1. upadrava, ghaTanA, durghaTanA, durghaTanA yukta, vipatti vAlA, 2. saMkaTa, kaSTa, vipatti, praadurbhaav| 3. upapatana, utpatti, | upabandhaH (puM0) [upa+bandh+ghaJ] sambandha, Asakti, upsrg| For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upabRMhaNaM 212 upamAnaM upabRMhaNaM (napuM0) upagUhana, chipAnA, samIcIna guNoM kI prazaMsA, zraddhAvardhana, 0dharmaparivRddhikara 'uttamakSamAdibhAvanayA'tmano dharmaparivRddhikaraNamupabRMhaNam' (ta0 vA0 6/24) 'Atmani zraddhAsthirIkaraNam' (bha0mA0TI0 45) 'paradoSanigRhanamapi vidheyamupabRMhaNaguNArtham' (puruSArtha sidhyupaay)| upabarhaH (puM0) [upabaha+ghaJ] takiyA, updhaan| upabahu (vi0) bahuta kama, svlp| upabAhuH (puM0) kohanI ke nIce kA bhaag| upabhaGga (puM0) [upa+bhaM+ghaJ] 1. pazcagamana, 2. kAvya kA eka caraNa, paad| upabhA (aka0) 0zobhita honA, sundara lgnaa| upabhAti-lasati (jayo0 37) upabhASA (strI0) janasAdhAraNa kI bhASA, vyavahAra kI bhaassaa| upabhRt (strI0) [upa+bhR+kvip] upabhoktR, bharaNa paatr| upabhoktA (vi0) upabhoga karane vaalaa| (vIro0 18/26) (jayo0 11/3) upabhogaH (puM0) [upa+bhuM+ghaJ] 1. bhojana karanA, AhAra grahaNa karanA, khAnA, bhoga lgaanaa| 2. upayoga, prayoga, uplbdhi| 3. rati icchaa| 4. Ananda, sukha, sNtRpti| 5. jo vastu bAra-bAra bhogI jA sake-'upabhujyata ityupabhogaH. azanAdiH, upazabdasya sakRdarthasyAd, sakRt, bhujyata ityrthH|' (zrAvaka prajJapti026) 'indriyanimitta-zabdAdhupalabdhi rUpabhogaH' (ta0 vA0 2/44) upabhogakAlaH (pu) viSayoM kA bhoga smy| 'ekAntato'sAvupabhogakAla:' (suda0 120) upabhoga-paribhogaparimANavataM (napuM0) upabhoga aura paribhoga kI vastuoM kA parimANa krnaa| (ta0 vA0 7/21) 'upetya bhujyate ityupabhogaH' parityajya bhujyata iti paribhogaH' upabhogazca paribhogazca upabhoga-paribhogo, upabhogaparibhogayoH parimANaM: upabhoga paribhoga parimANam' (ta0 vA0 7/21, 9/10) 'parimANaM tayoryatra yathAzakti yathAyatham' (harivaMza purANa 58/155) upabhoga-paribhogavrataM (napuM0) upabhoga aura paribhoga sambaMdhI vastuoM kA pramANa krnaa| upabhoga-paribhogAnarthakyaH (vi0) upabhoga aura paribhoga ke vyartha sNgrhnn| 'na vidyate'rthaH prayojanaM yayosto anarthako. anarthakayorbhAva: karma vA Anarthakyam' upabhogaparibhogadyorAnarthakyam' (ta070 7/32) upabhogapAtrI (vi0) anubhavana yogy| (jayo0 17/5) upabhogAdhikatva (vi0) upabhoga-paribhoga kI vastuoM kA niSprayojana sNgrh| upabhogAntarAyaH (puM0) upabhoga sAmagrI meM vighna/bAdhA upabhogavigghayaraM upabhogatarAiyaM' (dhava0 15/14) upabhogyaH (puM0) upabhoga ke yogy| 'kena snmnnirsaavpbhogy:|' (jayo0 4/43) upabhujya (saM0kR0) upabhogakara. bhojnkr| 'sadannamAtRpti tathopabhujya' (suda0 130) upamantraNaM (napuM0) [upa mantra lyuT] AmaMtraNa, AhvAna, bulaanaa| upamardaH (puM0) 1. lepa, mAliza, gharSaNa, 2. AghAta, vinAza, nAza, haani| 3. rtisukh|| upamardanaM (napuM0) utpIDana, aaliNgn| upamatva (vi0) prazaMsatva (jayo0 vR0 3/62) (jayo0 vR0 12/127) upamA (strI0) [upa+mA+aGga+TAp] samAnatA, sAdRzyatA, ekarUpatA, tulanA smruuptaa| 'yadiva kokarutena dinazriyaH samaduyaH kRtanaktalayakriyaH' (jayo0 9/20) 2. prazaMsA (jayo0 vR0 3/62) 'prayogArthaM sundaryupamA yasya' 3. tulyasvabhAvaH -'suMdaraM-tulyasvabhAvena sundareNopamIyata' (jayo0 vR03/40) aGgAnyanaGgaramyANi kvAsya yAntRpamA ttH|' (jayo0 3/40) 4. upamAlaGkAra- upamAnena sAdRzyamupameyasya yatra saa| pratyayAvyaya - tulyArtha-samAsairUpamA mtaa|| ( vAgabhaTAlaGkAra 4/50) jahAM 'vati', iva. tulya Adi avyaya tathA karmadhAraya samAsa ke prayoga se aprastuta (upamAna) ke sAtha prastuta (upameya) meM sAdRzya dikhAyA jAtA hai vahAM upamAlaGkAra hotA hai-yaha pUrNopamA, luptopamA ke bheda se do prakAra bhI hai| athAsau candralekhana, jagadAhlAda kaarinnii| nityanUtnAM zriyaM bhAti vibhrANA smrsaarinnii|| (jayo0 3/41) (jayo0 8/38, 7/103, 104, suda0 28) upamIyate-upamA kI jAtI hai| (jayo0 3/41) upamAtR (strI0) dhAI mA, dUsarI mAM, nikaTavartI strii| upamAnaM (napuM0) [upa+mAna lyuT] 1. samarUpatA, sAdRzyatA, tulanA, ekruuptaa| 2. samAnatA kA pakSa, yathArtha jJAna kA aabhaask| prasiddha artha kI smaantaa| 3. sAdhya dharma se sAdhana kI siddhi| 'upamAnaM prasiddhArtha-sAdhAtsAdhyasAdhanam' (nyAyavinizcika-3/85) 'upamIyate'nena dArTAntiko'rtha sAsnArahita: ityapamAnam' (jaina0la0 274) For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upamAnuprAsAlaMkAraH 213 upayogazuddhiH upamAnuprAsAlaMkAraH (puM0) upamA aura anuprAsa alaMkAra | upayAcita (vi0) [upa+yAc+kta] prArthita, nivedaka, prArthanA (jayo0 28/80) karane vAlA, abhISTa siddhi kA icchuk| upamA saMvilito'rthAntaranyAsaH (puM0) upamA se yukta arthAntara / upayAcitaka (vi0) nivedana karane vAlA, nivedaka, yAcakA nyAsa 'saMzrayet kathamaikaM sA'vasthAtuM sthAnabhUSaNA' nirAzrayA upayAjaH (puM0) [upa+yaj+ghaJ] yajJa zabda, yajJamaMtra, yjnytntr| na zobhante vanitA hi latA iv| arthAt jisakA anukUla upavAnaM (napuM0) [upa+yA+lyuT] pahuMcanA, samIpa jAnA, pati bhUSaNa hai vaha sulocanA apane Azraya rUpa meM kisa nikaTastha honaa| advitIya pati kA sahArA le? kAraNa striyA latAoM kI upayukta ( bhU0 ka0 kR0) 1. ucita, yogya, sahI, samIcIna. taraha Azraya vihIna hokara kabhI suzobhita nahIM huA zreSTha, uttm| upayogI (jayo0 2/44) 'kameka-upayuktapati karatI hai| 'vanitA hi latA iva' meM upamA ke sAtha anya saMzrayet' (jayo0 vR0 3/65) artha bhI hai| upayuktakArin (vi0) vicArazIla vAlA, ucita kArya karane upamAzleSa: (paM0) upamAlaGkAra aura zleSa donoM hI eka saath| vaalaa| (jayo0 vR0 12/17) ikSapTirivaipA'sti prtiprvrsodyaa| upayuktapatiH (puM) uttamapati, manonukUla pti| (jayo0 vR0 3/65) aGgAnyanagaramyANi kvAsyA yAntUpamAM ttH|| (jayo0 upayuktin (vi0) 0manonukUla, samIcInatA se yukt| (suda0 3/40) 2/42) kaH saumyamUrtiti jayeti sUktI zuktI zubhe upamiti (strI0) [upa+mA+ktin] sAdRzyatA, samAnatA, tvatkavalopayuktI (jayo0 5/102) ekarUpatA, tulytaa| upamAna ke dvArA nigamita upasaMhAra upayoktrI (vi0) upayoga vAlI, sthita hone vaalii| 'RSayo'smi upmaalngkaar| zayobhayopayoktrI' (jayo0 12/3) upameya (saM0kR0) [upa+mA+yat] samAnatA karane yogya, upayuj (saka0) 1. sunanA. zravaNa krnaa| 2. bolanA, khnaa| sAdRzyatA yogya, tulyatA yogya, tulniiy| sukRtaikapayorazerAzeva satyamevopayujjAnA sntossaamRtdhaarinnii| (suda0 4/33) surasA tyaa| padayo'pi cejjitaH padbhyAM pallave patratA upayujya (saM010) sunakara, shrvnnkr| 'etaduktamupayujya tadAtha' kutH| (jayo0 3/44) isameM sulocanA upameya hai, vaha (jayo0 4/41) surasA hai isalie puNya rUpa samudra kI velA kI taraha | upayogaH (puM0) [upa+yuj+ghaJ] 1. sevana karanA, prayoga sundara hai| upamAna samudra hai| karanA, kAma lenaa| 2. samparka, 3. AsannatA, 4. upayan (bhUtakAlika prayoga) honA, prApta honaa| 'so'vyevaM saMyoga-(suda0 102) 'yato yatropayogastatraiva dAtavyam' vacanena kampamupayan' (suda0 7/67) (jayo0 12/17) 'kintuupayogo nahi zuddha eva (samya0 upanyatR (puM0) [up+ym| tRca] pti| 109) 'upayogastathAzuddhaH sa tatraivAstu vstut:|' (samya0 upayantra (napuM0) choTA yantra, upkrnn| 142) 5. pariNAma vizeSa, bhAvavizeSaH, aatmprinnaam| upayamaH (puM0) [upa-yam+apa] vivAha, paannigrhnn| rUpAdi6. vissygrhnn-vyaapaar| 7. AtmA kA caitanyAnuvartI upayamanaM (napuM0) [upa+yam lyuT] 1. pANigrahaNa, vivaah| 2. prinnaam| 'pratItyotpadyamAna: AtmanaH pariNAma upyogH| pratibandha, roka, anushaasn| (dhava0 1/236) 'yujyanta iti yogAH, yojanAni vA jIva upayA (aka0) prApta honA, ho jAnA, upalabdha honaa| 'yo vyApAra rUpANi yogA abhidhIyante' upayujyanta iti upayogAH maditvamupayAti sa dhanyo nAsti' (jayo02/129) 'bhUtvA jIva-vijJAnarUpAH' (paM0saM01/3) santApamupayAntyamI' (suda0 pR0 127) 'mAMsamupayanmRtyu upayoga-bhedaH (puM0) upayoga ke bheda 'uvaogo NANa-dasaNaM samApadyate' (suda0 127) bhnnido| (prava0saM02/62) upayAcaka (vi0) [upa+yAc+Nvula] prArthI, bhikSuka, AzArthI, upayoga-vargaNA (strI0) upayoga/samprayoga kA vikalpa, upayoga yAcaka, mAMgane vaalaa| ke sthaan| upayAcanaM (napuM0) [upa+ yAc+ lyuT] nivedana, prativedana, prArthanA, | upayogazuddhiH (strI0) citta kI saavdhaanii| 'praanniprihrnnmaaNgnaa| praNidhAna-parAyaNatvam' (bha0 A0 TI0 119) For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upayogin 214 upala upayogin (vi0) [upa+yuj+SinuNa] 1. yogya, ucita, samIcIna, | upari (avya0) [urdhva+rila, upa Adeza:] pRthaka rUpa se 2. kAryayogya, 0karane yogya, tathyapUrNa, sevArtha, 'samaM hone vAlA avyy| jisake kaI artha haiM-Upara, para, samantAdupayogi' (samya0 pR0 4) 3. manovicArI, 'padayo: adhika, bahuta kI ora ora aadi| (samya0 pR0 40) sadayopayoginaH' (jayo0 26/37) 'prasAdopari-suptamavehi tam' (suda0 78) 'aMtA bhogabhRgupari upayoginI (vi0) upayoga karane vAlI, upayogI, ucita, tu yogo' (suda0 105) 'antaraMga meM bhoga bhogane kI prabala samIcInatA yukt| na trivargaviSaye niyoginI nApavargapathi lAlasA' ukta paMkti meM 'upari' kA artha 'prabala' bhI hai| copyoginii| (jayo0 2 / 88) uparikara (napuM0) Upara kI ora haath| upayojanaM (napuM0) svIkaraNa, iSTa pryojn| 'lasanti uparigehaM (napuM0) Upara kA gRha, unnata gRh| santo'pyupayojanAya' (vIro0 1/11) 'upayojanAya uparicara (vi0) Upara kI ora vicaraNa karane vaalaa| svIkaraNAya' (vIro0 vR0 1/11) uparijAta (vi0) ucca janma vaalaa| uparakta (bhU0 ka0 kR0) [upa+raJja+kta] kaSTajanya, duHkha uparitanaM (napuM0) UparI bhaag| yukta, pIr3ita, saMkaTa se ghirA huA, bhygrsth| uparidaMtaM (napuM0) UparI daaNt| uparakSaH (puM0) [upa+ra+ac] aMgarakSaNa, surakSAkarmI, sNrkssk| uparibhAgaH (puM0) UparI aMga, UparI bhaag| uparakSaNaM (napuM0) [uparikSa lyuT] 1. nikSepaNa, rakhanA- uparibhU (puM0) ucca bhuumi| 'AdAne'pyuparakSaNe'pi kurUtAd granthAdikAnAM tthaa|' (munika uparibhUmi dekho uupr| 12) 2. saMrakSaka, aMga rakSaNa. rakSA karane vaalaa| 'uparakSakastu uparipratiSTha (vi0) Upara sthita, Upara prtisstthit| pravAsinaM bahudhanaM' (dayo0 pR0 89) 3. surakSAkarmI, caukIdAra, 'dvIpAntarANAmuparipratiSThaH' (vIro0 241) phredaar| upariSThAt (avya0) Upara, urdhva para, U~ce bhAga pr| 'vAtA uparata [bhU0 ka. kR0 ] nivRtta, virakta, rahita, abhaav| ivAsaGgatayopariSThAt' (bhakti0 16) uprissttaat-shikhrtH| 'kumbhakRtyuparate kva vAH sthitiH' (jayo0 2/98) 2. (jayo0 vR0 1/93) 'carmAvRtaM vastutayopariSTAdantaH' (suda0 udAsIna, Asakti se rhit| pR0 120) uparata-karman (napuM0) karma se rhit| uparistha (vi0) Upara sthita, Upara prtisstthit| 'uparisthaM khalu uparata-lokaH (puM0) saMsAra se virkt| bhAvina : pramANe' (jayo0 12/58) uparata-snehaH (puM0) Asakti se zUnya, premvihiin| uparodhaH (puM0) 1. roka, nirodha, virAma, rukaavtt| 'kinnu uparata-hAsya (vi0) hAsya se vihiin| paroparodhakaraNena karttavyA' (suda0 92) aacchaadn| 2. uparatiH (strI0) [upa+ram+ktin] 1. virakti, nivRtti | Azraya, AdhAra, shaayk| nirog| 2. viSayAsakti se rhit| uparodhakaM (napuM0) 1. nirodhaka, aacchaadk| 2. AdhArabhUta, uparatnaM (napuM0) tuccha ratna, azuddha rtn| aashry| uparamaH (puM0) [upa+ram ghaJ] virakta, nivRtta, udAsIna, uparodhaka (vi0) rokane vAlA, nirodha karane vaalaa| tyAga privrjn| uparopa (puM0) dhAraNa, ropnaa| uparamaNaM (napuM0) [upa+ram lyuT] 1. virakti, nivRtti, / uparopiNI (vi0) prvrtinii| (jayo0 2/126) usInatA, 2. tyAga, visarjana, 3. abhAva, 4. rati uparopita (bhU0 ka0 kR0) paridhArita, (jayo0 15/76) rahita, Asakti se virt| uparyupAtta (vi0) Upara se prbhaavaan| (suda0 101) uparasaH (puM0) azuddha rasa, azuddha dhAtu khanija kI ashuddhtaa| uparyupari (avya0) Upara-Upara, U~ce-U~ce, urdhva urdhva, paas| uparAgaH (puM0) [upa+ra+ghaJ] 1. lAlimA, lAla raMga, uparyatho (avya0) Upara se| (vIro0 9/24) 'uparyatho prbaaltaa| 2. kaSTa, duHkha, sNktt| 3. ghRNA, nindA. tUlakutho'napAyinaH' durvyavahAra durvcn| upala (puM0) 1. pASANa, prastara, ptthr| (dayA0 vR060) 2. uparAjaH (puM0) upazAsaka, uparAja prtinidhi| ratna vishess| For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upalapanaM 215 upazAnta: upalapanaM (napuM0) smaraNa, yaad| (jayo0 4/65) upavAsakriyA (strI0) upavAsa vidhi| upalabdha: (puM0) prApta, gRhIta, grhnn| 'kalitAmupalabdhAm' upavAsacintA (strI0) upavAsa ke prati ciNtn| (jayo0 vR0 4/56) upavAsavidhiH (strI0) upavAsa kriyaa| mano'kSanigrahaM kartumupaupalabdha-pAzI (vi0) pAza lie hue, pAzadhArI bhava'zca vaas-vidhaayinH| tyaktvA'khilaM gRhArambhamekAste sthiiytaabhuuyaaduplbdh-paashii| (vIro0 14/22) miti|| (hita0 sR0 59) avazyameva saptAhAdupavAso upalabdharoka (vi0) 1. prApta kA nirodh| vidhiiytaam|' (hita0 saM060) upalabdharokaH (puM0) paharedAra, dvaarpaal| niSkAzito'taH | upavAsin (vi0) laMghanamayI, anshnkaarii| (jayo0 16/18) pravitADyalokervikSipta evetyuplbdhrokaiH| (samu03/32) upaviz (aka0) praviSTa honA, ghusnaa| (jayo0 6/55) upalabdhiH (strI0) 1. prApti, 2. buddhi, jnyaan| upaviSTa (vi0) avasthita, sthita, upasthita, pravezita, rahane upalabh (saka0) prApta karanA, grahaNa krnaa| (dayo0 8) vaalaa| (samu0 9/14) 'sA gocarAdhAratayopaviSTA' (suda0 'naiSpratIcchayamiti copalabhyatAm' (jayo0 2/74) 1/21) 'satparikhopaviSTam' (suda0 1/25) 'upalabhyatAM prApyatAmityarthaH' (jayo0 vR0 7/74) upavItaM (napuM0) janeU, yjnyopviit| upalambhaH (puM0) prApta, niruupit| 'ya: svarUpopalambhaH syAt' upavega (puM0) pravAha, dhaaraa| (samya0 115) upaveza (saka0) biThAnA, sthita karanA, Azraya denaa| upalasvabhAvA (vi0) hIrakAdi rUpa srsvtii| (jayo0 19/34) upavezayati-jayo0 vR0 13/73) upalAlikA (strI0) ghAsa, grAsa, tRnn| upavraj (saka0) lenA, grahaNa krnaa| (samu0 2/30) upalAlita (vi0) 0taralita, umar3a par3A, (suda0 3/23) upazam (saka0) upazAnta honA, rokanA, nirodha karanA, nigraha 0 upAyoM se lakSita (jayo0 vR1/6) taraMgit, udvelit| krnaa| (jayo 0 9/66) pAlita (vIro0 1/61) tasyopayogato vAJchA modksyopshaamyti|' (suda0 126) 'hRdayasindhurabhUdupalAlita iti' upazamaH (puM0) 1. udaya abhAva, upazAnti, anudaya-'Atmani upalis (saka0) likhanA, AdhAra se aMkita krnaa| 'parasya karmaNaH svazakteH kaarnnvshaadnubhuutiruupshmH|' (sa0 si0 kareNa upalikhatIti' (jayo0 2/13) 2/1) AdhArAdhanA sAra pR0 121 'udayaabhAvo upasamo' upalekhaH (phu) Azrita lekha, AdhAra yukta, aMkana, pratilipi. prtilekh| (jaina la0276) 2. nAza, vinAza, nirodh| 3. mohakarma upalekhakaH (puM0) 1. prtilipikaar| 2. parakara gRhIta lekhk| kA hraas| 4. ArAma, svastha, ucita 'samyaktvamastUpazamAcca 'bAlakaH prkoplekhkH|' (jayo0 2/13) 'aparapuruSasya nAzAt' (samya0 59) sAhAyyena likhti|' (jayo0 vR02/13) upazamaka (vi0) upazama karane vAlA, apUrvakaraNa, anivRttiupalepaH (puM0) lepa para lepa, plAsTara lagAnA, eka AvaraNa karaNa aura sUkSmasAmparAya ye tIna guNAsthAnavI jIva para dUsarA AvaraNa lgaanaa| upazamaka haiN| (ta0 vA0 9/1) upalocanaM (napuM0) cazmA, netraabhuussnn| upazamakazreNI (strI0) upazAnta para aarohnn| upavanaM (napuM0) ArAma, bagIcA, udyaan| (suda0 4/1) 'yA upazamacaraNaM (napuM0) cAritramohanIya ke upazama se utpanna kilopavana-rakSaNatAtirmAli' (jayo0 4/42) critr| upavanapradhAna: (puM0) prasiddha ArAma, mukhya bagIcA, prasiddha upazama-samyaktvaM (napuM0) upazama se utpanna hone vAlA, udyaan| (jayo0 1/80) 'aGgIcakAropavanapradhAnaH' tattvArthazraddhAna ko praapt| upavarhaH (puM0) upadhAna, tkiyaa| upazama-samyagdRSTiH (strI0) kaSAya aura darzanamohanIya ke upavAsaH (puM0) anazanavrata, bAhyavrata meM prathama vrata, AhAra upazama se upazamasamyagdRSTi hotA hai| 'samIcI dRSTiH kA prityaag| 'upavAsa: upavasanam' 'uktaM parvopavAsAya' zraddhA yasyAsau smygdRssttiH| (dhava0 1/71) (suda096) 'upetyAtmA na vasanti indriyANi yasmin sa upazayaH (puM0) nidAna, niraakrnn| upavAsa:' (hita sampAdaka pR0 59) upazAntaH (puM0) rokanA, upazama karanA, anudy| For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upazAnta-kaSAyaH 216 upasaryA upazAnta-kaSAyaH (puM0) mohakarma kA upazama, gyArahaveM guNasthAnavartI jiiv| upazAntakaSAyaH kssiinnkssaashyc| (ta0 vA0 9/1) sarvasya mohasya upazamAt kSaNAcca 'kSayopazAntiryata prApya taadRk|' (samya0 42, 73) upazAnta-mohaH (puM0) moha kA upshmn| upazAnti (strI0) upazama, zamana, kSINa, dbnaa| upazAmaM (napuM0) upazama, zAnta, smygdRsstti| 'samyaktvametat prthmopshaamm| (samya0 54) upazAmanA (strI0) upazAnta svarUpa meM sthita rahanA! (dhava0 856) upazAyaH (puM0) paharedAra kA kramabaddhanA se shyn| upazlokita (vi0) prazaMsA yogy| (dayo0 110) upazliSTa (vi0) chUte hue, sprshit| 'viTapairUpazliSTapayodharAma' (jayo0 3/113) upazrutiH (strI0) svIkAra, pratijJA, praNa, aNgiikaar| upasaMkramaH (puM0) 0 prakampa, 0kmpn| 'ka: sadoSa upasaMkramo'nayaH' (jayo0 2/60) upasaMgraha (puM0) caraNavaMdana, caraNa sprsh| upasaMkhyAnakaM (napuM0) uttarIya vastra, dupaTTA, dhotI, caadr| (jayo0 21/64) upasaMyogaH (puM0) [upAsam+yuj+ghaJ] yamana, baMdhana, baaNdhnaa| damana krnaa| upasaMrohaH (puM0) [upa sam+ruh+ghaJ] Upara uganA, Upara laganA, lttknaa| upasaMvAdaH (puM0) [upa+sam+vad+ghaJ] vArtAlApa, bAtacIta, karAra, sNvaad| upasaMha (saka0) tyAganA, chodd'naa| (suda0 96) upasaMhRtya (saM0kR0) tyAgakara, chodd'kr| 'upasaMhRtya ca karaNagrAmam' (suda0 96) upasaMharaNaM (napuM0) [upa+sam+ha+ lyuT] rokanA, nirodh| upasaMhAraH (puM0) sammelana, milana, 'sahasA dayitopasaGgatAt' (jayo0 10/60) upasattiH (strI0) 1. sevA, suzrUSA, 2. dAna, 3. miln| upasada (tri.li.) samIpa, nikaTa, paas| upasadaH (puM0) daan| upasadanaM (napuM0) 1. samIpavartI sthAna, pdd'aus| 2. nikaTa jAnA. guru ke samIpa sthita honA. ziSya bnaanaa| 3. sevA, vaiyaavRty| upasaMtAna: (puM0) [upa+sam+tanu+ghaJ] saMtati, paramparA, sNyog| upasaMnyAsaH (puM0) [upa+sama vi-akSa+ghaJ] DAla denA. chor3anA, tyaagnaa| upasamAdhAnaM (napuM0) [up+sm+aa+dhaa| lyuTa] ekatra karanA, saMgraha karanA, Dhera lgaanaa| upasaMpattiH (strI0) [upa+sam+pada+ktin] pahuMcanA, jAnA, samIpa jAnA, nikaTastha honA, praviSTa honaa| (suda0 126) upasampadaH (puM0) praviSTa honA, phuNcnaa| (samu0 4/27) upasaMbhASaH (napuM0) [upa+sambhAS+ghaJ] vArtAlApa, carcA, anurodha. vicaar| upasammatiH (strI0) AjJA AdezA (jayo0 158) upasaraH (pu0) [upa+sR+ap] abhigamana, unmukha, anucrnn| upasaraNaM (napuM0) [upa+sR+lyuT] abhigamana, anusaraNa, . saraNayukta honaa| upasargaH (puM0) [upa+sRj+ghaJ] 1. dhAtu ke pUrva lagane vAle, upapada, vi, pra. para, anu aadi| (jayo0 19/93) vyAkaraNanirdiSTAnupasargAn dhAtUpapadAnajAnAno'nanakurvANo'pi' (jayo0 19/93) 2. upadrava, saMkaTa, kaSTa, bAdhA, hAni, AghAta, vyAghAta, prhaar| (suda0 133) 'upasargAnupadrava'- (jayo0 vR0 19/93) 'upasargamupArabdhavatI kurtamihAsatI' (suda0 133) 3. parISaha-kSudhA, pipAsA, zIta, uSNa, daMzamazaka, nAgna, arati, strIcaryA, niSadyA, zayyA, Akroza, vadha, yAJcanA, alAbha, roga, tRNasparza, mala, satkAra, puraskAra, prajJA, ajJAna, adarzana aadi| upasargapadaM (napuM0) pra, parA, anu, ava, nis, nir, dus, dura, vi-AGa, ni, adhi, api ut Adi upsrgpd| yathA dhAtugato'rtho vAcyAdi (vIro0 4/27) 'sa upasargapadena prAdinA pravyaktatAmApnoti' (jayo0 vR0 16/42) upasargahRt (vi0) upasarga ko haraNa karane vaalaa| oM savvosahipattANaM Namo syaadupsrght| (jayo0 19/78) upasarjanaM (napuM0) [upa+ sRj + lyuT] 1. grahaNa laganA, doSa laganA, doSAropaNa, 2. vastu kA svarUpa naSTa honA, samApta honaa| 3. bAdhA upasthita honaa| upasarpaH (puM0) [upa sRpa+ghaJ] nikaTa/samIpa jAnA, phuNcnaa| upasarpaNaM (napuM0) [upa+sRpa lyuTa] nikaTa jAnA, samIpa jAnA, pratyAgamana, agrsrnn| upasaryA (strI0) [upa sR+ yt| TAp] garbhajanyA, sAMDa ke upayukta gAya RjumatI gaay| For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upasAdraM 217 upaharaNaM upasAdraM (napuM0 ) gRhodyaan| (vIro0 5/37) upasundaH (pu.) eka rAkSasa, nikumbha kA putr| upasupta (vi0) [upa+sup+kta] soyA huaa| 'sukhopasuptA nizi pazcimAyAma' upasUryakaM (napu0) [upa. sUrya kan] sUryamaNDala, suuryprivesh| upamRSTa (bhU0 ka0 kR0) [upa sRj+kta] 1. saMyukta, sammizrita, saMyoga, mizrita kiyaa| 2. kaSTagrasta, abhibhUta, tiraskRta, ksstigrst| 3. upadrava yukta, upasarga shit| upasRSTaH (puM0) grahaNa yukta sUrya yA cndr| upasekaH (puM0) [upa+sic+ghaJ] sIMcanA, abhiSeka karanA, siMcana karanA, chir3akanA, bhIMganA! upasecanaM (napuM0) abhisiMcana, chir3akanA, bhiignaa| upasevanaM (napuM0) [upa+se+lyuT] 1. upAsanA, ArAdhanA, sammAna, pUjA, sevaa| 2. Asikta honA, lipta honaa| 3. upayoga karanA, kAma lenaa| upaskaraH (puM0) [upa+kR-ap+ suT] 1. avayava, sNghttk| 2. sAmAna, vastu, upakaraNa, (jayo0 22/36) upabandha, Avazyaka vstu| 3. alaMkaraNa, aabhuussnn|| upaskaraNaM (napuM0) [upa+kR+ lyuT] 1. avayava saMcaya, sNgrh| 2. vadha karanA, kSata-vikSata krnaa| 3. parivartana, sudhaar| upaskAraH (pu0) [upa+kR+ghaJ] 1. pariziSTa, adhyaahaar| 2 suzobhita karanA, alaMkRta karanA, ramaNIya bnaanaa| 3. alaMkaraNa, aabhuussnn| 4. AghAta, prhaar| upaskRta (bhU0 ka0 kR0) [upa+kR.kta] 1. taiyAra kiyA huA, banAyA gayA, nirmita kiyaa| 2. saMcita, sNgrhiit| 3. alaMkRta, vibhuussit| 4. AbhUSaNa, alaMkaraNa, 5. adhyAhata primaarjit| upaskRtiH (strI0) [upa+kR+ktin] pariziSTa, adhyAhAra, smaavesh| upastambhaH (puM0) [upa+stambha+ghaJ] 1. Azraya, AdhAra, sahAyaka pryojn| 2. protsAhana. agrnniikrnn| upastaraNaM (napuM0) [upa+stR+ lyuT] 1. saMktaraNa, bichAnA, phailaanaa| 2. cAdara, bistr| upastrI (strI0) vivAhita ke atirikta rakhI gaI strI, rkhail| upastha: (puM0) [upa+sthA ka] 1. aMka, god| 2. madhyabhAga, pedduu| 2. jananendriya, yoni, kAmendriya (muni.30) 4. gudaa| 5. kuulhaa| upa-sthA (aka0) upasthita honA, sammukha aanaa| 'upatiSThAmi dvAri pshy|' (suda0 94) upatiSThataM (jayo0 2 / 8) upasthAnaM (napuM0) [upa+sthA lyuT] 0ArAdhanA, pUjA, devAlaya, mndir| upasthApanaM (napuM0) [upa+sthA Nic+ lyuT] 1. pahuMcanA, AnA. darzana denaa| 2. pUjana, arcana, prArthanA, ArAdhanA, upaasnaa| 3. praNamyabhAva, namaskaraNa, praNAma, nmn| 4. smaraNa, smRti| 5. upasthiti, smiipytaa| upasthApaya (aka0) upasthita honA, sannikaTa pahuMcanA, darzana denaa| upasthApayati (dayo060) upasthApita (bhU0 ka0 kR0) [upa+sthA+Nic+kta] upasthita huA, sannikaTa phuNcaa| upasthAyakaH (puM0) [upa-sthA+Nvula] sevaka, naukr| upasthita (bhU0 ka0 kR0) [upa+sthA+kta] 0sanniviSTa, jAta, sammukha aayaa| (jayo0 vR0 5/17) (dayo0 56) puline calanena kevalaM valitagrIvamupasthito vk:|' (jayo0 13/63) 'upasthitaH sanniSTo bakaH' (jayo0 vR0 13/63) upasthitiH (strI0) [upa+sthA+ktin] 1. vidyamAnatA, samAgamana, 0avApti prApti, rahanA, nivAsa krnaa| (jayo0 2/57) 2. smaraNa, 0smRti, prtyaasmrnn| 3. sevA, pricryaa| 4. sannikaTa jAnA,0pahuMcanA, 0 upasthita rahanA, sammukha honaa| upasnehaH (puM0) [upa+sniha+ghaJa] Ardra honA, gIlA honA. saralatA prakaTa krnaa| upasparzaH (puM0) [upa+spRz+ghaJ] 1. samparka, sAtha honaa| 2. sparza karanA, chUnA, AliMgana krnaa| 3. mArjana karanA, Acamana karanA, kullA krnaa| 4. prakSAlana, snaan,sNkssaaln| upasmRtiH (strI0) smRti se laghu zAstra, laghu smRtigrantha/siddhAnta grantha, saMkSipta Atma-vizeSaNAtmaka grnth| upasravaNaM (napuM0) [upa+ + lyuT] maasiksraav| upasvatvaM (napuM0) rAjasva, bhU-sampadA se prApta smptti| upasvedaH (puM0) [upa+svid+ghaJ] pasInA, shriir| upahata (bhU0 ka0 kR0) [upa+ han+kta] 1. vyApanna, pIr3ita, coTa grastha huA, ghAyala, AghAta yukt| (jayo0 18/30) 2. Abaddha, parAbhUta, abhibhUta, ghirA huaa| 3. upekSita, nindanIya, pradUSita, apavitratA yukta, klussit| upahataka (vi0) [upahata+kan] bhAgyahIna, durbhAgyazAlI, hiin| upahatiH (strI0) [upa+han+ktin] AghAta, prahAra, vadha, htyaa| upaharaNaM (napuM0) [upa+ha+ lyuT] 1. grahaNa karanA, lenA. For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upahas 218 upAttapratipattiH pakar3anA, dbocnaa| 2. nikaTa aanaa| 3. bAMTanA, vitarita upAMzu-pAMsula (vi0) atizayareNu vyaapt| (jayo0 vR0 3/111) karanA. bhojana denaa| upAkaraNaM (napu0) [upa+A+kR+ lyuT] sannikaTa lAnA, Arambha upahas (aka0) upahAsa karanA, vyaMga karanA, nindA krnaa| ke lie nimntrnn| 1. udyata, Arambha, upkrm| upahasita (bhU0 ka0 kR0) [upa+has+kta] upahAsa karanA, upAkarman (napuM0) [ upa+A+kR+ manin ] upakrama, anusstthaan| bhartsanA kiyA gayA, nindita kiyA gyaa| upAkRta (bhU0 ka0 kR0) [upa+A+ kR+ kta] Arambha, kArya upahastikA (strI0) [upahasta+kan+TAp] pAna-dAna, eka kiyA gayA, prytnshiil| pAtra, jisameM tAmbUla rakhA jAtA hai| upAkSam (avya0) netrAbhimukha, nayana sammukha, nija smmukh| upahAraH (puM0) [upa+ha+ghaJ] 1. bheMTa, prAbhRta, aahuuti| (vIro0 upAkhyAna (napuM0) [up| AkhyiA lyuT] laghukatha, galpa, 2/36) 2. paritoSika-'mano mamaikasya kilopahAro' (jayo0 kathA, aakhyaayikaa| 3/97) 'kilopahAraM pAritoSikaM bhvissyti|' (jayo0 5/97) upAgamaH (puM0) [upa+A+gam+ap] pahuMcanA, AnA, nikaTatA upahAra ko 'upAyanI' bhI kahate haiN| (jayo0 11/65) 3. ko prApta honA, ghaTita honaa| 2. pratijJA, sviikRti| kara, kraya-vikraya kr| 'karatve upahArarUpeNa kalitaM' upAgraM (napuM0) nikaTa, pAsa, smiip| (jayo0 vR0 5/76) upAgrahaNaM (napuM0) [upa+A+ grah + lyuT] jJAnoparjana, abhyAsa, upahAraleza: (puM0) paritoSakoza, upahAra bhaag| sumasthavArvindudalA- vizeSa grhnn| ____ padezaM muktaamynte'pyuphaarleshm|' (vIro0 4/18) upAGgaM (napuM0) upabhAga, upazIrSaka, avayava, zarIra ke hasta upahArin (vi0) [upahAra+Nini] bheMTa prastuta karane vAlA, pairAdi aNg| vastu pradAtA, prAbhRtadAtA, pAritoSika prstutkrtaa| 'punaraparaM, upAGgin (vi0) aNgvaalii| (jayo0 5/7) rUpabalopahAriNaM' (jayo0 2/155) upAcAraH (puM0) [upa+A+ca+ghaJ] 1. roga nidAna, kaaryvidhi| upahArIkRta (vi0) upahAra dene vAlA, bheNttdaataa| (jayo0 upAjagAma (bhUtakAlika prayoga) samAgata, prApta huaa| 3/94) kazcidupAjagAma' (jayo0 1/77) upahArIkRtya (saM0kR0) upahAra dekara, pAritoSika pradAna krke| / upAje (avya0) Azraya, sahArA, yaha 'kR' dhAtu ke sAtha hii| (jayo0 vR0 3/36) upAJcita (vi0) samAgata, prApta (samu0 7/2) upahAsaH (puM0) [upa+has+ghaJ] aTTahAsa, parihAsa, vyaMgapUrNa upAJjanaM (napuM0) [upa+a+ lyuT] lIpanA, malanA, potanA, haas| saphedI krnaa| upahAsaka (vi0) [upa+has+Nvul] hAsya karane vaalaa| upAt (bhU0) par3e hue, rakhe hue, gire hue| (suda0 2/47) upahAsakaH (puM0) vidUSaka, jokr| upAttaH (vi0) 1. pUrvopAjita, 'upAttapApoccayasamvilopI' upahAsya (saM0kR0) haMsI ur3Ane vaalaa| (samu06/32) 2. Aropita 'zRGgopAtta-patAkAbhirAhvayana' upahita (vi0) [upa+dhA+kta] 1. rakhA gayA, nikSipta, prastuta (jayo0 3/74) upAttA-AropitA-'upAtta-samyaktvaguNo kiyA, yukt| 'capalatopahitacetA' (suda0 1/43) 2. rupuurtiin'| (samya0 58) tirobhUta, abhibhUta, AcchAdita, tirohit| 'dhruvAvyupahitAnyapi upAttajAti: (strI0) upalabdha jaati| (vIro0 11/23) bhogabhuvA tu vA' (jayo0 9/98) upAttajAtismRtiH (strI0) prApta jAti kA smrnn| upahitacetA (vi0) AcchAdita citta vaalaa| (suda0 1/48) upAttaDhaMga (vi0) samIcIna vidhi| (samya0 29) (vIro0 upahatiH (strI0) [upa+he+ktin] AhvAna, nimaMtraNa, AmantraNa, 11/23) bulaavaa| upAtta-tAmasa (vi0) tAmasatA rakhane vAlA, tamoguNayukta upahvaraH (puM0) [upa++gha] ekAkI sthAna, shuunysthaan| (jayo0 2/109) 'rAkSasAzanamupAtta-tAmasaM upaha (saka0) [upa+ha] dhAraNa karanA, rakhanA, grahaNa krnaa| udAttatoraNaH (puM0) toraNa vRkSa ko praapt| (jayo0 24/50) 'muktAdaMtau ca tA upajahAra nRpAyayuktAH ' (samu0 4/38) upAttapratipattiH (strI0) anyathAnupattirUpa avayava, 'anumAnAGga upAMzu (avya0) [upagatA aMzavo yatra] (jayo0 3/111) rUpa pratipatti' 'upAttA saMlabdhA pratipattiH pragalbhatA yena saH' For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upAttavatI 219 upAya: upAttavatI (vi0) utkaNThitA (vIro0 12/26) (jayo0 70 8/46) upAttavidhiH (strI0) uplbdhvidhi| 'yatsUktipUrvakamupAtta vidheyavAda:' (suda0 4/25) upAttasAtaH (pu0) sukha sampanna, sAtA ko praapt| 'anantanAmAnupAttasAtaM' (bhakti0 19) upAtyayaH (puM0) [upa+ati i-ac] ullaMghana karanA, vicalita honA, doSa yukta honaa| upAdAnaM (napuM0) [upa+A+dA+lyuT] 1. prApta karanA, lenA, abhigrahaNa karanA, grahaNa krnaa| 2. bhautika kAraNa, bAhya saadhn| 3. nyUnapada kA smaakaar| jo svayaM kAryarUpa pariNata hotA hai vaha upAdAna kahalAtA hai| pratyeka kArya apane upAdAna ke dvArA upAdeya arthAt abhinna rUpa se pariNamanIya hotA hai| "kilAbhinnatvena''dAnaMdhAraNamadhikaraNaM tadupAnama' 'upa' yaha upasarga hai jisakA artha abhinna rUpa meM ekameka rUpa meM jaisA ki upayoga zabda meM hotA hai| upayoga-jJAna-darzana-ye AtmA ke sAtha ekameka hokara rahate haiN| 'AdAna' kA artha dhAraNa karanA hai| arthAt adhikaraNa yA AdhAra evaM abhinna rUpa se ekameka hote hue jo prApta karane vAlA ho, vaha upAdAna hotA hai| (samyaH pR0 14 15) cetana-acetana padArthoM kI utpatti apane apane upAdAna se hAtI hai, brahma vAdiyoM kA kthn| bho gomayAdAviha vRzcikAdicchikti rAyAti vibho anaadi| jano'pyupAdAna-- vihInavAdI, vahniM ca pazyannaraNe prmaadii| (jayo0 26.94) he prabho! gobara Adi acetana padArthoM se bicchU Adi cetana zakti kI utpatti hotI hai, aisA jo kahate haiM unakA kahanA vaha ThIka nahIM hai, kyoMki cetana zakti to anAdi hai, gobara Adi mAtra se zarIra utpanna hotA hai| isI taraha araNi nAmaka lakar3I se agni kI utpatti dekhakara jo yaha kahatA hai ki upAdAna ke binA bhI kArya kI utpatti hotI hai, vaha pramAdI hai, yathArthavAdI nahIM hai, kyoMki araNi Adi lakar3I rUpAdimAn hone meM pudgala hai| upAdAnakAraNaM (napuM0) bhautika kAraNa, prakRtijanya saadhn| upAdAnakAraNatva (vi0) kArya ke sAtha taadaatmy| 'upAdAnaM uttarasya kAryasya sajAtIyaM kAraNam' (nyAya0 vi01/132) 'avacchinnakAraNatAzAlitvaM taditi upAdAnakAraNatvam' (aSTa sahastrI 15/135) upAdAnatva (vi.) kArya ke sAtha tAdAtmya, kArya meM samasta vizeSatAoM kA smrpnn| upAdAnavihIna (vi0) bhautika kAraNoM se rahita, grahaNa rahita, utpatti rhit| upAdimanmaTha (vi0) 1. gRhasthAzrama meM sthita, dvitIyAzrama meM sthit| 'paThedya-dhupasthitirUpAdimanmaThe' (jayo0 2/57) upAdeyaH (puM0) abhinna pariNamanIya kaarnn| (samya0 14) upAdhiH (strI0) [upa+A+dhA+ki] 1. vizeSatA, guNa, vizeSaNa, viveck| 2. prayojana, saMyoga, abhipraay| 3. pada, nAma, saMjJA, upnaam| upAdhijanya (vi0) vizeSatA rhit| upAdhi-dhAraka (vi0) vizeSaNa/guNa dhAraNa karane vaalaa| upAdhi-pAtra: (vi0) upAdhi kA adhikaarii| guNa kA adhikaarii| upAdhi-vacanaM (napuM0) Asakti janya vcn| upAdhyAyaH (puM0) 1. adhyApaka, guru| rayaNattaya-saMjuttA, jiNakahiya-payatthadesayA suuraa| NikkaMkha-bhAva-sahiyA, uvajjhAyA erisA hoti|| (ni0sA074) upetya tasmAdadhIyate ityupAdhyAya:' (ta0zloka 9/24) upAdhyAya : adhyaapkH| (jaina0la0 280) 'mokSArthaM upetyAdhIyate zAstra tasmAdityupAdhyAyaH' (kArti9457) 'yadadhyeti svayaM cApi ziSyAnadhyApayed guru:|' upAnayaH (puM0) upahAra, pAritoSika. bheNtt| (jayo0 9/21) upAnaha (strI0) [upa+na+kvip] pAdukA, pAdarakSaka (jayo0 21/64) jUtA, pAdatrANa, cppl| (jayo0 3/100) upAntaH (puM0) 1. sirA, pallU kA agrabhAga, goTa, kinaarii| (vIro0 21/101) 2. pArzvabhAga, samIpastha sthaan| upAntabhRta (vi0) rakhAne vAlI, rakSA karane vaalii| (vIro0 21/10) upAntika (vi0) nikaTastha, samIpastha, pdd'ausii| upAntya (vi0) [upAnta+ yat] antima se pUrva kaa| upAntyaH (vi0) akSi kor|| upAntyajinaH (puM0) pArzvanAtha, tevIsaveM tiirthNkr| 'upAntyo'pi jino bAla-brahmacArI jgnmt:|' (vIro0 8/40) upAya: (puM0) [upa+i+ghaJ] 1. yukti, vicAra, ucita cintana, samIcIna kthn| (suda0 101) 'abhISTasiddhe sutarAmupAya' 2. paddhati, rIti, paramparA, prayatna, cessttaa| 'syAdyadIdamahamasmadupAyAd' (jayo0 4/31) 'upAyAt prayatnAd ayAd bhAgyAt syaat|' (jayo0 va0 31) 'namyeditItaha na For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upAyakarta 220 upAstiH paro'styupAya:' (bhakti0 pR0 25) upAyata:-pradhAna/sAdhana se-(samya0 15/1) meM 'upAya' kA artha sAdhaka bhI hai| upAyakartR (vi0) prayatnazIla, upAya karane vaale| 'aneka dhAnyArthamupAyakoMmahatsu' (suda0 2/29) upAyanaM (napuM0) [upa+ay+lyuT] 1. upahAra, bheMTa, prAbhRta, pAritoSika, purskaar| 'ucitopAyanapAvanotsava' (jayo0 20/33) 2. apahAraka, nikaTastha sthAna bnaanaa| 'jagatAM tRDupAyano'pi kUpa:' 'kimu no vAridavAri dakSarUpa:' (jayo0 12 / 86) upAyanI (vi0) upahAra dene yogy| (jayo0 11/65) upAyanIkRtya (saM0kR0) upahAra dekara, bheMTa dekr| jaganti jitvAtribhiravazeSAvupAyanIkRtya punarvizeSAt' (jayo0 11/65) upAyapadaM (napuM0) yogyasthAna, samucita pd| 'vaJcitAH sma kimupAyapade te' (jayo04/10) upAyapara: (puM0) upAya/prayatna meM ttpr| 'tatkRtyamitthaM ca / ___ tadityupAyapado naro'yaM bhavitA sukhaay|' (jayo0 27/585) upAya-saJjAta (vi0) prayatna ko prApta huaa| (jayo0 vR03/10) upAyAntara (vi0) prayatna binA bhii| (hita014) upArabdha (vi0) prArambha karane vaalii| (suda0 133) upArabdhavatI (vi0) prArambha karatI huii| upArambhaH (puM0) [upa+A+ra+ghaJ] prArambha, samArambha, upakrama, zurU! upArjanaM (napuM0) [upa+a+ lyuT] kamAnA, lAbha utthaanaa| (jayo0 3/1) upArjita (vi0) kamAyA gayA. saMcita kiyA gayA, lAbha liyA gyaa| zmasAnamAsAdya kuto'pisiddhirupArjitA'nena sumitra viddhi|" (suda0 107) upArtha (vi0) alpa mUlya vaalaa| upAlambhaH (vi0) [upa+A+labha+ghaJ] ulAhanA, nindA, | gardA, dveSa, durvacana, vyaapaay| (jayo0 vR0 8/24) upAlambhaH sapipAsa-vacanaiH zikSA (jaina0la0 28) upAlambhin (vi0) mArapITa, bandhana, durvacana vaalaa| bandhasya hetutvamupaityaso yopAlambhinazcauryamivAtra dsyoH| (samya0 27) upAvartanaM (napuM0) [upa+A+vRt+ lyuT] 1. lauTanA, mur3anA, vApisa honaa| 2. parAvartana, paribhramaNa, ghUmanA, hiMDana, prihiNddn| upAdriy (saka0) svIkAra karanA, aMgIkAra krnaa| 'zAlikAlibhirUpAdriyate vA' (jayo0 4/57) upAzramaM (napuM0) sthAna, Azraya, aadhaar| (jayo0 13/60) upAzrayaH (puM0) [upa+A+zri+ac] 1. Azraya, AdhAra, avlmbn| 2. pAtra pAne yogya, 3. nirbhara rahanA, AdhIna honaa| 4. samavasaraNA 'nAbheyasyopAzraya samavasaraNa nAma' (jayo0 vR0 26/42) upAzray (saka0) Azraya lenA, AdhAra banAnA, avalambana karanA (upAzrayan- muni0 8) upAzrayanta (suda0 118) upAzrayati (jayo0 2/9) jJAnena nAnandamupAzrayantazcaranti ye brahmapathe sjntH|' (vIro0 1/6) upAza (vi0) abhilASa yukta, praaptaabhilaassii| 'purA sarojeSu mayetyupAzaH' (jayo0 11/45) upAsakaH (puM0) [upa+As+Nvula] 1. zrAvaka, vrata grahaNa karane vAlA, grhsth| (jayola 1/113) upAzakadazA (strI0) zrAvaka aavsthaa| upAsakAH zrAvakAH, tadgatakriyAkalApanibaddhadazAH, dazAdhyayanopalakSitA: upaaskdshaa| (jaina0la0 281) upAsaka-sUtraM (napuM0) upaaskaadhyyn| (hi0saM025) upAsakAcAraH (puM0) zrAvakoM ke aacaar-vicaar| nopAsakAcAra vicAralopI' (vIro0 1129) upAsakA nAmadhIti: (strI0) upaaskaadhyyn| (jayo0 2/45) upAsakAdhyayanaM / napuM0) upAsakAcAra, zrAvakAcAra ke guNoM kA cintn| 'upAsakAdhyayane zrAvakadharmalakSaNam' (sa.vA01/20) upAsad (saka0) miTA lenA, zAnta kara lenaa| 'jAtuvRttimupAsadat' (samu0 9/11) usAsanaM (napuM0) [upa+As+lyuT] 1. sadbhAva, dayA, krunnaa| 2. arcana, pUjana, Adara. ArAdhanA mnn-cintn| upAsA (strI0) [up+aas| a+TAp] ArAdhanA, sevA, Adara, sammAna! * puujaa| upAsanA (strI0) [upa+As+yuc] 1. ArAdhanA, arcanA, pUjA, 1. sadbhAva, samAdara, dhArmika mnn-cintn| (jayo0 15/69) upAsanAvidhiH (strI0) pUjana saamgrii| (dayo0 83) upAstamanaM (napuM0) ravi kA asta honaa| upAstiH (strI0) [upa+As+ktin] ArAdhanA, upAsanA, sevA, pUjA, arcnaa| For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upAsvaM www.kobatirth.org upAsvaM (napuM0) laghuzastra choTA Ayudha upAsikA (strI0) zrAvikA zrAvaka vratadhArI strI ' ahaM prabhorevamupAsikA vA' (vIro0 5/21) yA patnI kadambarAja kIrtidevassamAlalA (vIro0 15/42) upAhAraH (puM0) upahAra, svalpAhAra, nAztA / upAhita bhU0 ka0 kR0) [upa AghAta] 1. saMdhArita. dhAraNa kiyA gayA, samAyojita, jamA kiyA gyaa| 2. sambaddha, sammilita | upUrtin (vi0) pUrti karane vAlA (samya0 58 ) upekSa ( saka0) upekSA karanA, avahelanA karanA, udAsInatA rkhnaa| 'kRpake ca rasako'pyupekSate' (jayo0 2 / 16) upekSaNaM (napuM0) (upa.I.a. lyuT] upekSA, avahelanA, udAsInatA ! 'upekSaNaM tu cAritaM tattvArthAnAM sunishcitm|' + (samya0 82) upekSaNIya (vi0) upekSa karane yogya, avahelanIya tyajanIya (hita17) upekSA (strI0) [upa-Iz+a+TAp] udAsInatA, avahelanA, ghRNA / rAga-dveSayorapraNidhAnamupekSA / (sa0ti01/10) 'zraddhasyatvAtmano hi yAH' (samya0 83 ) upekSita (bhU0 ka0 kR0 ) [ upa + Iz+a+kta] upekSaNIya, avahelita, ghRNita nindanIya (suda0 vR0 112 ) upekSita - saMsAra : ( vi0) saMsAra se udAsIna huA / ityupekSitasaMsAro vinivedya mahIpatim (suda0 0 112) upekSya (saM0ku0 ) upekSA karake / upeta (bhU0 ka0 kR0 ) [ upa ikta ] sannikaTa AyA, pahuMcA, upasthita samAgata, prAptaH 'nimnage sarasatvamupetA' (suda0 9/63) upetya (saM0kR0) prApta karake, upasthita hokara, aakr| 'svayamiti yAvadupetya mahAza:' (suda0 108 ) upendraH (puM0 ) [ upagata indram ] upendra deva kA bheda / upeya (saM0ku0 ) [ upa + i + yat ] pahuMcane yogya prApta karane yogy| upoDha (bhU0 ka0 kR0 ) [ upa + vah +kta] 1. saMcita, ekatrita, 2. nikaTasthA upottama (vi0) antima se pUrva upodghAtaH (pu0 ) [ upa-ud-han+ghaJ] 1. prastAvanA, bhUmikA, purovaak| 2. udAharaNa, dRSTAnta / 3. uddiSTa vastu kA bodha kraanaa| 'upodaghAtastu prAyeNa taduddiSTa' (jaina0la0 283 ) 221 Acharya Shri Kailassagarsuri Gyanmandir ubhayabandhinI + upodabalaka (vi0) [ upa+ud + balNvul] puSTa karane vAlA, zaktizAlI banAne vaalaa| + upodayalanaM (napuM0) [ upa-udbala lyuT ] puSTa karanA, zaktisampanna bnaanaa| uposya (saM0ku0) upavAsa karake (bhakti0 10) upoSaNa (napuM0 [upavas* lyuT] anazana vrata rakhanA, upavAsa krnaa| + upoSita (vi0) [upa-vas-kta] upavAsa karane vAlA 'sA kvacidapi upoSitasya (suda0 91) uptiH (strI0 ) [ vap+ktin] bIja bonA / ubj (saka0) 1. bhIMcanA, dabAnA, mslnaa| 2. sIdhA karanA / um (saka0) 1. sImita karanA kama karanA, 2. AcchAdita karanA, UcA bichAnA / ubha (sarvanAma, vizeSaNa) [bhUyaka] ubhaya, donoM ubhaya (sarva0vi0 ) [ ubh+ayaT ] (jayo0 3/56 ) donoM eka sAtha do, do vastueM / 'dampatyorubhayorvyatItimudagAd' (suda0 116) ubhayacara (vi0) jala-sthala meM vicaraNa karane vaale| ubhayakSetraM (napuM0) donoM kSetra 'ubhayamubhaya- jala niSpAdyazasyam' ubhayataH (avya0 ) [ ubhaya+tasil] donoM ora se donoM ora / donoM paddhatiyoM se, donoM dRSTiyoM se| 3 ubhayatra (avya0 ) [ ubhaya + tral] donoM sthAnoM para, donoM ora, donoM AdhAroM para ubhayathA (avya0 ) [ ubhaya thAl] donoM paddhatiyoM se donoM vicAra dhArAoM se| + ubhayadyuH (avya0) (ubhayas] donoM dina AgamI din| ubhayapakSa: (puM0) donoM pakSa (jayo0 3/56) (jaina la0283) ubhayapada (napuM0) donoM caraNa / ubhayapadAnusAribuddhiH (strI0) atizaya buddhi dhAraka | ubhayaprAyazcittaM (napuM0) Alocana evaM pratikramaNa rUpa prAyazcitta sagAvarAhaM guruNamAlociya gurusakkhiyA avarAhAdo paDiNiyattI ubhayaM NAma pAyacchitaM (dhava0 13/60) ubhayabandhaH (puM0) viziSTa bandha, parasparabandha, itretrbndh| 'yaH punaH jIva karmapudgaloH paraspara pariNAma-nimittamAtratvena viziSTataraH parasparamavagAhaH sa tadubhaya-bandhaH ' (prava0 sA0 amRta vR0 3/83) ubhayabandhinI ( vi0 ) udaya anudaya rUpa bandha vAlI / For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ubhayamanoyogaH 222 urojabimbaM 'ubhaya'sminnudaye vA bandho'sti yAsAM tAM ubhayabandhinyaH' (jaina0la0 283) ubhayamanoyogaH (puM0) satyAsatya manoyAga, ubhayazakti rUpa mnoyog| ubhaya-vacanayogaH (puM0) dharma vivakSita satyAsatya vcnyog| 'jANubhayaM saccamosotti' (dhava0 1/286) ubhayavadhaH (puM0) saMkalpita jiivghaat| 'saMkalpitasya jIvasya vadha ubhayavadha iti' (paMca saM0pR0 16) ubhayavidyA (strI0) do prakAra kI vidyAeM, parA vidyA-aparA vidyaa| ubhayazrutaM (napuM0) zruta-mati shit| ubhayasArI (ghi0) niyama-aniyama rUpa pada vaalii| ubhayasthitaH (puM0) donoM rUpa meM sthit| ubhayAkSaraM (napuM0) ubhaya padArthoM se sambandhita akssr| ubhayAcAraH (puM0) donoM prakAra kA aacrnn| (bhakti0 8) / ubhayAnanugAmI (vi0) kSetra evaM bhava meM nahIM jAne vaalaa| 'yatkSetrAntaraM bhavAntaraM ca na gacchati svotpanna-kSetra-bhavayoreva vinazyati tdubhyaannugaamii|' (go0jI0vR0 372) ubhayAnantaH (puM0) donoM taraha se anta rhit| ubhayAnugAmI (vi0) bhava-bhavAntara gaamii| ubhayAsaMkhyAtaH (puM0) donoM ora se nahIM ginI jAne vAlI sNkhyaa| um (avya0) vizmaya-bodhaka avyaya, praznAtmaka zabda, krodha, saantvnaa| umA (strI) 1. kAnti, prabhA, cmk| 'vakturapya-paravakturUmAGgai' (jayo05/48) 'ukAreNa citA sahitA umA nAma' (jayo0 vR0 11/91) 2. pArvatI-'umAmavApya mahAdevo'pi' (suda0 112) 3. rati-(suda0 79) umAdhavaH (puM0) mahAdeva, ziva, shNkr| 'bhAlAnalapluSTamumAdhavasya' (jayo0 1/76) umAdhavasya-mahAdevasya' (jayo0 vR0 1/76) umApatiH (puM0) ziva, mahAdeva, shNkr| umbara: (puM0) dvAra ke Upara kI lakar3I, trNgaa| uraH (puM0) [ura+ka] 1. bher3a, mess| hRdayA 'yasya kAma parivAdasAduro' (jayo0 2/68) yasya uro hRdayaM' (jayo0 vR0 2/68) uragaH (puM0) [urasA gacchati] sarpa, sAMpa, ahi, bhujaMga, naag| uraGgaH (puM0) sarpa, saaNp| uraNa: (puM0) [R+kyu-utva-raparazca] bher3a, mess| uraNakaH (puM0) meSa, bhedd'| urabhraH (puM0) [uru utkaTaM bhramati iti ukA bhram Da] bher3a, mess| urarI (avya0) [u+arIk] sahamati, sviikRti| urarIkArya (pu0) svIkArya, sahamata janya kaary| 'yuvAbhyAmurarIkArya:' (suda0 4/45) 'dharA purAnyairurarIkRtA vA' (suda0 911) uras (napuM0) [R+asun] vakSasthala, chaatii| (suda0 2/46) urazchadaH (vi0) vakSaHsthalAvaraNa, kvc| (jayo0 7/94) ura:sthala (napuM0) vakSaHsthala, chaatii| 'yathottaraM pIvara satkucora:sthalaM' (suda0 2/46) urasila (vi0) [uras+ilac] vistIrNa vakSaHsthala vaalaa| urasya (vi0) [uras+yat] aurasa sntaan| urasvat (vi0) [uras+matupa] vistIrNa vakSaHsthala, unnata chAtI, ubharI huI chaatii| urI (avya0) svIkRti bodhaka avyy| urIkR--AjJA denA, anumati denA, svIkRti denaa| urIkaroti--(samu0 4/24, rAjya karatA hai| urIcakAra-(jayo0 11/2) svIkRti pradAna kii| urI kArya-bahiSkAraurIkArya : satyAgrahamupeyuSA(vIro0 11/42) urIkuru-(jayo0 2/90) svIkRti deN| urIkRta-svIkRta-(jayo0 22/67) uru (vi0) 1. dIrgha, unnata, vizAla, vistIrNa, ubharA huaa| 2. prazasta, atizaya janya, zreSTha, prcur| urukA (vi0) sudIrghA, ativistRtaa| (jayo0 10/93) urukIrtiH (strI0) prakhyAta kIrti, suvikhyAta, prsiddh| urucAru (strI0) atyanta sundara, ramaNIya (jayo0 11/20) 'mocorucArurbhavituM tu yasyAH ' (jayo0 11/20) 'uruzcAru bhavituM jaMghAsadRzI sambhavitup' (jayo0 vR0 11/20) urudhAmma (vi0) vistRta prakAza vaale| (samya0 79) urumArgaH (puM0) caur3I sar3aka, lambI sdd'k| uruvikrama (vi0) parAkramI, balazAlI, shktiyukt| ururI (avya0) svIkRti sUcaka avyy| uroja (napuM0) stana, thn| (jayo0 11/4) urojatIraH (puM0) stana, ttt| (vIro0 12/15) urojadurgaH (puM0) stanadurga, stanarUpI kilaa| (jayo0 16/47) __ * vistRta durga, phailA huA kilaa| * dRr3ha gheraa| urojabimbaM (napuM0) sthUla stana, unnata stana, ubhare hue stn| 'gurunitamba: svidurojabimba:' (jayo0 11/24) For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir urojayugalaM 223 ullAsa: 10) urojayugalaM (napuM0) stana dvy| (jayo0 14/68) ulkApAtaH (puM0) agnipatana, jvAlA girnaa| urojarAjiH (strI0) kaca yugala, stana yugl| (vIro05/40) ulkApiNDaH (puM0) agni pinndd| (jayo0 13.84) ulkAmukhaH (puM0) baitAlA urojasambhUtiH (strI0) stnaagt| 'urojasambhUtimagAnmuhurvA' ulkuSI (strI0) [ula+kuS+ka+GIS] ketu, ulkA, jvAlA, (jayo0 11/4) agnipinndd| urNanAbha (puM0) [uNeva sUtraM nAbhau garbha'sya] mkdd'ii| ulbaM (napuM0) bhrUNa, grbhaashy| urNA (strI0) [UrguDa-hasva] uun| ulbaNa (vi0) 1. atizaya, adhika, paryApta, pracura, tIvra, urvaTaH (puM0) [uru aT+ac] 1. bachar3A, 2. sNvtsr| bhut| 2. dRr3ha, shktishaalii| 3. spaSTa, svaccha, sApha, shubhr| urvarA (strI0) [uruzasyAdikamucchati] upajAU bhUmi. unnatakRSi | ulmukaH (puM0) [uS+mukSa sya la:] jvalita kASTha, jvAlA, bhuumi| mazAla, ulkaa| 'ulmukaM zizuvadAtmano'zubham' (jayo0 urvazI (strI0) [urun mahato'pi aznute vazIkaroti-urU+ 7/79) azka ] apsarA, pururavA kI ptnii| (dayo0 27/24) ullaGgha (aka0) lAMghanA, atikramaNa karanA, chalAMga lagAnA, urvAruH (pu0) [ uru R+uNa] lakar3I vishess| todd'naa| sadyo liptatayAIvezma na vizennodghATayedAvRtaM dvAraM urvI (strI0) vizAla bhUmi, unnata dharA, pRthvI, dharatI, bhuu-bhaag| tatra ca maNDalukAdikamatho nollaMghayedAsthitam' (muni0 __ vistRta maidaan| 'samIkSyate zrIpadasampadurvI' (jayo0 11/84) 'Adicya urdhyA rasabhuk samasti' (samu0 3/5) ullaGghanaM (napuM0) [ud+la+lyuTa] 0atikramaNa, chalAMga, urvIdhapatiH (puM0) parvatarAja, giriishvr| (jayo0 24/18) laaNghnaa| (jayo0 vR0 3/90) urvIbhRt (puM0) 1. nRpa, adhipti| 2. parvata, phaadd'| ullaGghya (saM0kR0) chalAMga lagAkara, pAra karake, laaNghkr| urvIrUhaH (puM0) vRkSa, paadp| (muni0 10) ulapaH (puM0) latA, bela, gulma, komala tRNa, 'talAgraM ullala (vi0) [ud+lala+ac] 1. kaMpanayukta, hilane gulminyAmubala yaM maMtamiti' vizvalocana: (jayo0 14/26) vaalaa| 2. ghane kezarAzivAlA, lomNsh| ulUkaH (puM0) ullU, kaushik| kauzikAt-ulUkAt (jayo0 ullas (aka0) [ud+las] Ananda honA, harSa honA, romAMca vR0 8/90) 'ulUka: stenavanmodamAdadhati' (dayo0 2/6) honA, khuza honaa| 'samullasanmAnasavatyudArA' (suda0 148) ulUkajAtiH (strI0) ullU kI jaati| (vIro0 20/20) ullasadaGga (napuM0) manojJazarIra, sundara aNg| ullasadaGgama-- ulUkatanayaH (puM0) nizAcaravarga, ulUka sajAti- nizAcara, syAstItyullasadaGgavAn mnojnyshriirdhaarii| (jayo0 vR0 rAkSasa, gupto'pyulukatanayasya tathA sjaatiH| (jayo0 10/79) 28/50) 2. sAMkhyAcAryaH, sAMkhyoM ke aacaary-knnaadmuni| / ullasita (bhU0 ka0 kR0) 1. romAMcita, harSita, prsnncitt| ulUkaputraH (puM0) nizAcara, raaksss| 2. prabhAvAna, kAntiyukta aabhaashiil| ullasito'bhUt-prasanno ulUkasajAti: (strI0) rAkSasa jaati| jaatH| (jayo0 vR0 4/25) (suda0 3/46) ulUkhalaM (napuM0) [urdhvaM kham ulUkham] okhalI, dhAnyakuTaka, ullAgha (vi0) [ud+lAdh+kta] 1. svastha, roga rhit| 2. khrl| pravINa, catura, dakSa, nipunn| 3. pavitra, uttama, acchaa| ulUkhalakaM (napuM0) [ulUkhala kan] okhalI, kharala, kuTakA ullApaH (puM0) [ud+lap+ghaJ] vArtAlApa, bAtacIta, zabda, ulUkhalika (vi0) [ulUkhalA kan] kharala kiyA gayA, okhalI bhASaNa, saMvegazIla zabda, tiivr-vcn| __ meM pIsA gyaa| ullApaka (vi0) mukharI vacana vAlA, vaartaalaapii| ulUtaH (puM0) [ul Utac] ajagara, viSahIna srp| ullApyaM (napuM0) abhinayajanya nATaka, saMvAda yukta naattk| ulUpI (strI0) matsya, mchlii| ullAsaH (puM0) [ ud+las+ghaJ] 1. prasanna, AnaMda, harSa, ulkA (strI0) [u kak+TApa, pasya la:] 1. agni piNDa, khuzI, umNg| 2. kAnti, prabhA, aabhaa| 3. utsava-'samAgatAste AkAza kA agni piNDa, 2. masAla, jvAlA, agni| utsavAyaullasAya (jayo0 vR0 18/11) For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ullAsa-zAlinI 224 uSTrArohin ullAsa-zAlinI (vi0) umNg/hrssyuktaa| (suda0 78) ulliGgita (vi0) [ud+liMga+kta] prasiddha, vikhyaat| ullikha (saka0) utkIrNa karanA, banAnA, citrita krnaa| ullikhita (bha0 ka0 ka0) utkIrita, citrit| (jayo0 23/33) utkiirnn| 'bhIto'tha tatrollikhitAn mRgendrAdi' ( vIro0 2/34) ullIDha (vi0) [ud-lih+kta gharSita, ragar3A huA, masalA gyaa| ulluJcanaM (napuM) [u+luJc lyuT] 1. luJcana, loMcanA, ukhAr3anA, bAla ukhaadd'naa| 2. kaattnaa| ulluNThanaM (napuM0) [ud + luNTh + lyuT] vyaMgAtmakakathana, vyNg-vcn| ullU (puM0) 1. pakSI vishess| 2. muurkh| ullUsat-camakatI huI, dediipymaan| (dayo0 42) 'uDullU satkIkazadAma-zastA' (dayo0 42) ullekhaH (puM0) [ud-likh+ghaJ] 1. saMketa, varNana, sUkti cihna, khnn| ullekhaH (puM0) ullekha alaMkAra-jisameM kisI vastu kA aneka prakAra se varNana ho| (jayo0 16/7, 8, 9) 'ekasya anekadhA ullekhAda-ullekhAlaMkAra:' (jayo0 vR0 7/101) svarNadIpayasi paGkakUpatazcandramasyapi klngkruuptH| gIyate mada itIndra-sad gajamastake jayabaloddhataM rjH|| (jayo0 7/101) ullekhakarI (vi.) ullekha karane vAlA, cihnaabhidhaam| varNana karane vaalaa| (vIro0 3/) 'kurvastadullekhakarI cakAra sa tatra lekhAmiti tAmudAra:' (vIro0 3/9) ullekhanaM (napuM0) [ud-likh+ lyuT] 1. citrita karanA, varNana karanA, cihnita karanA, khodnaa| 2. ragar3anA, chIlanA, khurcnaa| 3. vamana, 4. lekha, abhilekha, prtilipi| ullekhanIya (saM0ka0) varNanIya. vivecniiy| (jayo0 70 24/87) ullekhanIya-prasaMga: (puM0) varNana karane yogya prsNg| ulloca: (puM0) [ud+loc+ghaJ] tambU. DherA, maNDapa, vitAna, zamiyAnA, caMdobA, tirpaal| ullola (vi0) [ud-loD+ghaJ Dasya latvam] capala, caMcala, kaMpanazIla, calAyamAna. sthiratA rhit| ulvaM (napuM0) bhrUNa, grbhaashy| uvagavAkSaH (puM0) jAlaka, jharokhA, khidd'kii| (jayo0 15/53) uvAsa-tyAga kare- 'cintApi citte na kadApyuvAsaH' (jayo0 1/22) uvAhU- kama, (suda0 2/45) rakhanA, dhAraNa krnaa| uzanas (puM0) [vaz+kanasi] deva vishess| unti vartamAnakAla laTlakAra prathama puruSa bahuvacana-praveza karane haiN| 'yasya pratidvAramunti sevAm' (vIro0 13/12) zIlAni patratvamuzanti yasya' (suda0 pR0 132) uzI (strI0) icchA, vAJchA, cAha, kAmanA, abhilaassaa| uzIraH (puM0) [vaz+Iran kit, up+kIraca ] khasa, sugandhita jaDa vizeSa, jo garmI meM zItalatA pradAna karatI hai| (vIro0 12/14) uSu (saka0) 1. jalAnA, prajvalita karanA, 2. daNDa denA. pITanA, coTa phuNcnaa| 3. upabhoga krnaa| uSaH (puM0) [uS+ka] 1. prAtaH, prabhAta, subh| 2. lampaTa, 3. asara bhuumi| uSaNaM (napuM0) [up+ lyuT] 1. kAlI mirca, 2. adaraka, sauNtth| uSapaH (uSa+kapan) 1. agni, tej| 2. sUrya, rvi| uSas (strI0) [uS+asi] prAtaH, prabhAta, prAta:kAla, suprabhAta, pau phttnaa| upasi diganurAgiNIti pUrvA' (jayo0 10/116) upasi-prAta:kAle (jayo0 vR0 10/116) 2. sandhyAsamaya'tarUNimAyamuSo 'rUNimAnviti' (jayo 25/5) 'uSasa:-sandhyAkAlasamasya' (jayo0 vR0 25/5) uSA (strI0) prAtaH, prabhAtakAla, prbhaatvelaa| 'uSA bANasutAyAM syAtprabhAte'pi vibhAvarau' iti vizvalocana:' (jayo0 22/25) uSita (vi0) nivAsita, sthita, rahatA huaa| * prkaashit| uSIraH (puM0) khasa, eka sugandhita jdd'| uSTraH (puM0) [up+STran-kit] U~Ta, mayavarga 'mApanAmuSTrANAM varga: samUho vegato vrajati' 2. bhaiMsA, 3. saaNdd| (jayo0 13/33 / uSTradeza: (puM0) uSTra nAma kA desh| uSTradezadhipAH (puM0) uSTradeza kA raajaa| (vIro0 15/29) rAjA yama, ym| sudharma svAmin pArzva uSTradezAdhiyo ymH| (vIro0 15/29) uSTrapiSTaH (puM0) U~Ta kI piitth| uSTra-samUhaH (puM0) U~Ta varga, maya vrg| (jayo0 13/33) uSTrArohin (vi0) sAdivara, ussttrsvaar| (jayo0 18/73) 10 For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uSTrikA uSTrikA (strI0) 1. U~TanI, 2. mRNamayapAtra, surAhI / uSTrI (strI0) U~TanI | uSNa (vi0) 1. teja, agni, tApa, garma (jayo0 6 / 29 ) 'upati dahati jantumiti uSNam' (jaina0la0 284 ) 'mAdevapAkaduSNa' (jaina0la0 284) uSNakalita (vi0) tejasvatA yukta prbhaavaan| 'uSNakalite vahnitapte' (jayo0 vR0 7/61 ) uSNakara: (puM0) sUrya, rvi| uSNagu: (puM0) sUrya, dinakara, ravi, Aditya / uSNanAma: (puM0) uSNa nAma karma, jisa karma ke udaya se zarIra gata pudgalaskandhoM meM uSNatA hotI hai| uSNa-pariSahaH (50) uSNaparitApa uSNaM nidAghAditApAtmakam kevala0 285) uSNa pariSaha sahanaM (napuM0) uSNatA kA kaSTa sahanA, dAhakatA kA prtikaar| uSNayoni (strI0) uSNa utpatti sthAna uSNaH saMtApa pudgala pracaya pradezo vA' (mUlA0yU0 12/58) uSNarazmi: (puM0) sUrya, dinakara (vIro0 12 / 2 ) uSNa sacchaviH (strI0 ) uSNatA yukta chvi| 'airAvaNa uSNasacchavim' (vIro0 7/10) uSNasparzaH (puM0) teja sparza, vahni sparza / uSNAlu (vi0) (uSNA-Aluca) saMtapta teja yukta, adhika garmI / uSNikA ( strI0) mAMda, cAvala kA maaNd| + uSNiman (0) [ uSNa imanic] garmI teja, vahni uSNISa: (puM0) pagar3I sAphA, shirovessttn| 'uSNamISate hinasti' uSNISin (vi) [upISa ini] pagar3I vAlA, ziroveSTana * www.kobatirth.org uha uhaha (avya0 ) vismayAdi bodhaka avyaya / uhnaH (puM0 ) [ vaha rk| sAMDa blivrd| + 225 yukt| uSma: (puM0) 1. teja, garmI, vahni, agni| 2. krodha, kopa / 3. utkaNThA, ullaas| uSman (puM0) uSmanin] 1. garmI, tApa, jvalana, tej| 2. vASpa, bhApa, 3. grISma Rtu| 4. utsukatA / uSmabhAsa: (puM0) sUrya, ravi, dinakara / umra: (puM0) (yasurak] prakAza, kiraNa, prabhA, AbhA, rshmi| uhU (aka0 ) coTa karanA, pIr3ita karanA, ghAyala karanA, naSTa krnaa| Acharya Shri Kailassagarsuri Gyanmandir U U (puM0) saMskRta varNamAlA kA chaThA svara, jisakA uccAraNa sthAna oSTha hai| UH (puM0 ) [ avatIti-av+ kvip-UTh] 1. ziva zaMkara, mahAdeva 2. candrA U (avya0 ) vismayAdi bodhaka avyaya, jisameM karuNA kA bhAva rahatA hai| AhvAna kI pratIti bhI hotI hai| OM (puM0) zrutavihita mantrA OM puNyAhamityAdi sUktaizca (jayo0 vR0 12 / 65 ) UDha (vi0 ) [ vah +kta] 1. DhoyA gayA, le jAyA gyaa| 2. vivAhita, paannigrhiit| na karotyanUDhA smayakau tu kaM na (suda02/21 ) UDhA (strI0) vivAhita strii| Uru: UDhi (strI0 ) [ vaha ktin] vivAha, prANigrahaNa | Uti (strI0) (aba ktin) 1 bunanA, siinaa| 2. surkssaa| 3. upbhog| 4. khela kriidd'aa| Udhas (napuM0 ) [ und+asun] aina, auhurI UdhanyaM (napuM0) dUdha / Una (vi0) [an+ac] kama, apUrNa, aparyApta, apekSAkRta, hIna Unasya nUnaM bharaNAya santi (jayo0 5/82) Unasya - hInasya (jayo0 vR0 6/82) kanuH (strI0) juA (jayo0 27) UnodaraH (puM0) ekAsana vrata, bAhya tapa kA dvitIya bheda / avamaudarya (jayo0 28/11 ) UnodaratA (vi0) svalpa bhojana graahktaa| (jayo0 vR0 28/11 ) kanodalatA (vi0) svalpa bhojana grAhakatA UnodalatAM rarabhedA dUnodaratAm / - For Private and Personal Use Only UnodalatAzrita (vi0) 1. jala kI kamI se yukta / 2. sa mAravAheNa nAma dezena abhyatItaH sannapi udalatAM jala yuktatAM na zritaH / (jayo0 vR0 28 / 11 ) Ubh (avya0 ) [ Uy + muk] vismayAdi bodhaka avyaya / isa zabda se prazna, krodha, bhartsanA, durvacana Adi kA bodha hotA hai| Uyu (saka0) bunanA, sInA, silAI krnaa| UrarI (avya0) sahamati yA svIkRti sUcaka avyaya / UrIkRta (vi0) aMgIkRta, svIkRta (jayo0 vR0 1/80 ) UravyaH (puM0) [Uru+yat] vaizya, varNa kA tRtIya varga / Uru: (puM0) (UrNu+ku] 1. jaMghA, jAMgha (jayo0 1 / 19) 2. Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Uruparvan 226 UrdhvAtikramaH puSTa, paripuSTa, dIrgha, bRhat, (jayo0 vR0 1/19) kalatraM UrdhvakAya (vi0) uThI huI kaayaa| hi suvarNorustambhaM kAmijanAzrayam (jayo0 3/72) 'Uravo Urdhvakeza (vi0) Urdhva keza yukt| dIrghA stambhA yasya tat UrU eva stambho yasya tat' (jayo0 UrdhvakriyA (strI0) unnata kriyA, Upara kI gti| vR0 3/72) 'haMsA svavaMzoktasarovarasya' (jayo0 7/43) UrdhvagatiH (strI0) zreSTha gati, siddhgti| Uruparvan (puM0) ghuttnaa| UrdhvagAmin (vi0) U~cI ora jAne vaalaa| UruphalakaM (napuM0) jAMgha kI haDDI / UrdhvacaraNaM (napuM0) ucca caraNa, unnata paad| UruyugaM (napuM0) jaGghAyugala, donoM jvaa| UrdhvajAnu (vi0) uThe hue ghuTanoM vaalaa| Uruyugm (napuM0) 'suvRtta-bhAvAdivalena coruyugena (jayo0 5/81) / UrdhvajAnujJa (vi0 ) uThe hue ghuTanoM vaalaa| uuruyuge-jngghaayugte| (jayo0 vR0 5/81) jaghana yugala UrdhvatAsAmAnya (vi0) pUrvApara kAla bhAvI paryAyoM meM vyaapt| (jayo0 5/46) Urdhva-dRSTi: (strI0) dIrgha dRSTi, unnata dRSTi, uccdRsstti| UrjaH (puM0) [UrjUNic+ac] 1. zakti, bala, sphUrti, UrdhvadigvataH (puM0) urdhvadizA sambaMdhI prmaann| urdhvA diga sAmarthya, jIvana, praann| 2. sttv| 3. kArtikamAsa (muni0 7) urdhvadiga, tatsambandhi tasyAM vA vrataM urdhva digvrtm| Urjas (napuM0) [U+asun] bala, zakti, sAmarthya, praann| UrdhvadehaH (puM0) 1. vizAla kAya, 2. antyeSTi sNskaar| Urjasvat (vi0) [Urjas+matup] 1. zaktizAlI, shktimaan| UrdhvapAtanaM (napuM0) Upara AroharaNa karAnA, pariSkaraNa tharmAmITara 2. bhojya yukta, AhAra yukt| kA pArA cddh'aanaa| Urjasvala (vi0) [Urjasva lac] mahat, bar3A, zaktizAlI, UrdhvapAtraM (napuM0) ucca pAtra, supaatr| dRddh'| Urdhvamukha (vi0) Upara mukha karane vaalaa| (vIro0 5/2) Urjasvin (vi0) [Urjas+vin] mahat, bar3A, zaktidhAraka, UrdhvamauhUrtika (vi0) thor3I dera hone ke pazcAt pshcaatvrtii| blisstt| UrdhvareNuH (vi0) ATha zlakSNazlakSNikAoM kA smudaay| UrjasvinI (strI0) kArtika maas| paJcamyA nabhasaH prakRtyabhava- Urdhvaretas (vi0) brahmacarya meM sthita rahane vaalaa| tAdUrjasvinI yA hyamA (muni0 pR07) UrdhvalokaH (pu0) uparima loka, mRdaGgAkAra lok| Urjita (vi0) [Urz2a kta] zaktizAlI, dRr3ha, tejasvI, sphuurti| uvarimaloyAyAro ubbhiyamuraveNa hoi sristto| (ti0pa0 UrNa (napuM0) [UNuu] Una, UnI vstr| 1/138) Udhvalokasta mRdaGgAkAra:' (jaina0la0 286) UrNanamiH (puM0) makar3I, vynkott| 'vayanakoTavad UrNanAbha UrdhvavAtaH (puM0) Upara sthita vaayu| ivAyaM' (jayo0 vR0 25/73) UrdhvavAyuH (puM0) zarIra janya vaayu| UrNA (strI0) [UrNa TAp] 1. Una, 2. bhauMha kA madhyavartI UrdhvavyatikramaH (puM0) U~ce parvata Adi kA ullNghn| bhaag| "zailAdhArohaNamUrdhvavyatikrama' (ta070 7/30) 'vRkSaUrNAyu (vi0) [UrNA+yu] uunii| parvatAdyArohaNamUrdhvavyatikramaH' (kArtikeyAnuprekSo 341) UrNAyuH (puM0) 1. bher3a, meMDhA, mess| 2. mkdd'ii| UrdhvAzAyin (vi0) 1. Upara kI ora mukha karake sone UrNa (saka0) DhakanA, gheranA, AcchAdita karanA, chipaanaa|| vaalaa| 2. khar3e hokara zayana karane vaalaa| 'sthitvA zayanaM Urdhva (vi0) [ud-hA] Upara kA, unnata, uThAyA gayA. khar3A cordhvazAyIM ubhIbhUya zayanamUrdhvazAyI-(bha0A0 vR0/225) huaa| 'tadanantaramUrdhva gacchatyalokAntAt' (samya0 19) UrdhvasAmAnyaM (napuM0) jo vastu ko vyApta kare apanI paryAyoM UrdhvaM (napuM0) unnata, U~cA, bar3A, uThA huaa| ke svabhAva ko vyApta kre| sadbhiH parairAtulitaM svabhAvaM Urdhvakaca (vi0) khar3e kezoM vaalaa| svavyApinaM nAma dadhAti taavt| Urdhvakara (vi0) U~ce hAtha karane vaalaa| UrdhvasUryagamanaM (napuM0) sUrya ke Upara gmn| 'uDDhamUrI ya UrdhvakapATa (vi0) uparima kapATa, loka kI sthiti vizeSa UrdhvaM gate sUrye gamanam' (bha0A0222) 'urdhvaM ca tat kapATaM ca urdhvakapATam' UrdhvaM kapATamiva | UrdhvAtikramaH (puM0) Urdhva grahaNa kI gaI maryAdA kA atikrmnn| lokaH (dhava0 13/379) 'tatra parvatodyArohaNAdUvA'tikramaH' (ta0 vA0 7/30) For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UdhvAyata 227 RkSacakra UrdhvAyata (vi0) Upara kI ora, uccailmbmaan| dadhatAM susRNiM cintana, mukti denaa| (jayo0 vR0 18/2) 'Uho tvarAvatA zira UrdhvAyatadantamaNDalam' (jayo0 13/36) vitarko yeSu tasya bhAva:' (jayo0 vR0 6/4) UrvI (vi0) Urdhvamukha, U~ce kI or| 'avagRhItArthasyAnadhigatavizeSa uhyate taLate anayA iti' Urmi: (strI0, puM0) [R+mi-arterUcca] 1. lahara, taraMga, (dhava0 13/242) avagraha gRhIta padArtha kA vizeSa aMza bhaag| (jayo0 10/87) 2. dhArA, pravAha, gati, veg| nahIM jAnA gayA, usa para vicAra krnaa| (jayA0 4/19) / 3. paMkti, rekhA raaji| 4. cintA, ksstt| 'vijJAtamarthamavalambyAnyeSu vyAptA tathAvidha-vitarkaNamUha:' UrmikA (strI0) lahara, taraMga, rekhA, pNkti| (nItivAkyAmRta 5/50) UrmikAGkita (vi0) 1. zAkhA prazAkhA yukt| 2. laharoM se UhakramaH (puM0) kalpanA paripATI (jayo0 vR0 28/44) aMkita, rekhaaNkit| UrmikAGkita santAnAM mttvaarnnraajikaa|' UhanaM (napuM0) anumAna bnaa| (jayo0 10/87) UhasattA (strI0) trk-vitrkbhaav| (vIro0 2/39) Urva (vi0) [Uru+a] vistRta, bdd'aa| UhapanA (vi0) trk-vitrkpnaa| (vIro0 2/39) UrvarA (strI0) upajAU bhUmi, kRSi yogya bhaag| UhapAtrI (vi0) tarka-vitarkabhAva vaalaa| (vIro0 3/18) Ulupin (puM0) sUMsa, shishuk| UhA (strI0) tarka-vitarka, anumAna, vicAra, cintana, UlUkaH (puM0) ulluu| vyaaptijnyaan| 'uhyate taya'te anayA iti UhA' (dhava0 US (aka0) rugNa honA, bImAra honA, asvasthya honaa| 13/244) USaH (puM0) [USa+ka] 1. prabhAta, prAtaH, 2. upaja vihIna UhApohaH (puM0) trk-vitrk| (vIro0 3/18) bhuumi| 3. amla, draar| Uhin (vi0) tarka, karane vaalaa| USakaM (napuM0) [U+kan] prabhAta, praatH| Uhocita sthAnaM (napuM0) tarkaNA kA kaarnn| 'bahulohIcitaUSaNaM (napuM0) [USlyuT] kAlI mirca, adrk| sthAno'pi' (dayo0 pR068) USaraH (puM0) upaja rahita bhU-bhAga, rihAlI bhUmi, marudharA, sikatila prdesh| 'tatpariNatiM prApoSare biijvt|' (jayo0 24/136) 'UparaM nAma yatra tRnnaadessmbhvH'| (zrAvaka R prajJaptiH 47) RH (puM0) saMskRta varNamAlA kA saptama svr| isakA uccAraNa USaraTakaH (puM0) 0Upara bhUmi, sikatila prdesh| mrudhaaraa| sthAna mUrddhA hai| (jayo0 2/5) 'tavadUSaraTake kilAphale kA prasaktiH ' R (avya0) vizmayAdibodhaka avyy| isakA prayoga nindA, USavat (vi0) USara bhUmi, mrudhraa| gardA, parihAsa Adi meM kiyA jAtA hai| USman (puM0) [US+ manin] 1. garmI, tApa, agni, grISma R (saka0) 1. jAnA, kAMpanA, utthaanaa| (arpayati, aririSati) Rtu, bhApa, vaassp| 2. pracaNDatA, tiivrtaa| 3. USma dhvani 2. AkramaNa karanA, ghAyala karanA, coTa phuNcaanaa| 3. vizeSa-za, Sa, sa aura ha dhvniyaaN| rakhanA, sthApita karanA, nirdeza denaa| USmavarNaH (puM0) USmavarNa kI dhvaniyAM za, Sa, sa aura h| R (strI0) 1. aditi, devmaataa| 2. nindA, garhA, glaani| USmANo nAma varNA: za-Sa-sa-hA (jayo0 vR0 11/78) Rk (strI0) 1. RcA, sUtra, mntr| 2. stuti, pUjA, arcnaa| USmA (strI0) 1. USmavarNa -sh-ss-s-h| 2. santApa, ussnntaa| RkaNa (vi0) ghAyala, Ahata, coTa grst| yadeva bhUyo'pi payonipItamantaH sthitoSmAtizayena hiitH| RkathaM (napuM0) [Rc+thak] dhana, vaibhava, sampatti, saamgrii| (jayo0 13/100) RksudhA (strI0) Rgveda maMtra kA amRt| niitivaakymRt| UhU (saka0) 1. aMkita karanA, TAMkanA, cihnita krnaa| 2. (jayo0 7) anumAna laganA, samajhanA, socanA, cintana krnaa| 3. RkSaH (puM0) [RS+sa+kicca] 1. rIkSa, bhAlU, bhlluu| 2. tarka karanA, vicAra krnaa| nakSatra, taaraa| 3. rAzi, cihn| UhaH (puM0) [Uh+ghaJ] vitarka, tarkaNA, anumAna, | RkSacakra (napuM0) tArA maNDala, nksstrsmuuh| For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RkSanAtha: 228 RtukautukI RkSanAthaH (puM0) nakSatra svaamii| RjcI (strI0) [Rju+GIS] 1.gocara bhUmi, samazreNI meM RkSanemiH (puM0) vissnnu| avasthita bhuumi| 2. srlmnsvinii| RkSaraH (puM0) [ruS+ksaran] 1. Rtvija, 2. kaMTaka, kAMTA, shly| RNaM (napuM0) 1 RNa, karja, udhAra lenaa| 2. dAyitva, krttvy| RkSavat (vi0) parvata tuly| RNagrahaH (puM0) rupayA udhAra lenaa| RgvedaH (puM0) Rgveda, veda RcA kA eka naam| (dayo0 26) RNadAyin (vi0) RNa dene vAlA, udhAra dene vaalaa| Rgveda-maNDalaH (puM0) Rgveda ke adhyaay| (dayo0 27) RNadAsaH (puM0) krIta daas| Rc (aka0) 1. prazaMsA karanA, stuti karanA, 2. camakanA. ddhknaa| RNabhArgaNaH (puM0) pratibhUti, jamAnatA Rc (strI0) [Rc+kvip] sUkta, RcA, mNtr| 2. dIpti, RNamukta (vi0) udhArI se rhit| prabha kaanti| RNarahita (vi0) anRNatva, udhArI se rhit| (jayo0 vR0 RvidhAnaM (napuM0) 0mantra anuSThAna, mantrapATha, sUkta 20/70) vidhi, vedamaMtra paatth| RNikaH (puM0) [RNa+SThan] karjadAra, Rnnaabhuut| RcISaH (puM0) [Rc+ISan] ghnnttii| RNin (vi0) [RNa ini] 1. RNagrasta, karjadAra, 2. Rccha (aka0) 1. kaThora honA, dRr3ha honaa| 2. jaanaa| anugRhIta, aabhaarii| 'cakradhareSu satAmRNI' (jayo0 9/82) RcchakA (strI0) [Rccha kan+TAp] vAJchA, abhilASA, RNIkRt (vi0) RNI/anugRhIta kI gii| 'RNIkRtAhaM ca icchA , caah| kadAnRNatvaM' (jayo0 20/70) Rj (saka0) 1. gamana karanA, 2. prApta karanA, grahaNa krnaa| RNIttha (vi.) kRtajJa, anugRhiitaarth| 'guroRNItthaM vicaredapi 3. sthira honaa| 4. upArjana krnaa| jJaH' (vIro0 17/31) Rju (vi0) [arjayati guNAn, arjU+u] sarala, 0sIdhA, | Rta (vi0) [R+kta] satya, hitakara, samIcIna, ucit| spaSTa, uttama, yogya, anukuul| api tvayi mahAvIra, 'RtaM prANihitaM vacaH' (harivaMza purANa 58/130) sphItAM kurumadhu mayi! (vIro0 22/40) RtaM (avya0) niSedha vAcaka avyy| binA, nahIM, ucita rIti Rjuka (vi0) sIdhA, sarala, anukUla, spsstt| 'jo jadhA se, sahI DhaMga se| 'Rte tamaH syatkvarave: prabhAvaH' (vIro attho diTTho taM tadhA ciMta yaMto maNo ujjago' (dhava0 1/18) 13/330) jo jaisA artha/padArtha dRSTa hai, vaha vaisA ciMtanIya RtadhAmaH (vi0) ucita svabhAva vaalaa| mana Rjuka hai| RtiH (strI0) amaMgala, azubha, nindA, gaaN| 'Rtirgatau jugupsAyAM RjutA (vi0) saralatA, sIdhApana, saralabhAva vAlI, spaSTatA, spardhAyAmapyamaGgale' 'iti vizvalocana' (jayo0 10/110) mAyAcAra rahita prvRtti| (jayo0 8/124) RtIyA (strI0) [Rt + IyaGa+ TApa] nindA, gare, RjumatiH (strI0) sAmAnya grAhaka buddhi, saralagrAhaka buddhi| amNglkaamnaa| jJAna kA bheda, manaHparyaya jJAna kA bhed| RjvI matiryasya RtuH (strI0) [R+tu+kita] mausama, do mAsa kI eka Rtu, so'yaM RjumatiH (sa0 si0 1/23) vartamAna samaya meM jo vasaMtAdi Rtu| 'meghamAnita Rtau vinazyatA' (jayo0 7/69) bAta kisI ke mana meM ho, usake jAnane vAle jJAna ko 've mAse uDU' (dhava0 13/300) dvAbhyAM mAsAbhyAmRtuH' Rjumati kahate haiN| yaha upazama zreNI vAle ko hotI hai| (niyamAsAra vR0 3/31) 2. buddhi vibhava 'varaH tIkSNaH 'Namo ujumadINaM ca' (jayo0 19/65) Rturbuddhi vibhavo yasyAH satyapi sulocnaa| 3. upayukta RjusUtraM (napuM0) vartamAna kAla grAhaka, vartamAna kA eka samaya, ucita smy| 3. RtukAla-mAsika dharma (strI kA samaya maatr| yaha naya-tInoM kAloM ke pUrvA para viSayoM ko mAsika dharma) chor3akara vartamAna kA grAhaka hai| 'Rju praguNaM sUtrayati RtukAlaH (puM0) 1. Rtu kAla, (jayo0 2/124) tantrayatIti RjusUtraM (sa0 si0 1/33) paccappaNNaggAhI 'RtukAlo'sti nivRte' (suda0 113) 2. Artava, raktasrAva, ujjusuo' (jaina0la0 288) RjusUtrasya paryAyaH prdhaanm| mAsika dharma, (muni0 28) (laghIyastraya 43) RtukautukI (strI0) vasanta Rtu, kautuka/Ananda ko utpanna For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RtudAnaM 229 RSabhAvatAra: karane vAlI Rtu, 'narmazrI RtukautukIva sakalo bandhuH' RddhigauravaH (puM0) Rddhi kI sampannatA, gunntaa| Rddhi(vIro0 6/37) prAptyAgAsahatA RddhigauravaM parivAre kRtAdara:' (bha0 A0 RtudAna (napuM0) snehadAna, priyA ke RtukAla meM snehdaan| TI0 613) RtutA (vi0) Rtu yukta, RtukAla vaalii| Rdha (saka0) 1. sampanna honA, samRddha honA, saphala honaa| RtuparyAyaH (puM0) RtuoM kA praavrtn| 2. bar3hanA, vRddhi honaa| 3. saMtuSTa honA, tRpta honaa| RtupradAnaM (napuM0) Rtudaan| (jayo0 2/123) RbhuH (puM0) deva, divyatA, devtaa| RtumAsaH (puM0) tIsa dina rAta kA mahinA. karmamAsa, saavnmaas| RbhukSaH (puM0) (Rbhavo devA kSipanti vasanti atreti 'RturevArthAt paripUrNatriMzadaho rAtrapramANaH, eSa eva RtumAsaH Rbhu+kSi+u) indrlok| indr| karmamAsa iti vA sAvanamAsa iti vA vyavahyite' (jaina0la0 Rbhudin (puM0) indra, zakra. purandara, devaadhipti| pR0 291) RllakaH (puM0) yantra, vAdya yntr| RturADa (puM0) RturAja, vasantu Rtu| (jayo0 vR0 1/77) RzyaH (puM0) [RS+kyap] bArahasiMgha, hirnn| RtusaMvatsaraH (puM0) tIna sau sATha dina, RtuvarSa-'Rtavo RS (saka0) 1. pahuMcanA, jAnA, prApta honaa| 2. mAranA, coTa lokaprasiddhAH vasantAdayaH tatpradhAnaH saMvatsara: RtusaMvatsara:' pahuMcAnA, prahAra krnaa| (jaina0la0 pR0 29) RSadA (vi0) pASANa, ptthr| (suda04/30) RtUttama (vi0) RtuoM meM uttm| 'RtUttameneva dharAtale'sya' | RSabhaH (puM0) [RS+abhak] 1. pradhAna, pramukha, 0zreSTha, vasantanAmnA sumanoharaNa' (samu0 6/31) uttm| jagati bhAskara eSa nrrssbho| (jayo0 1/96) Rte (avya0) binA, atirikta, sivaay| 'na vastusattva tamRte nararSabho-narottamo-(jayo0 vR0 1/96) 2. saMgIta ke sAta samastu' (samya0 71) 'rucyA na jAtu tamRte sakalA svaroM meM dvitIya svara 'miSAnviAdarSabhamAtragamyA' (jayo0 samasyA' (suda0 86) 11/47) 'SaDjarSabha gAndhAra-madhyama-paJcamadhaivataRddha (bhU0 ka0 kR0) [Rtha+kta] samRddha, vRddhigata, vrdhmaan| niSAdanAmakeSu saptasvareSu' (jayo0 vR0 11/47) 3. baila, (jayo0 1/17) 0balIvarda-'tavarSabhasya narottamasya' (jayo0 19/18) 4. RddhaH (puM0) vissnnu| RSabha, RSabhadeva, AdinAtha kA nAma, antima kulakara RddhadezaH (puM0) samRddhadeza, 'Rddho dezo yasya taM' (jayo0 vR0 nAbhirAya ke putra kA naam| jo prathama tIrthaMkara ke nAma se 1/17) prasiddha haiM, jinake RSabha-baila cihna hai| (dayo0 31) RddhiH (strI0) [Rdh| ktin] 1. vRddhi, samRddhi, vaibhava RSabhasya- nAbheyasya (jayo0 vR0 24/12) nAbherasA vRSabha smpnntaa| 2. vistAra, vibhuuti| (jayo0 vR0 5/14) Asa sudevasunU' (bhAgavata 3/20) Rddhi vArajanIva gacchati, vanI saiSAnvahaM zrIbhuvam' (vIro0 RSabhanAthaH (puM0) prathama tIrthaMkara RSabhadeva, jinheM AdinAtha, 6/37) 'yadIyApadarItiRddhim' (jayo0 1/31) 3. AdibrahmA bhI kahate haiN| yugAdibhartA bhI kahA gyaa| yugAdibhartuH bhoga-upabhoga ke sAdhana, sampadAeM 4. zakti vizeSa-aNimA, zrI Rssbhnaath-tiirthNkrsy| (jayo0 1/43) mahimA, prApti (muni0 15) praakmy| Isatva, vazitva, RSabhanArAcaM (napuM0) kIlikA rahita saMhanana, saMhanana vishess| kAma aura ruup| aNimA mahimA lahimA patti-pAgamma ('yatra tu kIlikA nAsti tadRSabhanArAcam' (jai0la0291) IsittaM vasittaM kAma rUvamiccevamAdiyAo aNegavihAo RSabhadevaH (puM0) AdinAtha, aadidev| (dayo0 30, 31) iddhIo NAma' (dhava0 14/325) Rddha zrItapasazca RSabhadevavaraH (puM0) puruvara, Adideva, vRSabhadeva, AdibrahmA, sampadasakau nAmopayogAya vai bhrAtA bAhubalervabhUva bharataH mahAdeva, vRSabhasvAmI, vRSabhaprabhu, aadiprbhu| (jayo0 vR0 kIdaGamahAnutsavaH svasyA eva samaddhito na narakaM dvIpAyana: 12/109) kiM gata stammAd vAJchasi ced hitaM svavibhave sAmyena RSabhaprabhuH (puM0) RSabhadeva, Adi tIrthaMkara Adi prbhu| bhuuyaartH| (muni0 15) (jayo0 vR0 733) RddhigAravaH (puM0) bar3appana prakaTa krnaa| RSabhAvatAraH (puM0) RSabhadeva kA janma, prathama tIrthaMkara kA For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSabhezvaraH 230 ekataH jnm| (dayo0 31) 'asyarSabhAvatArasya prazaMsA mArkaNDeya- e: (puM0) [i+vic] vissnnu| purANakUrmapurANAgpuirANa-vAyu-zivapurANAdiSu ca vartate kila | e (avya0) vismayAdibodhaka avyaya, jisase nindA, ghRNA, yasyAnuyAyina ArhatA bhvnti| (dayo0 pR0 31) sapta- / ___ bhartsanA, karuNA, AmantraNa, smaraNa Adi kA bodha hotA hai| drayodAra-kulaGkarANAmantyasya nAbhermarudevi aannaat| sImantanI eka (sarvanAma) 1. akelA, ekAkI, ekamAtra! (samya0 31) tatra hRdekahArastatkukSito'bhUd, Rssbhaavtaar:|| (vIro0 kaumArameve gRhitAMca ke'pi| (jayo0 1/10) 'lokAgragA11/5) vizva-videkabhAvAnaha' (samya0 58) ekadeza (jayo0 RSabhezvaraH (puM0) RSabhadeva, AdinAtha. tIrthakara vRssbhdev| 1/8) 2. advitIya, anupama-'ekamabhavattu zarmaNAma', ananya (hita0 saM08) (vIro01/5) (jayo0 3/3) 3. koI, eka dUsarA, anya, RSiH (puM0) [RSa+in] muni, yogI, tapasvI, dhyAnI, virkt| apara, pradhAnabhUta (jayo0 12/11) 'eko'sti cArustu (muni0 31) 'RSibhiH-kundakundAdibhiH' (jayo0 vR0 bhavedabhijJaH' (suda0 pR0 121) 'pavitramekaM pratibhAti tatra' 27/20) (suda0 1/14) RSipaMcamI (strI0) eka tithi vizeSa, bhAdrapadakRSNA paMcamI ekaka (vi0) akelA, ekAkI, ekmaatr| 'saMlikhatyatha kumAra ko hone vAlA eka prv| ekakaH' (jayo0 2/13) ekaka:-kevalolikhati (jayo0 RSipAdaH (puM0) RSi crnn| 'uttamAGga suvaMzasya yadAsId vR0 2/13) 'ekakaM ekameva puruSaM' (jayo0 vR0 2/153) RSipAdayoH' (suda0 4/4) ekakandhA (strI0) ekamAtra guddd'ii| (vIro0 vR0 22/2) RSirAjan (puM0) Rssiraaj| (dayo0 119) ekakara (vi0) eka hI kArya karane vaalaa| RSivaraH (puM0) tapasvirAja, sNytmuni| 'bhavAnRSivaraH sumanaH ekakAntA (vi0) advitIya sundr| (vIro0 21/1) samudAyavAn' (suda0 4/1) ekakArya (vi0) eka hI kArya karane vaalaa| RSistutiH (strI0) RSi gunngaan| ekagiha (napuM0) eka gRha, eka ghr| RSistotraM (napuM0) muni stuti kaavy| ekaguru (vi0) eka guru vaalaa| RSTiH (puM0/strI0) [RS+ktin] asi, khaga, talavAra, ekaguruka dekho uupr| atyaMta tejadhAra vAlI tlvaar| ekAgratA (vi0) tallInatA. vicAra nimgn| tasmin saMpravRttasya RSyaH (puM0) bArahasiMghA, sapheda baarhsiNghaa| mAnasamagAdakAgratA cettadA' (muni0 21) RSyakaH (puM0) cittIdAra hiraNa, baarhsiNghaa| ekacakra (vi0) eka pahie vAlA, sudarzana ckr| ekaM cakraM sudarzanAkhyaM yasya sa ekacakra:' (jayo0 vR0 8/5) 'evaikaM cakra rathAGgaM yasyeti' (jayo0 11/22) R ekacatvAriMzat (strI0) iktaaliis| R (avya0) vismayAdibodhaka avyaya, jisameM nindA, ghRNA, ekacara (vi0) ekAkI vicaraNa karane vaalaa| trAsa Adi kA bhAva rahatA hai| ekacArin (vi0) akelA vicrnnshiil| RH (puM0) bhairava, eka rAkSasa ekacetas (vi0) eka mata, eka vicAra dhArA vaale| R (saka0) jAnA, pahuMcanA, prApta honA, hilnaa| ekajanman (puM0) nRpa, nraadhip| ekajAta (vi0) eka mAtA-pitA se utpnn| , ekajAti: (strI0) eka hI privaar/kul| (jayo0 19/42) shodr| ekajAtIya (vi0) eka hI parivAra vaale| e: (puM0) saMskRta varNamAlA kA gyArahavAM akSara, isakA ekataH (avya0) [eka tasil] eka ora se, eka eka uccAraNa sthAna kaMTha evaM tAlu hai| yaha 'a+i=e' ke yoga karake, eka paarshv| kimu varmavirodhino janA adhunA se banatA hai| cApasareta caiktH| (jayo0 13/131) adhunA caikato'-- e (saka0) prApta honA, jAnA-aiti-(suda0 85) pasareta-ekapArve sthito bhvet|' (jayo0 vR0 13/13) For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekatala 231 ekadaMDin ekatala (avya0) ekamAtra, akelA, ekaakii| 'mitra: ekatra caikatvamanekatA''pi, pavitrakatale 'bhilASyam' (jayo0 27/17) kimaGgabharturna dhiyaa'bhyvaapi|| (vIro0 19/23) ekatamA (mbI) eka vipatti, eka sNktt| 'pariNatA vipadekatA 'senA' yaha eka nAma hai, usameM aneka hAthI, ghor3e, payAde yadi' (jayo0 9/2) Adi hote haiN| jise 'vana' kahate haiM, vaha eka hai, usameM ekatAna (vi0) eka karavaTa, nitAnta dhyAnamagna, ekAgra citta, nAnA jAti ke vRkSa pAe jAte haiN| eka strI ko 'dArA' eka aura kendrit| 'kilaikapAzrvena cidekatAnaH' (jayo0 bahuvacana se aura jala ko 'ap' bahuvacana se kahA jAtA 27/49) ektaano-annyvRtti:-ekvr| (jayo0 vR0 hai| isa prakAra eka hI vastu meM ekatva aura anekatva kI 27/49) 'pUjyo mahAtmA'ta-padekatAnaH' (suda0 118) pratIti hotI hai| ekatattvaM (napuM0) eka mAtra tttv| syUti parAbhUtiriva dhruvatvaM ekatvavikriyA (strI0 ) abhinnvikriyaa| paryAyastasya yadekatattvam' notpadyate nazyati nApi vastu ekatvavitarkaH (puM0) kSINa guNasthAnavartI kA dhyaan| zuklAgnisattvaM sdaitdviddhtsmstu|| (vIro0 19/16) jaise paryAya / naikatvavitarkanAmnA dhyAnena smpritdhnydhaamnaa| (bhakti0 kI apekSA vastu meM 'stRti' (utpatti) aura 'parAbhUti' pR0 32) (vipatti/vinAza) pAyA jAtA hai, usI prakAra dravya kI | ekatvavitarkAvIcAraH (puM0) zukladhyAna yukta cintn| 'ekasya apekSA dhravapanA bhI usakA eka tattva hai, jo ki utpatti bhAva: ekatvam, vitarko dvAdazAGgam, asaGkrAntiravIcAraH aura vinAza meM barAbara anusyUta rahatA hai| isa prakAra ekatvena vitarkasya artha vynyjn-yogaanaamviicaarH| utpAda, vyaya aura dhruva ina tInoM rUpoM ko dhAraNa karane asaMkrAtiryasmin dhyAne tadekatva vitarkAvIcAraM dhyaanm|' vAlI vastu ko bhI yathArtha mAnanA caahie| (vIro0 (dhava0 13/79) hi019/16) ekatvAnuprekSA (strI0) ekatvabhAvanA, bAraha bhAvanAoM/anuprekSAoM ekatA (strI0) eka niSThatA, eka ruuptaa| (jayo0 26/251) meM caturtha bhAvanA, isameM yaha cintana karanA ki jIva tanmayatA (bhakti0 21) 'yA bibharti paramekatAkiNam' akelA utpanna hotA hai, akelA hI karma upArjita karatA (jayA0 2/155) hai aura akelA hI unakA upabhoga karatA hai| ekatAlaH (puM0) saMgIta, svara, nRtya, vAdya aadi| ekatra (avya0) [eka+tral] eka sthAna para, sAmUhika, eka ekatilakara (vi0) advitIya tilk| (vIro0 4/40) sAtha, iktttthe| 'ekatra gatvA bhavet' (muni0 vR0 28) ekatIrthin (vi0) eka hI dharma paramparA vaale| dArzanika dRSTi se-eka hI vastu meM 'sat' aura 'asat' kI ekatva (vi0) eka rUpatA, sAmaJjasya, smtvbhaav| (jayo0 / pratiSThA, ekatra tasmAtsadasatpratiSThAmaGkIkarotyeva janasya 26/86) nisstthaa| (vIro0 19/4) ekatvapratyabhijJAnaM (napuM0) pratyakSa aura smRti se yukta jJAna, | ekatriMzat (strI0) iktiis| ekatva ko viSaya karane vAlA jnyaan| 'pUrvottara-dazAdvaya- | ekatrADita (ti0/) eka hI aMkana patra vaalaa| 'ekatra-ekasthAnevyApakamekatvaM pratyabhijJAnasya vissyH| tadidameka ekasminevAGkanapatre' (jayo0 vR0 15/81) pratyabhijJAnam' (nyAyadIpikA-3/56) ekadA (avya0) eka bAra, eka smy| (vIro0 2/140) ekatvabhAvanA (strI0) akelA hI vicAra, ekAkI vicaar| (suda0 4/17) ekadA stavaka-guccha ngraadvhiraasthitH| bAraha bhAvanA yA anuprekSA meM caturtha bhAvanA-maiM hI merA hUM (samu0 2/31) isa prakAra kA vicAra karanA (tattvArtha0 pR0 144) ekadAsI (strI0) sevA karane vAlI gRhiNI, ekamAtra gRhinnii| 'ekAkyeva jIva utpadyate, karmANi upArjayati, bhuGakte tvamekadA vindhyAgirenivAsI bhillstvdiiyaaNghriyugekdaasii| cetyAdi cintnmektvbhaavnaa|' (jaina0la0 292) (suda0 4/17) ekatvamanekatA (vi0) ekatva aura anekatva kI prtiiti| ekadaMtaH (puM0) eka dAMta vAlA, gnnesh| senA vanAdIn gadato nirApad, ekadaMSTraH (puM0) eka dAMta vAlA gnnpti| dArAn striyAM kiJca jalaM ki laapH| ekadaMDin (vi0) eka dnndddhaarii| For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org eka dIpaka: eka dIpaka: (puM0) ekamAtra dIpaka (suda0 135 ) ekadRSTi (vi0) 1. eka akSivAlA, 2. ekAgra dRSTi vAlA / ekadeva : (puM0) paramabrahA / ekadeza: (puM0) eka sthAna, eka pradeza, (jayo0 1/3) eka bhAga, Azika, eka aMza 'pAdaikadezacchavibhAka prasannibhRtaH ' ekadezakAriNI (puM0) eka aMza ko naSTa karane vAlI / (jayo0 11/13) ekadezasariNI (strI0) eka aMza ko naSTa karane vAlI / (jayo0 11 / 13) ekadezacchedaH (puM0) eka aMza kA vinAza, 'nirvikalpasamAdhirUpa sAmAyika svaidarzana cyutirekdeshcchedH| (pravR0 uda03/10) ekadezaparityAgaH (puM0) ekadeza / eka aMza kA parityAga / 'ekadezaparityAgAt sugatiM zrayate pumAn' (dayo0 pR0 121 ) pratyeka samaya saMtoSa dhAraNakara tRSNAdi se dUra rhnaa| ekadezacchedaH (vi0) 1. eka akSivAlA, 2. ekAgra dRSTi vaalaa| ekadharman (vi0) eka hI dharma vAlA eka hI prakAra ke guNoM kA dhAraka / ekadhamin (vi0) ekadharma dhAraka / 1 ekadhA (avya0) 1. eka taraha se eka prakAra se| 2. akele| ekadhArA (strI0) eka hI vicAra pddhti| (vIro0 19 / 10) ekanavatiH (strI0 ) ikyAnaveM / ekanAva: (puM0) ekamAtra nAva / naukA 'kSamAbrahmaguNaikanAve' (suda0 pR0 103) ekapakSa: (puM0) eka dala eka AdhAra, eka sammati, eka vicaaraadhaaraa| ekapatnI (strI0) sapatnI, ekapatnI, pativratA nArI / ekapadI (strI0) pagaDaMDI, choTA rAstA ! ekapade (strI0) akasmAt ekadama, acAnaka / ekapAdaH (puM0) 1. eka caraNa, kAvya kA aNsh| 2. eka paira / 3. tapazcaraNa kA eka AdhAra / ekapAdasthAna (napuM0) eka paira para sthita hokara tapazcaraNa / 'egapAda- egena pAdenAvasthAnam' (bha0A0vi0223) ekapoSa: (puM0) ekamAtra AzIrvAda 'roSo na toSo jagadekapoSa' (jayo0 27/21) ekapratyayaH (puM0) eka nAma kA kAraNa, eka vyavahAra kA 232 Acharya Shri Kailassagarsuri Gyanmandir ekavacana kaarnn| ekabhidhAna- vyavahAribhibandhana pratyaya eka: / ( dhava0 9/151 ) ekArthaviSaya pratyayaH ekaH (avagraha: ) ( dhava0 13/236) ekabhakta (vi0) eka hI bAra bhojana karanA / ekasyAM bhaktavelAyAM AhArapraNamekabhaktamiti (mUlA0vR0 1/35) " ekabandhu (napuM0) ekamAtra mitra eka sakhA / bhavAndhu sampAdita naikabandhuH' (suda0 1/3) ekabhAga: (puM0) eka mAtra hissA eka aNsh| (dayo0 18) ekabhAva: (puM0) eka abhiprAya, eka vicAra / 'tAnyekabhAvena janA zrayantu' (vIro0 19 / 11 ) ekabhikSAniyama (puM0) eka hI ghara para bhikSA / AhAra kA niyama, kSullaka kA AhAra niyama, AhAra pratimA / 'ekasyAM ekagRhasambandhinyAM bhikSAyAM niyamaH pratijJA yasya sa ekabhikSAniyamaH / (sA0dha0 7 / 46 ) eka-bheda (puM0) ekamAtra antara, eka lakSaNa | ekamati: (strI0) AtmAdhIna buddhi / (jayo0 27/53) ekamAtraM (napuM0) eka hI akelA, ekaaNkii| (jayo0 vR0 27/21) ekameka (vi0) vIpsAtmaka prayoga, paraspara eka-dUsare meM smaahit| (samu0 8/44) ekameva (avya0) ekamAtra hI akelA hI (jayo0 81/19) ekayatnaH (puM0) eka hI prayatnA ekayaSTiH (strI0 ) eka lar3I, motiyoM kI eka ldd'ii| ekayoniH (strI0) eka janma, eka utpatti sthAna / ekayoni (vi0) 1. eka hI jAti vaalaa| 2. Ananda bhAva / eka rAga : (puM0) akelA rAga bhaav| ekarAjan (puM0) ekAkI nRpa niraMkuza nRp| ekarAtrikI (vi0) rAtri meM ekAkI upasarga sahana karane vAlA, bhikSupratimA dhaarii| nimarmatva rAtri meM dhyAna karane vaalaa| ekarUpa (vi0) eka samAna, eka jaisA, sAdRzya hI / ekala (vi0) [ eka lA ka] ekAkI, akelA, ekamAtra / ekalApI (vi0) 1. eka sthAna vAlA, eka vicAra vAlA / 2. samAnArthaka- drAkSA guDaH khaNDamatho sitA'pi mAdhuryamAyAti tadekalApI (vIro0 19/9) ekaliMga (puM0) eka liMga, eka cihna / ekaloka: (puM0) eka vizva, eka jagat / ekavacanaM (napuM0) 1. eka saMkhyA vAlA zabda, dhAtu evaM zabda For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekavarga: ekAgratva kA eka vcn| 2. ekakathanaM, eka nirUpaNa, eka | ekasUtraM (napuM0) eka utpatti, eka jnm| 'kilArkadevaH sa vicAra, eka paddhati, eka prmpraa| mudekasUtraH' (samu06/24) ekavargaH (puM0) eka samUha, eka bhed| ekasthala (napuM0) ekatala, eksthaan| (jayo0 27/19) ekavarNaH (puM0) 1. eka jaati| 2. ekaakssr| ekasthAnaM (napuM0) ekamAtra sthAna, ekamAtra Azraya, ekamAtra ekavastu (napuM0) eka pdaarth| (suda0 117) 'jJAnAmRtaM AdhAra, ekamAtra nivaas| bhojanamekavastu' (suda0 117) ekasthitiH (strI0) karma kI eka sthiti| 'eyA kammassA ekavAkya (vi0) eka vAkya, eka mAtra vcn| TThidI eyaTThidI nnaam| (japa0dhava0 3/191) ekavANI (strI0) eka vicAra, eka kthn| eka-svabhAva: (puM0) bheda kalpanA rahita svabhAva, zuddha ekavAraM (avya0) kevala eka bAra hI, turaMta hI, usI smy| dravyArthikanaya kA svbhaav| 'bheda saMkalpanAmukta eka svabhAva ekavAre (avya0) turanta hI, usI samaya, ttkaal| AhitaH' (jaina0la0 296) ekaviMzati (strI0) ikkiis| eka-hastaH (puM0) ekamAtra haath| ekavitta (napuM0) ekmaatrdhn| (suda0 118) ekahastAvalambin (vi0) ekamAtra AdhArabhUta, ekamAtra aashry| ekavidha (vi0) eka hI prakAra kaa| 'gatirmamaitasmaraNaikahastAvalambinaH' (suda0 1/3) ekavidhapratyayaH (puM0) eka hI jAti kA grAhaka pratyaya, ekajAti- ekarA (strI0) ekamAtra, ekAkI, akelaa| (jayo0 1/10) viSayaH pratyaya: ekvidhH| (dhava0 13/237) 'ekajAti eka bhii| (jayo0) 'tasyaikA tanayA rAjJo rAjate kaumudAzrayA' viSayatvAdetat pratipakSaH pratyayaH ekvidhH|' (dhava0 9/152) (jayo0 5/37) ekavidha-bandhaH (puM0) eka mAtra bandha, sAtAvedanIya bandha/ ekAki (vi0) [eka Akinac] ekAnta, zUnya sthAna vAlA, ekavidhAvagrahaH (puM0) eka prakAra ke padArtha ko jAnanA, eka akelA, nirjn| (dayo0 42, 62) 'ekAki evAGgaja! me jAti kA vaanychaa| 'egajAIe TThidaeyasma bahUNa vA kulAyaH' (samu0 3/6) ekAkine dhUmasamaM tamastu gahnameyavihAvaggaho' (dhava06/20) 'ekajAtigrahaNamekA- vASpAmbupUrodayakAri vstu| (jayo0 16/6) ukta paMkti vidhAvagrahaH' (mUlA0vR0 12/187) meM 'ekAkina' kA artha virahI, viraha se yukta bhI liyA eka-vihArI (vi0) ekAkI vicaraNa karane vaalaa| hai, 'ekAkine virahaNe janAya' (jayo0 vR0 16/6) ekavRttaM (napuM0) 0eka bAta, eka bhAva, eka vicAradhArA, ekAkin dekho uupr| ekamAtra prvRtti| 'bhavyavrajaM bhavyatamaikavRttaH' (suda0 2/31) ekAkitA (vi0) ekAkI para, akelApanA 'tayorathaikakitA'nvaye "ekavRttamiti svAminna vikSipta itISyate' (samu0 3/38) ta' (samya023) 'bhekAH kilaikAkitayA lapantaH' (vIro04/17) ekaza: (avya0) 0eka eka karake, 0eka prakAra kA, kevala, ekAkitva (vi0) ekaakiipn| ekAkitvamidaM sasakhyamazanAbhAvaM mAtra, ekaakii| 'snapanabhAvamitaH prabhurekazaH' (jayo0 9/54) | smisstthaashnm| (muni0 25) ekazeSa (vi0) eka zabda zeSa, samAsa meM eka shess| ekazeSo ! ekAkinI (vi0) akelI rahanI vAlI, (dayo0 111) ekA nAma samAso-rAmazca, rAmazca rAmazceti rAmAH' (jA- kinInAmadhunA vadhUnAmAsvAdya mAMsAni mRdUni tAsAm' (vIro0 vR0 26/85) 4/14) ekasaMghaH (puM0) eka samudAya, eka smuuh| ekAkI (vi0) svayamanvayasahAya eva, ekAnta, akelA hI, ekasadman (napuM0) eka sthaan| (jayo0 9/5) apane Apa se yukt| (jayo0 19) 'mayaikAkI kilaikadA' ekasadanaM (napuM0) eka bhvn| (suda0 83) maiM eka bAra ekAnta meM thaa| ekasaptati (strI0) ikhttr| ekAkIha (vi0) akelA hI, ekamAtra hii| 'ekAkIha ekasiddhaH (puM0) eka samaya meM mukt| 'ekasmin samaye eka jaratkumArazarato vRttaM prakRtyA hi tat' (muni0 24) eva siddha' (jaina0la0 296) ekAgra (vi0) dattacitta, lIna, sNymit| (jayo0 27/58) ekasiddhakevalajJAnaM (napuM0) eka jIva ke siddha hone para eka agraM mukhaM, ekmgrsyetyekaanH| kevljnyaan| | ekAgratva (vi0) vRttacittapanA, sNymittaa| (jayo0 27/58) For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAgracintAnirodhaH 234 ekaika ekAgracintAnirodhaH (puM0) aneka cintAoM se rahita, dhyAna- ekAntasAta (vi0) ekamAtra dAtA ko praapt| shiil| 'ekAgre cintAnirodhaH ekAgracintAnirodhaH' (ta0 ekAnta sthAna (napuM0) nirjana sthAna, zUnya aavaas| vA0 9/27) ekAntasthiti (strI0) nirjanasthAna meM vaas| 'ekAnte-nirjane ekAgramanaM (napuM0) karma rahita mana, dhyAnazIla mn| deze sthitimabhyagAd' (jayo0 vR0 28/12) ekAkSaH (phaM) ekendriy| 'ekAkSivahnayabdhihaNIkabhAjA' (bhakti039) | ekAyita (vi0) ekatA yukta, samanvaya yukta, sAhacarya puurnn| ekAkSara (vi0) gyaarvaaN| (jayo0 28040) 'svAtmanaikAyito'pyabhUt' ekAdaza-aMga (pu0) gyAraha aMga grantha vishess| ekAvagrahaH (puM0) eka hI vastu meM jAnane kA bhaav| 'ekasseva ekAdaza-dvAraM (napuM0) zarIra ke gyAraha dvaar/chidr| vasthuvalaMbhI eyAvaggaho' (dhava0 6/19) ekAdazapratimA (strI0) gyAraha prtimaa| ekAzanaM-dekho niice| ekAdazasargaH (puM0) gyAraha srg| ekAsanaM (napuM0) Unodaravrata, tapa kA dvitIya bhed| eka bAra ekAdazAGgavettA (vi0) gyAraha aMga sUtroM kA jnyaataa| (jayo0 bhojana grahaNa, niyamapUrvaka eka bAra AhAra grhnn| vR0 123/87) 'naikAsanakAsanitApyasuptA' (jayo0 17/18) ekAdazI (vi0) gyaars| (dayo0 111) ekAzanatvamabhyasyed dvayazano'hni sadA bhvn| (suda0 131) ekAdazIpratimA (strI0) gyArahavIM prtimaa| ekAzanaka (vi0) eka azana vaalaa| (jayo0 6/100) ekAdazopAsaka saMzraya (vi0) zrAvaka kI gyAraha pratimA kA | ekikA (vi0) ekIbhAva, ekaatmktaa| rekhaikikA naiva laghurna aashry| (bhakti0 42) ekAdazopAsakasaMzrayeSu, bhikSoratha gurvI labdhyAH parasyAM bhavati svidurvii|: (vIro0 155) dvAdazasu sthaleSu' (bhakti0 42) apekSA vizeSa se vastu meM choTA evaM bar3Apana hotA hai| na ekAdhRta (vi0) eka AdhAra vaalaa| (samu08/48) 'ekAdhRtA koI rekhA choTI hotI hai aura na koI bar3A hotI hai| nItirabhakSyavRttiH' (samu08/48) ekIbhAvaH (puM0) 1. sAhacarya, sNhti| 2. sAmAnya svabhAva, ekAnekAtmaka (vi.) ekAtma aura anekAtma ruup| ekatva sAmAnya gunn| aura anekatva ruup| (vIro0 19/23) ekIbhAvastotraM (napuM0) stotra nAma, AcArya vAdirAja dvArA ekAnta (vi0) ekAnta dRSTi, (suda0 91) upasthite vastuni racita stotra (I01010-1065) 26 saMskRta zloka meM vittirastu naikAntato vAkyamidaM suvstu| (vIro0 20/15) bhaktipUrNa AdhyAtmika varNana hai| 1. aMta kI sNbhvt:| jaM taM eyANaMtaM taM logamajjhAdo ekIbhU (aka0) eka honA, sAhacarya honA, samanvaya honaa| egaseDhi pekkhamANe aMtAbhAvAdo eyANaMtaM (dhava0 3/16) (bhakti0 30) 'ekIbhavantyatra sdaatmvttaa'| 2. ekAgra-tyaktvA dehagatasneha mAtmanyekAntato rtH| (suda0 | ekIya (vi0) 1. sAhacarya yukta, shkaarii| 2. eka yA eka se| 135) 3. nizcita rUpa, niyamA zyAmaM mukhaM me virahaikavastu ekendriyaH (puM0) eka sprshnendriy| edeNa ekkaNa iMdieNa jo hyekAntato raktamaho mnstu| (jayo0 16/12) jANadi passadi sevadi jIvo so eMdadio nnaam| (dhava0 ekAnta-asAta (vi0) asAtA rUpa mAtra hii| 7/62) ekAntataH niyama se, nizcita rUpa se| (samya0 8/42) | ekendriyajAti (strI0) ekendriya meM jnm| 'yadudayAdAtmA 'ekAntato'sAvupabhogakAla:' (suda0 120) ekendriya iti zabdyate tdekendriyjaatinaam|' (sa0 si0 ekAntatayAnurAgaH (puM0) eka mAtra anuraag| (vIro0 21/19) 8/11) ekAntaniSTha (vi0) ekAnta yukt| (jayo0 10/100) ekendriyajIvaH (puM0) pRthvI Adi eka indriya vAle jiiv| ekAntapracaNDa (vi0) eka mAtra tejsvitaa| (jayo0 vR0 26/23) | jisakI eka hI indriya ho| (vIro0 19/8) ekAnta-mithyAtvaM (napuM0) eka hI dharma kA abhinivesh/aagrh| | ekendriyabhedaH (puM0) ekendriyoM ke bhed| ekAntavAdaH (puM0) eka hI hai aisA pkss| (jayo0 18/45) ekendriyalabdhi: (strI0) ekendriya kI zakti prApta jIva/labdhi ekAntavAsaH (puM0) ekAkI nivAsa, ekAgratA meM sthit| prApta jiiv| (jayo0 vR0 18/45) ekaika (vi0) vIpsAtmaka prayoga, eka se eka, eka ek| For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekaikaza 235 etAvantaka (vIro0 19/357) (suda0 127) (jayo0 8484) 'ekaikayA et (aka0) prApta honA-etuH (suda0 4/34) eti (suda0 kapardikayA khalu vittaM bahu nicitam' (jayo0 23/59) (jayA0 23/59) 1/46) ekaikaza (vi.) eka sAtha ek| 'ekaizazo mukta iyAnna rodhaH' | eta (vi0) kAntimAna, raMgoM se yukt| (vIro0 20/12) etad (vi0) yaha, yhaaN| 1. pUrvakathana ke rUpa meM pryog| 2. ekonaviMzati (strI0) unniis| (dayo0 24) samAsa meM pryukt| 3. sambodhana ke bAda prayukta hone vaalaa| ekonaviMzasargaH (pu0) unnIsavAM srg| (puM0) eSaH, (strI) eSA, (napuM0) etd| (samya094) ekonyata (vi0) eka dUsare se yukt| (samya0 23) 'ikSuyaSTirivaiSA'sti' (jayo0 3/40) 'eSA bAlA sulocanA' ekya (vi0) ekmaatr| 'punaraJcati caikyaM svasya' (suda070) (jayo0 vR0 3/40) eSA bAlA, caJcale' (jayo0 vR0 ej (aka0) 1. kAMpanA, hilnaa| 2. cmknaa| 3/42) ye donoM prayoga pUrvakathana ke rUpa meM haiN| 'sma na ejaka (vi0) kAMpane vAlA, hilatA huaa| zete punareSa zAyita:' (suda0 3/26) etasya-(suda0 3/33) ejanaM (napuM0) [ej+ lyuTa] kAMpanA, hitanA, calAyamAna honaa| SaSThI ekavacana, tanaye mana etasmin (jayo0 6/77) eT (saka0) chedanA. rokanA, virodha krnaa| saptamI ekvcn| etannagaraM samantAt (suda0 1/29) eDa (vi0) [ila an-Dalayorabheda:] baharA, nahIM sunane vaalaa| (napuM0 ekavacana) tamenaM vidhumaaloky| (suda0 3/44) eDaH (puM0) bheDa, mepa, eka vizeSa bhedd| etaka (vi0) puurvokt| (jayo0 2/50) eDakaH (puM0) bheTu, mess| etadIya (vi0) [etad cha] isakA, iskii| (samu08/4) eDakA (strI0) bher3I, messii| aisA, aisii| etadIya caritaM khalu zikSA vaa| (jayo0 eNaH (puM0) [eti drutaM gacchati iti, i+Na] hariNa, bArAsiMghA, 5/40) 'etadIyakabarIti nAma dik' (jayo0 11/96) mRg| (dayo0 96) 'chAyAsu eNaH khalu yatra jihvAnilIDha- vizeSa prakAra kI keza rcnaa| 'etadIya-radanacchadasArau' kAntAmukha epa shete|' (vIro0 12/9, 9/49) 'vipadya vaTai (jayo0 5/48) usake donoM auNtth| camareNadehitAmavApa' (samu0 4/14) samIpa ke vana meM etadIyat (vi0) aisA, aisii| 'bhujaGgato bhISaNa etadIyadviSa' pApa ke kAraNa camara mRga huaa| (jayo08/58) eNakaH (puM0) [i+ Na+kan] mRga, hirnn| etana: (puM0) [A+i+tam] zvAsa, sAMsa, ucchvaas| eNagaNa: (puM0) hiraNa samUha, mRga smudaay| (vIro0 21/10) etalloka (puM0) yaha sNsaar| (jayo0 27/64) eNatikala: (puM0) cndr| etarhi (avya0) aba, isa smy| eNanAthaH (paM0) mRgraaj| (suda0 1/31) 'samagraM bhU- | edazI (vi0) aisii| (suda0 pR0 84) sambhavadezanAtha:' (suda0 1/31) / etAdRk (vi0) aisA, isa prakAra kaa| (jayo0 1/5, samyaka eNamadaH (puM0) ksturii| (jayo0 5/61) 'dRzi caiNamadaH 45) itanA, isase adhika, itanI duur| (suda0 96) kapolama' (jayo0 10/59) (jayo0 23/84) isa samaya aisA prayatna honA caahie| eNamadakaH (puM0) hiraNa, eNasya mdk| (jayA0 2082) etAdRzI (vi.) aisI, isa taraha kI, itnii| (jayo0 5/101 eNazAvaH (puM0) 1. mRga putra, 2. cndrmRg| 'jIvati kilaiNazAvo'sAvojaske tadaGgagata:' (jayo0 6/45) 'nAmaitadRzI puNyapAkataH' (jayo0 3/56) etAdRkSI (vi0) aisI, isa taraha kI, itnii| eNazAvadRk (vi0) mRgalocana, mRgaakssii| (jayo0 11/5) eNA (strI0) mRgI, hirnnii| (suda088) etAvat (vi0) [etad+vatup] aisA, itanA, isase adhika, eNAkSI (vi0) mRganavanI, mRga ke netroM vaalii| 'vastu meNAkSINAM itanI duur| 'samunmatte kimetAvat' (suda0 vR084) manasyudAre' (suda0 88) etAvatI (vi0) itanI, aisI, isase adhik| (jayo0 27/45) eNI (strI0) kAlI hiraNI. kRSNa hirnnii| etAvantaka (vi0) itanA mAtra hI, aisA hI, isa taraha kA hii| eNIdRk (vi0) mRgAkSI, mRgInetra vAlI, mRgnynaa| (jayo0 'etAvantakade zilAviva gatau' (jayo0 23/55) etau 3/55) 'veNIyameNIdRza eva bhAyAcchreNI' (jayo0 11/70) kapotajampatI kilAntakenayamena dezito-saMketitAviva' eNIhak (puM0) mkrraashi| (jayo0 23/55) For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etAvanmAtra 236 eSaNAzuddhiH etAvanmAtra (vi0) itanA hI, aisA hii| etu-prApta ho| (jayo0 'samaJcatotyeva hi samyagasti' (samya0 vR0 4) 27/42) (jayo0 vR0 22/4) samyaktvamevAnuvadAmi' (samya0 pR0 4) eva-jahAM, jisa etthaM (alya0) isa prakAra, aisaa| (samya0 43) jagaha 'muktAmayA eva janAzca' (suda0 1/28) eva-to, etya (saM0kR0) prApta hokara. jaakr| 'yena karNapathato hRdudArametya' tu, phira, hii| (jayo0 vR0 143) zroNI mahatI saiva modako (jayo0 4/53) etya gtvaa| (jayo0 vR0 4/53) saMkuca ruupau| (jayo0 3/60) edRgamayi (avya0) aisA bhI, isa taraha kA bhii| (suda0 105) eva tu (avya0) phira bhI, jahAM pr| (suda0 1/33) edhu (aka0) 1. uganA, bar3hanA, phlnaa-phuulnaa| edhayan evameva ca (avya0, aura isa taraha kii| (jayo0 1/51) vardhayan (jayo0 vR0 10/82) 2. namana karanA, Adara evamaiveti (avya0) isI taraha kA hii| (jayo0 vR0 1/90) denA, sammAna krnaa| evayatra (avya0) jahAM para to| palAzita kiMzuka evaM yatra edha: (puM0) IMdhana, agni meM jalAne kI lkddii| dvirephabarge mdhupttvmtr| (suda0 1/33) edhatuH (puM0) [ edh+ catu] 1. bahni, agni| 2. nara, maanv| evaM (avya0) (i+vam] ataH, isalie, isa rIti se isa edhas (napuM0) IMdhanA prakAra se| (jayo0 10 1/2) evaM sumaMtra vacasA bhuvi edhA (strI0) [edh + a TAp] Ananda, prsnntaa| bhogavatyA (suda0 pR080) edhita (bhU0 ka0 kR0) Annadita, praphullita, harSita, viksit| | evaM ca (avya0) aisA bhI, isa taraha kA bhI. aura isI rIti enas (napuM0) [i+asun] pApa, azubha pravRtti, doSa, aparAdha, se| (suda0 48) kluss| svayaM pravartanta itaH kimena: (bhakti0 27) evamastu (avya0) aisA hI ho. isa prakAra kA ho| eno'parAdhe kaluSe iti vizvalokanaH gaNikA''paNikA evaM Adi (avya0) isa prakAra kA hii| kilainasA' (jayo0 2/133) enAM (jayo0 1/21), enA: evaM guNa (vi.) isa taraha (suda0 2/36) 'evaM prakAreNa (jayola 13) samujjagarja' (suda0 2/36) enaparihartA (vi0) pApahartA, pApaparivarjaka (jayo0 23/45) evaMbhUta (vi.) isa prakAra ke guNoM kaa| enasvat (vi0) pApI, aparAdhI, duSTa pravRtti vaalaa| evaMbhUtaH (puM0) evaM bhUtanaya, jo davya jisa prakAra kI kriyA enasvin (vi0) pApI, apraadhii| meM pariNata ho, usI prakAra kA nizcaya karAne vAlA ny| endrI (vi0) prkaashvaan| (suda0 3/1) 'yenAtmanA bhUtastenaivAdhyavasAyayatIti evaM bhUtaH' (sa0 si0 eraH (puM0) rAma ke guru, vidyA guru| (pa0pu025/55) 1/33, tA vA0 1/33) 'padagatavarNabhedAda vAcyabhedasyAdhyavaeraNDaH (pu0) [A+Ir+aNDac] araMDI kA paudhaa| sAyako'pyevambhUtaH' (dhava0 1/90) usI rUpa pariNata hue erita (vi0) prerita, preraNA praapt| (jayo0 vR06/1) padArtha ko usa zabda dvArA grhnn| (tattva027. 1/33) elakaH (puM0) bher3a, meSa! evakAra (vi0) aisA hI hai, nipAta, vyatira caka/nivartaka yA elamUkaH (puM0) jar3a, bhASAjar3a, avyktshbdbhaassii| niyAmakA evakAra tIna arthoM meM prayukta hotA hai| elA (strI0) ilaaycii| ayogavyacchedaka, anyayogavyatchedaka aura atyantA yoga elAcAryaH (puM0) kundakunda kA apara nAma, kuralakAvya ke vyacchedakA rcnaakaar| evAvRti (strI0) isa prakAra kI aavRtti| (samu0 9/21) elIkA (strI0) choTI ilaaycii| ezita (vi0) vijyii| (muni0 11, suda0 2/41) epi khemeN| eleyaH (puM0) rAjA dakSakA putr| eS (saka0) jAnA, gamana karanA, phuNcnaa| eva (avya0) [i. van] kisI dvArA kathita vacana ko bala dene eSaNaM (napuM0) [eS+ lyuT] loha baann| ke lie isa avyaya kA prayoga hotA hai| jisakA artha-hI, eSaNaM (napu0) khojanA, anveSaNa krnaa| aisA. ThIka hai, ucita hai, vahI, itanA hI, aisA hii| eSaNA (strI0) 1. AhArAdi anvessnn| 2. anvepinnii| (jayo0 'dApamA / durjana eva bhAti' (samu01/24) durjana doSa hI 13/43) grahaNa karatA hai| svayaM punA rauravameva yAti' (samu0 1/34) | eSaNAzuddhiH (strI0) AhArAdi shuddhi| For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eSaNAsamitiH 237 aikSaka eSaNAsamitiH (strI0) muni AhAracaryA kI smiti| udgamadoSa | aikAgArikaH (puM0) [ekAgAra+ThaJ] 1. cora, 2. eka ghara kA varjana vidhi| 'annAdAvud gamAdi-doSa-varjana gRhasthA messnnaasmitiH|' (ta0 vA0 9/5) doSa rahita annapAna kA aikAgrayamAtman (vi0) ekAgra yukta aatmaa| 'aikaagrymaatmgrhnn| (ta09/5) prakRtopayoge' (samu0 8/34) eSaNikA (strI0) svarNakAra kI traajuu| aikAgrayaM (napuM0) eka rUpatA, ekaagrtaa| eSiNI (vi0) abhilaassinnii| (jayo0 6/196) aikAGgaH (puM0) [ekAGga-aN] sipAhI, eka hI samudAya kA eSA (strI0) icchA, vAJchA. cAha, kaamnaa| ArakSI, surkssaakrmii| eSita (vi0) prazasta huaa| (jayo0 28/69) aikAtmyaM (napuM0) [ekAtman+SyaJ] ekatA, samAnatA, eSin (vi0) [iS Nini ] kAmanA karate hue, icchA karate hue| samarUpatA, smtvbhaav| eSarNA (strI0) rezama kA kiidd'aa| (muni0 20) aikAdhikaraNya (napuM0) eka rUpatA, samAnatA, sAdRzatA, tulytaa| eha-dikhatA-(suda0 102) aikAdhikaraNaM (napuM0) [ekAdhikaraNa+SyaJ] eka hI viSaya ehika (vi0) isa lAka saMbaMdhI (muni0 1/) kI vyaapti| aikArthyaM (napuM0) [ekArtha+SyaJ] eka hI artha/prayojana vAlA, eka hI uddezya vaalaa| aikAhika (vi0) [ekAha Thak] eka dina sambaMdhI, dainika, ai: (puM0) saMskRta varNamAlA kA bArahavAM svara, isakA uccAraNa dina kaa| sthAna kaNTha aura tAlu hai| aikAhikaH (puM0) hikkA-hicakI, eka vyAdhi vishess| 'Namo ai (avya0) yaha vismayAdi bodhaka avyaya hai, isakA prayoga sappisavINaM caikAhikArugakSaNam' (jayo0 19/80) smaraNa, AmaMtraNa, AhvAna Adi ke lie hotA hai| aikIbhUya (vi0) ektrit| (jayo0 26/81) ai (puM0) 1. klyaann| 2. mahAdeva, shiv| aikyaM (napuM0) 1. ekarUpatA, samAnatA, smbhaav| 2. bheda aikA (avya0) zIghra, tvarita, jldii| aikadhyaM (nupaM0) [ekadhA+dhyamuJ] aikAntikatA, samaya kI rahita, bhinnatA rahita, pRthaktA ratti, eka dUsare meM ekAgratA, samaya kA dhyaan| samAhitaM taadaamy| aGgAGginonaikyamitI harItirna bho: prabho aikapatyaM (napuM0 ) [ekapati-SyaJ] parama-utkarSa, sarvoparizakti bhAti yathApratItiH satyA tvaduktiH zatapatranItiguNeSu naSTeSu atyadhika bala, sNprbhuttaa| pare'pi hiitiH|| (jayo0 26/81) aGga aura aGgI-avayava aikapAdika (vi0) [ekapada+Tha] eka pada se sambandhita, aura avayavI meM aikya-abheda nahIM hai, pRthaktA hI hai, vAkya racanA ke eka caraNa smbndhii| aisA kahanA ThIka nahIM jAna par3atA hai, parantu ApakA aikapA (napuM0) zabdoM kI eka rUpatA, padya kA aikya ruup| aikya/abheda kathana zatapatra ke samAna satya hai| jaise ki sau aikamatyaM (napuM0) [ekamata+SyaJ] sahamati, ekarUpatA, eka patroM-kalikAoM kA samUha zatapatra aura kamala meM bheda vicaardhaaraa| nahIM hai-abheda hai| aikAntika (vi0) ekAnta vicAra vaalaa| 1. pUrA, sampUrNa, aikyabhAvanA (strI0) ekAtmakatA kA bhaav| (jayo0 vR0 9/47) smgr| 2. vizvAsa aikyayuga (vi0) aikyabhAvanA yukt| tvamaparo'pyaparo'hamiyaM aikAntikamithyAtva (vi0) eka hI dharma kA abhinivesh/aagrh| bhidA vrajatu buddhibhRdaikyayujA vidaa| bhavati sammilane bahusampadA jIvAdi vastu sarvathA sat hI hai yA asat hI hai, eka hI virahitA jagatAmapi kmpdaa|| (jayo0 9/47) hai yA aneka hI hai, pratipakSa kA nirapekSa abhiprAya | aikyayuj dekho uupr| aikAntamithyAtva hai| 'asthiceva, Natthiceva, egameva aNegameva, aikyavastu (vi0) mela, milApa yukt| (vIro0 22/15) sAvayavaM ceva nirayava ceva, Niccameva aNiccameva, iccAio aikSava (vi0) [ikSu+ Nyat] ganne se banI vstu| eyaMtAhiNiveso eyaMtamicchattaM' (dhava0 8/20) aikSuka (vi0) [ikSu+ThaJ] ikSu vAlA, ganne vAlA, Ikha yukt| For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aikSabhArika 238 aizvaryamadaM aikSabhArika (vi.) [ikSubhAra+Thak] Ikha kA bhAravAhaka, ganne aiMdhana (vi0) IMdhana yukt| kA Dhone vaalaa| aiMdhanaM (puM0) ravi, sUrya, dinakara, tej| aikSvAka (vi0) [ikSvAku+a] ikSvAku kula se smbndhit| aiyatyaM (napuM0) [iyat+ pyaJ] parimANa, sNkhyaa| aikSvAku: (puM0) ikSvAku saMtati, ikssvaakuputr| airAvaNa: (puM0) 1. indra hasti, sadgagaja eraavt| (vIro0 aikSvAkuzAsita (vi0) ikSvAku kula dvArA shaasit| 7/10) 'gIyate mada itIndrasadgajamastake (jayo0 97/101) aiguda (vi0) iMgudI taru se prApta sadgaja-airAvaNa (jayo0 vR07/101) 2. stavaka gucchanagara aigudaM (napuM0) iMgudI pAdapa kA phl| ke rAjA kA naam| bahudAna vidhAna-kArakaka-sphuTamaiaicchika (vi0) 1. icchA janya, kAmanA yukt| 2. apanI raavnnnaamdhaarkH| (samu0 2 / 16) ruci ke anusAra, manonukUla, mana ke yogya, icchaaprk| airAvaNabhUpatiH (puM0) airAvaNa rAjA, stavaka guccha nagara kA aiDaka (vi0) bher3a yukt| rAjA (samu02/21) aiDakaH (puM0) meSa, bhedd'| airAvataH (puM0) 1. airAvata kSetra, ayodhyA nagarI ke rAjA aiDala: (puM0) kuber|| airAvata ke nAma se isa kSetra kA nAma airAvata pdd'aa| aiNa (vi0) mRga ke utpanna tvacA, uun| (rA0vA03/10) 2. hatthi, indrahasti, gjraaj| (vIro0 aiNeya (vi0) hiraNI se utpanna pdaarth| vR0 4/41) surahasti -(jayA0 vR0 1/25) (irA Apa: aitA (saka0) utpanna krnaa| (suda0 123) tadvAna irAvAn samudraH, tasmAdutpanna aNa) aigavata haathii| aita-tAdAtmya (naphu) [etadAtmanSya J] vizeSa guNa, samIcIna avsthaa| vistRta varNana ke lie dekheM-jainendra siddhAnta mAkSa bhAga aitihAsika (vi0) [itihAsa+Thak] itivRtta sambaMdhI, itihAsa eka (pR0 468) 3. airAvato nAraGganAma vRkSa (jayo0 vR0 sambaMdhI paramparA gt| 24/106) nAraGgI ke vRkSA prasiddha airAvata epa kiM vA aitihAsikaH (puM0) itihAsakAra, paurANika aakhyaankaar| kuberako nandanavattato yt| (jayo0 24/108) aitihyaM (napu0) paramparAgata zikSA, aitihAsika shikssaa| airAvata-gajaH (puM0) airAvata haathii| aitIzvarItvarI (vi0) duraacaarinnii| (suda0 103) airAvata-kSetraM (napuM0) airAvata kssetr| aidhitum-zithilatA yukta. shithilaacaar| mandatvamevamabhavattu airAvata-nagaraM (napuM0) airAvata nAmaka nagara. ayodhyA kA yatIzvareSu tadvacchanaizca gRhmedhinumaadhressu| apara naam| ainasaM (napuM0) pApa, apraadh| (su0119) (vIro0 22/10) | airAvata hastiH (puM0) airAvata haathii| (jayo0 11/44) aindri (vi0) indra smbndhii| ailaH (puM0) mNglgrh| aindrijAlaM (napuM0) jAdU, indrajAla, mAyAvI dRsstti| ailakaH (puM0) gyArahaveM pratimA yukta utkRSTa shraavk| aindrajAlika (vi0) [indra+jAla Thak] jAdU se sambandhita, (vasu0 zrA0301) mAyAcAra yukta, bhrAmakatA jnk| aileyaH (puM0) [ilA+Dhak] 1. sugandhita drvy| 2. mNglgrh| aindrajAlikaH (puM0) jAdUgara, baajiigr| aiza (vi0) [Iza+aNa] 1. Izvara se smbNdhi| 2. parama priya, aindradhvajaH (puM0) indra sambandhI puujaa| srvopri| aindraluptika (vi0) [indralupta+Thak] 1. indriya zUnyatA yukt| aizAna (vi0) Izvara se sambandha rakhane vaalaa| 2. gNjaapn| aizAnaH (puM0) devoM meM eka deva aizAna/IzAna dev| aindraziraH (puM0) [indrazira+aNa] hasti jAtI, hAthiyoM kI aizvara (vi0) IzvarI, pUjanIya, sAmarthyavAna, vaibhava smpnn| ti| aizvaryaM (napuM0) [Izvara+SyaJ] 1. sarvopari, sarvottama, zaktizAlI, aindriH (puM0) [indrasyApatyam-indra iJ] 1. arjuna, jayanta, vaibhava yukt| 2. zakti, bala, aadhipty| 3. divyazakti bne| 2. kAka, kauaa| vishess| 'aizvaryasya samagrasya dharmasya yazasaH zriyaH' (jayo0 aindriya (vi.) [indriya+aNa] indriya sambaMdhI, indriya gocaratA vR0 6/88) indriya viSaya yukt| aizvaryamadaM (napuM0) dhana-sampatti kA md| For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aizvaryazAlI 239 otuH o aizvaryazAlI (vi0) smRddhiyukt| (jayo0 vR0 1/71) piNDaH avazeSa, abhinna: sAmAnyamiti paryAyazabda:' (dhava0 aiSamas (avya0) isa samaya meM isa varSa meM, aadhunik| 3/9) ogha, vRnda, samUha, saMpAta, samudaya, piNDa, avazeSa, vyutpannakAla meN| abhinna, sAmAnya ityaadi| zruta kI apekSA adhyayana, aiSamastana (vi0) isI varSa se smbNdhit| akSINa Aya aura kSapaNA bhI artha hai| 'davvaTThiya--NayaaiSTika (vi0) ipTakArya se smbNdhit| paduppAyaNo, saMgahidatthAdo' (dhava0 4/322) aihalaukika (vi0) [ihaloka+Thaba] isa saMsAra se sambaMdha | oghanirdezaH (puM0) mArgaNA sthAna kA nirUpaNa, guNasthAna rakhane vAlI, isa loka meM ghaTita hone vaalii| vivecn| (jainendra si010 469) aihika (vi0) sAMsArika, laukik| (jayo0 27/48) dvau hi oghaprarUpaNA (strI0) guNasthAna ke pramANa kA kthn| dharmoM gRhasnAmaihika : prmaarthik:| (hita saM03) oghabhava: (puM0) karmoM se utpnn| 'oghabhavo NAma aTThakammANi aihikaphala (napuM0) sAMsArika pariNAma, laukika bhaav| aTThakammaNidajIvapariNAmo vA' (dhava0 16/512) aihika-vyavahata (vi0) laukika vyavahAra smbndhii| (jayo0 oghamaraNaM (napuM0) AyukSaya para mRtyu, sAmAnya mrnn| 2/76) oghasaMjJA (strI0) avyakta jJAnopayoga rUpa sNjnyaa| aihikasukhaM (napuM0) sAMsArika sukh| nItiraihikasukhAptaye oghAlocanA (strI0) piNDa kI aalocnaa| nRNAmArparItiruta karmaNe ghRnnaa| (jayo0 2/4) oghoddezikaH (puM0) uddeza se yukta kriyaa| aihikAgama (vi0) isa saMsAra meM aagt| 'smRtiraihikAgamo'pi oMkAraH (puM0) [om+kAra:] mAMgalika abhivyakti, dvijAn' (jayo0 vR0 27/48) hrssaatirek| namaH stuto'yamoMkAro visargAta svruuptH| tenAnandamayenApi ruupaapbhrNshvedinaa|| (jayo0 28/27) oja (vi0) viSama, asama, saMkhyA vishess| jisa rAzi meM 4 (cAra) kA bhAga dene para 3 yA 1 zeSa rahatA hai| samAna o (pu0) yaha saMskRta varNamAlA kA terahavAM svara hai| isakA aMka kA abhaav| uccAraNa sthAna oSTha evaM kaNTha hai| a+u / oja-AhAraH (puM0) indriya puurnntaa| (dhava0 3/249) o (avya0) yaha sambodhanAtmaka avyaya hai, isase hA~! acchA! ojas (napuM0) [uja asun] teja, zakti, 0tejas ucita Adi kA bodha hotA hai| kisI ke bulAne, smaraNa zarIra Aroha/U~cAI, pariNAha/vistAra yukt| 0bala, 0vIrya, karane yA karuNA prakaTa karane ke lie isakA prayoga hotA hai| 0AbhA, 0krAnti, prbhaa| 'roddhaJca yoddhaM jaya ojaso bhU:' o (0) brahma, paramabrahmA (jayo0 8/43) okaH (puM0 ) [ucka ] 1. nivAsa sthAna, gRha, ghara, Azraya, ojaska (va0) tejasvI, pratApI, shktishaalii| (jayo0 6/45) zaraNa, aadhaar| (jayo0 4/20. 3/2) 2. anyjlii| 3.. ojaskin (vi0) tejasvI, pratApI, shaaktishaalii| (jayo0 machalI, mtsy| 4. pkssii-vishess| 'mAdhavIprakRtipUrNamivauka :' (jayo04/37) isameM 'oka' kA artha sthAna hai| ojasvat (vi0) dRr3ha, zaktisampana, vIryavAn, pratApI, blisstthii| okaNa: (puM0) [o+ kaNa ac] khaTamala. eka kSudra jntu| ojasvin dekho uupr| okas (napuM0) sthAna, Azrava, nivAsa, gRh| ojasvitA pariNAmaH (puM0) vIryapAta, blisstthaabhaav| (jayo0 okha (aka0) 1. sUkha jAnA, zuSka honaa| 2. suzobhita vR0 3/17) karanA, alaMkRta krnaa| 3. asvIkRta karanA, roknaa| oDuH (puM0) oDa desh| ogha: (puM0) / uc + dyaJ] 1. rAzi, samUha, smudaay| (jayo0 oDUM (napuM0) jabatkusuma, jbaapussp| * japA kusum| 3/23) 2. samagra, puurnn| 3. prmpraa| 4. dhArA, jlprvaah| ota (vi0) [A+ve.kta] bunA huA, eka dUsare sire se 5. Agamika artha-adhyayana, kathana bhI haiM milA huaa| 'saMhivatta-vayaNa-kalAvo davvaTThiya-NibaMdhaNo ogho NAma' | otuH (puM0) [av+tun] bilAva, jaMgalI billI, viddaal| (dhava05/243) ogha-oghaM vRMdaM samUha: saMpAtaH samudayaH | (jayo0 23/75) (jayo0 7/111) For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir otukaH 240 aukthikyaM otukaH (puM0) bilAva, billii| odanaH (napuM0) [und+yuc] bhakta, bhAta, bhojn| (samu0 8/19) (jayo0 12/111) 'samodanasyAtra bhavAdRzasya' (jayo0 3/62) 'odanasya bhaktasya vA prayuktaye' (jayo0 vR0 3/62) odanAdhikAraH (puM0) bhojana kA adhikAra 'sakalavyaJjana modanAdhikAram' (jayo0 12/115) odita (vi0) kathita, nirUpita, bhaassit| 'mRdupalyaGka ivAhatodite' (sud0 3/22) odiya (vi.) udayagata, sammukha sthita, sbhaagt| (suda0 2/43) 'balitrayasyApi tadodiyAya' (suda0 2/43) opattika (vi0) utpatti muulk| opaniSat (vi0) upaniSada kAla smbNdhii| (vIro0 18/56) opaniSat-samartha (vi0) upaniSatkAla sambandhI racanA meM smrth| (vIro0 18/56) om (avya0) 1. kalyANa sUcaka akssr| 2. paJca parameSThi-vAcaka mNglpd| isakA Adi akSara 'a',azarIrI vAcaka hai, jise siddha kahate haiN| a arahaMta parameSTi-vAcaka A-AcArya muni| 'u' upAdhyAya aura antima 'm' sAdhu parameSThi vAcaka hai| a+a+A= aa| u om-om' vaidika saMskRti meM 'a' brahmavAcaka, 'u' viSNuvAcaka aura 'm' maheza-vAcaka hai| 'U~' yaha bIjAkSara bhI parameSThi vAcaka hai| 'prakRSTo navaH praNavaH' kI vyutpatti se bhI isakI zreSThatA pratIta hotI hai| praNavo nAma maMgalazabda: saMstuta: stutipatham' (jayo0 vR0 19/50) 'oM hrIM Namo jiNANaM' (jayo0 19/58) 'oM Namo dasapuvvINaM' (jayo0 19/57) om-oM 'ziva/kalyANavAcaka/maMgala vAcaka hai| zivamoM zivamoM namo'rhamadya zivamoM hrImRSivanditaM tu sdyH| vazivaM zivaraiH zritaM hitaM ca vRSibodhyaJca sudhaashivodhymnyct|| 'ruciromityudapAdi kinna ten| (jayo0 12/41) yaha eka pavitra dhvani hai, jo RSiyoM ke dvArA uccaraNIya hai| arihaMtA asarIrA AyariyA taha uvajjhAyA munninnaa| paDhamakkharaNippaNo OMkAro pNcprmetttthii| (dra0saM049) (jainendra si0vR0 470) ola (vi0) [A und+ka] gIlA, Ardra, olA, hima, tussaar| olikaH (puM0) madhya-Arya khaNDa kA desh| ollaD (saka0) pheMkanA, uchaalnaa| olla (vi0) gIlA, Ardra, olA, hima, tussaar| ovellima (napuM0) veSTana oSaH (puM0) [uS+ghaJ] saMtApa, jln| oSaNaH (puM0) [uS+lyuTa] tIkhApana, tikta, tiikssnn| oSadhaH (puM0) dabA, roganidAna kA padArthA / oSadhadAnaM (napuM0) cAra dAnoM meM eka dAna oSadhadAna, cikitsA karanA, roga nidaan| rogibhyo bhaiSaja deyaM rogo dehvinaashkRt| (upA065) oSadhipatiH (puM0) cndr| ASadhInAM patizcandraH 'doSaM kilauSadhipalI prtiyaatiduure|' (jayo0 18/18) oSadhiprApta (vi0) oSadhi Rddhi se yukta, zarIra ke sugandhita ___ avayavoM se yukt| oSadhivajaH (puM0) oSadhi smuuh| (jayo0 24/29) oSadhisamUhaH (puM0) oSadhi puJja, oSadhi kI vyaapktaa| ohAk -tyAga diyA ohAk tyAge litt| / oSThaH (puM0) [uSdhana] hoTha, adhr| (jayo0 5/84) (jayo0 3/52) * rdnvaas| oSThaja (vi0) oSThavAn vaale| oSThajAhaH (puM0) oTha kI jdd'| oSTha-pallava: (puM0) oTha/hoMTha rUpa, pallava rUpa oNtth| oSThapuTa (napuM0) oTha/hoMTha bhAga, donoM adharoM ke kholane para banA garta rUpa sthaan| oSThamaNDalaM (napuM0) adhrbimb| (jayo0 0 3/12) oSThya (vi0) [oSTha+yat] hoMThoM para rahane vAlI dhvani, uccaraNIya shbd| oSThyagat (vi0) adhara gata dhvni| oSNa (vi0) [ISad+uSNa] alpa garama, kunkunaa| au au -saMskRta varNamAlA kA caudahavAM svr| isakA uccAraNa sthAna auSTha hai| a+o-au| au (avya0) yaha avyaya AmantraNa yA sambodhana artha meM hotA hai, saMkalpa tathA zapatha artha ke lie bhI isakA prayoga kiyA jAtA hai| auMDraH (puM0) bharata kSetra AryakhaNDa kA ekdesh| aukaH (puM0) sthAna, nivAsa, aashry| (jayo0 27/21) aukthikyaM (napuM0) [uktha ThakSya J] uktha kA pATha, sAmaveda kA paatth| For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir auSya 241 audAsya auSyaM (napuM0) pATha paddhati, paatthriiti| autpAta (vi0) [utpAta+aNa] apazakuna vizleSaka, upadrava aukSakaM (napuM0) valivarda samUha, bailoM kA jhuNDa, ukSNAM samUhaH prstutkrtaa| ___ityarthe ukSan aN Tilopa: kuJ vaa| autpAtika (vi0) [utpAta Thak] azubhakArI, amaMgalasUcaka, augayaM (napuM0) / ugra SyaJ] dRr3hatA, bhISaNatA, atyadhikatA, anissttkaarii| bhayaMkaratA, krtaa| autsaMgika (vi0) [utsaMga+Thak] kUlhe para rakhane vaalaa| aughaH (10) vAda, jlplaavn| autsargika liMgaH (puM0) yathAjAta pariveza, tyAgapUrvaka, grahaNa aucityaM (napuM0) [ucita+yaj] upayuktatA, ucitapanA, kiyA gayA svAbhAvika vesh| 'utkarSeNa sarjanaM tyAgaH sakala0saMgati, yogytaa| ythaarthtaa| 'kathamapaucityasya hatiH parigrahasyotsargaH, utsarga tyAge sakalagranthaparityAge bhavaM sambhavati' (dayo0 106) sArthakatA, vaastviktaa| liMgamautsargikam' (bha0 A0 TI0 77) aujatika (vi.) [ojasTa ka | zakti sampannatA, dRr3hatA, autsukya (vi0) [utsuka SyaJ] 1. utsukatA, lAlasA, dhairyapanA, tejsvitaa| icchA, utsaah| 2. cintA, vyaakultaa| aujasikaH (puM0) vanavAn puruSa, zUravIra, yoddhaa| audaka (vi0) [udaka aN] vAri sambaMdho, jala se smbndhit| aujasya (vi0) [ojas+dhyaJ] kAnti, prabhA, aabhaa| audaJcana (vi0) [udaJcana+aNa] ghaTa meM sthaapit| aujjavalyaM (napu0) [ujjvala+pyaJ] prabhA, kAnti, camaka, audanika (vi0) [odana ThaJ] pAcaka, pakAne vAlA, dhvltaa| rsoiiyaa| aupikaH (vi.) [uDupAThaka] nAva se pAra karane vaalaa| audayika (vi0) 1. udayagata bhAva, 2. padArthoM kA avbodh| auDumbara: (puM0) udumbara phl| audayika-ajJAnaM (napuM0) padArthoM kA avbodh| 'jJAnAvaraNakarmaNa autukI (strI0) biDAlI, billii| 'nizautukI tanmaya- udayAt padArthAnabodho bhavati tadajJAnamaudayikam' (sa0 si0 kautukitvAt' (jayo0 15/45) rAtri rUpI billI pakar3ane 2/6) 'jJAnAvaraNodayAdajJAnam' (ta0 vA0 2/6) __ meM ttpr| audayika-asaMyataH (puM0) caritraghAtI kaarnn| 'cAritramAhodayAautanaH (40) viTAla, vilaav| 'prAgjanmaprativairiNA mtmitau| danivRttipariNAmo'saMyataH' (ta0 vA02/6) tatrAgatanautunA' (jayA0 23/55) audayika-asiddhaH (puM0) asiddhatva avasthA kA bhaav| autupAta (vi0) viDAlajAta, viddaalputr| (jayo0 20/30) 'karmodaya-samAnyApekSo'siddha-audayikaH' (sa0 si02/6) autkaNThya (napuM0) [utknntthaa+pyny| vAJchA, cAha, abhilASA. audayika-guNaM (napuM0) udaya se utpanna gunn| 'karmaNAmulAlasA, icchA, kAmanA, bhaavuktaa| dayAdutpanno guNa:' (dhava0 1/161) autkarNya (vi0) [utkarSa+SyaJ] uttamatA, zreSThatA, uccatA, | audayikabhAvaH (pu0) karmodaya se utpanna bhaav| Adhikya, prabalatA, utkarSa ko prApta huaa| 'kammodaya-jaNido bhAvo' (dhava05/185) auttamiH (pu0) [ uttama+iJ] uttamatA yukt| audayikI (vi0) karmodaya se anuraMjita prvRtti| 'kaSAyodayaauttara (vi0) 1. uttaradizA smbndhii| 2. uttara/samAdhAna rajjitA yoga-pravRttiriti kRtvA audayikI' (sa0 si0 smbndhii| 2/6) auttareyaH (puM0) / uttraa| Dhak] uttarA kA putra, abhimnyu| audayikI-vedanA (strI0) karmodaya se utpanna vednaa| auttAnapAdaH (puM0) dhruva, uttaradizA kA taaraa| audarika (vi0) udara sambandhI, atyadhika bhojana karane autpattika (vi0) eka hI samaya meM utpanna sahajatA se vaalaa| praapt| audarya (vi0) [udare bhavaH yat] 1. garbhastha, garbha meM prvisstt| autpattikI (strI0) 1. sahaja svabhAva se utpanna prajJA, sahajabuddhi, 2. udaartaa| svaabhaavikmti| 2. pUrva saMskAroM se utpnn| audazvita (vi0) chAMcha, maTThA, tkr| autpattikI buddhiH (strI0) sahaja svabhAva se utpanna prjnyaa| audAsya (vi0) udAsInatA, unmnsktaa| 'udAsasya bhAva 'utpattireva prayojanaM yasyAH sA autpanikI buddhiH' (jaisala0 303) audAsyam tat unmnsktaa|' For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir audArikaH 242 aupamika audArikaH (puM0) audArikazarIra vizeSa, jIva pradeza ke | audhasyaM (napuM0) [Udhas+SyaJ] dudha, kssiir| parispandana kA kAraNabhUta prytn| 'udAraM pradhAnaM, udAramevau- | aunodarya (napuM0) avamaudarya, Unodara alpaahaar| dArikam' aunnatyaM (napuM0) [unnata-pyaJ] unnata, U~cA uThA huaa| audArikakAyaH (puM0) audArika shriir| udAraiH zeSapudgalApekSayA aupakarNika (vi0) [upakarNa Tha] karNa kI sannikaTatA vaalaa| sthUlaiH pudgalainivRttamaudArikam tacca tcchriirN'| aupakArya (napuM0) [upakArya ap] 1. upakAraka kaary| 2. audArika-kAya-yogaH (puM0) audArika zarIra ke Azraya rUpa asthAI vAsa, DherA, tmbuu| shkti| (dhava0 1/29) aupakramikI (strI0) [upakrama kiNi] upakrama se hone vAlI audArikanAmaH (puM0) audArika zarIra kI utptti| vednaa| 'upakramaNamupakrama:, svayame va samIpa audArikamizraH (puM0) kArmaNa zarIra ke sAtha mishrit| bhavanamudIraNAkaraNena vA smiipaanynm| tena nirvRttA audArika-zarIraH (puM0) sthUla rUpa shriir| udAraM sthUlam, aupkrminnii| (jaina0la0 309) udAre bhavamaudArikam, udAraM prayojanamasyeti vA audaarikm| | aupagrastikaH (puM0) [upagrasta ThaJ] grahaNa laganA, sUrya yA (sa0 si0 2/36) udArAt-sthUla-vAcino bhave prayojane candra para AvaraNa pdd'naa| vA tthny| (ta0 vA0 2/36) aupacArika (vi0) [upacAra+ThaJ ] gauNa, lAkSaNika, pramukha audArika-saMghAta: (puM0) audArika zarIra kI pusstttaa| se atirikt| audArya [udAra+pyaJ] 1. udAratA, mahAnatA, uccatA, zreSThatA. aupacArika vinayaH (napuM0) upacAra rUpa vinaya, zraddhAnapUrvaka nadInabhAvA ( vIro0 2/37) 2. yathocit vyavahAra-kAruNya- kRta viny| 'upacaraNaM upacAraH,-zraddhAnapUrvaka : kriyA maudAryamiyad hRdA cAnukUlya samvAdavidhizca vaacaa| (samu0 vizeSalakSaNo vyavahAraH, sa pryojnmsyetyaupcaarik:'| 8/29) audArya rUpamArogyaM dRDhatvaM pttuvaakytaa| (dayo070) aupajAnuka (vi0) [upajAnu+ Thak] ghuTane ke samIpa hone vaalaa| audAsIna (vi0) udAsInatA, unmnsktaa| aupadezika (vi0) [upadeza+Thak] upadeza/vyAkhyAna se audAsInya (vi0) unmanaskatA, udaasiintaa| 1. upekSA, ni:spRhatA, jIvikopArjana karane vaalaa| zikSaNa se dhana kamAne vaalaa| ekAntatA. ekAkI, udAsInatA yukt| (jayo0 24/42) aupadharmya (napuM0) [upadharma pya / mithyAmata, mithyaasiddhaant| audAsIna-vacaH (0) udAsInatA yukta vcn| 'audAsIna- aupadhika (vi0) | upAdhiH Thana] 1. upAdhi ko praapt| 2. __ vaco'vacAya' (jayo0 24/142) dhUrta, chl-kpttii| auduMbara (vi0) [udumbara+aJ] gUlara vRkSa se nirmit| aupadheyaM (napuM0) [upAdhi+ ThaJ] rthckr| audgAtraM (napuM0) udagAtA pd| aupanAyanika (vi0) [upanayana Thak] upanayana saMskAra smbNdhii| auddAlakaM (napuM0) [uddAla+aNa] kdduvaa/tiktpdaarth| yajJopavIta saMskAra se yukt| auddezika (vi0) [uddeza ThaJ] uddeza se kiyA gayA, nimitta | aupanidhika (vi0) [upanidhi Thak] nyAsa rakhane vAlA, se banAyA gayA aahaar| 2. prakaTa karane vAlA, saMketaka, dharohara se sambandha rakhane vaalaa| nyaasii|| nirdeshk| devatArthaM pAkhaNDArtha kRSaNArthaM coddizya yatkRtamannaM aupaniSad (vi0) [upaniSad aNa] upaniSada meM kathita/nirUpita tannimittaM niSpannaM bhojana tdauddshikm| (mUlA0vR06/6) AdhyAtmika zikSA, jnyaan| 'uddezikaM zramaNAnuddizya kRtaM bhaktyAdikam' (bha0A0421) aupanIvika (vi0) [upanIvi Thak] nAr3e kI gAMTha rakhatA auddhatyaM (napuM0) [uddhata+SyaJ] uddaNDa bhAva, htthvaadii| mada huA, gAMTha karane vaalaa| yukta abauddhatya yuk cASi kuto jaghanyaH (jayo0 11/27) aupapattika (vi0) [upavatti+Thaka] 1. sannikaTa, smiip| 2. ucit| auddhArika (vi0) [uddhAra ThaJ] vibhakta karane yogya, uddhAra aupamika (vi0) [upamA+Thak] upamA se nirmita, upamAna karane yogy| jny| 'upamayA nivRttamaupamikam' upamAmantareNa yatkAlaauddhadaM (napuM0) [udbhid| aNa] nirjhara jala, dhaaritjl| pramANamanatizayinA gRhItuM na zakyate tadaupamika- miti|' auvAhika (vi0) [udvAha ThaJ] vaivAhika sambaMdha rakhane vaalaa| (jaina0la0 310) For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aupamyaM 243 aupamyaM (napuM0) [upamA+Sya+upalabdhi:] upamA ke bala se jnyaat| pUrva meM kabhI nahIM jAnA gayA koI padArtha upamA ke bala se jo jAnA jAtA hai, use aupamyopalabdhi kahA jAtA hai| jaise 'gavaya gau ke samAna hotA hai, isa upamAna ke Azraya se pUrva meM ajJAta gavarU kA 'yaha gavaya hai' isa prakAra to akSarajJAna huA karatA hai, isI kA nAma aupamyopalabdhi hai| (jaina0la0 310) aupayika (vi0) [upAya+ Thak] 1. prayatnapUrvaka, praapt| 2. yogya, ucit| aupariSTa (vi0) [upariSTa aNa] Upara se hone vAlA, uuprii| auparodhika (vi0) [uparodha Thak] anugraha svarUpa, kRpaatmk| aupala (vi0) [ upala+aNa] pASANa tulya, prstrmy| aupavastaM (napuM0) (upavasta+aN] upavAsa, anshn| aupavastraM (napuM0) [upavastra+aNa] upavAsa, anshn| aupavAsyaM (napuM0) [upavAsaSyaJ] upavAsa rakhanA, upavAsa krnaa| aupavAhya (vi0) [upavAhya aN] vAhana se smbndhit| aupavAhyaH (puM0) rAjya-vAhana, rAjA kI svaarii| aupavezika (vi.) [upaveza+Tha] AjIvikA meM tatpara rahane vaalaa| aupasargika (vi0) [upasarga-ThaJ ] upadrava/ApadA/sakaMTa kA sahane vaalaa| aupasthika (vi0) [upastha+Thak] vyabhicAra janya jiivikaa| aupazamikaH (puM0) [upazama+Thak] upazama se utpanna bhaav| "upazamaH prayojanamasyetyaupazamikaH' (sa0 si0 2/1) 'kammANamuvasameNa uppaNNo bhAvo ovasamio' (dhava0 5/205) aupazamikabhAvaH (puM0) upazama se utpanna bhaav| aupazamika samyaktva (napuM0) prakRtiyoM ke upazama se utpanna hone vAlA smyktv| 'sattaNha uSasamado uvasamasammo' (go0 jI026) 'tattvArtha- zraddhAnamaupazamikam' (bha0A01/31) aupAdhika (vi0) [upAdhi+ThaJ] upAdhi jnit| aupAdhyAyaka (vi0) [upAdhyAya+vuJ] upAdhyAya/adhyApaka se praapt| aupasana (vi0) [upAsana+aN] upAsana jny| aurabhra (vi0) meSa se smbndhit| aurasaH (puM0) [urasA nimittA aN] udara se utpanna putra, | vivAhita strI se utpanna putra, nija sut| (dayo0 54) / aurasI (strI0) nija putrI, aatmsutaa| aurNa (vi0) [UrNA+aJ] Una se nirmit| (jayo0 2 / 89) aurNavastraM (napuM0) UnI vstr| 'caurNavastramathavA sukarmaNe' (jayo0 2 / 89) auvaMdehaM (napuM0) pretakarma, antyeSTi sNskaar| aurva (vi0) [Uru aNa] pRthvI smbNdhit| aulUkaM (napuM0) [ulUkAnAM samUhaH UJ] ulluoM kA jhunndd| aulukyaH (puM0) kaNAda muni| auzIraM (napuM0) Asana, tkiyaa| auSaNaM (napuM0) [uSaNa+aN] 1. tejasvitA, tiikssnntaa| 2. kAlI mirc| auSadha (napuM0) davA, jar3I-bUTI, khnij| (jayo0 2/4) jayodaya meM auSadha ko bheSaja bhI kahA hai| (jayo0 2/17) __ 'sarvameva sakalasya nauSadham' auSadhiH (strI0) davA, vanaspati, jdd'ii-buuttii| (vIro0 4/4) auSadhIya (vi0) roga nAzaka aussdh| auSaraM (napuM0) seMdhA nmk| auSasa (vi0) prabhAta smbNdhii| auSTra (vi0) uSTra smbNdhii| auSTrakaM (vi0) U~ToM kA smudaay| auSThaH (puM0) radanacchada, rdnvaas| (jayo0 5/48) auSThya (vi0) oMTha se smbndhit| kaH (puM0) kavarga kA prathama vyaJjana, isakA uccAraNa sthAna __ kaMTha hai| yaha sparzavarNa bhI kahalAtA hai| kaH (puM0) isake kaI artha hai-brahmA, viSNu, kAmadeva, vAyu, agni, yama, sUrya, rAjA, gAMTha, mora, pakSI, megha, zabda, harSa, dhvani Adi ka-kalyANa-(jayo0 vR0 19/36) ka-mukha (jayo0 6/42) AtmA-kasyAtmana AzI (jayo0 3/30, jayo0 14/66) pRthvI -(suda 02/21) sUrya-(jayo0 15/38,39) ko brahmAnilasUryAgniyamamAtmadayoti bahirSu iti vivshlocnH| (jayo0 14/66, 17/3) jala-jalaM kamante pAveM tasya tasya kAntasya' kamiti jalaM tadeva sukha ceti' kAntakara-kamiti ca kAntakara (jayo0 14/75) For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 kaGkapatrin kaM (napuM0) prasannatA, harSa, Ananda, (jayo0 18/2) khuzI, kakubaH (puM0) puurvdishaa| (vIro0 6/39) aamod| 1. payasa, jala (jayo0 17/94) kakkolaH (puM0) [kkk| ulac] bakula vRkSA jala-kaM jalaM lAtItyeva rUpA kalAnvayA jalajIvanAbhUta kakkolaH (puM0) [kaka+kvipa] phaladAra vRkSA jalAzaya' (jayo0 vR0 17/104) paMGkaplutA kaM kala- ka-klRptiH (strI0) jalarAzi, kayAbhiSekAya kaklaptirApi yaktyudAttam' (vIro0 4/17) (vIro05/10) zIrSa-kaM zIrSamiti (jayo0 5/101) kakkhaTa (vi.) [kvkh| aTan]. kaThora, kaThina, Thosa, komala-'dugdhAbdhivadujjvale tathA kaM' (suda0 98) 0dRr3ha, shktishaalii| kaMkA (strI0) jnyaan| 'nAptvA prajA pAtumupaiti kNkaa| (vIro0 kakkhaTI (strI0) [kakkhaT GIp] khdd'iyaa| 2017) kakSa: (puM0) 1. kamarA, anta:pura kA eka bhAga, (suda0 103) kaM-kaNaM (napuM0) Atma nirNaya-kaM AtmAnaM kasyAtmana: NaH 2. bela, latA, ghaas| 3. vana, sUkhI lakar3I kA sthaan| nirNayo (jayo0 28/28) (jayo0 21/27) 4. paarshvbhaag| kaMkaraH (puM0) zarkarila, kNkdd| (jayo0 vR. 27/49) kakSabandhaH (puM0) vanapradeza, akhya bhaag| (jayo0 26/27) kaM darpa (napuM0) abhimAna, kaM darpa abhimAnaM (jayo08/10) kakSA (strI0) kaaNkh| (dayo0 25) kaMsaH (puM0) rAjA kaMsa, mathurA ke rAjA, rAjA ugrasena kA / kakSA (strI0) 1. kaTibandha, karadhanI, kNdauraa| (jayo0 17/85) ___putr| (vIro0 17/34) 2. kamara, kmrbndh| (jayo0 vR0 17/89) 3. bAr3A, kaMsaH (puM0) 1. pAtra-vizeSa, jalapAtra, pyAlA, kttoraa| 2. bhItarI kamarA, sAmAnya kkss| kAMsA, dhAtu vishess| kakSAkalA (strI0) karadhanI, kNdauraa| (jayo0 17/81) kaMsa (vi0) bhayakAraNa (jayo0 vR0 1/33) / kakSAdhara (vi0) lNgottdhaarii| kaMsakaM (napuM0) [kaMsa+kan] 1. kAMsA, 2. kasIsa putr| kakSAbhAgaH (puM0) kamare kA hissA, AMgana kA hissaa| kak (aka0) kAmanA karanA, abhimAna karanA, asthira honaa| kakSAzAyaH (puM0) kuttA, shvaan| kakAraH (puM0) ka, kavarga kA prathama vyaJjana (jayo0 vR0 kakSyA (strI0) [kakSa+ yt| TAp] 1. ghor3e kI taMga, 2. 6/24. vIro0 1/27) karadhanI, kNdauraa| kakuMjalaH (puM0) cAtaka, papIhA pkssii| kaM jalaM kUjayati kakhyA (strI0) [kakha yt| TAp] gherA, paridhi, baadd'aa| yAcate k-kuu+jlc| kaGkaH (puM0) 1. baka, bgulaa| (jayo0 vRkSa 13/63) 2. kakuda (strI0) 1. zikhara, kUTa, cottii| 2. mukhya, pradhAna, yama, 3. kSatriya, 4. veSadhArI viprA 5. nAma vizeSa, pramukha, vishisstt| 3. sAMDa ke kaMdhe kA ubharA huA hissA, yudhiSThira kA naam| 6. hAtha ke sampuTa, hasta smputt| kuubdd'aa| (samya0 73) kakudaM (napuM0) kUbar3a, uThA huA bhaag| kaGkaTaH (puM0) [kngk| aTan] kavaca, rakSAyudha, 2. sainik| kakudamat (vi0) [kakuda matup] bhaiMsA, kUbar3adhArI bhaiNsaa| kaGkaNaM (napuM0) kaMgana, kar3A, vly| vivAha sUtra kaMganA kakudvata (puM0) [kkud| matupa va tvam] bhaiNsaa| kalAI para bAMdhA gayA sUtra, AbhUSaNa vishess| (jayo0 kakuMdaraM (napuM0) nitamba grt| kasya zarIrasya kum avayavaM 12/106, 5/61) duNAti-kaku+ha+khac, mum|| kaGkaNacAlana (vi0) 1. strI jAti kA svabhAva, kaMgana ko kakulpa (vi0) bhogopabhoga se khuzI (vIro0 11/2) calAyamAna karane vAlI strii| (jayo0 6/32) 2. sthAnAntara kakubh (strI0) [ka skubh| kvip] 1. dizA, bhUparidhi kA gamana, idhara udhara jaanaa| (jayo0 6/32) caturtha bhaag| (jayo0 12/68) 2. prabhA, AbhA, kaanti| kakaNazabdaH (puM0) valaya svr| (jayo0 24/25) kakubhaH (puM0) vINA kI mur3I huI lkdd'ii| 2. arjunvRkss| kakataH (puM0) kaMghI, kNghaa| bAla saMhArane kA saadhn| kasya vAyo: ku:sthAnaM bhAti asmAt kaku+bhA+ka yA kaM kaGkapatraM (napuM0) bagulA ke pNkh| vAtaM skumnAti vistArayati-ka skubh+ka) kaGkapatrin (vi0) kaMkapatra vaalaa| For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kar3akara www.kobatirth.org kaGkaraM (napuM0) maTThA, chaaNch| [kaM sukhaM kirati kSiyati ] kaGkAlaH (puM0) asthipaJcara, zarIra kA DhAMcA, haDDiyoM kA samUha | + kaGkAlaya: (puM0 ) [ kaMkAla ya+ka] deha, zarIra / kaGaku: (strI) kaMku, siMdUra, seMdura, vivAhita striyoM kI mA~ga meM bharane kA seMdura / kakela: (puM0 ) [ kaMka+ella] azoka vRkSA kakala: (puM0) ghoraDU, nahIM sIjhane vAlA mUMga (vIro0 17/33) kakelI (strI0) Azoka vRkSa kaGakolI (strI0) nAma vizeSa kakRta kaMGgaNa ( napuM0) alaMkRta kaMgana / (vIro0 6 / 29 ) kaGgulaH [kaMgu+lA+ka] hAtha, kr| kacacchalaM (napuM0) kezo ke kAraNa, kanjala samUha | kacAnAM kezAnAM chalAd bbhuuv| (jayo0 vR0 1/63) kacapAlI (strI0) keza samUha, kezarAzi kacAnAM kezAnAM pAlI paramparA (jayo0 14/10) kacasaMcayaH (puM0) kezabandhana, kezapAza kacAnAM saJcayaH keshpaashH| kacasannicaya: (puM0) kezarAzi, kezasamUha kacAnAM kezAnAM sannicayaH samUho / (jayo0 26/7) kaca: (puM0 ) ( kaca+ac] 1. bAla, kesh| 2. baMdhana, AvaraNa, paTTI | kacaGganaM (napuM0) kara rahita bAjAra, maNDI / kacaGgala (puM0) samudra, sAgara, udadhi kacavRnda (vi0) kezarAzi (vIro0 2/20) kacAkaciH (avya0 ) eka dUsare ko pakar3anA, Apasa meM bA pakar3anA / kacAdura (puM0) jala kukkuTa kacopacAra: (puM0) kezoM ke upacAra (suda02/7) kaccara (vi0) burA, abhadrakArI, dusstttaapuurnn| malina, kalaMkita / kaccit (vi0) [kaM+cit] praznavAcakatA, prAyaH, aisA / kaJcidapi (avya0) koI bhI, kitanA bhI / (vIro0 1/16 ) kacchaH (puM0) 1. taTa, kinArA, kSetravartI, samIpavartI prdesh| (jayo0 5) 2. karmadabhAga, kIcar3a pradeza, paMkabhUmi / kacchapa: (puM0) kachuA, kUrma / kacchapapRSThavat (puM0) kachue kI pITha kI trh| (jayo0 vR0 8/4) 245 Acharya Shri Kailassagarsuri Gyanmandir kajhukirAjaH kacchapa- rigata- doSaH (puM0) AcArya vandanA kA doSa, pIche calate hue vandanA karanA / kacchapI (strI0) kachuvI / kacchA (strI0) jhIMgura / kacchuH (strI0) [ kaSU, cha Adeza: ] kaMDU, khAja, khujalI kacchura (vi0) [kacchUra] kaMDuyukta, khujalI yukta / 2. lAlacI, lampaTA kajjalaM (napuM0) kAjala, kAlimA, aguru, aNjn| (jayo0 vR0 14 / 92 ) (jayo0 3/54 ) [ kutsitaM jalamasmAt prabhavati ko kadAdeza: ] 'snehavartikathA niHsRtena kajjalena zarAvAdayo malinA bhavanti' (jayo0 vR0 6 / 236 ) prasAdotpanna- nayanajalavindavastannibhAnAm- mudazravo'pi sakajjalA bhavanti / (jayo0 vR0 6 / 130) kajjaladhUmaH (puM0) kajjala kI bahulatA (jayo0 1/63) kajjalarAgaH (puM0) kAlimA vAlA rAga / kajjalarocakaH (puM0) dIvaTa, dIpasTeMDa / kajjalasthita (vi0) kajjala kI bahulatA (jayo0] 1/62) kajjalitaH (vi0) kAlimA yukta / kaJca (saka0) 1. bAMdhanA, jakar3anA, 2. sphurita krnaa| kaJcanaM (napuM0) svarNa, sonaa| (suda0 71) kaJcana-kalaza: (puM0) svarNa klsh| (suda0 71 ) kaJcAraH (puM0) [ kam+car Nic+ac] 1. sUrya, ravi, 2. madAra ltaa| kacid (avya0) koI bhI (jayo0 1/2) kaJcuka: (puM0 ) [ kaJca + unac] 1. kavaca nirmANa-jayo0 6 / 106 (jayo0 12) 2. sarpa keMculI, 3. paridhAna, vastra 4 aMgarakhA, cogA, colI, aMgiyA / kaJjukamuJcanaM (napuM0) keMculI chor3anA (jayo0 25/53) kajhukadvadaya (puM0) kucha vastra haraNa karane vAlA (jayo0 16 / 63) kaJcukaM kucavastraM haratIti / kajhukAluH (puM0) sarpa, sAMpa kaJcakita (vi0) [kazuka itac] kvcdhaarii| kaJcukin (vi0 ) [ kaJcuka + ini] 1. kavaca, (vIro0 5 / 6, jayo0 1/1 ) 2. dvArapAlanI, aMtapura kI sevikA, vRddha sevk| sauvida (jayo0 13/38) kaJcukivara: (puM0) buddhizAlI sevk| (jayo0 4/41 ) kaJcalikA (strI0) aMgarakhA, cogA colI / kajhukirAja (puM0) khojA, sevaka, (jayo0 4/55) For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaJjaH 246 kaTola: rA28) kaJjaH (puM0) [kam+jan+Da] 1. keza, baalaa| kaTitraM (napuM0) adhovastra, dhotii| 'rasAlatA'bhUtkucayoH kaTitre' kaJja (napuM0) 1. kamala, saroja, 2. pIyUSa, amRta, sudhaa| (vIro0 3/28) (jayo0 13/59, 2/140) kaTi-pradeza: (pu0) madhyaka. kmr| (jayo0 13/6) kaJjakaH (puM0) eka pakSI vishess| [kaJca keza iva kAyati] kaTibaddhatA (vi0) gamanAyodyata. tatparatA. udymshiiltaa| 'sarva kaJjagati (strI0) kmlgti| (jayo0 13/59) eva kaTibaddhatAmati' (jayo0 21/3) kaJjanaH (puM0) 1. sUrya, rvi| 2. hasti, kri| 3. udara, pett| | kaTibaddhabhAvaH (puM0) tatparatA yukta bhAva (vIro0 9/18) kaJjamukha (napuM0) kmlmukh| (jayo0 17/117) kaTi-bandhanagranthiH (strI0) nAr3A, niivi| (jayo0 12/112) kaJjalaH (puM0) eka pakSI vishess| [ka+kalac] kaTibhAgaH (puM0) avalagnaka, kamara bhaag| (jayo0 10/59) kaJjoccayaH (puM0) kamala samUha kA vikAsa (jayo018/46) kaTimaNDalaH (napuM0) kaTi smuuh| (jayo0 6/9) kaT (saka0) jAnA, AvRta karanA, DhakanA, prakaTa honA, kaTi-mAlikA (strI0) karadhanI, kNdauraa| cmknaa| kaTimekhalA (strI0) karadhanI, kAJcI, kNdauraa| kaTaH (puM0) adbhuta, aashcrykaarii| kaTAdbhutAH kaTAzabdo'- kaTirohakaH (puM0) mhaavt| vyayo'dbhuta vAcakaH' (jayo0 vR0 24/18) 'adbhuto'pi kaTi-vastraM (napuM0) nAr3A, niivi| kaTAvyayam' iti vi' 2. kaliMjara vRkSa-(jayo0 vR0 kaTizIrSakaH (puM0) kuulhaa| 21/30) kaTa-zroNau zaye'tyalpe kiliJjagajagaNDayo' iti kaTizrRMkhalA (strI0) karadhanI, kiMkaNI yukta kNdauraa| vishvlocn| (jayo0 vR0 21/30) 3. kaTAkSa, tirachI kaTisUtraM (napuM0) karadhanI, mekhalA, kAJcI, kmrbndh| citvn| (jayo0 suda0 118) 4. car3hAI, 5. kUlhA , kaTI (strI0) kmr| (samu0 7/4) kaTI syAtkaTimAgadhyoH kttibhaag| 6. hasti gnnddsthl| 7. bANa, msaalbhuumi| 8. iti vi0 (jayoc 21/30) prathA, pddhti| kaTIraH (puM0) [kaT+ Iran] kUlhoM kA grt| kaTakaH (puM0) 1. senA, janasamudAya (jayo0 7/85, (jayo0 kaTIrakaM (napuM0) [kaTIra kan] kUlhA, kmr| 12/124) 'vaTakaM ghaTakalpasustanItaH kaTakaM' (jayo0 kaTIsUtraM (napu0) 0karadhanI, kandaurA, mekhalA, 0kAJcI, 12/124) 3. TaTiyA, jAlI, jo bAMsa kI banAI jaatii| ___0kmrbNdh| (dayo0 24) 'baMsakaMbIhi aNNoNNajaNaNAe je kiJjati gharAvaNAdivArANaM kaTu (vi0) [kaTa u] tikta, kaDuvA, caraparA, kssailaa| DhaMkaNaTuM te kaDayA gAma' (dhava0 14/40) 4. mekhalA, _ 'kaTu matvetyudavamatsA' (suda0 vR089) karadhanI, rassI, 5. vRtta, gherA, aavrnn| kaTuH (puM0) tIkhApana, tiikssnntaa| kaTakaraNaM (napuM0) caTAI bnaanaa| 'kaTakaraNaM kaTanirvartakaM kaTu (napuM0) durvacana, nindaa| citrAkAra mayomayaM pAillagAdi' (jaina0la070313) kaTuka (vi0) [kaTu kan] tIkSaNa, kdduvaa| (jayA0 6/18, kaTakin (puM0) [kaTaka ini] parvata, giri| 9/84) 2. pracaMDa, pracura, tIvra, crm| 3. apriyakara, kaTaTaH (puM0) [kaTakaTa lac] 1. agni, Aga, 2. svarNa, arucikr| 3. gnnesh| kaTukaH (puM0) tIkSNapana, prcnnddtaa| (bhakti046) kaTajalaM (napuM0) [kaT + lyuTa] chappara, cht| kaTukatA (vi0) kar3avAhaTa. akkhar3apana, aziSTa vyvhaar| kaTAkSaH (puM0) 1. tirakSI dRSTi, tiryag netra, nayanopAnta, kaTukITaH (puM0) mcchr| apAGgA (jayo0 vR0 3/103) 2. tIkSNa, kaThora, teja kaTuraM (napuM0) [kaTa+uran] chAMcha, maTThA, tkr| (suda0 1/40) 'smarasyeva yatkarAkSaH zaraH' (suda0 1/40) kaToraM (napuM0) miTTI kA pAtra, skoraa| kaTAkSa bANaH (puM0) tiryag bANa, tirache tiir| (suda0 vR0123) kaTukiH (strI0) kaTuvacana, karkaza vacana, mRdutArahita (vIro0 kaTAkSa-zaraH (puM0) tiryag baann| 22/32) kaTAhaH (puM0) 1. kar3hAI, 2. TIlA, 3. gt| kaTolaH (puM0) [kaTa olac] 1. caraparA, kttuk| 2. nIca kaTiH (strI0) [kara ina] kmr| puruss| For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaTh 247 kaNTh kaTh (aka0) kaThinatA se rhnaa| kaNatkRta (vi0) parikUjana, kuhu kuhu zabda, kaNa-kaNa zabda kaThaH [kaTh+aca] ktthmt| karane vaalaa| 'maJjIra kodAra-kaNatkRta' (jayo0 16/46) kaThara (vi0) / ktth| ac] ktthmt| kaNa-bhakSakaH (puM0) eka pakSI vishess| kaThara (vi0) | kaTharan] kar3A, skht| kaNapaH (puM0) ayaska char3a, bhaalaa| kaThikA (strI0) khar3iyA, sapheda mittttii| kaNalAbhaH (pu0) jalAvarta, bhNvr| kaThina (vi0) (ktth| inaca] suda r3ha, anamanAtmaka ktthin| kaNaza: (avya0) alpa bhAga meM, laghu hisse meM, dAne-dAne kaThina, kaThora. dRddh'| (jayo0 17/48) 'padmAni yasmAtkaThinA para, chottaa-chottaa| samasyA' (vIro0 2/31) 'kuNThAtmakora: kaThinana' (jayo0 kaNi (strI0) kaNikA (jayo0 26/48) 17/48) kaNikaH (puM0) [kaNa kan] dhAnya kaNa, dhAnya kA choTA aNsh| kaThina-kaThora (vi0) atizaya kaThora, adhika dRr3ha, atyadhika kaNikA (strI0) lezamAtra, kiMcit bhI, choTA sA, alp| skht| (jayo0 6/61) 'kaNikA'pi na zarmaNaH' (jayo0 2/133) 'kaNikA'pi kaThinatA (vi0) kaThanAI yukta, suda r3hatA yukt| (suda0 121) lezamAtramapi na' (jayo0 vR0 2/133) kaThinA (vi0) 1. kaThora, dRddh'| (suda0 2/44) 'svabhAvato ya kaNizaH (puM0) dhAnya bAla, dhAnya ke Upara aMza, dAnoM vAlA kaThinA saheraM' (suda0 2/44) 2. misstthaann| hissaa| kaThinI (strI0) khaTikA. khdd'iyaa| 'kSaNotti kaThinIJca kIrtimare' kaNIka (vi0) [kaNa+Ikan] alpa, laghu, chottaa| (jayo06/105) kaNIciH (stro0) puSpalatA (jayo0 11/90) kaThora (vi0) 1. dRDha, tAkatavara, zaktizAlI, 2. krUra, nirdy| kaNa (avya0) [kaNa+e] bhAvanAtmaka avyaya. icchAzakti. (samu0 1/23) 3. tIkSNa, shlymy| pradhAna avyy| kaDa (vi0) [kaD+ac] 1. gUMgA, muuk| 2. mUrkha, anbhijny| kaNo'pi-kaNa-kaNa taka bhii| (jayo0 5/4) 2. zabda vishss| kaNerA (strI0) 1. hathinI, 2. veshyaa| kaDa-kaDAzabdaM (napuM0) sanninAda. kaDa-kaDa zabda, meghoM kI kaNopajalpa (vi0) kaNoM se vyaapt| 'satpuSpatalpamapi vahnikaNopa gdd-gddaahtt| (jayo0 vR08/12) jalpa' (suda0 86) kaDaGgaraH (puM0) tRNa, tinkaa|| kaNTakaH (puM0) 1. kAMTA, zalya, kleza, kaSTa, utpaat| kaDaMgarIya (vi0) tRNa upayoga karane vaalaa| (muni0 3) 'kaNTakena na viddheyaM jAtiH' (suda0 104) kaDadhaM (napuM0) pAtra. bhAjana, vartana vishess| (gaDayate sicyate 2. romAMca, hrss| (jayo0 1055) jalAdikaM atra-gaDa- atran-gakArasya kakAra) kaNTaka-vaNTakaH (puM0) kATe-bAMTe-jayo0 13/11 // kaDandikA (stro0) zAstra, grantha, pothii| kaNTakita (vi0) [kaNTaka- itap] zaGkAyukta (jayo0 1/89) kaDambaH (pula) ddNtthl| romAMcita (jayo0 22/59) kAMTedAra, zalya yukta, romaaNcit| kaDAra (vi0) ahaMzIla, abhimAnI. 0DhoTha, ghmNddii| (jayo0 14.11) vIro0 4/62) kaDitula: (puM0) asi, khaGga, tlvaar| [kaTyAM tolanaM grahaNaM | kaNTakitAr3aka (vi0) romAJcita aMga vAlA, romarAji se yasya] prphullit| kaNa (aka0) zabda karanA, cItkAra karanA, kraahnaa| kaNTakitAGga dhAraka (vi0) romAJca se paripUrNa zarIra vaale| kaNaH (puM0) [kaNa+ac] 1. aMza, bhAga hissaa| (jayo0 ___ guNakRSTa ivAdhikArakaH suda za: knnttkitaanggdhaarkH| (jayo0 18/62) hakkoNakaNarbharanyaH kITAdIva sacenanaM jinagirA 10/56) reNoH knnaadiitytH| (muni0 22) 2. dAnA, anAja kA kaNTakin (vi0) [kaNTaka ini] kAMTedAra, kNttiilaa| aMza, ttukdd'aa| kaNTakilaH (puM0) [kaNTaka+ilac] kAMTedAra baaNs| kaNaka (vi0) dhAnya knnaarth| (jayo0 18/15) kaNTha (aka0) vilApa karanA, zoka karanA, Atura honA, kaNa-jIrakaM (napuM0) sapheda jiiraa| utkaNThita honaa| For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kaNThaH kaNThaH (puM0) galA, grdn| (suda0 1 / 34) kaNThakaMdala (puM0) sad galanAla (jayo0 5/52) kaNTha-kambu (vi0) kaNTha suzobhita huaa| (jayo0 12 / 14) kaNTha-kUNikA (strI0) bINA / kaNThagata (vi0) gale meM sthita, gale meM Ane vaalaa| kaNThataH (avya0) [kaNTha+tasil] gale se, kaNTha se, spaSTatA / kaNThataTa (puM0) gale kA bhaag| kaNThataTaM (napuM0) gale taka, gale kA pArzva kaNThataTI (strI0) gardana taka kii| kaNThadadhna (strI0) gale taka pahuMcane vAlA kaNThanAla (puM0) galakandana, hAra (jayo0 11 / 47 ) kaNThanIDaka: (puM0) gRddha, cIla pakSI / kaNThanIlakaH (puM0) mazAla, bar3A dIpaka / kaNThapathaM (napuM0) kaNThamArga / www.kobatirth.org rajjU kaNThapAzakaH (puM0) hasti pAza, hasti ke kaNTha kI kaNThapArzvaH (puM0) gale kA bhAga kaNThabhAga / kaNThabhUSA (strI0) kaMThI, gale kA choTA hAra kaNThamaNi: (strI0) gala kaMThI, mali yukta kNtthii| kaNThalatA ( strI0) 1. paTTA, gale kA paTTA / 2. lagAma, azvArodhaka paTTya / kaNThavartin (vi0) kaNThagata, gale se sambandhita / kaNThazoSa: (puM0) gale kA sUkhanA / kaNThasUtraM (napuM0) 1. gale kA dhArA / 2. AliMgana / kaNThastha (vi0) 1. yAda honA, raTa jaanaa| 2. kaNTha meM hone vaalaa| kaNThAbharaNaM (napuM0) gale kA AbhUSaNa, kaNThAbhUSaNa, haar| (jayo0 pR0 3 / 904 ) kaNThAlaH (puM0 ) [ kaNTh + Alac] 1. phAvar3A, kudAlI / 2. U~Ta, 3. yuddh| kaNThAlA (strI0) dahI bilone kA pAtra / kaNThikA (strI0 [kaNThThan+TAp] kaMThI mAlA, eka lar3I " kA haar| kaNThI (strI0 ) [ kaNTha + DIS] 1. mAlA, eka lar3I kA hAra / 2. galApaTTa / kaNThIkRta (vi0) kaNThasthAna meM dhAraNa kI jAne vAlI (vIro0 1/24) kaNThIravaH (puM0) 1. unmatta hsti| 2. kabUtara kaNThIlaH (puM0) U~Ta | kaNThekAlaH (puM0) ziva, mahAdeva, shNkr| 248 Acharya Shri Kailassagarsuri Gyanmandir kaNDya (vi0) (kaNTha+yat] gale ke lie ucita, gale se sambandhita katamAla: kaNThya-varNaH (puM0) kaNTha sthAna vAle akSara-a, A, ka, kha, ga, gha, i aura ha G kaNDyasvaraH (puM0) gale se sambandhita svara / kaND (aka0 ) 1. prasanna honA, harSita honA, saMtuSTa honA, ahaMkArI honA / kaNDa (saka0 ) nikAlanA, bAhara karanA, sApha karanA, rakSA karanA, bcaanaa| kaNDakaH (puM0) samu dAya, uttarottara ananta ke bhAga / kaNDanaM (napuM0 ) [ kaND + lyuT ] phaTakanA, sApha krnaa| 'tuSAnAM kaNDana' kaNDanaM dUrIkaraNaM (jayo0 vR0 23/54) kaNDanI (strI0 ) okhalI / kaNDarA ( strI0 ) [kaNDa + aran] ns| kaNDikA (strI0) anuccheda, choTA gdyaaNsh| kaNDU (puM0) 1. khAla, khujalI, khrjn| (jayo0 6 / 61 ) kaNDU (strI0) khujalAnA / kaNDUti: (strI0 ) [ kaNDU+yak + ktin] kharjana, khAja, khujalI / 'karatala- kaNDUti muddharati' (jayo0 6 / 61 ) kaNDUya ( saka0) khujalAnA, masalanA / kaNDUyante (samu0 19 / 22) 'kaNDUyante yataH smaite' zarIraM hiraNAdayaH (samu0 9/22) kaNDUyanaM (napuM0) kharjana, khujalI, khAja, dduu| 'dadro kharjana / kaNDayana" (jayo0 vR0 2/4 ) kaNDUyanaka (vi0) kharjanodapAka / kaNDUyA (strI0 ) [ kaNDUyak+a+TAp] 0khujalAnA, 0kharjana khAja / kaNDUla (vi0) ddU vAlA, kharjanazIla kaNDola : (puM0 ) [ kaND+olac] TokarI, dhAnyapAtra / kaNDoSa: (puM0 ) [ kaNDa+ oSan ] vAdya vizeSa, jhAM jhA / kaNvaH (paM0) kaNvaRSi / kataH (puM0) [kaM jalaM zuddhaM tanoti] nirmalI kA paudhA, rIThA / katakaH (puM0) nirmalI, riitthaa| katama (sarva) kauna kauna sA / 'sumukha kAryacaNaH katamo naraH' (jayo0 10/59) katara (sarva0) kauna, do meM se kauna sA / For Private and Personal Use Only katamAla: (puM0) vahni, agni, aag| 'kasya jalasya tamAya zoSaNAya alati paryApnoti jala+ac / Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kati kadannakaH kati (sarva0) kitne| katikRtvaH (avya0) [kati+kRtvasuc] kitanI baar| katicid (avya0) kitane samaya 'sukhena kAlaM katicid ___vyatItavAn' (samu0 4/17) katidhA (avya0) [kati+dhA] kaI bAra, kitane sthAnoM para, kitane bhAgoM meN| katipaya (vi0) kiti+ayac] kucha, kaI, kaI eka, kucha dina vyatIta hone pr| (jayo0 5/2) katividha (vi.) kitane taraha kA, kitane prakAra kaa| katizaH (avya0) [kati+zas] eka bAra meM kitnaa| katth (aka0) nindA karanA. durvacana bolanA, upekSita krnaa| katthanaM (napuM0) prazaMsA karanA, AtmabhAva vyakta karanA, DIMga maarnaa| katsavaraM (napuM0) [katsa+vR+apa] kNghaa| kath (saka0) 1, 0kahanA, bolnaa| (aka0122) 2. pratipAdana karanA, ullekha karanA, 3. saMketa karanA, 4. paraspara vArtAlApa krnaa| 'kathaya-pratipAdaya' 'kath' iti bhauvAdiko dhAturyasya lujhyinte| acIkathat iti rUpaM jainakAvyeSu pracalitam' acIkathacca mantribhyo iti vAdIbhasiMhena kSatracUDAmaNau pryuktm| (jayo0 23/71) 'kaMthocyatAmkahie kuzalakSemakathoccatAm' (dayo0 107) kathyate-- (jayo0 2/33) kathaka (vi0) [kath+Nvula] 0kathAkAra, vArtAkAra, prvaack| kahAnI kahane vaalaa| kathakaH (puM0) 1. nAyaka, abhinetaa| 2. kathA prstutkrtaa| kathanaM (napuM0) [kath+ lyuTa] kahanA, pratipAdana, prarUpaNa, kthaamukh| 'nayAmi kathane praNavamuta ca naH' (jayo0 22/91) kathane-kathAmukhe (jayo0 vR0 22/91) katham (avya0) kaise, kisa prakAra, kisa taraha, kisa rIti se, kahAM se, kb| (dayo0 90) 'manoramAyAM tu kathaM sarasyAm' (suda0 4/15) kathamapi (avya0) kisI taraha se bhI, kisa vidhi se bhI, kabhI bhii| (jayo01/17) 'kathamapi tathA suyAtrI' (suda0 vR0 97) kathaJcit (avya0) kisI prakAra se, kisI taraha kaa| 'jinadharmo hi kathaJcidinyataH' (suda03/12) kathita (vi0) prtipaadit| (jayo0 1/9) kathA (strI0) {kth| aGa / tAp] 1. vArtA saMlApa 'zrItrivarga / pariNAyake tathA tisstthtiissttkRdsaavbhuutkthaa| 2. kathana paddhati (jayo0 1/6) (jayo0 3/20) 3. prasaMga, varNanagaganAJcAnAM koTiyeSA yeSAM pRthakkathA moTI (jayo06/7) 4. hitakaracaritra nirUpaNa puruSArthopayogitvAt trivarga-kathanaM kthaa| (mahA0 puM0 1/118) 'prabhavati kathA pareNa pathA re|' (suda0 88) kathAkara (vi0) kathA/kahAnI kahane vaalaa| kathAkAra (vi0) kahAnIkAra, vaartaakaar| kathAkuMja: (puM0) kathA smuuh| kathAcAraH (puM0) kthaanukrnn| (jayo0 1/6) kathAchala (napuM0) kahAne kA kAraNa, kathA ke bhaane| kathAdhAraH (puM0) prshNsaadhaar| 'kathAyAH prazaMsAyA AdhAra : sthAna masti' (jayo0 vR0 6/24) kathAnakaM (napuM0) kathA sAra, saMkSipta kthaa| kathAnAyakaH (puM0) kahAnI kA pramukha paatr| kathApuruSaH (puM0) nAyaka, pramukha paatr| kathApIThaM (napuM0) kathAkara rasya bhAga kthaaNsh| kathA-prabaMdha (puM0) kalpita kthaa| bRhtkthaa| kathA-pravezaH (puM0) kathA mukha, kathAnaka kA praarmbh| kathA prasaGgaH (puM0) vArtAlApa, bAtacIta se prasaMga prstutiikrnn| kathAprANaH (puM0) kathA kA mUla pAtra, naayk| kathAmukhaM (napuM0) kathAnaka kA paricayAtmaka aNsh| kathAyogaH (puM0) kathAsaMyoga, kathA kA mAdhyama, kthaadhaar| kathAviparyAsaH (puM0) kathA kA badalAva, kathA kA praavrtn| kathAzeSaH (vi0) vRttAnta kA avazeSa, vArtA kA avazeSa bhaag| kathita (bhU0ka vR0) kahA gyaa| (suda0 1/95) kathodayaH / ) kathA kA praarmbh| kathodghAta: (puM0) kathA kI punraavRtti| kathopagAmin (vi.) kathana ko prApta hone vaalaa| (jayo0 1/29) kad (aka0) ghabarAnA, hata honA, khinna honA, zoka krnaa| kad (avya0) [kad+kvip] yaha avyaya hrAsa, alpatA, nirarthakatA, evaM doSAdi ko vyakta karatA hai| kadakSaraM-burA akSara, apasUcaka akssr| kadAnnaM-dUSita ann| kadakaM (napuM0) [kada: meghaH iva kAyati prakAzate-kada kai+ka] ___ paMDAla, caMdoA, shaamiyaanaa| kadanaM (napuM0) [kad+lyuT] vinAza, hanana, prtaadd'n| kadannakaH (puM0) abhkssy-bhkssnn| (jayo0 27/31) For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kadambaH www.kobatirth.org kadamba: (puM0) 1. kadamba vRkSa, 2 haladI, 3. ghAsa vizeSa / jisake puSpa meghagarjanA se puSpita hote haiN| kadambarAja (puM0) kadamba nAma rAjya / (vIro0 15/42) kadambakaM (napuM0) samu dAya, samUha, ogha / 2. kadamba phUla / kadaya (vi0) kutsita, dayA rhit| (jayo0 6 / 15 ) kadara : (puM0 ) [ kaM jalaM dArayati nAzayati-ka+ha+ac] ArA, lakar3I cIrane kI mazIna / 1. aNkush| kadarthibhAvaH (puM0) khoTA bhaav| (vIro0 18/34) kadarthita (vi0) duzcintita burA cintana (samu0 7/25) 'svidahamasmyanayena kadarthita:' (jayo0 9/32) kadarya (vi0) dayA rahita dhanopArjana, kaSTajanita dhana saMcaya yo bhRtyAtma pIDAbhyAmarthaM saMcinoti sa kadarya (jaina0la0314) kadala: (puM0) [kad+kalac, kan ca] kadalI vRkSa, kele kA pAdapa / kadalakaH (puM0) kadalI taru, kele kA vRkSa / kadalI (strI0) 1. kelA, kadala pAdapa 2. rambhA janmadAtrI rambhA kadalyapi jitA / ' (jayo0 5/81) 3. 'mocA nAma kadalI' (jayo0 vR0 11 / 20) kadalI kA eka nAma 'mocA' bhI hai| 3. mRga, 4. hasti para zobhita dhvajA / kadalIghAta (puM0) sahasA Ayu kA ghAta, visa-veSaNa- raktakkhayabhaya-satyaggahaNa saoNkalesehiM / AhArassossAsANaM Nirohado chijjade AU / / ( dhava0 1/23) kadA (avya0 ) [ kim+dA] kaba, kisa samaya kasmin kAle jayo0 11/85) nAhaM bhaveyaM kadA (suda0 96 ) 'kadA samaya sa samAyAdiha' (suda0 71) kadAcanAnyaM (vIro0 17/8) kisI samaya / kadAcaraNa (vi0) kutsita AcaraNa (jayo0 2/9) kadAcAraka (vi0) kutsitAcaraNa, bhraSTAcArI, patita AcaraNa vAlA / 'naraM taJca raGka kadAcArakam' (jayo0 2 / 131) kadAcit (avya0) kabhI-kabhI, eka bAra, ab| (hita saM013, sama06/8, jayo0 1/77) kadAJchI (strI0) pallava deza ke nareza kI putrI, rAjA marUvarmA kI raanii| (vIro0 15 / 35) kadAcidapi (avya0) kabhI bhii| (jayo0 4/60) , kadAcidyadi (avya0) phira bhI kabhI to (vIro0 3/10) kadAtman (vi0) kRtaghna AtmA vAlA, kutsita AtmA sahita (jayo0 2/102) kadAdari (vi0) nirAdarakArI, nirAdara karane vaalaa| (jayo0 9/10) nahi kadApi kadAdari me manaH' 250 Acharya Shri Kailassagarsuri Gyanmandir kaniSTa kadAnRNatva (vi0) sabhI RNa rhit| (jayo0 20/70) kadApi (avya0) kabhI bhI kisI bhI samaya kvApi (jayo0 vR0 23/32) citte na kadApyupavAsa' (jayo0 1/22) athAnyadA (jayo0 23/71) jIvo mUti na hi kadApyupayAti tattvAt (suda0 129) kadAzravaH (puM0) azubha samAgama / kaTu (vi0) [ kad+ru] bhUre raMga kA kathika (vi0) kathana ( vIro0 22/9) kanakaH (puM0) maMgalAvatI deza ke kanakapura kA rAjA (vIro0 11/26) kanakaM (napuM0) 1. dhattUra, dhatUrA, DhAka kA vRkSa (jayo0 vR0 25/14) 2. svarNa, sonA, 3. vajrAyudha 'kanyakA-kanakakambalAnviti' (jayo0 2/100) kAca kanakamaNi-muktA (jayo0 3/79) kanaka kambalaM (napuM0) svarNamayI kambala (jayo0 2/100 ) kanaka kumbha: (puM0) svrnnghtt| 'kanakasya svarNasya kumbhayoH kalazayoryugameva rAjate' (jayo0 0 5/45) kanakagiri: (puM0) svarNagiri, sumeru / kanakaTaGkaH (puM0) svarNamayI kuThAra | kanakadaNDaM (napuM0) svarNadaNDa, chatra, rAjacchatra kanakapatra (napuM0) svarNa nirmita karNAbhUSaNa | kanakaparAgaH (puM0) svarNamayI raja, pIlI dhUla kanakapura: (puM0) maMgalAvatI deza kA eka nagara / (vIro0 11/21 ) kanakamAlA ( strI0) nAma vizeSa, eka maMgalAvatI ke rAjA kanaka kI rAnI (vIro0 11 / 226) rAja putrI kA nAma / kanakameruH (puM0) sumeru parvata / kanakarasa: (puM0) haratAla, eka dhAtu vizeSa. svarNa bhasma / kanakasthalI (strI0) svarNamayI bhUmi, svarNAkAra, sone kI For Private and Personal Use Only khadAna / kanakAdrIndraH (puM0) sumeru parvata (jayo0 12/74) kanakhalaM ( napuM0) tIrthasthAna vizeSa / kanaGgarA (strI0) naukA ko sthira karane vAlI sAMkala, laMgara, ber3A, nAva- patthara | kanayati kama karanA, ghaTAnA, nyUna karanA / kanAzaka (vi0) pApa ghAtaka (suda0 136 ) kaniSTa (vi0) (iSTaM icchA viSayIkRtaM kaM] abhISTa (jayo0 vR0 3/23) yazoviziSTa / Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaniSTha 251 kanyAdAnArtha kaniSTha (vi0) [atizayena yuvA alpo vA-kanAdeza:+ kaniSTn ] alpatara, choTe se choTA, nyuun| kaniSThA (strI0) choTI aNgulii| 'zauryaprazastau labhate kaniSThAM' (jayo0 1/16) kaniSThikA (strI0) [kaniSTha kam+TAp] choTI aNgulii| kanInikA (strI0) 1. choTI aNgulii| 2. AMkha kI putlii| (jayo0 vR02/10) kanInI (strI0) 1. choTI aNgulii| 2. netra kI putlii| (jayo0 vR0 2/10) kanInIka dekho kniinii| kanIyas (vi0) apekSAkRta laghu, do meM eka km| kanerA (strI0) [kn| eran+TAp] vezyA, gnnikaa| kantuH (puM0) [kan+tu] kAmadeva, mdn| 2. hRdy| kanthA (strI0) gudar3I, jIrNavastra kI thailii| 'sagranthi kanthAviva rAttamArutaiH' (vIro0 9/25) kandaH (puM0) jamIkaMda, gAMThadAra lahasuna, pyAja aadi| 2. | ___aMkura (jayo0 11/43) 1. granthi, 2. kapUra, 3. baadl| kandakaH (puM0) garta, gaDDA-hAthI pakar3ane ke lie banAyA gayA grt| kandaTTa (napuM0) zveta kamala, zubha pdy| kandaprakAraH (puM0) aNkurmaatrk| (jayo0 11/43) kandaraH (puM0) [kam dR+ac] guphA, khoha, parvata ke andara kA guhya sthaan| (jayo0 14/68) kandarA (strI0) guphaa| kandarpaH (puM0) 1. kAmadeva, 2. rAgAtmaka zabda vaalaa| 'kandarpaH kAmastadhetustatpradhAne vAkprayogo'pi kandarpo' (sA0dha0TI0 5/12) 'rAgodrekAt prahAsamizro'ziSTavAkyaprayogaH kndrpH| (ta0 vA0 7/32) rAga kI adhikatA se hAsya mizrita aziSTa vacana vaalaa| kandarpakUpaH (puM0) yoni, jnmsthaan| kandarpajvaraH (puM0) Aveza, prabala icchA, kaamoddiipn| kandarpadhara (vi0) ahaMkArI, kaamii| kandarpabhAvanA (strI0) kuceSTA yukta bhAvanA, dravazIlatA janya bhaavnaa/icchaa| hAsyotpAdaka bhaavnaa| 'kAmayogaH paravismaya kArI vA kandarpabhAvanetyucyate' (bha0a0TI0 180) kandarpabhUpaH (puM0) kAmarUpI raajaa| 'kandarpabhUpo vijayAya yAti' (vIro06/19) kandala: (puM0) 1. kalaha, nindA, gre| (jayo0 13/70) 2. | nayA aMkura, 3, gAla, knpttii| 4. yuddh| kandalI (strI0) [kandala+GIS] kadalI vRkss| 2. kamalagaTTA kanduH (puMstrI0) 1. taMdUra, ptiilii| 2. geNd| kandukucAkAradharo yuvtyaa| (vIro0 9/36) kandukaH (puM0) [kam+dA+Du kan] geMda, genduka-rabar3a yA kapar3e se nirmita pUrNa lokAkAra geMda jisase khelA jAtA hai| kandukatva (vi0) golAkAra geMda kI trh| (jayo0 1/10) kandukabhAvaH (puM0) Dulamula bhaav| (jayo0 1/10) kandoTaH (puM0) zvetakamala, shubhrkml| kandodRH (puM0) zvetakamala, dhvlpdm| kandopamA (strI0) jar3a kI upamA (jayo0 11/44) kandhaH (puM0) kandhA, grIvA (jayo0 7/23) kandharaH (puM0) [kaM ziro jalaM vA dhArayati-kam+dhR+ac] 1. grIvA, kandhA, bAhumUla (vIro0 3/35) kandharA (strI0) grIvA, grdn| kandhA (strI0) grIvA, grdn| kandhiH (strI0) [kaM ziro jalaM vA dhIyate kam+dhA+ki] 1. sAgara, samu dr| 2. grIvA, grdn| kannaM (napuM0) [kad+kta] pApa, ashubhbhaav| kanyakA (strI0) kanyA, lar3akI, kumArI, taruNI, avivAhita putrii| 'kanyakA-kanaka-kambalAnvitA' (jayo0 2/100) saundaryasArasaMsRSTiM bhUbhUSAM kanyakAmimAm' (jayo07/11) kanyakAjanaH (vi0) kumAriyAM, ldd'kiyaaN| kanyakAjAtaH (vi0) kanyA se utpanna putra, avivAhita kanyA kA putr| kanyasaH (puM0) [kanya+so+ka] choTA bhaaii| kanyasI (strI0) choTI bhin| kanyA (strI0) 1. lar3akI, kumArI, kuMArI, putrI, sutaa| (jayo0 4/62) kanyA'sau viduSI dhanyA gunnekssnn-vickssnnaa| (jayo07/13) 2. chaThI rAzi-kanyA raashi| 3. durgaa| 4. ilaaycii| kanyAkA (strI0) taruNI bAlA, kumaarii| kanyAgata (vi0) kanyA rAzi meM gayA huaa| kanyAgrahaNaM (napuM0) vivAha meM kanyA sviikrnn| kanyAdAnaM (napuM0) kanyAdAna, vivAha meM kanyA kA vara evaM kuTumbijanoM ke sAmane grahaNa karane kA kthn| (jayo0 vR0 12/56) 'sUtramiva bhAvikanyAdAna' (jayo06/125) kanyAdAnArtha (vi0) vivAha sambaMdhI vidhi meM kanyA kI pravRtti hetu kanyA dAna ke lie| (jayo0 12/53) For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kanyAdUSaNaM 252 kapikacchu: kanyAdUSaNaM (napuM0) kaumArya bhNg| kanyAdoSa: (puM0) kanyA kI bdnaamii| kanyAdhanaM (napuM0) daheja, kanyA ke lie smptti| kanyAnRtaH (puM0) kanyA viSayaka asty| kanyAnurakta (vi0) kanyA meM anurkt| (samu0 2/28) / avivAhita putrI meM aaskti| mAnetuM pracakAra tatra pathi, tatkanyAnuraktoktiyam' (samu0 2/28) kanyApakSikalokaH (puM0) mADapika jn| (jayo0 122133) kanyApatiH (puM0) dAmAda, jAmAtA, pti| kanyAputraH (puM0) kanyA/lar3akI kA putra, AtmajA kA bettaa| kanyApuraM (napuM0) antaHpura, ranavAsa, kanyAoM kA AvAsa sthaan| kanyApradAnArtha (vi0) kanyAdAna hetu| (jayo0 12/56) kanyAprasUtaH (puM0) kanyA utptti| (vIro0 9/19) kanyAratnaM (napuM0) zreSTha kanyA, rUpavatI bAlA, atyanta manorama putrii| yasmai dattvA yamAzaMsI knyaartnmkmpn:| (jayo0 7/12) kanyAlIkaH (puM0) kanyA viSayaka jhuutth| kanyArAzi: (strI0) kanyArAzi, chaThI raashi| (vIro0 21/13) kanyAvedin (pu0) dAmAda, jmaataa| kanyAsaH (puM0) jala siNcn| (vIrA0 8/22) kanyAsvayambaraH (puM0) pati cayana kI paddhati, vividha kumAroM meM se pati cayana kI pddhti| kanyAsamitiH (strI0) kanyA smuuh| (vIro0 8/22) kanyAharaNaM (napuM0) kanyA kA aphrnn| kapaTa: (puM0) pravaMcanA, chala, dhokA, cAlAkI, banAvaTI, kRtrim| 'gajasyeva kapaTAbhramukAyAm' (jayo0 23/66) kapaTa-kRta (vi0) chaliyA, pravaMcakA, kapaTa karane vaalaa| kapaTagata (vi0) kapaTa ko prApta, chala yukt| kapaTatAvasaH (puM0) pAkhaMDI tapasvI, banAvaTI saadhu| kapaTadehaM (napuM0) kRtrima deha, tadAkAra shriir| kapaTapaTa (vi0) chala meM nipunn| kapaTa-prabandhaH (puM0) chalapUrNa vyvhaar| kapaTapremaH (puM0) banAvaTI prema, kRtrima sneh| (dayo0 96) kapaTabhAvaH (puM0) chlbhaav| kapaTalekhyaM (napuM0) asatya abhilekha, kutsita lekh| kapaTa vacanaM (napuM0) chala yukta vANI, chalapUrNa vaartaa| kapaTa-vezaH (vi0) kRtrima AkAra, banAvaTI vesh| kapaTazIla (vi0) chala yukt| kapaTAbhramukA (strI0) kRtrima hthinii| 'kapaTena kRtA yA''bhramukA hastinI' (jayo0 vR0 23/66) gajasyeva kapaTAbhramukAyAM manaso bhulaapaayaa| (jayo0 28/66) kapaTikaH (puM0) [kapaTa+kan] kapaTI, chlii| kapardaH (puM0) [kA pardai p-ka] 1. kauNdd'ii| 2. jttaa| kapardakaH (puM0) kaudd'ii| [paI kvi, balopaH, para kasya gaMgAjalasya parA pUraNena dApayati zudhyati-kaparda- kan] (suda0 2/48) dRzoramuSyA dvitaye'vatAra, kapardakodAraguNo bbhaar| (suda0 2448) kapardikA (strI0) [kapardaka+TAp] kaur3I, kaanninni| (jayo0 23/59) madhurasA karaTasya hi nimbikA thanamaho duritasya kprdikaa| (jayo0 25/21) kapardin (puM0) [kaparda ini] ziva kA paryAyavAcI shNkr| kapATaH (puM0) kibAr3a, arr| (jayo0 25/28) 1. mukha, dvaar| 'tAvadvicAra-caturApi suvAk kapATaM' (jayA0 10/94) kasyAtmano vATa kavATa mukhamuddhATayati sm| (jayo0 vR0 10/94) kapATa-mudrA (strI0) abhymudraa| kapATa-sandhiH (strI0) kapATa ke donoM pldd'e| dvAra ke donoM bhaag| kapATa-samu ghAtaH (puM0) Atma pradeza kA vistaar| kapATodghATanaM (napuM0) dArodghATana. dvAra khojanA, kapATa kholnaa| kapAlaH (puM0) [ka pAla-aNa] [kaM ziro jalaM vA pAlayati] 1. khappara, ThIkare, (dayo042) 2. khopar3I 1. kapAla, cuuddaapiidd| 2. saMcaya, smuuh| 3. pyAlA, sakArA, kaTorA, paatr| kapAlakriyA (strI0) shircchedn| kapAlapANi (puM0) mahAdeva kA naam| kapAlamAlinI (strI0) durgaadevii| kapAlikA (strI0) [kapAla kn| TAp] ThIkarA, khappara, miTTI ke ghar3e ke TUTe ttukdd'e| kapAlin (vi0) [kapAla ini] khappara hartA, khopar3I dhaark| kapiH (puM0) [kampa+i] bandara, laMgUra, vaanr| (suda0 3/39) (samu0 4/37) kapiJjalaH (puM0) [ka+pij+kalac] papIhA, ttittihirii| kapikacchu: (strI0) eka latA vishess| For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kapiketanaH 253 kabandha: kapiketanaH (puM0) arjuna kA naam| kapijaH (puM0) shilaajiit| kapitailaM (napuM0) shilaajiit| kapidhvajaH (puM0) arjuna kA naam| kapitthaH (puM0) [kapi+sthA-ka] kaiMtha, kabITa, kathA, ddhiphl| __ 'kapitthaM dadhiphalaM' (jayo0 vR0 25/11) manmatha: kAmacintAyAM kAmadeva-kapitthayo:' (jayo0 vR0 21/27) kapittha ko manmathasAra bhI kahA jAtA hai| kapitthadoSaH (0) sAdhu ke kAyotsarga meM doss| 'yaH kapitthaphalamanmuSTiM kRtvA, kAyotsargeNa tiSThati tasya kapitthadoSaH' (mUlA0 vR0 7/17) / kapila (vi0) [kamp+ ilac, pAdeza:] bhUre raMga kaa| kapilaH (pu0) kapila nAmaka muni| kapila brAhman (puM0) kapila nAmaka vipr| (suda0 76) suda rzana seTha mitr| kapilakSaNa (napuM0) bandara ke lakSaNa, capalatA yukta, caMcalatA shit| (vIro0 1148) samAha sadyaH kapi-lakSaNena, samAha sadyaH kapilaH kssnnen|' (suda0 3/39) kapi-lakSaNA (vi0) caMcala svabhAva vAlI, bandara jaise lakSaNoM vaalii| kapilA (strI0) kapila vipra kI patnI kapilA braahmnnii| campAnagarI ke vipra kapila kI bhaaryaa| kapila vipra suda rzana seTha kA mitra thA, jo rUpa-saundarya meM anupama thaa| usI para vaha kapilA mugdha huI, para sudarzana brahma meM lIna virakti kI ora bar3hatA rhaa| (sudarzanodaya) kapilAkhyA (vi0) kapilA nAma vAlI, kapilA brAhmaNI, kapilavipra kI ptnii| suda rzanAnvayAyAGkA kapilAGganA (strI0) kapila brAhmaNa kI sthApitA kpilaakhyyaa| aNgnaa| bhaaryaa-kpilaa| kapiza (vi0) [kapi+za] sunaharI, svarNa sdRsh| kapizaH (puM0) 1. zilAjIta, 2. lobhAna, 3. bhUrA rNg| kapizA (strI0) mAdhavI ltaa| kapizita (vi0) [kapiza+itac] svarNa sadRzatA, sunarahe raMga vaalaa| kapucchalaM (napuM0) muNDana sNskaar| kasya zirasya pucchaM lAti-ka puccha+lA+ka-kasya zirasaH puSTyai poSaNAya kaayti| ka puSTi kai+ka ttaap| kapUya (vi0) adhama, nIca, nimna svabhAva vaalaa| (kutsitaM pUyate ku+ pUya+ac) kapotaH (puM0) kabUtara, paaraavt| kapotakaH (puM0) zizu kbuutr| (jayo0 15/45) kapota-caraNaM (napuM0) sugandhita drvy| kapota-pAlI (strI0) cir3iyAghara, jntu-aaly| kapota-rAjaH (puM0) kabUtaroM kA raajaa| kapotalezyA (strI0) matsara bhAva yukta leshyaa| chaha lezyAoM ___ meM tRtIya leshyaa| kapotahastaH (puM0) aMjalI bddhtaa| kapotAJjanaM (napuM0) suramA, aNjn| kapotAriH (puM0) baaj| kapolaH (puM0) 1. gAla, gaNDasthala, gnnddmnnddl| 'kapaulau ghRtavarabhUpau' 2. mithyA, jhUTha, alIka klpnaa| (jayo0 3/60) kapolakaH (puM0) kapola, gAla, gnnddsthl| 'dRzi caiNamadaH ___kapolake'JjanakaM' (jayo0 10/59) kapola-kalita (vi0) mithyAjanita, alIkatA yukta, kalpanA jny| 'kutsiteSu sugatAdiSu kramAddhA kapola-kaliteSu ca bhrmaat|' (jayo0 2/26) kpolklitessu-mithyaaklpitessu| (jayo0 vR0 2/26) kapolapAliH (vi0) gaNDasthalAgrabhAga, kapola bhaag| (jayo0 13/71) kapolabhitti (strI0) kanapaTI, caur3A phailA huA gnnddsthl| kapolamUlaM (napuM0) gaNDasthala bhaag| (dayo0 86) kapolarAgaH (puM0) gAloM kI lAlimA, gaNDasthala raagimaa| kaphaH (puM0) balagama, shlessmaa| kaphacUrNikA (strI0) lAra, thuuk| kapakSayaH (puM0) kapha roga, zvAMsa roga pheMphar3e kA rog| kaphaNiH (strI0) kohanI [kena sukhena phaNati-sphurati-ka+ phaN+in, ka+phaN+ina] kaphana (vi0) kapha naashk| kaphajvaraH (puM0) balagama se utpanna hone vAlA jvaar/bukhaar| kaphala (vi0) [kaphAlac] kapha pravAha, kphprvRtti| kaphAriH (strI0) soMTha, adrk| kaphin (vi0) [kapha+ini] kapha pIr3ita, kphgrst| kaphoNi (strI0) kohanI, kehunaatth| kukSi-ropita-kaphoNitayA'raM prApya sA dadhizarAvamudAram' (jayo0 10/105) kabandhaH (puM0) 1. binA zira kA dhdd'| [kaM mukhaM badhnAti ka+bandhaHaN] 2. peTa, udr| 3. megh| 4. dhUmaketu, 5. rAhu, 6. jala, 7. kabandha, zirohIna nAmaka raaksss| For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kabarI www.kobatirth.org kabarI (strI0) keza, baal| (vIro0 5/12, 7/9) (jayo0 112/11) kabitya : (puM0) kaiMtha taru / kam (aka0 ) prema karanA, anurakta honA, kAmanA karanA, icchA krnaa| / kamaTha: (puM0) (kam+aThan] kUrma, kacchapa, kachuA (jayo0 vR0 24 / 16) 2. bAMsa, 3. jlghtt| 4. pArzvanAtha para upasarga karane vAlA dev| kamaTha-piSThaH (puM0) kachueM kI pITha / kamaThI (strI0) kacchapI, kUrmI / kamaThopasarga: (puM0) kamaTha kA upasarga / kamaNDaluH (puM0) jalapAtra, sAdhu nAriyala se bane hue pAtra meM zuddhi hetu jala rakhatA hai| lakar3I kA bhI yaha banAyA jAtA hai / (kasya jalasya maNDaM lAti - ka + maNDa+lA+ku) kamaNDaludhara (vi0) kamaNDalu ko dhAraNa karane vAlA / kamaNDalumudrA (strI0) aJjajIbaddha mudrA, donoM hatheliyoM ke milAne para kaniSThikAoM ko bAhara nikAlane kI prkriyaa| kamapi (avya0) kucha bhii| (jayo0 vR0 1/14) kamana (vi0 ) [ kam lyuT ] kAmuka, lampaTa, viSayAbhilASI, manorama, abhirUpa, sundara / kamana: (puM0) kAmadeva, madanaH 1. azoka vRkSa / 2. brahmA / kamana: kAmuke cAbhirUpe cAzoka-kAmayo: ' iti vi' (jayo0 26/47) / kamanIya (vi0) ramaNIya, sundara, manorama (dayo0 66) kamara ( vi0 ) [ kam+arac] viSayAbhilASI, lAlacI, kAmuka / kamalaM (napuM0) 1. kamala, saroja, nIraja, padma, araviMda, ambhoja, vArija, zatacchadaM kuDmala, jalaja (samu0 71, suda0 3 / 23) 2. caDasIdIlakkhehi kamalaM NAmeNa NiddiTTha' (ti0pa04/298) 3. toSa- santoSa vizadAmbarA ca maJjujalatArA kmlaanvyibhrmr-vistaaraa| (jayo0 22 / 19) kamalena - saMtoSaNa-kamalaM jalaje tIre klogni toSe ca bheSaje' iti vi' (jayo0 vR0 22/19) kamalAnAM vArijAnAm / , 254 kamala sArasa pakSI (jayo0 vR0 22/1, 6/82) zatacchadajayo0 17/71 / jala-tAMbA, davA, auSadhi, mUtrAzaya / Atmamala-kamalaM kasyAtmano malaM rAgadveSAdirUpaM (jayo0 10 28/3) / Acharya Shri Kailassagarsuri Gyanmandir kamalAnvayi kamalaH (puM0) saarspkssii| kamalakaM (napuM0 ) [ kamala + kan] laghu padma, choTA vArija / kamalaMkariSNu (vi0) eka ko alaMkRta karane vaalii| kamalakandaH (puM0) zalyadruma, karahATa / karahATo'bjakande'pi zalyadrau kusumAntare / iti vi0 (jayo0 vR0 21 / 26 ) kamalakomalatA (vi0) kamala kI sukumAratA (jayo0 3 / 27) kamalakhaNDa (napuM0) padma samUha, kamala samudAya / kamalaja: (puM0) nakSatra vizeSa / kamalajanman (puM0) padmayoni / kamalajAta (vi0) padma utptti| kamala nayanaM (napuM0) ambuja locanA, padma netr| (jayo0 vR0 17/17) kamalanAlakulabAhu (puM0) mRNAlatulya komala bhujA, atyanta sukumAra bhujadaNDa (jayo0 14/18) kamalamAlikA (svI0 ) padmamAlA, kamalamAlA (jayo0 7/64) kamalamukhI (vi0) kamalaM padmaM tadvatmukhaM vadanaM (jayo0 10/119) kamalavAsinI (vi0) 1. padma meM nivAsa karane vAlI / (suda0 112) 2. Atma bala meM vAsa karane vAlI (suda0 112) kamalazrI (strI0) padma zrI padma ke sadRza zobhA 'dRSTvA / munInduM kamalazriyo bhuuH| (suda02/25 ) kamala- saGkocaH (puM0) kumalabandha (jayo0 0 1/71) kamalasamUha: (puM0) sarojavRnda, padma samUha / (jayo0 12 / 140) kamalA (strI0 ) [ kamala-ac+TAp] (jayo0 5/107, 6/63) 1. lakSmI, zrI ke AtmanimalaM yasyA sA kamalA / Atma ke mala ko jo prApta huii| kamalADu: (puM0) pramANa vizeSa / kamalAkaraH (strI0) ambhoja dRka, kamalanetra vAlI (jayo0 vR0 16 / 40 ) kamalAtman (strI0) kamalA, lakSmI, zrI kamalAtman iva vimalo gajaiH' (vIro0 4/44) kamalAnurUpA (vi0) lakSmI sadRzA / kamalAni araviMdAni anu-pazcAt rUpaM zarIraM yasyAH sA' (jayo0 vR0 1/74) kamalAnusArin (vi0) zobhA kA anusaraNa karane vaalii| (jayo0 vR0) For Private and Personal Use Only kamalAnusAriNI (vi0) kamala kA anusaraNa karane vAlI / (jayo0 vR0 14/54) kamalAnvayi (vi0) kamaloM para maNDarAne vAle kamalena santoSAnvayI saMyukto, kamalAnAM vArijAnAmanvayI anuyAyI' (jayo0 vR0 22 / 19 ) Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kamalAmukhI 255 karaH kamprakaraH (vi0) kAMpate hue hAthA tasyorasi kamprakarA mAlA bAlA lilekha ntvdnaa| (jayo06/123) 'kampro vepamAnaH karo yasyAH sA kampitahastA' (jayo0 vR06/123) kamb (saka0) jAnA, calanA, gamana krnaa| kambaraH (puM0) citra-vicitra raMga, nAnA prakAra ke rNg| kambala (vi0) [kamb+aran] raMga-biraMgA, vividha varNa vaalaa| kambalaH (puM0) [kam+kal] UnI kmbl| (jayo0 2/100) "kanyakA-kanakakambalAnviti' eSA'dhunA jhagiti kambalameti taavt| (jayo0 18/70) kambalaH (puM0) sAsnA, baila kI gardana ke nIce laTakane vAlA crm| kamalAmukhI (vi0) lakSmI sdRsh| kamalAvakIrNa (vi0) kamaloM se vyApta, padmoM se ghire hue| (jayo0 8/41) kamalekSaNA (vi0) kamalanayanA, pdmnetraa| (jayo0 13/86) 'adhaH sthitAyA kamalekSaNAyA' kamalinI (strI0) [kamala iniGIp] sarojanI, nlinii| (jayo0 12/98) sarasa: suta tAmRte kutaH zrI kamalinyai kila yatpuna sadastri (jayo0 12/18) kamA (strI0) [kam+Ni+a+TAp] lAvaNya, saundarya, rmnniiytaa| kamita (vi0) [kam tRca] lAlacI, lampaTa, lobhii| kamodinI (strI0) ke jale modata ityeva zIlA, kairaviNI, 'kumudinii'| kamp (aka0) hilanA, kAMpanA, jaanaa| (jayo0 vR0 6/24) (kampate, kampate) ckmp| (jayo0 12/120) kampaH (puM0) [kamp+ghaJ] calAyamAna, hilanA, DulanA, idhara-udhara honA, ghbraahtt| (jayo0 6/24) kampakAraNa (napuM0) bepathunimitta, kampita (jayo07/20) kampadA (vi0) kAMpane vAlI, bhayAkrAMta hone vAlI, ghabar3Ane vaalii| bhavati sammilane bahusampadA virahitA jagatAmapi kmpdaa| (jayo0 9/47) kampana (vi0) (kamp muc] hilane vAlA, calAyamAna hone vAlA, ghabar3Ane vaalaa| kampanaH (puM0) zizira Rtu, sardI kA smy| kampano'yaM / jarAcIno bhajate dnnddniiytaam| kampanakArin (vi0) kAMpane vaalii| (suda0 134) (jayo0 7/16) kamyamAna kAMpatA huA, tharatharAtA huA. ghabar3AtA huaa| (jayo0 / vR06/123) kampamAnakaraH (vi0) kAMpate hue hAthA (jayo0 vR06/123) kampavatI (vi0) kApatI huii| (jayo0 17/10) kampAkaH (0) [kampayA calanena kAyati-kampA+ke+ka] havA, pavana, vaayu| kampita (vi0) kAMpate hue, hilate hue| (jayo0 6/123) kampita-hastaH (puM0) kampitakara, kAMpate hue hAthA (jayo0 tR06/123) kampra (vi0) [kampanara] kampAyamAna, hilane vAlA, tharatharAne vaalaa| (jayo06/123) kambala: (puM0) mRga vishess| kambalaM (napuM0) jala, vAri, niir| kambalikA (strI0) [kambala+I+kan+TAp] choTA kambala, zAla, Upara or3hane kA UnI vstr| kambalin (vi0) kambala se aacchaadit| kambI (strI0) [kam bin+DIp] cammaca, klchii| kambu (vi0) vividha raMgoM vaalaa| kambuH (puM0) 1. zaMkha, siipii| 2. hasti, 3. grIvA, 4. zirA, nasa, haDDI / kambukaMDI (strI0) grIvA, surAhI sadRza grIvA vAlI naarii| kambukaH (puM0) zaMkha, siipii| (jayo0 10/47) 'karadvayI prApita ___ cakra-kambuka:' (jayo0 24/5) kambojaH (puM0) [kamb+oja] shNkh| kamra (vi0) [kamra] ramaNIya, sundara, manorama, 2. cApa, dhanukANDa (jayo06/104) kamratA (vi.) srstaa| karaH (puM0) 1. hasta, haath| 'karau samAyujya tamAnamantyam' (suda0 2/20) (jayo0 1/21) 2. zulka, Taiksa cuMgI'karasya vAdhApi payodhareSu' (samu06/6) 'karaM paraM dAsyati mAdRzo'pi yokhila-lakSmIpatidarpalopI' (jayo0 11/38) 'ka eva rA dravyaM yayostau AtmamAtrasAdhanau tasmAdvArau sAdhanAntarahInatayA svata eva nirbalau stH|' (jayo0 11485) kara-kala-(suda0 79) kara-zAnti-(suda0 79) karakiraNa-(suda0 79) kara-zAkhA-'ityatra kumudavatyA:karaH' (jayo0 6/122) 'kara: zAkhArUpa:' kara-upahAra, bheMTa 'karatve-upahArarUpeNa kalitaM' (jayo0 vR0 5/76) kara-nakSatra vishess| For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaka: 256 karaNazrutaM kara-hasti -suNdd| karagrAhaH (puM0) kara/hAtha ke grahaNa karane vAlA pti| kara-olA, himknn| karakaH (puM0) 1. asthipaMjara, hIr3a piijraa| 2. pAtra vizeSa, kara-mApa vishess| naariylpaatr| karakaH (puM0) [kirati karoti vA jalamatra kR. vun] 1. | karacAraH (puM0) hasta saMcAlana (jayo0 26/55) karasya jlpaatr| zRMgAraka (jayo0 4/13) 2. anAra kA vRkSa, hastasya cAra-AligaMna vishess| (jayo0 vR08/ dADima tru| 'yadarka-bimbaM karakaM tvavApi (jayo0 15/44) karajaH (puM0) nakha, naakhuun| (jayo0 14/19) karako'strI karaGke syAtkuNDayA cAtha pumaankhge| kusumbhe karajakiraNaM (napuM0) nakha kiraNa, nakha prbhaa| svakIya nakhAnAM dADime haste karakA tu ghnoplte|| iti vi (jayo0 vR0 kiraNa (jayo0 14/19) 15/44) 3. jalopala, kaMDaka-jalatatva (vIro0 20/6) karajakSata (vi0) nakhakSatta (jayo0 16/59) kilAtmasAkSin, karakaprakAzAt (vIro0 4/14) karajAlaM (napuM0) prakAza samUha, kiraNa prbhaa| karakaJjaH (puM0) hstkml| 'karakaJjAnAM hastakamalAnAM raaje| karajita (vi0) hastajita, apane hAtha ko jItane vaalaa| karakaJjayugaH (puM0) karakamala yugl| (jayo0 vR0 12/124) karaJjaH (puM0) [kaM ziro jalaM vA raJjayati] krnyjvRkss| karaka-phalaM (napuM0) dADima (jayo0 vR0 14/18) karaJjikA (strI0) kharI vRkSa, krnyjtru| (jayo0 vR0 17/54) karakaphalakaM (napuM0) dADimaphala, anaar| (jayo0 vR0 18) karaTaH (puM0) 1. gaNDasthala, hstignndd| 2. kAka-'madhurasA karakamaladvitayaH (puM0) kalAbjayugma, ubhaya kara kml| karaTasya hi nimbikA' (jayo0 25/21) karaTasya-kAkasya (jayo0 2086) (jayo0 vR0 25/21) 3. kusumbha pussp| 40 nAstika-Izvara karakasvabhAvaH (puM0) jaladhAraNa rUpa svabhAva madhura svbhaav| ko mAnya na karane vaalaa| (jayo0 15/13) karaTakaH (puM0) 1. kAka, kauvA, 2. giiddd'| kara-kaMTakaH (puM0) nakha, naakhuun| karaTuH (puM0) pakSI vishess| karakaNDakaH (puM0) TokarI, DibbI (vIro0 20/12) karatrANaM (napuM0) puruSArtha hIna, napuMsaka, asmrth| he subuddhe kara-kamalaM (napuM0) hasta kml| na nA'haM tu karatrANAM vinaamvaak| (suda0 79) kara-kalaza: (puM0) anyjli| karaNaM (napuM0) pariNAma, vyasAya, pravRtti, kAryAnviti, karanA kara kisalayaH (puM0) kopala samAna hst| anuSThAna krnaa| (jayo0 6/83) 'karaNA pariNAmAH' karakrIDanakaH (puM0) hastagata khilaunA, hAtha kA khilaunA, (dhava0 1/180) jhunjhunaa| (jayo0 3/69) adha:karaNa, apUrvakaraNa aura anivRttikaraNa (samya0 49) kara-kuDmalaM (napuM0) kara yugala, hasta yugm| 'bhUma-kara, 2. kAraka vizeSa-'sAdhakatamaMkaraNaM (jainendra vyAkaraNa kuDmalaM vrajati bAle' (jayo0 6/30) 'karayo hastayoH 1/2138) atizaya sAdhaka kAraka ko karaNa kahate haiN| kuDmalaM yasya' (jayo0 vR0 6/30) 'kara-kuDmale-mukulite karaNAnuyoga (jayo0 vR0 1/6) 3. kRtya kArya, dhArmika, karayugale (jayo0 vR0 12/101) anusstthaan| 4. indriy-pnycendriy-krnn| 'karaNAnAM sparzakarakopanipAta: (puM0) himapAta, olA, vRsstti| (dayo0 86) rasanAdInAmindriyANAm' (jayo0 vR0 1/34) kara-kauzala: (puM0) hasta kalA pravINa) 'karasya kauzale karaNagrAmaH (puM0) indriya samuccaya, indriya vissy| upasaMhRtya cAturyam' (jayo0 vR0 2/114) ca karaNagrAma kAyaryA svAtmavicAraNA (suda0 96) karakRta (vi0) kiraNakSepaka, krprkssep| (jayo0 18.38) karaNajanya (vi0) indriya vissyk| karagrahaH (puM0) kara/zulka grhnn| karaNatrANaM (napuM0) sira, mastaka, zarIra kA pramukha hissaa| karagrahaNaM (napuM0) 1. zulka grahaNa, kara lagAnA, kara lenaa| karaNapariNAmaH (puM0) adhaH pravRtti Adi prinnaam/vissy| (dayo0 110) 2. hathalevA-vivAha meM vara-vadhU kA eka (jayo0 vR0 6/83) dUsare ke hAtha meM hAtha lenaa| pANigrahaNa (jayo0 12/58) / karaNazrutaM (napuM0) krnnaanuyogshaastr| karagrahodAraH (puM0) pANigrahaNa (suda0 3/48) susthitiM samaya-rItimAtmanaH, For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaNasatyaM 257 karayuga-sampuTaH saGgatiM pariNati tathA jnH| karadhanI (strI0) saptakI, mekhlaa| (jayo0 vR0 15/76) draSTumAzu karaNazrutaM zrayet, kara-nigAlanaM (napuM0) hastadhAvana, hastaprakSAlana, hAtha kA svarNakaM hi nikaSe priikssyte|| (jayo0 2/47) dhonaa| 'karayornigAlanaM dhAvanaM tasmin' (jayo0 vR0 12/132) karaNasatyaM (napuM0) AgamAnusAra samyak upayoga, samyak karandhayaH (vi0) hasta-cumbana vaalaa| prtilekhn| karapatraM (napuM0) ArA, karoMta, krkc| 'vibho karapatramivendhanama' karaNAkhyatA (vi0) karaNalabdhi yukt| 'samyaktvataH prakkaraNA (jayo0 9/33) khyato'taH' (samya0 49) karapatrikA (strI0) kara/hAtha se uchaalnaa| karaNAnuyogaH (puM0) caturgati sUcaka anuyoga, 'karaNAnAM kara-pallava: (puM0) 1. sukumAra hAtha, komala kara, 2. sparzana-rasanAdInAmindriyANAmanuyoga:' (jayo0 vR0 1/34) aNgulii| kara-pallavayo: prasUnatA samadhArIha satA vpussmtaa| jinavANI kA dvitIya anuyoga karaNAnuyoga hai| isameM (suda0 3/21) ayuktigamya siddhAnta tathA loka-aloka Adi kA varNana kara-pallava-lAlita (vi0) uttama pallava/patra vAlI ltikaa| gumphita hai| isa anuyoga kA pratIka pustaka hai| ataH (suda0 3/17) sarasvatI viziSTa adhyayana ke lie apane dvitIya hAtha meM karapaTTikAtatiH (strI0) roTI, cpaatii| (dayo0 18) pustaka dhAraNa karatA hai| (jayo0 hi019/26) 'kare karapAta: (puM0) 1. zulka samAdAna, kara denA, cuMgI denaa| dvitIye'Jcati pustakama' dvitIyaH karaNAdi: syAdanuyogaH sa (jayo0 13/27) 2. kiraNakSepa, kirnnprsaar| patra vai| trailokya-kSetra-saMkhyAnaM kulptre'dhiropitm| karapAla: (puM0) 1. asi, talavAra, 2. kudaalii| (mahApu02/99) karapAlikA (strI0) kudAlI, phaavdd'aa| karaNAparyAptakaH (puM0) indriya/zarIra kI racanA meM kmii| karapIDanaM (napuM0) pANi pIDana, hst-mrdn| 'karapIDanameSa karaNIya (vi.) karane yogy| (dayo060) balikAyAH' (jayo0 12/88) karaNopazAmanA (strI0) kriyA vizeSa se upAsanA, yathApravRtti karapuTaH (puM0) sampuTa, hasta sampuTa, aNjliibddhtaa| rUpa upaasnaa| karapRSThaM (napuM0) hathelI kA UparI bhaag| hstpiitth| karaNDaH (pu0) [kR+ aNDan] DibbI, TokarI, pittaaraa| karapravAla: (puM0) karapallava, hasta pallava, sukumAra hasta, cidekapiNDaH sutarAmakhaNDaH caNDo guNAnAM paramaH kaannddH| pravAla yukta/lAlimA sahita hst| (bhakti 31) 'bho tiSThetkaraNDaM gataH' (suda0 127) kara-prasAraH (puM0) 1. hasta prasAra, hasta-vikAsa, phaile hue karaNDikA (strI0) saMdUka, piTArA, bAMsa nirmita ttokrii| haath| 2. rAjasvavistAra, rAjya vistAra ke lie karatalaM (napu0) hathelI, hasta sukumAra bhaag| (dayo087) kr/cuNgii/adhibhaar| karatala-kaNDati (strI0) hAthoM kI khujalI 'karatalayoH / karabhaH (puM0) [kRta abhac] 1. uSTra (jayo0 21/27) U~Ta, kaNDati marjanamuddharati' (jayo0 vR0 6/61) 2. hasti zAvaka, 3. sugandhita, 40 hstopritl| karatalAhata (vi0) hastAhata, prtaaddit| 'karatalemAhRtaM tADitaM karabhakaH (puM0) [karabha kan] USTra, uuNtt| yatkandukam' (jayo0 vR0 25/10) karabhin (puM0) hasti, kari, haathii| karatA (vi0) mdhurtaa| (jayo0 20/74) kara-bhUSaNaM (napuM0) kaMgana, kdd'aa| karatAla: (puM0) hastatAla, kharatAla, eka choTA hAtha meM lekara karamba (vi0) [kR+ambac] mizrita, milA huA, vicitra, bajAne vAlA khara-khara zabda karane vAlA vaady| tAliyAM rNg-birNgaa| bjaanaa| karambhaH (puM0) [kara+rambha+ghaJ] moina yukta bhojyapadArtha, karadvayaH (puM0) hasta yugala, donoM haath| 'karadvaya-kuDmalatAm' dahI mizrita aattaa| (suda0 2/25) karayuga-saMyogaH (puM0) aJjalI, hasta smputt| (jayo0 10/101) karadvayI (vi0) donoM hAtha vaalii| (vIro0 5/25) 'sphuTamAha karayuga-samyuTaH (puM0) karakamalayugala kalAbjayugma, aJjalIkara dvayIsamasyAmiha' (jayo0 12/121) nggit| (jayo0 20/85) For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kararUhaH 258 karipotaH kararUhaH (napuM0) nakha, naakhuun| karavAraH (puM0) 1. talavAra, Asa, khngg| 'kurute karavAra etasya' (jayo0 6/68) 2. kara eva vAro-bAlakaH (jayo0 vR06/68) kara-vAriruha (puM0) hasta-kamala, padma sadRza kr/hst| 'kara eva vAriruha tasmin karakamale( (jayo0 vR0 12/55) karavAlaH (puM0) talavAra, asi (jayo0 6/80) 'kara vAlavAridhArA yamunAsya' (jayo0 6/107) karavAlajAlaH (puM0) 1. asivara, 2. kiraNa smuuh| (jayo0 15/66) karavIraH (puM0) asi, tlvaar| kara-vyApAraH (puM0) 1. kRta karma, 2. hasta-vyApAra, hAtha bddh'aanaa| kSaNAdudIrayannevaM karavyApAramAdarAt (suda0 78) | karazAkhA (strI0) aMgulI, krshikhaa| (jayo0 18/94) karazikhaH (puM0) kara zikhA, aNgulii| (jayo0 18/94) karazIkara: (puM0) 1. jalabindu, 2. hastisuMDa para pravAhita jlknn| karazUkaH (puM0) nakha, naakhuun| kara-sannipAtaH (puM0) 1. hastaprayoga, hAtha kA sparza, 2. rshmisNsrg| (jayo0 17/89) 3. kara-nirdhAraNa, rAjasva nirdhaarnn| 'babhUva rAjJA kara-sannipAtaH' (jayo0 17/89) kara-saMyojanaM (puM0) 1. pANigrahaNa, vivaah| samayAt sa mahAyazAH sthitiM krsNyojn-kaalikiimiti| (jayo0 10/5) 2. kara nirdhaarnn| kara-saMyojana-kAlikI (strI0) pANigrahaNa samayocitA, vivaahkaalik| (jayo0 10/5) kara samparkaH (puM0) 1. hastagrahaNa, hathalevA, 2. kiraNa sNsrg| (jayo0 12/62) karasAdaH (puM0) kSINaprabhA, hatakiraNa, ksstkaanti| karasUtraM (napuM0) kaMgana, vivAha suutr| karastha (vi0) hAtha meM sthit| (jayo0 2/140) karastha-kajhaM (napuM0) hastasthita krIr3A kamala! 'karasthaM yatkajhaM' | (jayo0 vR0 2/140) karasvAmin (puM0) 1. kiraNa/teja yukta shiv| karasvanaH (puM0) tAliyAM, karatAla zabda, krtldhvni| karahATa: (puM0) [kara+haTa+Nic+A] zalyadruma, kamalakanda / karahATo'jakande'pi zalyadrau kusumAntare' iti vi0 karAgra (vi0) kara meM agrbhaag| (jayo0 21/26) (vIro0 8/6) karAdhikatva (vi.) 1. prabala rUpatva, rUpa kI adhiktaa| 2. razmirUpa, kiraNa prbhaaltaa| 3. hasta prbltaa| 'karAdhikatvena yathottaraM tarAm' (jayo0 3/93) 'karANAM razmInAM hastAnAM cAdhikatvena prabalarUpatvena' (jayo0 vR0 5/93) karAdharAGghiH (strI0) kara, adhara evaM crnn| (jayo0 5/88) 'karau cAdharau ca aghI ca' (jayo0 vR0 5/88) karAmburuhaH (puM0) hasta kamala, padma sadRza haath| 'mukulitAtmaka rAmburuhadvayaH' karAla (vi0) [kara+A+lA+ka] bhISaNa, bhayAvaha, bhayaMkara, bhayadAyaka, subhairavaiH sainyaravaiH, 2. uttuMga, unnata, uuNcaa| karAla-vAcAla-vauriva pUccakAra' (jayo08/6) karAla-vAcAla: (puM0) bhayaMkara aakrmnn| karAlambaH (puM0) hastAdhAra, hAtha kA shaaraa| (vIro0 5/37) 'karAlAni bhayadAyakAni ca vAcAlAni vAgbahulAni' (jayo0 vR08/6) karAlikaH (puM0) 1. vRkSa. taru, 2. asi| 'karANAM karasadRza zAkhAnAM AliH zreNI yatra' karAvalambArtha (vi0) hastAvalambana dene ke lie, hAtha ke AdhArabhUta banane ke lie| (jayo0 14/57) 'karAvalambArtha mihAyAtAM' karAzI (strI0) adhibhAra kI AzA, aMza bhAga kI abhilaassaa| 'karasya nAma pRthivyAH SaSThAMzasyA zIrSasya sa karAzI' (jayo0 22/90) karikA (strI0) [kara acGIp kan+TAp] khroNc| kariNI (strI) [kara+iniGIp] hthinii| kariNI (vi0) karane vaalii| (suda0) karin (puM0) [kara ini] hasti, gaja, haathii| (jayo0 6/24) karikuMbhaH (puM0) hasti, mastaka, hstikumbh| karikulaM (napuM0) hasti samUha, gjvul| karikula-pariharaNaM (napuM0) gajakUla ko parAjita krnaa| 'kArikulaM hastisamUhastasya pariharaNe' (jayo0 12/107) kari-vArjanaM (napuM0) hasti garjana, gaja ciNghaadd'| kari daMta: (puM0) hAthI daaNt| karidaMSTraH (puM0) hasti dNt| karipaH (puM0) mahAvata, hasti sNcaalk| karipuraM (napuM0) hastinApura nagara vishess| karipura ke rAjA jykumaar| (jayo0 9/49) karipotaH (puM0) hastizAva, hastizAvaka, choTA haathii| For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karibandhaH 259 karNanduH karibandhaH (puM0) hastibandha, hAthI ke bAMdhane kA saadhn| karuNAnvita (vi0) dayA shit| (jayo0 21/32) karimattaH (puM0) hasti unmaad| karuNAmaya (vi0) kRpAzIla, dyaalu| karimAcalaH (puM0) siNh| karuNAparAyaNaM (napuM0) krunnaashiil| (vIro0 19/23) karimukhaH (puM0) gajamukha, gaNapati, gnnesh| karuNAvimukha (vi0) kRpA rahita, dayA rhit| karirAdra (puM0) hastirAja, airAvata, haathii| karuNAparatva (vi0) karuNAzIla (vIro0 22/25) karirAja (puM0) hastirAja, uttama hAthI, karivara, shresstthgj| karuNAsu-parAyaNaH (puM0) karuNA meM ttpr| (jayo0 13/47) ___ 'karirADiva pUrayanmahImapi' (suda0 3/6) karuNaikazANa: (napuM0) 0dayAparaka, 0dyaayukt| punaH pratiprAtaridaM karivaraH (pu0) uttama hAthI, airAvata indra, hsti| buvANaH, babhUva bhadraH krunnaikshaann:|' (samu0 3/33) karivarendraH (napuM0) airAvata haathii| kareTaH (puM0) [kare+aT+ac] nAkhUna, nakha-aMgulI kA nkh| karivAhanaM (napuM0) 1. hasti vaahn| hAthI para svaar| 2. suury| | kareNuH (puM0) 0hasti, gaja, hAthI, kri| kR+eNu+kareNu___ 'karivAhanaM nAma sUryameva' (jayo0 vR0 20/48) ke-mastake reNuM prkssepte| kari-vaijayantI (strI0) hasti dhvaja, hasti para lagA dhvj| 'paraH vareNAtmani reNubhAraM bhUyaH kSipan sngklitaadrenn| kariskaMdha: (puM0) hasti yUtha, hAthiyoM kA jhuNDa, kri-smuuh| niruktavAn samyagihebharAjaH, krennurityaahvymaatmniinm|' kariSNu (vi0) sampAdayatrI, karane vAlI, (jayo0 3/101) (jayo0 13/103) karIndraH (puM0) airAvata, gjraaj| 'karaNestu basAyAM strI karNikArebhayo, pamAna iti vizvalocanaM, karIraH (puM0) [kR+Iran] kaira vRkSa, kAMTedAra vRkSa, 1. aNkur| (jayo0 13/103) karIzaH (puM0) hasti, gajarAja, airaavt| (jayo0 8/41) kareNuH (strI0) hthinii| karIzvaraH (puM0) gajarAta, airAvata hsti| kareNujAni (puM0) hasti, haathii| mandabindupadena kAraNAni karISaH (puM0) [kR+ ISan] kaMDA, sUkhA gobara, uple| dviSatAM duryazase krennujaanim| (jayo0 12 / 80) karISakaSA (strI0) [karISa kss| khac] teja vAyu, pracaNDa kareNubhUH (puM0) hasti vijJAna prvrtk| pavana, tIvra hvaa| karoTaM (napuM0) [ka+ruT+ac] 1. khopar3I, mastaka, khppr| karISiNI (strI0) [karISa ini+GIp] lakSmI, sampadAdhikA- 2. kapAla, kaTorA, paatr| riNI devii| karoTiH (strI0) kapAla, khopar3I, kaTorA, pAtra, bhikssaapaatr| karuNa (vi0) dayanIya, mArmika, cintanIya, vicaarnniiy| 'karoti | karopalabdhiH (strI0) pANigrahaNa, vivaah| (jayo012/57) manaH AnukUlyAya, kR+unan karuNA / karopalabdhikAlaH (puM0) vivAha smy| 'karopalabdhikAlo karuNaH (puM0) 1. dayA, kRpA, anukmpaa| 2. rasavRkSa, vanakhaNDa vivAhasamayaH samyak zobhano'bhUt' (jayo0 vR0 12/57) (jayo0 vR0 21/32) 'karuNastu rase vRkSe' iti (jayo0 karopalambhanazcakrabandhaH (puM0) vivAha-varNana karane vAlA vR0 21/92) 3. karuNa-zoka, raMja, vilaap| ckrbndh/srg/adhyaay| (jayo0 vR0 12/147) karuNarasaH (puM0) nau rasoM meM eka rasa, jisameM iSTa-viyoga, karkaH (puM0) [kR+ka] 1. keMkar3A, 2. agni, 3. jalakumbha, bandhana, vadha, vyAdhi, maraNa aura parAvartana kA bhaya rahatA 4. darpaNa, 5. zveta azva, 6. karkarAzi vishess| (jayo0 hai, isameM zoka, vilApa, mlAlanA aura rudana kA samAveza 17/56) hotA hai| karkaTaH (puM0) [kaTa kaT+in] kkdd'ii| 1. keNkdd'aa| (vIro0 karuNA (strI0) dayA, anukampA, kRpA, komalabhAva, maitrIbhAva, 7/11) sAmaJjasya jisameM dUsare ke du:kha-zAnta karane kA bhAva karkaTI (strI0) [kara+kaT'DIp] kkdd'ii| rahatA hai| (samya0 77) karNanduH (strI0) 1. bandhuvarga, 2. kml| 'karkanduH sAkSare karuNAkara (vi0) anukampA karane vAlA, dyaashiil| zake vArijAte gudaamye| karuNAdhara (vi0) dayAdRSTi dhaark| kumudaM kairave klIbaM kRpaNe kumudanyavaditi kossaa| (jayo0 karuNAnidhiH (strI0) dayA kA saagr| vR06/96) For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karkandugaNa: 260 karNarogopahAra karkandugaNa: (puM0) 1. bandhuvarga, 2. pdmsmuuh| 1. karkandUnAM sAkSarANaM gaNe, 2. karkandUnAM kamalAnAM gnnH| kumudAzayaH kairavavargo viksti| (jayo0 vR0 6/96) karkandhuH (pu0) [karka-kaNTakaM dadhAti-dha+kU] unnAva vRkSA karkara (vi0) [karka rA+ka] 1. kaThora, dRr3ha, zaktizAlI, 2. ____ hathaur3A, 3. darpaNa, 4. haDDI, 5. khppr| 6. camar3e kA pttttaa| karkarAkSaH (vi0) hilatI pUMcha vAlA pakSI, khaMjana pkssii| karkarAMgaH (puM0) khaMjana pkssii| karkarAMdhukaH (puM0) andhkkuup| karkarATuH (puM0) kaTAkSa, tirachI dRsstti| [karka hAsa raTati | prakAzayati karka+raT+kuJ] karkarAlaH (puM0) [karkara+al+ac] cUrNa kuMtala, dhuMgharAle kesh| karkarAzi: (strI0) krkraashiH| (jayo0 vR0 17/56) karkarI (strI0) chidrayukta paatr| karkazA (vi0) [karka+za] kaThora, dRr3ha, shktishaalii| (jayo0 12/54) 1. niSThura, krUra, krodhI, nirdaya, dayA rahita, 2. pracaNDa, prabala (jayo0 13/8) 'romAMca bhareNa krkshau'| karkazA (vi0) kaThorapariNAmI, nirdaya svbhaavii| (jayo0 vR0 / 17/33) karkazivA (strI0) [karkaza kan+TAp] araNya bera, jaMgalIbera, jhaDabera. 0cnber| karkiH (strI0) [karka in] karka raashi| karkoTaH (puM0) [ka+oTa] karkoTa srp| karnUraH (puM0) [karja+Ura] sugandhita tru| karNa ( aka0) 1. cheda karanA, surAkha karanA, bhednaa| 2. sunnaa| karNaH (puM0) kAna, [karNyate AkarNyate anena-karNa+ap] zravaNa, zravaNendriya, karNendriya, pAMca indriyoM meM antima indriy/krnn| zarIra kI pahacAna kA eka avyv| 'karNI savarNI pratidezameSa' (jayo0 1/62) kutsita RNa, kutsita RNa ko dUra karane ke lie (jayo0 vR0 20/74) eka yoddhA vishess| (karNaraja, vIro0 9/19) 'sa karNa vatkampakaraM ca yogin' karNakarja (napuM0) karNapuSpa, krnnbhuussnn| kamala rUpI krnnaabhuussnn| | (jayo0 17/66) karNa-kaNDati (strI0) karNakharjana, kAna kI khujlii| 'karNasya kaNDUti kharjanam' (jayo0 6/89) karNakSveDaH (puM0) karNa meM gUMjanA, niraMtara kAna meM AvAja honaa| karNagocara (vi0) karNa meM sunAI par3anA, karNa shrvnn| karNagrAhaH (puM0) karNAdhAra, krnndhaar| karNajapa (vi0) pizuna, cuglkhor| karNajapaH (puM0) nindA karanA, jhUThI bAta khnaa| karNajApaH (puM0) kalaMka lagAnA, nindA krnaa| karNajit (vi0) zravaNa vijetA, arjuna, pANDuputra arjun| karNatvara (vi0) dutkSita Rnn| (jayo0 2004) karNadezaH (puM0) karNaprAnta, krnnbhaag| 'svAmi-karNadeze'pyapUrayad' (jayo0 9/94) karNadhAraH (puM0) karNaprAnta, karNabhAga, karNadeza. 2. karNataka khiMce hue| 'tarala-tarISaviziSTo'nukarNadhArAzugena sntrti|' (jayo0 6/66) 3. naukAsaJcAlaka (jayo0 vR0 6/66) cAlaka, mllaah| karNadhAriNI (strI0) 1. hathinI, 2. snycaalikaa| karNapathaH (puM0) karNamArga, karNaprAnta, karNadeza, karNabhAga, zravaNagata shrvnnpraas| (jayo0 4/53) 'yena karNapathato hRdudArametya' (jayo0 4/53) karNaparamparA (strI0) janazruti, zravaNazruti, loka prmpraa| karNapAliH (strI0) karNaphUla, kAna kI lauNg| karNapAzaH (puM0) manorama krnn| karNapuTaH (puM0) karNamArga, zravaNa pathA 'stavImi yA karNapuTena gatvA' (jayo0 11/76) karNapUraH (puM0) 1. zirISavRkSa, azoka vRkss| (jayo0 21/30) karNapUra-pariNAmaH (puM0) 1. zirISa vRkSa ke prkaar| (jayo0 - vR0 21/30) 2. karNapUrANAM-zirISANAM 'karNapUrANAM karNabhUSaNAnAM (jayo0 vR0 21/30) karNapUrakaH (puM0) karNAbhUSaNa, karNa ke golAkAra bhUSaNa, baalii| 2. azoka vRkSa, shiriissvRkss| 3. niilkml| karNaprAntaH (puM0) karNadeza, karNabhAga, shrvnnpth| karNabhUSaNaM (napuM0) zravaNazRMgAra, karNAlaMkaraNa, avtNsotpl| (jayo0 vR0 10/65) karNabhUSA (strI0) krnnaabhuussnn| karNamUlaM (napuM0) karNa prAnta, kAna kA mUla hissaa| karNarAja (puM0) karNa rAjA (vIro0 9/19) karNarogopahAra (vi0) karNa/zravaNa roga kA naashk| 'oM hrI arha aNaMtohi jiNANaM ityAdinA mantreNa karNarogopahAro bhvti| (jayo0 vR0 19/61) For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karNavaMza: 261 kardama karNavaMzaH (puM0) macAna, bAMsoM kA banA mNc| kartarI (strI0) kaiNcii| (vIro0 17/4) karNavarjita (vi0) zravaNa vihiin| karttavya (saM0kR0) [kR+tavyat] 1. kArya kA sampAdana, ucita karNavarjitaH (puM0) sarpa vishess| ____ honaa| (jayo0 1/109) 2. katarane yogy| karNavivaraM (napuM0) karNaprAnta, karNachidra, zravaNa maarg| karttavya (saM0kR0) [kR+tavyat] Avazyaka karaNIya kArya, karNaviSa (strI0) kAna kA mail| kinnu paroparodhakaraNena karttavyAdhvani kimu na sraami|' karNavedhaH (puM0) krnnchedn| ___ (suda0 92) 'kartavyatA bhavyatAkAmI' (suda0 73) karNaveSTaH (puM0) karNAbhUSaNa, karNa ke vRttAkAra bhuussnn| kartavyakAryaH (puM0) karaNIya kaary| (jayo0 16/4) karNaveSTanaM (napuM0) krnnaabhuussnn| kartavyapathaM (napuM0) kArya yogya mArga (dayo0 18) 'tathApi karNazaSkulI (strI0) kAna kA bahira bhAga, sampUrNa karNa kartavyapathAdhiroha' (samu0 37) pridhi| kartavyapUrtiH (strI0) pUrNatA, krttvysNhti| (dayo0 1/16) karNazUlaH (puM0) zravaNa roga, karNa pIr3A, karNa ksstt| karttavyavimUDha (puM0) kArya meM Asakta honaa| (suda0 93) karNazrava (vi0) ucca svr| karttavyazAstra (napuM0) hita saMhitA zAstra (jayo0 2/1) karNazrAvaH (puM0) kAnoM kA bahanA, kAnoM se mavAda niklnaa| karttavyazIlatA (vi0) karmavara bhAva, kiNkrtaa| (jayo0 vR0 karNahIna (vi.) karNarahita, zravaNarahita, caturindriya jntu| 20/74) karNahInaH (puM0) srp| | karttavyasaMhati (strI0) kartavyapUrti, kArya kI smpuurnntaa| (dayo0 karNAkarNi (vi0) kAnoM kAna, eka karNa se dUsare karNa tk| 106) 'karNe karNe gRhItvA pravRttaM kathanam' / karttavyahAni (strI0) kartavyanAza (vIro0 16/15) karNATaH (puM0) 1. karNATa rAjA 'karNAvaTanti gacchanti karNATA kartR (vi0) [kR+tRc] kartA, nirmAtA, karane vAlA, sampAdaka, bhavanti' (jayo0 6/85) 3. karNATaka deza (jayo0 vR0 racanAkAra, tatkartA syAtkimu naatH| (jayo0 suda0 114) 6/85) kartA (vi0) karane vAlA, jagat kA koI IzvarAdi kartA dhartA karNATI (strI0) karNATakI strii| hotA to phira jau ke lie jau baunA vyartha ho jAtA, karNAndUkaH (puM0) krnnaabhuussnn| (jayo0 18/107) kyoMki vahI Izvara ke binA hI bIja ke jisa kisI bhI karNAlaGkaraNaM (napuM0) 1. krnnaabhuussnn| 2. zravaNa rucipuurvk| prakAra se jau ko utpanna kara detaa| phira kArya ko utpanna karNika (vi0) [karNa+ikan] 1. kAnoM vAlA, 2. patavAra dhaark| karane ke lie usake kAraNa-kalApoM ke anveSaNa kI karNikaH (puM0) kevtt| kyA AvazyakatA rahatI? (vIro0 19/42) karNikAraH (puM0) [karNi+kR+aNa] kaneravRkSa, kaniyAra vRkss| yathArtha meM isa saMsAra kA koI kartA yA niyantA Izvara nahIM karNikAraM (napuM0) amalatAsa vRkSa, kanera vRkss| hai| eka mAtra samaya kI hI aisI jAti hai ki jisakI karNin (vi0) [karNa+ini] kAnoM vAlA, karNa yukt| sahAyatA se pratyeka vastu meM pratikSaNa navIna navIna paryAya karNI (strI0) [karNa+GIp] paMkha yukta baann| utpanna hotI rahatI haiM aura pUrva paryAya vinaSTa hotI rahatI karNIrathaH (puM0) DolI, striyoM ko le jAne vAlA vaahn| hai| isake sivAya saMsAra meM koI kAryadUta arthAt kArya karNejapaH (puM0) pizuna, cuglkhor| (vIro0 1/18) 'karNejapaM karAne vAlA nahIM hai| na ko'pi loke balavAn vibhAti yatkRtavAnabhUstvam' (vIro0 1/18) samasti caikA samasya jaatiH| yataH sahAyAdbhavatAdabhUtaH karNotpalaH (puM0) krnnphuul| (vIro0 9/37) paro na kazcidbhuvi kaaryduutH|| (vIro0 18/2) kartanaM (napuM0) [kRt+lyuT] kATanA, kataranA, vyatyayana (jayo0 kI (strI0) [kartRGIp] cAkU, kaiMcI, kartuM-tuman-karane 21/13) ke lie (samya0 41) kartanI (strI0) [kartana GIp] kaiNcii| kardaH [ka ac] kIcar3a, milAna, pngk| kartarikA (strI0) 1. kaiMcI, 2. cAkU, 3. kaTAra, choTI | kardama (puM0) [ka am] paGka, kIcar3a, malina, mala, paap| tlvaar| (muni0 8) 'kardame hi gRhiNo'khilAJcalAH' (jayo0 2/19) For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kardama- bAhulya kardama- bAhulya (vi0) kIcar3a kI bahulatA, paGkilatva, phisalana kI bahulatA | (jayo0 11 / 4 ) kardamayukta bhUmiH (strI0) kardamita dharA, paMka se yukta dharA / (jayo0 vR0 23/63) kardamidharA ( strI0 ) kardama sahita bhU-bhAga, paMka bahula bhU / (jayo0 23/67) karpaTa: (puM0) 1. jIrNa, purAnA vastra / 2. kapar3e kA Tukar3A, dhajI, dhajjI, ciMdI | karpaTika (vi0) [karpaTa+Than ] purAne kapar3oM se AcchAdita / karpaNa (napuM0) [kRp + lyuT ] Ayudha vizeSa, astra vizeSa / karparaH (puM0) [kRp + aran] kar3AhI, pAtra, Thappara, ThIkarA / karpAsa: (puM0) kapAsa vRkSa karpAsatvaca: (puM0) tUla, ruii| (jayo0 vR0 3/3) karpUra: (puM0) [kRp+Ur] kapUra, himasAra, ghnsaar| (jayo0 vR0 11 / 21) 'kRSNAgurucandana- karpUrAdikamaya' (suda0 72) karpUra - gaMdha: (puM0) ghanasAra surabhi / karpUratailaM (napuM0) kapUra tail| karpUravAsa: (puM0) kapUra gandha / karpUra-surabhiH (strI0) kapUra gndh| karparaH (puM0) [kR+ vic- kar= phala +ac] darpaNa, zIzAkIryamANa: phala : pratibimbo yatra / karbura (vi0) citakabarA, raMga-biraMgA / karbura: (vi0) citakabarA, raMga-biraMgA / karburaM (napuM0) kRSNavRntavRkSa, auSadhilatA / karburA kRSNavRntANAM jale hemni ca karburam' iti vi (jayo0 21/33) karburAsA : (puM0) 1. suvarNa, 2. jala smuuh| (jayo0 3 / 76 ) karbura : (puM0) 1. dhaturA, 2. azubhapariNati, 3. pizAca, 4. svarNa, 5. jl| karvurita (vi0 ) [ karbura + itac ] raMga-biraMgA | karmaTha (vi0 ) [ karman + aThac] pravINa, catura, nipuNa, parizramI / sNlgnshiil| karmaTha: (puM0) dhArmika vidhi vizeSajJa, nideshk| karman (napuM0 ) [ kR+manina] karturIrisatatame vartate, 0karma, 0 kArya, 0 vyavasAya, 0pada, 0karttavya 0 dhArmika kRtya / kvacit puNyApuNyavacanaH kuzalAkuzalaM karma (Apta mImAMsA 8) nRrADAstAM vilambena bhuvi lambena krmnnaa| (suda0 78) ukta paMkti meM 'karma' kA artha kArya, kAma hai| dhArmika kRtya - sampaThanti mRgacarma zarmaNe caurNavastramathavA sukarmaNe / (jayo0 2 / 89) 262 Acharya Shri Kailassagarsuri Gyanmandir karma - kIlakaH karmaphala- ' ko doSastava karmaNo mama sa vai sarve janA yadavaze' (suda0 110) phalaM sampadyate jantornijo- pArjita - karmaNa: (suda0 125 ) 'karmAkhyayApudgalamaGginAttamaGgI tijIvaMtadirAbhyupAttam' (samu0 8/7) karmoM se yukta jIva kA nAma aGgI aura usa aGgI ke dvArA prApta kie hue pudgala kA nAma karma hai| ve ghAti aura adhAti haiN| bhAgya, gati, sakriyatA, anuSThAna Adi karma ke nAma haiN| Atma pariNAma, yoga lakSaNa bhI karma hai-'Atma-pariNAmena yoga bhAvalakSaNena kriyate iti karma:' (ta0 vA0 5 / 24) karma kriyA kA bhI nAma hai, 'dezAt dezAntara prAptihetuH parispandAtmakaH pariNAmo'rthasya karma' (nyAya0vR07/281) karma-AjIvikA ke rUpa meM bhI pracalita hai| kSatriyANAM pravartyametadvitayarmAGkitam / kRSikarma ca vANijyaM, vaizyAnAM bhUtavRttaye // ( hita0saM0vR09) pratyeka varga ke alaga-alaga karma haiM 1. kSatriya karma-rakSA bhaav| 2. vaizyakarma - vANijya / 3. zUdrakarma - hasta zilpa kauzala / 4. braahmnn-krm-jnyaandaan| karmakaH (puM0) sevaka, bhRtya, kaarmik| (jayo0 21259 ) 'kAmasyAdeza kArakeNa' (jayo0 11/12) karmakarabhAva: (puM0) kartavya parAyaNa / (jayo0 20/74) karmakartu (puM0) 1. karma kartA, 2. kartA karma se yukta pada / karma-karI (strI0) bhRtyA, sevikA kiMkaraNI, karmakAriNI, karmacAriNI, naukarAnI / (jayo0 11 / 39) karma-kalaGkaH (puM0) kArya doSa, bhAga kI pratikUlatA'pradhRtakarmakalaGkaharAdhvane' (samu0 7/17) 'vAguttamA karmakalaGkajetu:' (suda0 1/2) karmakANDa : (puM0) zrotriya, vaidikabrAhmaNa, vaidika kriyA karane vaale| (jayo0 3/16) karmakANDapratipAdakazAstraM (napuM0) vaidikazAstra, anuSThAnavidhi zAstra (jayo0 vR0 3 / 16) karmakAra : ( puM0) zilpakAra, kArIgara, vAstuvida / karmakArin (vi0) kAma ko karane vaalaa| karmakAriNI (strI0) sevikA, bhRtyA (jayo0 11/99) karmakArmukaH (puM0) dhanuSa vizeSa / karmakriyA (strI0) nimnakAryakAraka / karma- kIlakaH (puM0) rajaka, dhobI / For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmakrIDakaH 263 karmabhUmiH karmakrIDakaH (puM0) kAmI puruss| karmakRt (vi0) AjIvikA karane vaalaa| karmakRtiH (strI0) pApa karmoM kI tvcaa| 'karmANAM duritAnAM kRttistvcaa'| karmakSapakA (vi0) krmksspk| (jayo0 vR0 27/5) karmakSama (vi0) kArya meM yogya, krtvynisstth| karmakSayaH (puM0) karma/aSThakarma nAzaka siddh| (suda0 96) karmakSayakAraNaM (napuM0) karma nAza kA kaarnn| (suda0 95) | karmakSayasiddhaH (puM0) karma kA kSaya karake siddha hone vAlA, karmavimukta siddhaatmaa| karmakSetraM (napuM0) karmapradhAna sthAna, karmabhUmi karmagahIta (vi0) kArya ko grahaNa karane vaalaa| karmaghAtaH (puM0 ) 1. karma ko chor3anA, kArya se vimukha, 2.. apThakarma kA naash| karmacAriNI (strI0) sevikaa| (jayo0 vR0 11/99) karmacetanA (strI0) anya kA anubhava krnaa| 'tatra jJAnAdanyatredamahaM karomIti cetanaM karmacetanA' (samayasAra amRta TI0 4/8) karmaceSTA (strI0) kArya kI gati, krttvybhaav| karmajJa (vi0) karma kartA, dhArmika anuSThAna krtaa| karmajA (strI0) karma se utpanna, guru binA utpanna buddhi| ___'uvadeseNa viNA tavavisesalAheNa kammajA turimaa| (ti0pa04/1021) karmajAbuddhiH (strI0) karmaja buddhi| auSadhi sevana ke bala se jo prajJA utpanna hotI hai| 'osaha-sevA balejhAppaNNa-paNNA vA' (dhava0 9/82) karmajAprajJA (strI0) kArmaja buddhi| karma-jAtiH (strI0) kArya kA utptti| karmajyotiH (strI0) kArya kA prkaash| karmaThaH (puM0) zUravIra, zakti sampanna, blisstth| 'karmaTha karmazUraH karmANi ghaTate' (jaina0la0320) karmatyAgaH (puM0) kartavya tyAga, karma chodd'naa| karmatyAgin (puM0) karma/azubha karma kA tyAga karane vaalaa| karmatva (vi0) karma meM rahane vAlA dhrm| karmadalika (vi.) karma kA vighAtaka, karma vidiirnnk| karmadravyaM (napuM0) karma rUpatA yukta dravya, pudgaladravya ko prApta krm| karmadravya pudgalaparAvartanaM (napuM0) karma rUpa, pudgala dravyoM kA praavrtn| karmadravyabhAvaH (pu0) ajJAnAdi bhAva, jJAnAvaraNAdi dravya karma meM ajJAnAdi utpanna karane kI shkti| karmadravyasaMsAra: (puM0) aSThakarma rUpa pudgaloM kA sNsrnn| karmaduSTa (vi0) durAcArI, pApI, adhm| karmadoSaH (puM0) durvyasana, pApa, azubha prinnaam| karmadhara (vi0) karma kA dhAraka, kArya karane vaalaa| karmadhArayaH (puM0) 1. samAsa, vishess| 'paraspara vizeSa-vizeSyatayA karmadhAraya-samAsaH' (jayo0 vR0 5/47) karmadhyAnaM (napuM0) 1. kArya ke prati dRsstti| 2. azubha pravRtti kA dhyAna, Artaraudra pravRtti kI ora dRsstti| karmadhvaMsaH (puM0) 1. ATha karmoM kA naash| 2. kArya meM bAdhA, nirAza, naash| karmanAman (napuM0) kRdanta sNjnyaa| karmanArakaH (puM0) naraka gati ke karma kA aanaa| kammaNeraio NAma Niraya-gadi-sahagada-kamma-davva-samUho' (dhava0 7/30) karmaniSTha (vi0) krttvynisstt| karmanirharaNaM (napuM0) krmaabhaav| karmANAM nirharaNaM (jayo0 vR0 2/22) karmaniSekaH (puM0) AbAdhA kAla se rahita karmoM kI sthiti| 'AbAhUNiyA kammaTThitI kammaNisego' (SaTakhaMDAgama) karmapathaH (puM0) kArya dishaa| karmapAkaH (puM0) karma kI pripkvtaa| karmapuruSaH (puM0) karmayogI, kriyAzIla vykti| 'karma anuSThAnaM, tatpradhAna puruSaH karmapuruSaH karmakarAdika' (jaina la0321) karmaprakRtiH (strI0) karma kI prkRti| abhayanaMdI kI rcnaa| karmapravAdaH (puM0) eka pUrvazruta, jisameM zrutajJAna sAtavA prv| bandha, udaya, upazama evaM nirjarA rUpa avasthAoM kA nirdeza kiyA jAtA hai, jisameM anubhava evaM pradezoM ke AdhAroM tathA jaghanya, madhyama aura utkRSTa sthiti kA nirdeza ho| karmaphalaM (napuM0) kRtakarmoM kA prinnaam| (samya0 41) karmaphalacetanA (strI0) karma phala kA anubhv| 'vedaMto kammaphalaM suhido duhido havadi jo cedA' (samayasAra 4/9) 'udayAgataM karmaphalaM vedayan' (sama0419) karmabandhaH (puM0) zubhAzubha karmoM kA bndh| karmabandhanaM (napuM0) janma-maraNa rUpa bandhana, azubha-bhAvoM ko tlliintaa| karmabhAvaH (puM0) azubha karma kA anubhvn| karmabhUmiH (strI0) zubha-karma rUpa upArjana yukta bhuumi| (jayo0 2/79) 'SaTkarmadarzanAcca' SaNNAM karmaNAM asi-masi-kRSi For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org karmamaGgalaM vidyA-vaNik - zilpAnAmatraiva darzanAcca karmabhUmivyapadezaH / ' (ta0 vA0 3/37) karmamaGgalaM ( napuM0) vizuddha rUpa kAraNa mAMgalika kAraNa, darzanavizuddhi Adi kAraNa / karmamalIyasatva (vi0) karma se malina ( bhakti 05 ) karmamAsaH (puM0) tIsa dina-rAta kA mahinA / karmamImAMsA (strI0) karma vivecana kA sUtra / karmamukta (vi0) karma rahita / ( bhakti0 9) karmamUla (napuM0) karma kA AdhAra / karmayuga (puM0) karmabhUmi kA yuga / karmayogaH (puM0) AtmapariSpandana kA yoga, sakriya ceSTA, udyama, prayatnazIlatA 'karmaNokRto yogaH karmayogaH (sa0 sa02 / 25) 'yogaH AtmapradezapariSpandaH' (ta0 vA0 2/25) 'karma' kArmaNaM zarIraM, karmaiva yogaH karmayogaH / (ta0 zlo02 / 25) 'sukhaM ca duHkhaM jagatI jantoH svakarmayogAd duritArthamanto' (suda0 111 ) karmaraGgataru: (puM0) 1. karma raMga vRkSa, 2. karmaraGgatarau bhavyaH iti vi0 3. bhvytru| (dayo0 vR021 / 28) karmarAzi (strI0) krmsmuuh| (bhakti033) karmavargaNA ( strI0) karmabandha kI bhedarUpa vrgnnaa| karmarUpa Akara (samya0 34 ) aTThakammakkhaMdhaviyappA' (dhava0 14 / 52) karmavipAkaH (puM0) karma paripAka, krmody| 'vyomno yathA krmvipaakjaatH'| karmazatru ( puM0) krmaari| (jayo0 1) ( bhakti027) karmazAlA ( strI0) kArakhAnA / karmazIla (vi0) karmavIra, zUravIra, udyamI, parizramI, kriyAzIla / karmazUra (vi0) parizramI, udyamI / karmasaMga (vi0) karma kI saMgati, Asakti kI ora pravRtti / karmasacivaH (puM0) saciva, mantrI, kArmika | karmasAkSin (vi0) pratyakSadarzI, sAkSAt dekhane vAlA, gavAhI dene vaalaa| karmasiddha: (puM0) karmakuzala | karmasthAnaM (napuM0) karmakSetra, kAryAlaya / karmasthitiH (strI0) karmoM kI sthiti, eka karma sthiti / karmahAni (strI0) karmoM kA upshm| karmahIna (vi0) karmakSINa, krmrhit| karmAcaraNaM (napuM) laukika sukhaprApti kA AcaraNa / (jayo0 vR0 2/4) karmAdhAraH (puM0) karma kA Azraya / 264 Acharya Shri Kailassagarsuri Gyanmandir karSaH karmAdhikAraH (puM0) kRtakarmoM kA adhikAra / karmAnudayaH (puM0) karma kA udaya / (samu0 8/17) karmAnug (vi0) krmaanugaamii| (jayo0 7/4) karmAnugatva (vi0) karma ke anusAra gamana karane vaalaa| (suda0 121) For Private and Personal Use Only karmAnugAmI (vi0) karma ke anusAra vicaraNa karane vAlA / karmAnurUpa (vi0) kArya ke anurUpa, kAryAnusAra / karmAnusAra: ) kArya ke anusaar| ( vIro0 14 / 30 ) karmAntaH (puM0) 1. karma / kArya kI smaapti| 2. kASThAgAra, dhAnyAgAra, vyavasAya | karmAntaka (vi0) kArya ko samApta karane vaalaa| karmAntara (vi0) 1. karma ke anusAra vicaraNa karane vAlA / 2. prAyazcitta, virodha, 3. kArya meM bhinnatA / karmAntika (vi0) antima karma vAlA | karmAntikaH (puM0) bhRtya, sevk| karmAtyan (vi0) sakriya, kriyAzIla / karmAya: (puM0) sAvadyakarma yukta Arya / karmoM se AjIvikA karane vaalaa| karmAsaktiH (strI0) karmoM/viSayoM/ indriyoM meM tallInatA / karmiSTha (vi0) parizramI, udyamI / karmendriyaH (puM0) vacanAdikriyA rUpa kAraNa / karmendriyANi vAgAdIni vacanAdi kriyAnimittAni ( tA0vA02/19) karmendhanaM (napuM0) karma rUpa IMdhana, aSTakarma ke kAraNa rUpa lakar3iyAM / 'svakIya-karmendhana-bhasmavastu' (suda0 2/40) karmodayaH (puM0) karma kA udaya / aprazastodaya, prazastodakarma (samya0 37) karma vipAka kA udy| (bhakti027) karmodAraM (napuM0) sAhasika karma, udArabhAva yukta kArya / karmodyama: (puM0) kriyAzIla, udymshiil| karmodyukta (vi0) sakriya, saMlagna, tatpara / karvaTa : (puM0 ) [ kav + aTan] 1. maMDI, bAjAra, vipaNayakredra, vikraya kendra / 2. sabhI ora ghirA nagara, kutsita nagara / 'parvatAvaruddhaM kavvaDaMNAma' (dhava0 12 / 335) karvaTakaH (puM0) dekho uupr| karvaTakathA ( strI0) kutsita nagara sambandhI kathA / karS (aka0 ) sIMcanA, jotanA, rekhA bnaanaa| karSa: (puM0) sone ke tolane kA 16 mAsA vajana / aDDhAijjA dhAraNA ya suvaNNo / karSaka (vi0) [kRS+Nvul ] khIMcane vAlA, jotane vAlA / Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karSaka 265 kalatraM bhUmAna karSakaH (puM0) kisAna, kRSaka, kSetra paalk| 'karSaka: karSaNA- kalakUNikA (strI0) apavAdI strii| ttathA' jo kheta jotatA hai| (padmacarita0 6/209) kala-kokaH (puM0) madhura zabda vAlI koyala, kalakaNThI karSaNaM (napuM0) [kRS+ lyuT] khIMcanA, ghasITanA, jhukAnA, koyl| (vIro06/29) jotanA, karSaka yA krssnn| sambandhana (jayo0 vR0 13/67) kalakRta (vi0) madhura gaan| 2. khetI-(dayo036) 'karSaNe khAta-sampAta-karaNe siJcane kalakha (vi0) zabda yukt| punH| (dayo0 36) kalagraha (napuM0) karagrahaNa, pANigrahaNa (jayo0 7/54) karSiNI (strI0) [kRS+Nini GIp] lagAma lgaanaa| kalaghoSaH (puM0) karagrahaNa, paannigrhnn| (jayo0 7/54) karpU: (strI0) [kRS+U] 1. hala rekhA, huDa, 2. nadI, 3. | kalaghoSaH (puM0) kAka, koyala, klknntthii| __ nagara, 4. kaMDe kI rAkha, kRSi, khetii| kalaghoSika (vi0) madhura zabda karane vaalii| karhicit (avya0) [kim+hil] kisI samaya, kabhI bhii| kalaGgaH (puM0) [kal+kvip kal cAsau aGkazca] 1. dUSaNa, kal (saka0) 1. ginanA, gaNanA karanA, 2. zabda karanA, 0doSa, malina, 0maila, pApa, 0aparAdha, 0kaalaakssr| samajhanA, jAnanA, dhyAna denaa| 3. sampAdana karanA, Adara (jayo0 6/14) sakalaGka pRSadaGkakaH sa kSayasahita: shjen| krnaa| 'svaNameva kalita-dattaM' (jayo0 vR0 2/10) 4. (suda0 87) 2. kAlimA, dhabbA, daag| 3. lohe kI jNg| svIkAra karanA-'kalitaM saMdadhatI tadA prazastam' (jayo0 kalaGkakalA (suda0 71) 10/113) 5. yukta honaa| 'yatsuvarNakalite lalitaM syAd' kalaGka rUpA (strI0) kutsita rekhA, tirachI rekhaa| (jayo0 5/46) 6. anuSThAna karanA 0kalpanA karanA kalaGkarekhA (strI0) dUSaNa rekhaa| tasyaiva klngkrekhaa| (jayo0 'kapola-kaliteSu ca bhrmaat| (jayo0 2/26) 7. bAMdhanA, 15/70) jakar3anA, bandhaka bnaanaa| 8. vikalAMga karanA, vikRta kalaGkalezaH (vi0) dopavarjita, doSarahita, rAga-dveSAdi vihiin| krnaa| 'bhUmAvaho bItakalaGkaleza:' (vIro0 3/4) 'kalaGkasya kala (vi0) [kal ghaJ] 1. manohara, madhura, spaSTa, uttama, dUSaNasya lezo yasmAtsa dossvrjitH| (vIro0 vR03/4) shresstth| 'kalaM vane'sAvarilambalena' (jayo0 24/55) / kalaGkaSaH (puM0) [kala+kaS khac] siMha, zera mRgraaj| kareNa kalo-manoharo-(jayo0 vR0 22/72) 2. kalA-(suda0 kaSati hinsti| 1/44) kalaGkita (vi0) [kalaGka- itac] lAMchita, cihnita, doSa yukt| kalaH (puM0) kala kala zabda, aspaSTa zabda, mRdushbd| 'kala kalaGkin (vi0) 1. kalaMka vAle 1. ke sUrya viSaye balakAri iti kala evA''gato vA' (suda0 vR072) mAtrA sA na vidyte| (jayo0 vR0 15/41) 2. ke jale kala-kaNTha (vi0) madhura kaNTha vaalaa| paryantatA samu drasadbhAvAt laGkA nAma ngrii| (jayo0 vR0 kalakaNThI (strI0) koyala, hNs| 15/41) 3. sadoSI-kalirUpAyAmAgamAjJayA kRtvA kala-kalaH (puM0) 1. kSubdha yukta dhvani, kolaahl| 'kalakalena kalaGginaH' (jayo0 vR0 15/42) kRtvA duSTaM vadantIti' (jayo0 15/12) 2. subhASita-vacana- kalaGkI (vi0) sad viveka rahita 'ka' jala se veSTita laMkA 'kalakalaprAyAmuktiM prakurvati' (jayo0 vR0 18/3) tulya briTena shaasn| kala-kalamiSaH (puM0) kolAhala ke kaarnn| (dayo0 18) kalaGkI (strI0) cndrmaa| kala-kalita (vi0) klaayukt| (suda0 1/44) kalaGkI (puM0) kalki raajaa| (jayo0 vR0 15/41) kalakasvabhAvaH (puM0) madhura svbhaav| (jayo0 15/13) kalaGkaraH (puM0) jalAvarNa, bhNvr| kaM jalaM lachyati bhrAmayati kala-kAntikalaH (puM0) manohara pravAha, kAnti kA sundara ka+laGka nnic+urc| prvaah| 'uccalada-virada-kala kAntikale' (jayo0 22/72) kalaGgin (puM0) cndr| (jayo0 3/89) 'kalo manoharo kAnteH kala: pravAho yatra ysmin| (jayo0 kalaJjaH (puM0) pakSI vishess| vR022/72) kalatraM (napuM0) 1. caMdrikA (suda0 3/10) 2. durgasthAna-zreNikalakUjikA (strI0) chinAra, apazabda bolane vAlI strii| kalatraM bhUbhujAM durgasthAne'pi zroNibhAryayoH iti vizvalocana: For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalatrakalpaH 266 kalahakara (jayo0 vR0 11/3) 3. strI, bhAryA, nArIdala (jayo0 kala-bhASA (strI0) madhura bhASA, mIThI bolii| 14/96) 'vinirvahatyAttakalatra-kalpam' (jayo0 27/60) kalamaH (puM0) [kal+am] dhAnya vizeSa, garmI kA dhaany| 4. kUlhA, nitmb| (jayo0 vR0 91/7) kalamAya jalAbahnirbhiSajo rogiNe grm| (dayo0 vR064) kalatrakalpaH (puM0) nArI vidhi| (jayo0 27/60) kalambaH (puM0) [kal+ambac] kadamba taru, latA vizeSa, 2. kalatracakra (napuM0) zroNibimba, nitmbckr| (jayo0 11/7) tIra, cAdharazriyA nAdhikalambavAcA' (jayo0 11/89) ___kalatrameva cakra tasmin zroNibimbe( (jayo0 vR0 11/7) kalamburaM (napuM0) [ka lamb+DaTan] navanIta, makkhana, nainuu| kalatratuNDaM (napuM0) vanitAvadana, naariimukh| zarIramAtraM malamUtra- kalay (aka0) khelanA, saMkalpa krnaa| bhavatA kalayiSyAmi, kuNDaM kimekametaddhi kalatratuNDam (jayo0 27/36) tadadya gunnshaalinaa| (samu0 3/41) chalena lomnAM kalayan kalatra-doSaH (puM0) strIdoSa, nArI doss| shlaakaa| (jayo0 2/59) kalatra-prItiH (strI0) strI kA prembhaav| kalaravaH (puM0) madhura dhvani, sundara aavaaj| (jayo0 vR0 kalatra-kalpaH (pu0) patnI kA smbndh| 3/115) _ 'dvayoravasthAnRkalatra-kalpA' (samya0 33) kalalaH (puM0) bhrUNa, grbhaashy| kalatramAlA (strI0) strI maalaa|| kalaviGkaH (puM0) 1. caTikA, cidd'iyaa| (jayo0 18/93) kalatrasannidhiH (strI0) candrikA se Alokita, candra prakAza kalaviGkanisvanaH (puM0) caTikA svara, cir3iyAoM kI dhvni| yukt| 'zizumAkhAdya kalatrasannidheH' (suda0 3/10) (jayo0 vR0 18/93) alutrahAraH (puM0) nArI kA haar| kalaza (aka0) suzobhita honA,zRGge tu somaH klshaayte'lm| kalatA (strI0) manoharatA, ramaNIyatA, madhura (jayo0 20/74) (jayo0 15/47) 'kalaza ivAcaratIti' (jayo0 vR0 (jayo0 13/60) 15/47) kalatAbhRta (vi0) vAcAla nArI, adhika bolane vAlI strI, kalaza: (puM0) [kalaM ca tat zaM sukhaM dharmo vA] 0kumbha, nindknaarii| ghaTa, ghar3A, jalapAtra, karavA, tastarI, mAMgalika kala-doSaH (puM0) zabda doSa, sthAna doss| klsh| 'kalazotpattitAdAmya' (jayo0 1/103) kaladhautaM (napuM0) rajata, caaNdii| kalazadvik (vi0) yugala kalaza, do jalakumbha kalazadvika kaladhvani (strI0) 0madhura svara, mRdu-vANI, mIThIdhvani, iva vimalo maGgalakArIha bhvyjiivaanaam| (vIro0 4/48) 0koyala, mayUra, haMsa dhvani 'kaladhvanInA bhRshmdhvniinaan'| | kalazarmavAG (strI0) maGgalopapad 'sakalaM manoharaM zaM zarma kalanaM (napuM0) dUSaNa, doss| (suda0 1/17) yasmAditi (jayo0 vR0 12/5) kalanA (strI0) 1. prarUpaNA, nirUpaNA, zabda smbhaavnaa| kalazaM (napuM0) jlghtt| (jayo0 1/39) trivargasampattimato'tra mantumadakSarANAM kalanAH kalazA (strI0) kalazI, ghar3A, krvaa| (jayo0 12/119) kva santu' (jayo0 1/39) 2. khoToM bhAvoM kA 'kalazI samu pahirattu' / kAraNa-akSAdhInadhiyA kukarma-kalanA mA kurvato mUDha! te kalazAlI (strI0) klshaavlii| (vIro0 7/31) (muni0 19) kalazI (strI0) ghar3A, krvaa| kalanAdaH (puM0) spaSTa svara, madhura svr| kalazI-kalazI-kalAmbhas (napuM0) zItoSNa kalaza-jala, kalandikA (strI0) [kala+dA+ka+kan+TAp] prajJA, buddhi| zItoSNa jala vAle klsh| (jayo0 10/25) kalapravAlaH (puM0) kara pllv| (jayo0 17/50) kalasannidhi (strI0) jala samUha se sushobhit| 'kena jalena kalabhaH (puM0) [kala+abhac] hastizAvaka, hAthI kA bccaa| kasya vA lasana zobhanonidhi' (jayo0 70 22/68) mandagAmini! tavAlasAM gati, kalahaH (puM0) [kalaM kAmaM hanti] 'parasantApa-jananaM kalaha' zikSate'tha klbho'skaavitH| (Ava0 12/285) jhagar3A, lar3AI, dhokhA, nindA, kalabhAvaH (pu.) mdhurbhaav| (suda0 (jayo0 21/4) kalahakara (vi0) vAcanika ldd'aaii| (vIro0 22/20) kala-bhASaNaM (napuM0) aspaSTa kathana, tutlaanaa| kalahakAritA (vi.) burAI, mArapITa, hiNsaa| For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalahakAritA 267 kalAvat kalahaprAbhRta (napuM0) kalaha upcaar| (jaya0kA0 1/235) buddhimAna-jayo22/79) kalahaMsaH (puM0) rAjahaMsa, hNs| (jayo0 13/57) kalAnakaH (puM0) nirdezAnusAra, nirdisstt| 'manuvadannijagAda kahahaMsatatiH (strI0) rAjahaMsa prmpraa| 'kalahaMsAnAM vartakAnAM kalAnakaH' (samu0 1/36) rAjahaMsAnAM vA tatiH paramparA' (jayo0 vR0 13/57) kalAnidhiH (strI0) caMdra, zazi, nishaavr| 'kalAnAM kalahaMsopamita (vi0) rAhaMsa kI trh| zivirANi babhuzca dhanurvedAdi-kauzalAnAmaMzAnA vA nidhiH' (jayo0 vR0 9/39) dUrataH kalahaMsopamitAni puurtH| kalAnilayaH (napuM0) kalA bhaNDAra 'kalAnAM gItavAditrAdInAM kalahaikavastu (napuM) kalaha sthaan| (vIro0 22/14) (jayo0 13/64) SoDazAMzAnAJca nilayaH sthAnam( (jayo0 vR0 6/112) kalA (strI0) kil+ac+TAp] kalA, 1. rekhA, aMza, kalAntaraM (napuM0) dUsarI rekhaa| khaNDa, bhAga, cturtaa| (jayo0 vR0 1/14) 2. kiraNa, kalAnvayaH (napuM0) 1. jalAzaya, samudra, klaayukt| (jayo0 vikAsa-spRhayati na kiM caMdrakalApya vikalAzayA (jayo0 17/104) candrarUpa (jayo0 vR0 17/104) 'kaM sukhaM 3/64) 3. darzaka-yatra manAG na kalA''kulatAyA vikasati lAtIti evaMrUpo'nvayaH svabhAvo yasyAH sA' (jayo0 vR0 kintu kalA kultaayaaH| (suda0 vR076) 17/104) kaM jalaM lAtIti evaMrUpA kalAnvayA SoDasakalA-'vidhoH kalA vA tithisatkRtIddhA' (suda0 jalajIvanAbhUta samudraH' jalAzaya (jayo0 vR0 17/104) 2/6) kalApaH (puM0) 1. samUha, ogha, yUtha, smudaay| 'tatra bhogipada AnandavidhA-kahA cAnandavidhA vidhAtrI (vIro0 3/18) yogikalApaH' (jayo0 5/16) 2. muktAhAra, 3. vastu kalAMza, netranimeSa-'trizatkASThA kalA' (dhava0 4/63) sNcy| 4. candra, 5. AbhUSaNa, 6. buddhimAna, prjnyaavNt| puruSa kI bahattara kalA aura striyoM kI cauMsaTha kalAeM tathA chandobaddha kvitaa| candramA ke solaha klaaeN| citrakarmAdi-SoDazAbhiH kASThAbhiH | kalApakaM (napuM0) [kalApa kan] eka hI viSaya para lie gae klaa| (niyama sA0vR0 31) cAra zloka, vyAkaraNa sambandhI vicaar| 2. sahaja Ananda kalAGga (vi0) kalAkalita, kalA/candra kI taraha vikAsa ko kA aahvaankrtaa| (jayo0 22/86) prApta aMga vaalii| madhuraM rasatAt payodharAGkamadhunA hAramimaM kalApin (puM0) 1. mayUra, mora 'kAzikAnRpaticittakalApI' na kiM lalAGka! (jayo0 12/126) (jayo0 3/55) 'mRdaGgani:svAnajitA kalApI' (vIro0 kalAkandaH (puM0) 1. kalAkanda-miSThAnna bhojypdaarth| 2. 4/9) 2. koyala, 3. aNjiirtru| candrakalA yukt| (vIro0 22/35) kalAkandamukhena pUritA kalApinI (strI0) 1. rajanI, 2. cndr| saa| (jayo0 vR0 12/124) kalApurU: (puM0) kalA paripUrNa cndr| kalAsu ya puravaH kalAkalita (vi0) guNa samUha kalA yukta, kalApUrNa zarIra paripUrNaH snti| 0kalAdhara, candra, rajanIza, shshi| vaalii| (jayo0 vR0 12/126) (jayo0 5/32) kalAkeli (vi.) kAmI, vilaasii| kalApUrNaH (puM0) candra, shshi| kalAdaH (puM0) [kalA+A+ daa| ka] svarNakAra, sunaar| (jayo0 kalAbalaM (napuM0) kalA saamrthy| 'kalAyA balaM sAmarthya' 674) 'kalAdasya suvrnnkaarsy'| (jayo0 vR0 2/114) kalAdalaM (napuM0) guNa samUha (jayo0 9/61) gunnmuuly| kalAbjayugmaM (napuM0) karakamala-dvitIya, donoM hAtha rUpI kalAda-vAdaH (puM0) suvarNakAra, sunaar| asako klaadvaad:| kml| (jayo0 20/86) (jayo0 6/74) kalAdasya suvarNakArasya vAda dava vAdaH kalAbhRt (puM0) candra, shshi| pratijJA, suvrnnkaartulycessttaa| (jayo0 70 6/74) kalAmaya (vi0) kalA yukta, kalAparipUrNa, klaashit| (suda0 104) kalAdezaH (puM0) maNDalaparipUrti (jayo0 28/44) kalAyaH (puM0) [kalA+ay+aN] mttr| kalAdharaH (puM0) caMdra, zazi (jayo0 vR0 106) kalAvat (vi0) kalAoM/SoDaza kalAoM se yukta (suda0 kalAdhara (vi0) kalA dhAraka, kalAoM meM nipunn| (vIro0 / / 3/40) 4/46) 'kalAdharazcAturyayuktaH' (jayo0 vR0 3/4) | kalAvAn (vi0) 1. kalA ko jAnane vAlA, kalAvijJa, For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalAvAn 268 kaluSa bahattara kalA vizeSajJa, citra, saMgatAdi kA jnyaataa| 2. prmukh| 'kaliM kalahaM pApaM vA gacchanti svIkurvanti te dvitIyA tithi se utpanna cndr| mAnyaH kalAvAniva zuklapakSa: kaliGgAH' (jayo0 vR06/25) dvitIyayoH satsu sutaH sa dkssH| (samu0 1/30) kaliJjaH (puM0) [kAlan |ann] paradA, cttaaii| kalAvati (vi0) 1. nAnA kalAoM kA dhAraNa karane vAlI kalitra (vi0) kalaha/pApa se rakSA karane vaalaa| 'chettuM janA kaumudaM tu paraM tasmin kalAvati klaavti| (suda0 90) janmanagaM kalitram' (bhakti07) kalAvikaH (pu0) [kalaM AvikAyati vizeSaNa kalita (vi0) svIkRta, datta, pradatta, pradeya, denA, diyA, pakar3A rIti-kala+A+vi+kai+kan] murgA, kukkutt| anuSThita, klpit| 'kapolakaliteSu ca bhramAt' (jayo0 kalAhakaH (puM0) [kalaM Ahanti-kana+A+han+Da + kan] vR0 2/26) 'tatra tatra kalitaM jinArcanam' (jayo0 2/33) eka vAdya vishess| usa usa avasara para anuSThita jinaarcn'| kaliH (strI0) [kl| ini] kalaha, paap| kali kAla- kalita-prazaMsA (vi0) prazaMsA karatI huii| sA gIti jagAviti 'pravale'trakaledale khalena' 'kAryaH kaleriti tamA punaH kalita prshNsaa| (suda0 123) / samabhUdvilAsaH' (vIro0 22/9) (jayo0 vR0 12/4) kale- kalitA (vi0) sampAditA, sampAdita kI gii| (jayo0 5/52) kalahasya' (jayo0 vR0 12/4) 'kaliM kalaha pApaM vA | kalitAGgI (vi0) samanubhAvita aMga vaalii| sadudaya-kalitAGgI gacchanti' (jayo0 vR06/25) jagmuriSTaM vraanggiin| (vIro0 4/63) kalikA (strI0) [kali+kan+TAp] kalI, maJjarI, puSpa kalinocitasattA (vi0) tAraka yukta sattA 'kalitA sampAditA gucch| (jayo0 12/31) ucitA sattA prazaMsanIyA' (jayo0 vR0 5/52) kalikAmRddhI (vi0) kuddmlkomltaa| (vIro0 3/85) kalitoSmaH (puM0) garmI ke kAraNa, santapana ke bahAne, svIkRta kalikAmraH (puM0) AmramaJjarI, urIkriyate na kiM pikAya uussmaa| 'kalitaH svIkRta USmaNo miSaH santapanacchalo kalikAmasya zucistu smprdaayH| (jayo0 12/31) yena sa' (jayo0 vR0 12/122) kalikAlaH (puM0) kalikAla, kalahakAla, pApa yukta smy| kalirnu (puM0) kAle bAdala, klikaalaa| (vIro0 4/5) 'yatkila kalikAlasyAnte pralayo bhaviSyatIti' (jayo0 kalindaH (puM0) [kali+dA+khac] 1. yamunA nadI kA udgama vR07/59) sthala, 2. ravi, suury| 3. parvata, giri| kaliGgaH (puM0) 1. cAtaka pkssii| 'kaliGga iva cAtakapakSI va, kalindagiriH (puM0) klindprvt| yathA cAtako meghAnAM varSaNamapekSate' 2. caturajana (jayo0 kalindajA (strI0) ymunaa| 8/57) (jayo0 vR06/21) kalindatanayA (strI0) ymunaa| kaliGgaH (puM0) eka deza vishess| 'kaliGge nAma deze jAta:' kalimaladhavana (napuM0) kalikAla sambaMdhI doSa kA prkssaaln| (jayo0 vR06/22) (suda0 vR070) kaliGgajA (puM0) gaja, hasti, haathii| 'kaliGgajAnAM gajAnAM kalirAtri (strI0) kalikAla kI rAta (suda0 97) hastinAm' (jayo0 vR06/22) kalila (vi0) [kala ilac] 1. pApakarma, pApabhAva, klh| kaliGgatA (vi0) kaliGga deza kA shiromnni| kaliM kalaha (jayo0 24/73) 2. AcchAdita, AvRta, DhakA huaa| pApaM vA gacchanti svIkurvanti te kaliGgAsteSAM kaliGgAnAM bharA, ApUrita, prbhaavit| kaliGgatAnAM rAjAnaM ziromaNiH' (jayo0 vR06/25) kalilAvanaM (napuM0) pApa kA saMrakSaNa, klh-ucched| kaliGga-rAjan (puM0) caturoM kA raajaa| kaliGga-rAjAbhidhAM 'kalilasya pApabhAvasyAvanaM saMrakSaNaM bhavati' (jayo0 vR0 kaliGgAnAM caturANAM rAjAsAvityevaM' (jayo0 70 6/23) 24/73) 'kale: kalahasya lAvanamucchedanam' (jayo0 0 2443) 'nIvRddhede kaliGgastu triSu dagdha-vidagdhayori' ti kossaat| kaluSa (vi0) [kala+ uSac] 1. malina, mailA, dhuMdhalA, 2. (jayo0 vR0 6/23) duSTa, pApajanya, krUra, nirdaya, 2. saMkalpa-vikalpa yukta kaliGgaziromaNiH (puM0) kaliGga raajaa| (jayo0 vR0 1/11) kaliGgA (strI0) [kali+gam+Da] kalaha karane vAlA kA For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaluSaH 269 kalpAkalpaM kaluSaH (puM0) mahiSa, bhaiNsaa| kaluSapariNAmaH (puM0) saMkalpa-vikalpa bhAva, azubha prinnaam| (jayo0 vR0 1/111) kaluSI-kRta (vi0) malinatA, andhkaaryukt| (jayo013/96) kalevaraH (puM0) zarIra, deh| [kale zukre varaM zreSTham] kalodayaH (puM0) kalA kA udaya, cAturya se pripuurnn| kalodayakarI (vi0) caturAI karane vaalaa| 'kalAnAM cAturINAmudayakarI unnatamanakAriNI' (jayo0 vR0 26/12) kalodayavatva (vi0) vikAsa ko prApta karAne vaalaa| 'amRguzcakalodayavatvata' (samu0 7/28) kalkaH (puM0) kITa, gNdgii| kalkanaM (napuM0) [kalk+Nic lyuT] mithyApanA, pratAraNA, dhokhA denA, chl| kalkin (puM0) nAma vishess| kalpa (saka0) denA, pradAna krnaa| (jayo0 vR0 7/28) kalpa (vi0) [kRp+ac] ucita, yogya, sadRza, samAna, zreSTha, sakSama, samartha, pariNata aadi| sadRza 'mudindirAmaGgaladIpakalpa:' (suda0 1/12) pariNata-'mRNANakalpaH sutarAmanalpa:' (suda0 108) vidhi 'vinirvahatyAtta kalatra-kalpam' (jayo0 27/60) manobhAva-'malApahe'smin kavikalpabhogye' (jayo0 19/9) samUha-'kalpassamUhastena' kalpaH (puM0) 1. kalpavRkSa, (suda0 1/17) 2. 'eka svarga-prAggraiveyakebhyaH kalpAH (ta0sU04/24) graiveyikoM se pahale arthAt saudharma se lekara acyuta prynt| 3. kalpanA-indrAdayaH prakArA vakSyamANA daza eSu kalpyante iti kalpAH / (ta0 vA0 4/3) 4. vidhi, anuSThAna(jayo0 24/49) kalpo brahmadine nyAye pralaye vidhizAntayoH iti vi (jayo0 vR0 24/49) 5. bAhya vastu kA sevana, 6. pralaya, sRSTi vinAza, kalpayuga, kalpakAla, niyama. adhyAdeza, vikalpa aadi| kalpakaH (pu) [klup+Nvul] 1. sNskaar| 2. nApita, nAI, kssaurkrmii| kalpakAla: (puM0) kalpayuga kA rcnaakaar| kalpakAlaH (puM0) dasa koTA koTi sAgara prmaann| osappiNi 'ussapiNIo du vi milidAo kappo hvdi| (dhava0 3/139) kalpataruH (puM0) kalpavRkSA (suda0 1/17) kalpatarujjayanta (vi0) kalpavRkSoM ko jItane vaale| 'phala pradAnAya samAhnayantaH zrIpAdapAH klptrujjyntH| (suda0 1/17) kalpadgu (puM0) kalpataru, kalpavRkSa (vIro0 2/10) icchAnusAra vastuoM ko pradAna karane vAlA vRkSA (muni015) 'dharmAkhya kalpadruvaro'bhyudAra:' (suda0 132) kimicchakena dAnena jagadAzAH prapUryaH yH| cakribhiH kriyate so'rhadyajJaH kalpadrumo mtH| (sAgAra dharmAmRta 2/28, zrI paJcazAkhaH sumanaH samUhezvarasya kalpadrurivAssadUhe' (jayo0 1/51) kalpadrumaH (puM0) dekho uupr| kalpadruvaraH (puM0) klptru| (suda0 132) kalpanaM (napuM0) [klup+lyuT] 1. mithyA banAnA, 2. kramabaddha karanA, 3. sthira karanA, eka rUpatA pradAna karanA, 4. sajAnA, 5. kalpanA krnaa| (suda0 3/42) 6. vicAra, utprekSA, 7. pratimA, AviSkAra saMracanA, 8. AbhUSaNa, susjjaa| (vIro0 1/23) kalpanA (strI0) 0vicAra, 0sambhAvanA, 0vAgbuddhivikalpa, pratIti, adhyAropa, saMracanA, susajjA, abhivyakti, pratibhAsA, zabda smbndh| 'babhUva nAsAM zukakalpanAsA' (jayo0 1/61) kalpanAtmik (vi0) vRddhaparamparAtmika, pUrva paramparA se yukt| (jayo0 vR0 3/115) kalpanI (strI0) [kalpan+GIp] kaiMcI, churikaa| kalpapAdapaH (puM0) kalpataru, svargakalpa vRkss| (dayo0 4) kalpakalin (vi0) kalpavRkSa kI yaacnaa| (jayo0 12/144) kalpay (saka0) nikAlanA, bAhara krnaa| (dayo0 vR011) Atmano na sahecchalyamanyasmai kalpayedasim' (dayo0 vR011) kalpalatA (strI0) kalpa vRkSa, kalpataru, svarga ke nandana vana kI ltaa| 'kalpaM kiM kAryaM kiM na kAryaM veti vikalpa lAtIti na klpltaa| (jayo0 vR017/102) prabhubhakti rutAGginAM bhavetphaladA kalpalateva ydbhve| (suda0 3/5) kalpalatikA (strI0) klpltaa| (jayo0 20/13) kalpavallidalaH (puM0) kalpalatA smuuh| kalpavAsI (puM0) kalpavAsI devA (vIro0 6/2, jayo0 20/13) kalpavRkSaH (puM0) kalpatarU, klpltaa| cakribhiH kriyamANa yA kalpavRkSA itiiritaa| (dharmasaMgraha 9/30) kalpa-vyavahAraH (puM0) prAyazcitta nirUpaka vyvhaar| * niyama, vidhi, adhyaadesh| kalpAkalpaM (napuM0) yogya-ayogya niruupnn| 'kAlamAzritya For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kalpAtItaH www.kobatirth.org yati - zrAvakANAM yogyAyogyanirUpakaM kalpAkalpam' (ta0vR0 1/20) kalpAtIta: (puM0) 1. kalpanA se rahita, AcAra vyavahAra se rahita kalpanAtItAH kalpAtItA (sa0si04/17) 2. deva vimAna / kalpAMcipa (vi0) svarga sadRza, nAnA prakAra se prazaMsanIya grAmAn pavitrApsaraso'pyaneka kalpAMghripAnyatra satAM vivekaH / (suda0 1/ 20) 2. bhUloka kalpavRkSa (jayo0 12/137) kalpAntaH (puM0) 1. pralaya, sRSTi kI samApti (jayo0 7/43) 2. kalpayuga kA ant| kalpebhyaH atikrAntAH kalpAntasaMsthitiH (strI0) kalpayuga ke anta taka sthAI / (jayo0 7/43) 'jaye te'pyajayatvena tvenaH kalpAntasaMsthitiH ' (jayo0 7/43) kalpita (vi0 ) [ kRp+ Nic+kta] svIkRta, pariNata, taiyAra kiyA gayA, saMracita, nirmit| kisI vastu ko samajhAne ke lie dRSTAnta se kalpanA kI gaI ho| svabuddhikalpanA / 'saMkhyAsyaM sUpakalpitaM tAdRkam' (jayAM0 6/12) kalpitabuddhi (strI0) banAvaTI ceSTA 'sajjAyate kalpitabuddhivArA' (samu0 8/5 ) kalpitabhAva: (puM0) saMracitabhAva, svanirmita bhaav| kalpita-lekha: (puM) buddhi janita Alekha, vidhi-vidhAna, saMracanA / kalpitavAn (vi0) kalpanA karatA huA 'sucakSuSaH kalpitavAn vidhAtA' (jayo0 11 / 30 ) kalpopannaH (puM0) deva vizeSa, solahaveM svarga meM utpanna deva kalpopaga: (puM0) kalpopanna, indra- sAmAnikAdi meM utpanna / solaha svargoM meM utpanna kalpeSUpapannAH kalpopapannAH kalpyatA (vi0) racatA (jayo0 2/105) (sa0si04/7) banAtA, nirmita | 270 kalmaSa (vi0) pApa, malina, maila, (vIro0 10/25) lAJchana, nindA, ucchiSTa / no cetkalmaSa eSa bhUribhavabhRtzvAdho caraM durjaya: / (mukti030) kalmASa (vi0) citakabarA, dhabbedAra, raMgabiraMgA kalayati, kal+ kvip taM mASayati abhibhavati, mAS+ Nic + ac kal cAsau mASazca / kalya (vi0) [ kalyat] 1. svastha, nIroga, 2. tatpara, udyata, prayatnazIla 3. rUcikA, maMgalamaya, catura kalyaM (napuM0) 1. prabhAta, prAtaH, subaha / 'kalyAkhya eSa samayo Acharya Shri Kailassagarsuri Gyanmandir kallolitA bhavadIkSaNIyo' (jayo0 18/58) kalye bAlA cikuranikuraM' (jayo0 18 / 94 ) 2. Ane vAlA kl| kalyA ( strI0 ) [ kal+ Nic+yak+TApa] madirA, zarAba, mdy| kalayati mAdayati, (jayo0 7/17) kalyANa (vi0) [kalye prAtaH aNyate zabdhate aNapaJ] Ananda yukta / kalyaM mukhamArogyaM zobhanatvaM vAM tadaNatIti kalyANam / sukhadAI. iSTakara, zubhaga, sundara, manorama, bhAgyazAlI, sukhada, lAbhadAyaka, maMgalaprada zreyaskara / (muni0 15) dIkSA kalyANataH pUrvaM purUNAM parikIrtitA / (hita0saM05) 7 kalyANaka ( vi0 ) [ kalyANa+kan] zubhakArya, AnandadAI kArya, tIrthaMkara kA garbha, janma, tapa, jJAna evaM mokSAdi kalyANaka / kalyANakara (vi0) hitakara, grbh| (jayo0 vR0 1 / 30) kalyANakRt (vi0) hitakara, sukhakara AnandadAyaka, abhISTa, yatheSTa, yogyatama kalyANa - kartrI (vi0) shreyskrii| (dayo0 vR03 / 56 ) kalyANa- gRhaM (napuM0) sukhadAI sthAna / kalyANa-nAmadheyapUrvaH (puM0) eka pUrva graMtha kA nAma, jisameM triSaSTI zalAkApuruSoM ke garbha, janmAdi utsavoM kA kathana pAyA jAtA hai| kalyANanidhiH (strI0) zreye bhnnddaar| (jayo0 18/88) kalyANa- bhAginI (vi0) saubhAgyazAlinI (vIro0 4/34) zrIjinapadaprasAdAdavanau kalyANabhAginI ca sdaa| (vIro0 4/34) kalyANa- yukta (vi0) hitakara, sukhdaaii| kalyANAbhiSavaH (puM0) 0kalyANa rUpa abhiSeka 0 janmAbhiSeka (vIro0 4/2) kalyANin (vi0) hitakArI, samRddhizAlI, prasannacitta, saubhAgyazIla, mNglkaark| kalyANinI (vi0 ) 0 AnandadAyini 0sukhakarI, 0prasannacitta karane vAlI kalyANinIha zRNu maJjutamaM mmaa'syaat| (cIro0 4/38) kalla (vi0) [ kallU ac] baharA kallolaH (puM0 ) [ kallU + olac] 1. Urmi, lahara, 2. harSa, For Private and Personal Use Only Ananda, prsnntaa| kallolAJcitaH (puM0) lahara krIr3A, UrmI vega, lahara pravAha / 'kallolena vinodenotataraGgeNAJcitA' (jayo0 20/7) kallolitA (vi0) taraGgitA, UrmI, yukttaa| Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kallolitAvarta 271 kavikRSNA kallolitAvarta (napuM0) lahara kA golaakaar| 'vyakto'to | kavalita (vi0) grAsIkRta, khAyA gayA, cabAyA gayA, grahIta, valibaddhanAbhikuhara: kallolitAvartavat' (jayo0 24/135) pkdd'aa| 'kavalitaM ca zakRtkariNA tataH' (jayo0 25/68) kallolinI (vi0) [kallola+ini DIpa] saritA, ndii| kavalIkRta (vi0) naSTa karane vAlA, nAzaka, vidhvaMsaka, kav (aka0) stuti karanA, prArthanA karanA, varNana karanA, chedaka, grsit| (jayo0 vR0 22/25) racanA, citraNa krnaa| kavalopayukti (strI0) 1. Atmabala yukti, 2. mauktika kavakaH (pu0) [kav+ac+kan] mutttthiibhr| yukti| 'kavalasya Atmabalasya mauktikasya copayukto' kavacaH (puM) 1. rakSA kavaca, varma, snnaah| (jayo0 vR0 3/100) (jayo0 vR0 5/102) kavacaM (napuM0) urazchada, vakSasthAvaraNaka, sanhaka, 'du:khanivAraNa- kavalopasaMhArakaH (puM0) zamanazaktinAzaka, yamarAja kI zakti sAmAnyAt kavacazabdenocyate' (bha0AnTI0) knyckmaavrnn| kA naash| 2. graasbhkssk| (jayo0 vR0 7/21) 'gADhamuSTirayaM (jayo0 vR0 7/93) 2. harItakI vRkSa, hrdd| kavaco khaGgaH kvlopsNhaarkH| (jayo0 7/21) vArabANe syAtpaTahe, gardabhANDake iti vi (jayo0 va0 / kavATaH (puM0) [kalaM zabdaM arati ku+apa aT+ac] kapATa, 21/29) dvAra ke do bhaag| dRDhaM kavATa dlitaanushaayin| (vIro0 5/24) kavacadhAraNaM (napuM0) kvcsthaan| (jayo0 vR03/100) kavi (vi0) [ku+i] 1. sarvajJa, jJAnI, 2. nipuNa, catura, kavacapatraM (napuM0) bhojapatra, pAkara tru| paakrvRkss| buddhimAna, vicaarshiil| 3. prazaMsanIya, gunnii| kavacaprasAdhanaM (napuM0) bakhtara, vrmyukt| kavacAnAM harItakI- kaviH (puM0) kAvyapAThaka, kaavyrcnaakaar| kvinedmutprekssitm| vRkSANAM varmaNAM prasAdhane sa' (jayo0 vR0 21/29) gauri| (jayo0 vR0 1/19) kAvyakAra-'kaverbhavedeva tamodhunAnA' sajja-kavacaprasAdhanaH prauDhazUra iva rAjate'pyayam' (jayo0 (suda0 1/10) 2. zukra-devasabhAyAM kazcanaiva kaviH shukrH| 21/29) (jayo0 vR05/32) kavayaH kAvyakartAraH zukrazca' (jayo0 kavacasara (vi0) kavacadhArI, varma yukt| 5/91)2. yajanAcArya- haviSA kaviAkSiNA' kavacasthAnaM (napuM0) kvcdhaarnn| (jayo0 vR0 3/100) kaviryajanAcAryaH gRhasthAcArya (jayo0 12/68) 3. RSi, kavacamudrA (strI0) Asana kI vidhi, muSThI bAMdhakara kaniSThA vicaark| rAjakumAra (jayo0 1/8) 4. sUrya, 5. brhmaa| aura aMguSTha ko phailaanaa| kavi-kalpaH (pu0) kAvya kartA kA manobhAva, kAvyakAra kI kavacita (vi0) varmita, kavaca yukta, bkhtrshit| (jayo0 manogata sthiti| vR0 21/4) ka-vikalpaH (puM0) panaDubbI, jlpkssii| 'kasya vayaH kavayo kavara (vi0) khacita, jaTita, mizrita, jar3A huA, vicitra, | jalapakSiNasteSAM kalpassamUhastena' (jayo0 vR0 19/9) nAnA prakAra kA! (vIro0 9/14) kavikA (strI0) lagAma, khliin| kavikAmavikAra-gAminAM kavaraH (puM0) 1. namaka, 2. amltaa| lapane samprati vAjinAmapi' (jayo0 13/5) kavarasthalI (strI0) khcit| (vIro0 9/14) kavikAcarvaNaM (napuM0) lagAma cbaanaa| turago virarAma nAmavAn kavarI (strI0) [kavara DIpa] coTI, jUr3A (jayo0 vR0 22/25) kavikAcarvaNacAruheSayA' (jayo0 13/72) kavikAyA: kavIrakRta (vi0) 1. veNIrUpatA yukt| khalInasya carvaNena caa:| (jayo0 vR0 13/72) kavarIkRtAndhakAraH (puM0) grAsIbhUta andhakAra, AcchAdita kavikulaM (napuM0) 1. pakSi samUha, jala pkssivRnd| (jayo0 andhkaar| (jayo0 vR0 22/25) vR020/7) 2. kAvyakartA samu daya, kaviloga (jayo0 kavarIbharaH (puM0) guthI huI coTI, juudd'aa| 6/42) kavala: (puM0) muTThIbhara, kaura, hajAra zAlidhAnya prmaann| kena kavikRtavAk (napuM0) kavicAraNa vANI, kaviyoM dvArA racita jalena valate calati-vala ac nA'dhunAha kavale niyuktaH' vcn| Adhunikena kAvyakRtA yAsau vANI' (jayo0 (vIro0 12/48) 18/90) kavalay (saka0) bhakSaNa karanA, bhojana krnaa| kvlyissyti| kavikRSNA (strI0) drAkSA, daakh| tRSNA tu draupadI nIlI (dayo050) hArairA supippalau' iti vi0 (jayo0 vR0 25/12) For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kavijanaH 272 kazya kavijana: (puM0) kvilog| (jayo0 vR0 11/41) kavisAkSin (puM0) yajanAcArya kI sAkSI, gRhasthAcArya kI kavijyeSThaH (puM0) Adyakavi, vaalmiikii| saakssii| (jayo0 12/69) kavitA (strI0) [kavi+tal+TAp] kAvya, racanA, bhAvapUrNa | kavIndraH (puM0) mahAkavi, kviraaj| zreyAtmaka rcnaa| (suda017, 2/6, vIro1/27) 'suvarNamUrtiH kavIndragIti (strI0) kavirAjoM kI praNIti, kaviyoM kA kaviteyamAryA' (vIro0 1/27) 'alaGkArapUrNA kavitena kathana, kavi prgiit| (jayo0 12/70) siddhA' (suda0 2/6) kavIzvaraH (puM0) mahAkavi, kviraaj| kavitAnusAriNI (vi0) kavitA kA anusaraNa karane vaalii| kavIzvaralokAgrahaH (pu0) kaviyoM kA samUha, kAvya racanAkAra 'kavitAmanusaratIti kavitAnusAriNI kavitA ca samyagrUpANAM kA smudaay| kavIndrANAM lokasya vRndasyA''grahato (jayo0 suptiGtAnAM padAnAM zabdAnAM saGgrAhiNI' (jayo0 vR0 10/119) 3/11) maJjuvRtta-vibhavAdhikAriNI kAminISa kavitAnusAriNI kavoSNa (vi0) kunakunA, gunagunA, thor3A ussnn| kutsitaM ISat (jayo0 3/11) kavitA ca maJjunAM nirdoSANAM vRttAnAM ussnnm| chandasAM vibhavasya Anandasya adhikAriNI bhavatyeva' (jayo0 kavyaM (napuM0) aahuuti| vR03/11) kaz (aka0) bAMdhanA, kasanA, dRr3ha krnaa| 'vikasanti kazanti kavitAbhara (vi0) kAvya rasa se pripuurnn| (suda01/2) madhyakaM' (jayo0 13/6) 2. aMgIkAra krnaa| (vIro0 kavitAzrayaH (puM0) 1. kAvya kA AdhAra, 2. jalapakSI kA 4/24) (vIro0 4/24) kazitvA aadhaar| kazcana (avya0) kisI, koii| 'atha kazcana nAthanAmavaMzakavitAzrayapadaH (napuM0) kavitAzrayapada, kAvya ke AzrayabhUta samayasya' (jayo0 12/110) pd| 'kasya-pakSI tasya bhAvo kavitA tasyAzrayapado kavitAyA kazcanApi (avya0) koI bhii| 'strINAM kazcanApi na vidyate' Azrayo dohA nAmacchandaso' (jayo0 vR0 22/90) (jayo0 2/147) kavitva (vi0) Atmaveditva, aatmjnytaa| pIlo! kavitvaM kazcit (avya0) koI, kisI kaa| 'kazcidaparicitaH puruSa' khalu lokavitvaM' 2. kAvya ruuptaa| (jayo0 19/44) (jayo0 vR0 3/21) 'bAlo'stu kazcitsthaviro'thavA' kavitvagAvA (vi0) kavitva shkti| 'vAgyasyAsti naH zAsti (suda0 121) kavitvagAvA' (suda0 1/1) kazcidityevam (avya0) isa prakAra kisI kA bhii| 'kasyApi kavitvavRttiH (strI0) kAvya dRSTi, kavitA kA abhiprAyA- prArthanAM kazcidityemavahelayet' (suda0 134) 'kavitvavRtyetyudito na jAtu' (vIro0 6/11) kaza: (puM0) [kaz+ac] cAbuka, kodd'aa| (samu0 7/5) kavitvazaktiH (strI0) kAvyazakti, kavitA karane kA bl| vimardanA (jayo0 27/13) teSAM gurUNAM sadanugraho'pi kavitvazaktau mama vighnalopI' | kazitANyaH (puM0) kshiidaa| (jayo0 2/50) (vIro01/6) kazipu (puM0/napuM0) takiyA, caTAI, vstr| kavitvazakti-maMtraM (napuM0) kAvya pratibhA kA mntr| 'auM hyIM kazimbaH (puM0) 1. gucchaka, chtr| (jayo0 8/14, 15/62) aha~ Namo syNbuddhiinnN|' (jayo0 19/64) ityAdinA mantreNa kazeru (puM0/napuM0) 1. rIr3ha kI haDDI, 2. ghAsa vishess| kavitvAdi zaktirbhavatIti' kazmala (vi0) [kaz+ala, muTa] pApa (jayo0 21/9) kavitvocitaH (puM0) kavitA karane yogy| samanta-bhadrAdi smAspRzanta iti yAnti kazmalAbhItimanta iva tAvadutkalA: mahAnubhAvA, yuktA: kavitvocitasampadA vaa| (samu0 1/11) (jayo0 21/9) kazmalAtpApA bhiitimnn| akIrtikara, kavibhavaH (puM0) 1. kavi dvArA utpnn| 2. pakSiyoM ke ayazayukta, nindita, ghRnnit| manamohaka shbd| (jayo0 vR0 3/115) kazmalaM (napuM0) pApa, mana kA kheda, du:kha, udAsI, muurchaa| kavirAjaH (puM0) 1. mahAkavi, 2. vaidya, bhissg| kazmIraH (puM0) kazmIra desh| kavivRttakaH (puM0) kaviguNagAna, kAvyachanda, kavitA ke vRtt| kazmIraja: (puM0) kezara, jaaphraan| kaveryazogAyakasya vRttareva vRttakaizchandobhiH' (jayo0 vR0 10 // 2) | kazya (vi0) [kazAmarhAti-kazA+ya] cAbuka lagAne yogy| For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kazyaM 273 kaSTAnubhavaH kazyaM (napuM0) madya, madirA, shraab| 'kalaGginA krAntapadaM ca | kaSAya-vivekaH (puM0) pRthak-pRthak kaSAya ko smjhnaa| kazyama' (jayo0 16/36) kaSAyavedanIyaM (napuM0) kaSAya kA vedana honaa| 'jassa kammassa kazyakuthaH (puM0) palAna, pRsstthaasn| (jayo0 21/2) udaeNa jIvo kasAyaM vedayadi taM kamma kasAyavedaNIyaM' kazyapaH (pu0) 1. ravi, sUrya, aadity| 'kazyapasya putro (dhava0 13/359) ravirbhavatIti' (jayo0 18/77) 1. kacchapa, kachuvA, kaSAya-samu ddhAtaH (puM0) kaSAya kI tiivrtaa| dvitIya-pratyayakUrma, 2. marIcI putra kshyp| prakarSotpAdita-krodhAdikRtaH kaSAya samu ghaatH| (ta0 vA0 kaS (saka0) 0masalanA, kasanA, vidIrNa karanA, jAMca 1/20) karanA, ghisanA, naSTa karanA, samApta krnaa| kaSAyasallekhanA (strI0) krodhAdi kaSAya kA kRza krnaa| kaSa (vi0) vidhi-pratiSedha honA, kasanA, raMgar3anA, saMsAra adhyavasAya kI vishuddhi| 'ajjhavasANa-visuddhI ksaaykrm| sallehaNA bhaNidA' (bha0A0259) kaSaNaM (napuM0) [kaS+ lyuT] kasanA, khuracanA, ragar3anA, cihnita kaSAyahAniH (strI0) kaSAya kSaya, krodhAdi kA dUra honA, karanA, prkhnaa| kaSAya abhAva 'yathA dvitIyAkhya-kaSAya hAniH suzrAyakatvaM kaSa-paTTakaH (puM0) svarNaparIkSaNa paTTikA, kaSa-vartikA, labhate tdaaniim|' (samya0 99) ksauttii| kaSAyika (vi0) Atma ghAtaka pravRtti vaalaa| [kaSAya+ik] kaSazuddhaH (puM0) vidhi-pratiSedha kI pracuratA yukta dhrm| ghAtaka pariNAma vAlA, cAritra pariNAma ko kasane vaalaa| kaSAyaH (puM0) [kaS Aya] kaSAya, Atma vighAta tattva kaSAyita (vi0) [kaSAya+itac] 1. kaSAya bhAva vaalaa| 2. sAMsArika karSaNa, karmodaya, sukha-duHkha kI bahulatA vAlA kasaile raMga yukta, rNg-birNgaa| kssetr| (samya0 vR0115) Atma-pariNAmoM meM utpanna huI kaSi (vi0) [kaSati hinasti kaS+i] kasane vAlA, hAniyukta mlintaa| (ta0sU0120) 'kapatyAtmAvamiti kaSAyaH' (ta0 anissttkaarii| vA0 6/4) 'kaSa gatau' iti kaSazabdena karmAbhidhIyate bhavo kaSerUkA (strI0) rIr3a kI hddddii| vA, kapasya AyA lAbhAH prAptayaH kaSAyAH krodhaadyH|' kaSTa (vi0) [kaS kta] duHkha, pIr3A, vyAdhi, hAni, cintAjanya, 'sukha-duHkha-bahuzasyaM karmakSetraM kRSantIti kaSAyAH' (dhava0 AturatA sahita, vyAkulatA puurnn| 1. kaThina, hAnikara, 1/141, 13/359) piidd'aajnk| 'kaSTaM sahan sabhyatayaitivAsaH' (samya070/43) kaSAya (vi0) 0kasailA, lAla, gaharA lAla 0valkalarasa, avehi nityaM viSayeSu kaSTaM sukhaM tadAtmIyaguNaM suda ssttkm|' rAla, goNd| 'taruNAM vAlkarasaH kaSAyaH' (bha0A0TI0 (suda0 121) 115) kaSTaM (napuM0) kaSTa, duHkha, vedanA, pIr3A, vyathA, saMkaTa (suda0 kaSAyaka (vi0) kapAya karane vAlA, cAritra-pariNAma ko 121) kasane vaalaa| kaSTam (avya0) hAya, dhik| kaSAyakara (vi0) saMsAra janya pariNAma karane vAlA, AtmabhAva kaSTakArin (vi0) saGkaTakRta, saMkaTa utpanna karane vaalaa| ko kasane vaalaa| kaSTakRt (vi0) duHkhadAyI, duHkhjny| yogyatAmanucarenmahAmatiH kaSAya-kuzIla: (pu0) saMjvalana ke vshiibhuut| kaSTakRdbhavati sarvato hyti| (jayo0 2/51) 'anya-kaSAyodayaH saMjvalanamAtrataMtrAH kssaay-kushiilaa:|' kaSTacaMdaH (puM0) caMdra grhnn| (jayo08/68) (sa0si09/46) kaSTajanya (vi0) kssttopaadk| kaSAya-pracayAlambaH (puM0) kaSAya samUha kA aavlmbn| kaSTatapas (vi0) ktthortpsvii| lakSAdhipasyAstyayutaM zataM vA tathA kssaayprcyaavlmbaat|' kaSTaprada (vi0) khedakara, du:khajanya, du:khd| (vIro0 5/7) (sabhya0 100) (jayo0 vR0 16/26) kaSAya-bhAvaH (puM0) kaSAya pariNAma, krodhaadibhaav| kaSTavarjitA (vi0) sarala, anaka, siidhaa| (jayo0 vR0 1/109) kaSAyarasaH (puM0) 1. kasailA padArtha, 2. zarIragata pudgala rs| | kaSTAnubhavaH (puM0) kaSTa kA anubhvH| Atura (jayo0 vR0 For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaSTasAdhya 274 kAku 13/9) akaNTakaM satpathamAtanotu na ko'pi kaSTAnubhavaM kAkachadaH (puM0) khNjnpkssii| krotu| (samya0 94) kAkachadiH (puM0) khNjnpkssii| kaSTasAdhya (vi0) kaThinatama, kaThinAI se pUrNa kiyA jAne vaalaa| kAkajAtaH (puM0) koyl| kaSTasthAnaM (napuM0) dupatha, khoTA sthAna, nimna sthaan| kAka-tAlIya (vi0) jo bAta akasmAt apratyAzita rUpa se kaSmala: (puM0) pApa, ashubh| (jayo0 4/61) ghttit| nyAya/tarka upasthita karane para kabhI kriyA vizeSaNa kas (saka0) 1. jAnA, pahuMcanA, prApta honaa| 2. nikAlanA, ke rUpa meM prayukta ho jAtA hai| khIMcanA, bAhara krnaa| kAkatAlukin (vi0) ghRNita, nindniiy| kastUrikA (strI0) [kasati gandho'syAH kas+ ar+ GIS] kAkadantaH (puM0) 1. kauve kA daaNt| 2. asaMbhava vastu kI mRgamala, muzka, eka sugandhita mRganAbhi mala, ennmd| khoj| (jayo0 vR0 5/61) kAkadhvajaH (puM0) vddvaanl| kastUrI dekho uupr| kAkanindrA (strI0) zIghra khulane vAlI nIMda, svalpa nidraa| kastUrImRgaH (puM0) mRg| hiraNa vizeSa, jisakI nAbhi meM kAkapakSaH (puM0) lambAyamAna baal| __ kastUrI kA sthAna hotA hai| kAkapadam (napuM0) hastalikhita grantha kA cihn| (), pada kasyAnna (avya0) kisase nhiiN| (jayo0 3/68) yA akSara, chUTane kA sthAna suuck| kasyAcit (avya0) kisI se bhii| (jayo0 3/73) kAkapadaH (puM0) saMbhoga kI riiti| kasyApi (avya0) kisI kA bhii| (muni08) kAkapucchaH (puM0) koyl| kalAraM (napuM0) [ke jale hAdate-ka+hAd ac] zveta kml| kAkapuSTaH (puM0) koyl| kA (sarva0strI0) kauna, kyaa| kA komlaanggii| (jayo0 5/86) kAkapeya (vi0) chichlaa| saMjatAnAM kA kSatiH kA nAma paMcamI vi ruup| (muni0 kAkabhIsaH (puM0) ullU, uluuk| 18) (jayo0 11/97) kAkamadguH (puM0) jlkukkutt| kAMsIyam (napuM0) [kaMsAya pAnapAtrAya hitam-kaMsa+cha+aNa] kAkaprahAraH (puM0) kAyaratA yukta baat| parasya zopAya kRtaprayatna jastA, dhAtu vishess| kAkaprahArAya yathaiva rtnm| (vIro0 14/) kAMsya (vi0) kAMsya se nirmit| kaMsAya pAnapAtrAya hitaM kaMsIyaM kAkaruka (vi0) 1. kAyara, bhIru, bhaya bhI, 2. nirdhana, griib| tasya vikaarH| kAkayavaH (puM0) dhAnyakaNa rahita baal| kAMsya (napuM0) kAsyapAtra, kAMse kA bartana, kttoraa| kAkala: (puM0) parvatIya vAyasa, pahAr3I kauvaa| kAMsyakAra: (napuM0) kaserA, ThaTherA, kAMse ke bartana banAne kAkali (puM0) [kal+in] madhura svara, manda maMda mIThI vaalaa| aavaaj| kAMsyatAla: (puM0) jhAMjha, krtaal| kAkalezyA (strI0) kauve kI taraha varNavAlI lezyA, tanuvAtavala kAMsyabhAjanaM (napuM0) kAMse kA pAtra, pItala kA brtn| kA sthaan| (dhava0 11/19) kAMsyamalaM (napuM0) tAmramala, tAMbe kA aNsh| (jayo0 vR0 kAkAdipiNDaharaNaM (napuM0) kAkAdi ke dvArA piNDa/AhAra haraNa, AhAra paddhAti kA eka doss/antraay| kAkaH (puM0) 1. kauvA, vaays| (dayo0 vR0101) 2. ghRNita, | kAkArilokaH (puM0) ulUkasamUha, ulUka samu daay| nindita, niic| doSAnuraktasya khalasya ceza kAkArilokasya ca ko vizeSa: kAka-ka (vi0) kauvoM kA smuuh| (vIro0 1/20) kAka-cakSus (napuM0) vAyasa netra, kAka nyn| (jayo0 kAkiNI (strI0) kauDI, eka mApa aNsh| 2/10) kAkiNikA (strI0) kaudd'ii| kAkaciMtA (strI0) guMjA, ghughacI, jisase svarNa ko taulA kAkinI (strI0) [kak+Nini Gopa] kaudd'ii| jAtA thaa| rattI bhara kI eka ghughacI hotI hai| kAku (strI0) [kAuN] bhaya, zoka, krodha, saMvegAtmaka svr| For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAkutstha: 275 kAJjikaM kAkutsthaH (puM0) vaMza vishess| kAkudaM (napuM0) taalu| kAkupUrvadRSTAntaH (puM0) viruddha artha ko vyakta karane vAlA dRSTAntA ayi vivakitayaiva vasermana iha ca kiM vasato'pi viptpunH| kimuta garuDino vilasanmate jaga, bhuktamapIti vissaayte|| spaSTa buddhi vAle viSavaidya ko sarpadaMza kyA viSa rUpa hotA hai? arthAt nhiiN| kAkubhAvaH (puM0) trk-vitrk| kimataditthaM hardi kAkubhAvaM kurvan janAnAM prcltprbhaavH| kAkulezaH (puM0) tarka yukt| (vIro0 14/21) (vIro0 5/1) kAkUttha (napu0) praznavAcaka cihn| kimasau mama sauhRdAya bhAyAditi kAkUtthamanaGganaGgamaGga laayaaH| (jayo0 12/15) kAkUriktaralaMkAraH (puM0) viruddha artha ko prakaTa karane vAlA dRssttaaNt| nivAritA tApatayA ghanAdhanA, ghanA vanAnte surtshrmodbhidH| bhidastu kiM vA nizi saMgatAtmanAM manAgapi premavatAmutAhri vaa|| (jayo0 24/19) sadhana meghoM ke vidyamAna rahane se jahAM dina kI garmI premI manuSyoM ke upabhoga meM bAdhaka hai| kAkolaH (puM0) [kak+Nic ola] kauvA udd'aanaa| kAkoDDAyanaM (napuM0) kAka udd'aanaa| cintAmaNiM kSipatyeSa, kAkoDDiyanahetave' parvatIya kAka! kAkSaH (puM0) tiryak dRSTi, tirachI citvn| 'kutsitaM akSaM yatra' kAkSaM (napuM0) bhukuTI car3hAnA, tyorI taannaa| kAgaH (puM0) kAka, vAyasa, kauvaa| 'yavesu kAgasya yathA __ kdaapi| (samu0 3/21) kAGgalezaH (puM0) kAMgresa (dayo052) kAGkSa (saka0) cAhanA, icchA karanA, kAmanA karanA, lAlAyita honaa| kAMkSA (strI0) [kAz+a+TAp] icchA, cAha, abhilASA, kAmanA, kaMkhA, aakaaNkssaa| (samya0 91) iha loka-paraloka vissyaakaaNkssaa| kAGkSin (vi0) [kAGkSaH Nini] icchuka, abhilASA karane kAcanaM (napuM0) [kac+Nic lyuT] dhAgA, ddorii| kAcanakin (puM0) [kAcanaka+ ini] hastalikhita grnth| kAcanApi (avya0) kisI kA bhii| (jayo0 vR0 3/63) kAcAMzA (puM0) darpaNa khaNDa, darpaNa kA ttukdd'aa| 'nakSatra kAcAMzaMtatAgra eSa' (jayo0 15/26) kAcit (avya0) koI bhI, kitanI hI (jayo0 5/59) ___ 'ceSTA striyAM kAcidacintanIyA' (suda0 107) kAcidanya (vi0) anya koI bhI, dUsare kitane hii| 'tadartha meveyamihAsti dIkSA, na kAcidanyA pratibhAti bhikssaa|' kAcidapi (avya0) kucha bhii| (dayo0 75) (vIro0 5/4) kAcUkaH (puM0) [kac+UkaJ] murgA, ckvaa| kAjalaM (napuM0) svalpa jala, thor3A paanii| kAJcana (vi0) sunaharI, svarNamayI, pItimA yukt| kAJcanaM (napuM0) suvarNa, sonaa| (jayo0 27/54) kAJcanakaM (napuM0) suvarNa sonaa| kAJcanamiti kRtvAsvArtha kaH prtyyH| kAJcanakalazAlI (strI0) svarNamayI klshH| (vIro0 7/34) (jayo0 vR0 27/54) kAJcanakAJcanaM (napuM0) svarNa stuti, saMsArI vyakti kI stuti svarNa kI ora hotI hai| 'manaH kaJcanameva kAJcanamiti kRtvA svArtha kaH pratyayastasya aJcanAya suvarNasyaiva stavanAya' kAJcanagiriH (puM0) kNcnaaprvt| (samu0 5/31) 'kiJca kAJcanagireH suguhaayaa'| kAJcanacittavRtti (strI0) svarNamaya chvi| (suda0 118) (jayo0 27/54) kAJcanachavi (strI0) svarNamaya chavi, svrnnsdRshmuurti| (suda0 3/14) kAJcanasthitiH (strI0) svarNa kI sthiti, svarNarUpiNI, sundara rUpa vaalii| 'kAJcanasthitimatI vasundharA' (jayo0 21/42) kAJcanA (strI0) ratiprabhadeva kI devii/raanii| bhAryAM nijasya caturAmiha kaanycnaakhyaam| (jayo0 24/101) kAJcanAraH (napuM0) kacanAra tru| kAJcI (strI0) 1. mekhalA, karadhanI, kNdauraa| 2.dakSiNa bhArata kA eka nagara, kAJcI ngrii| (jayo0 5/35) kAJcIguNaM (napuM0) prakoSTha 'kakSA tu gRhe kAJcIprakoSThayoH' ___ iti vizvalocanaH' (jayo0 17/67) kAJcIpati (puM0) kAJcI nagara kA raajaa| (jayo0 5/35) kAJcIphalaM (napuM0) guJjAphala, cirmiiphl| (jayo0 6/35) kAJjikaM (napuM0) kAMjI, khaTTA peya pdaarth| vaalaa| kAcaH (puM0) [kac+ghaJ] zIzA, sphttik| (vIro08/12) (jayo0 vR0 9/79) 'svatantryeNa hi ko ratnaM tyaktvA kAyaM syessyti| (jayo0 7/1) For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akATukaM 276 kAntAra kATukaM (napuM0) amlatA, khaTTA, khttaaii| kAThaH (puM0) [kaTh+ghaJ] patthara, cttttaan| prastara, shail| kAThinaM (napuM0) 1. kaThoratA, ktthintaa| 2. krUratA, kaTutA, nirdytaa| kAThinya (vi0) kaThoratA, kruurtaa| (vIro0 2/48, suda0 1/35) kADuvedaH (puM0) pallavapradeza raajaa| (vIro0 15/43) kANa (vi0) [kaN+ghaJ] 1. karanA, eka nayana yukt| 2. kAnA-chidra yukta, khraab| hIna, vyartha-(jayo0 19/58) kANakaM (napuM0) svarNa/sonA nirmit| knknirmit| kANakakrayI (vi0) kanakanirmita kA kharIradadAra, svarNanirmita AbhUSaNAdi kA kraya karane vaalaa| kANelI (strI0) vyabhicAriNI strii| kANDaH (puM0) 1. khaNDa, bhAga, aMza, hissA, adhikAra, srg| 2. pora, gAMTha, DaMThala, tanA, shaakhaa| 3. granthAMza, pustaka kA adhyaay| 4. kRtya, nimnakArya, nIcakArya, pApajanaka vyavahAra, kANDakara (vi0) 1. duraacaarii| 2. adhyAya prastuta krtaa| kANDakAra: (puM0) nirmAtA, prastuta krtaa| kANDagocaraH (puM0) ayaska baann| kANDaparaH (puM0) kanAta, prdaa| kANDabhaMgaH (puM0) zarIrAMza kA TUTanA, haDDI bhNg| kANDasandhiH (strI0) granthi, jodd'| kANDasvaraH (puM0) khir3akI, jhrokhnaa| (jayo0 12/113) / kANDIraH (puM0) dhnurdhaarii| kAt (avya0) tiraskAra sUcaka avyaya, apamAna, tiraskAra/ kAtantryaM (napuM0) prasiddha saMskRta vyaakrnn| kAtara (vi0) kAyara, bhayAyukta, utsAha vihIna, du:khI, (vIro0 16/6) vyAkula, zokajanita, vikSubdha, 'nivahannupayAti kAtaraH' (jayo0 13/51) 'kAtaro bhIta iva' (jayo0 70 13/51) 1. asamartha-tvadAdezavidhiM kartuM kAtaro'smIti vstutH|' (suda079) kAtaracittaH (puM0) kAyara hRdaya, bhayabhIta citta vaalaa| (dayo0 92) kAtarya (napuM0) kAyaratA, bhyaakultaa| kArtajJatA (vi0) kRtajJatA, prtyupkaar| (jayo0 29/64) kArtikeyaH (puM0) kArtikeyAnuprekSA ke rcnaakaar| kAtyAyanaH (puM0) eka prasiddha vaiyaakrnn| kAthika (vi0) [kathA+Thak] kathA vaack| kAdartha (vi0) kRpaNatva, kNjuusiipnaa| (jayo0 2/110) kAdambaH (puM0) 1. kalahaMsa, raajhNs| 2. ikSu, Ikha, gnnaa| 3. kadamba vRkSA kAdambaraM (napuM0) zarAba, kadambataru se nikAlI gaI suraa| kAdambarI (strI0) vANI, vcn| (jayo0 11/76) kAdambinI (strI0) meghamAlA, khe pNkti| 'kAdambinI pInapayodharA vaa'| bAdala samu daay| (samu0 2/5) megha smuuh| kAdAcitka (vi0) [kadAcit ThaJ] Akasmika, kabhI kbhii| kAdraveyaH (puM0) [kadro apatyam-kaTu+Thak] sarpa, sAMpa, ahi| (jayo0 11.96) kAnanaM (napuM0) [kan+Nigh+ lyuT] araNya, jaMgala, vipin| (jayo0 13/50) 1. upavana, bAga, bgiicaa| kAnanakSetra (napuM00) araNya bhAga, vanakSetra, vnaaNcl| kAnana-pAdapaH (puM0) jaMgalI vRkss| kAnanabhU (strI0) vanakSetra, vana bhuu-bhaag| kAnanabhUmiH (strI0) araNyabhUmi, vnaavni| (jayo0 23/113) kAnana-saundarya (vi0) araNyazo bhaa| kAniSThikaM (napuM0) [kaniSThikA+aN] kaniSThA aMgulI, choTI aNgulii| kAniSThineyaH (puM0) laghu putrI kI sntaan| kAnInaH (puM0) 1. knyaa| 2. kanyAyAH jAtaH kanyA ann| avivAhitA kanyA kA putr| kAnInajana: (puM0) mANDapika, vivAha ke maNDala meM sthita log| samabhUtkramabhUmirekadhA cAkhila-kAnInajano mnojnyvaacaa| (jayo0 12/33) kAnta (vi0) [kan+kta] 1. priya, iSTa, manojJa. anukuul| dhv| (jayo0 vR0 14/23) 2. sukhakara, yatheSTha, manohara, sundara, ramaNa, rmnniiy| (jayo0 vR0 2/148) 3. pati, premii| (suda0 vR083) 'kAntamAmanire'GganA' (suda083) kAntatA (vi0) kAnti yukt| (jayo0 22/46) kAnta-samAgamaH (vi0) priya sNsrg| (jayo0 17/20) kAntA (strI0) 1. vanitA, patnI, bhAryA, priyA, premikaa| kAntAlasannidhAnasya phalatAt sumanaskatA' (jayo0 1/112) 2. suhAvanI, lAvaNyamayI strii| kAntAM rajanI gtvaa| (suda0 99) 3. bar3I ilAyacI, priyNgultaa| 4. bhU, bhUmi, pRthvii| kAntAra (kAnta+kta+aN) 1. priya, 2. vana, arnny| (jayo0 16/22) For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAntAkuca zailaH 277 kAma-kathA kAntAkuca zailaH (puM0) uThe hue kuc| (vIro0 9/33) kApardikaH (puM0) kaudd'ii| (vIro0 6/4) kAntAmukha-maNDalaH (puM0) priyA kA mukha smuuh| (vIro0 kApAlaH (puM0) [kapAla+aNa] eka smudaay| 12/23) 'kAntAra sadvihAre'smin' (suda0 84) 2. kApi (avya0) koI bhI (suda0 85) Ubar3a-khAbar3a mArga, dUSita pth| 3. lAlaraMga kI iikh| kApila (vi0) kapila smbndhii| kApilAnAM kRpilAnuyAyinA kAntAvalokaH (puM0) priyaavlok| satI prtiitiH| kAntiH (strI0) [kam+ktin] prabhA, camaka, AbhA, saundarya, kApilasatpratItiH (puM0) saaNkhymt| lAvaNya, ramaNIyatA, diipti| 2. kAmanA, icchA, aashaa| kApuruSaH (puM0) kAyarapuruSa, kupuruSa, nimna vykti| (jayo0 110) kApiSTaH (vi0) AThavAM svrg| (samu05/33, 6/24) kAntikara (vi0) zobhA yukt| kApeyaM (napuM0) vAnara jAti kaa| kAntigehaM (napuM0) sundara ghr| kApota (vi0) [kapota+aN] 1. kaluSatA yukta bhaav| 2. kAnticandraH (puM0) prabhAvAn cndr| bhUre raMga kA, kabUtara ke raMga kaa| kAnticayaH (puM0) kAnti samUha, diiptimaan| 'kAntInAM cayaH / kApotalezyA (strI0) kaluSatA yukta bhAvoM vAloM ko lezyA, samUho yasya sH| lezyAoM meM tIsarI leshyaa| kAntijharatAMta (vi0) kaantiprvaah| (jayo0 6/91) (jayo0 kApotalezyAvarNaH (puM0) kapotalezyA kA varNa-alasI puSpa ___ vR0 3/104) ___ yA kabUtara ke kaNTha jaisaa| kAntimatiH (strI0) 1. sarasvatI kI upAdhi ' zrImatI bhagavatI kAphI holikArAgaH (puM0) eka rAga vizeSa, jisameM jJeya sarasvatIM' (jayo0 2/41) 'zrImatI kAntimatIM' (jayo0 tattva kI pradhAnatA hotI hai| kadA samayaH sa samAyAdiha vR0 2/41) 2. prabhAsahita, bhAsapUrNa, AbhA yukt| jinpuujaayaa| kaJcanakulaze nirmalajalamadhikRtya maJju gnggaayaa| kAntibhattva (vi0) kAntiyukta (jayo0 11/15) (jayo0 (suda0 vR071) vR0 1/69) kAmaH (puM0) [kam+ghaJ] kAmanA, icchA, abhilASA, lAlasA, kAntihIna (vi0) 1. laavnnyaagtigt| lavaNa rhit| (jayo0 Asakti, viSayabhAva, sneha, anurAga, prema, sarvendriya prIti, vR0 12/125) 2. prabhA rahita, AbhA shuuny| ruci, duSTa abhipraay| kAndavaM (napuM0) [kandu+aN] ayaska kar3hAI, loha kddaah| darpaka-(jayo0 vR0 5/12) kAndavika (vi0) [kAndava Thak] 1. ApUpika, puaa| (jayo0 antazaya-kAmadeva (jayo0 vR0 3/86) vR0 3/61) 2. halavAI, miThAI banAne vaalaa| (samu0 kAmaveSTA-'kAmo'pi nAmAstu yadiGgavazyaH' (suda07/4) 1/15) 'kuryAt, kavi: kAndavika: kavitvam' (samu01/15) rati-(jayo0 17/132) kAndizIka (vi0) ur3Ane vAlA, bhagAne vAlA, bhayabhIta, kAmapuruSArtha-(jayo0 vR0 5/43) bhyyukt| kAmazAstra- (jayo0 vR0 2/57) kAnyakubja: (puM0) eka deza naam| vAJchA-(jayo0 11/94) kApaTika (vi.) [kapaTa Thak] pragalbha kapaTa karane vAlA, icchApUrti-(jayo0 11/86) 'kAmasya suramyA vAJchitakA ' kuTila prvRttiyukt| paramarmajJaH pragalbhazchAtra: kaapttikH| (jayo0 11/86) beImAna, dhokhebaaj| kArya-jayo0 7/1 'atha durmarSaNaH svasya nAma kAmaM samarthayan' kApaTya (napuM0) [kapaTa SyaJ] duSTatA, dhokhebAja, dhokhA (jayo0 7/1) dene vaalaa| kAmadeva-(jayo0 1/35) kApathaH (puM0) dusmArga, kapatha, kaMTakAkIrNa, vikRtmaarg| (samya0 eka puruSArtha (jayo0 1/3) 93) smRtishaastr-kaamvt-mnobhuusdRshH| kApathaghaTTanaM (napuM0) vikRtamArga kA khnnddn| (samya0 93) kAma-kathA (strI0) kAminI ke rUpa saundarya Adi se sambandhita tattvopadezakRtsarvazAstraM kaapthghttttnN| kthaa| 'strISu durabhisandhiH kAmaH tkkthaa'| For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmakarman 278 kAmandhamin kAmakarman (napuM0) vivAhAkArya, (jayo0 3/73) kAmakalA (strI0) rati, kAmadeSa kI ptnii| kAmakalAzramaH (puM0) ratikelikheda. saMbhoga se utpanna thkaan| (jayo0 17/192) kAmaketu (strI0) kAmadeva kI dhvajA, 'kAmaketo ratipatidhvajA' (jayo0 vR0 12/44, kAmakRt (vi0) icchAnusAra kArya karane vAlA, samaya para kArya karane vaalaa| kAmakrIr3A (strI0) rati krIr3A, sNbhog| kAmaga (vi0) kaamsthaan| kAmagati (vi0) kAma sthAna para jAne do| kAmagaviH (strI0) kAmadhenu, icchApUrti karane vAlI gaay| (jayo0 3/23) kAmaguNa: (puM0) sneha, prIti, premabhAva, Amoda-pramoda, prnnybhaav| kAmacara (vi0) icchAnusAra gamana/vicaraNa karane vaalaa| kAmacAra (vi0) kAma-vAsanA kA AcaraNa karane vaalaa| kAmacArin (vi0) Asakti pUrNa AcaraNa karane vAlA, viSayI. kAma lAlasA yukt| kAmacArin (puM0) garur3a pkssii| kAmaja (vi0) icchA yukt| kAmajaya (puM0) kAma para vijaya, sarveSvapijayeSvapigataH', viSayAbhilASA para niyantraNa, kAmajayo gataH (vIro08/41) kAmajayI (vi0) indriya viSaya ko jItane vaalaa| kAmajit (vi.) indriya jayI, premjyii| (jayo0 vR0 19/38) kAmataH (avya0) [kAma+tasil] svecchA se, icchApUrvaka, apanI icchA se, bhaavnaavsh| kAmatantra (napuM0) 1. kAmoddISaka, 2. kAmapuruSArtha zikSaka zAstra, kaamshaastr| kAmatantramupayAmi jaghanyaM zUnyavAdamudaraM khalu dhnym| (jayo0 5/43) 'kAmatantramati yatnataH' paThedyupasthiti rUpAdimanmaThe' (jayo0 2/57) kAma-tIvratA (vi0) icchA kI tIvratA, Asakti kI adhiktaa| kAmadA (strI0) 1. kAmadhenu. 2. vAJchitadAyinI, icchita phlprdaatrii| (jayo0 11/94) / kAma-dAratA (strI0) rati rUpatA kAmadeva kI patnI svarUpa vaalii| 'kAmasya madanasya dAratAM ratirUpa tAmatatu' (jayo0 vR0 11/94) kAmadarzana (vi0) saMdara dikhane vAlA, rUpavAna dRSTi vaalaa| kAmadudha (vi0) abhISTa padArtha prdaataa| kAmadudhA (strI0) kaamdhenu| kAmaduh (strI0) kaamdhenu| kAmadUtI (strI0) mAdA koyl| kAmadevaH (puM0) sumeSI-sumeSI: kAmadevasya (jayo0 11/32) vismApanadevatA-(jayo0 11/62) puSpazara-(jayo0 11/12) makaradhvaja-(jayo0 5/60) cittabhU-(jayo0 3/4) vAma-(jayo0 91/9) sumAyudha-(jayo0 26/45) suda rzanAkhyAntimakAmadeva kathA pathAyAtarathA mude vH| (suda0 1/4) kAmadhanaM (napuM0) kAma puruSArtha aura artha purussaarth| 'kAmazca dhanaM ca' (jayo0 vR0 2/13) kAmadhuratA (vi0) 1. kAma kI prdhaantaa| 2. kauna sI utkRSTa madhuratA, kA madhuratA maadhurym| (jayo0 vR0 22/45) kAmadhuratAM smasya pradhAnabhAva taamaaraadevaavaap| (jayo0 vR0 22/45) vasantayuktA--'kA nAma madhuratA vsntyukttaa| madhuratodArA satI kAmadhuratA na kAmadhuratA babhAvudArAtra kAmadhuratAmavApa saa'raat| (jayo0 22/45) kAmadhenuH (strI0) icchAdAyinI gAya, (jayo0 5/4) (vIro0 1/17) icchApradAtrI gAya, kAmadA, kAmadudha, kaamdudhaa| kAmasya suramyA vAJchitakA / (jayo0 11/86) kAmadhvaMsin (vi0) kAma ko jItane vAle jitendriy| kAmana (vi0) [kam+Ni+yuc] viSayAbhilASI, kaamaaskt| kAmanA (strI0) manobhAvanA, icchA, vAJchA, caah| 'ucitAmiti kAmanAM prapannau' (jayo0 12/103) kAmanA rasaH (puM0) Ama rasa kI icchaa| sarvametacca bhavyAtman viddhidharmataroH phlm| kAmanArasa yasya syAdartha- statsamu ccyH|| (suda04/39) kAma-nikAraH (puM0) ratipati kA parAbhava, kAmadeva ko lajjAyukta karane vaalaa| 'dehadIptikRtakAma-nikArA:' (jayo05/1) 'kAmasya ratipaternikAra : parAbhavo' (jayo0 vR0 5/1) kAmanIyaM (vi0) [kamanIyasya bhAvaH] ramaNIyatA, ramyatA, rUpa saumyatA, saundarya, laavnnytaa| kAmandhamin (puM0) [kAmaM yatheSThaM dhamati kAma+dhmA-Nini] kaserA, tthttheraa| For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmapatiH www.kobatirth.org " kAmapatiH (puM0) ratideva kAmadeva kAmaparivAdam (napuM0) kAma vAsanA se dUra viSayAsakti se pRthk| 'yasya kAmaparivAdasAduro' (jayo0 2/68 ) kAmaNala: (puM0) balarAma / kAma pAvakaH (puM0) smara- vahni, kAmAgni viSayAsakti kI jvAlA / 'hRdayasti kAmapAvakam' (jayo0 21/70) kAmapravedanaM (napuM0) kAmanA kA kathana, icchA nirUpaNa / kAmaprazna: (puM0) mukta prazna, icchita prazna | kAmaprasUH (strI0) vAJchikartrI, kAmajitI, kaamjnmdaatrii| (jayo0 19 / 38) 'kAmaprasUH samprati lokamAtaH ' 'kAmajita: kAmaharaNAsyArhato bhagavatA priyApi kAmaprasUH kAmajanmadAtrIti virodhe tvaM kAmasUtrIti prihaarH|' (jayo0 0 9/38) vR0 , kAmapriyA (strI0) rati kAmadeva kI bhAryA (jayo0 5/87) kAmaphala (napuM0) eka vRkSa ke phala kI jAti, AmravRkSa kI jAti / | kAmabhAva: (puM0) vAsanAbhAva, Asakti pariNAma / kAmabhAvanA (strI0) icchA kI bhAvanA, bhoga janya kAryoM ke prati bhAva / kAmabhoga: (puM0) viSayabhoga, indriya bhoga, indriyAsakti / kAmam (avya) [ kam+ NiG+am ] icchA ke anusAra, sahamati puurvk| prasannatA ke saath| kAmabANa: (puM0) kAmazara (suda0 107) kAmamakhaM (napuM0) kAmayajJa, smarayajJa, ratIzayajJa (jayo 0 2 / 6) 'kAmamakhaM sA vidadhe' (jayo0 24/133 ) kAma maGgalavidhiH (strI0) bhoga ke sabhI sAdhana 'svasthAnAGkita- kAmamaGgalavidhau ' nirjalpatalpa' (jayo0 2/123) kAmamahaH (puM0) kAmotsava caitramAsa meM manAyA jAne vAlA utsavA kAma mAtA (strI0) kAmadeva kI mAtA lakSmI ratiriva rUpavatI yA jAtA jaganmohinIya kAmamAtA' (suda0 1 / 141 ) kAmamUha (vi0) kAmAsakta, viSayAsakta indriyAsakti janya kAmamodanaM (napuM0) kAmotpAdaka harSa (jayo0 12 / 111 ) kAmasya ratipariNAmasya modanaM parivarddhanaJca pratiyacchantu (jayo0 vR0 12/111) kAmamoha (puM0) kAmAsakta! kAmamohita (vi0) indriya viSaya meM Asakta huaa| kAmarasa: (puM0) vAsanA rAga, premabhAva / 279 Acharya Shri Kailassagarsuri Gyanmandir kAmavidhA- vidhAtu kAmarasika (vi0) kAmAsakta huaa| kAmarAgaH (puM0) priyA ke prati anurAga / kAmarAgaH priyapramadAdi viSaya sAdhanavastugocara: (jaina0la0 335) kAmarAmA ( strI0) ratidevI / vimardayAmAsa kucAGkamasyAH sa kAmarAmAsuSumaikamaSyAH (jayo0 17/59) kAmarUpa (vi0) kAmadeva ke rUpa vaalaa| ratirAhityamadyAsIt kAmarUpe sudarzane (suda0 3/3) kAmarUpa: (puM0) kAmarUpa Rddhi vizeSa / nAnArUpoM ko dhAraNa karane vAlI tejolezyA vizeSa / 'jugavaM bahurUvANiM jaM virayadi kAmarUvariddhI sA' (ti0pa04/103) 'icchirUvagahaNasattI' ( dhava0 9/76) / 2. kAmarUpa nAmaka deza (jayo0 vR0 6 / 28 ) / 3. kAmarUpa nAmaka rAjA / (jayo0 vR0 6 / 28) kAmarUpAdhipaH (puM0) kAmarUpa nAmaka eka adhipati / rAjA / smararUpAdhika eSo'sti kAmarUpAdhipo'tha sumanojJA (jayo0 6/28) kAmarUpAdhipa (vi0) kAmadeva ke rUpa se bhI adhika ruupvaan| kAmarUpitva (vi0) nAnA rUpoM kA dhAraNa karane vAlI zakti, yugapada / eka sAtha aneka rUpoM kA dhAraNa karane vAlI zakti 'yugapadanekarUpavikaraNazaktiH kAmarUpitvamiti' (ta0 vA0 3/36) kAmarekhA (strI0) vezyA, gaNikA / kAmalatA ( strI0) liMga, puruSa kI jananendriya, kAmarUpI ltaa| 'kAmalatAmiti gacchatyabhitaH' (suda0 104 ) kAmavaraH (puM0) icchAnusAra cayanita, upahAra pradatta kAma - vallabhaH (puM0) 1. vasanta Rtu| 2. aamrtru| kAmavaza (vi0) premAsakta, premAvaddha, prema ke vazIbhUta / kAmavaza: (puM0) kaamaabhibhuut| kAmavazyaH (vi0 ) premAsakti / kAmavAda (vi0) icchita-kathata, svecchApUrvaka vicAra vyakta krnaa| kAma vAsanA (strI0) viSayAsakti, premAbhibhAva (vIro0 21/14) kAma vAsanAturaH (puM0) kAmapIDita AzritakAma (jayo0 23/62) For Private and Personal Use Only kAmavidhA ( strI0) kaam-vaasnaa| (jayo0 1/78) kAmavidhA- vidhAtu (vi0) kAma kI vAsanA ko svIkAra karane vaalaa| 'kAmo mano'bhilaSitaM ratipatizca tasya vidhA prakAra vizeSa 2. maithunAnte sAtireka cumbanAdi ceSTA / Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmavinayaH 280 kAmodaya-kAraNaM kAmavinayaH (puM0) indriya janya prvRtti| kAmAtman (vi0) kAmuka, vissyii| kAma-vihata (vi0) icchAoM ko vinaSTa karane vaalaa| kAmAyudha (napuM0) kAmadeva shstr| kAma-vRtta (vi0) kAmAsakta, vAsanAgama viSayoM ke gheroM meM | kAmAyuH (puM0) giddha, grudd'| par3A huaa| kAmAsakta (vi0) viSayAsakta, icchAoM meM liin| kAmavRtti (vi0) kAmAsakta, svecchaacaarii| kAmikAnta (vi0) rtikaantvaalii| 'kAmibhyaH kAntAkAmavRddhiH (strI0) vAsanAbhivRddhi, tIvra kaam-vednaa| kAmikAntA' (jayo0 6/91) kAmavRntaM (napuM0)zRMgavallI pussp| kAmikAntA (strI0) kAma kI icchuka strii| 'kAmibhyaH kAmazaraH (puM0) kAma bANa, prem-baann| 'kAmazaraiH kAntA kAmikAntA' (jayo0 70 6/51) yathecchamunmuktaiH zaraiH' (jayo0 vR0 6/44) kAmijana-manoharaH (puM0) kAmIjanoM ke lie atyanta priya kAmazara-pratAnaM (napuM0) kAma bANa samUha (jayo0 180) sundrii| (jayo0 vR6/51) kAmazAstra (napuM0) ratizAstra, kaamtntr| (jayovR05/43) kAmijanAzraya (vi0) (jayo0 3/72) kAma-saMyogaH (puM0) icchita vastuoM kI upalabdhiH , yatheSTa kAmita-dAyinI (vi0) kAma dene vAlI, viSayAbhilASA utpanna kA sNyog/miln| karane vaalii| (jayo0 12/25) kAmasakhaH (puM0) vasantarAja, vsnt| kAyita (vi0) vaanychit| (vIro0 1/2) paMJcamI vibhakti yukta kAmasatkRtiH (strI0) kaamsenaa| (vIro0 9/6) (jayo0 19//3) kAmasudhArasaH (puM) icchita amRta rasa, kAmavAsanA rUpa kAmitA (strI0) kAmAsakta, vaanychaayukt| (jayo0 19/32) pIyUSa rs| (suda0 100) kAmitva (vi0) kAma-vAsanA yukt| (suda0 123) kAmabhAva kAmas (vi0) kAma kI abhilASA karane vaalaa| se jAgRta 'kAmitvamApAdayituM rasAdita' (suda0 123) kAmasUtraM (napu0) ratizAstra, kaamtntr| kAmin (vi0) [kama+Nini ] premI, premAsakta, rati yukta, kAmahetukaH (vi0) icchAbhAva ko utpnn| kaamuk| vilAsI, yatheSTArtha abhilASI, abhiprAya jny| kAmAMkuzaH (puM0) 1. nkh| 2. liMga, jnnendriy| 'kAmino'bhiprAyapuSTikarIti' (jayo0 vR0 3/36) kAmAndha kAmAturaH (puM0) viSayAtura, indriya icchAoM kI ora agrsr| (jayo0 vR0 2/156) (jayo0 1/3, 3/105, suda0 11/52) kAminI (strI0) priyA, premikA, snehI, prItikarA, priyaMkarA, kAmAtizayaH (puM0) kAma kI prmukhtaa| (samu0 4/30) sundrii| kavikRteranukI kAminI alngkaarmaashritvtii| 'kAmAtizayAtsa eva tAm' (jayo0 3/11) 'cauryAlIka-kathAkRto'pi na bhavet sA kAmAdhikAraH (puM0) kAma kA adhikAra, prema prabhAva, kAminI kaamin:|' (muni0 2) kAmAsakti bhaav| kAmI (vi0) kaamaabhilaassinnii| (suda0 102) kAmAdhiSThita (vi0) kAmAsakta yukta, prema ke vshiibhuut| kAmuka (vi0) abhisArI (jayo0 vR0 14/19) icchuka, kAmAnurUpaH (puM0) kAma ke anuruup| (suda0 119) vAJchA yukta, kAmAsakta, premavazIbhUta, kaamaatur| kAmAraNyaM (napuM0) prema-vana, Asakti kA upvn| kAmukaH (puM0) premI, nAyaka, kAmI puruss| (jayo0 4/56) kAmAriH (puM0) ziva, hara, shNkr| (jayo0 16/10) | kAmukI (strI0) premAsakta, premI strI, icchAvatI, vaanychaashiilaa| 'kAmasyAriharastasya nAmApi lalAma' (jayo0 vR0 16/10) (hita0saM016) kAmArita (vi0) kAma naashk| 'kAmAritA kAmitasiddhaye naH' kAmepsu (vi0) abhISTa vastu kA icchuk| (vIro0 1/2) kAmezvaraH (puM0) kuber| kAmArthin (vi0) kAmecchuka, vissyii| kAmotpattikara (vi0) kAma kI utpatti karane vaalaa| (jayo0 16) kAmAvatAraH (puM0) pradyumna kumaar| kAmodayaH (puM0) kAma kA udy| (suda0 99) kAmabhAva ko kAmAvasAya: (puM0) kAmazamana, Asakti hnn| jAgRta krnaa| ityAdi kAmodayakRnnayagAdi kRtvaa| (suda0 99) kAmAzanaM (napuM0) icchAnusAra bhojn| kAmodaya-kAraNaM (napuM0) kAmabhAva ko jAgRta krnaa| 'abhISTa For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmodrekaH 282 kAyasthitiH siddhaH sutarAmupAyastathA'sya kAmodaya-kAraNAya' (suda0 zarIragata du:kha kI pariNati, pramAdajanita sAmAyika kI 101) prinnti| 'duSTapraNidhAnaM sAvadye pravartanam' tatra hastakAmodrekaH (puM0) kaamveg| (jayo0 vR0 16/5) pAdAdInAmanizcayabhUtatvAvasthApanaM vAyaduSpraNidhAnam' kAmollasita (vi.) kAma se pramudita, vAsanAoM ke harSa ko (sA0dha0TI0 5/33) prApta hona vaalaa| (jayo0 4/63) kAyaparItaH (puM0) pratyeka zarIra vAlA jiiv| kAmpillaH (puM0) eka vRkSa vishess| kAyapravIcAraH (puM0) zarIra se maithuna sevn| 'kAyena pravIcAro kAmbalaH (pu0) kambala/UnI vastra se aacchaadit| maithunavyavahAraH' kAmbavikaH (puM0) sIpa kA vyApArI, zaMkhAbhUSaNa kA vyaapaarii| kAyabalaH (puM0) asAdhAraNa zarIra bala, zarIra Rddhi vishess| kAmbojaH (puM0) [kamboja+aNa] kamboja deza kA rahane / kAyabalin (vi0) kAyabalI, deha se baliSTha, tapopayoga se vaalaa| pravRtta kriyaa| kAmya (vi0) [kam+NiD-yat] 1. icchita, vAJchita, vaanychniiy| kAyabalaprANaH (puM0) zarIraceSTAgata shkti| 'dehodaye zarIra 2. sundara, manohara, ramaNIya, saumy| nAmakarmodaye kAmaceSTA jananazaktirUpaH kAyabala praannH| kAmratA (vi0) srstaa| (jayo0 va12/127) (go0jI0TI0 131) kAmla (vi0) ISad, amla, kucha khttttaa| kAyamAnaM (napuM0) zarIra kA prmaann| kAyaH (puM0) zarIra, deha-cIyate'smin asthyAdikamiti kAyaH kAya-mAlinya (vi0) dehgtmlintaa| cIyante asmin jIvA iti vyutpattervA kaay:|' (dhava0 kAyamohin (vi0) zarIra ke prati moha rakhane vaalaa| 7/6) jisase avinAbhAvI trasa-sthAvara kA udaya hotA hai| kAya-yogaH (puM0) zarIra sambandhI yoga, yoga ke tIna bhedoM meM 'audArika-zarIranAmakarmodayavazAt pudgalaizcIyate iti kAyaH' se eka yoga kAya yoga hai, jisameM zarIra kA sthira karane kAyakalpakArin (puM0) rasAyana kA Azraya, bhaissjaashry| ke lie prayatna kiyA jAtA hai| (vIro0 vR01/22) kaayaatmprdeshprinnaam| kAyakleza: (puM0) 1. zarIragata pIr3A, dehajanya du:kh| 2. vIryapariNati vishess| kAyakleza eka sthira Asana vizeSa bhI hai, jisameM kAya jIvapradeza prispndn| 'saptAnAM kAyAnAM sAmAnyaM kAya:, ke avagraha se AgamAnusAra zarIra ko sthira karane ke lie tena janitena vIryeNa jIvapradezaparispandana lakSaNena yogaH vividha AsanoM kA prayoga kiyA jAtA hai| 'kAyakleza: kAyayogaH' (dhava0 1/308) sthAna maunAtapanAdiranekadhA' (ta0 vA0 9/19) kAyakleza kAyavadhaH (puM0) pRthvI Adika kA vadha, ekendriya sthAvara tapa vizeSa hai--akAyaklezakRtatvena kaaykleshopyogvaan|' jIva ko piidd'aa| (samu0 9/13) apane pUrvakRta pApakarma ko naSTa karane ke | kAyavinayaH (puM0) namratApUrNa vyavahAra, zarIra ko namrIbhUta lie jo deha sambaMdhI tapa kiyA jAtA hai| 'kAyaklezaM bnaanaa| zarIrasya kaSTaM zrayannapi kAyaklezo na sambhUto' kAyavyutsargaH (puM0) zarIra ke mamatva kA tyAga, sarvatra sNvRtaacaar| kAyaklezanAmakaM tapazca kRtavAnityartha, (jayo0 28/12) kAyazuddhiH (strI0) saralatA pUrNa kAya, zarIra ke prati yatnapUrNa kAyaguptiH (strI0) zarIra kI pravRtti ko niyamita rkhnaa| prvRtti| aheriva gRhasthastha, kauTilyamadhigacchataH syAnmu prANipIDAkAriNyAH kAyakriyAyA nivRttiH kaayguptiH| negaruDasyeva, pArve saralatA tnau|| (hita0saM051) saMskAra(bha0a0TI0 115) hiMsAdi NiyattI vA sararIguttI havadi sNhti| esA (mUlA0 5/136) kAyasaMyamaH (puM0) zArIrika saMyama, indriya sambandhI sNym| kAya-cikitsA (strI0) zarIra upacAra, dehagata vyAdhiyoM kA kAyastha (vi0) 1. zarIrastha, zarIra kI ora agrsr| 2. jAti vishess| upazamana, rogprtikriyaa| 'kAyasya jvarAdi-rogagrastazarIrasya kAyasthita (vi0) zArIrika kriyA meM sthit| cikitsA' (jaina0la0 338) kAyasthitiH (strI0) jIvatva rUpa paryAya, eka kAya ko na kAyaduHpraNidhAnaM (napuM0) pApajanita prayoga, anyathA pariNati, chor3akara usake rahane taka nAnA bhavoM kA grahaNa krnaa| For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAyasvabhAvaH 282 kArA kAyasvabhAvaH (puM0) zarIra pariNati, deha ke apavitratAgata pariNAma, du:khhetu| kAyAparItaH (puM0) ananta kAyika jiiv| kAyika (vi0) zArIrika, dehagata, zarIra smbndhii| kAyika-azubha-yogaH (puM0) zArIrika kuzIla pravRtti Adi | __ kA smbndh| kAyika-asamIkSNAdhikaraNaM (napuM0) prayojana binA chedana bhedana ke kAryoM kA krnaa| kAyikatyAgaH (puM0) zarIra sambandhI tyAga (dayo0 122) tatrApi kAyikatyAgaH suzakto bhuvi vrtte| (dayo0 122) kAyika-vinayaH (puM0) zArIrika vinamratA, bhaktipUrvaka kAyotsarga Adi karanA, upakaraNoM kA prtilekhn| kAyikI (strI0) zArIrika hln-cln| kAyikIkriyA (strI0) duSTatApUrvaka udyama krnaa| 'duSTasya sata: kAyena vA calanakriyA kaayikii| (bha0A0TI0807) 'praduSTasya sato'bhyudyamaH kAyikI kriyaa| (sa0si06/5) kAyotsargaH (puM0) zarIra ke prati mamatva tyaag| (muni0 18) (suda0 133) vAcAGgena yathojjhitAni bhavatA bAhyAni vittAdikanyantasto'pi saMsmeradihatakAnyetAdRzI hyAzikA kiM tebhyo vapuSApi nAmni bhavataH sambandha eSA sthitirvastutRvena tato'nurAgakaraNaM tatrApizarmAjjhiti (muni0 17) sAdhuoM ke Avazyaka karmoM meM eka Avazyaka karma kAyotsarga bhI hai| kAyAdiparadavve thirabhAvaM pariharattu appANaM tassa have taNusaggaM jo jhAyadi NivviappeNa 'kAyaH zarIraM tasyotsargaH kAyotsargaH' kAyaM zarIraM utsRjati mamatvAdipariNAmena tyajatIti kAyotsargaH tapo bhavet vyutsargAbhidhAnaM tapovidhAnaM syaat| (kArtike0458) kAyotsarga-bhaktiH (strI0) zarIra ke prati mamatva tyAga sambaMdhI bhkti| (bhakti049) kintu praNAzAyijavaMjaveSu mhendrjaalopmsmbhvessu| jinezavAcaH samu dAdareNa kAyo'pi nAyaM mama kiM prenn|| (bhakti049) kAra (vi0) yatna, prayatna, prayAsa, kartA, racayitA, sampAdana karane vAlA, banAne vaalaa| 'kArazca yatiyatno' iti vi0 (jayo0 21/51) kAraH (puM0) 1. kRtya, kArya, cessttaa| 2. pati, svAmI, maalik| kArakara (vi0) kArya karane vaalaa| kAraka (vi0) [kR+Nvula] kartA, karane vAlA, sampAdana karane vaalaa| kArakaM (napuM0) saMjJA aura kriyA ke madhya rahane vAlA smbndh| 2. kriyA se yukta drvy| 'kurvata eva kArakatvaM. yadA na karoti tadA kartRtvasyAyogAt' (laghIya0638) 'kArakANAM kAdInAm' (nyAyaku0 5/44) kArakahetuH (puM0) kriyAtmaka kaarnn| kAraNaM (napuM0) hetu, nimitta, tarka, jisake sadbhAva meM kArya hotA hai| AdhAra, uddezya, prayojana, upakaraNa, saadhn| 'yasmin satyeva ca yadbhAvaH tatkAryamitarat kAraNam' (siddhivinazcaya0 193) jisake hone para jo hotA hai, vaha kArya aura itara-jisake sadbhAva meM kArya hotA hai| kAraNaguNaH (puM0) kAraNa kA gunn| kAraNadoSaH (puM0) vedanAdi bhAva, AhAra meM doss| kAraNaparamANu (strI0) pRthivI, jala Adi ke kAraNabhUta prmaannu| 'ghAu-caukkassa puNo ja heU ti taM Neyo' (niya025) pRthiSyaptejovAyavo dhAtavazcatvAraH teSAM yo hetu sa kaarnnprmaannuH| (niya0vR025) kAraNa-paramAtman (puM0) jJAna-darzana yukta AtmA, nivAraNa aatmaa| kAraNabhUta (vi0) jo kAraNa banA ho| (jayo0 vR0 17/53) kAraNamAlA (strI0) eka puSpa mAlA, alaMkRta maalaa| kAraNavandanaka (vi0) abhilASA yukta vandanA karane vaalaa| kAraNavAdin (puM0) vAdI, pratipakSI, abhiyoktaa| kAraNavihInaH (vi0) kAraNa rhit| kAraNazarIra (napuM0) kAraNoM kara mUla ruup| kAraNA (strI0) [kR0+Nic+yuc+TAp] vedanA, kaSTa, vyAdhi, piidd'aa| kAraNAbhAvaH (puM0) kAraNoM kA abhaav| kAraNAbhAvadoSaH (puM0) saMyama kA paripAlana na karanA, AzaMkA yukta honaa| kAraNika (vi0) [kAraNa+Thaka] 1. naimittika, 2. nirNAyaka, priikssk| kAraNDavaH (puM0) eka pakSI vishess| kArandhamin (puM0) [kara eva kAraH, taM dhamati, kAra+dhmA ini] kaserA, ThaTherA, khanija vidyA kA jnyaataa| kAravaH (puM0) kauvA, vaays| kAraskaraH (puM0) [kAraM karoti-kAra+kR+Ta] kiNpaakvRkss| kArA (strI0) 1. bandIgRha, kArAvAsa, bndiikrnn| (jayo0 vR0 8/6) 2. kArikA, guNayukta zikSA, sUtra shikssaa| For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kArAgAra: www.kobatirth.org 1 283 paropakAraikavicArahArAtkArANiyArAdhya gunnaadhikaaraam| (jayo0 1/86) 3. tumbI gardana / grIva kA nimna bhAga / 4. pIr3A, vyAdhi duHkha / kArAgAra: (puM0) kArAvAsa, bandIgRha / 'aparAdha-kArijanarodhanArthaM ' (jayo0] 15/26) kArAgRhaM (napuM0 ) bandIgRha kArAvAsa / kArAdhikAra ( paM0) karane kA adhikAra ( samya0 290 ) kArAyaNa (napuM0) bandIgRha kArAvAsa (dayo0 42 ) kArAvezman (napuM0) bandIgRha, kArAvAsa / kAriH (strI0) [kR+iJ] kArya, karma, kalAkAra, zilpakAra / kArikA (strI0 [kRSTAp] 1. zloka vyAkhyA, vivaraNa, vyAkhyAnakaraNa / (jayo0 vR0 5/95) 2. sUtra - (dayo0 (25) 3. kArikA- kArAgRha kArAvAsa, sUtrazikSA (jayo0 | vR0 1 / 86 ) kArita (vi0) dUsare se karAyA jAne vaalaa| (jayo0 11/11) 'kAritAbhidhAnaM paraprayogApekSam (10 vA0 6/8. sa0 sa06/8) 'parasya prayogamapekSya siddhimApadyamAnaM' kAritamiti kthyte| (ta0 vA0 6/8) kArin (vi0) karane vaalaa| (jayo0 1/4) kArIpaM (napuM0) karopa / kaMDe kA Dhera, sUkhe govara kA Dhera / kAru (vi0 ) ( kR+aN] kartA, abhikartA, zilpI, kalAkAra, nirmAtA kriyaa| (1) kalA, vijJAna vidhi| cArurvidho kArurutAmRtAtmA' (jayo0 11/92) kAru-kriyA vibhrAjate (jayo0 vR0 11/92) kAru-kuzIlana - karmaNi rateSu saMskAradhArA' (jayo0 2 / 111 ) kAruNika (vi0 [karuNA-Thak] kRpA yukta, kRpAlu, dayAvAn dyaalu| + + kAruNyaM (napuM0 ) [ karuNApyam] dayA kRpA, karuNAbhAva, anukampA sahRdayatA, AtmIyatA anugrahAtmaka pariNAma. anugrhmti| kAruNyamaudAryamiyaddA (samu0 8 / 29 ) sauhArdamaGgamAtre tu kilpTaM kaarunnymutsvm| (suda0 4 / 35 ) 'kAruNyamanukampA dInAnugraha ityanarthAntaram' (20407/6) 'dInAnugrahabhAvaH kAruNyam' (sa0si07/11) anugrahamati : saMyaM karuNeti prakIrtitA (jJAnA027) kAruNya - janita (vi0) karuNA se bharA huaa| kAruNyapUrNa (vi0) anukampA yukta, dayAbhAva yukt| 'kAruNyapUrNamiva pUtkurute dvijAlI' (jayo0 18/69) kArkazyaM (napuM0) (karkaza pyaJ] kaThoratA, karkazatA, dRddh'taa| Acharya Shri Kailassagarsuri Gyanmandir kArmaNa kArtajJatA (vi0) kRtajJatA, pratyupakAra (jayo0 20/64 ) kArtavIryaH (puM0 ) [ kRtavIrya+aN] kRtavIrya kA putra / kArtasvaraM (napuM0) (kRtasvara+aN] sonA, zayana / kArtantikaH (puM0) [kRtAnta-Thak] jyotiSI, naimittika, bhaviSya For Private and Personal Use Only vaktA / kArtika (vi0) (kRttikA+aN] kArtika mAsa se sambandhita kArtikaH (puM0) kArtika mAsa / kArtikAcitiH (strI0) kArtika mAsa kA Azraya (jayo0 4/66) Azvinopalapanena hi niSThA kaartikaavitirito'vshisstthaa| kArtitakRSNAbdhInduH (strI0) caturdazI (vIro0 21 / 20 ) kArtikI (strI0) kArtika kI pUrNimA / kArtikeya (puM0) 1. anuttaropAdika deva, jo rAjA krauMca ke upasarga dvArA svarga prApta huaa| 2. svAmI kArtikeya, jinhoMne kArtikeyAnuprekSA nAmaka prAkRta grantha kI racanA kii| (vIro0 17/20) 3. ziva putra zivanandana / kArtikeyAnuprekSA (strI0) kumAra kArtikeya kI racanA ( I01008) isameM kula 491 gAthAeM haiM, ye sabhI zaurasenI prAkRta meM anuprekSA/ bhAvanA ke viSaya ko pratipAdita karane vAlI hai, isameM vairAgya viSaya kA samAveza hai| isa para AcArya zubhacandra ne (1516- 155) meM saMskRta TIkA likhii| isa para jayacanda chAbar3A kI bhASA vacanikA hai| kAryaM (napuM0 ) [ kRtsna+ SyaJ ] pUrNatA, samagratA / kArdama (vi0 ) [ kardama+aN] kIcar3a se bharA huA, kardama yukta / kArpaTa (vi0 ) [ karpaTa+aN] Avedaka, abhiyoktA, abhyarthI / kArpaTa: (puM0) cithar3A, kathA, lattA, cindii| kAryaTika (puM0) karpaTa Thak] tIrthayAtrI + kArpaNyaM (napuM0) (kRpaNa dhyam] 1. daridratA, nirdhanatA, 2. kaMjUsI, 3. laghutA, halkApana karpAsa (puM0) kapAsa (jayo0 3/39 ) karpAsatantu (strI0) sUtI dhaagaa| (jayo0 vR0 3/36 ) kArpAs (vi0) (karpAsa+aN] kapAsa se nirmita, rUI se bnaa| (samu0 1/17) kArpAtsava (vi0) kapAsa se banA huaa| kArpAsika (vi0 ) [ kapAsa ka] kapAsa se banA huA, rUI se taiyAra kiyA gyaa| + kArmaNa (vi0 ) [ karman+aN] 1. kArya karane vAlA, kAma Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kArmaNa-kAyayogaH 284 kAryadarzanaM pUrNa karane vaalaa| 2. karma rUpa zarIra, karma ke vikAra bhUta (vIro0 19/42) yadi jagat ke pratyeka padArthoM kA koI deh| (samya0 34) 'karmaNo vikAra: kArmaNam''karmaNAM IzvarAdi kartA-dhartA hotA to phira jau ke lie jau kA kAryaM kArmaNam' (sa0si02/36) 'karmati sarvazarIraprarohaNa- baunA vyartha ho jaataa| kyoMki vahI Izvara binA hI bIja samarthaM kArmaNam' (ta0 vA0 2/25) 'karmaNAmidaM karmaNAM ke jisa kisI bhI prakAra se jau ko utpanna kara detaa| phira samUha iti vA kArmaNam' (ta0 vA0 2/36) jo saba zarIroM vivakSita kArya ko utpanna karane ke lie usake kI utpatti kA bIjabhUta zarIra yA kAraNa hai| karmoM kA kAraNa-kalApoM ke anveSaNa kI kyA AvazyakatA rahatI? kArya kArmaNa zarIra hai| ataeva yahI mAtanA yuktisaMgata hai ki pratyeka padArtha svayaM kArmaNa-kAyayogaH (puM0) kArmaNa zarIra ke dvArA kRta yog| prabhAvaka bhI hai aura svayaM prabhAvya bhI hai arthAt apane hI ___ 'kArmaNakAyakRto yogaH' (dhava0 1/299) kAraNa kalApoM se utpanna hotA hai aura apane kArya vizeSa kArmaNa-bandhanaM (napuM0) gRhyamANa karma paramANuoM kA paraspara kA utpanna karane meM kAraNa bhI bana jAtA hai| jaise bIja smbndh| ke lie vRkSa kAraNa hai aura bIja kArya hai| kArmaNa-vargaNA (strI0) karma paramANuoM kI vrgnnaa| kArya-kAraNa-bhAva: (paM0) kArya kAraNa bhaav| kArmaNa-zarIra: (puM0) kArmaNazarIra kI praapti| vaMze naSTe kuto vaMza kArmika (vi0) [karman Thak] hasta nirmita, hAtha se banA vAdyasyAstu samu dudbhvH| huaa| kArya-kAraNa bhAvena kArmuka (vi0) [karman+uka] kArya karane yogya, pUrNata: sthitimeti jvNjvH|| (dayo0 vR048) kArya sampAdana karane vaalaa| kArya-kArin (vi0) sArthakatA, (jayo0 4/23) kArya (saM0kR0) [kR+ Nyat] jo kiyA jAnA cAhie, sampanna sannimantraNamihAnya kRtibhyaH kAryakAryapi tu mntrmnnibhy| honA, kaaryaanvit| 2. daNDa, vicAra, anuSThAna, prayojana, (jayo0 4/23) uddezya, abhiprAya, AvazyakatA Adi kArya haiN| kSemapraznAnantaraM | kAryakArin (vi0) 'karmAnyadanyatra na kAryakAri, kiM vRttamohAstu brUhi kAryamityAdiSTaH proktavAn saagraarthH| (suda0 3/45) dRze kilaariH| itthaM vacazcennigadAmyato'haM jJAne mRSAtvAya yaH krINati samarthamitIdaM vikriinniite'vshym| vipaNau so'pi na dRssttimohH|| (samya0 120-121) sArthakatA, pryojnbhuut| mahargha pazyan kAryamidaM nigmsy|| (suda0 91) 'yuddhAdikArye kArya-kovidaH (puM0) kartavya jJAtA, kArya kA jAnakara vijJa/ brajato'pyamuSya' (samya0 15) vahAvaziSTaM samayaM na kArya vidvaan| 'kArye karttavye kovidA vidvAMsaste' (jayo0 26/36) manuSyatAmaJca kulastu naary| (vIro0 18/37) 'yasmin kArya-gauravaM (napuM0) kisI kArya kI mhaantaa| satyeva yadbhAva eva vikAre ca vikAra tat kAryam' kAryacaNaM (napuM0) 0kAryasAdhana, kAryasampAdana kAma kI (siddhi0vi0vR0487) jisake hone para jo hotA hai, vaha niSpatti, kAryasAdhana meM ctur| 'kAryavittaH kAryacaNa: kArya hai| kArya ko kAraNa bhI kahate haiN| 'kAryamitarat kAryasAdhane prasiddhaH' (jayo0 0 9/59) bhavitumarhati kAryam' (siddhi0vi0vR0487) bhUvalaye'paraH sumukha kAryacaNaH katamo nrH| (jayo0 9/59) kAryakara (vi0) prabhAvakArI, prabhAvazIla, guNayukta, kArya-ciMtaka (vi0) satarka, sAvadhAna vyakti, ciMtanazIla, uddezyapUrNa. abhipraayjnk| kAlaM kAryakaraM samarthayati dUradarzI, sajaga, jAgRta, prabandhaka, adhikaarii| yatsarvajJadevo gunnii| (muni0 29) 0kAryakArI, karmayukta kAryacyuta (vi0) kAryarahita, karttavyavihIna, pdcyut| kArya karane ke lie-godohanAmbhobharaNAdi- kAryakaraM kAryatA (vi0) karAne vaalii| 'jagatastu sabAdhakAryatAM nitarAM' punargopavaraM sa aary| (suda0 4/22) (jayo0 26/36) kimucyatAmIdRzi evamAryatA svavAJchitArtha kAryakAraNaM (napuM0) kArya aura kAraNa kA smbNdh| 'kAraNa vidnaarthkaarytaa| (vIro09/5) sadbhAve kAryasadbhAva vizeSAt' (jayo0 vR0 15/63) kArya-toSa (vi0) kArya ke prati saMtuSTa rahane vaalaa| cetko'pi karttati punaryavArthaM yavasya bhUyAdvapanaM vypaarthm| kAryadarzanaM (napuM0) karttavyazodhana, kartavya nirIkSaNa, kArya kA prabhAvako'nyasya bhavan prabhAvyastenArtha ityevmto'stubhaavy|| priikssnn| For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAryadUtaH 285 kAlakuTa: kAryadUtaH (puM0) kArya saMvAhaka, kArya karAne vaalaa| 'na | kAryA rUciH (strI0) nisarga yA adhigama ke kAraNa se utpanna ___ kazcidbhuvi kAryadUtaH' (vIro0 18/2) hone vAlI shrddhaa| kAryanirNayaH (puM0) kArya kA nirNaya, kArya kA anvessnn| kAryAsanaM (napuM0) gaddI, Asana, sthaan| kAryanItiH (strI0) karttavya niiti| kAryekSaNaM (napuM0) kAryAvalokana, kArya niriikssnn| kAryaparamANu (strI0) anta rahita bhaag| kAryotpattiH (strI0) kArya kI utpatti, pUrva paryAya ke kArya kArya-parAyaNaH (puM0) karttavya parAyaNa, kArya ke prati sajaga, kI utptti| (jayo0 vR0 26/87) kAryasya utpattiH udyamazIla, propkaarii| (jayo0 vR0 3/3) kaaryotpttiH| kAryapAtraM (puM0) bhRtyAdi kArya, naukara-cAkara ke kArya, bhRtyAdi kArye (napuM0) [kRz+SyaJ] durbalatA, alpatA, kRshtaa| kI aavshyktaa| (jayo0) kArSaH (puM0) [kRSi+Na] kRSaka, kisAna, khetIhara, kRssikaar| kAryapuTaH (puM0) nirarthaka vyakti. vikSipta mnussy| 2. kArya ke kArSApaNika (vi0) [kArSApaNa+TThan] eka mUlya vizeSa prati sNlgn| vaalaa| kAryapradveSaH (puM0) kArya ke prati aruci, Alasa, udaasiintaa| | kArNa (vi0) [kRSNa+aNa] kRSNatA yukta, kRSNa se smbNdhit| kAryapreSyaH (puM0) dUta, sNdeshvaahk| kArNAyasa (vi0) [kRSNAyas+aN] kRSNa ayaska se nirmit| kArya-lezaH (puM0) karttavyamAtra, kArya ke prati sjg| 'ko'sIha karSNiH (puM0) kaamdev| te kaH khalu kAryalezaH' kAlaH (puM0) [ku ISat kRSNatvaM lAti, lA+ka, ko, kAdeza:] kAryavazaH (puM0) kArya ke kaarnn| (dayo0 15) (vIro0 14/34) 1. kAla, samaya, avasara, avadhi, aMza, bhaag| 2. kAlA kAryavastu (napuM0) kArya kA uddezya, lakSya, pryojn| raMga kaa| 3. kAla evaM bhoga bhuumi-krmbhuumi| (jayo0 kAryavipattiH (strI0) asaphalA, pratikUlatA, durbhaagy| 2/79) 4. vartamAna kAla-suda0 1/6 / kAryazeSaH (pu0) kArya se mukta, sahI kArya se shess/avshisstt| zyAmala, kRSNatA-'kAlA hi bAlA khalu kajjalasya' kAryasampattiH (strI0) prayojana siddhi| (jayo0 11/69) jJAnAcAra ke ATha bhedoM meM eka bheda kAryasAdhanaM (napuM0) prayojana rUpa saadhk| kaalaacaar| (bhakti08) 'kAlaH parAvartana kRttakebhyaH' kAryasiddhiH (strI0) kArya kI saphalatA, uddeshypuurti| (jayo0 (vIro07/38) kAla vartanA hai-vaTTaNAlakkhaNo kaalo| 2/39) kAryasiddhimupayAtvasau gRhI no sadAcaraNato vrajan kAlassa vaTTaNA (prava021/42) bhiH| (jayo0 2/35) kAryasiddhi-karmasAphalyam' (jayo0 kAladravya vizeSa-jIva, pudgala, dharma, adharma, AkAza vR0 2/35) aura kAla ye chaha dravya haiN| inase vizva hai| kAla dravya kAryahetu (strI0) eka dUsare kA bAdhaka kaary| antima dravya hai, jo kalpita hotA hai, pheMkatA hai yA kAryAkI (vi0) prayojana ke lie| prerita/parAvartana karatA hai vaha kAla/kAladravya hai| 'kalpate kAryAnapekSi (vi0) svAbhAvika kArya kI upekSA karane vaalaa| kSipyate preryate yena kriyAvadravyaM sa kaalH|' (ta0 vA0 'kAryamanapekSata iti kaarynpekssi'| (jayo0 16/44) 5/22) samaya, addhAsamaya kAla: samayaH addhA ityeko'rthH| kAryAnubandhin (vi0) kArya sampAdana karane vAlA, dRr3ha saMkalpI, (dhava0 4/317) 'kAlaH zrImAna yaM klRpti kalA rasAla:' kaaryshiil| (dayo0 95) 'yathecchamanutiSThanti sva- (samu08/3) cetyudgalArddhaH parivartakAlo'va shissyte'svkaaryaanubndhinH| (dayo0 95) naadityaashyaaloH| (samya0 47) kAryAbhirata (vi0) kAryaparAyaNa, kArya meM ttpr| yataH prAtaH kAla-abhigrahaH (puM0) kAla sambaMdhI niyama, bhikSA viSayaka kAryamutAdyaiva kAryamadyApi shiighrtH| nargate'vasare pazcAt / abhigrh/niym| kutazca na bhvedtH|| (dayo0 vR070) piturAjJA zirodhAryA kAlaMtaki (vi0) kAla bitAne vAle, samaya vyartha karane vaale| kAryA'smAbhirato drutm| (dayo0 70) (suda0 4/47) kAryArambhaH (puM0) prakrama, prArambha, udyt| (jayo0 2/35, kAlakajhaM (napuM0) nIlakamala, arviNd| (jyo03/14)| kAlakuTaH (puM0) shiv| For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlakaNaM 286 kAlayAvanaM kAlakaNaM (napuM0) samayAvadhi, niyata smy| kAlakaTaM (napuM0) kalyANa, hit| kAlakaSThaH (puM0) mayUra, mor| kAlakarNikA (strI0) durbhAgya, viptti| kAlakarNI (strI0) vipatti, vajrapAta, du:kh| kAlakarman (napu0) maraNa, mRtyu, vinaash| kAlakalita (vi0) samaya baadhit| kAlakAlaH (puM0) kisI prANI kA jo kAla ho| kAlakIlaH (puM0) ymraaj| kAlakUTaH (puM0) viSa, halAhala viSa, mAraka viSa, tatkAlika, prabhAvI viss| kAlakRta (vi0) samaya para kiyA gyaa| kAlakRtu (puM0) mayUra, 2. suury| kAlakramaH (puM0) samaya kA krm| kAlakramottaraH (puM0) kAla ke krama se| kAlakriyAH (strI0) niyata kriyA, mRty| kAlakSepaH (puM0) kAla vyatIta, vilamba, samaya kA kssy| (samu0 2/29) zeSa smy| (dayo083) (vIro08/13) 'sukhena kAlakSepaM kartumarhAmi' (dayo0 83) kAlakhaJjanaM (napuM0) 1. yakRt, jigara, hRdy| 2. gaMgA yamunA ndii| kAlagranthiH (napuM0) samayacakra, parivartana, parAvartana, vrtnaa| jIvana kI pristhitiyaaN| (vIro0 18/6) kAlacAraH (puM0) samaya taka cryaa| kAlacihna (napuM0) mRtyu ke snniktt| kAlacodita (vi0) kAla/yama dvArA aahuut| kAlajJa (vi0) samaya vettA, kAla ko jAnane vaalaa| kAlajJAnAcAraH (puM0) pATha-paThana kA samaya, svAdhyAyAdi kA samaya, jJAnAcAra ke bhedoM meM eka bhed|| kAlatrayaM (napuM0) tIna kAla, tIna samaya, tIna baar| 'parvaNyupoSitA kAlatraye sAmAyikaM shritaa|' (suda0 4/93) 1. bhUta, bhaviSyat aura vrtmaankaal| 2. prAtaH dopahara aura sAyaM ina tIna samaya meM tIna sndhyaaeN| tIna saamaayik| kAladarzI (vi0) samayajJa jJAtA, mRtyu| kAladaNDaH (puM0) mRtyu, mrnn| kAladoSaH (puM0) viparIta kAla kA pryog| 'kAladoSaH atiitkaal-vytyy:|' kAladharmat (puM0) vizeSa samaya ke lie dharmAcaraNa, nirdissttkaal| kAladhAraNA (strI0) samaya vRddhi| kAlanidhiH (strI0) jyotiSa sambandhI jnyaan| 'kAla nAmAni nidhau kAlajJAnam' sakala jyotiH zAstrAnubandhijJAnam' (jaina0la0348) kAlaniyogaH (puM0) bhAgya samAveza, niyati kA nirnny| kAlanirUpaNaM (napuM0) samaya nirdhAraNa, samaya kI prruupnnaa| kAlanemiH (puM0) samayacakra, kaalckr| kAlapakva (vi0) samaya para pakA hulA, svataH sphUrta, svayameva pripkvgt| kAlaparivartanaM (napuM0) eka kAla se dUsare kAla meM jnm| kAlaparivAsaH (puM0) alpa pari ptn| kAlapAzaH (puM0) yamajAla, mrnnjaal| kAlapratyakhyAnaM (napuM0) samaya para nahIM hone vAlI kriyAoM kA prityaag| kAlapAzika (vi0) 0yama taka le jAne vAlA, 0yamaloka pahuMcAne vAlA, mRtyu lene vAlA, prANahartA, jllaad| kAlapuruSaH (puM0) karma-vedana zIla puruss| kAlapUjA (strI0) parvAdi samaya kI puujaa| kAlapRSTha (puM0) kAlA hirnn| kAlapratikramaNaM (napuM0) traikAlika prtikrmnn| kAlaprabhAtaH (puM0) zaratkAla, zarada Rtu| kAlaprabhAvaH (puM0) 0samaya gata prabhAva, 0samaya gati / AtmA bhavatyAtma- vicArakendraH kartuM manAG nAnyavidhiM kilendrH| kAlaprabhAvasya paristavastu yadanyato'nyatpratibhAti vstu|| (vIro0 18/5) yadyasminsamaye prakartumuditaM tatrodgarettanmuniH kAlaM kAryakaraM samarthayati yatsarvajJadevo gunnii| tAvAdya prabhavanti kalpatarava: kAlaprabhAvodahayaM nAtrotpatrajano'dhunA pratibhavecchuddhopa- yogaashryH|| (muni0 29) kAlabAla: (puM0) zyAmala keza-kAlAnAM zyAmatAnAM bAlAnAM zreNI paMktirahita' (jayo0 3/55) kAlabhakSaH (puM0) kAla grst| kAlamaMgalaM (napuM0) pApa vinAzaka mNgl| kAlamAnaM (napuM0) samaya kA prmaann| kAlamAzritavatI (vi0) yogya samaya yukt| (jayo0 3/11) kAlamAsaH (puM0) mAsa kI prdhaantaa| kAlamukha (napuM0) laMgUroM kI vizeSa jaati| kAlameSI (strI0) maMjaThe kI ltaa| kAlayavan (puM0) yavanoM kA kaal| kAlayAvanaM (napuM0) dera krnaa| For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAlayuti kAlayuti (strI0) kAla sambhAlanA / kAlayogin (puM0) mRtyuMjayI / kAlarajanI (strI0) zyAmala raat| kAlarAtriH (strI0 ) aMdherI raat| kAlarogaH (puM0) vikarAla vyAdhi, mRtyu| kAlalabdhiH (strI0) samyaktva ke grahaNa karane yogya smy| kAtalabdhi to chamastha jJAna se bAhara kI cIja hai| (samya0 73 ) kAlalokaH (puM0) samaya Avali aadi| 'kAlaloka: samayAvalikAdiH / " www.kobatirth.org kAlavargaNA (strI0) loka pramANa vizeSa eka samaya se lekara asaMkhyAta loka pramANa tk| kAlavAdaH (puM0) kAla ko mahatva dene vAlA vicAra / 'savvaM kAlo jaNayadi bhUdaM savvaM viNAsade kaalo| ' (aMgapaNNatti0277) kAlaviprakarSa: (puM0) kAlavRddhi / kAlaprakRSTaH (puM0) kAla kA vyadhAna, lAbha-alAbha, sukha-duHkha Adi vyadhAna, sUryagrahaNa, candragrahaNa Adi / kAlavimokSaH (puM0) parvAdi samaya para jIvaghAta kA niSedha / kAlabelA (strI0) dina kA vizeSa smy| kAlavRddhiH (strI0) samaya kA vikaas| kAlavyatirekaH (puM0) pratyeka samaya kI pRthaka pRthak vyvsthaa| 'api caikasmin samaye yakApyavasthA bhavenna sA'pyanyA / bhavati ca sApi tadanyA dvitIya samaye'pi kAlavyatirekaH / (paMcAdhyAyI 1/149) kAlazatru ( puM0) ymaaraat| (jayo0 vR0 7/35) ymraaj| kAlazuddha (vi0) kAla ke zuddha, pAtra ke lie samayocita shuddhtaa| kAlazuddhadAnaM (napuM0) dAna dene ke lie nizcita smy| 'kAlaM zuddhaM tu yatkiMcitkAle pAtrAya dIyate' (jaina la0 352) * kAlazuddhiH (strI0) samaya kI zuddhatA, parva Adi para vyadhAna hone para shuddhtaa| kAla-saMroSa: (puM0) bahuta samaya taka kAma na karanA / kAlasadRza (vi0) upayukta, sAmayika kAlasamavAya: (puM0) kAla kI samAnatA / 'kAlado samavAo - samaya samaeNa muhutto muhutteNa smo|' (dhava0 2/ 201) 287 Acharya Shri Kailassagarsuri Gyanmandir kAlikI kAlasamAdhiH (strI0) kAla kI pradhAnatA pUrvaka samAdhi kAlasarpa (puM0) viSailA sarpa kAlasaMkramaH (puM0) eka kAla se anya kAla ko prApta honA / 'kAlasya apuvyassa pAdubdhAo kAlasaMkamo (ghava0 16 / 140) kAlasaMyogaH (puM0) suSamAdikAla kA smbndh| 'kAlasaMyogapadAni yathA zAradaH vasantaH ityAdIni' (dhava0 1/78 ) kAla-saMsAra: (puM0) samaya cakra, dina, rAta, ghar3I, ghaMTAdi evaM gati cakra paribhramaNa, vividha paryAya kI prApti kAlasaMsthAnaM (napuM0) kAlakSetra, kAlaloka, saMcaraNa rUpa AkAra / kAlasAmAyikaM (napuM0) anukUla-pratikUla samaya meM samabhAva / sAmAyika samaya meM sthiti / kAlasUtra (napuM0) mRtyukAla / kAlastava: (puM0) paMca kalyANakoM kA stavana / kAlasparzanaM (napuM0) kAla dravya kA anya dravyoM ke sAtha sNyog| kAlAguru ( puM0) caMdana (jayo0 11/4) 'kAlAgurorlepana paGkilatvAd' (jayo0 11/4) kAlANu (puM0) kAla ke aNu ratna rAzi kI taraha haiM, jo eka-eka lokAkAzapradeza ke Upara sthita haiN| kAlAtikramaH (puM0) kAla/samaya kA ullaMghana 'akAle bhojanaM kAlAtikramaH' (ta0 vA0 7/36) kAlAtyayApadiSTa (vi0) hetu ke viSaya pratyakSAdi se baadhit| kAlAnugamaH (puM0) kAla kI prarUpaNA / jamhi jeNa vA vattavvaM paruvijjadi so aNugamo (dhava0 9 / 141 ) kAlAnupUrvI (strI0 ) samaya rUpa sthiti| kAlAnuyoga (puM0) bheda-prabheda kI prarUpaNA / kAlAntara - vartinI (strI0) kAla ke anantara hone vAlI utptti| kAlApa: (puM0 ) [ kAla+Apa+ghaJ] sira ke bAla, 2. sarpa phana 3. rAkSasa, pizAca bhuut| 4. kpaal| kAlomRtyuH Apyate ysmaat| For Private and Personal Use Only kAlApaka: (puM0 ) [ kAlApa+ vun ] kalApa zikSA / kAlAvagraha: (puM0) apanI Ayu kA pramANa ! kAlika (bi0) [kAla Thak] kAla sambandhI, kAlAzrita kAlikA (strI0) kAlApana, masI, syaahii| + kAlikI (strI0) samayocita samaya ke anukUla, samayocita Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikyupadezajAta 288 kAz sthiti| samayAt sa mahAyazAH sthitiM karasaMyojana kaalikiimiti| (jayo0 10/5) kAlikyupadezajAta (vi0) dIrghakAlika upadeza ko praapt| kAliGgaga (vi0) [kaliGga+aN] kaliMga deza meM utpnn| kAliGgagaH (puM0) kaliMga deza kA raajaa| kAliGgagam (napuM0) trbuuj| kAlinda (vi0) [kalinda+aNa] yamunA nadI meM praapt| kAlindI (strI0) yamunA ndii| dviDakIrtiH kAlindI, surasaridasyAtha kIrtirudayantI (jayo06/43) kAlindIjalaM (napuM0) yamunA jl| 'kAlindIjalamapi __ zyAmalamiti prasiddham' (jayo0 vR0 6/107) kAliman (puM0) [kAla+imanic] kAlApana, kaalimaa| kAliya (vi0) kAlikA naam| kAlI (strI0) [kAla+GIp] kAlimA, masI, syaaii| kAlIkaH (puM0) [ke jale alati paryApnoti-ka-ala-ikan] kraunycpkssii| kAlInaH (puM0) samayagata, samaya se smbndhit| kAlIyaM (napuM0) candana lkdd'ii| kAluSyaM (napuM0) [kaluSa+SyaJ] 1. kAlimA, malinatA, paMka yukttaa| 2. kaSAyoM se utpanna bhAva, kSubhita citta, citta kI vyaakultaa| 'kaSAyaiH kSubhitaM cittaM kAluSyam' (niyanTI0 66) kAleya (vi0) [kali+ Dhaka] kalikAla se smbndhit| kAleyakaH (puM0) 1. zvAna, kuttA, kukkr| 2. cndn| kAlojjhita (vi0) varSAdi Rtu meM tyAgane yogy| kAlottaraH (puM0) uttarottara vRddhi|| kAlopakramaH (puM0) kAla kA bodh| kAlopayogaH (puM0) kAla kA sNyog| kAlopayogena hi mAMsavRddhI (suda0102) kAlopayoga-vargaNA (strI0) upayoga kAla meM nirantara avsthit| kAlpanika (vi0) [kalpanA+Thak] kalpanA, yukta, khoTA, vicAra shuuny| kAlyANakaM (napuM0) (kalyANa+vuJ) mAMgalika kArya, zubha prasaMga kA utsv| garbha, janma, tapa, jJAna aura mokSa rUpa klyaannk| kAva: (puM0) kaMkara, kaNA (jayo0 2/17) kAvacika (vi0) [kavaca ThaJ] kavacadhArI, bkhtrbNd| kAvUkaH (puM0) 1. murgA, kukkutt| 2. cakravAka pkssii| kAveraM (napuM0) kesara, jaaphraan| kAverI (strI0) eka nadI, jo dakSiNa bhArata meM bahatI hai| kAvilaH (puM0) 1. eka rAjA kA naam| (jayo06/41) 2. sukha se dhniibhuut| kAviladezaH (puM0) kaavildesh| kAvilarAja (puM0) kAviladeza kA raajaa| (jayo0 6/42) punaranu kAvila rAjaM janIkayA tarjanIkayA kRtvaa| (jayo0 6/41) 'ayi kAvilarAjo'yaM' (jayo06/42) kAvya (vi0) [kavi+ Nyat] kavi ke guNoM se yukta, chandobaddha, racanAkarma, bandha sNgrthit| 'virodhitA paJjara eva bhAtu nirauSThyakAvyeSvapavAditA tu|' (suda0 1/33) kAvyakRtiH (strI0) kAvyaracanA, chandobaddha rcnaa| (vIro0 22/34) kAvya-khaNDaH (puM0) chandobaddhatA kA aNsh| kAvyagatakalA (strI0) kAvya se prApta klaa| (vIro0 22/35) kAvyacoraH (puM0) kavikarma kA cor| kAvyatulA (strI0) kaavytulnaa| (vIro0 2/26) kAvyapathaH (puM0) kAvya racanA, kavitA maarg| (samu0 1/12) nAhaM kavirmaya'bhavI tu asmi sarasvatI saMgrahaNAya tsmin| mamApyataH kAvyapathe'dhikAraH samastu pitrI nanu baalcaarH| (samu0 1/12) gatirmamaitasmaraNaika hastAvalambinaH kAvyapathe prshstaa|' (suda0 1/3) kAvyamImAMsA (strI0) sAhityazAstra, kAvyagata vizeSatAoM ko nirUpaNa karane vAlA shaastr| kAvyamImAMsAvalambI (vi0) saahityshaastrii| kAvyaracanA (strI0) kAvyakRti, kAvyapatha kAvyamArga, chndobddhmaarg| (vIro22/34) kAvyarasika (vi0) kAvya-saundarya ke icchuka, kAvyapatha rasajJa, chandobaddha racanA meM tallIna hone vaale| kAvyaliGgaM (napuM0) kAvyaliGgamalaMkAra hetu vAkya meM padArtha kA aabhaas| sadasi yadapi bhUbhujAM ca mAnyaH, sevaka iva khalu bhuvo bhvaanyH| AtmAnaM pazyato'pi tasya nAnyaH, ko'pi babhUva dRzi jnysy|| (jayo0 22/26) usa jJAnI rAjA kI dRSTi meM koI dUsarA nahIM rahatA, sabako samAna dekhtaa| 'kAvyaliGgaM heturvAkyapadArthatA' kAvyazAstraM (napuM0) 1. vRddhsmy| 2. kvikRtshaastr/rcnaa| (jayo0 vR0 2/54) kAvyoddharaNaM (napuM0) kAvya racanA, kAvya bnaanaa| (samu01/6) kAz (aka0) camakanA, ramaNIya honA, dikhAI denA, AbhAsa honaa| For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAz 289 kAzyaM kAza (saka0) prakAzita karanA, mudrita karavAnA, jalAnA, prajvalita krnaa| kAzaH (puM0) [kAz+ac] ghAMsa, (jayo0 9/32) kAMza vizeSa kA ghAMsa, jo khetoM meM anAvazyaka rUpa se utpanna ho jAtA hai, isake UparI bhAga para sapheda ruI kI taraha gucchedAra puSpa hote haiM, yaha caTAI banAne ke kAma AtA hai| kAzam (napuM0) kAza pussp| (jayo0 9/32) kAzayazaH zriyi (vi0) kAza ke puSpa kI taraha yaza evaM lakSmI vaale| ayi mahAzaya kAzayazaH zriyA parikRto'rikRto'si myaa'dhiyaa| (jayo0 9/32) 'kasyAtmana AzA' bhilASA yatra tasya yazasaH zriyA' (jayo0 vR0 9/32) kAzi (strI0) [kAz+ik] eka deza kA naam| kAzi (strI0) [kAz+in, kAz+ac+GIp] kAzI nagarI, jise vArANasI, banArasa bhI kahate haiM, yaha gaMgA kinAre sthita gomukhI AkRti kI ramaNIya nagarI hai| (jayo0 5/35) kAzikA (strI0) kAzikA nAmaka vRtti, TIkA, ttippnnii| (jayo0 91) AcArya pUjyapAda kI vRtti pANinIya vyAkaraNa para vRtti kAzikAnAmASTAdhyAyyA upari kRtAM vRttiM sarvato'pi samantAdapi dhiSaNAbhirbuddhIbhiH yayu' (jayo0 vR0 4/16) 2. nagarI-amI sarve arkakIrtyAdaya kAzikAM ngrii| (jayo0 vR04/16) kAzikAdhikaraNaH (puM0) 1. rAjA akmpn| 2. ativRddh| (jayo0 vR0 7/63) kAzikA nagarI adhikaraNaM yasya sa kAzikAdhikaraNo'kampana: sa mahAn pUjya eva, ito'smtpaaveN| athavA kasya yamasya yAzikA'bhilASA sA'dhikaraNaM yasya saH, ativRddha iyavajJA dhvanyate' (jayo0 vR0 7/63) kAzikAnarapatiH (puM0) kAzirAja, rAjA akampana raajaa| (jayo0 4/1) kAzikAnRpatiH (puM0) kAzirAja, rAjA akmpn| (jayo0 5/55) kAzikAnRpati-citta-kalApI sammadena sahasA smvaapi| (jayo0 5/55) kAzikAyA nRpateH zrI / akampanamahArAjasya' (jayo0 vR0 5/55) kAzikApatiH (puM0) kAzirAja (jayo0 4/21) kAzin (vi0) prabhA, kraanti| kAzinarapatiH (puM0) kAzirAja akmpn| kAzinareza (puM0) kaashiraaj| (jayo0 4/28. 5/6) kAzinRpatiH (puM0) rAjA, kaashiiraaj| kAzipatiH (puM0) kaashiraaj| (jayo0 4/17) kAziprabhuH (puM0) kaashiraaj| (jayo0 7/22) kAzibhUpatiH (puM0) kAzirAja, rAjA akmpn| (jayo0 5/35, 5/56) kAzibhUmipatiH dekho uupr| kAzirAja (puM0) kAzipati, kAzI kA raajaa| (jayo0 vR0 ___7/22) kAzI (strI0) [kAz+ina+GIp] kAzI nagarI, prAcIna ngr| 'vistRtA vyApannavartmavatI kAzI' (jayo0 vR0 3/84) 2. zivapUH, kAzI muktishc| (jayo0 vR0 3/114) kAzimAzu sakalAH samavApU rAjate'tivimalA khalu yA puuH|' (jayo0 5/5) yasyA sA kAzI: svargapuryeva vrtte|' (jayo0 70 3/30) zrIdharo'dhIzvaro yasyAH sA kAzI rUcirA purii| kAzI (vi0) aatmaabhilaassinnii| 'ka' arthAt AtmA kI AzA vAlI Atma svarUpa prApta karane vAlI aatmaabhilaassinnii| (vIro0 14/ kAzIdezaH (puM0) kaashiikssetr| (jayo0 9/30) kAzInarezaH (puM0) kAzI rAjA, zrIdhara rAjA kA bar3A bhaaii| (jayo0 vR0 3/90) kAzInagarI (strI0) kaashiipurii| (jayo08/67) kAzIpatiH (puM0) kAzirAja, akampana, zAntivarmA raajaa| (jayo0 3/71) kAzIrAja (puM0) kAzirAja akampana raajaa| kAzIvizA (puM0) kaashpti| kAzIzasutaH (puM0) kAzirAja kA putr| kAzIzasutA hemAGga vAdyA ito jayakumArapArzvato (jayo0 vR08/53) kAzIzvara-tanu (puM0) kAzirAja kA putr| kAzcana (avya0) kisI, koii| sa kamapyada Aha kaashcnaaeN| (jayo0 2/111) kAzbharI (strI0) eka latA, choTA pAdaka vizeSa, jo gaMdha yukta hotA hai| kAzmIra (vi0) kAzmIra deza kA utpnn| (jayo0 6/73) kAzmIraM (napuM0) keshr|| kAzmIraja (vi0) kAzmIra meM utpnn| (jayo0 6/76) kAzmIrajanman (napuM0) kezara, jaaphraan| kAzmIrapatiH (puM0) kazmIra deza kA raajaa| ayamasti ratipratime kAzmIra pati: rtiishmtiH| (jayo0 6/73) kAzyaM (napuM0) madirA, madya, shraab| kutsitaM azyaM ysmaat| For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAzyapaH 290 kAhalaM kAzyapaH (pu0) [kazyapa+aNa] knnaadRssi| kAzyapI (strI0) [kAzyapa+ GIS] bhUmi, bhU, dharA, pRthvii| kASaH (pu0) [kaS+ghaJ] ragar3anA, khurcnaa| kASAya (vi0) (kaSAya+aN] geruA, lAla raMga meM raMgA huaa| kASThaM (napuM0) lakar3I. IMdhana kI lkdd'ii| (jayo0 6/29) 1. laTThA, laTTha, 2. mApa vishess| (vIro0 2 / 3. dizA (jayoc 6/29) kASTha-kadalI (strI0) jaMgalI kelaa| kASThakarmaH (puM0) kASTha sambandhI kriyAeM, kASTha kI prtimaa| Adikarma kASThe kriyante iti niSpatteH' kaTThesu jAo paDimAo ghaDidAo duvaya-cauppaya-apAda-pAda-saMkulANaM tAo kaTThakammANi NAma (dhava0 13/202) kASThakITa: (pu0) ghuga, eka kSudra jantu, jo lakar3I ko ghuNa karatA hai| kASTha-kUTaH (pu0) khuTabar3haI, kttphodd'vaa| kASTha-kuTTaH (puM0) kaTaphor3avA eka pkssii| kASTha-kudAlaH (puM0) lakar3I ke kudaal| kASThatakSa (pu0) bar3haI, suthAra, vishvkrmaa| kASThatakSakaH ( pu0) bar3haI, sunAra, vishvkrmaa| kASThatantuH (puM0) zahatUta kA kITa! kASThadAruH (puM0) devdaaruu| kASThadguH (pu0) DhAkavRkSa, palAza tru| kASThanicayaH (puM0) dArusambhara, lakar3I smuuh| (jayo0 4/51) kASThaputtalikA (strI0) ktthputlii| kASThaphalakaH (puM0) lakar3I kA tkhtaa| (dayo0 2/13) kASThabhArikaH (puM0) lkdd'haaraa| kASThabhArikA (strI0) lkdd'haarin| kASThamaThI (strI0) citaa| kASThamallaH (puM0) arthii| kASThalekhakaH (puM0) dhuNa, lakar3I kA kiitt| kASThalohin (puM0) loha yukta daNDa. bAMsa ke daNDa meM jar3A jAne vAlA loh| kASThavAraH (puM0) lakar3I kI diivaar| kASThasaMghaH (puM0) digambara sAdhuoM kA sNgh| (suda0 4/26) kASThA (strI0) [kAz+kathana-TAp] 1. dizA, pradeza, bhAga, hissA, 2. pramANa vizeSa-'paJcadazAkSinimeSA kASThA' (dhava0 6/63) 'paJcadazanimiSaiH kASThA' (paMcA0vR025) kASThAgata (vi0) sampUrNa dizAoM sthit| (jayo0 6/29) kASThAsu dikSu gatAnAM sthitAnAm (jayo0 70 6/29) kASThAd indhanAgata upalabdho ya' (jayo0 vR0 6/29) kASThAMgAraH (puM0) eka dhUrta maMtrI, jisane jIvaMdhara kumAra ke pitA kA vinAza kiyaa| kASThAgAraH (puM0) kASThanirmita gRha, lakar3I kA gheraa| kASThAbhyantaraH (puM0) kASThA kA bhItarI bhaag| (dayo0 32) kASThAmbuvAhinI (strI0) lakar3I kA ddhol| kASThAsaMghaH (guM0) digambara sAdhuoM kI eka prAcIna paramparA kA sNgh| kASThikaH (puM0) [kASTa Than] lkdd'haaraa| kASThikA (strI0) pATA, lakar3I kA ttukdd'aa| kASThI (strI0) eka grh| kASThIlA (strI0) [kutsitA ISat vA ASThIleva] kela-taru, ___ kadalI paadp| kASTholUkhalaH (puM0) kASTha kA uukhl| (jayo0 vR02/80) kASThodayaH (puM0) samidhA samUha, kaasstthsNgrh| (jayo0 15/67) kAs (aka0) 1. camakanA, sphurita honA, khaaNsnaa| kAsaH (puM0) [kAs+ghaJ] khAMsI, jukAma, kapha kI pravRtti bddh'naa| (jayo0 10/62) Namo kuTThabuddhINaM maMtra jApa se bhI yaha roga zAMta hotA hai| kAsakuSTha (vi0) kapha se pIr3ita, khAMsI se vyaakul| kASThahRta (vi0) khAMsI dUra karane vaalaa| kAsaraH (puM0) [ke jale Asarati- ka+A+R+ac] bhaiNsaa| kAsarI (strI0) bhaiNsaa| kAsAraH (puM0) [kAs+Aran kasya jalasya AsAro yatra] johar3a, tAlAba, srovr| (vIro0 12/100) kAsIra-tIraH (puM0) sarovara ke nikaTa, sarovara ttt| (vIro0 12/1) kAsU (strI0) 0kuntala, bhAlA, 0eka nukIlA astr| 0shkti| (jayo08/3) kAsRtiH (strI0) [kutsitA saraNi:] pagaDaMDI, guptmaarg| kAhala (vi0) [kutsitaM halaM vAkyaM yatra] zuSka, murajhAyA, udAsIna, khinn| kAhala: (puM0) viDAla, vilAva, murgA, kauvaa| kAhalaM (napuM0) vAcAla vacana, aspaSTavANI, avyakta varNa, asatya bhaassnn| For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAhalatva 291 kimiti kAhalatva (vi0) uccAraNa kI spaSTatA rahita, avyakta vacana vaalaa| kAhalI (strI0) taruNI, yauvnaa| kiM (sarva0) kaH (puM0) ki (napuM0) kyaa| kA (strI0) (avya0) (kiM0) kiM pazyasyapi (jayo0 12/ 128) (suda0 3/42) tattvataH kaH kiM kasya siddhirnekaantsy| (suda0 91) kaH (prathamA) kaH paraloka (suda0 11) kiM kA tRtIyA meM-kena, kAbhyAm kaiH| kenoddhata: stambha ivAyi dev| (suda0 2/14) yasyA na kenApi rahasya bhaavH| (suda0 2/20) kaM-dvitIyA eka vacanakaM loka (jayo0 1/110) karotyanUDhA spayako tu kaM n| (suda0 2/21) kasya-(6/1) suda0 3/47 / kasmaiH (4/1) suda0 125 / kiM karttavya-vimUDhaH (puM0) avaak| (suda0 79) kiMkaratA (vi0) karttavyazIlatA. sevkpnaa| (vIro0 9/28) (jayo0 20/74) kiMkirArAtaH (puM0) [kiMkara+at+aNa] kIra, totA, shuk| 1. komala, 2. kAmadeva, 3. azoka tru| kiM karaNI (vi0) karmakAriNI, krmcaarinnii| (jayo0 11/99) kiGkaraH (puM0) bhRtya, naukr| (jayo0 7/63) kiGkarI (strI0) anucrii| (jayo0 vR0 10/11) kiGkiriNI (strI0) dAsI, anucrii| (suda0 75) kiMpAkaH (puM0) kiNpaakphl| (jayo0 27/84) kiMvat (vi0) nirdhana, tuccha, ngnny| kiM zArU: (puM0) dhAnya bAla kA agrbhaav| kiMzukaH (puM0) DhAka taru, TesU vRkss| kiMzukaM (napuM0) TesU kA puSpa, palAza pussp| (samu0 6/6) palAzitA kiMzuka eva yatra dvirephavarge mdhuptvmtr| (suda0 1/33) priyAla-munirvAcayame buddhe priyAlA gastyakiMzuke' iti vi0 (jayo0 21) kiMzulakaH (puM0) ddhaaktru| kiGkaNI (strI0) [kiMcit kaNati-kaNa in+GIp] ghugharu. AbhUSaNa meM lagane vAlA kvaNita zabdAtmaka ghughruu| kiNikA dekho uupr| kiGkiNIkA (strI0) dhuNghru| (vIro0 2/35) kiJca (avya0) kucha, thodd'aa| (jayo0 1/23) kisI (samu0 2/30) kiJcit ( avya0) 0kucha, 0thor3A sA, alpa, 0bahuta km| (suda0 103) bhkti02| 'kiJcicchubhodarkavazAttathetaH' (suda0 4/18) | kiJcit kAlaH (pu) kucha samaya, alpkaal| kiJcitkAlamatikramya dvigunntvmthaanycti| (suda0 126) kiJcidaparamapi (avya0) kucha anya nhiiN| (dayo0 94) kiJcidapi (avya0 ) 0kucha bhI, 0alpa bhI. 0thor3A sA bhii| (dayo0) kiJcida-vRttaM (napuM0) kucha golaakaar| (suda0 122) kiJjalaH (puM0) eka laghu pAdapa. pAnI meM khilane vAlA kamalAkAra choTA pussp| kiJca (avya0) kucha bhii| (jayo0 vR0 1/2) kiTiH (strI0) [kiTa in+kiJca] sUkara, suar| kiTibhaH (puM0) jU, lIkha, khttml| kiTTam (napuM0) kITa, mela malA (jayo0 2881) kiTTapratipAtiH (vi.) kITa vimukt| (vIro0 17/7) kiNaH (puM0) 1. anna, dhAnya knn| 2. yaza, guNa-nRpatestu mude nadI kiNa-sthiratevAgrimavarSapatriNaH' (jayo013/54) 3. cintana karanA-samanubhavaMta svAtmanaH kiNam' (suda0 122) 'kiNaM guNaM vikIrNadhAnyaJca dharati' svIkaroti' (jayo0 vR0 7/90) kiNa-dhArin (vi0) guNadhArI (jayo0 vR0 7/90) kiNa-dhAriNaH kila puniit-pkssinn:|' (jayo0 7/90) kiNvaM (napuM0) [kaNa+kvan] pApa kit (saka0) 1. cAhanA, icchA krnaa| 2. cikitsA krnaa| kitavaH (puM0) dhUrta, jhUThA, kapaTI, chlii| (jayo0 16/70) 2. dhatUrA paadp| kintu (avya0) jo ki, parantu, tathApi (samu0 3/11, jayo0 1/15) kindhin (puM0) [kiM kutsitA dhIrbuddhirasya kiM dhI+ini] azva, ghottk| kintu kiM (avya0) kintu kyA (jayo0 4/40) kiMtayA (avya0) usameM bhI kyaa| (suda0 98) kimasmadIya (vi0) kyA hamAre jaise| (vIro0 8/29) 'kimasmadIya-bAhubhyAM priyAyA glmaalbhe|' kimiti (avya0) kyaa| gamyatAM kimiti smprti| (jayo0 4/5) For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kimicchadAnaM 292 kilAkaM kimicchadAna (napuM0) iSTa dAna kyA hai? (suda0 2/15) kirAtaH (puM0) [kiraM paryantabhUmima atati gacchatIti kirAtaH] kimidAnI (avya0) isa samaya aura kyA? 'kimidAnI na / cilAta. parvatIya jAti ke loga, bhIla yA aadivaasii| dAnin rasa yaami|' (suda0 73) kirAtI (strI0) cilAtI, bhiilnii| kimiha (avya0) aura to kyA? 'kimiha punarna babhUva viSAdI' kiriH (puM0) [kR-i] sUkara, grAmasUkara , kirizva samastu (suda0 112) hariya'sya (jayo0 23/49) 2. megha, bAdala uvraah| kimu ( avya0) kyA? kbhii| kimu bojavyabhicAri-aGkaraH kirITaH (puM0) mukuTa, shiropdhaan| (jayo0 17/66) (suda0 3/8) kSaudra kilAkSudramanA manuSya: kimu snycret| kirIdAcchAdanaM (napuM0) ziropadhAna, mukuttdhaark| (jayo0 (suda0 130) kimu mastakena caraNaM (jayo0 2/115) 17/66) kimu na (avya0) kyoM nhiiN| (suda0 92) kirITin (vi0) [kirITa+ini] mukuttdhaarii| kimuta (avya0) idhara kyaa| (suda081) kyoM nhiiN| (vIro0 kirmIra (vi0) [kR+Iran] citakavarA, rNg-birNgaa| 1/10) kriyamANa (vi0) kiyA jAne vaalaa| (jayo0 1/11) kinna (avya0) jaise ki (suda0 78) kila (avya0) nizcaya yA nirdhAraNa sambandhI avyy| nizcaya kinnahi (avya0) kyoM nhiiN| (suda081) hii| (jayo0 1/7) viiro01/5| avazyakintaraH (pu0) kinnara nAmaka deva, gndhrvi| kinnaranAma ataeva-(suda0 99) karmodyAt kinnraa| (ta0 vA0 411) nahi kinnara eSa apUrva-pUrNA''zAstu kilA'parighUrNA (suda0 99) vinnaro (jayo0 10/79) atyanta-ekAkinaM yathAjAte kilA''nandena mnndditaa| (suda0 kinnarI (strI0) 1. devAMGganA. gndhrvnnii| (dayo0 109) 97) kutsitanarI kinnara (jayo0 11/13) 2. nIca jaisA ki 'bhogAnAtmanA'nubhavituM kila rogAn, (samu05/3) strI-atimArdavato nabhazcarI svavabhAtIva guNena kinnrii| evaM, prakAra-kiletyeva prakArA paristhitiH (vIro0 2/41) (samu0 208) vAstava meM-'kilArya khaNDottama nAmadheyam' (suda0 1/14) kinnu (avya0) kyoM nahIM, kyA nhiiN| sAgaso'pyAGgino rakSecchaktyA aisA, isa prakAra kA-zayanIyo'si kileti zApita (suda0 kinnu niraagsH| (suda0 4/41! 3/22) kinmucit ( avya0) kyA kabhI nhiiN| (jayo0 2/65) kintu-takAJchatatvena kilAri nAryaH (jayA0 1/26) kinneti (avya0) kyoM nahIM kyA nhiiN| 'kinneti cetasi sa kyoMki (jayo0 1/23) bhadratayA vicaary| (suda0 4/24) yadyapi-'pravAdasya kila prapUrti (suda0 1/35) kiyaMt (vi0) kitanA bar3A, kitanA bRhada, kina guNoM kA. parantu-kilAnako'pyeSa puna: prviinn:| (suda0 2/2) 'taka kisa ginatI kaa| paryanta-dIrtho'hinIlaH kila keshpaashH| (suda0 2.8) ghRNA, kiyadvidhA (vi0) katipaya prakArA, kitane prakAra kaa| (jayo0 kAraNa, hetu, AzA, saMbhAvanA Adi meM bhI kila kA 23.30) prayoga hotA hai| kiraH (puM0) [kRtaka] suukr| kilaH (puM0) [kila+ka] krIDa, krIDA, khel| kirakaH (puM0) [kR+Nvula] 1. lipika, lekhAkAra, 2. suukr| kilakiMcitaM (napuM0) uttejanA, prema-milana para haas-prihaas| kiraNaH (puM0) prabhA. camaka, kAnti, candra, sUrya, prkaash| kila-kilaH (puM0) harSa, Ananda, kilakArI, guMjana, guNj| (jayo0 1,105) kilakilATaH (puM0) choNk| kilakilATavadaGgagataM na tu kimu kiraNakSepaka (vi0) karakRta, prakAza karane vaalaa| (jayo0 na pazyasi gors-saarik| (jayo0 24/137) vR0 18.94) kilakilAyate-kilakArI karanA, harSita krnaa| kiraNamaya (vi0) prakAza yukt| kilAkaM (avya0) nizcaya hI, vAstava meN| bhAgyena tenAstu kiraNamAlin (puM0) sUrya, divaakr| samAgamo'pi sAkaM kilAkaM yadi no'thlopi| (suda0 kiraNasaMsargaH (puM0) prbhaavlmbn| (jayo0 1/105) 2/22) For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kilAnakaM 293 kIrtanaM kilAnakaM (napuM0) nirUpadrava, zubhra, zvetA zazibimbamirAtapatraka | kITaH (puM0) [kITa+ac] kRmi, kIr3A kSudra jNtu|| bhavata: prAbhavataH kilAnakam (jayo0 26/15) kITakAdInAM ca sA tathA (dayo0 1/23) / kilAyasaH (0) loha pariNAma, kaThora bhAva, lohe se nirmit| / kITakaH (puM0) [kITakan] kRmi, kiidd'aa| 2. eka jAti (jayo vR0 7/103) vishess| kilAlakaH (puM0) cUrNa kuntala, keza smuuh| kRtvA karaM kITAnuvedha rahita (vi0) koTa/kRmi ke bheda se rhit| mRdunAzakena kilaalkcchvilaanychitm| (jayo0 18/103) kIdRk (vi0) kaisA, kisa taraha kaa| (muni0 15) kisa kiliMja (napuM0) [kili+jan+Da] 1. caTAI. aasn| 2. prakAra kA, kisa svabhAva kaa| 'kaH kIdRk kAryaparAyaNa' phalakA (jayo0 vR0 3/3) kilvin (puM0) [kil+kvip] azva. ghodd'aa| kIdRg dekho uupr| kiletaH (avya0) isa taraha kii| cANDAlacetasyuditA kiletaH / kIdRganAryaH (puM0) kaisA anaary| (jayo0 vR04/48) savismaye darzaka snycye'tH| (suda08/9) kIdRgiti (avya0) isa prakAra kA kaise| jJAnavato bhojanaM kilaikadA (avya0) kabhI-kabhI, kisI taraha se bhii| 'mamaikAkI kIdRgiti kthyti| (jayo0 27/46) kilaikadA' (suda0 85) kIdagetaditi (avya0) kahIM para bhii| 'kIdRgetaditi kena kilaika-lokaH (puM0) bhale-bere log| 'virajyate'to'pi | vocyate' (jayo0 2 / 83) kilaikalokaH' (suda0 1/10) kIdRz (vi0) kisa prakAra kA, kisa prakRti kA, kaisaa| kizalayaH (puM0) [kiMcit zalati-kim+zala na kayan] (jayo0 1/94) kaupala. aMkura, pallava, kupala (jayo0 12/106) kIdRzAsan (vi0) kisa prakAra kA hotA huaa| (jayo0 1/5) kizoraH (vi.) [kim| za+ orana] vatsa, bachar3A, baccA, kIdRzI (avya0) kisa prakAra kI, kisa svabhAva kii| (jayo0 taruNa 16 se kama Ayu kA yuvk| 2. anaGkuriratakUrcaka, 11/72) dAr3I, mUMcha rahita (jayola vR0 2/153) kInAza (vi0) nirdhana, daridra, kRpaNa, tuccha, laghu, kizoravayas (puM0) kizora vUya, yuvaa| (jayo0 2/159) nimna, nIca, 0patita, adharma, girA huaa| kizorI (strI0) soDazI, prauDhavayasvA, taruNeMgitA, trunnii| | kInAza: (puM0) yamarAja, ym| (jayo0 vR0 12/111) kIraH (puM0) [kI iti avyakta zabdaM Irayati kI+I+aca] kiSkindhaH (pu0) giri, parvata vishess| zuka, totaa| (jayo0 11/60, samu0 5/8) kiSku (vi0) duSTa, niic| 1. pramANa vizeSa, do hAtha prmaann| kIrasamUhaH (puM0) shuksnnicy| (jayo0 vR0 13/40) ___-'dvihasta: kiSku:' (ta0 vA0 3/3) kIrA (vi0) kazmIra nivaasii| kisalayaH (puM0) pallava, aMkura, pravAla. kupala yukta koNpl| | kIrNa (vi0) [kR+kta] vyApta, vistRt| kisalayazakalodita (vi0) pallava khnndd| kisalAyAnAM kIrtitantu (vi0) sneha prakaTa karane vaalaa| (vIro0 9/29) sadyojAtapallavAnAM zakalAni khaNDAni tebhyo uditena (jayo0 kIrtideva (puM0) kdmbraaj| (vIro0 15/42) 14/42) kIrtipAka (puM0) cauhAnavaMza kA rAjAH (vIro0 15/5) phailA kIkaTa (vi0) daridrI, nirdhanatA yukt| huA, pheMkA huA, kssipt| sthAnaM saMyamaghAtakaM zaThajamaiH kIkazaH (puM0) asthi, hddddii| (jayo0 25/20) kIrNaM ca duuraatyjet| (muni0 29) 'yatra gaMdhodasaMsiktAH kIkasA (vi0) [kI-kutsitaM yathA syAttathA kasati] kaThora, kIrNapuSpAzca vIthaya:' (jayo0 3/83) kIrNAni itastataH dRr3ha, shktishaalii| kSiptAni (jayo0 vR0 9/83) kIkasaM (vi0) asthi, hddddii| (dayo0 42) kIrNiH (strI0) phailAnA, pheMkanA, chipAnA, gupta karanA, kIkasadAmaH (puM0) haDDiyoM kI maalaa| (dayo0 42) DhakanA, AcchAdita krnaa| kIcakaH (puM0) bAMsa, chidra yukta bAMsa, khokhalA baaNs| 2. eka | kIrtanaM (napuM0) [kRt lyuT] varNana, stuti, vivecana, gunngaan| jAti vishess| (jayo02/60) For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kIrtiH 294 kugata kIrtiH (strI0) [kRta ktin] yaza, prasiddhi, khyAti, prabhA, kaanti| (jayo0 vRe 1/45) (jayo0 6/88) (vIro0 2/20) nAmavizeSa (jayo0 1/71) 'kIrtiH guNotkI "nirUpA kIrtante jIvAdayastattvArthI yayA saa| kIrtigAnaM (napuM0) yshogaan| (jayo0 24/80) kIrtijayI (vi0) yshsvii| kIrtita (vi0) uccAraNa sket| kIrtidhara (vi0) khyAti prApta, prasiddhi yukt| kIrtibahula (vi0) yshomy| (jayo0 vR0 1/5) kIrtibhAj (vi0) yshsvii| kIrtimaya (vi0) kiirtiyukt| (suda0 82) kIrtilodatrI (vi0) bhrakuTI car3hI huii| (jayo0 16/80) kIrtivArtA (vi0) yazogAna yukta, sNkthaa| (jayo0 vR0 3/35) kIrtivRkSaH (puM0) yazovRkSA (jayo0 70 6/80) kIla (saka) bAMdhanA, baMdhana yukta karanA, AdhIna krnaa| kIlaH (0) / kol+ghaJ] kIla, lolA, khuuttii| 2. Ayudha, nAMka yukta shstr| kIlakaH (puM0 [kiil| kan] khUTI, khaMbhA, stambha, khiil| 2. baann| (vIro0 17/42) kIlanaM (napuM0) bandhana, bNdhnaa| kimadhunA na carantyasavazcarA: svayamitA: kimu kiilnmitvraaH| (jayo0 9/7) kIlAla: (puM0) [kIla+ala+aNa] amRta tulya peya pdaarth| kilikiMcitaM (napuM0) roSa, bhayAdi kA mishrnn| kilviSaH (puM0) pApa kilviSakarmA (vi0) ghRNita kArya karane vAle, pApa baMdha yukta ___ kArya karane vaale| kilviSikaH (pu0) deva jAti kA eka naam| kilviSaM pApaM yeSAmasti te kilviSikAH (sa0si04/4) kilviSika-bhAvanA (strI0) doSa yukta bhaavnaa| titthayarANaM paDiNIo saMghassa ya ceiyassa suttss| aviNIdo NiyaDillo, kivvisiyesuudvjjei||(muulaa | 02:30) krID (ak0| khelnaa| krIDanakaH ( puM0) khilaunaa| (jayo0 vR0 1/10) kIlikA (strI0) [kIla-kan-TApa dhure kI kIla, kiilaa| kIlikA saMhananaM (napuM0) kIloM sahita honaa| (ta0 vA0 4/11) kIlita (vi0) kIlana, ukhADane vaalaa| sadyo vinAzamAyAti kIlotpATIva vaanrH| (dayo0 2/13) kIza (vi0) ngn| 2. laMgUra, vAnara, 3. sUrya, 4. pkssii| kIzakulodbhava (vi0) kIza/vAnara kula meM utpanna hone ____ vAle (vIro0 9/2) ku (avya0) truTipUrNa kAryoM ke saMketa meM isakA prayoga hotA hai| 0pApajanya, nindanIya, aniSTa, haanikaark| 0abhAvayuktanIya, nimna, hrAsa yukt| (samya0 92) ku (aka0) dhvani karanA, zabda krnaa| ' ku (puM0) kavarga ka, kha, ga, gha, ng| (jayo0 vR0 1/39) . kukara (vi0) pApa karane vAlA, nIcatA karane vaalaa| kukarman (napuM0) nimna kArya, nIca kArya, adhama prvRtti| (samya0 75) akSAdhInadhiyA kukarma-kalanA mA kurvato mUDha! te| (muni0 19) kukarma-kathA (strI0) nimna kArya sambaMdhI kathA, nIca/pApa janya khaanii| (suda0 90) channamityavipannasamayA khalu kukarmakathA tu| (suda0 90) kukarmakalanA (strI0) khoTe karmoM kA bndh| (muni0 19) kukabhaM (napu0) [kukena AdAnena pAnena bhAti kuka+bhA+ka] madirA, madya, surA! kukIlaH (pu0) parvata, pahAr3a, giri| kukudaH (puM0) alaMkAra, vibhUSaNa, aabhuussnn| kukuMdaraH (puM0) nitamba kA UparI bhaag| kukurA (strI0) eka deza, dazAha nAmaka desh| kukUlaH (puM0) bhUsI, tuSa, cokr| kukUlaM (napuM0) chidra, garta, khAI! kukkuTaH (puM0) 1. murgaa| 2. cinagArI, taamrcuudd| (jayo0 1/78) kukkuTavAk (napuM0) muge kI baaNg| 'zrutakukkuTavAk pragetarAM' (jayo0 10.8) kukkuTI (strI0) murgii| taamrcuudd| kukkubhaH (puM0) [kukku zabdaM 'bhASate kukku bhASa+Da] murgA, kukkutt| kukkuraH (puM0) [kokate Adatte-kuk kciya] kuk kiMcidapi gRhyataM janaM dRSTvA kurati zabdAyate-kukku ra+ka, muttA, zvAna (suda0 89) 'zvA kukkurazcukUja zabdaM cakAra' (suda0 4/42) 'mRtvA tataH kukkuratAmupetaH' (suda0 4/18) kugata (vi0) kugati karane vaalaa| For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kugatiH 295 kuTaGkakaH kugatiH (strI0) pApa pravRni, burA aacrnn| kuguru (pu.) khoTe guru. pAkhaMDI, kuguru kutsitaacaar| kugehaM (napuM0) kasthAna, paapsthaan| kugrahaH (10) amaMgalakArI graha, aniSTa grh| kuGgalaH (pU0) kAraka bhAga, stana agrabhAga, stana kA zyAmala praant| (jayola 17/43) kukSaH (puM0) udara pett| kukSiH (pu0) paMTa, udara, garbhAzaya! (jayo0 3/27) garbha kA bhItarI bhaag| garta, guphaa| (jayo0 12/109) kukSiramukSyAH patat punAbhiH kukSimbhari (vi0) [kukSi bhR'in] peTU, peTa bharane vaalaa| kuc (saka0) 1. kaThora dhvani karanA, camakanA, jhukaanaa| 2. aMkita karanA, cihnita krnaa| 3. TeDA karanA, ghttaanaa| kucaH (pu0) [kucaka] stana, uroja, cuucii| (suda0 100) kAlopayogena hi mAMsavRddhi kucacchalAttatra smaattgRddhiH| strI ke zarIra meM kAla ke saMyoga se vakSasthala para mAMsavRddhi hotI hai, ve kuca kahalAte haiN| kAThinyamevaM kucayoryuvatyAH' (suda0 1/34) kuca-kuGalAntaH (puM0) stanakoraka, stana bhaag| 'kucakuGgalayo stanakorakayorantaM prAntaM' (jayo0 17/43) kuca-korakaH (puM0) 1. stnbhaag| 2. karmAlanI kI kork/bhaag| 'vikAsamati me'tIva padminyAH kucakorakaH' (suda0 79) kucagauravaH (pu0) samunnatabhAva, stana kI chavi, stana ubhaar| ('asyAH kimRce kucagauravantu' (jayo0 11/38) kuca-maNDalaH (pu0) kuca bhaag| (vIro0 2/48) 'kAThinya kucamaMDale'tha sumukhe doSAkaratvaM paraM' (vIro0 2/48) kucavatI ( vi0) stnvtii| (jayo0 14/90) kuvavastraM (napuM0) nicAla. kNcukii| (jayo0 vR0 13/84) kucAjJalaM napuM0 nicol| (vIrA0 21/17) kucAJcitatAtaTI (vi0) uttama zobhA yukta stana vaalii| (samu0 2/3) kucAkAraH (pu0) kuca kA aakaar| 'kanduH kucAkAradharo yuvatyA' (vIro0 9/37) / kucitAGgaka (vi0) saMkucita aMga vaalaa| (vIro0 9/25) ___ 'kuTIrakoNe kucitAGgako vt|' kuJcitadoSaH (pu0) vandanavidhi doss| kujJAna (vi0 ) kubodha, khoTA jJAna, bodha kI kamI, mithyaanaan| / (samyaH 137) kujJAnAtiga (vi0) mithyAjJAna se rahita, bodha rhit| (jayo0 / 27/66) 'kujJAnAtparAdhInAd bodhAdatigaM dUravarti / jayo0 vR0 27/66) 'kujJAnAtigamantima sa manasA tenArjitaH siddhaye' (jayo0 27/66) kuGkumita-patraM (napu0) nimantraNa ptr| (jayo0 11/24) kucela (vi0) phaTe vastroM yukt| kucelaka (vi0) jIrNa-zIrNa vastra vaalaa| kuceSTA (strI0) burI dRSTi, abhadra vyvhaar| 'ityAdi saGgIti parAyaNA ca sA nAnA kuceSTA dadhatI naraGkapA' (suda0 123) kucchaM (napuM0) kumud| kujaH (puM0) [ku-jana Da] 1. vRkSa, taru, 2. maMgala graha, 3. rAkSasa vishess| kujanmAnantaraM (napuM0) kuyoniyoM meM jnm-mrnn| (napu03/32) kujambhala (vi0) corI karane vaalaa| kujAtiH (strI0) nIca kul| (jayo0 24/46) bhUmisambhUti (vIro0 6/15) kuJc (puM0) ghaTAnA, sikodd'naa| kuJcanaM (napuM0) ghaTAnA, sikodd'naa| kuJciH (strI0) mApa vizeSa, muTThi se mApa krnaa| kuJcikA (strI0) kuMjI, caabii|| kuJcAJcalaM (napuM0) stanavastra, kaMcukI. nicola, kucvstr| (jayo0 14/38) kuJcita (vi0) anudAra. jhukA huA. Ter3A kiyA huaa| (jayo0 2/9) kuJjaraH (puM0) [kuJjao hastihana, so'syAsti kuJjara+ra] karI, hasti, hAthI, gj| 1. pIpala vRkSa, (jayo0 3/110) 2. hasta nAmaka nakSatra! 3. ziromaNi, agrnnii| 'vIrakuJjaraH' (jayo0 19/27) kuJjararAja (puM0) hasti, haathii| (jayo0 13/110) gajarAja -dAnaM dadau kuJjararAja ekaH' (jayo0 13/110) kuTa (aka0) vakra honA, kuTila honA, jhukanA, Ter3hA krnaa| kuTaH (puM0) 1. jalapAtra, karabA, klsh| 2. ucca sthAna, durga, kilA, kUTa, prvt| kuTakaM (napuM0) [kuTa-kan] binA hasthe kA hl| kuTa-kuTI (strI0) rahaTa, jlaanyndaasii| (jayo0 25/9) kuTaGkaH (puM0) [ku+TaGka+ghaJ] chata, chppr| kuTaGkakaH (puM0) [kuTasya aGkaka:] latA maNDapa, jhopar3I, kuttiyaa| For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuTajaH 296 kuNTha kuTajaH (puM0) vRkSa vishess| (vIro0 4/18) 'hRSTAstataH zrIkuTaja: zrayantu' kuTapaH (puM0) [kuTa+pA+ka] kudrava, kuDavA, dhAnya mApane kA saadhn| 2. vATikA, bgiicii| kuTaraH (puM0) [kuT+karan] mathAnI kI rssii| kuTalaM (napuM0) [kuT+kalac] chata, chppr| kuTiH (strI0) 1. kuTiyA, jhopdd'ii| (jayo0 27/60) 2. | mor3a, 3. deha, zarIra, 4. vRkss| kuTiraM (napuM0) kuTiyA, jhopdd'ii| (jayo0 27/60) kuTilaM (vi0) [kuT+ilac] Ter3hA, mur3A huA, vakra, ghumaavdaar| (dayo0 74) vibhinna bhAva yukt| (jayo08/55) bhuja bhuGgato bhISaNa etadIyadviSahade vA kuTilo'dvitIyam' dhuNghraalii| / (jayo0 hi011/70) viSama-viSamAn kuTilAnapi' (jayo0 vR0 12/82) kuTilatArahita (vi0) vakratA rahita, sarala, zuddha, sIdhI, niSpApa, apaap| (jayo0 2/143) kuTilatvasUkta (vi0) zuddhatA yukta, suukt| (suda0 1/27) (jayo0 vR0 4/22) kuTilikA (strI0) dhIre calanA, dubaka ke aanaa| kuTI (strI0) 1. kuTiyA, jhopdd'ii| 'sevakasya kuTIM ramayantu' (jayo0 4/18) kuTIraH (puM0) kuTiyA, jhopdd'ii| (jayo0 21/52) kuTIrakaH dekho kuttiirH| kuTIrakoNaH (puM0) kuTiyA ko konaa| (vIro0 9/25) kuTunI (strI0) dUtI, kuttttinii| kuTumbaM (napuM0) [kuTumba+ac] parivAra, gRhastha, gRhyukt| (vIro0 15/69) kuTumbikaH (puM0) [kuTumba Than] pArivArika jana, kula parivAra ke log| (jayo0 vR0 12/33) / kuTumbinI (strI0) gRhiNI, gRhasvAminI, ptnii| kuTTa (saka0) kUTanA, pIsanA, bAMTanA, cUrNa krnaa| kuTTak prabhAvaH (puM0) kUTane kA prbhaav| (vIro0 11/21) kuTTakaH (vi0) kUTane vaalaa| kUTTanaM (napuM0) kUTanA, piisnaa| kuTTinI (strI0) [kuTTayati nAzayati strINAM kulam'-kuTTa Nic lyuT ngiip]| duutii| kuTTamitaM (napuM0) [kuTTa+ghaJ] dikhAvaTI tirskaar| kuTTAka (vi0) vibhakta kiyA gyaa| kuTTAraH (puM0) [kuTTa+Aran] maithuna, UnI kmbl| kuTTimaH (puM0) jhopar3I, kuttiyaa| / kuTTihArikA (strI0) [kuTTiA ha+Nvula TAp] sevikA, daasii| kuTi matsyamAMsAdikaM harati iti| kuThaH (puM0) vRkSa, tru| [kuThyate chidyte-kutth+k]| kuThAraH (puM0) kulhAr3a, parazu, phrsaa| kuThAraghAtaH (puM0) vjrpaat| (dayo0 43) (bhakti0) kuThArikaH (vi0) lakar3ahArA, lakar3I kATane vaalaa| kuThArikA (strI0) [kuThAra+GIpkan+TAp] pharasA, kulhaadd'aa| kuThAruH (puM0) 1. taru, vRkss| 2. vaanr| kuThiH (puM0) 1. vRkSa, tru| 2. prvt| kuDaGgaH (puM0) kuMja, ltaagRh| kuDavaH (puM0) dhAnya mApa vishess| kuDmala (vi0) [kuDka la, muTa] mukula, khilatA huA, prasphuTita hotA huaa| (jayo0 vR0 3/75) kuDmala: (puM0) kalI, khilanA, vikasita honaa| kuDmalakomala (vi0) puSpakalikAvat, koml| (vIrA0 5/25) kuDmalakalpaH (puM0) mukulavidhi, puSpa khilane kI prkriyaa| kuDmalasya mukulapariNAmasya kalpo vidhi (jayo0 3/88) kuDmalatA (vi0) vikasita hotI huii| (suda0 2/25) kuD-mala-bandha lopI (vi0) 1. kamala saMkoca, 2. puSpa ke bandha ke lolupI kalI ke icchuka, bhramara smuuh| 'kuDmalabandhaM kamala-saGkoca rUpabandhanaM lopaaytiiti|' (jayo0 vR0 1/71) kuDmalalatA (strI0) mukulita latA, vikAsa ko prApta huI, ltikaa| kuDmalita (vi0) [kuDmala itac] 1. kaliyukta, 2. prasanna, hrssyukt| kuDyaM (napuM0) bhitti, diivaar| (jayo0 10/89) arka saMskRta-- kuDyeSu saMkrAMta pratimA nraa| (jayo0 10/89) 'jiNaharadharAyadaNANaM Thavia-olittIo kuDDA NAma' (dhava0 14/40) kuDyadoSaH (puM0) bhitti kA Azraya lekara kAyotsarga krnaa| kuDyamAzritya kAyotsargeNa yastiSThati tasya kuddydossH| (mUlA 07/171) kuNTha (aka0) kuNThita honA, vikalAMga honA, susta honA, apaMga honA, maMdabuddhi honaa| For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuSTha 297 kutsA kuSTha (vi0) [kaNTha + + ac] DhUMThA, susta, AlasI, udAsIna, kutaH (avya0) yaha anizcayArtha kI dizA meM prayukta hone maMda, mUrkha, laMTha, durbl| vAlA avyaya hai, jisase kaI artha vyaJjita hote haiN| kuNThakaH (puM) [kuNTh+Nvula] laMTha, mUrkha, mUDha! kahAM se-'avalokya kutaH kimaagtH| (samu0 2/21) kuNThakramaH (vi0) kuNThitakrama vaalaa| 'siMho hastinamAkramedapi "zriyo nivAso'yamaho kuto'nyathA kutazca lokaiH kara epa puraH prAptaM na kunnddkrmH| (vIro0 9/45) gIyate (jayo0 5/76) kuNThAtmaka (vi0) suda ddhaatmk| (jayo0 17/48) kaise-'kuto'rtirarhaccharaNaM gatAya' (bhakti024) (suda0 kuNa (saka0) sahArA denA, Azraya denA, sahAyatA krnaa| 2/44) (jayo0 11/27) kuNakaH (puM0) [kuNa+ka+kana] zAvaka, pazu shaavk| kisa(samu0 2/21) kAraNa se-'kutaH kAraNato jAtA kuNapa (vi0) durgandha yukt| bhavatAmunmanaskatA' (suda0 3/36) kuNapaH (puM0) zava, murdaa| kutarkaH (puM0) bhrAntijanya prmaann| kuNapIprAyA (vi0) durgandha duraakaarvtii| (jayo0 24/142) kutapaH (puM0) [ku+tap+ac] dvija, brAhmaNa, sUrya, agni, kuNiH (strI0) [kuNa ini] khajA, luMjA, hasta se apaMga, / atithi, vRSabha, sAMDa, dohatA, bhaanjaa| zuSka hasta yukt| kutalaM (napuM0) kutsita bhaag| (jayo0 3/33) / kuNDagiriH (pu0) kunnddlgiri| mahAvIra svAmI kA jnmsthaan| kutazca (avya0) kahAM se, kisa kAraNa se| 'na santu (bhakti037) kutazcApAyAH' (suda071) 'kutazcaiSa patito'pi sahasaiva' kuNDanaM (napu0) kunnddlpur| (vIro0 7/7) (dayo08) kuNThita (bhU0ka0kR0) [kuTh+kta) mUrkhatAyukta, Alasya kuta: (avya0) kahAM se| (samya0 45) sahita, vikalAMga mothle| (jayo0 15/92) kuto'nyathA (avya0) anyathA kisI bhii| kAlikaM cAkSamatizca 'jagatADanakuNThitAnAm' (jayo0 15/52) vetti kuto'nyathA vArtha itaH kriyeti| (vIro0 20/7) kuNDaH (puM0) kaTorA, kaMDA, cAroM ora se ghirA huA pAnI kutasyAt (avya0) kaise hai? 'kutaH syAtpAraNA tasyA' (suda0 kA kuMDA 1. agnikunndd| 2. kuNDagrAma, kunnddlpur| 35) kuNDapuraH (puM0) kuNDagrAma-'kuNDinamityetatpadaM pUrva vidhate | kutukaM (napuM0) [kut-uka] utsukatA, utsAha, umaMga, yasya tannAma puraM kuNDinapura mityaahu| (vIro0 2/21) / ruci, Amoda, pramoda, hrss| kuNDalaH (puM0) [kuND matvartha la] karNAbhUSaNa (jayo0 kutukotka (vi0) vinoda yukta, AnaMda yukt| sahitaH kusumazriyA 3/101) (jayo0 17/29) kAna kI baalii| 2. golAkAra madhuH kutukotkaibhrmrairivaadhvniH| (jayo0 21/72) kdd'aa| kutupaH (puM0) [ku+tanka) kuppI, tela DAlane kA saadhn| kuNDalakaH (puM0) krnnaabhuussnn| kutUhala (vi0) Azcaryajanaka, Ananda, utsAha, umaMga, kuNDalakAntazoci (vi0) kuNDala kAnti yukt| (vIro0 AkAkSA prApta, prazaMsA yukta, zreSTha, srvottm| 4/33) kuto'pi (avya0) kahIM para bhI, kisI prakAra kA bhI, kahIM kuNDalanA (strI0) [kuNDal+Nic+ yuc+TAp] gherA ddaalnaa| se bhii| 'vipine'syakuto'pi kautukAnmilitA' (samu0 kuNDalitapradezaH (pu0) kuNDalAbhAra prdesh| (13/15) 2 / 8) 'dRzo na veSamyagAtkuto'pi' (suda0 2/3) kuNDalin (vi0) [ kuNDala ini] 1. kuNDaloM meM yukt| 2. kutra (avya0) [kimvala] kahAM, kisa bAta meM, kisa viSaya meN| golAkAra, ghumAvadAra, kuNDalI yukt| 3. mora vrunn| kutracit (avya0) eka sthAna para, kahIM pr| kuNDin (vi0) gheraa| (vIro0 2/4) kutratya (vi0) [kutra+tyap] kahAM kA rahane vaalaa| kuNDinaM (napuM0) [kuNDu inac] kunnddlii| kutrApi (avya0) kahIM para bhii| (muni0 9) vIro0 14/43 / kuNDinapuraH (puM0) kunnddgraam| (vIro0 2/21) mahAvIra svAmI kuts (aka0) gAlI denA, nindA karanA, kalaMka lgaanaa| kA jnmsthaan| kutsanaM (napuM0) [kuts+ lyuT] durvacana, ghRNA, garhA, nindaa| kuNDIra (vi0) zaktimAn, blisstt| kutsA (strI0) vighna DAlanA, doSa lgaanaa| For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kutsita 298 kupAtraM kutsita (vi0) [kuts+kta] 0ghRNita, nindanIya, 0khoTI, | kuntI (strI0) 1. karNa kI maataa| apavitra, paapii| vADhaM cettvamihAsi kutsitamatiryuktA kundakaH (puM0) kunda pussp| kSatiste tadA' (muni0 24) 'kutsiteSu sugatAdiSu kramAddhA' kundakArakaH (puM0) kundklikaa| (vIro0 1/42) (jayo0 2/26) kunthuH (strI0) rAzi vizeSa, pRthivI meM sthit| 'ka pRthvI, kutsita-talaM (napuM0) kutala, ghRNita bhaag| (jayo0 vR0 __ tasyAM sthitavAniti nisakAt kunthH| (jaina0la0vR0359) 3/33) kubIjabhR (vi0) mithyA bIja yukt| (vIro0 11/37) katsitaprajJa (vi0) kudhI, kubuddhizAlI, mtihiin| (jayo0 kanthu (saka0) kaSTa shnaa| vR07/48) kunthu (puM0) kunthunAtha, sattarahaveM tiirthNkr| (bhakti0va019) kutsitamatiH (strI0) kumati, prjnyaahiin| (muni0 14) kunthu jinaH dekhAM uupr| kutsitasaMskAraH (puM0) kuvAsanA, kdaacrnn| (jayo0 19/95) kunthunAthaH dekhAM uupr| kutsitAcAraNaM (napuM0) nindita vyabhicArAdikArya, kadAcaraNa, kunthuprabhuH dekhAM uupr| bhraSTAcArI, kadAcAraka (jayo0 vR0 2/131) kunthusvAmI dekhAM uupr| 'kutsitAcaraNa- keSvazaGkitAkAritA' (jayo02/126) kundaM (napuM0) 1. kunda nAmaka puSpA camelI punny| (dayo0 kuthaH (puM0) [ku+thak] kuthA nAmaka ghaas| 86) 'kundaM ca zIrSe dariNAM hitattvam' (jayo0 1/29) kuttI (strI0) zunI, kutiyaa| (vIro0 17/32) 'kuM zabdaM dadatIti kundadatyaH saMlApakarya:' (jayo0 vR0 kudevaH (puM0) mukti ke kAraNa se rahita deva, rAga-dveSAdi se 6/95) 'kamalAni ca kundasya ca jAte:' (suda0 vR071) vibhUSita devA 2. kunda nAmaka Ayudha-(jayo0 vR0 1/29) kunarezaH (puM0) krUra raajaa| (vIro0 21/12) kundakundaH (pu0) AcArya kunda kund| (jayA0 vR0 12/1) kudRSTiH (strI0) 1. svacchanda kathana, darpokta vcn| 2. samayasAra, pravacanasAra niyamasAra Adi pAhuDa granthoM ke kudarzana (samya0 136) sacchaMda bolae jiNuttamidi' rcnaakaar| mAMgalika smaraNa ke rUpa meM bhI AcArya (rayaNasAra03) kundakunda kA nAma vizeSa Adara ke sAtha liyA jAtA hai| kudhI (strI0) kutsitprjnyaa| (jayo0 7/48) kundakusumaM (napuM0) kundapuSpa, kamala pussp| (jayo0 vR0 kudharmaH (puM0) kutsita dharma, saMsAra paribhramaNa kAraka dhrm| 16/29) kudharmakAMkSA (strI0) anya tIthiryakoM kI icchaa| kundadatI (strI0) candramA, zazi, kumusbndhu| (jayo06/95) rattavaDa-caraga-tAvasa-parihattAdINa mnnnntitthiinnN| kundabandhuM (napuM0) kundpussp| (jayo0 vR0 3/51) dhammamhi ya ahilAso kudhammakaMkhA havadi esaa|| kundamaH (puM0) [kunda+mA+ka] billii| (mUlA 05/54) kundAraviMdaM (napuM0) kunda kusum| kundanAmaka kamala, sapheda kudezaH (puM0) pRthviitl| (jayo0 11/27) kml| (jayo0 16/24) kuddAraH (puM0) kudAlI, khuii| kundinI (strI0) [kunda ini+ GIp] kamala smuuh| kudraGkagaH (puM0) Upara sthita gRha, kUTastha ghr| kunduH (strI0) cUhA, muusaa| [ku+TTa] kunaruH (puM0) bimbphl| (jayo0 11/99) kup (aka0) krodhita honA, uttejita honaa| kuntaH (puM0) 1. bhAlA, bANa, 2. biiN| 3. tucchajaMtu, kRmi, | kupalaH (puM0) kisalaya, kopala, (jayo0 11/41) (12/106) kiidd'aa| kupalAkhya (vi0) ku-kutsit-pl-unmaad| (jayo0 11/41) kuntalaH (puM0) [kunta lA+ka] bAla, ghugharAle bAla, sira ke anartha vacana, aniSTa shbd| baal| (jayo0 8/41) zrIkuntalaiH zaivalasAvatIrNA (jayo0 kupAtraM (napuM0) mithyAtva yukta, jaM rayaNattaya-rahiyaM micchAmaya8/41) khiydhmmannulggN| jaivi hu tavai sughoraM tahAvi taM kuntayaH (puM0) eka desh| kucchiyaM pttN|| kupAtrAya samyaktva-rahita-vratatapoyuktAya' kuntiH (puM0) eka nRpati vishess| (sA0dha0TI0 2/67) 0 adhama/nIca puruss| For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kupita 299 kumudaH kupita (vi0) krodhit| (samu0 2/31) kupinin (puM0) [ kupinI matsyadhAnI asti asya] mchuvaa| kupinI (strI0) krodhit| (samu0 2/31) kupinI (strI0) jAla, machalI pakar3ane kA jaal| kupUya (vi0) [kR+puuy| ac] nimna, patita, girA huA, ___ adhama, nindanIya, ghRnnit| kupyaM (napuM0) apadhAtu, loha tAmrAdi dhaatu| (bhakti040) kuSpaM (napuM0) apadhAtu-miTTI ke brtn| kupyaM kSauma-kAsa kauzaya-candanAdi-'kupyazabdo ghRtAdyarthastadabhANDa bhAjanAni vaa| (lATI saMhitA 6/107) suvarNa, cAMdI ke atirikta kAMsa, lAha. miTTI ke bartana Adi kRpya kahalAte haiN| uGgi, kASThamaMcaka, macikA, 0masUra aadi| ratha, gADI, hala, bhI dravya kupya haiN| kupapramANikramaH (puM0) kupya sAmagrI kA atikramaNa, 0apadhAtu kA atikramaNa, miTaTI Adi bartana kI maryAdA kA ullNghn| kubuddhiH (strI0) buddhi, hiinbuddhi| bhakti040 (smu08/12)| kuberaH (pR0) [kutsitaM baraM zarIra yasya sa] koSAdhikArI, dhana svAmI, dhnpti| 2. vRkSa, nndiivRkss| 3. uttaradizA kA dikpaal| (jayo0 vR0 24/106) kuberakaH (puM0) nndiivRkssaa| kuberaka (vi0) dhanada, dhana dene vaalaa| (jayo0 vR0 24/106) kuberapriyaH (puM0) 1. dhana-dhAnya sampanna gRhsth| 2. kuberapriya nAma, puNDarIka nagarI kA eka dhnik| kuberasya priyo nAmnA dhanI yatidattikRd dhaamnaam|| (jayo0 23/44) kuberakASThA (strI0) uttara dishaa| kuberakASThA''zrayaNe prayatna ____ dadhAti pauSpye samaye dhuratnam' (vIro0 6/16) kubja (vi0) [ku ISat ujamArjanaM yatra] kubar3A, kuTila, vk| (jayo0 2/148) kubjaH (puM0) 1. kUba, pITha kA ubhAra, pITha kA uThA huA bhaag| 2. kubjaka vRkSA (jayo0 24/106) kubjakaH (puM0) kubjakavRkSa, arjunavRkSA kubjo vA arjuno vRksso| (jayo0 24/106) kubjA (strI0) kubar3I strI, eka strii| kubjikA (strI0) [kubjaka TAp] choTI lar3akI, ATha varSa kI ldd'kii| kubhRt (puM0) [ku+bhR+ vip] parvata, giri, phaadd'| kumAraH (puM0) [kam+Aran upadhAyA utvam] chaha varSa ke | bAda kA baalk| (jayo0 2/13) kumAra, bAlaka, putra, yuvraaj| kumAraH (puM0) kumaar| bAlakaH parakaropalekhaka: saMlikhatyatha kumAra ekkH| (jayo0 2/19) AtmajaH kopavAnatra bharatasya kssmaapteH| samaJcasi zrI kumAra dIpatutthakathAM tthaa|| (jayo0 7/39) kumArakaH (puM0) [kumAra+kan] yuvA, yuvaka bccaa| kumArakAla: (pU) kumAra smy| kaumAra samayA(jayo0 vR0 17/58) kumArakArtikeyaH (puM0) kArtikeyAnuprekSA nAmaka prAkRta kAvya rcnaakaar| kumAravayaH (puM0) kumArAvasthA, baalkpn| (dayo0 65) kumArayati-krIr3A karanA, khelnaa| kumArazramaNa: (puM0) taruNa shrmnn| (vIro0 8/41) kumArika (vi0) kumArI, ldd'kii| kumAra avasthA ko prApta dasa bAraha varSa kI putrii| kumArin dekho kumaarik| kumArikA (strI0) [kumArI+Than+TAp] taruNI, kanyA, avivAhita putrI, dasa-bAraha varSa kI ldd'kii| (vIro0 5/26) 'kumArikANAmiti yuktameva vibhAti' kumArI (strI0) taruNI, kanyA (jayo0 vR0 3/86) 'viSA nAma kumArI kumAravayo'tikramaNena dvitIyAzrama-sandhAraNa' (jayo0 65) kumAlI (strI0) kanyA, trunnii| 'ra-layora bhedAt' (jayo0 12/96) kumuda (vi0) [kumuda kvip] kumudA kRpaNAdInAmAzayaH' amitra, dyaahiin| (jayo0 vR0 6/96) kumadaM (napuM0) 'kau modate iti kumudam' sapheda kumudinI, rAtri meM candrodaya hone para khilane vaalii| kairava-(jayo0 vR0 6/96) 4/83 / 'kaM nizAsu kumudaiH samavetam' (jayo0 4/63) 'kaM jalaM pramuditaiH vikasitaiH kumudaiH kairavaiH samavetamastu' (jayo0 vR0 4/63) kaumudaM tu paraM tasmin kalAvati klaavti| (suda0 90) he kalApati! jaise kalAvAn candramA ko dekhakara kumuda pramoda ko prApta hotA hai, usI prakAra sudarzana ko dekhakara pramoda yukta huuN| rakta kamala ko bhI kumuda kahA gayA hai| kumudaH (puM0) 1. kumuda nAmaka daity| kumuda nAma-daitya syAvAgbhavanadazAsau zocyA zocanIyAsti (jayo0 18/30) 1. viSNu, 2. kapUra, 3. vAnara jAti, 4. nAga vishess| For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kumuda-bandhu 300 kuraMDaH kumuda-bandhu (napuM0) kumuda kA mitra cndr| 'kumudAnAM bandhuH kairavavikAsakArakazcandraH' (jayo0 vR0 3/5) kumudavatI (strI0) [kumuda matup GIp] kairaviNI, kumudinI ltaa| kumudinI (strI0) kairaviNI, kmlinii| kumudatI (vi0) 1. kutsita harSa yukt| (jayo0 vR0 15/39) 2. kumudinI shit| kumudvatI (strI0) kumudini, kmodnii| (dayo0 52 (suda0 86) kumudalatA (jayo0 vR0 15/72) kumudazivaH (puM0) kamaliniyoM kA saubhaagy| 'kumudAnAM zivaM ____ vikAsa saubhAgya' (jayo0 6/12) kumudodayaH (puM0) zvetakamala vikaas| (vIro0 21/27) kumodakaH (puM0) [ku+mud+Nic] vissnnu| kuMkuma (napuM0) rolI, aviir| nizA sudhA kuMkamatAM prayAtaH (samu08/5) kumbhaH (puM0) [kuM bhUmiM kutsitaM vA umbhati pUrayati-umbha+ac] 1. ghaTa, ghar3A, jalapAtra, kalaza (jayo0 3/72) 2. kumbharAzi, 3. kumbhasthala, hstimstk| kumbhakaH (puM0) [kumbha kan] stambha kA AdhAra, kalazasama, 2. vksssthl| (suda0 100) kumbhaka (vi0) kalaza vaale| kumbhaka kalpaH (puM0) 1. kumbhakavidyA, 2. kumbhavidhi dArzanika pddhti| kumbha ke sadRza pRthulA 'satkuco bhavati kumbhakalpaH (jayo0 5/42) kumbha eSa kumbhakastatkalpa: kalaza iva pRthulAkAraH' (jayo0 vR0 5/42) kumbhakamaJcavara (vi0) kumbha kA anukaraNa karane vaale| (suda0 100) suda,DhaM hadi kumbhakamaJcavaraM kinna yatastvaM prabhave shuciraatt| (suda0 100) kumbhakAra: (puM0) kumbhaM kroti-kumhaar| (jayo0 vR0 11/37) (jayo0 vR0 7/8) kumbha-kAriNI (vi0) kumbha banAne vAlI, ghara nirmaatrii| kumbhakRta (puM0) kumbhakAra, kumhaar| (vIro0 19/44) tAnnayecca paritoSayan dhRti kumbhakRtyuparate kva vAH sthitiH| (jayo0 2/98) kumbhanI (strI0) pRthivI, bhU, bhuumi| 'suciraM zuciradya kumbhanI' (jayo0 26/54) kumbha-baddha (vi0) bhuMgar3oM kA ghaTa, cane se yukta ghtt| (samu0 / 5/8) mucyamAna iha saJcaNakAnAM kumbhabaddha- kapivacca nidaanaat| (samu0 5/8) kumbhayugaH (puM0) kumbharAzi kA yog| (jayo0 1/33) kumbhayugmaH (puM0) kumbharAzi kA yugl| (jayo0 1/33) kumbhayoniH (strI0) kumbha meM jnm| kumbhavAsI (strI0 kuTanI, duutii| kumbhalagnaM (napuM0) kumbha rAzi kA yog| kumbhasthalaM (napuMc) hasti mastaka gira shrii| (jayo0 vR0 6/22) kumbhA (strI0) [kutsitaM umbhati pUrayati iti umm+ac-TAp / vezyA, vaaraaNgnaa| kumbhikA (strI0) [kumbhA kan+TAp] 1. vezyA, 2. laghu paatr| kumbhin (puM0) [kumbha ini] hasti, kari, haathii| kumbhilaH (puM0) [kumbh| ilaca] seMdha lagAkara corI karane vAlA, 2. sAlA, 3. kAvya cor| kumbhI (strI0) [kumbhA GIS] luTiyA, choTA paatr| kumbhISAkaH (puM0) kumbha meM pakAyA jAne vAlA, ghaDa meM pakAyA jAne vaalaa| kumbhIkaH (puM0) punnAga vRkss| kumbhIraH (puM0) [kumbhina Ira+aNa] ghar3iyAla, mgr| kumbhIrakaH (puM0) cor| kumbhopama-kucavati (strI0) ghaTakalpa-sustani (jayo0 vR0 12/124) unnata stana vAlI strii| kuyuktiH (strI0) khoTI ukti| (samya0 92) mithyA kthn| kur (aka0) zabda karanA, dhvani krnaa| kuraMkaraH (puM0) [kuraM iti avyakta zabdaM karoti-kuraM+kR+kR] / sArasa pkssii| kuraGga (puM0) [ku+aGgac] mRga, hirnn| kuraGganetraM (napuM0) mRgAkSI, kaGgasya netre iva netre yasyAH ' (jayo0 17/10) kuraGgamaH (puM0) kuraGga, mRga, hiraNa! kuraGgaraGkaH (puM0) mRgaangk| (vIro0 2/13) citte'dhvanInasya vilepya zaGkAmutpAdayantIha kurnggaarkaaH| (vIro02/13) kuraTaH (puM0) mocii| kuraMTaH (puM0) [kur aMTaka+kina] sadAbahAra, kttsraiyaa| kuraMDaH (puM0) [kura+aNDaka] aNDakoSa kA rog| For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kurakSaNa 301 kulatA kurakSaNa (napuM0) 1. durvysnaajny| 2. pRthvI rkssk| (jayo0 kulakaH (puM0) zreNI, zilpiyoM kA agrnnii| 1/45) kulakaM (napuM0) saMgraha, samUha, zloka samUha, pAMca se pandraha kuraraH (puM0) (ku-krUrac] krauMca pkssii| taka ke zloka smuuh| kurarI (strI0) krauMca pkssii| kulaGkara (vi0) kula nirmAtA, kulkr| (vIro0 11/5) kuralaH (puM0) kullA , gnndduuss| (jayo0 1881) 'kulAni kurvantIti kulaGkarAH vaMzanirmAtAH' (jayo0 vR0 kuravaH (puM0) sadAbahAra, kttsraiyaa| 2/8) sannivedya ca kulaGkaraiH kulAnyetadAcaraNamiGgitaM blaat| kurInA (stro0) zabda smuuh| 'kUnAM zabdAnAM rInA kurInAzca' (jayo0 2 / 8) (jayo0 5/95) kulakajjala: (puM0) kulklNk| kurAnaM (napuM0) grantha, musalima shaastr| (vIro0 19/10) kulakaSTakaH (puM0) kaSTadAyaka kul| kurIraM (napuM0) [kRAIran] oddh'nii| kulakathA (strI0) kulIna strI saMbaMdhI kthaa| kuruH (puM0) 1. kuru kSetra, kurubhUmi, 2. kuruvaMzI nareza kulakanyakA (strI0) uccakulIna knyaa| jykumaar| kulakaraH (puM0) manu, kuloM kI vyavasthA meM kushl| (jayo0 kurukSetraM (napuM0) kurubhaag| (jayo0 3/28) vR0 12/9) 'kulakaraNammi ya kusalA kulakaraNAmeNa kurudezaH (puM0) kurukSetra, kurubhAga, kuruprdesh| (jayo0 6/78) supasiddhA' (ti0pa04/509) 'AryANAM kulasaMstyApakRte: kurudezAdhipaH (puM0) kurudeza kA raajaa| tanaye mana etasmin kulakarA' (ma0703/211) ___kuru kurudezAdhipetvita vaak| kulakAntA (strI0) kulIna strI, acche ghara kI strii| kurunarezaH (puM0) kururAjA, jykumaar| (jayo0 3/28) sukRtAMzukRtAzayena vA kulkaantaakulmaaptsNtvaam| kurubhUmiH (strI0) kurukssetr| (jayo0 7/82) kulakokti (strI0) 0kAzikAvRtti, 0shresstthokti| kIdRzIM kurubhUmibhuktiH (strI0) kuru bhUmi kA bhoga karane vAlA kAzikA? pANinA hastena nIyA prApaNIyA yAsau kulakokti jykumaar| saMprayuktamRdusUktamaktayA padmayeva kurubhuumibhuktyaa| zreSThoktiH iyamatisannikaTaprApteti rUpAH tsyaa| pANinIyA (jayo0 7/82) pANini sambaMdhinI yA kuloki: kulakastu kula zreSThe iti kururAT (puM0) 1. karurAja, kuruvaMzI, jykumaar| (jayo0 vi0 (jayo0 4/16) 26/42) 2. duryodhn| kulaja (vi0) rAjavaMza meM utpanna raajputr| kule rAjavaMze kururAja dekho kururaatt| jAtAH kulajAH zobhanAH kumArA navayuvakA (jayo0 vR0 kuruhaH (puM0) taru, vRkSa, paadp| 'ko pRthivyAM rohati sam 5/1) dbhavantIti kuruhA' (jayo0 13/60) kulakSayaH (puM0) kula nAza, vaMza nAza, kuTumba naash| kuruvaMzI (vi0) kuruvaMzavAlA, jykumaar| kulagiriH (puM0) kulAcala, prvt| kurkuTaH (puM0) [kuru+kuT+ka] murgA, kukkutt| kulatithiH (strI0) mahattvapUrNa tithi, aSThamI, caturdazI aadi| kurcikA (strI0) kuucii| kulaTA (strI0) [kula+aT+ac+TAp] svairiNI, svecchAcAriNI, kurvat (kR+zata) karatA huaa| itvarikA, vybhicaarinnii| (dayo 40, jayo0 2/143) kulaM (napuM0) 1. parivAra, kuTumba, vaMza, gaccha, samu daay| | kulaTApatiH (puM0) jAriNI strI kA pati, bhrssttpti| kulsy-vNshsy| (jayo0 vR0 1/18) 3.samUha, samudAya, kulaTAhRdayaM (napuM0) itvArikA hRdaya, vyabhicAriNI strI kA dala, jhuDa, sNgrh| kula' gacchasamu dAya:, hRdy| 'kulaTAyA itvarikAyA hRdaye'vaziSTamavasthitam yA 'rAjIvakula-prasAdakRddhAmA' (jayo06/17) 3. AvAsa, kulaTA rAtrau nirbhayaM vyacaraMtAH sUryodaye sati bhItA jAtA sthAna ghara, gRh| 4. AcArya kI ziSya prmpraa| iti bhaavH| (jayo0 vR0 18/31) kulaH (puM0) nigama, saMgha, adhykss| kulataH (avya0) [kuka-tasil] janma se| kulaka (vi0) [kula kan] acche kula kA, kula zreSTha | kulatA (vi0) kuliintaa| 'yatra manAG na kalA''kulatAyA 'kulastu kulazreSTho' iti vizvalocana: (jayo0 vR0 4/16) | vikasati kintu kalA kultaayaaH'| (suda0 76) For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kulatthaH kulattha: (puM0) kulathI, dAla vizeSa / kulatilakaH (puM0) vaMza yaza, kula kIrti kuladIpa (puM0) zreSThikula ke dIpakA 'kuladIpayaza prakAzite' (suda0 3/11) kuladuhit (strI0) kulInakanyA, yogya putrii| kuladhara (vi0) kuladhAraka, 0kulkr| kuladharaH (puM0) kulakara manu / pratidhuta Adi / kuladevatA ( puM0) kula paramparA kA deva, jindev| (jayo0 vR0 12/9) kulandhara (vi0 ) [ kula +dhR+khac] kula/paraMparA sthApita karane vaalaa| kuladharma: (puM0) kula paramparA / kuladhAraka (vi0) kula ko dhAraNa karane vaalaa| kuladhAraka: (puM0) putra / kuladhUrya: (puM0.) kula kA AdhAra, vayaska putra / kulanandana: (puM0) putra, suputra / kulanandana (vi0) kula ko Anandita karane vaalaa| kulanAyikA (strI0) kulIna strI / kulanArI (strI0) kulIna strI / kulaparamparA (strI0) vaMza paramparA / www.kobatirth.org kulapati: (puM0) kula pramukha, pradhAna, kula pAlaka, kularakSaka / kulaparibhASA (strI0) kularIti / / kulapAMsukA (strI0) kulaTA strI, vyabhicAriNI / kulapAdapaH (puM) mahIra, bAMsa kA vRkSa (jayo0 25/30) kulapAlanArtha (vi0) kula ke pAlana hetu / (dayo0 10) kulapAliH (strI0 ) satI strI / kulapAlikA (strI0) kularIti pAlaka strI, stii| kulaputraH (puM0) kulIna suta, acche kula kA putra / kulaputrI (strI0) zreSThaputrI, kulIna putrii| kulapuruSaH (puM0) kulIna puruSa, uttamajana sammAnanIya vyakti kulapUrvaka (puM0) pUrva puruSa, purANa puruSa kulapravartakaH (puM0) manu, kulkr| (jayo0 vR0 12 / 84) kulavadhU (strI0) kulIna strI kulIna bhAryA (vIro0 2 / 27) kulabAlA (strI0) kulIna bAlikA / kulabhUSaNaH (puM0) muni nAma (vIro0 15/30) (suda0 87) kulabhUSaNa nAmaka zramaNI / kulabhRta (vi0) kula dhAraka kulIna ko Ananda dene vaalaa| 'kulabhUtAM' 'kulInAnAM nandanamAnandadAyakaH' (jayo0 vR0 9/51 ) > 302 Acharya Shri Kailassagarsuri Gyanmandir kulAnusArin kulabhRtyA ( strI0) garbhiNI strI kI paricaryA / kulamaryAdA (strI0) kula kI pratiSThA kula kA sammAna / kulamArga: (puM0) kula paramparA, vaMza rIti / kulamAtmagAtraM (napuM0) kula parivAra kA hissaa| (suda0 117) kulayoSit (strI0) kulIna strii| (vIro0 17/2 ) kulavadhU (strI0) kulIna stro, sadAcaraNazIlA naarii| kulavidyA (strI0) paramparAgata jJAna, kramAgata jnyaan| ziSya paramparAgata vidyA / kulavipra: (puM0) kula purohita / kulavRddha : (puM0) parivAra kA anubhavI vykti| kulavrata: (puM0) pratijJA / kulazreSThin (puM0) agraNI, pramukha, mukhiyA, pradhAna vaMza kA AdarapAtra / kulazAlI (vi0) kulInatA yukta (jayo0 50 1/82) kulasaMkhyA (strI0) paramparA kI pratiSThA kula kI paramparA / kulasantatiH (stro0) vaMza paramparA, vaMzagata sa kulasaMbhava (vi0) pratiSThita kula meM utpanna / kulasevaka : (puM0) paricAyaka, uttama sevaka, acchA sevk| kulasvI (strI0) pratiSThita strI kulagRhiNI kulasvAminI, mAlakina (dayo0 kulasthitiH (strI0) kula samRddhi, vaMza kI vishesstaa| kulAkula (vi0) kula kI vyAkulatA yukt| kulAGganA (strI0) kulIna strI sadAcAriNI nArI / kulAGgAraH (puM0) kulanAzaka / , kulAgraNI (vi0) kulIna, ziromaNa, agraNI vaMza kA ta vyakti jayakumAra kulasya kalpAni tAnUkulAnavApa niSpApatayA kulAgraNI (jayo0 24/12) kulAcala: (puM0) parvata, giri / (jayo0 24/12) kulAcAraH (puM0) kula paramparA, vaMza vidhAna parivAra kI paramparA / * rIti-rivAja, kula vyvsthaa| kulAcArya: (puM0) kula kA mukhiyA, kula kA purohit| * saMgha kA AcArya, saMgha ziromaNi / kulAnukUlAcaraNaM (napuM0) kula ke anusAra AcaraNa vaMzAnugata aacaar| (jayo0 vR0 1/40 ) For Private and Personal Use Only kulAnusArin (vi0) kula kA anusArI, paramparA kA nirvaahk| (samu0 6/4) kulakrama ke anusAra zIlAntratA samprati yatra nArI zIlaM susantAna kulAnusAri (samu0 6(4) Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kulAyaH www.kobatirth.org kulAya: (puM0 ) [ kulaM pakSisamUhaH ayate'trakula+ay+ghaJ ] pakSiyoM kA ghosalA, nIDa, 2. sthAna, 3. zarIra / pAtra / (jayo0 vR0 15/12) kulAyasthAnaM (napuM0) nIDasthAna, ghoMsaloM kI jagaha / (jayo0 15 / 12) 0zarIra sthAna, 0pAtra sthaan| kulAyikA ( strI0 ) [ kulAya+Than+TAp] piMjarA, cir3iyAghara / kulAla: (puM0) [kula + kAlan] kumhAra, prajApAti / (jayo0 vR0 11/37) kulAlazAlAgniH (strI) kumhAra kI dIptazAlA, jalatI huI kumhAra kI bhaTTI (dayo0 22) 0 abaa| kulAvataMsaH (puM0) kula kA aabhuussnn| 'athottamo vaizyakulAvataMsa' (suda0 2/1) * zreSTha alaMkAra / kuliH (puM) [kul + ic ] hasta, kara, hAtha / kulika (vi0) [kula+Than ] uttama kula kaa| kulikaH (puM0) svajana, apane kuttumbii| kuliGgaH (puM0 ) [ ku+liGga+ ac / pakSI khaga / kulin (vi0) [kula + ini] kulIna, uccakulodbhava / kuliMdaH (puM0) [kula+ inda] eka deza vizeSa | kulira: (puM0) [kuli+iran] keMkar3A, krkraashi| kuliza: ( pu0 ) [ kuli+zI] indra kA vajra, vajrAyudha / kulI (strI0) (kuli GIp ] bar3I sAlI patnI kI bar3I bhin| kulIna (vi0) uccakula meM utpanna, zreSTha kulajAta, zreSThakula / sadavaMzala | 'kulakAlamAtraparAyaNaH sana ( (jayo0 17/ 123) kulamityekaM bhUtaM nalatAM lakAra rahitAM' (jayo0 vR0 17/ 123) 1. bhUsthita - zreSThakula saMbhava (jayo0 vR0 5/87) tava tena kuto na syAdavizeSatkulInatA / kulInasya hi sNskaarshcednyonysmaashryH|| (hita0saM0 22) prazasta saMskAra vAlA / 2. pRthvI meM lIna (jayo0 vR0 1/81) 3. kulazAlI(jayo0 0 1/81) / kulInacaraNaM (napuM0) 1. uccakula kA caritra kulInamucca-kulasambhavaM caraNaM caritram (jayo0 vR0 5 / 21 ) 2. pRthvI kA mUla- 'kau pRthivyAM lInaM caraNaM mUlaM yeSAM teSu kulInacaraNeSu' ('jayo0 vR0 5 / 21 ) kulInatA (vi0) uccakula utpanna huaa| (hita0 saM0 22) kulInatva (vi0) kulazAlI, ucca kulatva gatA (suda0) 101) akAri nirjaljatayA tathA tu nAho kulInatvamadhAri jAtu (suda0 101 ) 303 Acharya Shri Kailassagarsuri Gyanmandir kuvalayAnaMdaH kulInanArI (strI0) kulInAGganA, uccakula kI strI / (jayo0 17/33) kulInavaMzaja (vi0) acche kulvaalii| (suda0 113) kulInasthiti (strI0) kulIna vaMza kI sthiti / (suda0 113 ) kulInA (strI0) satkulotpannA, acche kula meM utpanna huii| tato'tra sandezapade pralInA babhUva tasmai na punaH kulInA / (jayo0 1 / 67 ) kulInAGganA ( strI0) kulInanArI, sadAcaraNayukta strI / ( muni0 20 ) kulIra: (puM0 ) [ kula+Iran] kaMkar3A, krkraashi| kulenduH (strI0) kulacandra, bharatAnvayacandra (jayo0 7 /13) kulezvara : ( puM0 ) pradhAna, pramukha, mukhiyA, adhyakSa kulotkaTa (vi0) uccakulodbhava, uccakula meM utpanna / kulotpanna (vi0) uccakula meM utpanna / kulmASaM (napuM0 ) [ kula+kvip-kul mASo'smin ] kaaNjii| kulmASakSetraM (napuM0) dhAnya vizeSa kA sthAna, kulazrI, mUMga, ur3ada Adi kA sthAna / kulya (vi0) kula, vaMza, kuTumba / kuly (aka0 ) nahara bhnaa| kulyAyate (jayo0 vR0 10 / 2 ) vivAha- varNanAtmaka-kAvyarasasya kulaayyte| (jayo0 vR0 10/2) kulyarAT (puM0) Rtu kI zobhA / kulyeSu kulIneSu rAjata 'iti' (jayo0 13 / 66) kulyA ( strI0) kRtrima nadI, nahara (suda0 2 / 47 ) 'kRtrimAM nadIM' (jayo0 kR0 11 / 1) 'kule saJjAtA kulyA sahodarI tAm' kulyaH (vi0) yukta, sahita / 'sadharmiNaM vIkSya vivekulyaH ' (samya0 36 ) kuvaM (napuM0) 1. puSpa, 2. kamala / kuvalaM (napuM0) kumuda, kml| 1. motI, 2. jala, niir| (vIro0 8/16) mauktika - kuvalaM tatkale muktAphale'pi badarIphale ' iti vizlocanaH / kuvalatva (vi0) (jayo0 15/28) vikasita, pusspit| (vIro0 8/16) kuvalayaM (napuM0) nIlakamala, kumuda, pRthvI / 'kau pRthivyAM valayamiva' (dayo0 1 / 2 ) ku-valayaM (napuM0) bhuu-mnnddl| (vIro0 22/14) kuvalayAnaMda: (puM0) kamala vikAsa, kumuda kA khilanA / kurta kuvalayAnandaM sambaddhaM ca sukhaMjanai: / (dayo0 1/2 ) For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuvalayinI 304 kuzIla kuvalayinI (strI0) [kuvalaya ini+ DI] kumudinI, nIla kuzaM (napuM0) kamala padya, saroja, arvind| kmlinii| kuzala (vi0) [kuzAn lAtIti-kuza lA+ka] pravaNa, dattacitta, kuvalAJcita (vi0) mhaablshaalii| mahAvalItthaM kuvalAJcitora- 'kuzalaM sukhanimittaM' tallIna, pravINa, (jayo0 16/61) zcorApriyaH sjjncittcaurH| (samu0 4/10) 'kuzalasadbhAvano'mbudhivat' (suda0 3/30) catura, kuvalAlI (strI0) 1. mauktika mAlA 'svakulakrameNehitA kalyANa-(jayo0 3/31, 3/34 / kssompuurnn| ( vayo03/34) vAJchitA moktikamAlA' (jayo0 10/37) 2. kumuda prasthitasya kuzalaM zirasyanusmopabhAti pathi paadyo'stu| smuuh| (jayo0 3/34) sAmprataM kuzala te'valokanAdaJcanaH kuzalateva kuvalopahAraH (puM0) 1. kumudoM kA upahAra, 2. mauktika bheNtt| caamnaak| kuzalaM mastake evopabhAti lasati kuzAllAti (jayo0 15/28) gRhnnaatiitynvyaat| prsnncitt| (jayo0 vR0 12) 'kuzalAn kuvAda (vi0) [ku vad+aN] 1. nindaka vacana, mithyAvacana, prasannacittAn' (jayo0 vR0 5/12) 2. adhama, nimna vcn| kuzalakSema (puM0) kalyANa kI kaamnaa| (jayA0 3/34) kuvAsanA (strI0) viSayavAsanA, mithyAvAsanA, kutsita sNskaar| kuzalalakSaNa (napuM0) jala lkssnn| kuzasya jalasya __ (jayo0 19/95) lkssnnprinnaamen| (jayo0 20/6) kuvAdin (vi0) mithvAvacanI, nindaka, kuaalock| 2. kuzalaM (napuM0) kalyANa (jayo0 3/31) prasanna, dattavitta, sapheda jhUTha bolane vaalaa| 'durabhiniveza-mahoddhara-kuvAdinAmeva harSa, aanNd| dntinaamdyaam|' (vIro04/43) kuvAdinaH kutsitaM vadantIti kuzalakAma (vi0) kuzalatA kI kaamnaa| ye teSAma' (vIro0 vR0 4/43) bhavanti te kintu kuzalatA (vi0) kSemapUrNatA, cturtaa| (jayo0 9/32) kuzalatA yazovRSAdivinAzanAyAsti kuta: kuvaadii| (samu0 3/33) kushttiriv| yadvA kuzalasya bhAvaH kuzalatA kssempuurnntaasti| kuvikaH (puM0) kuvika nAmaka desh| (jayo0 vR0 3/34) kuvit (vi0) vicArahIna durbuddhi| (jayo0 2/124) kuza-latA (strI0) kuzatati, darbha smuuh| kuzastha latA pamparA kuvid (vi0) jnyaanhiin| tasyAtizayena samarthito'pi (jayo0 tR0 1/32) ku-vid (vi0) bhUmi vizeSa, bhRjJAtA, pRthvI kA jaankr| (jayo0 27/37) kuvit loH pRthivyA buddhiryasya tdsti| / kuza | kuzala-pratikuzalaM (napuM0) atyaMta kuzala, kSema pripuurnn| (jayo0 vR0 27/37) (jayo0 12/138) kuviMdaH (puM0) tantuvAya, julaahaa| kuzala-prazna: (puM0) maMgala kaamnaa| kuvidhA (strI0) kutsita pddhti| (samya0 63) (jayo0 kuzalabhAvaH (puM0) jJAna rUpa bhaav| 3/17) kuzalAzayaH (puM0) jalAzaya, srovr| (suda0 2/20) kuveNI (strI0) [ku+veNu in+GISa] matsya TokarI, machaliyAM kuzalin (vi0) [kuzala ini] prasanna, khuza, hrp| rakhane kI ttokrii| kuzA (strI0) [kuza+TAp] rassI, rajjU, lgaam| kuvela (napuM0) [kuveSu jalajapuSpeSu I zobhA kuzAvatI (strI0) nagarI nAma vishess| lAti-kuva+I+lA+ka] kamala, pdm| kuzAstra (napuM0) khoTe zAstra, AcAra vihIna shaastr| jAtu kuvRttaH (puM0) kadAcAra, mithyA aacrnn| (vIro0 11/32) nAtra hitakAri sanmano bhraMzayedapi tu tttvvmnH| tatkuzA(samya0 137) stramavamanyatamiti kaH zrayedavahitaM mhaamtiH| (jayoH 2/66) kuza: (puM0) [kuzI+Da] darbha, kush| (jayo0 3/34) 2. kuzika (vi0) [kuza Than] tirache netra yukta, bhaMge netra vaalaa| kuza nAmaka bAlaka, rAma kA bar3A putr| (jayo0 13/59) kuzikA (strI0) kudaalii| (jayo0 3/48) sahasA salavAG kuzAzayA dadhatI kaJjagati sthiraashym| kuzI (strI0) [kuza+DI] hala kI phaalii| (jayo0 13/59) 3. pApAtma, pApiSTha, matta-kuzo matte'pi kuzIla (vi0) zIla rahita, kutsitazIla, vivekhiin| pApiSThe iti vi0 (jayo0 27/33) 'kutsitazIla: kuzIla:' (bha0A0TI0 1950) For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuzIlakarman 305 kusamAJjali kazIlakarman (vi0) khoTA karma karane vAlA, viveka vihIna | kusIdAyI (strI0) sUda lene vAlI! karma vaalaa| kusumaM (napuM0) [kuS uma] puSpa, prasUna, sumana, phuul| (jayo0 kuzIlavaH (puM0) [kRtsitaM zIlamasya kuzIla va naTa, bhATa, 3/51) 'kAmo'dRzyo vartate, anaGgAt athavA kusumeSu, nrtk| (jayo0 2/111) kauH pRthivyA sumA somA tasyA iSuH zalya ruupo'sti|' kuzIlavakarman (napuM0) [kazIlavo naTastasya karma (jayo0 6/87) nartanam'-nartana] bhATa, naTa kriyaa| (jayo0 vR0 2/111) kusumaguNaM (napuM0) puSpa praag| kuzIlavA (vi0 ) bar3a-bar3Ane vAle (vIro0 9/26) kusumaguNitadAma (strI0) pusspmaalaa| 'kusumairguNitaM prArabdha kuzumbhaH ( puM0) [ku+zumbha-ackamaNDalu, jlpaatr| yad dAmaM maalyN| (jayo0 vR0 10/13) kuzUla: (puM0) [kus| Ulac] koThI, bhnnddaar| 2. gata vizeSa, / kusumacApa: (puM0) kAmadeva, mdn| jo pramANAMgula se niSpanna eka yojana pramANa lambe evaM kusumacita (vi0) pusspsmuuh| caur3a garta sthaan| kusumatulyaM (napuM0) puSpa sdRsh| (jayo0 vR0 3/53) kuzUlA (strI0) kumbha nimANa kA saadhn| (jayo0 vR0 kusuda miM (napuM0) puSpa mAlya, sumanamAlya, kusumamAlA 11/37) (jayo0 12/12) kuzezayaM (napu0) [kuze zo+ac] 1. kumuda, kamala, pdm| kusumaparAgaM (napuM0) puSpa praag| nitambinInA mRdupAdapadyaiH pratAritAnoti kusheshyaani| (vIro0 kusumapuraM (napuM0) pATalIputra kA naam| 4/15) dati kelikuzezaya tu sve' (jayA0 10/63) 2. kusumapremI (vi0) puSpa premii| (jayo0 vR0 11/90) dAbhazayana, DAbhazayyA, dArbha ko cddh'aaii| 'kuzezaya vedmi kusuma-badhaM (napuM0) puSpa smuuh| nizAs maunam' (jayo0 11/50) 3. ruIdAra gaddA- kusumala (vi0) puSpAvalI, puSpa paMktyiAM / 'kuzazayAbhyastazayA zayAnA yA nAma pAtrI sukRtodyaanaam| kusumalatA (strI0) puSpa ltaa| (mudaH 2/10) kusumavatI (strI0) rajasvalA strii| kuzezayaH (3) sArasa pkssii| kusumavarSI (strI0) pusspvrssii| (jayo0 14/20) kuS (saka0) 0phAr3anA, nicor3anA, khIMcanA, nikAlanA, kusumavAsaH (puM0) puSpa nivAsa, puSpa gandha pusspshobhaa| bAhara karanA, 0pheMkanA, vidIrNa karanA, parIkSA lenA, kusumala-vAsaH (puM0) puSpAvalI, pusspsmuuh| kusumaM lAtIti nirIkSaNa krnaa| kusumala: cAsau vAso nivAsa:-puSpAvalI vibhuussito| (jayo0 kudhAkuH (puM0) [kupkAku] 1. sUrya, bahi, 2. bandara, laMgUra! vR0 22/43) kuSTAtman (vi0) kor3ha vAlA (samu0 6/38) kusuma-zayanaM (puM0) puSpa shyyaa| kuSThaH (puM0 [kupA kathana] koddh'| kusuma zayyA (strI0) puSpAsana, phUloM kI sej| kuSThanivAraNaM (napuM0) kor3ha miTAnA, kor3ha dUra krnaa| Namo kusuma-stavakaH (puM0) guladastA, pusspgucchk| (dayo0 vR055) ghoraguNa- parakkamANaM kuSThAdinivAraNe prmaannm| (jayo0 kusumasrak (puM0) puSpamAlA, kusummaalaa| (suda0 72) 11/75) kusUmamraja dekho uupr| kuSThita (vi0) [kuSTha itac] kuSTha se pIr3ita, kor3ha grst| kusumasrakSepaNI (vi0) puSpa barasAne vaalii| 'kusumAni teSAM kuSThin (vi0) [kuSTa ini] koddh'ii| sajaM mAlA kSipatIti kSepaNI kssepnnkiiN|' (jayo0 vR0 3/89) kuSThamANDuH (puM0) kumhar3A, kaTU. lokI, tuumdd'ii| 'ku ISat / kusumazrI (strI0) puSpa zobhA, prasUna sussmaa| (samu0 2/14) ugmA aNDeSu bIjeSu yasyA' navayauvana-bhUSitA yadA kusamazrIrhi vsntsmpdaa| (samu0 kus (saka0) AliMgana karanA. gale lagAnA, ghernaa| 2/14) kusitaH (paM0) [kuTara+kta ] sampanna desh| kusumAJjanaM (napuM0) bhasma se nirmita aMjana, sugaMdhita puSpoM se kusIdaH (paM0) saahuukaar| banAyA gayA aNjn/cuurnn| kusIdA (svI0) (kusIda-TApsUbedArinI, sUda lene vAlI strii| For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kusumAdhiSaH kumAJjali (strI0) puSpasamAna aJjalI zraddhAsumana / haritAGkuratati samarcanAlakSaNa (jayo0 12/57) mRdu pAdabhuvISTadevatAnAM samabhUtsA kusumAJjaliH sumaanaa| (jayo0 12/104) kusumAdhiSa (puM0) campaka ltaa| kusumAyita (vi0) kusuma se yukta kAma yukta / (vIro0 8/10) kusumAyudhaH (puM0) kAma, mdn| 'prayANavelAM kusumAyudhasyApyeho' (jayo0 14/2) kusumAyudhasenA (strI0) kAmadeva kI senA 'kusumAyudhaH kAmastasya senA / ' (jayo0 vR0 6 / 115 ) kusumAvacaya: (puM0 ) 0puSpa saMcayana, 0puSpasaMkalana 0 puSpacayana, 0 phUloM kA cunanA (dayo0 63) 'kusumAvacayaM sarajaskadRza: ' (jayo0 14 / 12) 'kusumAnAM puSpANAmavacayaH' saMkalanaM (jayo0 pR0 14/12) , kusumita (vi0) [ kusuma itac ] phUloM se yukta, puSpoM se suzobhita kausumbharAga saMyukta (jayo0 18/14) kusumeSvarAti: (puM0) mahAdeva ziva (jayo0 1/35) kusamoccicISA (vi0) kusuma saMcayana kI icchaa| 'kusumaM puSpaM tasyoccicISA gRhItumicchA' (jayo0 vR0 14/27) kusumojjvala (vi0) puSpoM kI ujjvalatA kusumottamavATI (strI0) puSpoM kI sundara kaTikA / bhAminI guNavRteva suzATI yA'pi zIla kusumottamavATI' (samu0 5/18) , kusUlaH (puM0) bhaNDAra, annaagaar| kusUti (strI0 ) [ kutsitA sUtiH ] ThagI, chala bhAva / kustubha: (puM0 ) [ ku+ stubh + ka] 1. samudra, 2. viSNu / kuzruta (vi0) 1. ku zravaNa, 2. kuzAstra / kuzrutajJAnaM (napuM0) mithyAdarzana se yukta jnyaan| 'mithyAdarzanodaya sahacaritaM zrutajJAnamena kuzrutajJAnam' (paM0cA0va041 ) kuhaH [kuNic+ac] kubera, dhanapati kuhakaH (pu0 ) [ kucha+kvan] Thaka, caalaak| kuhakaraM (napuM0) cAlAkI, ThagI / kuhakakAra (vi0) kapaTI, chala karane vaalaa| kuhakacakita (vi0) bhramita, bhayabhIta yukt| kuhana (puM0) [ku-han ac] mRSA, zIze kA vrtn| 2. indrajAlika Azcarya mithyA / kuhanA ( strI0) daMbha. mithyA mRSA, jhuutth| 306 Acharya Shri Kailassagarsuri Gyanmandir kuharaM (napuM0) guphA, gahvara, garta, (vIro0 12 / 41 ) kuhara: (puM0) pradeza, sthAna (jayo0 vR0 14/68) vyakto'so valivaddhanAbhikuhara:' bhaMvara ke samAna trivaliyoM se yukta nAbhi rUpI pradeza hai| 'nAbhikuharastuNDikA pradezaH' (jayo0 vR0 24/135) kuharitaM ( napuM0) 1. koyala zabda / dhvni| kUka / 2. saMbhoga kAlIna shbd| (jayo0 vR0 21 / 31) kuhU (strI0 ) [ kuha + ku] 1. koyala kA zabda / pika kUka / (jayo0 14 / 63) 'kuhuH karotIha pikadvijAti sa eSa saMkhadhvanirAvibhAti' (vIro0 6/19) 2. amAvasyA divs| kuhurava: (puM0) kUka, zabda dhvani vizeSa / kuhuzabdaH (puM0) kuhu kuhu dhvani / kU ( saka0) dhvani karanA, kalarava karanA / kUkaH (vi0) dhvani, zabda, kalarava (suda0 81) kUcI (strI0) bruza, kUMcI kUj (aka0 ) gUMjanA, zabda honA, kUkanA, bajanA 'balAzvakujuH kekAravaJjakurityarthaH ' (jayo0 vR0 2/8) 'cukUjA'kUja - dityarthaH' (jayo0 vR0 10 / 21) kUja: (puM0) kUjanA, dhvani karanA / kUjanaM (napuM0) [kRpa] kRjanA, dhvani karanA, kuhU kuhu kUTachadman karanA / kUjita (vi0) dhvanita zabdAyamAna (dI0) kUTa (vi0 ) [ kuT + ac] mithyA, alIka, 1. acala, sthira / kUTa: (puM0) 1. bhrama, pokhA, chala, 2. kUTanA, jalAnA, kaSTa utpanna karanA / 'kUTyate dahyate amunA paraH pariNAmAstareNeti kUTam' (jaina0la0363) 2. cUhAdAnI mUSaka jAla / 3. zikhara giri kA UparI hissA meru-kulasela viMjhasajjhAdipavvayA kUDANi NAma' (dhava0 pu014/455) 4. Dhera, rAzi, samUha | kUTakaM (napuM0) cAlAkI, dhokhaadhdd'ii| kUTakAra (vi0) jhUThA, AlIkavAdI, mithyaavaadii| kUTakRt (vi0 ) ThagI vidyA karane vAlA / jhUThe lekha likhane 3 For Private and Personal Use Only vaalaa| kUTa-kArSApaNa (0) jhUThA kAryApaNa kUTa - khaGgaH (puM0 ) guptI, choTI talavAra / kUTagrAha: (puM0) piMjarA, jIvoM ko pakar3ane kA upakaraNa / 'kUTena jIvAn gRhNAtIti kUTavAha' (jaina0000363) kUTachadman (puM0) Thaga, dhokhebAja | Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kUTatulA kUTatulA ( strI0) pAsaMga yukta tulA, tolane ke kAMTe evaM nApane ke sAdhanoM ko hIna yA adhika rkhnaa| kUTatulAmAnaM (napuM0) kUTa tulAmAna, acauryavrata kA aticAra / kUTatulA kUTamAne tulA pratItA, mAnaM kuDyAdi kUTatvaM nyUnAdhikatvaM nyUnayA dadAti adhikayA gRhNAti' (zrAvaka prajJapti TI0 268 ) kUTadharma (vi0) midhyAdharma, jhUTha yukta dhrm| kUTapAlakaH (puM0) 1. hastivAta jvara, pittadoSa yukta jvr| 2. kumhAra, kumhAra kA abaa| kUTapAzaH (puM0) phaMdA, jAla kUTapuruSaH (puM0) kRtrima puruSa, putlaa| (jayo0 2 / 31) kUTabandha (puM0) phaMdA, jAla / kUTamAnaM (napuM0) jhUThA mApa jhUThA tola / kUTayantraM (napuM0) pakSijAla kUTayuddhaM (napuM0) kapaTa yukta lar3AI / anyAbhimukhaM pramANakamupakramyopaghAtakaraNaM kUTa yuddhm| (jaina0la0363) kUTalekha (puM0) banAvaTI lekha, jhUThA lekha kUTalekhakaraNaM (napuM0) mithyA lekha likhanA, jhUThA lekhana kArya karanA / kUTalekhakriyA (strI0 ) satyANuvrata kA atipyAra, asadbhUtapadArtha kA mudraNa karanA, paMcanArtha lipi likhanA 'vaMcanAnimittaM lekhana kUTalekhakriyA (ta0sU07/26) kUTaza: (avya0 ) [ kUTa-zas] samUha meM kUTazAlmali (puM0) semala vRkSa kI jAti / kUTazAsanaM (napuM0 ) mithyApatra, jhUThApatra, pharjI dastAveja | kUTasAkSin (puM0) jhUThI gavAha | kUTasAkSika (napuM0) jhUThI gavAha mAtsaryabhAva se asatya bhASaNa, droha se yukta jhUTha kathana / satyANuvrata kA aticAra / kUTasAkSikaM utkoca matsarAbhibhUta pramANIkRtaH san kUTa vaktIti' (zrA0pu0TI0 260 ) kUTasAkSyaM (napuM0) asatya bhASaNa / kUTastha (vi0) zikhara para sthita ucca bhAga para khar3A huaa| (jayo0 24/38) kuTe prAkRparvatasya zikhare tiSThatIti' (jayo0 28/60) kUTasthatA (vi0) mAyAcAra, chalakapaTatA kUTaiH mAyAcAra saha tiSThatIti (jayo0 vR0 24/38) kUTasthAnaM (napuM0) uccasthAna, U~cA bhAga, zikhara kUTasvarNa (napuM0) khoTA sonA kUN ( saka0) bolanA, kahanA, vArtAlApa krnaa| 307 Acharya Shri Kailassagarsuri Gyanmandir kUNikA (strI0) sIMga / [ kUNita (vi0) (kUN+kta] AcchAdita AvRta, maMda huaa| kUddAlaH (puM0 ) [ ku+ dala+aN] parvatIya AvanUsa / kUpa: (puM0 ) [ kurvanti maNDUkA asmin ku+ ek] 1. kUpa, kuMA / (dayo0 47) 'kUpe nipatya tenAtmavinAza: ' 'nitAntamAnandasudhaikakUpAn' (bhakti02) 1. andhakAra (jayo0 7 / 101) kUpo'ndhugartamRNmAna kupate' iti vi 1. chidra, randha, cheda, garta, 2. kuppI / kUrmonnataH kUpakaH (puM0) [kUp+kan] kuMA, chidr| * nalakUpa / kUpa kacchapa: (puM0) 1. kueM kA meMDhaka 2. anubhavahIna, vicArazUnya | kUpayantraM (napuM0) rahaTa, pAnI nikAlane kA sAdhana ! kUpayantraghaTI (strI0) rahaTa kI ghaTiyA kUpA (strI0) choTA kuMA / kUpAra: (puM0) sAgara, samudra, udadhi kUpI (strI0 ) [ kUpa + GIS ] kuiyA, choTA kuMA / kUvara (vi0) 1. sundara, rucikara, 2. kubar3I / kUvara: (puM0) gAr3I kA dhuAM / kUvarI (strI0) 1. kambala, 2. kUbar3I / kUra: (puM0 ) [ kau bhUmau uvaM vayanaM lAti-lA-ka] bhojana / kUrca : (puM0 ) [ kur+caT] gucchA, samUha, gaTThara, ghAsa kA pUrA morapaMkha / kUrcanaM (napuM0) khuracanA, kssodnt| (jayo0 2 / 156) kUrcikA ( strI0 ) [ kUrcaka+TAp] kUMcI, citra banAne kI kUcI, peMsila, buza, kalI, phuul| kUrda ( saka0) kUdanA, uchalanA, chalAMga lagAnA, khelnaa| (suda0 4 / 26 ) kUrdanaM (napuM0 ) [ kUrda + lyuT] uchalanA, kUdanA, khelanA, krIr3A karanA / kUrdita (vi0) krIr3A karane vAlA (suda0 4/26) kUrpa: (puM0) bhauMha ke bIca kA hissA / kUrpara: (puM0) 1. kacchapa, kuurm| 2. kuhanI, kohinI / 3. kakoNideza (jayo0 15/83) For Private and Personal Use Only kurmaH (puM0) [ ko jala UrmiH vego'sya ] kacchapa, kachuvA / kUrmapurANa: (puM0) aSTAdaza purANa meM eka purANa meM eka purANa (dayo0 31) kUrmika (vi0) kacchapA, karmaThA (jayo0 24 / 16 ) kUrmAvatAra (puM0) viSNu avtaar| kUrmonnataH (puM0) triSaSTi zalAka / puruSa samAna unnata / yoni / kachue ke Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kUrmavat 308 kRtatIrtha kUrmavat (vi0) kachue kI trh| (jayo0 vR0 1/6) kUlaM (napuM0) [kUla+ac] kinArA, taTa, 0DhalAna, 0utAra, chora, kora, 0tAlAba ttt| nidAghakAle'pyatikUlameva prasannarUpA vahatIha dev| (vIro02/15) kUlacara (vi0) kinAre ghUmane vAlA, nadI ke taTa para bhramaNa karane vaalaa| kUlaGkaSa (vi0) [kUla kaS-khac] khokhalA karane vAlA, taTa kATane vaalaa| kUlaGkayA (strI0) nadI, sritaa| kUlandhaya (vi0) [kUla+dhe+khaz] cUmatA huaa| kUlamuvaha (vi0) [kUla ud+vaha khaz] kinAre kI ora le jAne vaalaa| kuhaNDakaH (puM0) bhNvr| kulAnusAriNI (strI0) nadI, sritaa| (vIro0 3/33) kUSmANDaH (puM0) [ku ISat USmA aNDeSu vIjeSu yasya] peThA, kumhalA, tumbI, bhUrA kumhaDA, bhUrA kdduu| kUhA (strI0) [ku ISata Uhyate'tra ku+uha-ka] kuharA, himpaat| dhuNd| kR (saka0) 1. 0karanA, gar3anA, 2. 0taiyAra karanA, 3. 0banAnA, nirmANa karanA, 4. utpanna karanA, rcnaa| (jayo0 1/6) kurute (samya0 78) kriyate (samya0 71) kuryAt (samya072) kartuM (suda0) cakAra (suda0 78) radeSu kartuM mRdumnyjnNc| (vIro0 5/91) kurvan (vIro0 5/1) 'kurvan janAnAM pracalAtprabhAva:' (vIro0 4/11) subhagA hi-kRtA (jayo0 3/58) kuru suda0 2/40 / 'kRtvA'rhadijyAvidhi' (suda0 vR068) 'surazcintAM cakre manasi' (jayo0 2/143) cakre-acintayat kautukaM kau tu kasmAnna kRtavAn kRtavAJchana:' (jayo0 3/68) 'kRtavAn utpAditavAneva' (jayo0 3/85) kurvan sa virarAma-(jayo0 3/92) kAyena kurvtaamev-'hit02| kRkaH (puM0) [kR+kak] galA, knntth| kRkaNaH (puM0) tItara pkssii| kRkalAsa: (puM0) chipakalI, giragiTa! kRkavAku: (puM0) [kRka+vac+aN] murgA, mora, chipklii| / kRkATikA (strI0) [kRkA aT+aNTAp] gardana kA pichalA bhaag| kRccha (vi0) kaSTa dene vAlA, pIr3A kara, duSTa, pApI, kRtghnii|| kRcchaH (puM0) kaSTa, du:kha, viptti| kRcchaM (napuM0) kaSTa, du:kha, vipti| kRcchUkArya (napuM0) siddhakArya, samasta kaary| ( suda0 92) kacchaprANa (vi0) kaSTapUrvaka nizvAsa lene vaalaa| kRcchasAdhyaH (vi0) kssttsaadhy| (jayo 2/61) kRt (saka0) kATanA, kutaranA, vibhakta karanA, naSTa krnaa| kRt (vi0) [ka kvip] kartA, nirmAtA, banAne vAlA, utpanna karane vAlA, rcit| (jayo0 1/17) 'kRtaM dhAtutaH saMjJAkaraNArthaM pratyayaM bhajan jAnan san guNitA sampAditA' kRtaM (napuM0) utpanna, tInoM kAloM meM utpnn| AtmanA yat kriyate prakriyate tat kRtm| (bha0 A0TI0 811) kRta (vi0) [kR+kta] kie gae, anuSThita, nirmita, niSpanna, utpaadit| 'kRtAn prahArAn samu dIkSya' (suda0 8/5) kRtaka (vi0) [kRt| kan] nirmita, racita, sampanna, sajjita, taiyAra kiyA gyaa| (jayo0 1/35) kRtakaH (puM0) 1. jhUTha, alIka, asty| 2. kaMsa 'kRtakaM sabhayaM satatamiGgita' (suda0 112) kRtakarma (vi0) karane yogya kaary| kRtakArya (vi0) kAryakuzala, kRtakRtyA zANato hi kRtakArya aayudhii| (jayo0 2/41) kRta-kauzala (vi0) sampAdita kArya, niSpanna kaary| 'kRtaM sampAdita kauzalaM sAmarthyaM dadhat' (jayo0 2186) kRtakRtya (vi0) kRtArtha. santuSTa, pritRpt| kRtakAyaH (puM0) khriiddaar| kRtakSaNa (vi0) pratIkSA karane vaalaa| kRtaghna (vi0) akRtajJa, apkaarii| kRtaghnoyeva dehAya, dAtuM bhuktimpiitysau| kRtaghnI (vi0) apkaarii| (vIro0 2/32) (samu0 9/9) kRtacAra (vi0) gamana kriyA, gati karane vaalaa| kRtaH prArabdhazcAropagamanaM (jayo0 15/3) kRtacUDaH (vi0) kie gae cUDA/muNDana saMskAra vaalaa| kRtajJa (vi0) AbhArI, Rnnii| kRtaM paropakRtaM jaanaati| (vIrA0 17/3) upakAra mAnane vaalaa| (suda079) kRtajJA'hamato bhUmau (suda0 79) kRtajJatA (vi0) upakAra bhAva (vIro0 18/38) kisI kA bhalA karane para upakAra bhAva vaalaa| pratyupakAra (vayo0vR0 20/64) 'tyAgitA'nubhavitA kRtajJatA' (jayo0 2/74) kRtatIrtha (vi0) tIrtha darzana vaalaa| For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtatIrthasevaH 309 kRtiH kRtatIrthasevaH (puM0) dharmatIrtha kI sevaa| dinAdi atyeti taTastha eva svaktito'sau kRtatIrtha sevaH' (suda0 111) kRtadAsaH (4) sevaka, bhRtya banAnA! kRtadhI (vi0 / duradarzI, zikSita, buddhimaan| kRtanizcaya (vi0) nizcaya kiyA gayA, dRr3ha pratijJa, saMkalpazIla, banAyA gayA, acchI taraha nizcaya kiyA gyaa| kRtapracAra (vi0) utpanna karane vaalaa| 'aneka dhaanyaarthkRtprcaaraa|' (suda0 148) kRtaprabhAva (vi0) prabhAva yukt| (jayo0 13/35) kRtaprayatnaH (puM0) prayatna jny| (vIro0 14/32) kRtaprayANa (vi0) prayANa karane vaalaa| (vIro0 21/9) 'soma zaratsammukhamIkSamANA rupeva varSA tu kRtaprayANA' (vIro 21/9) kRtapratikRtaM (napuM0) AkramaNa karanA, badalA lenaa| kRtapratijJa (vi0) pratijJA yukta, nidAna vAlA, saMkalpa yukta! kRtabuddhi (vi0) jJAnI, paMDita, vidvaan| kRtam (avya0) paryApta, itanA hI, mAtra, kevala! kRtamaGgalA (strI0) mAMgalika kArya karane vaalaa| 'atha prabhAte kRtamaGgalA sA' (suda0 2/12) kRtamukha (vi0) vijJAna, prajJa. buddhimAna! kRtayuga (viva) sukhotpAdaka yug| jeNa ya jugaM NiviTuM puhaIe sayalasatta suh-jnnnnN| teNa u jagammi ghuTaM taM kAnaM kayajugaM nnaam|| (pauma0vR03/118) kRtayugma (vi0 ) eka rAzi vizeSa, cAra kA bhAga dene para jisa saMkhyA meM cAra avasthita rahe arthAt cAra se jo apahRta ho jAtI hai va zepa kucha nahIM rahatA hai use kRtayugma rAzi kahate haiN| cahi avahirijjamANe jamhi rAsimhi cattAri TThAMti taM kdjumm| (dhava0 3/249) kRtavarman (pu0) kRtavarman raajaa| kRtavAn (vi0) kiyA gayA, sampanna pUrNa huaa| (vIro0 22/34) ityananyamanaskAraiH prasthAnaM kRtvaanyjvaat| (jayo0 kRtazarmapUrtiH (strI0) sukha sampadA kI puurti| (samu0 5/11) kRtazobha (vi0) vibhUSaNa sahita, shobhaashiil| kRtazauca (vi0) zucitA yukta, pavitratA sahita, sundara. uttama, shresstth| kRtazrama (vi0) zrama sAdhya, parizrama karane vAlA, adhyetA, adhyynshiil| kRtasaMkalpa (vi0) dRr3ha saMkalpa. nizcaya yukt| kRtasaMketa (vi0) niyata saMketa, nizcita saMketa yukt| kRtasaMjJa (vi0) cetana prApta! kRtasaMnAha (vi0) kvcdhaarii| kRtasApalikA (vi0) dvitIya vyAhasyukta, dUsarI patnI vaalaa| kRtasUciH (strI0) sNketpddhti| 'kRtA sUcI saMketapaddhatiH' (jayo0 6/91) kRtahasta (vi0) dakSa, catura, yogya, kuzala, pttu| kRtahastaka (vi0) pravINa, prajJa, shresstth| kRtahastatA (vi0) dakSatA praapt| kRtAkRta (vi0) pUrA nahIM kiyA gyaa| kRtAGka (vi0) cihnita, laanychit| kRtAJjaliH (vi0) vinamrabhAva vaalaa| kRto'Jjalau hastasaMyoga atyAdaraH (jayo0 6/75) hastapuTa yukta, hAtha jor3ane vaalaa| kRtAnta (vi0) vidhvNskaarii| 1. pApakarma, azubhakarma, prArabdha, 2. upsNhaar| kRtAnta (vi0) pakvAhAra, pacA huA bhojn| kRtAparAdha (vi0) aparAdha karane vAlA, aparAdhI, dossii| (suda0 2/26) kRtAbhaya (vi0) surakSita, bhaya rhit| kRtAbhiSeka (vi0 ) abhiSikta, rAjya abhiSeka yukt| kRtAbhyAsa (vi0) abhyAsa janya, adhyynshiil| kRtArtha (vi0) prayojana yukta, uddezya siddh| 'kRtArthatAM sakalajIvanatAM gatA' (jayo0 vR0 23/80) saphala, dhanya dhanya, praspaSTalakSaNa, kRtkRty| 'nItAzca kRtArthatAM bhavandriH' (jayo0 12/139) 'padena hAvAdigaNaH kRtArthaH' (jayola 16/42) 'kRtArtha praspaSTalakSaNo babhUva' (jayo0 vR0 16/42) kRtArthan (vi0) kI gaI prArthanA vaalaa| (vIro0 13/39) kRtArthin (vi0) kRtArthI, kRtajJatA vaalaa| (vIro0 18/1) kRtAvAna (vi0) banA liyA (suda0 134) (jayo0 24/94) kRtiH (strI0) [kR+ktin] utpAdana, nirmANa, racanA, anuSThAna, kRtavidya (viva) vidvAna, prajJa, yajJa, shikssk| kRtavetana (vi0) vetana vAlA, vaitnik| kRtavedin (vi0) kRtajJa, aabhaarii| kRtaveza (vi0) veza yukta, bhUSaNa sahita, vibhuussit| kRtazaMsa (vi0) prazaMsA kRta, prazaMsA kI jAne vaalaa| 'arhatAmuta satAM kRtazaMsaH' samani nyvsdgivtNs'| For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRtikara 310 kRpaNadhI: kArya, karma, kAma, svIkRta vcn| (suda0 113) sUktaM samuktavAnevaM tatra nimnoditaM kRti-(suda0 113) kRtikara (vi0) kRtikAra, rcnaakaar| kRtikarma (vi0) karaNIya kaary| 'talpaM kalpaya kevalaM saMkalpaya kRtikarma' (jayo0 1889) kRtin (vi0) vidvAn, prajJa, buddhimt| (jayo0 vR0 1/42) catura, yogya, pravINa, sakSama, vizeSajJa, aajnyaakaarii| kRte kRtena (avya0) ke kAraNa, ke lie| kRtekSaNa (vi0) dRssttipaat| (jayo0 13/4) kRto'pi (avya0) kisI se bhii| 'bhayADhyo na kRto'pi bhItiH' (suda0 1/23) kutocitAnucita (vi0) ucita anucita kA vicaar| (jayo0 23/57) kRttiH (strI0) [kRt+ktin] 1. tvaca, tvacA, camar3A, khaal| 'duSTA pravRttiH khalu karmakRttistattvaM' (jayo0 27/5) 'karmaNAM duritAnAM kRttistvacA' (jayo0 vR0 21/5) 2. kSurikA, kataranI-(vIro0 1/36) paraspara dveSamayI pravRttireko'nya jIvAya samAttakRttiH' (vIro0 1/36) samAttA samutthApitA kRttizchurikA' (vIro0 vR01/36) 3. bhojapatra, 4. kRttikA nakSatra, kRttikA mnnddl| kRttikA (strI0) [kRt+tikan] tRtIya nakSatra kRttikA nksstr| kRtnuH (vi0) [kR+kttu] karane vAlA, yogyatA praapt| kRtnu (vi0) kalAkAra, kaariigr| kRtya (vi0) [kR-kyap] 1. karane yogya, kiyA jAnA caahie| 2. ucita, upayukta, yuktiyukta, trksNgt| kRtyaM (napuM0) karttavya, kArya, (vIro0 16/18) 'svamAtrAmatikramya kRtyaM ca kuryAt- 1. vyavasAya, vyApAra, 2. kaarybhaar| 3. uddezya, prayojana, lkssy| kRtyakRt (vi0) karttavya smrnnshiil| (jayo0 2/72) kRtyA (strI0) kArya, krnii| kRtyAkRtya (vi0) kRtakRtya hone vaalii| (jayo0 vR0 23/79) kRtyAkRtyavedinI (vi0) kRtyakRtya kA anubhava karane vaalii| (jayo0 vR0 23/79) kRtrima (vi0) [kR+kti+map] kAlpanika, bnaavttii| 'kAraNena nivRttaH kRtrima:' (jaina0la0 366) kRtrimaputraH (puM0) goda liyA gayA putr| kRtrimabhAvaH (puM0) vikalpa bhaav| kRtrimabhUmiH (strI0) nirmita sthaan| kRtrimamitraM (napuM0) AjIvikA yukta mitra, 1. bAhya vyavahAra yukta mitr| kRtrimavanaM (napuM0) udyAna, ArAma, bagIcA, vaattikaa| kRtrima-zatru: (puM0) virodha karane vAlA vyakti, virodha yukta mnussy| 'virodho virAdhayitA vA kRtrimaH zatruH' (nIti0 vA0 29/34) 'kAraNena nirvRttaH kRtrimH| yaH zatrurvirodho bhavati tasya virodho kriyate sa virAdha ucyate, zatrurya: punarvijISorupetya virodhaM karoti so'pyakRtrimaH shtruH| (nItika vA0 321) kRtvas (avya0) saMkhyAvAcaka zabdoM kI guNAtmakatA ko prakaTa karane vAlA avyy| cAra guNA, pAMca guNA, dazaguNA aadi| kRtsaM (napuM0) [kRt+sa] 1. jala, vaari| 2. samUha, ogha, samu daay| kRtsaH (puM0) pApa, agha, azubha prvRtti| kRtsna (vi0) [kRt+ vasna] pUrNa, skl| 'kRtsnaM syAdudare jale' iti vi (jayo0 18/16) 'kRtsnakarmavipramokSo mokSaH' (ta0sU010/2) kRdanta (vi0) 1. kRtprabhAva, hitakArI prbhaav| 2. kRtpratyaye ca prabhAvo yasyAssA' (jayo0 15/35) 3. dhAtuoM ke anta meM pratyaya jor3akara saMjJA, vizeSa Adi zabdoM ko banAyA jAtA hai, unheM kRt pratyaya kahate haiM aura unake yoga se bane zabdoM ko kRdanta kahate haiN| kR dhAtu meM tRc pratyaya se krtR| kRt aura tRca donoM pratyaya haiM aura 'kartR' zabda kRdanta hai| 'dhAtubhyaH pratyayakaraNaM ca kRt taddhite ca kRtpratyaye ca prabhAvo yasyAssA' (jayo0 vR0 15/35) kRp (aka0) kRpA karanA, karuNA krnaa| kRpaH (puM0) azvatthAmA kA maatul| kRpaNa (vi0) [kRpta kyun na syaNatvam ] 0khinna, udAsIna, 0dayanIya, nirdhana, kaMjUsa, abhAgA, asahAya, vivekazUnya, nimn| yo gADhamuSTiH kRpaNo jayasya (jayo0 8/56) adhm| 'kRpaNa' arthAt kisI bhI vairI ko prANa dAna dene vAlA nahIM thaa| kRpaNa (napuM0) udAsInatA, durdshaa| kRpaNa-karma (puM0) 1. udAsIna manuSya, 2. kNjuus| kRpaNatA (vi0) 1. udAsInatA, 2. kaMjUsa bhAva yukt| kRpaNatva (vi0) kAdarya, kNjuusii| (jayo0 vR0 2/110) kRpaNadhI: (strI0) vivekazUnya, hRdayagata nimnabhAga, zUnya mana vAlA, choTe dila kaa| For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kRpaNa- buddhiH kRpaNa buddhiH (strI0) vivekazUnya, alpajJa kRpaNabhAva: (puM0) kaMjUsI kA bhAva, viveka meM alpa bhAva / kRpaNavatsala (vi0) kRpAlu, dayAlu / kRpA (strI0) karuNA, dayA, anukampA / (dayo0 58) 'timAMzuH kRpayA'sya tAvaduditA samvartate sAdhutA' (muni0 1 / 2 ) 'yavanRpAtra kRpA trapamANake bhavatu' (jayo0 3/11) 'sA tu jIvAnukampanam' (kSatra cU05/35) kRpayA (tR0e0) 'te kRpayA kAntAM rajanIM gatvA' (suda0 vR099) kRpAGkuraH (puM0) harI ghAsa, dayA rUpa dUrvA / 'kRpAGkurAH santuM satAM yathaiva khalasya lezo'pi mudde sadaiva' (suda0 1 / 9 ) 'yatkRpAkaramAsvAdyagAvo jIvanti naH sphuttm|' (dayo0 1/4 ) kRpANa (puM0) [kRpAM nudati nud saMjJAyAM Natvam ] khaGga, asi, talavAra / (jayo0 8/55) 'pANau kRpANo'sya nu kezapAza' (jayo0 8/56) kRpANo jAto madhyasthamAkAra udAsInarUvaM vA jamAma' (jayo0 vR0 8/56) 'kRpaNaM zabda ke madhya ke akAra ko AkAra rUpa meM prAptakara 'kRpANa' zabda bana gyaa| 'kaNThe kRpANaM prakarotu kopI (dayo0 2/12) kRpANakaH (puM0) asi, khaDga, talavAra, yavanRpAtra kRpA mANake bhavatumayyupayuktakRpANake (jayo0 9/11 ) kRpANa evaM kRpANako yena tasmin (jayo0 vR0 9/11 ) kRpANaputrI (strI0) kSurI, kSurikA, choTI guptI / mUrdhni milindAvalicchalena kRpANaputra kSipadiva tena (jayo0 15/51) kRpANaputra bhUrikAM (jayo0 vR0 14/51) kRpANamAlA (strI0) asi samUha, khaGga samu daay| 'raNAGgaNe pANikRpANamAlA' (jayo0 8/8) kRpANAnAM khaGgAnAM mAlA saiva' (jayo0 vR0 8/8) kRpANikA (strI0) [kRpANa kan TAp] churikA, barphI, guptI, kssurii| kRpANI (strI0) churI, kSurikA, asi putrI asiputrikA / 'atabhipretA kRpANI kSurikA mama hRde cittAyApi bhavatyaho ' (jayo0] [5/17) vANI kRpANIva na karkazAyasmi (jayo0 17/33) 'vANI yA marmacchedakarI kRpANI asiputrikA' (jayo0 vR0 17/33) 'vANI kRpANIva ca marmabhetum (cIro0 1/38) samastu durdaivabhide - kRpANI (samu0 1/5) kRpAnubhAva: (puM0) kRpA dRSTi, dayAbhAva 311 kRmilA kRpAnvita (vi0) kRpAlu (vIro0 14 / 37) (jayo0 vR0 12/48) kRpAlatA (strI0) dayAbhAva dayAdRSTi, samabhAva dRSTi rUpa latA (suda0 136) kRpAlatAtaH AravyaM tasyedaM mama kautukam (suda0 136 ) kRpAlu (vi0) [kRpAM lAti kRpA+lA AdAne] karuNAjanya, karuNA sahita, dayA yukta, sdy| kRpAlutA (vi0) jIvadayA bhAva yukta, karuNApUrNa 'kRpAlutAyAM jIvadayAyAM' (jayo0 1/21 ) Acharya Shri Kailassagarsuri Gyanmandir 7 kRpAvatI (vi0) dayAlu (vIro0 12/27) kRpAvAn (vi0) dayAvata. dayAlu / kRpAzaniH (puM0) kRpa rUpa vajra / kRpA sarvasAdhAraNeSu utpadyamAnA dayaiva azanirvajJastasya' (jayo0 vR0 3/19 ) kRpAzIla (vi0) prakRtaprasAda, karuNAzIla (jayo0 vR0 24/122) kRpI (strI0 ) [ kRp + GIS] 1. kRpA pAtrI / 2. kRpa kI bhAginI, droNa kI bhaaryaa| kRpITa: (puM0) pyAU (vIro0 12 / 27) kRpIsutaH (puM0) ashvtthaamaa| kRpIpati (puM0) droNa rAjA / kRpITaM (napuM0) [kRpa+kITan] jaMgalI lakar3I, 2. jala, 3. For Private and Personal Use Only udara / kRmi (vi0) kITa samUha, kITa yukta phITa kRmi (strI0) roga vizeSa, udara janya kiitt| kRmikulaM (napuM0) kula, kITa samUha kRmikoSaH (puM0) rezama kA koyA, rezama kA yUtha / kRmijaM (napuM0 ) agara kI lakar3I / kRmijA ( strI0) lAla raMga, jo lAkha ke kIr3oM se utpanna hotA hai| kRmiNa (vi0) kITayukta, kIr3oM se bharA huaa| kRmiparvata (puM0) bAMmI, kIToM dvArA nirmita miTTI kA eka Dhera / kRmiphala: (puM0) gUlara vRkSA kRmirAgaH (puM0) mala evaM lAra kI rAga 1, kRmica raMga, vastra jaganA kRmINAM rAgo raJjakarasaH kRmirAgaH ' kRmirAgakambalaH (puM0) kITa tantuoM se nirmita kambala / 'kRmibhuktAhAravarNatantubhirutaH kambalaH kRmirAga kambalaH ' (bha0A0TI0 567) kRmilA (svI0) adhika santAna ko utpanna karane vAlI (jayo0) Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRmikhaGgaH 312 kRSNakandaM kRmikhaGgaH (puM0) zaMkha meM sthita mchlii| kRSikarmAryaH (puM0) kRSikarma jAnane vAle Arya, hala-karSaNa kRmizuktiH (strI0) ghoMghA, jo sIpa meM utpanna hotA hai, eka meM nipuNa vykti| 'halena bhUmi-'karSaNa-nipuNaH kRssikiitt| kArya:' (ta0vR03/36) hala-kulidantAlakAdikRSyupakaraNa kRmizailaH (puM0) bAMbI-bAMmI, kITa nirmita miTTI kA eka vidhAnavida: kRSIvalA: kRSikarmArya: (ta0 vA0 3/36) parvatAkAra ddher| kRSikRt (vi0) kRSi karane vAlA kisaan| 'kRSikRtAM kRSakANAM kRza (aka0) kSINa honA, durbala honaa| (suda0 2/32) paripoSaNa-saMrakSaNam' (jayo0 vR0 2/113) kRz (vi0) [kRz kta] 1. durbala, patalA, kSINakAya, balahIna, | kRSikriyA (strI0) bhU-kriyA, sthlkriyaa| puNya prabhAveNa nirbl| 2. choTA, alpa thor3A, suukssm| 3. daridra, hIna, pUrNA kRSikriyA anAyAsenaiva jAtetyarthaH' (jayo0 vR0 ngnny| 7/100) kRzatA (vi0) kssiinntaa| vakratvaM mRdukuntaleSu kRzatA kRSijIvin (vi0) khetI karake AjIvikA calAne vAlA baalaavlgnessvrm| (vIro0 2/48) kRssk| kRzI (vi0) kSINa zarIrI, kRza kAya vaalii| (vIro0 6/7) | kRSiphalaM (napuM0) khetI kA phala/lAbha, dhAnya upaja, dhAnya kRzAGgI (vi0) kRza zarIra vAlI, kssiinnkaayaa| (suda0 2/32) paidaavaar| 'kRzAGgayA duritaikazApI' (suda0 2/32) 'kRzAGgayA-tRtIyA kRSiyantraM (napuM0) bhU yantra, khetI ke upkrnn| ekavacana striiliNg| kRSiyojanA (strI0) bhuu-yojnaa| kRzAlA (strI0) [kRz+lA+ka+TAp] baal| kRSi sevA (strI0) bhU-sevA, khetI kI sevaa| kRzAkSaH (puM0) pkdd'ii| kRSIvalaH (puM0) [kRSi valac] hl| (jayo0 vR0 26/90) kRzAGgaH (vi0) durbala zarIra vAlA, kSINakAya yukt| kAztakAra, khetI se AjIvikA karane vAlA, kisAna kRzAluH (pu0) ziva, shNkr| (dayo0 36) kRpaka, kisaan| kRzodarar3ha (vi0) patalI kamara! kRSkaraH (puM0) [kRss| kR-Taka] ziva, zaMkara, shNbhuu| kRzoyAna (vi0) jAti kRza rUpa (jayo0 11/24) kRSTa (vi0) [kRS+kta] khIMcA huA, AkRSTa, karpaNa yukt| kRzodari (vi0) anudri| (vIro0 4/38) apasArita (jayo0 17/64) hala calAyA gyaa| kRS (saka0) khIMcanA, rekhA banAnA, cIranA, AkRSTa krnaa| kRSTiH (strI0) [kRS+ktin] khIMcanA, karpaNa karanA, hala 'cakRSurjagatpradIpAttatazca' (jayo0 6/56) 'cakRSurAkRSTa- claanaa| 'karzanaM kRSTiH, krmprmaannushktestnukrnnmityrthH| vantaH' (jayo0 vR06/56) 'cakRSuH kRSTavantaH' (jayo0 athavA kRSyate tanUkriyate iti kRSTiH (jaina0la0367) vR06/100) 'kisaM kama kadaM jamhA tamhA kiTTI' (kapAya0 kRSakaH (puM0) [kRS+kvan] kisAna, hAlI, hlvaahaa| (dayo0 pA0vR0808) 'yogamupasaMhatya sUkSma-sUkSmANi khaNDAni 36) 1. phAlI, 2. bail| jayodaya kAvya kI TIkA meM nivartayati tAo kiTTIo NAma vuti' (jaya0dha01243) kRSaka ke lie zAlika bhI kahA hai. 'yathA zAlinyaH kRSTikaraNAddhA (strI0) krodhavedanakAla kA dvitIya tribhaag| kRSakaH svakSetre' (jayo0 vR0 2/31) 'zAlikAnAM kRSTivedagaddhA (strI0) kRSTi vedana kA kAla, krodhavaMdana kA kRSakANAm' (jayo0 vR0 4/57) / jitanA kAla hai, usakA tRtIya tribhAga antima bhaag| kRSANaH (puM0) [kRS+Anaka] kisAna, shaalik| kRSNa (vi0) [kRss| nak] zyAmavarNa, kaalaa| 1. duSTa, haanikr| kRSi (strI0) [kRS+ik] khetI, kaashtkaarii| 1. bhUmi, bhU, 2. dhUma, niilvrnn| (jayo0 vR0 11/69) dhraa| (jayo0 7/100) kRSNa: (puM0) kRSNa, vAsudeva, (dayo0 58) triSaSTi zalAkA kRSika (vi0) 1. kRSi karane vAlA. khetI karane vaalaa| 2. puruSoM meM kRSNa nAma vishess| pItapaTa (jayo0 1/5) 2. kuzala-guNavivecanA kRssikH| (jayo0 6/69) kAlA raMga, kauaa| 3. kRSNapakSa 4. kRSNa lezyA-sarvadA 'kRSi bhUkaSaNe prokta'-(ma0puM016/81) bhUkarSaNa/bhU kdnaasktH| kRSNalezyo mataH janaH' (paMca saM01/278) jotanA/khetI karanA kRSikarma hai| | kRSNakandaM (napuM0) rakta kml| For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kRSNakarman kRSNakarman (vi0) duSTa caritra, durAcArI / kRSNakArakaH (puM0) parvatIya kauA / kRSNakAya (puM0) bhaiMsA kRSNakASTaM (napuM0) kAlAguru, kRSNa candana kI lakar3I / kRSNakohala : (puM0) juArI, dyUtakAra / kRSNagatiH (strI0) agni, bahni, aag| kRSNagrIvaH (puM0) ziva, zaMkara kA nAma / kRSNacaturdazI (strI0) kRSNa pakSa kI codaza (suda0 26 ) kRSNatva (vi0) nIlatva, nIlakAntiyukta 'kRSNatvaM nIlatvaM vA tasya nIlakAntayazcAsan (jayo0 vR0 11/69) kRSNadeha: (puM0) mdhumkkhii| kRSNapakSaH (puM0) candramAsa aMdherI rAta kA pakSa, bahula pakSa kRSNapAkSika (vi0) 1. kRSNapakSa sambaMdhI 2. dIrgha kAla taka saMsaraNa karane jIva adhikatara saMsArabhAjanastu kRSNApAkSikAH (jaina0la0368) kRSNamukhaH (puM0) kAle raMga kA vAnara kRSNamukhaM (napuM0) kRSNa / kAlA mukha / kRSNArUpa: (pu0 ) kRSNa raMga (jayo0 vR0 1/25) kRSNalA (strI0) gujA (jayo0 21/48, 1/25) kRSNalezyA (strI0) eka lezyA/ pariNAma jisameM kRSNatva kI adhikatA pAI jAtI hai 'khaMjajaNAyaNaNibhA kiNhalessA' (jaina00368) kRSNalezyA bhAva: (puM0) kRSNalezyA kA bhAva, jo tIvratama nirdaya bhAva hotA hai, vaha kRSNalezyAbhAva hai| 'jo tivvatamo sA kiNhalessA' (dhava0 16/488) nirdayo niranukrozo madyamAMsAdilampaTaH / sarvadA kadanAsaktaH kRSNalezyo mato jana: / (paMca saM01 / 273 ) : kRSNaloha (paM0) cumbaka patthara kRSNavarNaH (puM0) kAlA rNg| 1. rAhu 2. zUdra / kRSNavarNanAman (puM0) zarIragata kRSNa varNa naam| jisa nAmakarma ke udaya se zarIragata pudgala paramANuoM kA varNa kAlA ho| 'jassa kammassa udaeNa sarIrapoggalANaM kiSNavaNNo uppajjadi taM kinnnnvnnnnnnaam|' (dhava0 6/74) 'yasya karmaNA udayana zarIrapudgalAnAM kRSNavarNatA bhavati tatkRSNavarNa nAma (mulA0 0 12 / 194 ) kRSNavartman (puM0) 1. agni, aag| 2. kRSNaM vartma mArgo nIti lakSaNo'tha' (vIro vR03/6) 313 kRSNavartmatva (vi0) dhUmapanA dhUmatvA 2 kRpa pathatva (vIro0 kRSNavatmatvamute pratApavaddhi' 3/6) Acharya Shri Kailassagarsuri Gyanmandir kekitA kRSNA ( strI0) dropati nAma) nadI (vIro0 3/6) kRSNAguru (napuM0) ena candana vizeSa (suda0 72) dazAGga dhUma ko kRSNAguru candana, karpUrAdika ko mizrita karake banAyA jAtA hai (jayo0 24 /79) kRSNAgurucandanakarpUrAdikamaya dhUpadazAyAH / jvAlanena kRtvA suvAsanAgre jinamudrAyAH (suda0 vR072) kRSNAcala: (puM) raivataka parvata kA Upara naam| kRSNAjinaM (napuM0) kRSNa mRga kA dharma kRSNAyas (napuM0) lohA, ayaSka / kRSNAdhvan (napuM0) agni, vahni / kRSNAvartman (napuM0) nArAyaNa pddhti| (jayo0 24 /79) kRSNASTamI (vi0) kRSNa janma kA assttmii| bhAdrapada ke kRSNapakSa kI assttmii| kRSNikA (strI0 ) [ kRSNa+chan+TAp] kAlI sarasA, kRSNa srisv| kRSNiman (puM0 ) [ kRSNa+ imanic] kAlimA, kAlApana / kRSNI (strI0 ) [ kRSNa+ GIp ] kRSNapakSa kI rAtri / klup (aka0 ) 0 yogya honA, 0acchA honA, uttama honaa| kalpate, kalpase / klRpta (bhU0ka0kR0 ) [ klRp+kta] taiyAra kiyA gayA, susajjita, utpanna kiyA huA, upArjita aavisskRt| klRptavatI (vi0) taiyAra karatI huI (jayo0 14/49) klRptiH (strI0) [ klup ktin] niSpatti, utpatti, aavisskaar| klRpti- kalA rasAlya (vi0) nAnA ceSTA vAlA (samu0 + 8/5) klRptika (vi0) [ klRpta chan] kraya kiyA gayA, mUlya meM kharIdA gyaa| For Private and Personal Use Only kekaya: (puM0) eka deza vizeSa, deza naam| kekara (vi0) bheMgI akSi vAlA, bheMgI dRSTi vaalaa| kekaraM ( napuM0) bheMgI AMkha / kekarI (strI0) bheMgI Akha / kekA (strI0) 1. mayUra, 2. mayUra zabda / kekAravaJcakrurityarthaH ' (jayo0 pR0 8/8) kekArava: (puM0) mayUra zabda (jayo0 8/8) kekAvala: (puM0) (kekA+valac] mora, mayUra, zikhaNDi / kekikulaM (napuM0) mayUra samUha (suda0 74) kekin (puM0) mayUra, mora, zikhaNDi / 'zikhiNDanA ke kinAm' (jayo0 8/8) kekitA (vi0) 1. vahnigata (jayo0 vR0 10/112) Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kekitApanna 314 kevala kekitApanna (vi0) mayUra rUpatA ko praapt| 'cAtakena ca / kendra (napuM0) 1. madhya bindu, AdhAra aashry| 2.janma kuNDalI vareNa kekitApannajanyamanunA prtiikssitaa|' (jayo0 10/112) kA sthAna, caturtha, saptama evaM dasamA kekI (puM0) bhujaGgabhuk, mayUra, mor| (jayo0 vR0 13/86) keyUraH (puM0) eka AbhUSaNa, jo hasta ke bAjU para dhAraNa kecana (avya0) koI koii| (samya0 107) kiyA jAtA hai| jise bAjUvanda, bijAyaTha, TADa kahate haiN| keNikA (strI0) [ke mUrdhni kutsitaH aNaka:+TAp] tambU, (jayo0 vR0 15/84) 'kaGkaNa-keyUra-nUpurAdiSu' (jayo0 prtivaarnn| vR0 5/61) ketaH (puM0) [kit+ghaJ] 1. gRha, sthAna, AvAsa, nivaas| keralaH (puM0) dakSiNa bhArata kA praant| 2. dhvaja, 3. icchaa| kel (saka0) hilAnA, khelnaa| 2. lokapriya honA, parAyaNa ketakaH (puM0) [kita+Nvula] eka pAdapa, paudhaa| 2. dhvj| honaa| ketakaM (napuM0) ketakI pussp| kelakaH (puM0) [kel+Nvul] nartaka, naTa, klaabaaj| ketakI (strI0) kevdd'aa| (jayo0 vR0 20/40) kelA (strI0) krIDA, khel| ketanaM (napuM0) [kit+lyuT] 1. gRha, ghara, AvAsa, sthaan| 2. kelAsaH (puM0) [kelA vilAsaH sIdatyasmin kelA+sad+Da:] dhvaja, dhvajA, jhaNDA, ptaakaa| 3. cihna, prtiik| sphaTikA ketanAJcalaM (napuM0) dhvaja vastra (jayo0 13/27) dhvaja praant| keliH (puM0/strI0) krIr3A, khela, aamod-prmod| (jayo0 (jayo0 7/118) 22/71) svArtha ka pratyaya (vIro0 4/21) mnovinod| 2. ketita (vi0) [keta+itac] Amantrita, nimantrita, AhvAna parihAsa, haas| yukta, bulAyA gyaa| kelikaH (puM0) azoka vRkSA ketuH (puM0) 1. dhvajA, ptaakaa| (jayo0 8/21) 2. pradhAna, kelikalA (strI0) kaamkriidd'aa| pramukha, mukhya, vishisstt| 3. cihna, pratIka, aNk| (vIro0 kelikuzezaya (napuM0) kriidd'aakml| mRdu-mAludalabhramAnmukhe 2/35) 4. prakAza, prbhaa| 5. eka nakSatra vishess| ketukSetra (napuM0) viziSTa kSetra, jisa kheta meM pAnI se hI anna dadhati kelikuzezayaM tu khe|' (jayo0 10/63) ugAyA jAtA hai| 'ketu kSetramAkAzodakapAta niSpAdya-sasyam' kelikUTaH (puM0) krIr3A prvt| (vIro0 2/17) (jaina0la0368) kelikoSaH (puM0) nartaka, naTa, nAcane vaalaa| ketupaktiH (strI0) dhvaja shrennii| (jayo03/112) keligRhaM (napuM0) krIDA bhavana, Amoda bhvn| kedAraH (puM0) [ke zirasi dAro'sya] 1. carAgAha, jala yukta keliniketanaM (napuM0) krIDA bhvn| kssetr/khet| thAvalA, AlavAla, kyaarii| 2. ziva kA nAma, kelimaMdiraM (napuM0) krIDA bhvn| 3. parvata bhaag| kelimukhaM (napuM0) parihAsa, mnorNjn| kedArakhaNDaM (napuM0) miTTI se baMdhA baaNdh| kelisadanaM (napuM0) krIDA bhavana, aamodgRh| kedAranAthaH (puM0) ziva naam| kelirataraH (puM0) krIDAsthala, keli srovr| 'raNazriyaH kelisaraH kena (sarva0) tR0e0-kisase, kisake dvaaraa| keyaM kenAnvitA'nena savarNA' (jayo08/41) mauktikenena zuktikA' (suda0 84) kevala (vi0) [kev sevane vRSA kala] 1. akelA, ekamAtra, kenacit (avya0) usameM se koI, bahuta meM ek| 'kenacid 'sa kevalaM syAt pariphullagaNDaH' (suda0 1/7) 'ghRNAspadaM gadigamasmadadhIzaH' (jayo0 4/51) kevalamasya tUlam' (suda0 vR0102) 2. pUrNa, sampUrNa, kenAraH (puM0) [ke mUni nAra:] 1. sira, kapAla, khopdd'ii| 2. gaal| samasta, parama, utkRSTa vizeSa, 0asaadhaarnn| (suda0 kenApi (avya0) kisI ke dvArA bhii| 'yasyA na kenApi vR097) 'sagalaM saMpuNNaM asavattaM' (Sa0kha0345) 3. rahasyabhAvaH' (suda0 2/21) vimala, nirmala, pvitr| 4. atIndriya jJAna, prmjnyaan| ke-nipAtaH (puM0) [ke jale nipAtyate'sau-ke-ni-pat+ (jayo0 18/55) akhaNDajJAna-'bAhyenAbhyantareNa ca tapasA gic+ ac] patavAra, campU, DAMDa, nAva calAne ke DAMDa, yadarthamarthina: mArga kevante sevante tatkevalaM, asahAyamiti jo Age se caur3e hAtha kI taraha daNDa yukta hote haiN| vaa| (sa0si01/9) For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kevalaM 315 kezakITa: kevalaM (avya0) sirpha, mAtra, pUrNa rUpa se| use kevala vyatirekI kahate hai| 'pakSavRttirvipakSavyAvRttaH kevalajJAnaM (napuM0) jJAna kA eka bheda, pAMca jJAnoM meM antima sapakSarahito hetuH kevalavyatirekI' (nyAyadIpikA 90) jnyaan| (tasU01/9) 'sAkSAt paricchedakakevalajJAnam' | kevalAnvayI (vi0) vipakSa rahita, jo hetu pakSa aura sapakSa meM (dhava0 1/358) 1. padArtha paricchedaka jJAna, 2. nirapekSa to hai, kintu vipakSa meM nahIM rahatA hai, vaha kevalAnvayI jAna-'kevalamasahAyamindriyAlokamanaskAranirapekSam' (dhava0 kahalAtA hai| -'pakSa-sapakSa-vRttirvipakSavRttirahita: 1/191) 3. yugapat sarvArtha viSayaka jJAna 'sakala jJAnAvaraNa kevalAnvayI' (nyAyadIpikA 89) parikSaya vijRmbhitaM kevalajJAnaM yugapatsarvArtha viSayam' | kevalAlokaH (puM0) kevalajJAna kA prkaash| sumuho'bhika(aSTa02/101 kevalaNANAvaraNakkhaeNa samu ppaNNaM NANaM litaloko raviriva vA kevlaalokH|' (vIro0 4/47) kevalaNANaM' (dhava0 14/7) 'kevalaNANAvaraNakkhajAyaM kevalAvaraNaM (napuM0) kevalajJAna para aavrnn| kevalaM' (sa01/5) kevali-avarNavAdaH (puM0) jJAna evaM darzana se bhinna kathana kelavajJAnAvaraNaM (napuM0) atizaya jJAna kA AvaraNa-'jisase __ krnaa| 'kavalAbhyavahArajIvinaH kevalina ityevamAdevacanaM loka aura alokagata sarva tattvoM ke pratyakSa darzaka aura kevalinAmavarNavAda:' (sa0si06/13) atizaya nirmala kevalajJAna kA AvaraNa karatA hai| kevalin (vi0) [kevala+ini] akelA, ekamAtra, 1. parama kevalajJAnAvaraNIyaM (napuM0) kevalajJAna para AvaraNa karane tattva kA pksspaatii| vaalaa| kevalaNANassa AvaraNaM jaM kammaM taM kevalaNANAvaraNIyaM | kevalimaraNaM (napuM0)kevalI kA nirvaann| 'kevaliNaM maraNaM nnaam|' (dhava0 13/213) | kevalimaraNam' (jaina0la0372) kevalataH (avya0) [kevala-tasil] mAtra, kevala, ekamAtra, | kevalimAyI (vi0) kevaliyoM ke prati avarNavAda kI bhaavnaa| nija svarUpa kA sNvedn| nija svarUpa 'svAvabhAsa: 'kevaliNaM kevaliSvAdaravAniva yo vartate, tadarcanAyAM tu kevaladarzanam' (dhava0 6/34) tikAla-visaya-aNaMta- manasA tu na rocate, sa kevalinAM mAyAvAn' (bha0A0TI0 pajjaya-sahida-sagarUva-saMveyaNaM' (dhava0 10/319) kevala 181) darzanAvaraNa ke kSaya se utpanna-'kevala dasaNAvaraNakkhaeNa kevalisamu rAtaH (puM0) kevali ke Atmapradeza mUla zarIra saMppaNaM dasaNaM kevaladasaNaM' (dhava0 14/17) yugapat sAmAnya se niklnaa| 'AtmapradezAnAM bahiH samu dghAtanaM kevalisamu vizeSa prakAzaka (paramAtma pu0TI0 161 / dghAta:' (ta0 vA0 1/20) daMDa-kavADa-padara-loga-pUraNANi kevaladarzanAvaraNIyaM (napu0) kevala darzana ko AcchAdita kevalisamu dghAdo NAma' (dhava0 7/300) karane vaalaa| 'kevaladasaNassa AvaraNaM kevaladasaNAvaraNIyaM' - kevalirAT (puM0) kevliraaj| 'cakrAyudhaH kevalirAT sa tena' (dhava0 13/356) 'kevalamasapatna, kevalaM saddarzanaM ca (samu0 5/30) kevaladarzanaM, tasya AvaraNaM kevaladarzanAvaraNIyam' (dhava0 kevalI (vi0) kevalajJAnI, sarvajJa, sarvadarzI, jin| 6/33) zeSakarmaphalApekSaH zuddho buddho niraamyH| kevalabodhanaM (napuM0) kevalajJAna kA bodh/anubhv| (suda 97) sarvajJaH sarvadarzI ca jino bhavati kevlii| kevalabodhanapAtrI (vi0) kevalajJAna ke bodha kA adhikaarii| ghAtikarmakSayAdAvirbhUtajJAnAdyatizayaH kevalI' (ta0 vA0 6/13) (suda0 97) kevalamasyAtIti kevalI, sampUrNa jJAnavAnityartha' 'savvaM kevalabodhabhRte (bhU0ka0kR0) atIndriya jJAna ko prApta huaa| kevalakappaM logaM jANaMti taha ya pssNti| kevalaNANa (jayo0 18/55) carittA tamhA te kevalI hoti|| (mUlA 07/67) kevalabhRt (bhU0ka0kR0) 1. kevalajJAna ko dhAraNa karatA kezaH (puM0) [klizyate klizanAti vA kliz+an] keza, huaa| (jayo0 vR0 18/55) 2. ke-vala-bhRta-sUrya meM bAla-'mAlinyametasya hi kezaveze, (vIro0 2/40) dRr3hatA ko dhAraNa karatA huA (jayo0 hi018/55) keza-karman (napuM0) keza sajjA, keza prsaadhn| kevalavyatirekI (strI0) kevalapakSa meM rahanA, jo hetu vipakSa keza-kalApaH (puM0) keza samUha, bAloM kA ddher| se vyAvRta hokara sapakSa se rahita vipakSa meM nahIM rahatA hai, | kezakITaH (puM0) juuN| For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kezagarbhaH kezagarbha: (puM0) keza jUM bAloM kI mIMDI kezagraha: (puM0) keza grahaNa, bAloM ko pkdd'naa| kezagrahaNaM (napuM0) keza pakar3anA / kezacchid (puM0) nAI, bAla banAne vaalaa| kezajAha: (puM0) bAloM kI jdd'| kezaTa: (puM0) [keza aT+ac] bakarA, aja, 1. viSNu. 2. khaTamala / kezatatiH (strI0) veNI (jayo0 vR0 3 / 55) kezapakSa: (puM0) kezajAla, kezavaMza keza prasAdhana, keza sajjA / kezapAzaH (puM0) kezasamUha, kezaveza 'adhaH sthitAyAH kamalekSaNAyA nirIkSamANo mRdukezapAzam' (jayo0 13/86 ) 'dIrghA'hinIlaH kila kezapAza' (suda0 2/8) kezapUraka: (puM0) kezavandha, veNIbaMdha kezapUrakaM komalakuTilaM candramasaH pratataM rucirAt (suda0 100 ) kezaprasAdhakaH (puM0) keza prasAdhana kI sAmragI / 'kezeSu tailAdi vastu keza prasAdhakaM vibharti (jayo0 vR0 27/39) kezabandha: (puM0) veNIbandha, kezapAza, jUr3A, kezapUraka / (suda0 100) kezabhUH (strI0) kezotpatti sthAna kezabhUmiH (strI0) kezotpatti sthAna kezamArjakaM (napuM0) kaMghI kaMghA / kezamArjanaM ( napuM0) kNghii| kezaracanA (strI0) keza prasAdhana, keza sajjA, bAla sNvaarnaa| kezaraH (puM0) kezara, kungkum| 'kuGkumasya kezarasya eNamadasya kastUrikAkhyasya' (jayo0 vR0 5/61) kezareNa sArdhaM visRjeyaM padayorjina' (muda0 71) kezarastavaH (puM0) kezaragucchaka (vIro0 7/18) kezarin (puM0) siMha / kezarI (puM0) siMha (dayo0 46) bIro0 4/43) kezaluMcana (napuM0) kezotpAdana (muni0 20) kezavANijya (napuM0) keza vyApAra 1. keza vAle dvipada aura catuSpada Adi jIvoM ko becane vaale| kezavANijyaM dvipadAdivikraya:' (sA0dha05 / 22) kezava: ( pu0 ) kezava, viSNu / kezava (vi0) [kezAH prazastAH santyasya, kezava] prazasta keza vAle kezavApa: (puM0) keza utArane ke bAda snAna vidhi| 'kezavApastu 316 Acharya Shri Kailassagarsuri Gyanmandir kairava-kadambakaH kezAnAM zubhe'hni vypropnnm| kSauraNe karmaNA devagurupUjA purassaraM / (ma0 pu0 39 / 98 ) kezaveza: (puM0) kezapAza, kcpaash| (vIro0 2/40, jayo0 2/41 ) kezasaMskAraH (puM0) kezasanjA, keza prasAdhana 'kezasaMskAro hastadharSaNena masRNatAsampAdanam' (bha0 A0 TI0 93) 'hastamarSaNena natakaraNa (mUlA0 93) kezAkezi (avya0 ) ( kezeSu gRhItvA pravRttaM yuddham ] eka dUsare ke bAla khIMcakara lar3AI krnaa| kezAndhakArI (vi0) keza rUpa aMdhakAra vaalii| kezika (vi0) [keza+chan] sundara vAloM vaalaa| kezin (puM0 ) [ keza+ ini] 1. siMha, 2. kRSNa kezinI (strI0) [kezin dIp] 1. rAvaNa kI mAtA, 2. sundara kacoM vAlI strI / For Private and Personal Use Only keSAMcit (avya0) kucha loga (dayo0 1/9 ) kezotpATanaM (napuM0) keshluNcn| (muni0 20 ) kesara: (puM0) [ ke+sR] puSpa parAga / kesara (napuM0) 1. bakula puSpa / 2. kezara, jApharAna / kesarin (puM0 ) [ kesara + ini] siMha / 2. zreSTha, uttama, pramukha / 3. azva, ghodd'aa| 4. punnAga vRkss| kai (aka0 ) zabda karanA, dhvani krnaa| kaiMzukaM (napuM0 ) [ kiMzuka+aN] kiMzuka puSpa / kaikayaH (puM0 ) [ kekaya+aN] kekaya deza kA rAjA / kaikasaH (puM0 ) [ kIkasa+aN] rAkSasa, pizAca / kaikeyaH (puM0 ) [ kekayAnAM rAjA] kekaya rAjya kA adhipati / kaiTabhaH (puM0 ) [ kITa+bha+u-aN] kaiTabha nAmaka rAkSasa / kaitakaM (napuM0 ) [ ketalI+aN] kebar3e kA puSpa / kaitavaM (napuM0 ) [ kitava+aN] dyUta krIr3A karanA, juAM khelnaa| 2. jhuTa, kapaTa (jayo0 954) kaidAra: (puM0) (kedAra+aN] cAvala, dhAnya kairavaH (puM) [ke jale rIti-keravaH kerava ag] jAlasAja, juArI 1. zatru- kairavANAM zatrUNAM (jayo0 6 / 17 ) 2. kumudapuSpa (jayo0 0 6/17) 3. kairaveSu rAtrivikAsikamaleSu' (jayo0 vR0 15/46) 5. naktaMkamala - rAtri meM vikasita hone vAlI kumudinI / kairava-kadambakaH (puM0) 1. kumuda samUha yadarzanena kairavakadambako glaanimaanbhvt| (jayo0 6/17) 2. zatrasamUha - (jayo0 106/17) Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kairavapuSpaM koTarI kairavapuSpaM (napuM0) kumudinI pussp| kokajanaH (puM0) cAtaka pkssii| paripAlitatAmracUDavAg raviNA kairavarAziH (strI0) kumuda smuuh| (jayo0 15/46) kokajanaH prage sa vaa| (suda0 3/4) kairava-saMgata (vi0) kairava para gunagunAne vaale| 'kairava- | kokadevaH (puM0) 1. sUrya, 2. kabUtara, kaapot| saMgataSaTpada-svanamiSeNeti' (jayo0 vR0 15/46) kokanaMda (napuM0) lAla kamala, arvind| [kokAn cakravAkAn kairava-vaktrabimbaM (napuM0) kumuda rUpa mukha mnnddl| kairavameva nadati nAdayati nada+ac] 'kokanadasyAravindara zobhA vaktrabimbaM mukhmnnddlm| (jayo0 vR0 15/48) lohitamAnaM dadhat' (jayo0 vR0 16/41) kairavahAra-mudrA (strI0) zveta kamala ke hAra kI AkRti kokapakSI (strI0) kok/ckrvaapkssii| vaalii| (suda0 3/40) dhavala krAnti vaalii| 'soma sA kokayugaM (napuM0) cakavA-cakavI kA yugala, cakravAka mithun| kairavahAramudrA' (suda0 3/40) __'kokayoryugaM mithunaM' (jayo0 vR0 15/51) kairavaharSasetuH (puM0) kairava ke harSa kA sthaan| 'kairavANAM kokarutaH (puM0) cakravAka bilapana, cakavA kA vilaap| naktaMkamalAnAM harSasya prasanna bhAvasya setuH' (jayo0 vR0 'kokasya cakravAkasya rutena' vilapanazabdena kRtA' (jayo0 vR0 9/10) kairavin (puM0) [kairava ini] candra, shshi| kokalokaH (puM0) cakavA-cakavI kA viyoga (jayo0 2/71) kairaviNI (strI0) [kairavivan+GIp] kumudalatA, kumudinii| kokavat (vi0) cakavA kI trh| (suda0 1/10) __'caMdra vineva bhuvi kairaviNI tatheta:' (suda086) 'virajyate'to'pi kilaikaloka: sa kokavatkintvitarastva kairaviNIvanaM (napuM0) kumudinI smuuh| 'zrImAn zazI shokH| (suda0 1/10) kokavayasi (puM0) ckvaapkssii| 'kokavayasi abhiyujyate dUSaNaM kairaviNIvaneSu' (jayo0 15/73) jaayte| (jayo0 vR0 9/38) kairavI (strI0) [kairavI GIS] cAMdanI, jyotsnaa| kokila: (puM0) koyl| kailAzaH (puM0) himAlaya parvata, himgiri| kokilapitsatA (vi0) koyala kI kUka se yukt| abhisaranti kailAsaH (puM0) [ke jale lAso dIptirasya kelAsa+aNa] tarAM kusumakSaNe samu citAH sahakAragaNAzca vai| ruciratAmiti himAlaya prvt| (jayo0 6/33) 2. puruparvata (jayo0 vR0 ___ kokilapitsatAM sarasabhAvabhRtAM mdhuraarvaiH|| (vIro0 6/35) 24/18) kokUyanaM (napuM0) cakravAka kA vilaap| (vIro0 12/19) kailAzaparvataH (puM0) purugiri| (jayo0 vR0 24/18) kokoktiH (strI0) cakravAka kI khaavt| 'kokasya kaivartaH (puM0) [ke jale vartate-vRt+ac] mchvaa| cakravAkasyoktiH ' (jayo0 14/118) kaivalya (napuM0) [kevala+Syaba] 'kevalasya karma vikalasya kokopazlokita (vi0) koka dvArA prshNsit| (dayo0 110) Atmano bhAvaH kaivalyam' (siddhi0vi0TI0 vR0491) koGkaH (puM0) eka deza kA naam| kevalajJAna ko prApta huaa| 2. mukti, mokss| kokaNaH (puM0) dekho uupr| kaivalyazArman (vi0) kevalajJAna gt| (vIro0 21/24) kokaNA (strI0) [koGkaNa+TAp] nAma vizeSa, jAmadagni kI kaizika (vi0) [keza+Thaka] bAloM kI taraha sundr| bhaaryaa| kaizikaH (puM0)zRMgAra rasa, vilaasitaa| kojAgaraH (puM0) [ko jAgarti iti lakSmyA uktiratra kAle] kaizoraM (napuM0) [kizora+aj] kizorAvasthA, baalykaal| utsava vishess| Azvina mAsa kI pUrNimA kA utsv| kaumaarkaal| koTaH (puM0) [kuT+ghaJ] kilA, durga 1. chappara, vADa, 2. kaizyaM (napuM0) [keza+SyaJ] bAla samUha, kacapAza, juudd'aa| kuttiltaa| kokaH (pu0) [kuk AdAne ac] 1. bher3iyA, 2. haMsa vishess| koTapAlaH (puM0) kotbaal| (dayo0 18) 3. cakavA pkssii| (suda0 1/10) 4. koyala, 5. meNddhk| koTaraH (puM0) vRkSa kI khokhr| (dayo0 22) [korTa kauTilyaM kokakuTumbinI (strI0) ckvii| dUraM rajasvalevezAdapi rAti rAka] kokakuTumbinI' (dayo02/6) koTarI (strI0) kuttiyaa| For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir koTi 318 koraka: koTi (strI0) 1. dhanuSa kA sirA, dhanuSa kA mur3A huA hissaa| kopakramaH (puM0) roSa yukta manuSya, rupttjn| 2. agrabhAga-'paraM guJjA ivA bhAnti tulAkoTiprayojanA: kopadezaH (puM0) rakta prakopa, rktcaap| 'prAgutthito viyati (jayo0 vR02/146) 30 pakti-'gaganAJcAnAM koTihveSA' zoNitakopadezaH' (jayo0 19/22) 'ko'ruNavarNastasyo(jayo067) padezaH' (jayo0 vR0 18/22) koTika (vi0) sirA vAlA, agrabhAga vaalaa| kopana (vi0) [kup+lyuTa] krodhI, prakopI, ruSTa, rossyukt| koTizaH (avya0) [koTi-zas] karor3oM, asNkhy| ko'pi (avyaH0) kAI bhii| (jayo0 4/52) (sudac 100) koTIraH (pu0) [koTimorayati I+aN] 1. mukuTa, 2. zikhA, - kopin (vi0) [kopa- ini] 1. krodhI, ruSTa, rossyukt| cottii| (dayo0 2/12) "smaraH zaradyasti janeSu kopI' ('vIro0 koTTaH (puM0) [kuTTa ghaJ] kilA, durg| 21/13) 2. cir3acir3A, tridoSa vikAra yukt| 'kaNThe koTTavI (strI0) durgAdevI, [koTa vAti vA+ka] kRpANaM prakarotu kopI' (dayo0 2/12) koTTAraH (puM0) [kuTTa+Arak] kilebaMdI vAlA nagara, parakoTe kopavatI (vi0) rosssthlii| (dayo0 vR017/103) ___ghere yukta ngr| 2. kuAM, taalaab| kopavidhiH (strI0) hanana bhI pravRtti (suda0 106) rAjJaH koNa: (puM0) [kuN karaNe ghaJ] 1. kinArA, konA, bindu, zreSThivarAya kopavidhivAka sarga: svayaM sttmH| sirA 2. ekAntavAsa-raNAya doNAya (jayo0 vR0 16/30) kopInaM (napuM0) khaNDavastra, lNgottii| 'muniH kopInabAsAssyA'rahasyaM labdhamekAntavAsAyetyarthaH' (jayo0 16/30) 'raNa: nagno' vA dhyaanttprH| (dayo0 24 koNe kaNe yuddhe' iti vi 3. vRtta kA bindu| kopIti (avya0) aisA koI bhI (jayo0 vR01/20) koNakuNaH (puM0) khttml| ko'pyapUrvo hi -koI apUrva hI (suda0 108) koNAtiSThita (vi0) kone meM baiThA huaa| (vIro0 9/14) komala (vi0) [ku| kalac] 1. snigdha, (jayo0 3/113) koNAkoNi (avya0) eka kone se dUsare kone tk| eka-dUsare 'pItvA sruti komalarUpakAyAm' 2. mRdusparza (jayo0 vR0 kone tk| 22/72) (jayo0 11/9) 3. nirmala, 4. mRdu, sukumAra, koNitattvaM (napu0) saMcAra, prvaah| lAlAvilaM 0sarala, Rju| (suda0 100) zoNitakoNitattvAnna jAtu rucyarthamihaimi tttvaat| komalakaMbha (napuM0) kamala reshe| koNDinyaH (puM0) nAma vishess| (hita014) (suda0 102) komala-pallavatI (vi0) sukumAratA yukt| komlaakssrvtii| kodaNDaH (puM0) [koH zabdAyamAna daNDo yasya] dhanuSa, dhanuH (jayo022/48) komalA: zravaNapriyAH padAM suvantAnAM 'kodaNDaM dhanurudetu' (jayo0 vR0 16/17) 2. sthAna vizeSa lavAH kakArAdayastadvatI (jayo0 vR0 22/48) 'komalAzca (jayo0 vR0 16/17) te pallavAH patrANi tadavatIti' (jayo0 vR0 22/48) kodaNDakaH (puM0) 1. bhU pradeza, 2. dhanuSa-kodaNDakaM karNapayobhuvA / komala-rUpaH (puM0) snigdha rUpa, ramaNIya ruup| n| (jayo0 17/76) 'kodaNDaH kArmuke bhuvi iti komala-rUpa-kAya: (puM0) rucirakAyA svruup| 'komalaM snigdhaM vizvalocana:' (jayo017/76) ca tadrUpaM tadeva vAyo yasyAstAM' (jayo0 10 11/9) kodaNDadhara (vi0) dhanuSa para bANa rakhane vaalii| 'kodaNDaM komalAGga (napuM0) komala aMga, lAvaNya yukta shriir| (jayo0 dhanurdharantIti strI pRSatparakodaNDadharA' (jayo0 vR0 10/69) / vR0 12/126) / kodaNDabhRt (vi0) dhanurdhArI, dhanurvidyA nipuNa (jayo0 6/108) komalAGgI (vi.) komala aMgoM vAlI, (vIrA0 3/19) kodravaH (puM0) [ku+vic-ko, dru+aknadrava] kodoM, eka | sukumAratA yukt| 'kA komalAGgI valaye dharAyA' (jayo0 dhAnya vishess| 5/86) ko na (avya0) kauna nhiiN| (suda0 85) koyaSTiH (strI0) [kaM jalaM yaSTirivAsya] TiTaharI, kurarI pkssii| kopaH (kup+ghaJ) krodha, kopa, gussA, ross| (samu0 9/26) | korakaH (puM0) mora, kurarI pkssii| kopa-kAraka ( vi0) krodha karane vaalaa| 'kopamAzu parAbhUya korakaH (puM0) mora, maJjarI, klii| ardha vikasita pussp| manasA ke rakaH' (samu0 9/26) 'pikova rasAlakorakaM' (dayo053) For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir korakaM 319 kauTalikaH korakaM (napuM0) maJjarI, kalI. ardha vikasita pussp| praghaNaM tadete' (jayo0 3/25) koSAdapi-nAlakAdapi (jayo0 korita (vi0) [kora itaca] 1. kalI sahita, aNkurit| 2. vR03/25) cUrNa yukt| koSadhara (vi0) dhana saMgraha shit| kolaH (pu.) [kula ac] 1. sUkara, vraah| 2. goda, aMka, koSasthalaM (napuM0) koSa sthAna, bhaNDAra gRh| (samu0 4/5) 3. aaliNgn| 4. santaraNa kASTha, patavAra, nadI pAra hone koSAdhyakSaH (puM0) koSAdhipati, kubera (vIro0 8/2) kA sAdhana-'smara-sindhu-kola:' (jayo0 17/31) drvinnaadhip| (dayo0 1/44) kolambakaH (puM0) [kula ambac kan] vINAdaNDa, vINA koSAntarutthAlikaH (puM0) apane koSa se ur3ane vAle bhrmr| ddhaaNcaa| 'yuvatarurasIti rAgataH sa tu kolambakamavamAgatam' (jayo0 1/82) 'koSAntarutthAH kusumanAlamadhyA(jayo0 10/20) dudgatAye'laya evaralikA bhramarA:' (jayo0 vR0 1482) kolA (strI0) [kul| NA+TAp] bdrii| koSApekSI (vi.) 1. akhaNDa kossdhaarii| 2. udara poSaNa ko vA (avya0) aura kaun| (jayo 149 karane vaalaa| 'koSaM draviNA gArapekSata iti koSApekSI kolAhalaM (napuM0) zoragula, (samu0 2/24) eka sAtha bolane nidhAnoddhArakara ityarthaH' (jayo0 70 6/24) vAloM kA svr| -koSApekSI-svodarapoSaNamapyapekSate' (jayo0 vR0 6/24) kollAgakArI (vi0) nAma vizeSa, gaNadhara naam| (vIro0 14/5) koSThaH (puM0) [kuS+than] hRdaya phaiphdd'aa| peTa, udara, 2. kovida (vi0) [ku-vica te vetti-vid ka] vizArada, buddhimAna, Abhyantara bhAga, 3. annaagaar| (jayo0 9/36, (jayo0 19/30) vidvAn, kuzala, pravINa, koSThaM (napuM0) prakoSTha, parakoTA, caardiivaarii| 2. bhaNDAra gRh| gunnii| 'na ko vidAnAnumatastvadAzI (jayo0 19/30) koSThakaH (puM0) [koSTha kan] 1. bhaNDAra gRha, 2. prakoSTa, kovidAraH (pu0) eka vRkSa vizeSa. kacanAra tru| prkottaa| kovidagraNI (vi0) vidvAnoM meM prviinn| (jayo0 19/85) koSThakaM (napuM0) prakoSTa, sthaan| (vIro0 13/6) kozaH (puM0) [kuzA ghaJ] 1. bhaNDAra, samUha, ddher| (samya0 kosalaH (puM0) kauzala desh| 94) 2. tarala padArthoM ke rakhane kA paatr| 3. myAna, kosalA (strI0) ayodhyaa| AvaraNa, sthAna, paatr| 4. nidhi, saMgraha, zabdArtha saMgraha, kohalaH (puM0) [ko halati spardhate] vaadyyntr| zabda saMcaya, shbdaavlii| kohalaphalaM (napuM0) madhUka phalaka, mahuA kA phl| kozalikaM (napuM0) [kuzala+Thana | ghUsa, rishvt| ___'nirjIrNa-kohalaphalacchavirevamAsIt' (jayo0 vR0 18/25) kozAtakin (pR0) [koza+ata kvuna] vyApAra, vANijya, kau (strI0) pRthivI, bhUmi, dharA, bh| 'cittezayaH ko jayatAda saudaagr| yantu' (vIro0 14/18) (jayo0 1/74) kozit (puM0) AmravRkSA kaukkaTikaH (vi0) [kukkuTa Thak] murge pAlane vaalaa| koSaH (puM0) [kupa aca] bhaNDAra, AgAra samUha, saMgraha, kaukSa (vi0) [kukSi+aNa] kokha se baMdhA huaa| nidhi, sthAna, khajAnA! (samu0 4.11, jayo0 vR06/24) kaukSeya (vi0) [kukSiA DhaJ] udarajanita, peTa se utpanna hone (jayo0 4/46, draviNAgAramapekSate sa vizvatorocanamRddhadeza vAlA, kSukSi se utpanna hone vaalaa| koSaM dadhau zrI dhasannivezam' (jayo0 1/17) 'vizvatorocanaM kaukSeyakaH (puM0) [kukSau baddho'si: DhakaJ] khaGga, talavAra, sarveSAM rucikArakam' (jayo0 vR0 1/17) 'vizvarocana' asi|' nAma kopaM yatheti' (jayo0 vR01/17) zabdazAstra (vIro0 kauGkaH (puM0) [kuGka+aNa] eka deza vishess| 2/44) 2. nidhAna, khagAvaraNa-vAjinaM bhAti tu bhajati kauTa (vi0) [kUTa+aJ] nijagRhagata, apane ghara meM rahane vaalaa| muJcati koSaM ca muJcati hyarAti:' (jayo0 6/111) 'koSaM kauTaH (puM0) asatya, mithyA, chl| khaGgAvaraNaM' (jayo0 vR0 6/111) plAna vizeSa, jisameM | kauTakikaH (puM0) [kUTa+ktan] bheliyaa| talavAra ko rakhA jAtA hai| 3. nAla, kalI, ardha vikasita | kauTalikaH (puM0) [kuTilikayA harati mRgAn aGgArAn vA] pussp| kamaladaNDa-'zirISa-koSAdapi komale te pade' vadeti zikArI, luhaar| For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kauTilya 320 kaumudaM kauTilya (vi0) kuTalatApana, vakratA, dusstttaa| (suda0 1/34) kauTilyaH (puM0) kauTilya nAmaka arthshaastr| kauTilyaka (vi0) vakratA, kuttltaapn| 'mRSAsAhasa-mUrkhatva____ laulya-kauTilyakAdivat' (jayo0 2/145) kauTumba (vi0) [kuTumbaM tadbharaNe bhojanamasya kuTumba Thak] pArivArika sambandha, gRhastha se smbndhit| kaumbika (vi0) [kuTumba nadbharaNe prasUta: kuTumba-Thak] parivAra banAne vAlA, gRhastha gata kArya vaalaa| kauNapa: (pU0) [kuNapa+aN] pizAca, raaksss| kautukaM (napuM0) icchA, kutUhala, kAmanA, utsukatA, Aveza, aaturtaa| (suda0 3/33, suda0 21) vinoda-'kautukAt kila nirAgaso'Ggin' (jayo0 4/37) (jayo0 2/134) 'kotukAd vinodavazAta' (jayo0 vR0 2/134) phala, pariNAma-'kotukaM ko tu kasmAnna' (jayo0 vRe 3/68) puSpa kautukatva bhilASo'pi kusume narmaharSayoH iti vizvalocana:' kautukagRha (napu0) Amoda bhvn| ( bhakti013) kautukadhUka (vi0) vinodavAn, utsukatA vAlA! (jayo0 11/90) 'samantataH kautukadhRk sumAnyam' (jayo0 11/90) kautukaparipUrNa (vi0) 1. kautukatA se yukta, 2. puSpoM se pripuurnn| kautukaparipUrNatayA yA'sau SaTpadamatagujAbhimatA' (suda0 82) kautukapUrNa (vi0) kautukatA se yukta, vinoda yukt| (suda0 2/73) kautukabhAji (vi0 ) kautuka ke bhnnddaar| 'svarUpata: kautukabhAji sAraM nave vayastatra padaM dadhAra' (samu06/27) kautukabhUmi (strI0) harSadAyaka sthaan| kautukabhUmiramuSyA nayanAnandAya vilasatu nH| (suda0 84) kautukamaGgalaM (napuM0) mahAn utsava. vinoda kriyA, harSa bhaav| kautukavatI (vi0) vinodavatI! (suda082) kautukasaMgrahaH (puM0) puSpa smuuh| kautukAnAM puSpANA saMgrahaH ___ saMprApti: (jayo0 24/7) kautukasamvidhAnaM (napu0) vinodachaTA, harSa bhAva kI prmukhtaa| (samu0 1/13) 'pade pade kautukasamvidhAnA' (samu0 1/13) kautukasevA (strI0) 1. AnandabhAva, harSa bhAva, vinodapUrNa sevaa| (jayo0 4/15) 2 puSpa upalabdhatA-kautukAni puSpANi ca teSAM sevayA upalabdhyA sahitA' (jayA0 vR0 4/15) kautukAzugaH (puM0) kAma, kaamdev| 2. puSpabANa kautukAzugena kAmadevena puSpabANena' (jayo0 vR0 21/6) 'kautukasya kusumasya Azugo bANo yasya' (jayo0 vR0 5/60) kautukitA (vi0) 1. kautukatA kI vyApti, puSpoM kI vyaapti| 'svayaM kautukitasvAnta kAntamAmenire'GganA' (suda0 83) 'kautukAni puSpANi vidyante yatra sa kautukI tasya bhAvaH kautukitA vinodasahitA ca' (jayo0 vR0 34/40) kautukotpattiH (strI0) harSotpatti, vinodotpatti, AnandabhAva, utpanna honaa| 'satkautukotpattibhuvo'mukasya' (samu0 6/18) kautUhalaM (napuM0) [kutuhala ANa] icchA, jijJAsA, kAmanA, utsukatA, utknntthaa| kautkucya (vi0) kuceSTA, azubha bhaavnaa| kauntika (vi0) [kuntaH praharaNamasya ThaJ] kunta/bhAlA calAne vaalaa| kaunteyaH (puM0) [kuntyAH apatyaM Thak] kuntI kA putra yudhisstthir| bhIma, arjuna bhI! kaupa (vi0) [kUpa+aNa] kue se sambandhita, kueM se nirgata, kueM se praapt| kopAkulaH (puM0) kaupa samUha, krodha yuktA (12/6) kaupInaM (napuM0) [kUpa khaJ] 1. yoni, upastha, guptAGga, guhyendriy| 2. laMgoTa, khnnddvstr| (jayA0 1/38) kaupInabhAvaH (pu0) laMgoTI, vastra cillikaa| 'kau pRthivyAM pInabhAvaM praphullAvasthAmuta vanavAsinAM vAnaprasthAnAm' (jayo0 vR0 18/47) 'kaupInasya vastracillikAyA bhAvamayate zeSavastrAdiparigrahaM parityajati' (jayo0 vR 18/47) kojya (vi0) [kubja+SyaJ] vakratA, kuTilatA, kubdd'aapn| kaumAra (vi0) [kumAra+aNa] taruNa, (vIro08/17) (jayo0 3/42) (samya021) (jayA0 8/17) 'yuvA, kuvArapana, baaly| (jayo0 23/28) kaumArakaM (napuM0) tAruNya! (samuH 6/17) kaumArakAlaH (puM0) kumAravasthA, taruNakAla, ldd'kpn| (dayo0 112) kaumArikeyaH (vi0) [kumArikA Dhak] avivAhitA strI kA putr| kaumAlyaguNaM (napuM0) kumAratA ke gunn| (suda0 3/29) kaumudaM (napuM0) zveta kml| (vIro0 1/3) 'kaumudastomamu rIcakAra' rAtri meM khilane vAlI kmlinii| (suda0 99) kaumudamedhayantam (jayo0 11 // For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaumuda 321 kausumbhaka kaumuda (vi0) pRthivI ko Anandita karane vaalaa| 'kau pRthivyAM kaubera (vi0) [kubera+aN] kubera se sambandha rakhane vaalaa| mudaH prasannatAyA:' (jayo0 vR0 1/74) 'ko pRthivyAM mudaM | kauza (vi0) [kuza+aNa] reshmii| kuza kA banA huaa| harSam' (jayo0 vR0 28/3) 'sphoTayituM hi kamalaM kaumudaM kauzaraH (puM0) kuzala bhaav| (jayo0 5/94) 'kauzarasya nAnvamanyata' (jayo0 28/3) kuzalabhAvasya' (jayo04/65) kaumudAptimaya (vi0) pRthivI para prasannatA vaalaa| 'kau bhuvi kauzaraH (puM0) pRthivI kA jl| 'kau pRthivyAM zarasya jalasrA' mudAptiyaH prasAdayuktaH' (jayo0 6/112) kumudasamUhasya (jayo0 4/65) pRthvI ke bANa ruup| (jayo0 va05/94) vikAsakArazca' (jayo0 70 6/112) kauzaradhara (vi0) cAturyadhArikA, kuzalA ko dhAraNa karane kaumudAzraya (vi0) pRthivI para prasannatA phailAne vAlA, pRthivI vaalaa| (jayo0 9/87) 'iti kauzaradhara-vAcamuttamAM' kA aashry| kumudAnAM samUhaH kaumudaM kairavasamUhastasyAzrayA | kauzalaM (napuM0) [kuzala+aNa] prasannatA, kuzalatA, samRddhi, vikAsakAriNo' (jayo0 vR. 3/37) kau pRthivyAM mudAzrayaH kSema, dakSatA, cturaaii| (vIro0 5/30) caatury| (jayo0 259) prasaktikara: kaumadAnAmAzrayaH (jayo0 5/91) kauzaladezaH (puM0) kauzala nAmaka deza (samuH 4/20) kaumudI (strI0) (kaumud| ngop| cAMdanI, jyotsnA, cndrikaa| kauzaladhara (vi0) kuzalatA dhAraka, cAturya yukt| (jayo0 (suda0 4/13) kumudAnAmiya kaumudIti candrasyeyaM candrotipade' | vR0 9/87) (jayA0 15/63) kauzalApurI (strI0) kauzala ngrii| (vIro0 14/16) kaumodakI (strI) [ko pRthivyAH modaka-kumodaka aNa Dop | kauzalikaM (napuM0) [kuzala Thak] ghusa, rishvt| kuM pRthivoM maadyti-kumod| aNa Dopa) viSNu kI gdaa| kauzalikA (strI0) [kauzalika TAp] [kuzala aN DIp] kaurava (vi0) (kuru- aNa] 1. kuruoM se sambandha rakhane 1. upahAra bheMTa, prAbhRta, cddh'aavaa| 2. abhivAdana, nmn| vaalaa| kauzaleyaH (puM0) [kauzalyA+Dhak] 1. rAma, dAzarathI, kauzalyA kaurava: (puM0) kuru kI santAna, (samya065) duryodhanAdi, kauravaM kA putra raam| nAma vIraM janAya khalu sarvasAdhAraNAyekSate' (jayo0 18/5) kauzalyA (strI0) [kozaladeze bhavA] dazaratha kI rAnI, jyeSTa kauravaH (vi0 / pRthivI para zabda karane vaalaa| 'ko bhuvi raJjanAya bhaaryaa| prasaktyarthaM khala ravamIkSayate zabda kroti|' (jayo0 vR0 / kauzambikA (strI0) [kuzAmba+aN] kauzAmbI nagarI, vatsa deza kI raajdhaanii| (dayo0 9) kauravyaH (puM0) kuru ko sntaan| kauzAmbI (strI0) [kuzAmba aN GIp] kauzAmbI ngrii| kaula (vi0) kula+aNa] kula se sambandhita, paitRka. kauzika (vi0) [kuzika-aNa] myAna meM sthit| AnuvAzakA kauzika (puM0) ulUka, ulluu| 'no'stu kauzikAdiha vidveSI' kaula: (pu0) kuna smbNdhii| (jayo0 8/90) 'prakAzamAna samaye kozikAt ulUkAt kaulakeyaH (10) [kula: Dhaka ! varNasaMkara, vyabhicAriNI strI paraH anya: ko naro vidveSI' (jayo0 vR0 8/90) kauzikI (strI0) nadI, jo vihAra meM bahatI hai| kaulaTineyaH (pR0) [kulaTA Dhaka varNamaMkara se utpanna putra! kauzeyaM (napuM0) [kozasya vikAra:-Dha] rezama, rezamI vastra! kaulika (vi0 ) [kula Thaka! kula se sambandhita, kula meM kausIdyam (napuM0) [kuzIda+SyaJ] 1. vyAja kA vyavasAya, pracalita 2. Alasya, aakrmnnytaa| kaulikaH (0) julAhA, tntuvaay| kausuma (vi0) [kusuma+aN] sumana yukta, pussptaa| (suda0 kaulIna (vi0) / kula khj| kulIna) 28) kaulInyaM (napuM0) (kulIna pya kulInatA, vaMza ko vaishisstthtaa| | kausuma-saMvikAsaH (puM0) vikasita sumn| 'yasyA mukhe yadi janma saMskArAbhyAM kolInyamiti kthyte| (hi0saM023) | kausuma-saMvikAsa' (jayo08/27) kaulUtaH (paM) kuluta aNa] kulUta deza kA nRpti| kausumbhaka (vi0) [kusuma aN] sumana yukta, pussptaa| (suda0 kauleyaka (40) [kala ddhk| zikArI kutA. shvaan| 2/8) For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kausumbhaka-bhAjanaM 322 kriyAkANDaH kausumbhaka-bhAjanaM (napuM0) kusumbha se bhare hue paatr| (jayo0 kramazaH (avya0) [kram+zas] kramAnusAra, eka sA, eka 8/27) 'nimnAni gandharvazakaiH kRtAni yatrAtha kausumbhaka- mAtrA meN| kramazaH sakalai rathAtmanastakamAruDhatayA nipAtanam' bhaajnaani| (jayo0 8/27) (samu0 2/24) kausRtikaH (puM0) [kusRti+Thak] Thaga, chalI, 2. bAjIgara, kramayugaM (napuM0) yugaanusaar| (samu05/2) bdmaash| kramavicArakarI (vi0) kramazaH vicAra karane vaalaa| kaustubhaH (pu0) [kustubhI jaladhistatra bhavaH] eka ratna, jo kramavikrama (puM0) krama se parAkrama ko praapt| vakSasthala kI zobhA bar3hAne kalA hotA hai| (vIro0 7/11) kramAgata (vi0) krama se AyA huaa| 'kramazaH AgataH kramAgataH' krUy (aka0) cUM cUM zabda krnaa| (jayo0 vR0 21/75) kramAt-krama se--'kutsiteSu sugatAdiSu krakacaH (puM0) [kra-iti kacati zabdAyate-ka+kaca-ac] kramAddhA' (jayo0 2/26) aaraa| kramika (vi0) [krm| Than] uttarottara, krmaanusaarii| 2. paraMparAgata, krakacacchadaH (puM0) ketakI tru| AnuvaMzikA krakacapanaH (puM0) sAgauna vRkSA kramuH (puM0) [kram u] supArI tru| krakacapAdaH (puM0) chipklii| kramela: (puM0) [kram el+ac] uuNtt| upavezayati sma tadgataH krakaraH (pu0) [kra iti zabda kartuM zIlamasya-kra+kR+ac] sahasA sAdivara: kramelakam' (jayo0 vR0 13/73) aaraa| kramelakaH (puM0) uuNtt| kratuH (puM0) [kR+ktu] 1. yajJa, zakti / krayaH (puM0) [krI+ac] khriid| kraturAj (puM0) yajJa svaamii| krayaNaM (napuM0) [krI+lyuT] kharIdanA, kraya krnaa| krath (aka0) kSati pahuMcAnA. coTa karanA, mAra ddaalnaa| krayalekhyaM (napuM0) dAnapatra, vikraya ptr| krathanaM (napuM0) [kratha+ lyuT] vadha, htyaa| krayavikrayaH (puM0) vyApAra, vyvsaay| krathanakaH (puM0) [kratha+kan] uSTra, uuNtt| krayika (vi.) vyApArI, vyvsaayii| krand (aka0) cillAnA, ronaa| krandanaM (napuM0) vilApa, rudn| kravya (vi0) bikrI yogya, bikaauu| kram (saka0) jAnA, phuNcaanaa| kravyaM (napuM0) kaccA maaNs| kramaH (puM0) [kram+ghaJ] anukrama, gati, kadama, pg| 'bhavataH kraziman (napuM0) [kRz+imanica] kRza, durbala, kssiinn| sAnnidhyamasmin krame' (suda0 113) 'rAgAdayaH kramAt' krAkacikaH (puM0) [krakaca+Thak] aaraashk| (suda0 135) krAnta (vi0) nissRta, nikalA, gayA huaa| kramaH (puM0) zakti, bl| 'kramaH zaktau paripATyAm' iti krAntaH (puM0) azva, ghodd'aa| * aaNdoln| vi0' (jayo0 23/36) * paripATI, prmpraa| krAntiH (strI0) 1. gati, prgmn| 2. agrabhUta, paadgmn| 3. kramakRt (vi0) kilAnukI paMkti meM calate hue| abhibhUta karane vaalaa| 'pipIlikAlI-kramakRt-prazastiH' (jayo0 11/33) krAyaka (vi0) kretA, kharIradAra, vyApArI, vyvsaayii| kramaNaH (puM0) [kram lyuT] 1, pAda, paira, paga, 2. azva, ghodd'aa| krimiH (strI0) kIr3A, kiitt| kramaNaM (napuM0) 1. kdm| 2. atikramaNa, ullNghn| kriyA (strI0) 1. 0kAryapaddhati, prakriyA, 2. racanAdharmitA, kramaNAnvayaH (puM0) aakrmnn| 'pradoSasiMhakramaNAnvayAnAM' (jayo0 3. 0upacAra 4, 0kriyAgati-vyavasAya, 5. kRtya, ceSTA, 15/28) kRte AkramaNe'nvayaH kSubdharUpatayA' (jayo0 6. zrama 7. 0AcaraNa, 8. 0krm| 9. dravya kI pryaay| vR0 15/28) pANigrahaNAtmika kriyaa| (jayo0 1/67) kramataH (avya0) [krm| tasil] kramaza:, uttarottara, krmaanusaar| kriyA-kalApaH (puM0) kAryakalApa, riiti-rivaaj| kramaditsa (vi0) paMktizaH kramazo ditsaa| (jayo0 12/118) kriyAkAraH (puM0) abhikartA, kaarykrtaa| kramarodhaH (puM0) sImAtikramaNa kA nissedh| (jayo0 21/75) | kriyAkANDaH (puM0) vidhi vidhAna, kArya kI vidhi, bAhya vidhi| For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kriyAgukSi www.kobatirth.org dharmAdhikakartRtvamamI dadhAnA bAhyaM kriyAkANDamitAH svamAnAt (vIro0 18/49) kriyAgukSi (strI0) kriyApada, kaviracanA (jayo0 7/2) kriyAdveSin (puM0) pakSapAta / kriyAnayaH (puM0) kriyA kI pradhAnatA / 'yaH upadezaH kriyAprAdhAnya' / kriyAnirdeza: (50) sAkSya gvaahii| kriyApadaM (napuM0) 0kavi racanA pATava 0kriyAvAcaka, 0kriyAgupti (jayo0 7/2) kriyApAragamI (vi0) parizramazIla / kriyAyogaH (puM0) kriyA ke sAtha sambandha / kriyAruciH (strI0) jJAna, darzana, caritra Adi ke prati ruci / kriyAvaza: (puM0) kriyA kA prbhaav| kriyAvAcaka (vi0) karma ko prakaTa karane vaalaa| kriyAvAcin (vi0) kriyA se banA huA zabda / kriyAvAdin (puM0) kriyAvAdI, kartA ke binA kriyA sambhava nahIM hai, isalie usakA samavAya AtmA meM hai, aisA kahane vAle jainadarzana meM 363 mata haiM, unameM kriyAvAdI mata bhI hai| 'kriyA astItyAdikAM vadituM zIlaM yeSAM te kriyAvAdinaH / ' (jaina0la0378) 'kriyAM jIvAdipadArtho'stItyAdikAM vadituM zIlaM yeSAM se kriyAvAdinaH' (jaina0la0378 ) kriyAvidhiH (strI0 ) karma karane kA niyama, kArya paddhati / kriyAvizAla (napuM0) terahaveM pUrva kA nAma, jahAM lekhana vidhi kI vyAkhyAeM hoN| jahAM saMyama kriyA, chandakriyA aura vidhAnAdi kA sabheda varNana ho| 'kiriyAvisAlo i-gaya-lakkhaNa- chaMdAlaMkAra-seDhatthI purisa- lakkhaNAdINaM vaNNaNaM kuNaI' (jaya0502/48) kriyAvizeSaNaM (napuM0) 1. kriyA kI vizeSatA prakaTa karane vAlA zabda / 2 vidheya vishessnn| kriyAsaMkrAntiH (strI0) adhyApana, zikSaNa, dUsaroM ko zikSA denaa| - 323 krI (saka0) kharIdanA kraya karanA, mola lenaa| krIDa (sapha0) khelanA, manoraMjana karanA, ghuumnaa| 'kroDe muhurvAramvAra vellati krIDati' (jayo0 vR0 13/90) krIDa (puM0) [krI+paJ] khela, killola, umaMga, Amoda, pramoda, krIDakaH (puM0 ) [ krID+ghaJ svArthe kan ] khela, utsAha, umaMga (dayo0 83) utsAha | krIDanaM (napuM0 ) [ krIDa + lyuT ] khelanA, manoraMjana karanA / Acharya Shri Kailassagarsuri Gyanmandir koDa: krIDanaka: (puM0) khela sAdhana / krIDanakataM (puM0) khela sAdhana, krIDAskana, khilaunA satyavastuparibodhane vizo bhAnti krIDanakato yataH shishoH| (jayo0 2 / 30) 'krIDanakAnyeveti krIDavakata:' (jayo0 vR0 2/30) krIDanavakAraka (vi0) krIr3A ko karane vAlA madArI, bAjIgara, naTa (jayo0 vR0 25/5) krIDA (strI0 [krID+a+TAp] khela, Amoda pramoda, utsAha, umaMga, kilola, hNsii| krIDAkara (vi0) krIDA karane vaalaa| (jayo0 vR0 16 / 15 ) krIDAgRha (napuM0) AmodakakSa, khelasthAna krIDAnurakta (vi0) krIDA meM tatpara / (dayo0 83) krIDApara (vi0) krIDA yukta, krIDA meM tatpara, khela meM lagA huA / 'vayasyavargeNa samaM kadApi krIDApareNedamudantamApi' (samu0 1 / 31 ) krIDAralaM (napuM0) maithuna kAmakeli / krIN ( saka0) kharIdanA, kraya karanA / 'yaH krINAti samarpa mitIdaM vikrINIte'vazyam' (suda0 91 ) kruJcaH (puM0) jalakukkuTI, bagulA / krudh (aka0 ) 0krodha karanA, 0kopa karanA 0krodhita honA / 'dagdhaM krudhA kAmadhanurharaNa' (jayo0 11/67) + krudh ( aka0 ) 0cillAnA, ronA, 0cIkhanA 0 vilApa karanA / kuSTa (vi0 ) [ kruz+kta] cillAyA huA pukArA huaa| krUra (vi0 ) 0 nirdaya, 0niSThura, kaThora, vdAruNa, 0bhayaMkara, 0 anissttkaarii| For Private and Personal Use Only krUrakarman (napuM0) rakta raMjita / krUrakRt (vi0) nirdaya, nirmama krUrakoSTha (vi0) mRdutA kA abhAva / krUragaMdha: (puM0) durgandha / krUradRza (vi0) kudRSTi vAlA / krUralocanaM (napuM0) kupita dRSTi / kretRkulaM (napuM0 ) grAhakaM (jayo0 13/87) kretu (puM0) kretA, kharIradAra / kroJcaH (puM0) [kuJca+ac] 1. eka pakSI, 2. parvata vizeSa / kroDaH (puM0) [kruDa +ghaJ] 1. aGka, goda, vakSasthala, chAtI, saunaa| 2. garta, gtttthaa| 'pitarau tu viSedatuH sutAM na tathA''janmanijAGkavarddhitAm' (jayo0 13/22) 'aDDe phoDe yazoviziSTaM' (jayo0 vR0 3 / 23) 4 Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kroDapatraM 324 kroDapatraM (napuM0) prAntavartI lekha, smpuurk| kledabhAvaH (puM0) sar3AnabhAva (vIro0 16/25) (jayo0 2/130) kroDIkaraNaM (napuM0) AliMgana krnaa| kledasambhAra (vi0) meda yukt| 'kledasambhAra : tanRtpannabheda: kroDImukhaH (puM0) [koDyA mukhamiva mukhamasyAH] geNddaa| samUhastasya dhArAbhiranvitaM mAkSikam' (jayo0 vR02/130) krodha: (puM0) [krudha+ghaJ] kopa, krodha, gussaa| kleza: (puM0) [kliz+ghaJ] pIr3A, vedanA, kaSTa, du:kh| krodhana (vi0) [krudha+lyuTa] krodha yukta, kupit| klezasaMbhRta (vi0) kssttkaark| (jayo0 vR0 28/12) krodhAlu (vi0) [kudh Aluc] krodha vAlA, gussaila, cidd'cidd'aa| klaivya (vi0) 1. napuMsakatA, nAmardI, purussaarthhiintaa| (suda0 84) krodha yukta. krodhaavisstt| klaivyayuta (vi0) napuMsakatA yukta, 'kapile tvayA sa vaktavya krozaH (puM0) [kuz+ghaJ] cIkha, cItkAraH cillAhaTa, yutaH' (suda084) cillaanaa| klaivyasampanna (vi0) napuMsakatA se yukt| (jayo0 vR0 11/52) kroSTu (puM0) [kruz+tula] gIdar3a! klomaM (napuM0) [klu+manina] phephdd'e| krauJcaH (puM0) [kruJca+aN] 1. kurarI, bagulA. jlkukkuttii| | kva (avya0) [kim at, ku Adeza:] kahAM, kidhara, kise, 2. eka giri vishess| kabhI nahIM, kahIM, kisI jgh| (jayo0 1/39) 'mati krauJcaripuH (puM0) kArtikeya, prshuraam| kva kuryAnnaranAthaputrI' (jayo0 3/85) 'kva kuzalaM kuzalaM krauJcasUdanaH (puM0) parazurAma, kaartikey| kurutAjjinaH' (jayo0 9/36) kaurya (napuM0) [ krUra-Syaja] krUratA. ktthortaa| (vIro0 11/4) / kvacana (avya0) anytr| kvacanAnyatrAparicitasthAne' (jayo0 klanda (saka0) cillAnA, pukAranA, ronA, vilApa krnaa| vR0 18/32) 'bhAsvAnasau kvacana yApitasarvarAtriH' (jayo0 klam (aka0) thakanA, avasanna honA, Alasya honaa| 18/32) klamaH (puM0) [klam+ghaJ] thakAvaTa, avasAda, klaanti| kvacit (avya0) eka jagaha, kisI sthAna para kahIMklamamiSaM (napuM0) AlasatAvyAja, Alasya ke bhaane| kahIM-'maNayo'pi hi kvacit' (jayo0 2/12) 'kvacidAzrame 'klamamiSeNa jinamIpsitameSA' prANapatiM prati tadA suveSA' samu cite nirato'sA vAtmane rucite' (jayo0 2/116) (jayo0 14/32) 'kvacitkadAcicchubhayogato'pi' (samu08/37) klAnta (vi0) [klam+kta] 1. thakA huA. zrama yukta, kvaNa (aka0) aspaSTa zabda karanA, bjnaa| kvaNat, kvaNantyo' udAsIna, bhogopayogo-citavicArataH klAntaH' (dayo0 39) (vIge0 2/35) 0kvtkinnikaapdeshaat| Alasya yukt| 2. mujhAyA huA, mlaan| kvaNaH (puM0) [kvaNa ap+ghaJ] zabda, dhvani, jhNkaar| klAntiH (strI0) [klam-ktin] thakAvaTa, shrm| kvatya (vi0) [kvAtyapa] kisI sthAna se sambandha rakhane klid ( aka0) gIlA honA, Ardra honA. tara honaa| vaalaa| klinna (vi0) [klid + kta] gIlA, Ardra. tr| kvaNita (vi0) dhvnit| (vIro06/29) kliz (aka0) du:khI honA, pIr3ita honA, du:kha denA, kvaNitakiGkiNI (strI0) karadhanI kI kiNkinnii| (vIro0 6/29) satAnA, kaSTa honaa| kvApi (avya0) kadApi, kabhI bhI, kahIM bhI koI bhii| klizita (vi0) [klizkta ] pIr3ita, du:khita, kaSTa yukt| (jayo0 vR0 23/32) 'jale sthale kvApyudale guhAnAM klupta (vi0) 1. racita, guNphit| caityAni vande jinapuGgavAnAm' (bhakti0 34) 'kutracidapiklRptiH (strI0) camaka, kAnti (vIro0 20/11) zrutyaiva sa jayo0 vR0 5/33, tiSThotkvApi tadA tadaGgaNa' (muni0 syAditi tUpaktRptiH' 12) kliSTi: (strI0) [kliz+ktin] du:kha, vedanA, pIr3A, sevaa| kSa klIva (vi0) [klIb+ka] npuNsk| 1. hijar3A, badhitA kSaH (puM0) yaha saMyukta akSara hai| isameM k+pa kA saMyoga hai| kiyA gyaa| 2. puruSArthahIna, bhIru, durbala, kaayr| | kSaH (puM0) [kSiDi] vinAza, kSaya, hAni, antrdhaan| 2. kledaH (puM0) [klid+ghaJ] 1. Ardra, gIlA vara, nmii| 2. vidyuta, 3. kSetra, kheta, 4. raaksss| 5. viSNu kA narasiMha .. mavAda bheda, tnuutpnnmNd| avtaar| For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNa 325 kSaNasthitiH kSaNa (saka0) cATa pahucAnA, kSati pahuMcAnA, AghAta krnaa| kSaNadApraNItiH (strI0) rAtri kI prvRtti| kSaNadAyA rAtreH praNIti: kSaNa: (puM0) [kssnn| ac] 1. utsava, Ananda, hrss| 'kSaNAH prvRttirydvaa| (jayo0 15/39) utsavAH' (jayo0 vR0 45) prasannatA-zaradaM bhuvi varSaNAt kSaNadApravRttiH (strI0) 1. rAtri kI praNIti, 2. kSaNikavAditA punaH kSaNavallakSaNametya vstunH| (suda0 vR054) 2. kI pravRtti! (jayo0 vR0 18/60) 3. muniyoM kI janma, utpatti 'kSaNA janmAni (jayo0 vR0 45) 3. vRtti syAdvAdavANI yukt| uditapicchAnAM mayUrapicchadhAriNAM lakSaNa, zarIra ke vibhrama vilAsa Adi lkssnn| 'kSaNo digambarANAM samUhastasya vRttiH pravRttiH syAdvAda jilAsa- vibhramAdilakSaNa' (jayo0 vR0 3/3) 4. avasara, bhAk-syAdavAdamanekAntavAdaM bhajatIti' (jayo vR0 18/60) kAla, samaya, avakAza, (jayo0 4/68) (samya0 135) kSaNadesaH (puM0) eka mAtra prdesh| (suda0 3/2) kSINadeza, aMza, bhAga, kendra, 'kSaNa mAtra kSaNena lAbha mahatA mahIntu' kamara kA patalA hissaa| 'udara-kSaNadezasambhuvA smye| (vIro0 188) 'sati pazyAmi pazyAmi du:khato yAnti me (suda0 32) kssnnaaH| (suda0 90 ) vabhRvAyaM mahArAjo mahAvIraprabhoH kSaNe' kSaNadyutiH (strI0) prabhA, vidyut prabhA, cmk| (suda0 1445) 'vidhRtAGgali utthitaH kSaNaM' samu pasthAya kSaNanaM (napuM0) [kSaNa+ lyuT] ghAta, aghAta, nAza, haani| patana sulkssnn:|' (suda0 3/24) 'kSaNAdudIrayannevaM kSaNanizvAsaH (puM0) shiNshuk| kara-vyApAramAdarAt' (suda0 78) kSaNabhaGgara (vi0) caMcala, nazvara, kssnnsthaaii| nAzaka- Namo sappisavINaM caikAhikAdikarugakSaNam' (jayola kSaNabhara (vi0) kSaNamAtra (jayo0 25/43) 19/20) kSaNabhUH (strI0) kssnnmaatr| kSaNaM (napuM0) samaya, avasara, kinycitkaal| kSaNaM kiJcitkAlaM' kSaNabhUrA (strI0) kssnnmaatr| (suda0 99) kSaNabhRrAstAM na (jayo0 10/65) 'samu dyato vArayituM kSaNena' (suda0 svapne'pyuta yatra na yAni vatatvAm' (suda0 99 / 120) 'samAha sadyaH kapilakSaNena sadyaH kapilaH kSaNena, kSaNamAtraM (avya0) kSaNabhara ke lie| (suda. 3.39) kSaNarAmin (puM0) kabUtara, kpot| kSaNaH (pu0) stoka nAma, pramANa vishess| 'pariNAmotpadantara-- kSaNameva (avya0) kSaNamAtra hii| (dayo0 // 2 // vyatikramakAlaH kSaNa:' (siddhi vi0TI0 vR0349) eka kSaNaruciH ( strI0) kSaNabhara kI ruci/priiti| vidyutsadRza ci| paramANu kA dUsare paramANu ke atikramaNa kA jo kAla hai| thovo khaNo NAma (dhava0 13.291) 'kSaNe'so'nantarakSaNe tata iti kSaNaruciH zampeva bhAti' kSaNakaraH (puM0) candra, shshi| (jayo0 vR0 25/3) 'kSaNaruciH kamalA pratidiGmukha' kSaNacaraH (puM0) nizAcara, raaksss| kSaNalasat (vi0) bhANabhAtra ke lie prkaashit| (jayo0 25/3) kSaNa-kSINaM (napuM0) kSaNamAtra kI kmii| no cetkSaNakSINa kSaNa-lAkSaNika (vi0) thor3I dera bhara bhii| (dayo066) vicAravanti dinAni dIrghANi kuto bhvnti| kSaNavidhvaMsin (vi0) kSaNabhara meM naSTa hone vaalaa| kSaNata (vi0) kSaNabhara bhI (jayo0 vR0 25/4) (vIro0 12/20) kSaNavibhaGgadezinI (strI0) jinavANI pavitra lakSaNa vAle sapta kSaNada (vi0) Ananda prada. Ananda pradAna karane vaale| kSaNadaM bhaMgoM ke yukt| 'kSaNasya utsavassa vibhaGgadezinI nissedhkii| kSaNamAdhyAnAt karNAlaGkaraNaM kuru' (jayo0 3/38) kSaNadaM jina vANI sajja pavitra lakSaNa svarUpa gapA AnandapradaM-(jayo0 vR0 3/38) 3. kSaNabhara, muhUrtabhara. teca te vibhaGga vitarkAH 'syAdasti syAnnastItyAdirUpAstaddezinI kinycitmaatr| teSAM prruupikaa| (jayo0 vR0 3/10) kSaNadaH (puM0) jyotiSI, nimittshaastrii| kSaNasambidhAnaM (napuM0) kSaNa sdRsh| 'AyuH samudra- dvitayokSaNadA (strI0) rAtri, rAta, nishaa| (jayo0 98/39) pamAnakSaNaM' sma jAne kSaNa sambidhAnam' (vIro0 11/24) 'kSaNamutsavaM dadAtIti kSaNadA' kSaNamutsavaM dyati khaNDayatIti | kSaNasAkSika (vi0) kSaNa meM naSTa hone vaalaa| yadiha paudgalikaM kSaNadA' kSaNaM parivartanaM dadAtIti kSaNadA' (jayo0 10 kSaNasAkSikaM tadanukartumamuSya kilAkSikam' (samu0 7/19) 15/31) kSaNasthitiH (strI0) aneka kSaNa sthaayitv| 'nityaikatAyA: For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNika 326 kSapaka parihArako'bda: kssnnaasthitestdvinivedishbd:| (jayo0 kSatriyaH (puM0) [kSatre rASTre sAdhu tasyApatyaM jAtau vA] zAstropajIvi, 26/89) kalyANakAraka pravRtti yukta, zakti sNpnn| 'astu kSaNika (vi0) [kSaNa+Than] kSaNasthAyI, cirakAla taka nahIM sarvajanazarmakAraNaM jIvikA bhujbhuvo'sidhaarkm| nirbalasya rahane vaalaa| (jayo0 vR0 6/75) balinA vidAraNamanyathA sahajakaM sudhaarnnm|| (jayo0 2/112) kSaNikanarman (napuM0) kSaNika vinod| kSaNikanarmaNi nijayazomaNi 'kSatAt trAyante te kSatrAH pariparitrANakarA kSatriyA' (vIro0 masulabhaM ca jhaatu| (suda089) 1/39) 'paritrANAya bAhubhyAM sammadAdraNaparaihiM nighRNaiH kSaNikavAdaH (puM0) saugata darzana kA eka vAda, eka vicAradhArA, prsphuridivgtsnggrvrnnaiH| suSThu-zaurya rasasaMmmitaistadA rejire jisameM vastu ko pratikSaNa badalane vAlA mAnA jAtA hai| paridhRtA urshchdaaH| (jayo0 7/94) 'kSaNikaM nAma sugatamataM' (jayo0 5/42) ytmaanaandRddh'aashyaan| kSatriyA iti saMjJAta: nijagAda mhaashyH|| kSaNikatva (vi0) kSaNa camatkAritva, 'dRSTireva labhate kSaNikatvam' (hita0saM08) svIya-bAhubalagarvitA bhujAsphoTanena (jayo0 5/42) privrtisvjaaH| sambabhUvuradhiyo: sadojaso baddhasannahanakA kSaNin (vi0) [kSaNa ini] avakAza rakhane vaalaa| 2. kssnnsthaayii| kilkaishH|| (jayo0 7/91) kSaNottaraH (puM0) kssnnaanntr| (vIro0 5/2) 'zastropajIvinaH ksstriyaa:| (jayo0 2/111) kSaNodabhavaH (puM0) kSaNa meM utpanna, kAla yuktA (jayo0 kSatriya-jIvikA (strI0) kSatriyoM kI aajiivikaa| 'kSatriyasya 2/79) asidhAraNaM jiivikaa'sti|' (jayo0 vR02/112) kSata (vi0) [kSaNa kta] 1. ghAyala, kSati grasta, ptit| 2. | kSatriyatA (vi0) ksstriypnaa| catuSpadeSUta khageSvageSu vadannaho coTa grasta, kATA gyaa| 3. vraNa (jayo0 6/93) ksstriyaandhmessu| vikalpanAmeva dadhattadAdimasau nirAdhAra kSatakAsaH (puM0) khAMsI, kvaas| vco'bhivaadii|| (vIro0 17/27) kSatajaM (napuM0) rudhira, rakta, piip| (jayo0 8/9) kSatriya-buddhiH (strI0) kSatriya buddhi vAle, mahAvIra, antima kSatayoniH (strI0) kaumAryacyutA tiirthNkr| (vIro0 14/47) kSapta-vikSata (vi.) ghAva janya, kSatigrasta, coTa jny| kSatriyavarNaH (puM0) kSatriya vrnn| kSatavRttiH (strI0) daridratA, jIvikA se rhit| 'dhavalo yazasetyanekavarNaH kSatriyavarNe kilAvatIrNaH' (samu0 kSatavrata (vi0) vrata vyuta, vrata meM aticAra lagAne vaalaa| 6/41) kSatazUnya (vi0) pratimA haani| (jayo0 5/93) kSatriyANI (strI0) [kSatriya GISa] kSatriya jAti kI strii| kSatAnvita (vi0) vraNa yukt| (jayo0 6/93) kSatriyI (strI0) [kSatriya GIS] kSatriyANI, kSatriya naarii| kSatiH (strI0) [kSaNa, ktinna ghAva, coTa, bAdhA, hAni, kSatriyezvara-varaH (puM0) kSatriya raajaa| 'yaH kSatriyezvara-vara 0hAsa, nyuuntaa| kSaya 'samyaktvamAdyakSatito vibhaati'| pridhaarnniiyH| (vIro0 22/26) jaina dharma pravartaka tIrthaMkara (samya0 132) kSatriya the| kSatriya dUsaroM kI duHkha se rakSA karate the| aisA kSattR (puM0) [kSad + tRc] 1. mUrtikAra dvArapAla, saarthi| 2. kSatriya dharma vyApArI vaizyavarga ke hAthoM meM aayaa| jaina dharma dAsI putr| prANimAtra kA hitaiSIdharma hai, ise lokadharma yA rAjadharma kSatraH (puM0) [kSaNa kvip] 0agragaNya, adhirAjya, zakti, honA cAhie thA, para vaha eka jAti yA sampradAya vAloM prabhutA, saamrthy| 2. nakSatra-(jayo0 vR05/27) 3. kSatra-jo kA dharma mAnA jA rahA hai, yaha bar3e du:kha ko bAta hai| tIrthaMkara bhagavAna ke Upara chAte ke rUpa meM suzobhita hote kSata (vi0) prazAnta, sahiSNu, vinamra, vinIta, kssmaashiil| haiN| tIna kSatra yukta siNhaasn| kSap (aka0) 1. upAsanA karanA, 2. saMyamI honA, ArAdhanA kSatratrANakaH (puM0) DhAla, rakSA kavaca! (jayo0 27/27) krnaa| 3. (saka0) kSaya karanA-'ityeva mohaM kSapayannazeSa' kSavatrANakAraH (puM0) rakSA kavaca, chAla, chaataa| (bhakti0 31) kSatrapa (vi0) kSatriyoM kA shiromnni| (jayo0 22/33) | kSapaka (vi0) caritra mohanIya ko kSaya karane vAle saadhu| 1. For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSapaka zreNI 327 kSamAbhRt tapasvI 'mohakkhayaM kuNato utto khavao jiNiMdehi' (bhAva kSamatA (strI0) sAmarthya, 0zakti, 0bala, dhairya, sAhasa, saM0660) cAritramoha-kSapaNakariNaH ksspkaaH| (dhava0 1/182) shnshkti| (samya0 70) 'kSamatA dAtumaho balAya me' kSapakazreNI (strI0) guNasthAna kI siiddhii| mohanIya karma kA (jayo0 13/30) 'kasyAsti kSamatA parasya sa punastvAM kSaya karatA huA AtmA jisa zreNI para Arur3ha hotA hai| paatyedaapdi|' (muni0 20) / 'kSayamupagamayannudgacchati sA' (ta0 vA0 9/18) kSappa (strI0) [kSam aGkaTAp] zAnti vinata, sahiSNutA kSapaNaM (napuM0) 1. karma kA pRthkbhaav| nAza, vinAza, kssy| dhairy| (jayo07/35) (jayo0 vR05/111) 'kSamA sahiSNutA 'aTThaha kammANa mUluttara-bheya-bhiNNa-payaDi-TThidi- yasyAM sA' (jayo0 vR0 11/88) 'parivRtaH kSamayApyaparigrahaH' aNubhAga-padesANaM jIvAdI jo Nissesa-viNAso taM khavaNaM (samu0 7/29) 'rAjJI kSamA brahmaguNaikanAve' (suda0 103) NAmA' (dhava0 1/215) 'mAna-mAyA-madAmarSakSa-paNAkSa- 0kSamA guNa vizeSa, dharma vizeSa, 0daza dharmoM meM eka dharma paNaH smRtaH' (upAsakA0859) uttama kssmaa| duSTa logoM ke dvArA kahe gaye gAlI galauca, kSapaNakaH (puM0) [kSapaNa+kan] yAti, sAdhu, shrmnn| (jayo0 haMsI majAka Adi nirAdara ke vacana tathA tAr3ana, mAraNa, vR0 1/97) zarIracchedana sarIkhI ApattiyoM ke jAne para bhI mana meM kSapaNakAdhipatiH (puM0) yativara! 'yativareNa kSapaNakAdhipatinA' mailApana na Ane denaa|' (tattvArtha sU0vR0142, sU09/6) (jayo0 vR0 1/97) kSamA krodhanigrahaH kAluSyAnutpattiH kAluSyAbhAva, shnbhaav| kSapaNatvadhArI (vi0) digambaratnadhArI, zramaNatvadhAraNa karane 'krodhotpatti-nimittAviSahyAkrozAdi-saMbhave kAluSyoparamaH vaalaa| 'samasta-sattvaikahitaprakAri manastayA'nte kSapaNatva- kSamA' (ta0 vA0 9/6) 2. pRthvI-'samu dreNa tAntA vyAptA dhaarii|' upatya vai tIrthakaratvanAmAcyutendra tAmapyagamaM sudaamaa|| kamadhikRtya kSamA pRthvI (jayo0 vR0 11/88) 3. guNa (vIro0 11/36) vizeSa-kSamAsantoSAdayaste kIdRzA acalA nizcalA api' kSapaNI (strI0) [kSap+ lyuT+ GIp] 1. campU, 2. jaal| (jayo0 vR0 1/94) paJcamyA nabhasaH prakRtya-bhavatAdUrjasvinI kSapacyu (strI0) apraadh| yA hyamA. tAvadghastrazatAvadhau nivasatAdekatra labdhvA kSamA' kSapaMta (varta0kR0) kSaya karane vaale| pratyagrahItsApi samAtmanItaM (muni0 7) __ cainH| kSapantaM sutraamdiinm| (suda0 119) kSamAkSaka (vi0) kssmaadhaark| 'kSamAyAH sahiSNutAyA akSaH kSapA (strI0) [kSap+ac+TAp] rAtri, rAta, rjnii| 'yanmIlitaM zakaTa eva ka AtmA yasya sH|' (jayo0 vR0 1/108) sapadi kairaviNI bhirAbhiH kSINA kSapAstamitamayyata taarkaabhiH| kSamAkara (vi0) kSamA karane vaalaa| (jayo0 18/21) kSamAguNaM (napuM0) kSamA kI vishesstaa| kSapAkaraH (pu.) candramA, caMdra, shshi| 'udite samu ddhatapadaiH kSamAdhara (vi0) kSamA dhaark| 'gurumApya sa vai kSamAdharaM sudizo kSapAkare prayaye tato'nupadibhiH sphurttre| (jayo0 15/95) ___mAturathodayannaram' (suda0 3/20) kSam (saka0) 1. kSamA karanA, zAnta karanA, 'kSantavyaM tadaho kSamAdharman (napuM0) kSamAdharma, vinaya dhrm| punIta bhavatA deyaM ca suuktaamRtm|' (suda0 124) kSamApadaM (napuM0) kssmaamaarg| 'kSamyatAmiti vimutyupArjitam' (suda0 100) 2. AjJA | kSamAprArthanA (strI0) kSamA yAcanA, kSamA karanA, kSamA bhaavnaa| denA, 3. pratIkSA krnaa| 4. sakSama honA, sahana krnaa| _ 'kSamAprArthanAM karomi' (jayo0 vR0 17/60) kSama (vi0) [kSam ac] 1. samartha, sakSama, yogya, pryaapt| | kSamAprArthin (vi0) kSamA yAcaka, vinata, nmrshiil| 'tasyai 'kintvadyApi na vetsi tAM vikalatAM tAnnAsi moktuMkSamaH' vinato'smi kSamAprArthI bhvaami|' (jayo0 vR0 26/33) (muni0 19) nirmAtuM kSamaH samarthaH syaat| (jayo09/28) kSamAbhAvaH (puM0) kSamA prinnaam| kSamaNaM (napuM0) prAyazcitta, anyakRt aparAdha kssmaa| 'citte'parAdha- kSamAbhUH (strI0) sahiSNu svbhaav| 'mAbhUtkSamAbhUrlabhate'valagnaM kSamaNAdivedaM' (bhakti09) 'kSamaNaM svasyAnyabhUtAparAdhakSamA' saiSA sukAJcIguNato hyvighnm| (jayo0 11/24) (jaina0la0282) 'khamaNaM svasyAnyabhUtAparAdhakSamA' | kSamAbhRt (vi0) kSamAzIlA 'kSamAbhRto munervatkrAt pratidhvaniriyAna (bha0 A0TI070) bhuut| (samu0 7/34) For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSamAyAcanA 328 kSAlanaM kSamAyAcanA (strI0) kSamAprArthanA, kSamA bhAvanA, nmrbhaavnaa| kSamAzIla (vi0) kSamA yukta, kSamAdhara, kSamA bhRt| (jayo0 kSamita (vi0) kSamAzIla, sahanazIla, dhairyavAn, kSamA svbhaavii| kSaya (vi0) 1. hAni, nAza, 2. hrAsa, kSINatA, nyUnatA, 3. aMta, samApti, vinaash| (samya0 82/) 4. AtyantikI nivRtti| 'kSayo nivRttirAtyantikI' (ta0 vA0 2/1) kSayo nAma abhAvo-'khao NAma abhAvo' (dhava0 7/90) 'karmANAM AtyantikI hAniH kSayaH' (ta0zlo02/1) 'atyantavizleSaH kSayaH' (paMcAskiAya amRta vR056) kSayaH (puM0) [kSi+ac] gRha, nivAsa, aavaas| kSayathu (strI0) [kSi+athuc] tapedika, khaaNsii| kSayin (vi0) [kSaya+ ini] kSaya hone vAlA, hrAsa janya, vinAzaka, hiintaa| kSayiSNu (vi0) [kSi+iSNuc] kSaya karane vAlA, vinaashk| kSayopazama: (puM0) anantaguNa hInatA, kSaya aura upazama kA udy| 'kSayopazama udgItaH kSINAkSINabalatvata:' (ta0zloka02/3) kSayopazmalabdhiH (strI0) kSayopazama kI praapti| AtmA ko apane hita kI ora dRSTigata honaa| vizuddhi ke kAraNa anaMtaguNe hIna hokara udIraNA ko prApta honaa| kSayopazAntiH (strI0) kSayopazama kI uplbdhi| AtmA ko apane hita kI ora dRSTigata honaa| 'ekAsti labdhi duritasyatAdRk kSayopazAntiryata prApya taadRk| (samya0 42/ kSar (aka0) 1. bahanA, 2. pravAhita honA, 3. khisakanA, sarakanA, 4. nikalanA, risanA, TapakanA, 5. ghaTanA, mittnaa| kSar (saka0) denA, pradAna krnaa| 'suSThu na kSarati na dugdhaM dadAtIti' (jayo0 17/54) kSara (vi0) [kSara+ac] nissRta hone vAlA, nikalane vAlA, pighalane vaalaa| kSaraNaM (napuM0) [kSar+lyuT] bahanA, TapakanA, nikalanA, risanA, jhrnaa| kSarada (vi0) jharate hue| 'kSarada-kSara-saudha-sattvarA' (jayo0 vR0 26/4) kSarannivrajacca tadakSara-saudhastvaM' (jayo0 vR0 26/4) kSara-saudhaH (puM0) svacchatara cauk| 'sarvatazcatvarasya maGgala maNDalasya pUraNe tvarA' (jayo0 26/4) kSariNI (strI0) nadI, saritA, brsaat| (jayo0 1/3) kSarin (puM0) [kSar+ini] Tapakane kA mausama, barasAta kA smy| kSal (saka0) dhonA, sApha karanA, poNchnaa| kSAlayati vstr| 'vaktraM tathA kSAlayituM jalaM c| (vIro0 5/9) vArA vastrANi lokAnAM kSAlayAmAsa yA puraa| jJAnenAdyA''tma nizcittamabhUt kssaalitumudytaa|' (suda0 4/36) kSAtra (vi0) [kSac+ aN] rakSA se smbndhit| kSAtraM (napuM0) kSatriya kula, kSatriyatva bhaav| kSAtrakulaM (napuM0) ksstriykul| sutAbhujaH kiJca narAzino'pi na janma kiM kSAtrakule'tha ko'pi| bhillAGgajazcet samabhRtkRtajJaH guro RNItthaM vicaredapi jnyH|| (vIro0 17/31) kSAtrayazaH (puM0) kSatriya yaza, kSatriyatva prkaashk| vArAzivaMzasthitirAvibhAti bhoH pAThakA, kssaatrysho'nupaatii| (vIro0 2/7) kSAnta (bhUka0kR0) [kSam+kta] sahiSNu, dhairyavAn, sahanazIla shaantpriy| kSAntiH (strI0) [kSam+ktin] kSamA, kodhAdinivRttiH kSAntiH' krodha nigraha, zAnta bhAva, dhairy| 'dayeva dharmasya mahAnubhAvA kSAntistathA'bhUttapasaH sadA naa| (vIro0 3/16) kSAnti-sahanazIlatA rakhanA 'bhUtavratyanukampA dAna-sarAga saMyamAdiyogaH zAntiH zaucamiti savedyasya' (ta0sU06/12, vR089) (samya084) kSAntu (vi0) [kSam+tuna] sahanazIla, dhairyavAn, shissnnu| kSAma (vi0) [kSakta] 1. kSINa, hIna, nirbala, kRza, 2. dgdh| 3. kSudra, tucch| kSAra (vi0) [kSarNa ] saMkSaraNazIla, tikta, kaTu, khaaryukt| kSAraH (puM0) rasa, arka, rAva, shiiraa| kSArakaH (puM0) [kSAra+kan] 1. khAra, rasa, 2. arka, 3. shiiraa| (jayo0 6/101) 4. maMjarI, kalikA, 5. parAga, 6. raakh| (jayo06/101) kSAraNaM (napuM0) [kSAra+Nic+ lyuT] dossaaropnn| kSArikA (strI0) [kSar+Nvula+TAp] bhUkha, dhudhaa| kSArita (vi0) risatA huA, nikalatA huA, prvaahit| zAlanaM ( na kSa la Nica lyaTa] prakSAlana dhonA sApha karanA, chidd'knaa| 'cAndrIcayaiH kSAlana-nAmagUDhe' (vIro0 21/8) 'ambhasA samu citena cAMzukakSAlanAdi priptthyte'nkm| (jayo0 2/80) 'kSAlanena vastrasya nirmalA bhvti|' (jayo0 18/66) For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSAlayAmAsa 329 kSINa kSAlayAmAsa dhone yA poMchane svaccha kiyaa| 'vArA vastrANi kSAyopazamikaH (puM0) karmoM ke kSaya aura upazama se utpnn| lokAnAM kSAlayAmAsa yA puraa| (suda0 4/36) 'svAntaM hi 'karmaNNAM kSayAdupazamAccotpanno guNaH kSAyozamika:' (dhava0 kSAlayAmAsa' (samu0 9/17) kSAlayituM-prakSAlana karane ke 1/161) lie| 'vaktraM tathA kSAlayituM jalaM ca' (vIro0 5/9) / kSArataMtraM (napuM0) kSAradravya ghAvoM ko zuddha karane vAlI paddhati, kSAlita (vi0) [kSak+Ni+kta] svaccha kiyA huA, prakSAlita, eka cikitsA pddhti| prmaarjit| 'raNareNvA dhUsaritaM kssaalitmridaardRgjlaughen| kSiNa (saka0) chiilnaa| 'kASThaM yadAdAya sadA kSiNoti' (jayo0 (jayo0 6/38) kSAlitaM dhautaM (jayo0 vR0 6/38) 26/90) kSAyika (vi0) karmoM meM abhAva se utpanna hone vaalaa| kSitiH (strI0) pRthvI, ghara, sthaan| (ta0sU02/1) 'kSayaH krmnno'tyntvinaashH| kSitibhRta (vi0) pRthvI dhAraka, pRthvI pAlaka nRp| (jayo0 kSAyika-anaMta-upabhogaH (puM0) karma ke kSaya se vibhUtiyoM 9/34, 9/35) kI praapti| kSip (saka0) 1. pheMkanA, chor3anA, DAlanA, 2. bhejanA, 3. kSAyika-anantabhogaH (puM0) bhogAntarAya ke vinAza hone para dRSTi DAlanA, dekhnaa| AkSipat (jayo0 7/3) kSipan ananta bhoga sAmagrI kI praapti| 'kRtsna-bhogAntarAyatiro itstto'vlokyn| 4. dattaM sUtikayA zavaM ca kamapi bhAvAt paramaprakRSTo bhogH| (ta0 vA0 2/4) kssiptvaa''gtenaa'thvaa| (muni0 11) 5. vyatIta kSAyika-upabhogaH (puM0) upabhogAntarAya ke zAnta hone para karanA-kSipet kAlaM cArtavametya gehisadanaM tatra kssipedaaryikaa| __ yatheSTa upabhoga ke sAdhana utpanna honaa| (muni0 28) kSAyikacAritraM (napuM0) cAritra mohanIya ke kSaya se utpanna hone kSipaNaM (napuM0) [kSip+kyUn] jhir3akanA, pheNknaa| vAle cAritra, ythaakhyaatcaaritr| 'SoDaza-kaSAya- kSipaNiH (strI0) 1. cmpuu| 2. jaal| nava-nokaSAyakSayAt kSAyikaM cAritram' (ta0vR02/4) kSipaNyuH (napuM0) shriir|| kSAyikajJAnaM (napuM0) jJAnAvaraNa ke kSaya se utpanna hone vAlA kSipA (strI0) 1. rAtri, 2. bhejnaa| jJAna kevljnyaan| 'jJAnAvaraNakSayAt kSAyikajJAnaM kevalam' | kSipta (bhU0ka0kR0) [kSipa+kta] pheMkA huA, DAlA huaa| (tazloka 2/4) 'kSipto'pi paGke na ruci jahAti' (suda0 120) 'kSiptA'si kSAyikadAnaM (napuM0) dAna dene meM bAdhA kA abhaav| vikSipta ivAdhunA tu' (suda0 3/40) kSAyikabhAvaH (puM0) karmaskandhoM ke vinAza se jo AtmapariNAma | kSipta-kukkaraH (puM0) pAgala kuttaa| hotA hai, vaha bhAva kSAyikabhAva hai, 'kSayaH prayojanaM yasya kSiptacitta (vi0) udAsa mana, vikSipta mn| bhAvasya sa kSAyikaH, kSAyikasya bhAvo kSAyika bhaavH|| kSiptadeha (vi.) ArAma yukta shriir| kSAyikalAbhaH (puM0) nirvighnatA pUrvaka sAdhanoM kI praapti| kSipyamAna (zAnac pratyaya) pheMkatA huaa| vahniH kiM zAntimAyAti kSAyika-vIryaH (puM0) vIryAntarAya ke kSaya se prAdurbhUta shkti| kSipyamAnena daarunnaa| (suda0 126) kSAyika-samyaktvaM (napuM0) sAta prakRtiyoM ke atyanta kSaya se | kSipra (vi0) [kSipra+rak] aashugaamii| jo samyaktva prAdurbhUta hotA hai 'satta-payaDikkhaeNuppaNNa- | kSipraM (avya0) zIghra, turanta, jldii| sammattaM (dhava0 1/192) zuddhAtmAdipadArthaviSaye viparItA- kSiprakArin (vi0) aashukaarii| bhiniveza rahitaH pariNAmaH kSAyikasamyaktvamiti bhvyte|' kSiyA (kSi+aGga+TApa) vinaash| (paramAtma pra061) kSIjanaM (napuM0) sarasarAhaTa, eka dhvani vizeSa, jo chidra yukta kSAyikasamyagdRSTi: (strI0) mithyAtva kA nirAkaraNa 'nirAkRta- | pradezoM se nikalatI hai| mithyAtvaH kSAyikasamyagdRSTirityAkhyAyate' (ta0 vA0 9/45) kSINa (vi0) [kSi+kta] 1. kRza, nirbala, ptlaa| 2. ghaTA kSAyikI (strI0) kSaya ko utpanna karane vaalaa| kSayaH prayojanamasyA huA, kama huA, smaapt| 3. sukumAra, shktihiin| iti kSAyikI' (anagAradharmAmRta 2/114) halakI-'kSINe rAgAdisantAne' (samya0 115) kSINa zabda For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSINa-kaSAyaH 330 kA artha naSTa ho jAnA bhI hai| (samya0 115) 'kSINA | kSIradhAtrI (strI0) 0dhAya, dAI mAM, dUdha pilAne vaalii| kSIraM abhAvanApannAH' (jaina0la0392) dhArayati dadhAti yA sA kSIradhAtrI-stanapAyinI-(mUlA0 vR0 astamita-'kSINA kssaapaastmitmpyuttaarkaabhiH|' (jayo0 6/28) 18/21) kSIradhiH (puM0) dugdhasAgara, azakta-'kSINaM vIkSya vijetumbhupagataH sphIto naratvaM prati' kSIranidhiH (puM0) dugdhsaagr| sAgara, nIradhi, 0smudr| (vIro0 22/33) kSIranIraM (napuM0) pragAr3hatA, ekarUpatA, gaaddhaaliNgn| kSINa-kaSAyaH (puM0) kaSAya rahita, sabhI prakAra ke moha kA kSIrapaH (puM0) zizu, baccA, dUdha pIne vAlA bccaa| vydesh| (samya0 149) 'kSINA kaSAyA teSAM te kssiinnkssaayaaH| kSIrabhAti (vi0) dugdha se bhare hue| 'vatsena kSIrabharitastanatAdravyakarmANAM kaSAya-vedanIyAnAM vinAzAttanmUlA api mudyAnamAleva vasantena praphullabhAvaM' (dayo0 54) bhAvakaSAyAH pralayamupagatA iti kSINakaSAyA, iti bhaNyante' kSIravAriH (puM0) dugdha smudr| (bha0A0TI0 27) moha kA atyanta kSaya-dvAdaza kSIravikRtiH (strI0) jamA huA duudh| guNasthAnavartI-'upazamazreNivilakSaNena kSapaka zreNimArgeNa kSIravRkSaH (puM0) [puM0] bar3a, gUlara, Umara, kaThUmara, pAkara niSkaSAya-zuddhAtma-bhAvanA-balena kSINakaSAyAH madhUka vRkSA dvAdaza-guNasthAnavartino bhavantiA' (vRhada, dravya0saM073) kSIrazaraH (puM0) malAI, dUdha kI mlaaii| kSINatA (vi0) kRzatA, shktihiin| 'paropakAraH parasmAyanugraha kSIrasamudra (puM0) kSIra saagr| (jayo0 1/8, 9) buddhiH sarvaM uttarottaraM kSINatAmavAptaH' (vIro0 1/33) kSIrasAraH (puM0) mkkhn| kSINadhana (vi0) nirdhana, garIba, dhana rahita, rNk| kSIrasavI (strI0) eka Rddhi vizeSa, jisa Rddhi ke prabhAva kSINapApa (vi0) pApa se vimukt| se AhAra dugdha pariNata ho jAte haiN| athavA jisake prabhAva kSINapuNya (vi0) puNya kA abhaav| se muni vacana sunate hI manuSya yA tiryaMca ke du:kha zAnta kSINamoha (vi0) moha kSaya ko praapt| pRthaktvAya vitarkastu yaH ho jAte haiN| sukhotpAdaka vcn| (jayo0 va1019/80) shrennaavaatmraagyoH| kSINamohapade tsmaiektvaayaadhunaatmH|| 'Namo khIrasavINaM tu gnnddmaalaadidaarnnm| (jayo0 1970) (samya0 148) mohasya tu kSaye jAte kSINamohaM prcksste| kSINamoha nAmaka guNasthAna-'sa mohaM pAtayAmAsa samo'haM kSIrAdaH (puM0) zizu, dUdha pItA bccaa| jinpairiti| anubhUtAtma-sArmathyo'yyanu bhuutdyaashryH|| kSIrAbdhiH (pu0) dugdhasAgara, kSIranidhi, uddhi| Atma-sAmarthya yena sa moh| (jayo0 28/19) kSIrAnaM (napuM0) khIra, dUdha evaM cAvala se banA tarala pdaarth| pAtayAmAsa kSINamohanAmaka guNasthAnaM prAptavAniti' (jayo0 kSIrAnnasthAlI (strI0) khIra kI thaalii| 'tAvatekatra sthAne vR0 28/19) ___ kSIrAnnasthAlI sampannA satI dRssttipthmaaysaa| (dayo0 17) kSIbatA (vi0) unmattatA, paaglpn| (jayo0 7/17) kSIrikA (strI0) [kssiir+tthn| TAp] dUdha se nirmita pdaarth| kSIraH (puM0) [ghasyate adyase ghas+Iran] dUdha, dugdha (jayo0 kSIrin (vi0) [kSIra+ ini] dUdha dene vaalii| 3/7) kSIrodapUraH (puM0) kSIra sAgara kA puur| (suda0 12/11) kSIraM (napuM0) dugdha, duudh| kSIva (aka0) matavAlA honA, unmatta honaa| kSIrajaH (puM0) candra, shshi| kSIva (vi0) [kSIv+kta] uttejita, mdonmtt| kSIrajA (strI0) lkssmii| kSu (saka0) kSIMkanA, khaaNsnaa| (kSauti) kSIranIraM (napuM0) gunn-doss| pAnI aura duudh| 'kSIra-nIra kSujjaya (vi0) bhUkha jItane vaalaa| zabdAbhyAmatra guNa-doSau gRhyete|' (jayo0 vR0 3/7) kSuNNa (bhU0ka0kR0) [kSud+kta] kUTA huA, kucalA huaa| kSIratanayaH (puM0) cndr| kSut (napuM0) [kSuda+kvip] 1. chiiNk| 2. chudhA, 0kSudhA, bhuukh| kSIratanayA (strI0) lkssmii| (ta0vA09/9) kSIradumaH (puM0) ashvtthvRkss| kSutaM (napuM0) [kSu+ kta] chiiNk| For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSutA 331 kSetraM kSutA (strI0) [kSuta+TAp] chiiNk| kSud (saka0) 1. kucalanA, masalanA, ragar3anA, piisnaa| 2. uttejita krnaa| kSad vijaya (vi0) bhUkha jItane vAlA, kssudhaajyii| kSudra (vi0) [kSud+rak] 1. tuccha, nIca, adhama, 2. duSTa, 3.. kara, 4. kRpaNa, nirdhaNa, 5. sNkiirnn| (jayo0 24/87) kSudrakambuH (puM0) choTA shNkh| kSudrakuSTha (napuM0) nimna koddh| kSudakaNTikA (strI0) dhuNghru| kSudracaMdanaM (napuM0) lAla cndn| kSudajantuH (puM0) choTA jIva, laghu praanni| kSudrajanman: (napuM0) tuccha jnm| (vIro0 10/34) kSudadaMsikA (strI0) go mkssikaa| kSudrabuddhiH (strI0) nimna mati, buddhihiin| kama buddhi vaalaa| kSudrarasaH (puM0) shhd| kSudrarogaH (puM0) sUkSma roga, choTI biimaarii| kSudralu (vi0) sUkSma, chottaa| kSadazaMkhaH (puM0) ghoMghA, sIpI, choTA zaMkha jiiv| kSudh (napuM0) [kSudh+kvip] bhUkha, chudhA, 0kssudhaa| kSudhA (strI0) [kSudh+TAp] kSudha, bhuukh| 'asAtAvedanIya tIvra-manda-klezakarI kSudhA' (ni0pa0sAlTI06) kSudhAjanita (vi0) kSudhA pIr3ita, bhUkha se vyaakul| kSudhA pipAsita (vi0) bhUkhA pyaasaa| kSudhAlu (vi0) bhuukhaa|| kSudhAzAMta (vi0) bhUkha zAMta vaalaa| kSudhita (vi0) bhUkhA, bubhukssit| (jayo06/121) kSupaH (pu0) [kSup+ka] jhAr3I, choTI jar3oM kA vRkss| kSubh (saka0) hilAnA, kaMpita karanA, kSubdha karanA, AMdolita krnaa| kSubhita (vi0) AMdolita, kSubdha huaa| jagatAM tritayasya sampadA kssubhito'bhuutprmdaambudhistdaa| kSubdha (vi0) [kSubh+kta] Andolita, asthira, caMcala, kaMpita, __claaymaan| kSumA [kSu+mak] alasI, eka sana vishess| kSur (saka0) kATanA, khuracanA, ktrnaa| kSuraH (puM0) [kSurka ] kSurA, ustarA, kcaaphaari| kSureNa kacApahAri zastreNa (jayo0 vR0 27/40) / kSurapramudA (strI0) eka prakAra kI Asana, kaniSThA aMgulI ko aMgUThe se dabAkara zeSa aMguliyoM ke phailAne para kSurapramudrA hotI hai| 'kaniSThikAmaguSThena saMpIDya zeSAGa gulI prasArayediti kSurapramudrA' (nirvANakANDa 5/vR0 51) kSurikA (strI0) [kSa+kan+TAp] churI, cAkU, ustraa| kSuriNI (strI0) [kSur-ini+ GIS] nAI kI patnI, naain| kSurin (puM0) [kSur+ini] nAI, kssaurkrmii| kSurI (strI0) [kSur+GIS] churI, caakuu| kSulla (vi0) [kSudaM lAti gRhNAti kSud+lA+ka] choTA, laghu, svlp| kSullaka (vi0) [kSulla+kan] 1. sUkSma, laghu, choTA, svlp| 2. nimna, kSudra, adhama, niic| 3. duSTa, nirdhn| 4. jaina siddhAnta kI dRSTi meM yaha utkRSTa zrAvaka kA eka rUpa hai| jo gyAraha pratimAdhArI hotA hai, vaha eka vastra, eka laMgoTI, pIchI aura kamaNDalu rakhatA hai, vaha kacopahArI tathA eka bAra bhojana karane vAlA utkRSTa zrAvaka hotA hai| 'kSullaka: komalAcAraH zikhA sUtrAGkito bhvet| ekavastraM sakaupInaM vstr-picch-kmnnddlum|| (lATI0saM07/6) kSullikA (strI0) utkRSTa zrAvikA, gyAraha pratimAdhArI shraavikaa| kSullikAtva (vi0) kSullikA pada vaalii| tatrAsyAH puNya yogenaapyaaryikaasNghsnggmaat| babhUva kSullikAtvena pariNAmaH sukhaavhH|| (suda0 4/29) zATakaM cottarIyaM ca vastrayugmamuvAha saa| kamaNDaluM bhuktipAtramityetad dvitayaM punH|| (suda0 4/31) zATIva samabhUdeSA gunnaanmaadhikkaarinnii| sdaarmbhaadnaarmbhaadghaadpytivrtinii|| (suda0 4/32) satyamevopa yujjAnA sntossaamRdhaarinnii| (suda0 4/33) parvaNyupoSitA kAlatraye sAmAyika shritaa|| sauhArdamaGgimAtre tu kilSTe kaarunnymutsvm| guNivargamudIkSyA'gAnmAdhyasthyaM ca virodhissu|| (suda0 4/35) kSetraM (napuM0) [kSi+STun] 1. sthAna, sthala (jayo0 vR0 3/93) 2. AvAsa, bhUmi, 3. nivAsa, gRha, bhuu-bhaag| 4. kheta, bhUmi, dhAnya kssetr| (vIro0 vR0 2/13) 'zasyapUrNa kSetraM drshitvaan|' (dayo0 96) 5. kAryasthAna, kAryazAlA, shresstthsthaan| 6. zarIra (jayo0 vR0 5/13) 'kSetraM nivAso vartamAnakAlaviSayaH' (sa0si0 1/8) kSetraM sasyAdhikaraNaM' (ta0 vA0 7/29) 7. avagAha-'yatrAvagAhastat kSetram' (jaina0 la0 395) 8. jnpdvaacii-vissyvaacii| 9. AdhAraAdheya vAcI-'kSiyatsataiSIt kSeSyatyasmin dravyAgamo bhAvAgamo veti trividhamapi zarIraM kSetram, AdhAre AdheyopacArAdvA' (dhava0 4/6) 10. AkAza-khetta khalu aagaas| 11. SaDdravyasthAna 'SaDdravyANi kSiyanti nivasanti yasmin ttkssetrm|' (dhava0 9/221) 12. tribhuvanasthiti (mahA0 1/123) trailokyavinyAsa-mahApu0 2/29) For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSetrakaraH 332 kSetrastavaH kSetrakaraH (puM0) kRSaka, kisAna, khetihr| kSetrapramANaM (napuM0) aMgulAdi kA avgaahn| 'aMgulAdi ogA-- kSetra-kAyotsargaH (puM0) kAyotsarga sevita kSetra, doSoM se rahita / haNAo khettapamANaM pramIyante avagAhyante anena zeSadravyANi kssetr| iti asya pramANatvasiddhaH' (jaya0 dha0 1/39) kSetrakAraka (vi0) kSetra vizeSa meM karane vaalaa| kSetraphalaM (napuM0) guNana phala, lambAI-caur3AI kA prmaann| kSetrakRta (vi0) kSetra meM karane yogya, kSetra meM kI jAne vaalii| vivakSita kSetra kI paridhi ko usake vistAra ke caturtha bhAga kSetragaNitaM (napuM0) rekhAgaNita, jyaamiti| se guNita karane para je pramANa AtA hai, vaha kSetraphala kSetragata (vi0) kSetra meM jAne vaalaa| kahalAtA hai| 'vAso tiguNo parihI vAsa-cautthAhado du kSetracaturviMzati (strI0) bharatAdi caubIsa kssetr| khettphlN| (trilokasAra 17) kSetracaraNaM (napuM0) kSetra kA aacrnn| kSetrabhaktiH (strI0) kSetra kA vibhAjana, kheta kA siimaaNkn| kSetracAraH (puM0) kSetra gmn| 'kSetre cAraH kriyate yAvadvA kSetraM / kSetrabhUmiH (strI0) dhAnya upaja kI bhUmi, yogya bhUmi, urvara caryate sa kssetraacaarH| (jaina0la0 396) bhuumi| kSetrajAta (vi0) kSetra meM utpnn| kSetramaGgalaM (napuM0) uttamottama guNoM kA sthAna, kevalajJAna, kSetrajJa (vi0) kSetra svarUpa ko jAnane vAlA, Atma svarUpa kA nirvaannsthaan| jnyaataa| kSetraM svarUpaM jAnAtIti kssetrjnyH|' (dhava0 1/120) kSetramAsaH (puM0) kSetra kI pradhAnatA vAlA maas| kSetrajJAnaM (napuM0) viveka, pradeza/sthAna jnyaan| kSetrarakSA (strI0) kheta kI rkssaa| (vIro0 2/13) kSetrata (vi0) pradezoM meM avgaahit| kSetralokaH (puM0) ananta pradeza kA sthaan| urdhva, adh aura kSetradharma (napuM0) AkAza rUpa kSetra kA Atma svbhaav| tiryak loka kA sthaan| kSetrapatiH (puM0) bhU svAmI, bhuumidhr| (dayo0 47) kSetravargaNA (strI0) kSetra ke viklp| kSetrapadaM (napuM0) pavitra sthAna, ucita pada, uttama maarg| kSetravid (vi0) kheta kA vizeSajJa, kRSaka, kisaan| 1. kSetra kSetraparAvartaH (puM0) kSetra parAvartana, kSetra privrtn| marmajJa, vishessjny| kSetraparArvanaM (napuM0) kSetra parAvarta, samasta loka ko apanA kSetra kSetravimokSaH (puM0) vimokSa yukta sthaan| jisa kSetra meM mukti kara lenaa| ko prApta kiyA gyaa| kSetrapalyopamaM (napuM0) kAla vishess| kSetravRddhiH (strI0) sImAtikramaNa, adhika kSetra ko sthAna kSetrapAla: (puM0) devoM kI eka jAti prbndhkrtaa| bnaanaa| 'abhigRhItAyA dizo lobhAvezAdAdhikyAbhisambandhaH kSetrapuruSaH (puM0) kSetra kA Azraya lene vAlA vykti| / kssetrvRddhiH| (tattvArtha zlokavArtika 7/30) kSetrapUjA (strI0) pUjanIya sthAna, tIrthaMkara janma, dIkSA, kaivalyAdi | kSetravyatirekaH (puM0) vyApta kSetra meM sthita nahIM honaa| anya kA sthAna/pavitra sthAna kI puujaa| kSetra meM sthita honaa| kSetrapratikramaNaM (napuM0) jIva parihAra yukta pradeza meM prtikrmnn| kSetrazuddhiH (strI0) kSetra kI shuddhtaa| 'kSetrAzritAtIcArAnnivartanaM kSetrapratikramaNam' (mUlA0vR0 kSetrasamavAyaH (puM0) kSetra kI smaantaa| jaMbUdvIpa, sarvArthasiddhi, 77/115) apratiSThAna naraka aura nandIzvaradvIpastha pratyeka vApI kA kSetrapratisevanA (strI0) niSiddha kSetra meM gmn| 'droNyAdigamanaM samAna rUpa se eka lAkha yojana prmaann| 'sarisANi eso kSetrapratisevanA' (bha0 A0 450) khettasamavAo' (jayo0 dha01/124) kSetrapratisevA (strI0) niSiddha kSetra meM gmn| | kSetrasamAdhiH (strI0) kSetra prAdhAnya meM smaadhi| 'annujnyaatgRhbhuumigmnm|' (bha0A0 450) kSetrasaMyogaH (puM0) prasiddha kSetroM kA sNyog| kSetrapratyAkhyAnaM (napuM0) ayogya yA aniSTa kSetra kA tyaag| kSetrasaMsAraH (puM0) jIva aura pudgaloM kA paribhramaNa sthaan| 'ayogyAni vAniSTa prayojanAni saMyamahAni saMklezaM vA kSetrasAmAyikaM (napuM0) apane sthAna para rAga-dveSAdi na karanA, saMpAdayanti kSetrANi tAni tyakSyAmi iti kSetrapratyAkhyAnam kSetra para samabhAva rkhnaa| (bha0A0TI0116) kSetrastavaH (puM0) tIrthaMkaroM ke janma, nirvANa Adi ke sthAna For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kSetrAtikramaH www.kobatirth.org kA stavana / 'kailAzasammedorjajanta pAvA- campA nagarAdinirvANa kSetrANAM samavasRtikSetrANAM ca stavanaM kSetrastavanaH / (mUlA0vR0 7041) kSetrAtikramaH (puM0) kSetra kA atikramaNa / vratI ko lagane vAlA doSa, jo vratI kSetra kA atikramaNa karatA hai, vaha kSetrAtikrama aticAra janya hotA hai| kSetrAdhipatiH (paM0) kSetrapati (dayo0 97) - kSetrAdhidevatA ( puM0) kSetrapAla / kSetrAnugAmI (vi0) kSetra meM anugamana karane vaalaa| avadhijJAna apanI utpatti ke kSetra se anya kSetra meM svAmI ke jAne para usake sAtha rahatA hai, naSTa nahIM hotA hai| 'syotpannakSetrAdanyasmin kSetre hirataM jiivmnugcchti| (go0 jI0372) kSetrAnanugAmI (vi0) apane kSetra se anya kSetra meM svAmI ke sAtha nahIM jAnA, kintu vahIM para naSTa ho jaanaa| 'yatkSetrAntaraM na maccchati svotpanna kSetre eva vinazyati bhavAntaraM gacchatu mA vA tatkSetrAnanugAmi' (go0jI0 372 ) kSetrAnupUrvI (strI0) paricita kSetra kI avgaahnaa| kSetrAnuyogaH (puM0) kSetra vivaraNa, sthAna kI vyAkhyA / kSetrAbhigraha: (puM0) kSetra niyama kSetra paridhi kSetrAryaH (puM0) kAzI, kauzala Adi dezoM meM utpanna / 'kSetrAryAH kAzI - kauzalAdiSu jAtAH (ta0vA0 3/36) jo pandrahakarma bhUmiyoM tathA bharatakSetra ke vartamAna sAr3he paccIsa dezoM meM utpanna yA kSetragata cakravArtiyoM kI utpatti sthAna / kSetrAvagraha: (puM0) kSetra Adhipatya, pradeza para vicAra | kSetrAhAra : ( puM0) kSetra meM AhAra kA upabhoga / kSetrika (vi0) kheta se sambaMdha rakhane vaalaa| kSetrika: (puM0) kRSaka, kisAna, khetahara kSetrojjhita (puM0) kSetra kI vastuoM kA parityAga / kSetrottara (50) uttaradizAdigata kSetra kSetrotsargaH (paM0) kSetra meM utsarga, kSetra kA tyaag| kSetropakramaH (puM0) kSetra/ kheta banAne kA krama, kheta kA prisskaar| kSetropasampat (puM0) kSetrocita niyama kI vRddhi| 'yasmin kSetre saMyama tapoguNazIlAni yamaniyamAdayazca varddhante tasmin vAso yaH sA kssetropsmpt|' (mUlA0vR0 4/141) kSepa (puM0 ) [ kSip ghaJ] DAlanA, pahanAnA 'cikSepa kaNThe mRdu puSpahAram / ' (vIro0 95/14) rajAMsi cikSepa nidhAya paGke' (jayo0 1/53) 2. samaya bitAnA, vyatIta honA, kAlakSepa | 'sAnandameSa prakAra kAlakSepaM layA''mA khalu 333 Acharya Shri Kailassagarsuri Gyanmandir kSemavidhiH bhUmipAla: / (samu02 / 29) 3. apamAna, AkSepa, durvacana, doSa / 4. ahaMkAra, ghRNA anAdara / kSepaka (vi0 ) [ kSip + Nvul ] DAlane vAlA, bhejane vAlA, ghumAne vAlA / kSepaNaM (napuM0 ) [ kSip + lyuT ] 0pheMkanA, 0pahanAnA, 0DAlAnA, 0 bitaanaa| kSepaNakartI (vi0) kSepaNI, DAlane vAlA (jayo0 0 3/89 ) kSepaNi: (strI0) campU, nAva khene kI patavAra / kSepaNI dekho Upara kSepaNI (vi0) barasAne vAlI, DAlane vAlI / 'srajaM mAlAM kSipatIti kSepaNI kSepaNakartI (jayo0 vR0 3/89) kSepaNIya (vi0) arpaNIya, samarpaNIya, DAlane yogya, pahanAne yogy| 'kaNThabhAge'rpaNIyaM kSepaNIyam' (jayo0 vR0 4/32) kSepAtmaka (vi0) ArohaNAtmaka, pahanAne yogy| 'sadasyadaH zIlita meva mAlA kSepAtmakaM jJAtavatIva vAlA (jayo0 17 /12) kSema (vi0) 1. kuzala, 2. prasanna, sukhI, 3. udAra, harSa yukta, 4. zubha (jayo0 3 / 26) 5. vidhipUrvaka rakSaNa karanA / 6. zAnti 7 rakSA surakSA (vIro0 18 / 15) 'kSemaM ca labdha- pAlana- lakSaNam' (jaina0la0 403) kSema: (puM0) zAnti, ArAma, kalyANa / kSemaMkara (vi0) zAnti svabhAva vAlA, rakSaka pravRtti vaalaa| maMgalakAraka, upakAraka / kSemaMkara (puM0) kSemaMkara nAma vizeSa kSemakathA ( strI0) zAntikathA kuzala samAcAra 'kokoktibhiH kRtakSemakathA' (jayo0 14/48) kSemasya kathA kSemakathA | (jayo0 vR0 14/48) kSemakarmI (vi0) maMgalakArI, iSTakAraka | For Private and Personal Use Only kSema-kSema (vi0) bAhyaliMga yukta sAdhu kA maarg| * lajjAjanaka kSemapUrNa: (puM0) zAntipUrNa kSemapUrNatA (vi0) kuzalatA 'kuzalatA kssempuurnntaasti|' (jayo0 3/34) kSemapRcchA (strI0) kuzalatA kI jijJAsA / 'atho pathApAtatayA tathApi na kSetrapRcchA'nucitAstutApi / (jayo0 3 / 26 ) 'kSemasya kuzalasya naveti jijJAsA' (jayo0 vR0 3/26) kSemapraznaM (napuM0) kuzala kSema puuchnaa| kSemapraznAnantaraM brUhi kAryAmityAdiSTaH proktavAn sAgarAryaH / ' (suda0 3/45) kSemavidhiH (strI0) surakSA vidhi yogAsya ca kSemavidheH pramAtA vicaarmaatraatsmbhuudvidhaataa| (vIro0 18/15) Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSemahetaH 334 khagatA kSemahetuH (strI0) zAnti hetu| bhalAI ke lie| vaktuH zrotuH kSaudralezaH (puM0) 1. kSudrabhAvAMza mdhuvindu| (jayo0 3/13) ___hemahetave sambhUyAt paThito jvNjve| (samu0 9/31) kSaudAtiga (vi0) zahadarahita, madhu rhit| (muni0 ) kSemikA (strI0) hldii| kSaudeyaM (napuM0) [kSaudra DhaJ] mom| kSemin (vi0) [kSema ini] surakSita, prasanna, aanNdit| kSaumaH (puM0) [kSu+man+aNa] rezamI vastra, UnI vstr| kSai (aka0) kSINa honA, naSTa honA, kRza honA, hIna honA, kSaumm (vi0) hjaamt| hrAsa honaa| kSaurikaH (puM0) [aura Than] naaii| kSaNyaM (napuM0) [kSINa+SyaJ] 1. vinaash| 2. sukumaarnaa| kSNu (saka0) painA kannA, teja krnaa| kSaitra (napuM0) [kSetra+aN] kheta, khetoM kA smuuh| kSmA (strI0) pRthvI, bhuumi| kSaireya (vi0) [kSIra+DhaJ] dugdha sadRza, dUdhiyA, dUdha se nirmita, kSmAjaH (puM0) mNglgrh| dhavalatA yukt| kSmApaH (puM0) nRpati, raajaa| kSoDaH (puM0) [kSoD+ghaJ] hasti baMdhana vAlA stmbh| mApatiH (puM0) nRpti| kSoNa (puM0) sthAna, bhuu-bhaag| halana-calana yukta sthaan| kSmAlIkaH (puM0) bhUmi sambaMdhI aasty| kSoNiH (strI0) [ DIni] pRthvI, bhuumi| 2. gaNitIya aNk| / kSmAy (saka0) hilAnA, kaaNpnaa| kSoNI dekho kssonniH| kSmAkalayaM (napuM0) bhuumnnddl| (jayo0 6/105) kSottR (puM0) [kSud+tRc] mUsalI, sila bttttaa| kSviD (aka0) gIlA honaa| kSodaH (puM0) [kSud+vaJ] pIsanA, cUrNa krnaa| 2. dhUla, kaNa, / kSveGaH (puM0) shbd| siMha garjanA suukssmknn| (jayo0 vR0 4/67) kSodakara (vi0) viplavala, arjana karane vAle, nikAlane vaale| (jayo0 vR0 4/67) kSodanaM (napu0) kUrcana, khuracanA, khodnaa| (jayo0 vR0 2/156) khaH (puM0) kavarga kA dvitIya vyaJjana, isakA uccAraNa sthAna kSodita (vi0) kSuNNa, khodane vAlA, khodI gii| 'AjiSu | kaNTha hai| tatkaravAleharya-kSura-kSoditAstu sNptitm| (jayo0 6/80) khaM (puM0) 1. AkAza, 2. khAlI sthana, gagana (jayA08/4) kSobhaH (puM0 [zubha+ghaJ] kSubdha, uttejanA, saMvega, vinAzaka 3. chidra, bila, 4. zUnya, bindu, 5. svarga 6. abhraka, 7. vRtti| 'kena vA pralayajena sindhuvat kssobhmaap| (jayo0 brhmaa| 'khaM na bhavatIti nkhmaahurjguH| nabhastu puna zUnyatayA 7/74) 2. DolanA, hilnaa| niSprabhatayA ca khamiti khyAtimAkhyAM zrIpUjyapAdato kSobhaNaM (napuM0) kSubdha karanA, vyAkula karanA, saMvega utpanna muninayakAllebhe' (jayo0 vR0 3/45) krnaa| khakAraH (puM0) kha vrnn| (jayo0 11/71) kSobhaNaH (puM0) kAmadeva kA eka baann| khakkhaTa (vi0) kaThora, tthos| kSomaH (puM0) [kSu+man] Upara kA kamarA, chata ke Upara kA khagaGgA (strI0) AkAza gNgaa| kmraa| khagaH (puM0) pkssii| kSautraH (puM0) churA, churikaa| gakhakanyA (strI0) vidyAdhara knyaa| (samu0 2/7) kSauNiH (strI0) pRthvI, bhU, dharA, avni| khagaketu (puM0) grudd'| kSauNiprAcIraH (puM0) samudra, sAgara, udadhi, rtnaakr| khagakhAnaH (puM0) vRkSa kottr| kSauNibhuj (puM0) nRpa, raajaa| khagacara: (puM0) vidyaadhr| kSauNibhRt (puM0) parvata, phaadd'| khagagaNaH (puM0) pakSI samUha (suda0 5/2) kSaudraH (puM0) [kSudra+aN] campaka vRkss| khagagatiH (strI0) pakSI kA gmn| kSaudaM (napuM0) kSudratA, ochaapn| 1. shhd| (jayo0 3/13) khagati (strI0) havA kI gti| kSaudakaH (puM0) madhu, shhd| khagatA (vi0) aakaashgaamitaa| (jayo0 22/40) For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khagapati 335 khaTTA khagapati (puM0) 1. sUrya, 2. grudd'| khacita (vi0) [khac+kta] citrita, likhita, jaTita, bharA khagamaH (puM0) pkssii| huA, mizrita, saMyukta, pripuurit| (jayo0 12/130) khagavatI (strI0) pRthvI, bhuumi| (jayo0 6/81) lAvaNya khacita deho (jayo0 6/81) khagasattvaM (napuM0) uttama graha, uttama raashi| lAvaNyena-saundaryeNa khacitaH paripUrNo deho yasya saH' khagasAnumati (puM0) vidyAdhara prvt| (jayo0 23/51) khaccaraH (puM0) gadhe yA ghor3e ke saMyoga se utpanna pshu| khagAgraNI (strI0) vidyAdhara pramukha, khagAnAM vidyAvatAM (jayo0 khaj (saka0) maMthana karanA, mathanA, bilonA, AMdolita krnaa| 7/89) khajaH (puM0) mathAnI, bilaunii| khagAdhiyaH (pu0) grudd'| khajakaH mathAnI, bilaunii| khagAvalI (strI0) bANa paMkti (jayo08/33) 'khagAnAM khajapaM (napuM0) [khaj+kapan] ghRta, ghii| bANAnAmAvalI' khajalaH (puM0) 1. tuSAra, pAlA, osknn| 2. meghjl| khagAsanaH (puM0) vissnnu| khajAkaH (puM0) [khaja+Aka] pkssii| khaguNa (vi0) guNa hiin| khajAlikA (strI0) [khaj+a+TApa] khajA, khajAja DI khagendraH (puM0) vidyaadhr| (jayo0 vR0 23/79) kan+TAp] kar3achI, cmmc| khagezvaraH (puM0) vidyaadhr| (samu06/25) 'nAmnA'tivegasya khajita (vi0) bilocita, mthit| khgeshvrsy| khaMja (aka0) laMgar3AnA, ruka rukakara clnaa| khagolaH (puM0) aakaashmnnddl| (jayo0 8/22) khaMja (vi0) [khaJja+ac] vikalAMga, lNgdd'aa| khagolavidyA (strI0) AkAza maNDala ke gRha-nakSatrAdi kA | khaMjaka (vi0) laMgar3Ane vaalaa| jJAna, jyotiSa vidyaa| khaMjakAri (vi0) laMgar3Ane vaalaa| khagrAsaH (puM0) pUrNa sUryagrahaNa yA cndrgrhnn| khaJjanaH (puM0) [khac+ lyuTa] cakora pakSI, zarada aura zItakAla khaGgaH (puM0) talavAra, asi| (vIro0 1/35, 1/7) meM dikhAI dene vAlA pkssii| (suda0 115) zrI jinendro khaGgadhAraNa (vi0) talavAra dhAraNa karane vaalaa| (jayo0 1/7) rUpAzrayatu skhnyjnm| (muni0 34) 'sukhaJjanaH saMlabhate khaGgaprahAraH (puM0) asi prhaar| (vIro0 1/35) praNazyattamaH' (vIro0 1/3) khaGgamudrA (strI0) asimudraa| dAhine hasta kI muTThibAMdhakara | khaJjanaratiH (strI0) gupta rati kriyaa| tarjanI aMgulI ke phailAne kI mudraa| 'dakSiNakareNa muSTiM khaJjanAsanaM (napuM0) eka gupta aasn| baddhavA tarjanI madhye prasArayediti khnggmudraa| (nirvANa kANDa khaJjanikA (strI0) cakora ke sadRza pakSI cakorI, khjnpkssii| 31) (jayo0 11/2) khaGgina (puM0) geMDA, prasiddha vnypraannii| (jayo0 21/24) khaMjarITaH (puM0) [kha+R+kITana] cakora pkssii| khaGgin (vi0) kRpaanndhaarii| (jayo0 vR0 21/24) khaJjalekhaH (puM0) [khan+likha+ghaJ] khaMjana pakSI, ckor| khaGkaraH (puM0) [kha kR+khac] alaka, bAloM kI ltt| khaTaH (puM0) [khaT+ac] 1. kapha, 2. hala, 3. kulhaadd'ii| khaca (aka0) Age AnA, prakaTa honA, punarjanma honaa| khaTakaH (puM0) [khaT+ kan] arddhamuMda hst| khac (saka0) 1. bAMdhanA, jakar3anA, jdd'naa| 2. milAnA, pUrNa khaTikA (strI0) [khaT+ac+kan+TAp] khdd'iyaa| 1. kSINA, honA, bhrnaa| (jayo0 6/81) ktthinii| (jayo0 6/105) khacanaM (napuM0) aMkita krnaa| khaTikArekhA (strI0) kSINa rekhaa| (jayo0 6/105) khacamas (puM0) candra, shshi| khaTakkikA (strI0) khidd'kii| khacaraH (puM0) 1. sUrya, ravi, cndr| 2. graha nakSatra, medh| 3. khaTinI (strI0) [khaT+ ini+GIp] khdd'iyaa| raaksss| khaTTana (vi0) [khaTTa+lyuT] ThiMganA, kada meM chottaa| khacarA (vi0) duSTa, durjn| khaTTanaH (puM0) ThiMganA vykti| khacArI (vi0) aakaashgaamii| khaTTA (strI0) [khaTTa ac+TAp] khaatt| (dayo0 89) For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khaTTA 336 khaniH khaTTA dekho uupr| khaNDazarkarA (strI0) misrii| khaTvApadaM (napuM0) khATa ke paas| (samu0 4/38) khaNDAbhedaH (puM0) khaNDa khaNDa ho jAne vAlI vstu| rAMgA, khaTTiH (strI0) [khaTTa+in] arthii| zIzA, darpaNa aadi| khaTTikaH (puM0) khaTIka, ksaaii| (dayo0 57) (vIro0 khaNDita (bhU0ka0kR0) [khaNDa+kta] vinaSTa, parityakta, vidhvaMsa 16/16) (muni010) vaidyobhavedbhuktirudheva dhanyaH sampoSayan janya, vikhnnddit| (suda0 103) khaTTikako jghnyH| (vIro0 16/16) khaNDitA (strI0) khaNDitA nAyikA, jisakA pati apanI khaTTikakaH dekho uupr| __ patnI ke prati avizvAsI ho| khaND (saka0) tor3anA, kATanA, Tukar3e karanA, kucalanA, naSTa khaNDinI (strI0) [khaND ini DIp] pRthvI, bhU, bhUmi, dhraa| karanA, khaNDita karanA, bhagna krnaa| 2. chor3anA, tyaagnaa| khaNDottamaH (strI0) uttamakhaNDa, Arya khnndd| (suda0 1/14) 'na khaNDyate sukhaM yasya so'khaNDa sukhssn|' (jayo0 khatamAlA (strI0) dhUma, dhUmAnAM tmosi| (jayo0 12/68) 25/53) khadikAH (strI0) 1. khIla, lAjA, 2. cAMvala se banane vAle khaNDaH (pu0) [khaND+ghaJ] khAI, kaTAva, bhNg| 2. Tukar3A, laajaa| 3. sikA huA dhAnya, jo phUla kA rUpa le letA DalI, aNsh| 'na jaMgamAyAti suvarNakhaNDa:' paMke patitvApi ca lohadaNDaH / (samya061) 3. adhyAya, anubhAga, srg| khadiraH (puM0) [khad+kirac] khaira kA pedd'| khaira, ktthaa| 4. zarkarA khaNDa, ghaTAdi ke ttukdd'e| 'khaNDo ghaTAdInAM (suda0 128) 1. indra kA guNa, 2. cNdr| kapAlazarkarAdi:' (sa0si05/24) khadirapatrI (strI0) lAjavaMtI kA bel| khaNDaM (napuM0) Ikha pora, cInI, zarkara, khaanndd| (jayo0 | khadirasAraH (puM0) khaira, katthA, jo pAna meM lagAyA jAtA hai, 3/22) khnnddbhikssuvikaar| yaha cUne kI saMgati se lAlimA dhAraNa kara letA hai| khaNDakaH (puM0) Tukar3A, aNsh| 'khadirasya nAma vRkSavizeSasya sAra iva sAro yasmin sa khaNDakuTaH (puM0) khaNDa rUpa meM dhaarnn| khdirsaarssudRddhaavyviityrthH'| (jayo0 vR022/94) khaNDakathA (strI0) laghu kthaa| khadyotaH (puM0) juganU, (vIro0 4/26) eka kITa jo varSA ke khaNDakAvyaM (napuM0) laghu kAvya, jisameM eka hI saMkSipta samaya rAtri meM vizeSa rUpa se camakatA hai, yaha choTA ur3ane kathAnaka hotA hai jo cAra se lekara sAta adhyAya se kama vAlA kITa hai| 2. suury| kA bhI ho sakatA hai, yaha ekadezAnusAri kAvya hotA hai| khadyotakaH (puM0) dinakara, suury| khaNDajaH (puM0) khaaNdd| khadyotanaH (puM0) dinakara, suury| khaNDadhArA (strI0) kaiNcii| khan (saka0) khodanA, khanana karanA, unmUlana karanA, ukhaadd'naa| khaNDana (vi0) 1. tor3ane vAlA, 0khaNDa khaNDa karane vAlA, 'uccakhAna kacaudhaM sa klmpopmmaatmnH|' (vIro0 vighna DAlane vAlA, 2. samAdhAna meM Apatti upasthita 10/25) karane vAlA, 3. yathArtha kA bhI virodha karane vaalaa| 4. khanakaH (puM0) [khan+Nvul] 1. bhUgarmIya tattva, khanija, vidroha, virodh| khdaan| 2. mUSaka, cuuhaa| 3. karNa, kaan| 4. seMdha lagAne khaNDapAlaH (puM0) hlvaaii| vAlA cor| 5. garta, gaDDA (dayo0 98) bhuGkte karmANi khaNDamaNDalaM (napuM0) vRtta kA aNsh| karleva khanako yAtyadhaH svym| (dayo0 98) khaNDamodakaH (puM0) khAMDa ke ldddduu| khanaka (vi0) khodane vaalaa| samasti garne khanakasya paat:| khaNDalaH (puM0) Tukar3A, aMza, bhaag| (dayo0 vR0 3) khaNDalavaNaM (napuM0) loDI namaka, sAMbhara jhIla kA nmk| khananaM (napuM0) khanana kssetr| khaNDavastraM (napuM0) kaupIna, lNgottii| (jayo0 1/38) khaniH (strI0) [khan+i, striyAM DIp] khAna, khadAna, khanana khaNDavikAraH (puM0) zarkarA, zakkara, ciinii| kssetr| (vIro0 ) 'eSo'pi sanmaNirabhUt trishlaakhniitH| khaNDaza: (avya0) [khaNDa+zas] aMza aMza meM, Tukar3e Tukar3e meN| (vIro0 ) For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra khanija www.kobatirth.org khanija (vi0) khAna, khadAna se khodakara nikAla gayA padArtha / khanijasaMpat (puM0) khanija sampatti, bhUgarmIya saMpadA / khanitraM (napuM0) kudAlI, khurpA, gaiMtI, khNtaa| khanivasati (strI0) khAna khodane kA nirNaya / khapadaM (napuM0) vimAna, deva yAna devatAmanubabhUva gudA baiDUryanAgni khapade zubhabhAvaiH / (samu0 5 / 15 ) pur| khapuraM (napuM0) vidyAdhara nagara, gandharva khapura (puM0 ) [ khaM pipati uccatayA kha+pR+ka] 1. supArI kA vRkss| 2. bhadramothA, 3. bAghanakhA / khapuSya (napuM0) AkAza kusuma, asambhava yA anahonI ghaTanA 'bhUtaM tathA bhAvi khapuSpavadvA nivedyamAno'pi jno'stvsdvaak| (vIro0 20/6) jo kArya ho cukA yA Age hone vAlA hai, vaha AkAza kusuma ke samAna asad rUpa hai| 'khapuSpamathavA zRGgaM kharasyApi pratIyate' (samya0 116) khapuSpaiH kurute mUDhaH sa vandhyA sutazekharam (samya0 116) khara (vi0 ) [ khaM mukhanilamatizayeva asti asya-kha-ra athavA khamindriyaM rAti -kha-rA+ka] 'kharasya duSTa lokasya kaThoravastunazcAri saMzodhaka' (jayo0 1752) 1. kaThora, karkaza, Thosa, sakhta, teja, prakhara / 2. tikta, caraparA / 3. hArikAraka, piidd'aajnk| 4. krUra, niSThura, duSTa (jayo0 17 / 52 ) 5. grISma, garmI / 6. tIvra 'kampitAstu kharadaNDabhAvataH (jayo0 7060) khara (puM0) gardabha, gadhA 'khapuSyamathavA kharasyapi pratIyate' (samya0 116) kharakara (puM0) sUrya, dinakara kharakAlaH (puM0) grISmakAla, garmI kA smy| 'vasundharAyAstanayAn vipadya niryaantmaaraatkhrkaalmdy|' (vIro0 4/11) kharakuTI (strI0) 1. gardabhoM kA astabala 2. nAI kI dukAna, kSaura krmshaalaa| khara koNa (puM0) 1. cakora pakSI, 2. tItara | khara komala (puM0) jyeSTha mAsa / - kharakhurAghAtaH (puM0) tIkSaNa shphaayaat| (jayo0 3 / 110) khara- kvANa: (puM0) 1. cakavA pakSI / khara- gRhaM (napuM0) gardabha zAlA | khara - gehaM ( napuM0) gardabha zAlA / kharaNam (vi0) tIkhI nAka / khara- daNDaM (napuM0) kamala, padma / khara-daNDabhAvaH (puM0) tIvra tADana bhaav| samprasIda kuru phullatAM kampitAstu khara- daNDa-bhAva: / (jayo0 7/60) yataH 337 kharapAlaH (puM0) kASThapAtra / kharamaJjarI (strI0) apAmArga / Acharya Shri Kailassagarsuri Gyanmandir kharadhvaMsin (vi0) karkazatA ko naSTa karane vAlA / kharanAdaH (puM0) gardabha nAda, kharadhvani / kharapAtraM (napuM0) loha pAtra / kharaprayuktiH (strI0) tIkSNa prayoga (jayo0 24 ) khaparikA kharamarIci (puM0) sUrya, prabhAkiraNa / (jayo0 18/60) kharayAnaM (napuM0) gardabha yAna, gadhoM ke dvArA khIMcI jAne vAlI gaadd'ii| khara - ruciH (strI0) 1. khala kI priiti| 2. sUrya (jayo0 16 / 68 ) (jayo0 22 / 33) 'khalasya ruciH prItiH ' khara- ruciraH (puM0) tIkSNa kiraNa, sUrya (suda0 104) kharazabdaH (puM0) gardabha zabda, gadhe kI dhvni| kharazAkhA (strI0) grdbhshaalaa| kharasvarA ( strI0) araNya meM utpanna cmelii| kharAdI (strI0) zastracikitsaka, kaasstthrnyjk| (jayo0 27/37) kharAri: (puM0) duSTa, durjana (jayo0 17 / 52 ) kharikA ( strI0 ) [ khar+ n+TAp] pisI huI kastUrI / kharindha (vi0) gadhI kA dugdha pIne vAlI / kharI (strI0 ) [ khara+ GIS ] gadhI, gardabhI / 1. karaJjikA (jayo0 *} For Private and Personal Use Only kharu (vi0) 1. zveta, 2. mUrkha, 3. azva ghor3A, 4. daMta - kharurdazana Ize'zve' iti vi0 (jayo0 16/57) 5. garva, ghamaNDa / kharj (saka0) pIr3A denA, duHkha utpanna karanA / 1. vyAkula karanA, 2 . khujlaanaa| (jayo0 2/4 ) kharjanaM (napuM0) [kharj + lyuT ] kharocanA, khujlaanaa| kharjikA (strI0) roga vizeSa / kharjuH (strI0 ) [ kharj + un] kharoMca / 1. khajUra kA pAdapa / 2. aakvRkss| kharjuran (napuM0 ) [ kharj + urac] cAMdI, rjt| kharjU (strI0 ) [ kharj + U] khAja, khujalI kharjUra: (puM0) 1. khajUra, 2. vRzcika, bicchu / (jayo0 vR0 24/50) kharjUraM (napuM0) rajata, cAMdI kharjUravedha: (puM0) jyotiSa kA eka yoga / kharjUravRkSaH (puM0) khajUra vRkSa, nishrenni| (jayo0 vR0 24/5 ) kharjUrI (strI0) khajUra vRkSa / kharparaH (puM0) 1. khappara, bhikSA pAtra, khopar3I / 2. cora, 3. chAtA / kharikA (strI0) [kharpara acchI kan+TAp] aMjana Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kharparI 338 khalu kharparI (strI0) aMjana, surmaa| khalasaMsargaH (puM0) 1. duSTa kI saMgati, 2. khalI kA saMsarga, kharca (aka0) calanA, phiranA, ghuumnaa| khalI kA pryog| kharva (vi0) 1. tuccha, laghu, choTA, nimna, apaMga, viklaaNg| khalasamparkaH (puM0) 1. durjana saMgati, 2. khalI kA pryog| 2. ThiganA, ochaa| 3. apuurnn| (samu0 1/26) kharvaH (puM0) 1. dasa araba kI sNkhyaa| 2. kubera kI nau nidhiyoM khaliH (strI0) [khala in] khalI tela kA mail| meM eka nidhi| 3. kUjA nAmaka vRkss| 4. uttarottara- khalita (vi0) duSTatA yukt| 'paro'pakAre'nyajanasya sarva:' paropakAraH samabhUttu khrvH| khakhittottamAGgaH (napuM0) gaje sir| 'khalitolamAGga eva (vIro0 1/33) karakopanipAta sambhAvyate' (dayo0 86) kharvaTaH (0) cAra sau gAMvoM ke madhya kA graam| maMDI lagane khalinaH (puM0) [khe azmukhachidre-lInam] lagAma, kavikA, vAlA graam| 2. parvatIya sthAna para basA huA graam| lagAma kI raas| kharvita (vi0) 1. hIna, 2. kaTA huaa| khalinI (strI0) (khalaH ini DIp] khalihAna samUha, khalihAna sthaan| kharkhitA (strI0) amAvasyA aura caturdazI yukta din| khalIkRtiH (strI0) [khalAcci kRktin] durvyavahAra, utpaat| khal (saka0) 1. saMgraha karanA, ekatra krnaa| khalInaH (puM0) kavikA, lgaam| (jayo0 13/72) (jayo0 khalaH (puM0) [khal+ac] 1. khalihAra, bhU-bhAga, sthAna, 2. vR0 13/5) bhUmi, 3. raja raashi| 4. sUrya, 5. tamAla vRkSa, 6. talachaTa, khalIna-karSaNaM (napuM0) lagAma khIMcanA, lagAma lgaanaa| davA ghoTane kA khala vhl| 7. masAle yA caTanI pIsane 'hayAnAM gaNaH svAminyazvArohe khalInasya kavikAyAH karSaNaM, kA ayaska yA patthara kI shilaa| 8. tilavikAra, khalI | kurvatIva hi nidharSaNam' (jayo0 vR0 21/11) tilakakkavikAraH (jayo0 17/54) 'payasvinI sA | khalIna-doSaH (puM0) kAyotsarga meM skhalana sambaMdhI doss| 'yaH khalazIlanena' (vIro0 1/17) khalIna pIDito'zva iva dantakaTakaTaM mastakaM kRtvA kAyotsarga khala (vi0) 1. kUra, duSTa, nIca, adhama, durjana, nirlajja, karoti tasya khalInadoSaH' (mUlA0vR0 7/171) vishvaasghaatii| (vIro0 vR0 1/17) khalu (avya0) [khala un] yaha avyaya vividha arthoM meM khalajanaH (puM0) durjn| (jayo0 3/2) prayukta hotA hai| 1. vAkyAlaGkAra-vAkya zobhA meM (jayo0 khalakaH (puM0) [khAlA+ka+kan] ghtt| 14/24) nRpa sUnavatIva rAjate drumamAlA khalu viprlaapinii| khala-kSaNa (napuM0) khaaii| (suda0 1/25) khalasya dhUrtasyaiva (jayo0 13/52) 2. kyoMki-'kAle ruciH zuciH syAtkhalu kssnno'vsau| sttmaa''le|' (suda0 1/6) yataH khalu tIrthakRda vAk khalatA (vi0) duSTatA, mUrkhatA, nIcatA, durjntaa| (suda0 91) (samya0 5) 3. nizcaya hI 'yAvat khalu kSAyika bhAvajAtiH' 'duSTamanuSyatA' (jayo0 22/6) 'samasti tAvat khalatA (samya0 57) 'zaktiH punaH sA khalu maunmetu| (samya0 jaganmateH' sadbhAvanA vijayinI khalatAM hasati' (vIro0 23) 4. pUchatAcha, anurodha, prArthanA, vinaya khalviti 9/11) 2. AkAzapradeza pNkti| (jayo0 vR0 18/52) nizcArtha-(jayo0 2/38) khalviti samuccaye (jayo0 khalati (vi0) [skhalantikezA asmAt skhala atac] gNjaa| vR0 5/15)-aura-zuddhabhAvA khalu vAci vaMzi' (suda0 khalatikaH (puM0) parvata, phaadd'| 2/88, 2/16) jaise vAbinduroti khalu zuktiSu (suda0 khalatva (vi0) duSTatA, nIcatA, mUrkhatA yukt| 4/30) 'sannimeSakadRzA khalu pAtum' (jayo0 5/69) khaladhAnyaM (napuM0) khlihaan| vAkyapUrNe-te'JcitAH khalu ruSA sggyaa| (jayo0 7/7) khalapUH (puM0) jhAr3ane vAlA, sApha karane vaalaa| 5. hI-etayoH khalu parasparekSaNa smbhvet|' (jayo02/6) khalamUrtiH (strI0) paaraa| 6. to-'mAnasAni khalu yAni ca yuunaam| (jayo03/70) khalayajJaH (puM0) khaliyAna kI kriyaa| 7. bhI-pariNatimeti yayA khalu dhAtrI' (jayo0 3/74) khalazIlanaM (napuM0) 1. durjana saMgati, 2. khalI kA smprk| vAk- ni:saMdeha, avazya, sacamuca Adi meM 'khalu' avyaya kA kAmadhenuH khalazIlanenA'mRtapradAtrI sutraamnenaa|' (samu0 1/26) prayoga hotA hai| For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khaluc 339 khinna khaluc (puM0) [khaM indriyaM luJcanti hanti iti-kha+luJca+kvip] yogya samaznAtu khAdatu jnyaanii| (jayo0 10/12) (jayo0 andhakAra, tm| 27/46) khalopayogaH (puM0) khala kA upyog| khAdaH (puM0) khAda, bhUmi ko puSTa karane vAlI gobara kI khaad| khalyA (strI0) [khala+yat+TAp] khalihAnoM kA jhunndd| prastUyate sAtizayAkhyakhAdaH cedaMkurAyAtmavido'pramAda : / khallaH (puM0) [khala+kvip] khrl| 1. cakora pakSI, 2. shk| mRdantarA bIjavadISyate'da: puna: kilAspaSTa sdaatmvedH| khallikA (strI0) [khalla+kan+TApa] kddh'aaii| (samya0 107) khalliTa (vi0) gaMje sira vaalaa| khAdaka (vi0) [khAd+Nvula] khAne vAlA, upabhoga krtaa| khalvATa (vi0) [khalvATa] gNjaa| khAdatuM-khAne ke lie (jayo0 27/47) khazaH (puM0) eka jAti vizeSa, jlaashy| (jayo0 21/34) khAdanaH (puM0) danta, daaNt| khazaraH (puM0) khaza adhipti| khAdanaM (napuM0) khAnA, cbaanaa| khaSpaH (puM0) 1. krodha, kopa, 2. hiMsA, nisstthurtaa| khAdantI -khAtI huI, bhoga karatI huI, (muni011) khasaH (puM0) 1. khAja, khujlii| 2. eka jAti vishess| khAdAJcakre-khAyA gayA, upabhoga kiyA gyaa| (dayo0 57) khasRciH (puM0strI0) garhita abhivykti| khAdet khAnA caahie| khAdetta devaasmute'bhivaadii| (vIro0 4/33) khaskhalaH (puM0) postaa| khAdita (vi0) bhuMjita (dayo0 19) khAditavAn-khAyA gayA khA khAnA, bhojana krnaa| khaadettdevaasumte'bhivaadii| (vIro0 (dayo0 95) 19/33) khAdAJcakre (dayo0 57) khAdituM khAne ke lie (dayo0 95) khAjikaH (puM0) [khAja Than ] bhunA huA, talA huA dhaany| khAditavAn-khAyA gayA (dayo0 95) khATa (avya0) dhvani, khakAra sambaMdhI dhvni| khAdira (vi0) [khadira+aJ] khaira kA vRkSA (jayo0 12/34) khATaH (puM0) [kha aTa ghaJ] arthii| khAdirasAraH (puM0) ktthaa| (jayo0 12/134) khANDavaH (puM0) khAMDa, mishrii| khAdukaH (puM0) [khAd+ un+kan] utpAtI, dvesspuurnn| khANDavikaH (puM0) [khANDava+Thana] hlvaaii| khAdyaM (napuM0) bhojana, bhojyapadArtha, (jayo0 vR0 12/125) khAta (vi0) [khan- vata] khudA huA, kuderA gayA, phor3A gyaa| khAdyavastuM (napuM0) anna, bhojana pdaarth| khAne yogya vstu| khAtaM (napuM0) khAI, parikhA, AyAtAkAra sarovara, baavdd'ii| khAnaM (napuM0) [khan+ lyuT] khudAI, kSati, khdaan| (dayo0 vR0 40) 1. bhUgRha, tlghr| 'khAtaM bhUmigRhAdi' khAnaka (vi0) [khan+Nvul] khodane vaalaa| (jaina0la0 405) khAniH (strI0) khAna, khdaan| 'pravartate tena vivekakhAnirayam' khAtakaM (vi0) khodane vaalaa| (samya0 75) khAtakaM (napuM0) khAI, prikhaa| khAnika (vi0) [khAn+ThaJ] darAra, tredd'| khAta-sampAta-karaNaM (napuM0) khetI karanA, bhU jotnaa| karSaNe khAnita (vi0) khudavAne vaalaa| (dayo0 98) khAtasampAta-karaNe siJcane punH| (dayo0 36) khAnila (vi0) seMdha lagAne vaalaa| khAtA (strI0) [khAta-TAp] banAyA huA taalaav| khAraH (puM0) [kham AkAzam, Adhikyena tRcchati-kha+RtraNa] khAtiH (strI0) [khanktin] khodanA, khanana, khudaaii| mApa vishess| khAtikA (strI0) khAI, prikhaa| (vIro0 vR0 2/24) (suda0 / khAravelI (puM0) kaliMga deza kA nresh| (vIro0 15/32) 1/36) khiDaraH (puM0) lomdd'ii| khAtikAmbhaH (puM0) khAI kA vizada jala, parikhA jala, kile khid (saka0) 1. prahAra karanA, mAranA, kATanA, khIMcanA, 2. se pUrva khodI jAne vAlI parikhA kA jl| itIva taM thakAna honA, zrAnta honA, klAnta honA, kaSTa honaa| jetumaho prayAti ttkhaatikaabhbhshchvidmbhjaatiH| (vIro0 2/28) | khidiraH (puM0) [khid+kirac] 1. sanyAsI, 2. daridra, 3. cNd| khAtraM (napuM0) [khan + STran] 1. kudAlI, 2. tAlAba, 3. arnny| khinna (bhU0ka0kR0) 1. du:khI, aprasanna, vyAkula, kaSTajanya, khAd (saka0) khAnA, niklnaa| khAdyatAm-bhakSyatA prApti | pIr3ita vyaapnn| (jayo0 3/110) 'khinnA yadiva sahaja For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khinnatA 340 gakAraH kadvidhinA' (suda074) 'kinnatha-kinnAthakaromi khinnaH' | khedakara (vi0) kaSTaprada, piidd'aadaayii| samvedavatkhedakaraM tdstu| (dayo0 2/2) khinna-utkaNThita (jayo0 12/130) | (jayo0 16/26) 'mAlatyAH zAkamudIkSe'hameva zrutvA''hAnyA khinna? (jayo0 khedayet-kheda utpanna kare, thakAna utpanna kre| naiSA vegaM 12/130) 'khinnA kimiti medinIm' (jayo0 3/110) tAvakaM saMvisoDhuM zaktA nainAM khedayetIha voddhH| (jayo0 'zaphAsteSAmAghAtaiH khinnAH 17/128) 'enAM na khedaya khinnAM vidhehi' (jayo0 vR0 vyApannA kimityevmnunyn| (jayo0 vR0 3/110) 17/128) khinnatA (vi0) vyAkulatA, kaSTajanyatA, pIr3A yukt| 'na | khenoDakaH (paM0) AkAza meM taare| khenAkAzenoDakAni manAgapi khinnatAM gtH| (vIro0 7/30) 'yadagamaM bhavato ___nksstraannyev| (jayo0 15/42) bhuvi bhinntaaN| tadupayAmi sadaiva hi khinntaam| (jayo0 9/41) kheyaM (napuM0) [khan+kyap] khAI, prikhaa| khilaH (puM0) marubhU, marudharA, Usara bhUmi, patharIlI bhuumi| khela (saka0) hilAnA, krIr3A karanA, jAnA kaaNpnaa| khelituM khilaM (napuM0) marudharA, paratI bhuumi| (jayo0 20/45) salAlasA khelati sA sma tsy| (jayo0 khilIka (vi0) rokanA, bAdhA ddaalnaa| 11/1) khilIbhU (vi0) naSTa karanA, ujaadd'naa| khela (vi.) [khela+aca] krIDana, kriiddaapuurnn| zaizavamapi khuGgAhaH (puM0) [khum ityavyaktazabdaM kRtvA gAhate-khum+gAha+ zabalaM kila khelaiH kRtocitaanucitm| (jayo0 23/57) ac] kRSNa-azva, TaTTU, 0aDiyala ghodd'aa| 'khelaiH krIDanaiH zabalaM' (jayo0 vR0 27/57) khuraH (puM0) [khura+ka] 1. khura, ghor3e kA nkh| 2.khATa kA khelA (strI0) krIDA, khel| paayaa| 3. churA, ustarA, 4. palaMga kA paayaa| kheliH (strI0) krIDA, khel| khuraNas (vi0) cipaTI nAsikA vaalaa| khoTiH (strI0) catura strii| surapadaM (napuM0) ghor3e ke pair| khoDa (vi0) [khoD+ac] vikalAMga, pNguu| khurapAtaH (puM0) ghor3oM kI ttaap| 'khurapAta-vidAritAGgaNaiH' (jayo013/26) 'khurANAM pAtena vidAritam' (jayo0 70 khora (vi0) paMgU, lNgdd'aa| kholakaH (puM0) puravA, sakorA, chilkaa| 13/26) khuralI (strI0) sainika abhyaas| kholi: (puM0) [khol+in] trks| khuralekhA (strI0) khuroM kI rekhaaeN| (jayo0 70 3/27) khyA (saka0) kahanA, bolanA, ghoSaNA karanA, jJAta krnaa| khurAlakaH (puM0) [khura iva alati paryApnoti-khura+al+Nvul] khyAta (vi0) 1. kathita, prtipaadit| (samya0 19) 2. prasiddha ayaska baann| (jayo0 3/73, jayo0 1/51) khurAlikaH (puM0) [khurANAM AlibhiH kAyati prakAzate-khurANi+ khyAtiH (strI0) prasiddhi, kIrti, ysh| (samu0 13/32) kai+ka] chura rakhane kA sthAna, ustarA kA sthaan| khyAtigata (vi0) prsiddhiyukt| khulokaH (puM0) cUhA, muussk| yaiH sambhavitrI bahudhAnyahAniryathA | khyApanaM (napuM0) udghATana, ghossnnaa| khulokairvnaavidaaniim| (samu01/20) khulla (vi0) kSudra, choTA, laghu, adhama, nimn| khecaraH (puM0) vidyaadhr| (jayo0 6/6) | gaH (puM0) yaha kavarga kA tRtIya vyaJjana hai, isakA uccAraNa kheTaH (puM0) [khe aTati-aT+ac] 1. kher3A, gaaNv| 2. eka sthAna kaNTha hai| Abhyantara prayatna jihvAmUla sparza aura zastra, gdaa| bAhya prayatna saMvAranAda ghoSa hai| kheTitAnaH (puM0) gAkara jgaanaa| | ga (vi0) [gai+ka] gatimAna hone vAlA, Thaharane vAlA, jAne kheTin (puM0) [khiT+Nini] duraacaarii| vaalaa| khedaH (puM0) kaSTa, du:kha, pIr3A, avasAda , Alasya, thkaan| gaH (puM0) 1. gandharva, 2. gaNeza, 3. dIrgha maatraa| 4. prazaMsA, 'aniSTalAbhaH khedaH' (ni0sAlTI06) (suda0 87) kasmai stuti, praarthnaa| 5. gnndhr| manuSyAya na ko'pi khedH| (vIro0 14/52) gakAraH (puM0) ga vynyjn| (jayo0 1/48) For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaganaM 341 gacchaH gaganaM (napuM0) [gacchantyasmin-gam+lyuTa, ga Adeza:] nabha, gaGgarAja (puM0) senApati gnggraaj| senApatirgaGgarAjazcAsya AkAza, devapatha, guhyakAcarita, avagAhana, antrikss| lakSmIpatiH priyaaH| jinapAdAbjasevAyAmevAsana visasarja taan|| AgAsaM gagaNaM devapadhaM gojjhagAcaridaM avagAhalakkhaNaM AdheyaM (vIro0 15/50) viyApaga-AdhAro bhUmitti eyaTTho (dhava04/8) Adheya, | gar3ahemANDi (puM0) nAma vizeSa raajaa| dorbalagaGgahemANDi mAndhAturyA vyApaka, AdhAra, bhuumi| dharaiva zayyAgaganaM vitAnam' (suda0 sdhrminnii| zrI padRda-mahAdevI babhUva jindhrmdhuk|| (vIro0 1/35) viyat-gagana (jayo0 18/22) 'viyati gagane 15/44) prAgutthitaH pUrvadizi saJjAtaH' (jayo0 vR0 18/22) gaGgA (vi0) manohara, ramaNIya, sundr| (jayo0 vR0 20/67) gaganaMkaSa (vi0) gaganacumbI, vyoma cumbin| (jayo0 21/63) gaGgA (strI0) [gam+gan+TAp] gaMgA nadI, himAlaya se nikalane 'yAtIva sva:purIM cetuM sva saudhairggnNkssaiH|' (dayo0 1/10) vAlI maidAnI nadI, ggnaapgaa| (jayo0 vR0 13/55) 'zrI gagana-kusumaM (napuM0) AkAza pussp| avAstavika vastu ke sindhu gaGgAntarataH sthitena' (vIro0 2/8) lie diyA jAne vAlA dRssttaant| gaGgAkSetraM (napuM0) gaMgA kA prdesh| gaganagar3A (strI0) suparvavAhinI, aakaashgnggaa| 'jayakumArasya gaGgAjaH (puM0) bhISma, kaartikey| agrataH sammukhaM suparvavAhinI gaganagaGgA smvaap|' (jayo0 gaGgAtaTa (napuM0) gaMgA praant| (jayo0 vR0 20/64) vR0 13/53) gaGgAdattaH (puM0) bhiissm| gaganagatiH (puM0) deva, vidyaadhr| gaGgAdevI (strI0) gaGgA nAmaka devii| 'gaGgatyabhirAma manoharaM gaganacaraH (vi0) AkAza meM vicaraNa karane vAlA, nakSatra, nAma yasyAssA devI' (jayo0 vR0 20/64) satI sulocanA graha, pkssii| ke uccarita namaskAra maMtra ke prabhAva se strIrUpa ko gaganacumbI (vi0) AkAza ko sparzita karane vaalii| (dayo0 1/10) chor3akara gaGgAdevI huii| vipinavihAre pannaga-daSTAbhyatItya gaganadhvajaH (puM0) 1. sUrya, ravi, dinkr| 2. megh| naariiruupmkssttaat| sudRzA ghoSitamanuprasaGgAjjAtAhamaho devI gaganapatiH (puM0) sUrya, ravi, dinkr| gnggaa|' (jayo0 20/67) gaganavihAri (vi0) AkAza meM vicaraNa karane vaale| gaGgAdharaH (puM0) mahAdeva, ziva, shNkr| 'saddhAra gaGgA dharamugrarUpaM gaganasad (vi0) AkAza meM sthita hone vaalaa| tvemmuccstnshailbhuupm| digambaraM gauri! vidhehi candracUDaM gaganasindhu (strI0) AkAza gnggaa| kariSyAmi tmaamnndrH|| (jayo0 16/14) 'galabhUSaNameva gaganastha (vi0) nabhastha, AkAza meM sthit| gaGgA tAM dharatIti taM tathaiva satI dhArA yasyAstAM gaGgA gaganasthita (vi0) nabhastha, AkAza meM vidymaan| dharatIti vA tAmeva digambaraM vidhehi| (jayo0 vR0 16/14) gaganasparzanaH (puM0) pavana, vAyu, hvaa| gaGgApagA (strI0) gaGgA ndii| 'gaGgApagAsindhunadAntaratra' (suda0 gaganAgraM (napuM0) AkAza kA unnata bhAga, uccatama prdesh| 1/14) gaganAGgaNaM (napuM0) AkAza bhAga, nbhaanggnn| 'gaganAGgamAzu gaGgApravAhaH (puM0) surasrota, (jayo0 15/ cnyclairdhvjinii| (jayo0 13/37) gaGgAputraH (puM0) gaGgA kA putra, bhISma, kaartikey| gaganAJcaH (puM0) vidyAdhara, aakaashgaamii| 'gaganAJcAnAmA- gaGgAbhRta (puM0) 1. ziva, 2. smudr| kAzagAminAM manuSyANAM paGkivartate' (jayo0 vR0 6/7) gaGgAmadhyam (napuM0) gaMgA ttt| gaganApagA (strI0) gaGgAnadI, AkAzanadI, svarga ndii| gaGgAyAtrA (strI0) pavitra yaatraa| gaganApagAcayaH (puM0) AkAza gaMgA kA pravAha, gaMgA prvaah| / gaGgAkSutaH (puM0) bhiissm| (jayo0 13/55) gaGgAhRdaH (puM0) eka tiirth| gaganAdhvagaH (puM0) sUrya, graha, nksstr| gacchaH (puM0) 1. vRkSa, 2. gaNa, saMgha, smudaay| tipurisao gaganAmbuH (napuM0) varSA kA jl| gaNo, taduvari gccho|' (dhava013/63) sAdhusamudAyagaganoditanagaraM (napuM0) gndhrvngr| AkAze prkttitpur| (jayo0 'ekAcAryapraNeya sAdhusamUho gcchH| sAptapuruSikI gcchH| 2/154) (jaina0la0 405) For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaj 342 gaDeraH gaj (aka0) garjanA, ciMghAr3anA, cillAnA, dahAr3anA, vyAkula gajavamaH (puM0) hasti suMDa, hAthI kI suuNdd| (jayo0 6/53) honaa| 'gajAnAM vamathubhiH' (jayo0 vR0 6/53) gajaH (puM0) [gaj+ac] hasti, hAthI, kari, ibh| 'jaya gajavrajaH (puM0) hasti dl| ___ kumAro bhavAn sa ibhA gajAzca vaajino|' (jayo0 13/23) gajastha (vi0) hstyaaruddh'| gajakumbhaH (puM0) gaNDasthala, hstignnddsthl| 'gajAsteSAM gajasnAnaM (napuM0) hasti snaan| kumbhebhyo gaNDasthalebhyo muktA' (jayo0 vR0 6/69) gajAgraNI (puM0) uttama hsti| gajakarNaH (puM0) shiv| gajAdhipaH (puM0) gajarAja, zreSTha haathii| gajakarmAzin (puM0) grudd'| gajAdhipatiH dekheM uupr| gajagatiH (strI0) hasti cAla. maMda gti| gajAdhyakSaH (puM0) hasti adhiikssk| gajagAminI (vi0) hasti cAla baalii| gajAnanaM (puM0) gnnpti| gajadana (vi0) hasti sadRza ucc| gajApasadaH (puM0) unmatta hAthI, duSTa hsti| gajadantaH (puM0) hAthI dAMta, 1. gnnpti| gajAzanaH (puM0) azvattha vRkss| gajapattanaM (napuM0) rAjA jayakumAra kA zAsita nagara, hstinaapur| gajAriH (puM0) siNh| 'gaja pattanasya zazaMsa' (jayo0 13/1) (jayo0 2/158) | gajAyurvedaH (puM0) hasti cikitsaa| gajapattananAyakaH (puM0) hastinApura nareza, gajapattananAyakaH zrI gajArohaH (puM0) mhaavt| jykumaarH| (jayo0 13/13) / gajAhva (napuM0) hstinaapur| gajapAdaH (puM0) hstipaad| 'mudA''dAyameko'mbuja kalikAM gaJja (saka0) dhvani karanA, vizeSa AvAja krnaa| puujnaarthmaayaatH|' gajapodanAdhvani mRtvA'sau svargasampadA gaJjaH (puM0) [gaMj+ghaJ] 1. khAna, Akara, khadAna, 2. yaatH|| (suda0 114) khajAnA, 3. maNDI, 4. gozAlA, parNazAlA, 5. anAdara, gajapuGgavaH (puM0) zreSTha hsti| tirskaar| anAja mNddii| gajapuraM (napuM0) hstinaapur| 'pattanaM gajapuraM prati vinirgateH' gaJjana (vi0) [gaJja lyuT] kSudra samajhanA, lajjita krnaa| (jayo0 21/1) gaJjikA (strI0) [gaJjA+kan+TAp] madhuzAlA, mdiraaly| gajabandhanI (strI0) 1. 0vArI, 0bADa, 2. gaja astabala gaTha-jor3aH (vi0) gaThabandhana, anubndh| shrRNkhlaa| 3. gaja zrRMkhalA 'parAstA dhvastA vArI gjbndhnii|' gaThabandhanaM (napuM0) gaThajoDa, anubndh| vivAha ke samaya vara-vadhU (jayo0 13/110) ke eka sUtra meM bAMdhane ke lie Apasa meM vastra kA gajamArI (strI0) hstimRtyu| 'gajAnAM mArI nAmApamRtyustasya gaThabandhana krnaa| aJcalavAnta bhAgasya vastraprAntasya bandho nAzanaM' (jayo0 vR0 19/77) Namo viDosahipattANaM ca granthibandhanAkhyo yaH sa' (jayo0 vR0 12/63) ubhayo: gajamArInAzanaM smnyct| (jayo0 19/77) zubhayogakRtprabandhaH smbhuudnyclvaantbhaagbndhH| na paraM dRr3ha gajamuktA (strI0) hastimuktA, jo gaja ke mada se banatI hai| eva cAnubandho manasorapyanasoH zriyAM sa bndho|| (jayo0 gajamukhaH (puM0) gnnesh| 12/63) gajamauktikaM (napuM0) gjmuktaa| gaD (saka0) khIMcanA, nikaalnaa| gajamoTanaH (puM0) siNh| gaDaH (puM0) 1. khAI, parikhA, 2. pardA, AvaraNa, rukaavtt| gajayo0 gin (vi0) hasti para Arur3ha hokara yuddha karane | gaDiH (strI0) vatsa, bchdd'aa| vaalaa| gaDu (vi0) [gaD+un] 1. beDaula, kubdd'aa| 2. keMcuA, 3. gajarAja (puM0) dvipendra, hstiraaj| (vIro0 4/57, jayo0 jlpaatr| 13/96) gaDukaH (puM0) [gaDu+kai+ka] jalapAtra, aNguutthii| gajarAjiH (strI0) hasti paMkti, hasti smuuh| 'gajarAjiritaH gaDura (vi0) kubar3A, beDaulA smaavrjtythvaa|' (jayo0 13/14) gaDeraH (puM0) [gdd| eraka] megha, baadl| For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gaDola: www.kobatirth.org gaDola: (puM0 ) [ gaD + olac] kaccI khaaNdd| gaDDara: (puM0) bhedd'| gaDDarikA ( strI0 ) [ gaDDaraM meSamanudhAvati un] 1. bher3oM kI pakti 2. nadI, dhArA, pravAha, bher3iyA dhsaan| gaDDuka: (puM0) svarNapAtra / gaNa (saka0) ginanA, gaNanA karanA, hisAba karanA, jor3anA, mUlya nirdhAraNa karanA, mAnanA, samajhanA, gaNita krnaa| (jayo0 3) + gaNa: (puM0) [gaNa+ac] gaNanA, ginanA, mAnanA, smjhnaa| (jayo0 3/3) gaNaH samUhe pramace saMkhyA sainyaprabhedayoriti (jayo0 0 6/44) 1. samUha mAtA pitA putrAdi 2. pradhAna (jayo0 ) kuTumbIjana dehI dehasvarUpaM svaM dehasambandhinaM gaNam (suda0 4/7) 3. sthavira santati, AcAra paddhati / 'pUrayedyatiSu sanmanA guNagRhya eva yatinAmamahau gaNaH' (jayo0 2/95) kula smudaay| gaNaka (vi0) gaNitajJa, daivajJa nimitta tantri (jayo0 vR0 3/66 ) gaNakAraH (puM0) vargIkaraNa, vizleSaNa / gaNakRtvas (avya0 ) kaI bAra, aneka bAra / gaNagacchabhedaH (puM0) gaNa ke gaccha kA bheda / AgAravartiSu yatiSvapi hanta khedastenA''zvabhUdiha tamAM gaNa gacchabhedaH / (vIro0 22/18) gaNagatiH (strI0) ucca saMkhyA, viziSTa gnnnaa| gaNacakrakaM (napuM0) guNI samUha kA sneha bhoja, jyonAra, sahabhoja, prItibhoja / gaNachandas (napuM0) viniyamida chanda, gaNa ke prayojana se chanda / gaNaNIya (vi0) pUjanIya, AdaraNIya (jayo0 ) ginane yogya (jayo0 5/94) gaNadIkSA ( strI0) sAmUhika pravrajyA / gaNadevatA ( puM0) iSTa devtaa| yukta gaNadravyaM (napuM0) sArvajanika sampatti / gaNadhara (puM0) 1. gaNa rakSaka- gaNabhRtsa (vIro0 14/2) 'gaNaparirakkho muNeyacvo' (mUlA04/35) 'gaNaM dhArayatIti gaNadhara : ' gaNAn dhArayanti gaNadhara / : ' gaNanaM (napuM0) 1. ginanA (jayo0 662) 2. mAnanA, saMkhyA (samu0 159) gaNanabhAvaH (puM0) pUjyabhAva (jayo0 ) 343 Acharya Shri Kailassagarsuri Gyanmandir gaNanA ( strI0) samaya (jayo0 1/16) eka, do, tIna Adi saMkhyA vidhAna (jayo0 0 11/88 ) gaNanAthaH (puM0) gaNasvAmI, gacchanAyaka / gaganaprayoga (puM0) guNana pryog| (jayo0 1/34) gaNanAyakaH (puM0) gaNapati / gaNapa: (puM0) gaNeza / gaNapati: (puM0) gaNeza, gaNapati, gaNanAyaka / gaNaparvataH (napuM0) kulAcala, gaNAcala / gaNapIThakaM (napuM0) vakSasthala gaNapuMgavaH (puM0) saMgha pramukha | gaNapUrva: (puM0) saMghAdhipati, mukhiyA / gaNabhartR (puM0) ziva / gaNitapadaM gaNabhRt (puM) devasamUha (jayo0 1985) gaNabhRtsaH (puM0) gaNadhara / abhUd dvitIyo gaNabhRtsa vAyubhUtistRtIyaH sakalIkRtA''SuH (vIro0 14/2) gaNayajJa: (puM0) sAmUhika saMskAra / gaNarADa (puM0) gaNadhara / (vIro0 14/8) vIrasya sAnnidhyamupetya jAta stattvapratItyA gaNarADihAtaH / gaNarAjadevaH (puM0) gautama svAmI (vIro0 1/7) (vIro0 14/8) gaNazaraNaM (napuM0) munisaMgha-zaraNa, gacchazaraNa (samu0 136 ) gaNAgraNI (puM0) gaNapati / gaNAcala: (puM0) meruparvata / gaNAdhipa: (puM0) 1. gaNapati (jayo0 1/2) gaNadhara (jayo0 19/44) 2. sainypti| 3. saMgha pramukha gacchAdhipati / AcArya gurukulakA pramukha gaNAdhipaH dharmAcAryastAdRggRhasthAcAryo vA' (sAgAra 602 / 51 ) gaNAdhipatiH dekho uupr| gaNAvacchedakaH (vi0) gaNa kA netRtva karane vAlA, dhrmaacaary| gaNi: (strI0 ) [ gaN + ini] ginanA, hisAba karanA / gaNi: (puM0) saMgha nAyaka, AcArya, sAdhuoM meM agraNI AcArya vizeSa | For Private and Personal Use Only gaNikA (strI0) [gaNa ThaJ+TAp] vaizyA / paNyastrI, suratasyAdhiSThAtrI / (jayo0 17 / 51) (jayo0 3/80, 1 / 133) / yUthikA, jUtI (jayo0 24/115) gaNikA yUthikA vezyA iti vizvalocana (jayo0 vR0 24/195) gaNita ( vi0 ) [ gaN+kta] ginA huA, guNita, kSetrita gaNitapadaM (napuM0) kSetraphala | Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNitazAstra 344 gataprema gaNDikAnuyogaH (puM0) artha kathana kI vidhi| gaNDIraH (puM0) [gaND+Ikha] nAyaka, yoddhaa| gaNDUH (puM0 strI0) [gaND+Da UG] 1. takiyA, 2. jor3a, gaaNtth| gaNitazAstraM (napuM0) krnnaanuyogshaastr| (jayo0 vR0 1/34) gaNitin (puM0) [gaNita+ini] gnnitjny|. gaNinI (strI0) saMgha pramukhA, (muni028) dharmasaMgha naayikaa| 2. gaNanAkatrI, adhikaarinnii| (jayo0 22/60) gaNI (puM0) gaNadhara, dvAdazAMga jnyaataa| (jayo0 9/82) gcchaadhipognnii| gautama nAma 'gaNI yathA gautamanAdheyaH' (vIro0 14/1) 'gaNI babhUvA'cala evamanyaH prabho sakAzAnnijanAmadhanyaH' gaNIza: (puM0) gnndhr| (vIro0 14/19) gaNeya (vi0) ginane yogy| gaNerU (strI0) [gaNa+erU] 1. karNikA vRkSA 2. vezyA, 3. hthinii| gaNerukA (strI0) [gaNerU+kai napa] dUtI, sevikA, kuttinii| gaNDaH (puM0) gAla, kapola, gnnddsthl| gaNezaH (puM0) vIroktamanuvadati gaNeza vizvahetave (vIro0 15/9) gaNadhara, sAdhusaMgha svaamii| (bhakti010) 1. AcArya 'arhannatho siddharato gaNezazcAdhyApakaH' sAdhurananyaneza:' (bhakti019)2. lambodara, gajAnana (dayo0 53) gaNDakaH (puM0) 1. geMDA, 2. rUkAvaTa cihna, dhbbaa| gaNDakUsumaM (napuM0) hstimd| gaNDakUpaH (puM0) kUTa kuup| gaNDagrAmaH (puM00 bar3A graam| gaNDajalaM (napuM0) mada jala (jayo0 15/28) gaNDadeza: (puM0) kapola, gaal| gaNDaphalakaM (napuM0) vistIrNa kpol| gaNDabhittiH (strI0) gaNDasthala, chidr| gaNDamaNDala: (puM0) kapola, gAla (jayo0 10/105) gaNDamAlaH (puM0) kaMTha rog| (jayo0 19/80) gaNDamUrkhaH (puM0) mUDha, pUrNa muurkh| gaNDazilA (strI0) vizAla cttttaan| gaNDazailaH (puM0) vizAla cttttaan| gaNDasthalaM (napuM0) hasti kapola, gjkumbh| (jayo06/59) gaNDasthalAgrabhAgaH (puM0) kapolapAli, glbhaag| (jayo0 13/71) gaNDasthalI (strI0) kapola, knpttii| gaNDakI (strI0) ndii| gaNDalin (puM0) shiv| gaNDiH (puM0) (gaNDa+ini] vRkSa tnaa| gaNDikA (strI0) [gaNDaka+TAp] 1. piNDa, piitthii| 2. vAkya pddhti| 3. eka prakAra kA peya pdaarth| gaNDUH (strI0) hddddii| gaNDUpadaH (puM0) eka kITa, keNcuaa| gaNDUbhavaM (napuM0) siisaa| gaNDUpadI (strI0) choTA keNcuaa| gaNDUSaH (puM0) [gaND-USan] kuralaka, kullA (jayo0 19/6) muTThIbhara, hasti suMDa noNk| gaNDUSaniruktiH (strI0) kuralaka pravRtti (jayo0 19/6) gaNDUSANAM kuralakAnAM nirukti prvRttiH| gaNDolaH (puM0) [gaMD+olac] kaccI khaaNdd| gaNya (vi0) sarvottama, agragaNya shuci| ruciramagrato gnnym| (jayo0 6/94) gata (bhU0ka0kR0) [gam+kta] vyatIta, samApta, gayA huA bItA, pahuMcA, sammilita, antarnihita, samAhita, gatazcaturvargabahirbhavatvaM pumAn samUho na kilApa sttvm| (jayo0 1/24) zrI cakrapANe: sa gataH prtisstthaam| (jayo0 1/16) sakAzAt pratiSThAM gataH prAptaH san' (jayo0 vR0 1/16) 'kaumAlyaguNaM gataH sa vaa| (suda0 3/29) vistRta 'zrutiprAntagato vilAsaH' (suda0 248) kAnoM ke samIpa taka vistRt| atilagita-'vanabhUmirUpAgatA gatA janabhUmirnanu jAnatA ntaa|' (jayo0 13/42) gatakarma (vi0) karma rhit| gatakalaSa (vi0) pApa mukt| gatakaSAya (vi0) kaSAya rhit| gataklama (vi0) kleza rhit| gatacetana (vi0) mUrchita, cetnaashuuny| gatadinaM (vi0) bItA huA kl| gatadhI (vi0) buddhihiin| gatadhiyApi mayA samayaH shriyaam| (jayo0 25/75) gatapratyAgata (vi0) jAkara AyA huaa| vRttiparisaMkhyAna tp| gataprabha (vi0) kAntihIna, yaza rhit| gatapramAda (vi0) pramAda rahita, aprmaadii| gataprANa (vi0) prANa rhit| gataprAya (vi0) prAyaH gayA huaa| gataprema (vi0) premshuuny| For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gatabhartRkA 345 gadAnvita gatabhartRkA (strI0) vidhavA strii| phuNcnaa| 2. avasthA, dazA, pariNati, sthiti, avsthiti| gatabhrAnti (vi0) bhrama rahita, saMzaya vimukt| ceSTA-vAmA gatirhivAmAnAM ko nAmAvaiti vAmita:' (jayo0 gatarUpa (vi0) rUpa rhit| 150) 3. saMsAra, bhv| 4. jIvoM kA prinnmn| 5. gatarUpadhyAna (vi0) dehastha dhyAna se rahita, indriya vyApAra se dezAntara sNcrnn| 6. utptti| 'dadhatI kaJjagati sthirAzayam' rahita (jayo0 13/59) srota, udgama, prApti sthAna, gamana, gatalakSmI (vi0) dhnaabhaav| aavaagmn| (jayo0 13/24) 7. nirvAha-'makarato'vatarasya gatavayaska (vi0) vayaska pane se rahita, vRddha, buuddh'aa| sarasvati (jayo0 2/97) bhavitumarhati nAsumato gtiH| gatavarSaH (puM0) pichalA varSa, bItA huA vrss| (jayo0 9/61) pravRtti-gatirmamaitasmaraNaikahastAvalAmbana: gatavarSa (napuM0) pichalA sAla, bItA vrss| kAvyapathe prshstraa| (suda0 1/3) gatavAn (vi0) gayA huaa| (jayo0 vR0 1/89) gatiniyatiH (strI0) AkAza gmn| "kiyatI jagatIyatI gatavaira (vi0) vaira rahita prItibhAva mukt| gatirniyatirno viyati sviditytH|' (jayo0 13/24) gata-vyatha (vi0 ) pIr3A mukt| gatibhaGgaH (puM0) ThaharanA, rukanA, sthAna grahaNa karanA, viraam| gatazIla (vi0) zIla rhit| gatimat (vi0) prsrnn| (jayo0 11/69) gatazaizava (vi.) bacapana rhit| gatirodhaH (puM0) virAma, tthhrnaa| 'gatirodhavazenAsAvetasyopari gatasattva (vi0) jIvana rhit| roSaNA' gatasatya (vi0) satyaniSThA zUnya aloka yukta, mithyAtva gatividyA (strI0) gaNita tathA vijJAna vidyaa| (suda0 133) shit| gatihIna (vi0) azaraNa, nissahAya, pritykt| gatasanmati (vi0) buddhihiin| gatvara (vi0) [gam+kvarap] gatizIla, jaMgama, cr| gatasantoSaH (vi0) saMtoSa rhit| gatvaratva (vi0) gmnshiil| 'gatvaratvasamayAtisatvaraH' (jayo0 gatasAdhanA (vi0) sAdhanA kA abhaav| 21/1) gatasamyaktva (vi0) samyaktva shuuny| gad (saka0) bolanA, kathana karanA, varNana krnaa| nijagAt gatasparza (vi0) sprshrhit| (suda077) 'rAjA jagAda na hi darzanamasya' (suda0 105) gatAGgatA (vi0 ) anukuultaa| 'phalitaiH phalinairgatAGgatA' (jayo0 'tadA vilakSabhAvena jagAdetIzvarItvarI' (suda0 105) 13/42) 'kimiti gadasi lajjA''spadaM' (suda087) sajjaGghabhAvaM gatAdya (vi.) vidymaantaa| bhajato nagatvaM jagau paro'muSya punastu sttvm| saparyAvaro gatAkSa (vi0) dRSTihIna, andhaa| babhUveti jagurna vryaaH| (vIro0 5/6) gatAnugata (vi0) pUrva paramparA kA anuyaayii| (vIro0 10/39) | gadaH (puM0) [gad+ac] 1. bAta kahanA, bhASaNa krnaa| 2. gatAnugata (vi.) sahaja gati vaalaa| gatamanugacchati yato'dhikAMza: roga vishess| (vIro0 vR0 3/5) mayA nAvagataM bhadre! sahajatayaiva tathA matimAn sH|' (vIro0 10/39) suhRtdyApatitaM gdm| (suda0 77) gatAnugatiH (strI0) 1. anugaamii| 'gataM pUrvajananamanu pazcAd | gadayitnu (vi0) [gad+Nic+itnuc] 1. mukhara, vAcAla, 2. gtistyaa|' (jayo0 2/141) 2. bher3a caal| (vIro0 kaamuk| 5/33) 3. anyonyAnukaraNa-(vIro0 5/33) gadayitnuH (puM0) madana, kaamdev| gatAnugatika (vi0) andhAnukaraNa karane vaalaa| 'gatAnugatikatvena gadA (strI0) [gad+ac+TAp] mudgara, eka aayudh| sampradAya: pravartate' (vIro0 10/17) gadAgrajaH (puM0) kRssnnaa| gatAnugatikattha dekho Upara gadAgrapANiH (vi0) gadA yukta, gdaadhaarii| gadAJcito mAdhava gatArtha (vi0) nirdhana, don| itthamasya nirAmayasya kva sapo nRpsy| (vIro0 3/5) gatAsu (vi0) praannhiin| gadAnvita (vi0) gadAyukta, gdaadhaarii| 'sakhI te'pyabhavat pazya gatiH (strI0) [gm| ktin] 1. gamana, jAnA, prApta karanA, | narottama gdaanvitH| (suda0 77) For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gadAdhikRta gadAdhikRta (vi0) mugdara yukta (samu0 7/2) gadAbhRta (vi0) gadAdhArI / gadAmuddhA (strI0) urdhva gadhA yukta / gadAyuddhaM (napuM0) gadA se yuddha karanA / gadAhasta (vi0) hasta meM gadA dhAraNa karane vAlA / gadita (vi0) kathita, nirUpita (vIro0 22/4) pratipAdita, vivecitA (jayo0 12 / 115 ) ityanena vacasA hRdi modamapyupetya gaditaM ca vaco'daH / (jayo0 4/50) 'sudatItthaM gaditApi mugdhikAzu' (jayo0 12/45) gadin (vi0) gadAdhara, AyudhadhArI / gadgada (vi0) [gad ityavyaktaM vadati gadgad +ac] hklaanaa| (dayo0 12) bhAva vibhora zabda, harSa yukta zabda bhRzamityarthAtsudRzaH samabhAd gdgdgiroddhrnnm| (jayo0 17 /125) gadgadadhvani (strI0) harSa dhvani (jayo0 2 / 158) gadgadavAkyaM (napuM0) harSa janya vacana / gadya (saM0ku0 ) [ gad+kta] bolane yA uccAraNa karane yogy| gadyaM (napuM0) gadya racanA, chandAdi ke niyama se vimukta vArtika / gadyacintAmaNi (svI0) vAdIbhasiMhakRta rcnaa| (jayo0 22/84) gadyAtmaka (vi0) gadya se samanvita, gadya meM racA gyaa| , gantu (vi0) [gam+ tRc] ghUmatA jaataa| mantrI (strI0 ) [ gam + STran+ GIS ] bailgaadd'ii| gandh (saka0) kSati pahuMcAnA, pUchanA, mAMganA, coTa phuNcaanaa| gandhaH (puM0) sugandha, surabhi / gandhaH (puM0) sambandha, Amoda, pramoda / gandho gandhake sambandhe' iti vi0 (jayo0 25/10) gandho gandhaka Amode lezasambandhagarvayo:' iti cAnyatra (jayo0 0 25/70) gandhakuTI (strI0) samavasaraNa sabhA ke madhya meM surabhi ko pradAna karane vAlI kuTI / (jayo0 vR0 26 / 60) 'madhyesabhaM gandhakuTImupetaH' (vIro0 13/17) gandhakASThaM (napuM0) candana kI lakar3I / gandhakelikA (strI0) kstuurii| gandhagrAhI (strI0) gandha grahaNa karane vAlI (samu08/11) gandhaguNaM (vi0) gandha yukta dravya gandhaprANaM (napuM0) sugandha grAhaka nAka gandhajalaM (napuM0) sugandhita jala, candana yukta jala / gandhajJA (strI0) nAsikA / gandhatUrya (napuM0) raNa duMdubhi / 346 gandhanakulaH (puM0) chachundara gandhanAlikA ( strI0 ) camelI / Acharya Shri Kailassagarsuri Gyanmandir gandhatailaM (napuM0) sugandhita tel| gandhadAyaka (vi0) gaMdha dene vAlA gaMdha pradatUlAza (jayo0 26/19) gandhadArU (napuM0) candana, agara kI lkdd'ii| gandhadravyaM (napuM0) sugandhita padArtha / gandhadhUli : (strI0) kastUrI / gandhanaM (napuM0) 1. gandhana sarpa vizeSa 2. prasaMga (jayo0 6/127) gandhapASANa: (puM0) gndhk| gandhapizAcikA (vi0) kAle raMga kA dhuMA / gandharvanagara gandhapuSpaM (napuM0) sugandhita puSpa / gandhapuSpa: (puM0) nIlagiri / gandhapuSpA (strI0) nIlagiri kA paudhA gandhaphalI (strI0) campakakalI, priyaMgulatA / gandhabandhuH (puM0) Amra vRkSa / gandhamAtR (strI0) bhUmi, pRthvI / gandhamAdanaH (puM0) bhramara / gandhamUSikaH (puM0) chachundara / gandhamRga: (puM0) gandhavilAya / gandhamohinI (strI0) campaka klii| gandhayuktiH (strI0) sugandhi kA upaay| gandharAjaH (puM0) camelI puSpa / gandhalatA (strI0) priyaMgulatA, cmpkklii| gandhalolupI (strI0) madhumakkhI / gandhavatI (vi0) gandhavAlI (suda0 3/25 ) gandhavahaH (puM0) vAyu, malayAnila (vIro0 6/33) 1. kastUrImRga / 'te zAradA gandhavahAH suvAhA vahanti saptacchadagandhavAhAH ' (vIro0 22/14) For Private and Personal Use Only gandhavahA (strI0) nAsikA / gandhavAhaH (puM0 ) pavana, havA, samIra / gandhavAhaka (pu0 ) vAyu (vIro0 21 / 14 ) gandhavAhI (strI0) nAsikA / gandharvaH (puM0) 1. gandharva / daivIya gItakAra, pravINa 2. haya, azva, ghodd'aa| 'nimnAni gandharva zaphai: kulAni ' (jayo0 8/27) gandharvanagaraM (napuM0) gaganoditanagara, gIta vidyAdhara nagara / (jayo0 vR0 2/154) Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gandharvazaphaH 347 gamin gandharvazaphaH (puM0) azvakhura-'gandharvANAM hayanAM zaphaiH kharaiH 3/51) gacchatu labhatAm-'bindumanusvAramApnotu' (jayo0 (jayo08/27) 3/51) 'kAzI prati gantumutsahate' (jayo0 3/95) 'svairaM gandhavihvalaH (puM0) gehuuN| gacchaMtI ca asatIti nigadyate' (jayo0 1/20) 'zrayanti gandhavAtI (strI0) gandha phailaatii| (jayo0 6/71) vRddhAmbudhimeva gatvA' (suda0 1/28) 'tadeva gatvA gandhazekharaH (puM0) kstuurii| suhRdAzrayatvam' (suda0 3/37) 'jagAma dhAma kiJcAsau' gandhasAraH (puM0) cndn| (suda0 vR0 112) gandhasomaH (puM0) dhavala kumudinii| gama (vi0) [gam+ap] 1. jAne vAlA, gamanazIla, prApta hone gandhahArikA (strI0) gndhkaarikaa| gandha lekara calane vaalii| vAlA, pahuMcAne vAlA, pramANa krtaa| 2. mArga, pathagandhahetu (strI0) gandha kA kaarnn| (muni0 26) (jayo0 13/24) nijagAma gamaM samuttaran' (jayo0 13/16) gandhApakarSaNaM (napuM0) ATha sugandhita padArtha kA mishrnn| gamaka (vi0) [gam+Nvul] anukramaNa kartA, pramANa karane gandhAdhika (vi0) gandha kI adhiktaa| (jayo0 5/71) vaalaa| gandhottamaH (strI0) zarAba, madya, mdiraa| gamanaM (napuM0) [gam+lyuT] gati, abhiyAna, pramANa, caraNa, gandhodaza (napuM0) sugandhita jl| (jayo0 3/88) vicaraNa, jAnA, calanA, zanaiH riNgnn| 2/115) gandhodakavRtti (strI0) gandhodakabindu (jayo0 26/58) 'samud gamanaM tena sahitaM riGgaNaM zanairgamanaM tena sugamA' gandhodasaMsikta (vi0) sugandhita jala se siMcita, gandhodakena (jayo0 13/24) yAtrA gamanamavazayamevAstu (jayo0 vR0 sugandhijalena saMsiktA ukSitAH' (jayo0 88) 3/91) gandhopajIvin (vi0) sugandhita padArthoM ko becakara AjIvikA gamanakriyA (strI0) sUryAbhimukha hone kI kriyaa| nirgrantha calAne vaale| avasthA meM sthAnakriyA, 0AsanakriyA, zayanakriyA aura gabhastiH (puMstrI0) [gamyate jJAyate-gam+Da+ga:viSayaH taM gamanakriyA kA vizeSa mahattva hai| 'sUryAbhimukhagamanAdikA vibhasti, bhas+ktic] 1. prabhA, kAnti, cndrkirnn| 2. gamanakriyA' (bha0A0TI086) dinakara, suury| (vIro0 21/3) gamanabhAvaH (puM0) prayANa bhaav| gabhastikaraH (puM0) sUrya, dinkr| gamanazIla (vi0) prayAgI, prvaasii| 'yaH pravAsI nityameva gabhastipANiH (pu0) sUrya, dinkr| gamanazIlaH sa sUryo jhagiti hi' (jayo0 14/95) cariSNu, gabhastimAlI (puM0) sUrya, prabhAkara, bhaanu| (dayo0 18) saMcaraNazIla-(jayo0 11/4) gabhastihastiH (puM0) sUrya, dinkr| gamanasAdhanaM (napuM0) yAna, vimAna, susajjita vaahn| 'vimAnameva gabhIra (vi0) [gacchati jalamatra, gam+Iran] ghanA, saTA huaa| suyAnaM gamanasAdhanam' (jayo05/58) gaharI (jayo0 vR0 3/48) gahana, durgAhya, aMgAdha, gupta, gamanecchu (vi0) gamana kI icchA karane vAlA, cariSNu, prayANecchu, rhsypuurnn| nikalane kI icchA vaalaa| 'kimu bho bhavatA tvarAvatA gabhIracaritaM (napuM0) guuddhcrit| (jayo0 9/91) (jayo0 12/49) drutamagre gamanecchunA htaaH|' (jayo0 13/70) gabhIratA (vi0) gahanatA, rhsypuurnn| gamika (vi0) akSara smaantaa| * gtimaan| gabhIratAvidhiH (strI0) rahasyapUrNa vidhi| prabhureSa gabhIratAvidhiH gamita (vi0) abhiyAna kartA, prayANa karane vAlA, utArane sa tanvA privaarito'bnidheH| vAle, prAmita (jayo0 1/13) 'sudarzanatvaM gamitAsi santuSa' gabhIrahata (vi0) gambhIra citt| (jayo0 6/21) (suda0 3/41) gabhIrArthavatI (vi0) gurvii| (vIro0 7/22) gamitaprajAvAn (vi0) samasta prANiyoM ko pAra utArane vaale| gabhIrAtman (puM0) paramAtmA prabhu, iishvr| 'vIraprabhuH svIyasubuddhi nAvA bhavAbdhitIraM gmitprjaavaan| gabhIrikA (strI0) [gabhIra+kan+TAp] gaMbhIratA, durgamatA yukt| | gamitAGga (vi0) gamana rUpamita (jayo0 12/62) (suda0 gam (saka0) jAnA, pahuMcanA, prasthAna karanA, prApta 1/1) karanA-'mukhameva sakhIkRtya binduminyatra gacchatu' (jayo0 | gamin (vi0) prAyANakartA, yaatrii| For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gamanIya 348 gardabhaH gamanIya (puM0) [gam+anIyara] sugama, subodha, abhipreya, nihita, garuDavyUhaH (puM0) sainya vyvsthaa| senA kI tIna vyavasthAeM upayukta, vaanychit| haiM-'cakravyUha, makaravyUha aura gruddvyuuh| 'garuDavyUhAtmakaM gambhArikA (strI0) eka vRkSa vishess| svasainyaM racayan san snggraamkrm| (jayo0 vR0 7/113) gambhIra (vi0) 1. grurvI, agAdha, pryaapt| garut (puM0) [gR+rati] 1. pakSI ke para, 2. niglnaa| (jayo0 gambhIraH (puM0) kamala, niiNbuu| vR06/8) gamya (vi0) gayA huaa| (samya0 1/22) garutmat (vi0) [garut+matup / garuDa pakSI vaalaa| gara (vi0) [gIryate-gR+ac] nigalane vAlA, khAyA jAne garulaH (puM0) garuDa pkssii| vAlA, gareNuH ( strI0) hathinI, hstino| (jayo0 13/108) garaH (puM0) peya padArtha, rs| 1. roga, 2. niglnaa| 3. viSa, gargaH (puM0) [gR+ga] 1. saaNdd| 2. garga Rssi| jahara-'gara viSamivAcaranti (jayo0 11/11) garanti gargaraH (puM0) [garga iti zabdaM rAti-garga rA+ka] 1. bhaMvara, AcArArye kvip pratyayaH' (bhakti017) 'kamalAya | jalAvarta, 2. mthaanii| jalAdvahnirbhiSajo rogiNe garam (dayo0 64) dIpAttamo'- | gargarI (strI0) gagarI, mttkaa| (jayo0 21/56) dhvanInAya pratibhAti smutthitm|| (dayo0 64) 'gareNa / gargATaH (puM0) [garga iti zabdena aTati garga+aT+aca] eka nasyA diva modakasya' (samu0 1/21) machalI vishess| gara (napuM0) tara karanA, chidd'knaa| garjU (aka0) garjanA, dahAr3anA, cillAnA, gurraanaa| 'jagarja garaNaM (napuM0) 1. nigalanA, 2. viSa bhakSaNa krnaa| ___cAhaMzruNu vipra! (samu0 3/31) evaM prakAraNe samujjagarja garaghnI (strI0) eka mchlii| (suda0 12/36) garada (vi0) vissdaataa| garjaH (puM0) [ga ghaJ] gar3agar3AhaTa, hasti ciMghADa, bAdaloM garapariNati (strI0) viSaphala, viSa kA prbhaav| (jayo0 vR0 kI grjnaa| 11/11) garjanaM (napuM0) [garju+lyuTa] 1. dahAr3anA, garjanA, gar3agar3AnA, garabhaH (puM0) [gR+abhac] bhrUNa, garbhastha shishu| 2. Aveza 'modanodanidhigarjanameSa' (jayo0 3/57) (jayo0 garalaH (puM0) [girati jIvana-gR+alac] viSa, jhr| 5/57) krodha, saMgrAma, yuddh| 3. spaSTaparibhASaNa- 'meghasya garita (vi0) [gara itac] vissyukt| garjanaM spssttpribhaassnnm'| (jayo0 12/49) gariman (puM0) [guru imanic] bojha, bar3appana, mahimA, shresstthtaa| garjanayAnvita (vi0) garjana yukt| garjanA karatA huaa| iti garimA (strI0) Rddhi vizeSa, vajra se gurutara banAne kI siddhi| garjanayAnvita svato mayavargo vrajati sma vegtH| (jayo0 13/33) gariSTha (vi0) [guru+iSThan] 1. adhika, bhArI, prabala bojha garjA (strI0) [ga+TAp] garaja, gdd'gdd'aahtt| yukt| 2. pacAne meM adhika bhaarii| ye nIrasa premata Aharanti garjita (vi0) [ga+kta] garjatA huA, gar3agar3AtA huaa| gariSThamiSTaM svazanaM grnti| (bhakti017) gartaH (puM0) [gR+tan] gaDDhA, khAI, koTara, chidra, guphaa| gariSThAhAraH (puM0) apAcya aahaar| (suda0 101) garne bhItimaye kadApi na pateddhAsyaM pizAcaM garIyas (vi0) [guru-Iyasun] pragADha, atigAr3ha, adhika tyjet| (muni03) koml| nagarI ca garIyasI sudhAra senaivamalaGkRtA budhaaH| / gartatulya (vi0) gaDDhe smaan| matvA'rdhasampUritagarta-tulyAmuvAha (jayo0 10/9) alakA nagarI garIyasI (samu0 2/10) nAbhiM sukRtaikkulyaa| (suda0 2/47) garIyasi svasya guNe'pya toSaH (samu0 1/18) gartikA (strI0) [gartaH astyAsyAH gaThan ] julAhe kA yaMtra garuDaH (puM0) [garudbhyAM Dayate-DI-3] [gR+uDac] pakSI gartaH khddddii| naam| goviMda vAhana, puruSottama vaahn| 'goviMdasya vAhanaM garda (aka0) zabda karanA, dhaadd'naa| gardati, grdyti| garuDaM dRSTvA ahInAM sarpANAM tattvaM svarUpaM yattaddarpa viSamujjhitya gardatoyaH (puM0) taraMgita jl| plaayte|' (jayo06/79) gardabhaH (puM0) [ga abhaca] gdhaa| viplavo gardabheNeva garuDadhvajaH (puM0) vissnnu| vddvaayaabhvnnsau| (hita0saM017) For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gardabhaM 349 gardabhaM (napuM0) sapheda kumudinii| gardabhI (strI0) [ garda abhac+ GIp] gdhii| gardhaH (puM0) [gRdh + ghaja] 1. icchA, utkaNThA, 2. lobha, laalc| gardhana (vi0) [gRdh + lyuT] lobhI, laalcii| (jayo0 ) ___ tRssnnaaprinnaam| gardhina (vi.) [gaI ini] lobhI, lAlacI, icchuk| garbhaH (puM0) [mRbhanudara, peTa, garbhAzaya, bhrUNa, grbhaadhaan| (strI kI yoni meM jo vIrya aura raja kA mizraNa zukrazoNitayorgaraNAd grbhH| garbhakara (vi0) garbha dhAraNa karane vaalii| garbhakAla: (puM0) garbha Rtu| garbhakoSaH (puM0) garbhAzaya, bccaadaanii| garbhaklezaH (puM0) prasava piidd'aa| garbhakSaNa (napu0) grbhkaal| (suda0 2/42) garbhakSayaH (puM0) grbhpaat| garbhagata (vi0) grbhrth| (suda0 2/47) garbhagRhaM (napuM0) garbhAzaya, maMdira kA madhya bhAga, gRha kA antaraMga kA bhaag| garbhagrahaNaM (napuM0) grbhdhaarnn| garbhaghAtin (vi0) garbhapAta karAne vaalii| garbhacalanaM (napuM0) garbha saMcAlana, bacce kI garbha meM ghUmanA, hilnaa| garbhacyutiH (strI0) 1. janma prsuuti| 2. garbhasrAva. grbhpaat| garbhajanyA (vi0) garbha se utpanna hone vAle jiiv| garbhaNDaH (pu0) prAraMbha se hI dAsa, janmajAta daas| garbhaduha (vi0) garbhapAta karAne vaalii| garbhadharA (vi0) grbhvtii| garbhadhAraNaM (napuM0) garbha meM santAna dhAraNa krnaa| garbhadhAraNA (strI0) garbha meM santati kA rkhnaa| garbhadhvaMsaH (puM0) grbhpaat| garbhapakin (puM0) sAThI dhaany| garbhapAta: (puM0) grbhcyuti| garbhapoSaNaM (napuM0) garbha meM sthita saMtAna kI pusstti/paaln| garbhabhavanaM (puM0) ghara kA mdhydesh| garbhamaNDapaH (puM0) zayanAgAra, zayanakakSa, prsuutigRh| garbhamAsaH (puM0) garbhakAlIna mhinaa| garbhamocanaM (napuM0) prsv| garbhayoSA (strI0) garbhavatI strii| garbharakSaNaM (napuM0) garbhastha zizu sNrkssnn| garbharUpaH (puM0) zizu, truunn| garbharUpakaH (puM0) dekho uupr| garbhalakSaNaM (napuM0) garbhastha zizu sNrkssnn| garbhalakSaNaM (napuM0) garbhavatI hone kA sNket| sutavatI (jayo0 __ vR0 13/52) garbhavatI (strI0) grbhinnii| (suda0 vR0 13/52) garbhavasatiH (strI0) garbhAzaya, grbhaadhaan| garbhavAsaH (puM0) grbhaashy| garbhavicyutiH (strI0) grbhsraav| garbhavedanA (strI0) prasava pIr3A, prasava ksstt| garbha-vyAkaraNaM (napuM0) grbhvRddhi| garbhazayyA (strI0) grbhaashy| garbhasaMbhavaH (puM0) garbha honA, garbha tthhrnaa| garbhasaMbhUtiH (strI0) garbha honA, garma tthhrnaa| garbhastambhA (puM0) grbhpaat| (jayo0 19/76) garbhastha (vi0) garbha meM sthita, garbha kI vidymaantaa| garbhasrAvaH (puM0) grbhpaat| garbhAGkaH (puM0) aMka ke mdhy| garbhAgAra (napuM0) 1. garbhAzaya, bccaadaanii| 2. antaHpura, bhItarI kkss| 3. prasUti kA gRh| 4. pUjAkakSa, mUrti sthApanA kA kakSA garbhAdhAnaM (napuM0) grbhdhaarnn| garbhArbhakaH (puM0) garbhastha shishu| garbha arbhakA grbhaabhkH| (vIro0 6/3) garbhAzayaH (puM0) yoni, bccaadaanii| garbhiNI (strI0) [garbha+ini+GIp] (jayo0 19/76) grbhvtii| (suda0 2/49) garbhezvaraH (puM0) garbha se dhanI, janmajAta prabhutA yukt| garbhotpattiH (strI0) bhrUNa rcnaa| garmuka (puM0) 1. svarNa, sonA, 2. ghAsa vishess| garmut (puM0) [gR+ uti muT] 1. svarNa, sonaa| 2. ghAsa vishess| garmulkagolaH (puM0) suvarNapiNDa 'garmukasya golaM suvarNapiNDa' (jayo0 15/17) garva (aka0) ahaMkAra honA, ghamaNDa honaa| garva (puM0) ahaMkAra, ghmnndd| ko nAma jAtezca kulasya grvH| (vIro0 11/22) For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir garvATa: 350 gavA garvATaH (puM0) [ga+ aT+ac] caukIdAra, paharedAra, dvaarpaal| - galantikA (strI0) choTA ghar3A, ghaTikA, luttiyaa| garviSThya (vi0) 1. ahaMkArI, abhimaanii| 2. apUrva, atydhik| galamekhalA (strI0) haar| vAmAjhyA paribhartsitaH svavapuSaH saundaryagarviSThayasA' (suda0 98) galavArta (vi0) svastha, nipunn| gahU (aka0) nindA karanA, kalaMka lagAnA 0apamAnita galavrataH (puM0) mayUra, mor| ___ krnaa| galazuNDikA (strI0) upajihvA, glknntthii| garhaNaM (napuM0) nindA, apamAna, kalaMka, doss| 'kasyApyaho galazuNDI (strI0) grIvA rog| ___ garhaNata: sameta samprArthyate naath| mRSA kriyet| (bhakti043) galasaMlagna (vi0) gale meM par3I huii| 'gale tAsAM kaNThe saMlagnau garhaNIya (vi0) [garha aNIyara] nindniiy| 'yato'tigaH ko'pi bhujau yasya sa' (jayo0 vR0 13/81) jano'naNIyAn pApapravRttiH khalu grhnniiyaa|' (vIro017/22) galastanaM (napuM0) 1. gale ke stana, aja ke gale kA stn| 2. 'saMsAra eSo'sti vigarhaNIyaH' (vIro0 17/19) ardhacandrAkAra baann| 3. gale se pkdd'naa| gardA (strI0) [garha+a+TAp] 'garhaNaM gardA kutsA' nindA, galastanI (strI0) ardhcndr| kalaMka, apmaan| (jayo0 vR0 1/145) galAGkaraH (puM0) gale kA roga, knntthrog| garhita (vi0) nindita, ghRnnit| krkshvcn| (dayo0 118) galAlaGkaraNaM (napuM0) gale kA AbhUSaNa, haar| 'vIrodayodAragarhitabhAryA (strI0) nindita strii| 'garhitA bhAryA yena sa vicAracihna satAM galAlaGkaraNAya kinnA' (vIro0 1/10) ninditastrI' (jayo0 2/152) galAlakakRti: (strI0) knntthshobhaa| bhaTAgraNIH prAgapi gal (aka0) TapakanA, galanA, risanA, pasIjanA, niklnaa| candrahAsa yaSTiM galAlakRtimAptavAn s| (jayo08/24) (jayo0 15/19) 'galaMto nirgacchanto' (jayo0 vR0 15/19) gali: (puM0) maTThA baila, jo calane meM ucita na ho| 'gilatyeva galaH (puM0) [gal+ac] 2. galA, kaNTha, grdn| (jayo0 vR0 ___ kevalaM na tu vahati gacchati vetigli:|' 4/33) 2. machalI pakar3ane kA kaaNttaa| galita (bhU0ka0kR0) [gal+kta] nirgata, nikalA huA, TapakA galakandala: (puM0) kaNThanAla, galA, griivaa| (jayo0 13/63) huaa| (jayo0 vR0 12/32) (jayo0 5/50) 'parAjitAsyA galakandalena' (jayo0 galitakaH (puM0) nRtya vishess| 11/47) galbh (aka0) vizvasta honA, Atmastha honaa| galakambalaH (puM0) baila kI gardana ke nIce laTakane vAlI galbha (vi0) [galbha+ac] sAhasI, aatmvishvaasii| jhAlara, balivardagrIva jhaalr| galyA (vi0) [gal-yat-TAp] kaNTha smuuh| galAnAM kaNThAnAM smuuhH| galagaNDaH (puM0) gaNDamAlA, roga vizeSa, gale meM gaaNtth| gallaH (puM0) galA, gAlA galagrahaH (puM0) galA pakar3anA, galA ghoMTanA, zvAMsa avrodh| gallaka: dekho uupr| galagrahaNaM (napuM0) zvAMsAvarodha, gala ruNdhnaa| gallakaH (puM0) 1. pukharAja, 2. niilmnni| galacarman (napuM0) annanalI, glaa| galladezaH (puM0) kpol| (jayo0 16/79) galadvirepha: (vi0) nikale hue bhrmr| 'galanto nirgacchanto / gallakaphullakaH (pu0) gAla phulaanaa| 'kuzIlavA dvirephA bhramarA' evAzrayo' (jayo0 vR0 15/19) gallakaphullakAH' (vIro0 9/26) galadezaH (puM0) kpol| (jayo0 16/79) 'kapolayorgalla- gallarkaH (puM0) madirA pIne kA pyaalaa| dezayoH' galvarkaH (puM0) [garlumaNibhedaH tasya arko dIptiriva] 1. galadvAraM (napuM0) mukh| sphaTika, vaidduurymnni| 2. zakorA, pyaalaa| galanaM (napuM0) [gala+ lyuT] ttpknaa| galh (aka0) kalaMka lagAnA, nindA krnaa| galanAla: (puM0) galA, knntth| 'gAnamAnavilasadgalanAlA' (jayo0 gavaH (puM0) jharokhA, roshndaan| 5/39) gavayaH (puM0) [go+ay+ac] baila ke sdRsh| gv+al| ukny| galabhUSaNaM (napuM0) hAra, gale kA AbhUSaNa, kaNThamAlA (jayo0 gavA (puM0) gvAlA, gopaal| 'suto babhUvAtha gavAM sa ptyuH'| vR0 15/76) (suda0 4/18) For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gavAkSaH 351 gANDivaH gavAkSaH (puM0) 1. jharokhA, rozanadAna, jaalk| 2. vAnara, gahanaM (napuM0) garta, gahvara, guphaa| bndr| gavAkSIvindravAruNyAM puMsi jAlakakIzayoH iti vi0 gahanAvani (strI0) gahanabhUmi, vnbhuumi| (jayo0 13/53) (jayo0 24/50) 'paliteva punaH praveNikA vijaratyAH gahanAvane rtH| (jayo0 gavAkSapUrNaH (puM0) 1. jharokhoM se paripUrNa, 2. vAnaroM se puurnn| 13/53) gavAgraM (napuM0) grAma smuuh| gahvara (vi0) garta, gaDDA, guphA, kuhr| (jayo0 10/7) gavAdanaM (napuM0) caragAha kSetra, gocara bhuumi| gbhiirtr| (jayo0 14/58) aho girergahvarameva saudhamaraNyagavAdanI (strI0) gocrbhuumi| deze'sya purprbodhH|' (suda0 vR0 117) gavAdhikA (strI0) laakh| gahvarI (strI0) guphA, kaMdarA, khoh| gavAha (vi0) go kA muuly| gahvarIpa (vi0) grisstth| ratipratIpazca nizAsu dIpaH zamI sa gavAzana: (puM0) mocI, crmkaar| gIyAd gunnghvriipH| (suda0 vR0 117) gavAzvaM (napuM0) baila evaM ghodd'e| gA (strI0) [gau DA] gAnA vANI, bolnaa| (suda0 ) 'mAtuH gavAkRtiH (vi0) gAya kI AkRti vaalaa| svare gAtumabhUt' (jayo0 984837) (vIro05/1) zloka gavAnRtaM (napuM0) alpakSIra vAlI go ko adhika kSIra vAlI khnaa| gaathaa| (suda0 123) gAtuM katu lgnaa| gAtumArebhe (vIro0 gavAlIkaM dekho uupr| go ke prati jhUTha bolnaa| 5/17) gavinI (strI0) go smuuh|| gAGga (vi0) [gaGgA+aN] gaMgA meM hone vaalaa| (samu0 3/10) gavIndraH (puM0) gvAlA, gopaalk| gaGgAbhkara (puM0) gaGgA pravAha, gaGgA gti| (samu0 3/10) gavIzvaraH (puM0) gopaalk| sapadi maMthaguNena gavIzvaro yadiva gAGgaTaH (pu.) eka prakAra kI mchlii| dana upaiti nvoddhRtm| (jayo0 vR0 25/63) gAGgAyani (puM0) bhiissm| gavIzaH (puM0) gopaalk| gAGgeya (vi.) [gaGgA Dhak] gaMgA meM utpanna hone vaalaa| gaveDuH (puM0) cArA, ghaaNs| gAjaraM (napuM0) gaajr| gaveS (saka0) khojanA, pUchanA, prayatna krnaa| gAJjikAyaH (puM0) bttkh| gaveSa (vi0) [gaveS+ac] khojane vAlA, pUchatAcha vaalaa| gADha (bhU0ka0kR0) [gAha+kta] 1. gaharA, gambhIra, saghana, gaveSaH (puM0) pUchatAcha, khoj| prabala, pracaNDa, pragADha, atydhik| 'pItvA''tanaM yanmadamApa gaveSaNaM (napuM0) [gaveS+ lyuT] khoja, prsmiikssnn| (jayo0 gaaddhm|' (jayo0 16/32) 2. snAna yukta, gotA lagAyA 13/71) huaa| gaveSaNA (strI0) gRhIta artha kA anvessnn| gADhaM (avya0) dhyAnapUrvaka, pracaNDatA se, blpuurvk| gaveSita (vi0) [gaveS kta] pUchA gayA, khojA gayA, anveSaNa | gADhatA (vi0) saghanIbhUta, atydhiktaa| (jayo0 vR0 13/48) kiyA gyaa| gADhadRSTi: (strI0) tIvra vikssep| gavya (vi0) [go+yat] upayukta gAyoM ke lie tthiik| gADhamuSTi (vi0) lolupI, lAlacI, banda muSTi vaalaa| (jayo0 gavya (vi0) godugdha, gAya kA duudh| 'payo gavyaM godugdhamiva 7/21) bhvti|' (jayo0 vR0 2/78) gADhAndhakAraH (napuM0) pragAd andhakAra, saghana andhkaar| gavyUta dekho nIce gvyuuti| gADhAliGgana (napuM0) dRDha AliMgana, atyadhika dabAnA, adhika gavyUtiH (strI0) do kosa, dUrI kA eka maap| 'do dhaNusahassAI sneha drshaanaa| gAuyaM' do dhanuSa ko gavyUta kosh| gANapata (vi0) gaNa se smbndhit| gah (saka0) pahuMcanA, saghanatA honaa| gANapatya (vi0) gaNa kA puujk| gahana (vi0) [gah + lyuT] 1. gaharA, saghana, sAdra, abhedya, | gANikyaM (napuM0) [gaNikAnAM samUha] gaNikA smuuh| durgama, atydhik| 'he'payoga-gahanodadhiM' (jayo0 4/3) gANDivaH (puM0) [gANDirastyasya saMjJAyAM va pUrvapada-dI? 2. kaThora, dRr3ha, kssttkr| vikalpena] arjuna kA baann| For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gANDIvina 352 gAruNika gANDIvin (puM0) [gANDIva+ ini] arjun| gAtAgatika (vi0) jAne Ane ke kAraNa utpnn| gAtAnugatika (vi0) aMdhAnukaraNa se utpnn| gAtuH (puM0) [gai+tuna] 1. gIta, gAnA, 2. koyala, 3. bhramara, 4. gandharva gAtR (puM0) gavaiyA, gndhrv| gAtraM (napuM0) [gai+tran] zarIra, deha, kAyA, tnu| 'tapaH prasiddhayarthamihAsti gAtram' (dayo0 2/11) 'kalaGkitAmeti tussaarsaargaatro'piraatre<Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAruDi 353 girisravA gAruDi dekho uupr| gAruDin (vi0) gAruDI, sarpa vidyA vaack| (suda0 133) gArdabha ( vi0) [gardabhasyedama] gardabha smbNdhii| gArddhayaM (napuM0) [garddha Syan] lAlaca, prApta iSTa vastuoM ke pati aaskti| gArdha (vi0) garbha smbNdhii| gArbhika (vi0) bhrUNa viSayaka, garbha smbndhii| gArbhiNa (vi0) [ gArbhiNInAM samUha bhikSA aNa] garbhAvatI striyoM kA smuuh| gArhapataM (napuM0) gRhapati pd| gArhapatyaH [gRhapatinA nityaM saMyukta saMjJAyAM vya] gRhapati pd| gAhamedha (vi0) gRhapati ke yogy| gArhasthya (napuM0) [gRhastha+SyaJ] gRhasthatA (jayo0 vR0 3/64) ____ gRhasthI, ghara smbndhii| (vIro0 9/6) gArhasthyamArgaH (puM0) gRhasthI maarg| (jayo0 12/10) gAlanaM (napuM0) [gala+Nic+ lyuT] galanA, pighalanA, chaannaa| gAlavaH (puM0) [gala+ghaJ] lodhra vRkss| gAliH (strI0) [gala+in] gAlI, durvacana, apshbd| gAlita (vi0) [gala+Nic+kta] prakSAlita, chAnA gayA, pighalAyA gyaa| gAloiyaM (napuM0) [gAloDya+aNa] kamala kA biij| gAhU ( aka0) snAna karanA. DubakI lagAnA, bilonA, AloDita krnaa| gAhaH (puM0) [gAh+ghaJ] gotA lagAnA, snAna krnaa| gAhanaM (napuM0) [gaah| lyuT] DubakI lagAnA, gotA lgaanaa| gAhita (vi0) [gAh + kta] gotA lagAyA, snAna kiyA huaa| giMDolaH (puM0) eka jNtu| (samya0 51) gindukaH (puM0) 1. geMda, 2. vRkSa vishess| gir (strI0) vANI, zabda, bhASaNa, bhASA, vacana, kthn| giramarthayutAmiva sthitAM sasutAM saMskurute sma tAM hitaam| (suda0 3/12) 'kRtvA hRd giramapi prshstau|' (suda0 giriH (puM0) parvata, pahAr3a, ng| 'aho giregahvarameva saudhamaraNyadeze giriNA (suda0 117) giri (vi0) [gR+i+kicca] pUjanIya, sammAnanIya, aadrnniiy| girikacchapaH (puM0) parvatIya kchuvaa| girikaSTakaH (puM0) indra kA vjr| girikadambaH (puM0) parvatIya kdmbtru| girikandaraH (puM0) parvata kI guphaa| (dayo0 22) girikarNikA (strI0) bhUmi, bhuu| girikAnanaM (napuM0) parvata nikuNj| girikuhara: (puM0) parvata guphaa| (dayo0 22) girikUTaM (napuM0) parvata shikhr| girigaMgA (strI0) parvatIya nadI, gaMgA ndii| giriguGaH (puM0) geMda, kndk| giricara (vi0) parvata para vicaraNa karane vaale| girijA (vi0) parvata para utpnn| girijA (strI0) 1. pArvatI, gaurI, zivAGganA, parvata putrii| 2. pahAr3I kdlii| 3. gNgaa| 4. mallikA ltaa| girIzvaraH somasamRddhabhAlabhRtvamasti seyaM girijApi jaayte| (jayo0 24/44) 'girimAzritya jAteti' (jayo0 vR0 24/44) pArvatI ruupaasti| (jayo0 vR0 24/44) giritanayaH (puM0) kaartikey| girinaMdanaH (puM0) kaartikey| giripatiH (puM0) ziva, shNkr| giripuSpakaM (napuM0) zilAjIta, eka zaktizAlI aussdhi| giripRSThaH (puM0) parvata shikhr| giriprapAta: (puM0) parvatIya ddhlaan| giriprasthaH (puM0) parvata prAnta kI bhuumi| girimallikA (strI0) kuTaja vRkss| girimAnaH (puM0) vizAlakAya hsti| girirAjaH (puM0) sumeru parvata, himgiri| girizaH (0) [girau kailAsaparvate zete-giri-zI+Da vA] shiv| girizAlaH (puM0) eka pkssii| giri-zRMgaH (puM0) 1. unnata zikhara, 2. gnnpti| giriSad (puM0) shiv| girisAnu (napuM0) ptthaar| girisAraH (puM0) ayaska, loh| girisutA (strI0) paarvtii| girimavA (strI0) parvatIya sritaa| giragaTa : (puM0) srtt| (jayo0 vR0 5/13) giradevI strI0) sarasvatI, bhaartii| girA (strI0) vANI, bhASA, vcn| (jayo0 1/4) 'jagau girA vallakikAM jyntiiN|' (suda0 2/12) svayamuttamattvaM viSayo dadhAnaH sa cAdhunA sakriyate gira nH|| (vIra0 12/2) murgirA modamahI puniito| ( sUTa For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir girIndraH 354 guJjA girIndaH (puM0) sumeru, himaaly| gItiH (strI0) 1. stuti, gAna, sNkiirtn| sArhatsadguNa gItireva girIzaH (puM0) sumeru, himaaly| sudRzA klRptA pratItistu me| (jayo0 8/85) 2. prazaMsA, girIzvaraH (puM0) ziva, mhaadev| 1. prazasta vaanniishvr| girAM gunnstvn| sA gItiM jagAviti puna : kalitaprazaMsA (suda0 vAcAmIzvaro'dhipaH prshstvaanniishvro'si| (jayo0 24/44) 123) 2. girIzvaraH zivo'tha ca girINAmIzvaraH kailaasH| (jayo0 gItikA (strI0) [gIti kan+TAp] gAnA, gIta, lghustuti| 22/44) girIzvaraH parvata mukhyo mhaadevshc| (jayo0 gItin (vi0) sasvara pATha yukt| 24/6) 3. urvIdhrapatiH (jayo0 ) 4. bRhaspati-girAmIzvarA gItiparAyaNaM (napuM0) gItikAvya meM nipunn| (suda0 123) vAgmino bRhsptiH| (jayo0 vR0 5/81) 5. sumerU gItirItiH (strI0) gIti ke prakAra, saMgIta kI vividhklaa| parvata-pratibhAti girIzvaraH sa c| (vIro07/19) yAtu taal-ly-muurcchnaadibhirjunkiirtnklaaprsaadibhiH| girIzasAnu (puM0) parvatarAjazRMga bhaag| girIzasya parvatarAjasya gItirItimapi tacchRtAtpunarma vAktvamiha vishvmohnm|| sAnuHzRMga bhAgastasmAt gaganarUpa prvtoprimsthlaat| (jayo0 gItizAstrAd gItAnAM rItiH prakAra: (jayo02/60) vR0 15/13) gItizAstraM (napuM0) sNgiitshaastr| (jayo0 2/60) gil (saka0) nigalanA, cbaanaa| gIrNa (vi0) []+ kta] nigalA huA, varNita, kathita, varNana gila (vi0) nigalA gayA, udarastha kiyA gyaa| kiyA gayA. gAyA gyaa| gilaH (puM0) nIMbU vRkSA gIrNiH (strI0) [gR+ktin] prazaMsA, ysh| gilagilaH (puM0) magaramaccha, ghdd'iyaal| gI devI (strI0) sarasvatI, bhaartii| gilanaM (napuM0) [gil+lyuTa] nigalanA, khA lenaa| gIrvANa (puM0) sura, devtaa| gilita (vi0) [gil+kta] nigalA huA, khAyA huaa| gIrvANa-vANI (strI0) devvaannii| sanAbhayaste traya eva giSNuH (vi.) gAne vaalaa| gI: (strI0) 1. vANI, bhASA, vcnvaak| mama sulocanAyAstu yajJAnuSThAyino vedpdaa''shyjnyaaH| gIrvANavANyAmadhi kAriNo'pi samo hyamISAmaparo na ko'pi|| (vIro0 14/3) gIrvANI (jayo0 vR0 24/44) niyogine tasya samasti no giiH| (jayo0 vR0 27/6) 2. sarasvatI (jayo0 12/18) gu (saka0) malotsarga karanA, gIta (vi0) gayA gayA, uccarita kiyA gayA, ghoSita kiyaa| gu (strI0) razmi, kirnn| (jayo0 vR0 1/96) gItaM (napuM0) gIta, gAnA, bhajana, kathana, praNIta, saMkIrtana, guggulaH (puM0) rAla, goMda, guggala, gUgala nAmaka aussdhi| layAtmaka shbd| dhAnyasthalI-pAlaka-bAlikAnAM (jayo0 19/76) gItazrutenizcalatAM ddhaanaaH| (vIro0 2/13) gugguladhUpaH (puM0) guggala auSadhi kI dhuup| (jayo0 19/75) gItakaM [gIta+kan] stotra, stuti, gaan| guccha: (puM0) gucchA, phUloM kA smuuh| [gu+kvip-gut) myuurpNkh| gItakramaH (puM0) gAna prmpraa| gucchakaH (puM0) gucchA, puSpa samUha, guldstaa| kazimba (jayo0 gItajJa (vi.) gAnakalA meM prviinn| 15/62) gItaniyuktiH (strI0) gIta zabda, gAna bhaav| kevalaM na bhavitA guj (aka0) guMjAra karanA, gUMjanA, bhnbhnaanaa| guM guM zabda mRdubhuktiH sambhaviSyati ca gItaniyuktiH / (jayo0 4/52) karanA, guna gunaanaa| 'gItAnAM niyuktirapi sambhAvaSyati' (jayo0 vR0 4/52) gujaH (puM0) [guja+ka] gUMjanA, gungunaanaa| gItapriya (vi0) gAna vidyA kuzala, gAna vidyA premii| guJ (aka0) gUMjanA, zabda ttkraanaa| (suda0 82) Amrasya gItamodin (puM) kinnara, gndhrv| guJjatkalikAntarAle liikmettshkaarnaam| (vIro06/21) gItavatI (vi0) gAna karane vAlI, gAne vaalii| 'vipine'syakuto'pi | guJjanaM (napuM0) [gun+ lyuT] gUMjanA, bhinabhinAnA, maMda maMda kautukAn militA gItavatIsu tAsu kaa| (samu0 2 / 8) zabda karanA, dhvani krnaa| 'garjanaM vAridasyeva dundubheriva gotavanta (vi0) gItajJa, gIta gAne vaalaa| nivAryamANA api guJjanam' (vIro0 15/1) gItavantaH styaanvitairaagmibhirhdntH| (vIro0 18/53) / guJjA (strI0) [guJja+ac+TAp] dhuMdhacI, gumacI, kAjIphala, gItA (strI0) karma pradhAna geyAtmaka kaavy| kRssnnlaa| guJjA nAmaka latA meM lagane vAlA phala, jo For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gujAphalaM 355 guNagItA Upara bindu se kAlA aura zeSa lAla varNa vaalaa| isakA * zauryAdi gunn| (jayo0 1/10) vajana 2-1/15 grena 1/4 grAma barAbara hotA hai| (jayo0 * sUtra, tantu dhaagaa| (jayo0 1/10) 21/48) bhillanyojjhanalambhane sa sumaNirguJjApi guJjAtra * guNodayakAvya AcArya jJAnasAgara racita (jayo0 1/2) bho! (muni0 14) 'paraM guJjA ivAbhAnti' (jayo0 2/146) * prazaMsA-'guNa prazaMsA tAmita' (jayo0 1/95) 'guNAnAM guJjAphalaM (napuM0) kAJjIphala, 'kAJjIphalayat guJjAphalavat' zIlAdInAM vRddhiryathottaramutkarSaprAptiH' (jayo0 vR0 1/95) (jayo0 vR06/35) * saundarya-'guNena tasyA mRdunA nibddhH'| (jayo0 1/71) guJjArita (vi0) guMjAra yukt| * kSamAdi vizeSa (jayo0 vR0 1/32) guJjikA (strI0) gunyjaaphl| ghughalI, gumucii| * zubhra guNa zubhairguNairarjuna eva nAnya (jayo0 1/18) guJjita (bhU0ka0kR) [guJja+kta] gunagunAnA, maMda zabda krnaa| * cApa, pratyaMcA -'bhuvi mahAguNa-mArgaNa-zAlinA' (jayo0 guTikA (strI0) [gu+Tik+TAp] golI, golA, pinndd| 1/98) guNasya jyAyA adhikAreNa (jayo0 vR0 6/68) guTI (strI0) guTikA, golii| * guNa-rajju, rassI, sUtra, dhaagaa| (jayo0 vR0 1/32) guDaH (puM0) [ guDa+ka] zIrA, rAba, ikSu rasa se nirmita gudd'| * guNa-vaizeSika mata meM mAnya (jayo0 vR0 26/32) yeSAM guDAjjAteva zarkarA (vIro0 28/7) phANi, madhuraM (jayo0 matenAtha guNaH svdhaamnaa| 12/7) * guNa-viSayasevana-guNo viSayasevanaM' (jayo0 2/68) guDakaH (puM0) [guDa kan] 0bhelI, piNDa, guDa kI pArI, * guNa-zauryAdi (jayo0 vR0 1/31) pariyA 0guDa se taiyAra aussdhi| * guNa-sandhi vishess| 'guNa ep adeG' (jayo0 vR0 guDapIThI (strI0) guDa bhelii| (vIro0 5/vR0 303) 1/3) guDalaM (napuM0) guDa se nirmit| * dravyAzraya-dravyAzrayA nirguNA guNA (samya0 5/40) gaDA (strI0) [guDa TApa] kapAsa kA paudhaa| 1. baTI. golii| * vartanA-kAla-parivartana (ta0 sU0 5/39) guDAkA (strI0) [guDa A kai+ka+TAp] guDayati saMkocayati * sAmAnya-guNa kA nAma saamaany| (vR0 84) guNAH dehendriyAdIni iti guDaH tamAkati prakAzayati 0tandrA, zaktivizeSAH (ta0bhA0 5/37) nindrA, aalsy| * sarisa-sadRza pariNAma-'sariso jo pariNAmo aNAiNihaNe guDAguDAyanaM (napuM0) khaaNshii| have guNo so hi' (kArti0 241) guDeraH (puM0) bhelI, piNDa, priyaa| guNava (vi0) guNana karane vaalaa| guNa (saka0) guNA karanA, upadeza denA, nimaMtraNa krnaa| guNakAra (vi0) gunnotpaadk| (jayo0 16/82) hitakara, guNaH (puM0) 1. svabhAva, prakRti, prabhAva, (jayo0 1/2) 2. lAbhadAyaka, ythesstth| pariNAma, phala, prinnti| (suda0 2/2) 'jihvA guNi guNakAriNI (vi0) guNavatI, guNotpAdikA, hitakArI, laabhkaarii| guNeSu saJcaraJcetasA' (jayo0 3/2) 'guNinAM pUjyapuruSANAM (jayo0 16/82) guNeSu zIleSu jihvayA rasanayA kRtvA saJcaran' (jayo0 vR0 guNakAritva (vi0) guNakArI, guNajJatA praapt| 3/2) kuto'tra bho rakta-viraktanAmabhedaM guNe vstutyetiyaamH| guNakIrtanaM (napuM0) guNa stvn| (jayo0 6/70) (samya0 123) guNagata (vi0) guNoM ko praapt| (jayo0 6/32) * ratnatrayaguNa-jJAna, darzana, caaritr| guNagahvaraH (puM0) guNoM kI gmbhiirtaa| * pudgalaguNa rUpa, rasa, gandha vrnnvNtH| (samya0 11) guNagahvarI (vi0) guNa gariSThatA, guNa kI vishesstaa| (suda0 * vastugatadhruvAMza-'dhruvAMzamAkhyAnti guNeti nAmnA' (vIro0 117) ravipratIpazca nizAsu dIpaH zamI sa jIyAd 7/18) gunnghvriipH| (suda0 9/1) * svabhAva, prakRti-'bhUraJjano yasya guNazca devA' (jayo0 / guNagAnaM (napuM0) guNastuti, guNakIrtana, guNa prshNsaa| (suda0 1/37) * satkarma- (jayo0 11/10) guNagItA (strI0) guNa paripUrNA, gunnvrnnn| 'guNAnAM gItA 70) For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNa-guNI 356 guNabhadrabhUta cA yasyAH sA guNaparipUrNA' (jayo05/33) yogirAjapadatA''pi guNanikA (vi0) guNagrAhikA 'guNena saha nikA guNanikA punItA yasya vistRtamA guNagItA' (samu0 5/30) gunngraahikaa|' (jayo0 24/129) guNa-guNI (strI0) aGga aGgI, avyv-avyvii| vaizeSika | guNanikA (strI0) 1. AvRtti, adhyayana, ghokanA, yAda krnaa| darzana guNa ko guNI se bhinna mAnatA hai| jainadarzana ke guNa 2. shuuny| 'guNena saha nikA guNanikA guNagrAhikA zUnyarUpA aura guNI meM tAdAmya sambandha mAnatA hai| guNa aura guNI cA' (jayo0 vR0 24/129) meM pradeza bheda na hone se ekarUpatA hai| mAtra saMjJA, saMkhyA | guNanIya (vi0) [guNa+anIyara] 1. guNana yoga, guNA karane tathA lakSaNa Adi kI apekSA bheda hai| guNa guNIrUpa hai| yogy| 2. adhyayanIya, abhyaasniiy| aura guNI guNa rUpa hai| ataH inameM tAdAmya sambandha hai| guNanIyaH (puM0) abhyAsa, adhyyn| tAdAmya sambandha meM jisa dravya kA jo guNa hotA hai usakA guNapAlaH (puM0) guNapAla nAmaka seTha, ujjayinI nagarI kA usI ke sAtha tAdAmya hotA hai| (jayo0 26/81, 82 vR0 eka raajsetth| rAjA vRSabhadatta ke zAsana kA pramukha setth| 1207) 'guNapAlAbhidho rAjazreSThI sklsmmtH|' kubera iva yo guNagurvI (vi0) guNoM kI paripUrNatA akhrv| (jayo0 vR06/8) vRddhazravaso drvinnaadhipH||' (dayo0 1/14) guNagRhya (vi0) guNa prazaMsaka, guNa graahk| guNapUrNagAthA (vi0) gunngaan| (samu0 1/3) guNageha (vi0) guNa graahk| guNaprakarSaH (puM0) guNoM kI shresstthtaa| guNagrahIta (vi0) dUsaroM ke guNoM ko grahaNa karane vaalaa| guNapraNItiH (strI0) guNoM kI khaani| saundarya zAkhApriyakAriNIti guNagrAmaH (puM0) guNa smuuh| nAmnA sukaamaadigunnprnniitiH| (samu0 6/25) guNagrAhaka (vi0) guNa grahaNa karane vAlA, guNa prshNsk| guNapratipanna (vi0) saMyama guNa ko praapt| guNaM saMjamaM (vIro0 1/16) saMjamAsaMjamaM vA paDivaNNo guNapaDivaNNo' (dhava0 guNagrAhikA (vi0) guNanikA, guNa grahaNa karane vaalii| 15/174) gunngraahinnii| guNapratyayaH (puM0) guNoM kA AdhAra, samyaktva guNa kA sthaan| guNagrAhin (vi0) gunngraahii| guNapramANaM (napuM0) guNanaM guNaH, sa eva pramANahetutvAd dravya guNajJa (vi0) guNa prshNsk| pramANAtmakatvAcca pramANaM pramIyate guNairdravyam' (jaina la0 guNajJatA (vi0) guNa graahktaa| namataH sma gurunudArabhAvairvinayAnnA- vR0 413) pramANa kA hetu, guNoM kA prmaann| styaparA guNajJatA vai| (jayo0 12/105) guNaprayogaH (puM0) gaNanaprayoga, gaNita zAstra saMkhyA yog| guNatrayaM (napuM0) tIna guNa yukta jJAna, darzana, aura cAritra (jayo0 vR0 1/34) yukt| guNa-prasaktiH (strI0) gunnaanuraag| 'guNaprasaktyA'tithaye vibhajya' guNataH (puM0) guNasthAna se| jainasiddhAnta meM caudaha guNasthAna (suda0 130) ___ mAne gae haiN| yoga Atmani sampanno dazmAd guNataH prm| guNavRddhi (strI0) guNoM kI vRddhi| guNazca vRddhizca guNavRddhi: (samya0 vR0 142) vyAkaraNa zAstrokto saMjJe tadvAna' (jayo0 vR0 1/95) guNa-tantuH (strI0) prANI bhAva bartana 'prANInAM bhAvavartanam' guNabhadra (puM0) AcArya guNabhadra, jaina mahApurANa ke rcnaakaar| (jayo0 4/28) (jayo0 23/41) guNadharmaH (puM0) guNadharma naam| 1. guNa bhaav| guNabhadaH (puM0) mAdhurya guNa shit| 'guNena madhuratvena bhadraM guNadharmiNI (vi0) guNadhAriNI, guNavAlI, guNasvabhAvI, maGgalam' (jayo0 vR0 23/41) guNazrI ma bhAryA'sya smaangunndhrminnii| (dayo0 1/16) guNabhadrabhASita (vi0) AcArya guNa bhadra kthit| (jayo0 vR0 guNadoSaH (puM0) guNoM para doss| kSIra-nIra vivek| (jayo0 vR0 23/41) guNabhadrabhUta (vi0) AcArya guNabhadra ke rUpa meM utpanna huaa| guNadhAmaH (puM0) guNAdhAra. guNoM kA sthaan| (jayo0 4/3) gaMgeva vANI guNabhadrabhUtA, mahApurANI jagate'sti puutaa| guNadhI (strI0) buddhishaalii| (samu0 1/7) "80 3/7) For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNabhadrAcArya: 357 guNasthaH guNabhadrAcAryaH (puM0) AcArya guNa bhadra, prasiddha saMskRta puraannkaar| guNavacchiromaNi (vi0) gunniish| (jayo0 vR0 3/89) (jayo0 vR0 23/41) guNavivecanA (strI0) mAdhurya vivecnaa| guNasya mAdhuryasya vivecanA guNabhUmikA (strI0) gunnaadhikaar| guNAnAM bhuumikaa| (jayo0 nyUnAdhikyanirNayastasya (jayo0 6/69) 1/86) guNavRkSaH (puM0) mastUla, stambha, jahAja ko bAMdhane kA stmbh| guNamArgaNazAlin (vi0) guNasthAna aura mArgaNA sthAna para guNavRttiH (strI0) mukhya prvRtti| vicAra karane vaale| (suda0 4/4) guNavataM (napuM0) aNuvrata kA upakAraka, uttaraguNa ruup| 'guNAya guNamAlA (strI0) ujjayinI ke rAjA vRSabhadatta kI putrii| copakArAyA'hiMsAdInAM vratAni tat guNavatAni' (dayo0 110) 'guNArthamaNuvratAnAmupakarArthavratam gunnvrtm| guNamAlA (strI0) gunnsmuuh| (dayo0 110) eka rAjakumArI, guNazaH (puM0) arcanA, pUjA (suda0 94) upadezavidhAnaM yato'daM zreSThI knyaa| pratIkSate gunnshsy| (suda0 9/1) guNayuktaH (puM0) 1. guNoM se pripuurnn| 2. DorI shit| guNazabdaH (puM0) vishessnn| cApalateva ca suvaMzajAtA guNayuktA'pi vkrimkhyaataa| guNazAlin (vi0) guNazAlI, gunnyukt| bhavatA kalayiSyAmi, (suda0 1/42) 'guNayuktonnatavaMzasaMstutaH' (suda0 3/6) (samu0 3/41) tadagha gunnshlinaa| (samu0 3/41) guNaratnaH (puM0) nAma vishess| guNasaMkIrtanaM (napuM0) guNavarNana, guNa vivecn| (jayo0 6/32) guNaratnaM (puM0) guNa rUpa rtn| samudravatsadguNaratnabhUpaH vimAnavatsaura guNasaMkramaH (puM0) zubha prakRtiyoM kA krm| __ bhvaadiruupH| (suda0 2/39) na dIpo guNaratnAnAM jagatomeka guNasaMkhyAnaM (napuM0) guNa gaNanA, gunnvicaar| diipkH| (suda0 vR0 135) guNasaMgrahaH (puM0) guNa grahaNa, gunnopaarjn| jano'khilo janmani guNarItiH (strI0) upakAra pddhti| 'guNasyopakArasya rItiryatra' zUdra eva yateta vidvAn guNasaMgrahe vH| (vIro0 17/35) (dayo0 94/6) guNasaMgrahocita (vi0) guNoM se bhare hue| tugaho guNasaMgrahocite guNalakSaNaM (napuM0) dharmAcaraNa rUpa lkssnn| 1. Antarika guNa mRdupalyaGka ivaahtodite| (suda0 3/22) kA aadhaar| guNAnAM jJAnAdInAM dharmAcArAdInAM lkssnnm| | guNasaMstavanaM (napuM0) guNa saMkIrtana, guNagAna, guNa vivecn| (jayo0 19/23) muktAtmabhAvodariNI jven| muktAtmabhAvohariNI javena guNalayanikA (strI0) tmbuu| samarhaNIyA gunnsNstven| (suda0 2/4) guNavacanaM (napuM0) vizeSaNa, saMjJA kI vizeSatA batalAne vaalaa| guNa-saMzravaNaM (napuM0) guNa zravaNa, guNoM kA samyak zravaNa, guNavAcakaH (puM0) vizeSaNA guNoM kA sunnaa| guNa saMzravaNAvasare vija bhaNenAnusUcinI guNavat (vi0) [guNa+matup] guNI, zreSTha, guNavAn, guNa zastAm' (jayo0 6/39) yukt| nirnimantraNatayA na bhavadbhiryAtumevamucituM guNavadbhiH' | guNazreNI (strI0) guNoM kI vRddhi, pariNAmoM kI vizuddhi kI (jayo0 4/14) vRddhi| kamapradezoM kI nirjarA kA kaarnn| guNavatI (vi0) 1. vilAsa vibhramAdivatI, rucikArakatva vaalii| guNasamudayaH (puM0) guNa smuuh| (jayo0 1/2) (jayo0 3/61) sampannA guNavatI vyaJjanairakhilaiH puurnnaa| guNasAgaraH (puM0) nAma vizeSa, eka muni| 1. guNa smuuh| (jayo0 3/61) guNasArauH (puM0) guNa rhsy| guNanAMzRMgArAdInA sAro vidyate * guNayukta, jJAnAdiguNa shit| 'guNavatIva tatirvacasI' yatra sa gunnsaarH| (jayo0 16/73) (jayo0 vR0 9/10) guNasenaH (puM0) 1. nAma vishess| 2. guNoM kI senaa| guNanAM * saundaryAdiguNa yukta madana-manoharaM ca guNavatyo dhairya-saundaryAdInAm yadvA mantri-sAmantAdInAM ca senA samUho navavayo'nvayaM vanaM yuvatyaH (jayo014/16) yatra' (jayo0 5/65) guNavatI (strI0) guNavatI aaryikaa| sannizasya punetadudantaM | guNasevaka (vi0) guNoM kI sevA karane vaalaa| zrIdharA'pi bhagavajjinasantam sannidhAya hRdaye guNavatyA guNasevin (vi0) guNoM kA aaraadhk| (jayo0 20/68) AryikAtvamabhajadbhuvi styaaH|| (samu0 5/25) guNasthaH (puM0) guNasthAna, guNoM kA aadhaar| syUte: samaM For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasthala: 358 guNaikavapuSaM tUryaguNasrthe'to bhavet prpuutirbhvsindhuseto| (samya0 pR0 guNArNavaH (puM0) guNa kI antima siimaa| (jayo0 11/42) 125) guNArpaNaM (napuM0) guNoM kA aaropnn| 'guNAnAmarpaNA tadguNAropo guNasthalaH (puM0) gunnsthaan| devAyuSo bandhanamaprabhattaguNasthalAnAM ___bhavati' (jayo0 1/32) kriyate jgttH| (samya0 120) guNAnusAraH (puM0) guNoM ke anusaar| guNasthAnaM (napuM0) guNoM kA sthAna, guNoM kA aadhaar| moha guNAvatI (strI0) guNa smuuh| (suda0 2/30) aura yoga ke nimitta se AtmA ke pariNAmoM meM tAratamya' guNAlayaH (puM0) guNAzraya, guNoM kA sthaan| (jayo0 7/2) (jayo0 dvi0 28/14) guNAnAM zIla saMyamAdInA sthAnaM guNAzrayaH (puM0) guNAdhAra, guNoM kA sthAna, gunnaaly| (suda0 guNasthAnam' (jayo0 vR0 28/14) 3/10) 'nirdoSarUpAya guNAzrayAya' (bhakti0 21) guNahIna (vi0) guNoM se rahita, jJAna darzana aura cAritrAdi kA guNAspadaH (puM0) guNoM kA sthaan| (jayo0 9/5) abhaav| (jayo0 6/69) guNikA (strI0) [guNa+ina+kan+TAp] sUjana, rasaulI, gilttii| guNahInakhaTvaH (puM0) binA bunI khATa rassI se rahita khaatt| guNiguNaH (puM0) guNiyoM ke gunn| guNInAM pUjyapuruSANAM guNeSu (dayo0 89) zIleSu' (jayo0 3/2) guNAkaraH (puM0) guNoM kI khaan| 'guNAnAmakaraH saMcayo yatra' guNijanaH (puM0) jJAnIjana, gunnipuruss| 'guNijaneSu punarbahumUlyatA' (jayo0 24/52) (samu0 7/15) guNADhya (vi0) guNoM kI smRddhi| guNita (vi0) saMgrahIta, praarmbh| 'kusuma-guNita-dAmanirmalaM guNAdhAraH (puM0) guNavAn, yogya vyakti, guNazIla vykti| sA' (jayo0 10/113) 1. ginA huA, guNA kiyA gyaa| guNAdhikAraH (puM0) guNabhUmikA kSamAdi ke adhikaar| 'guNAnAM 2. guNavattAra (jayo0 1/39) kSamAdInAmadhikAra:' (jayo 0 70 27/2) | guNitIraH (puM0) guNoM janoM se ghirA, 1. gunnyukt| guNitIraM guNAnadhikorA'dhikaraNaM yatra tAM guNabhUmikAmityarthaH' (jayo0 guNayuktastIro yasya' (jayo0 6/58) vR0 1486) guNin (vi0) [guNa+ ini] guNa vAlA, guNI, gunnshaalii| guNAdhInaM (napuM0) guNa raag| gaNini (strI0) gunnshaalinii| 'yadi gaNini svarge'sya vicAro' guNAdhInatA (vi0) gunnaanuraagtaa| (jayo0 vR0 27/53) (jayo0 22/62) guNAnanuvadatA (vi0) guNAnuvAda karane vAlA, guNa prshNsk| guNivargaH (puM0) jJAnI samUha, vidvat smuuh| (suda0 4/35) (jayo0 16/70) guNivaraH (vi0) guNIza, guNavat shiromnni| (jayo0 3/89) guNAnurAgaH (puM0) guNAdhIna, guNoM ke prati aaskti| guNI (strI0) aGgI, avyvii| (jayo0 3/89) vaizeSika darzana guNAnurAgavRttiH (strI0) guNoM ke prati anurAga janya prvRtti| guNa ko guNI se bhinna mAnatA hai, jaisA ki AtmA kA (jayo0 27/53) jJAna aura AkAza kA zabda guNa kramazaH AtmA aura guNAnurAgI (vi0) anuraJjita, guNoM ke prati raagvaan| (jayo0 AkAza se bhinna hai| 17/58) 'anuraJjitaH san guNAnurAgI bhavan' (jayo0 guNIbhartR (vi0) guNavAn, gunnshaalii| guNI guNavAn bhartA 11/4) 'guNAnurAgI karamarpayAmi' (jayo0 17/58) svAmI yasya' (jayo0 vR0 4/5) guNAbhiSekaH (puM0) vRddhikaraNa dIkSA prayoga, dIkSA pryog| | guNIza (vi0) guNivara, guNavat, ziromaNi, gunnshaalii| (jayo0 (jayo0 16/25) zarIrivargasya tamAM vivekahAnyA mahAnyAga 3/89) gunnaabhissekH| (jayo0 16/25) guNIzIla (vi0) prazasta, guNa yukt| (jayo0 6/58) guNavanto guNAnumAnin (vi0) gunnaanuraagii| (jayo0 12/45) guNino vasanti yataH, tathaiva guNIzAlI prshstH| (jayo0 guNAnuvAdaH (puM0) guNa vivecana, guNa sNkiirtn| (jayo0 vR06/58) 6/70) guNaikabandhuH (puM0) guNoM kA sthAna, gunnaadhaar| guNastasyeko'dvitIyo guNAnvayaH (puM0) guNa yukt| (suda0 1/1) bandhustasya' (jayo0 vR0 1/49) / guNAnvita (vi0) gunnyukt| (jayo0 3/76) guNaikavapuSaM (napuM0) sundara deha, guNamaya shriir| (jayo0 6/27) For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaikasattA 359 guptaH (puM0) vaizyavarNa 'gupto vaizyavarNaH saJjato' (jayo0 18/50) guptakaH (puM0) [gupta kan] saMdhAraka, prrkssk| guptapayodharaH (puM0) AcchAdita stn| (vIro0 21/2) guptiH (strI0) [gup+ktin] rakSA, nigraha, gopana, AcchAdana, nirodha, pracchAdana, jhampana, pravezana, rkssnn| mana, vacana aura kAya kI pravRtti kA nirodh| 'samyagyoganigraho guptiH' (na0 sU0 9/4) 1. Atma rakSaNa kA naam| 'yataH saMsArakAraNAdAtmano gopanaM sA guptiH ' (sa0si0 9/2) 'guttI joNaNiroho' (kArti0 97) 'gupyate'nayeti saMrakSyate sA guptiH ' 2. bila, guphA, kandarA, 3. kArAgAra, bndiigRh| 4. chipAnA, lukAnA, ddhknaa| 5. myAna, choTI talavAra kI myaan| guptikara (vi0) gupti kA pAlana karane vaale| guptitrayAtmaka (vi0) trividha guptiyoM vaale| (jayo0 vR0 guNaikasattA (strI0) guNoM kI pradhAnatA, pAtivratyAdi guNa se yukt| (suda0 2/6) guNoM se gumphit| guNaiSaNA (strI0) sad gaNAnveSiNI, uttama guNoM kI icchaa| (jayo0 13/43) guNotpAdika (strI0) gunnvtii| (jayo0 6/82) guNodayaH (puM0) guNoM kA praadurbhaav| mAnavarjitamaparimitapariNAma' (jayo0 20/70) guNorUpUrti (strI0) guNoM kI zreSTha puurti| (samya0 58) guNollasat (vi0) guNoM se sushobhit| 'guNenAyurbalenollasati prabhavati' (jayo0 23/31) guNaughaH (puM0) guNa smuuh| guNaH kSamAdi: augha: samUhaH (jayo0 1/32) guNTh (saka0) parivRtta karanA, gheranA, lapeTanA, pariveSTita | krnaa| guNThanaM (napuM0) [guNTha+ lyuT] chipAnA, ddhknaa| guNThit (vi0) [guNTh+kta] AvRta, pariveSTita, ghirA huA, aacchaadit| guND (saka0) DhakanA, chipAnA, pIsanA, cUrNa krnaa| guNDakaH (puM0) [guND+ac+kan] cUrNa, dhUla, rj| guNDikaH (puM0) [guND+Than] ATA, cUrNa, bhojn| guNDita (vi0) pisA huA, AcchAdita, DhakA huaa| guNya (vi0) [guNa+yat] prazasya, upayukta, samIcIna, varNana yogy| gutsakaH (puM0) [guS+sa+kan] gaTThara, guccha, grantha kA anucched| gud (saka0) khelanA, krIr3A krnaa| gudaM (napuM0) gudaa| gudakIlaM (puM0) bvaasiir| guda-kIlakaH (puM0) bvaasiir| gudgudAnaM (napuM0) mRdul| (jayo0 27/12) gudagrahaH (puM0) kabja, mlaavrodh| gudapAkaH (puM0) gudA kI suujn| gudastambhaH (puM0) kbj| gudh (saka0) lapeTanA, DhakanA, veSTita krnaa| gundalaH (puM0) zabda vizeSa, Dhola kA shbd| gup (saka0) rakSA karanA, bcaanaa| gupilaH (puM0) 1. rakSaka, 2. nRp| gupta (bhU0ka0kR0) anabhivyakta, rakSita, saMyukta, adRshy| (vIro0 12/18) 'gupto'pi san dhAtugato ythaarthH|' (jayo0 16/42) guptibhAga (vi0) guptAMgoM kA bhoktaa| utkoca bhAgI, gopnbhaagii| 'guptirutkocastaM bhajatIti guptibhaag|' (jayo0 vR03/15) guph/gumph (saka0) gUMthanA, bAMdhanA, lapeTanA, racanA, bnaanaa| gumphita (bhU0ka0kR0) bAMdhA huA, bunA huaa| gumphaH (puM0) [gumph+ghaJ] bAMdhanA, guuNthnaa| gura (saka0) 1. prayatna karanA, ceSTA krnaa| 2. kSati phuNcnaa| guru (vi0) atyadhika, bhArI, bojhala, prazasta, dIrgha, lambA, vistRta, mahattvapUrNa, Avazyaka prabhAvazAlI, aadrnniiy| guru (vi0) adhyApaka, zikSaka, jJAna dene vaalaa| (jayo0 11/26) 1. bRhaspati, vRSabhadeva, brhmaa| (jayo0 5/32) guNAti zAstrArthamiti guruH| guroranugrahaprAptyA smvaapaacchtaamth| (jayo0 28/1) guroH bRhaspateH, gurorvRSabhadevasya Adi tIrthaMkara RSabhadeva, jaina dharma ke Adyapravartaka, Adi guru bhI unheM kahA jAtA hai| (jayo0 1/2) 2. sacce guru-ratnatraya vishuddh| 3. sthUlatara, vipul| (jayo0 8/2) 'gururnitamba: svidurojabimbaH' (jayo0 11/24) 'svittata urojabimbo'pi gururasti' (jayo0 vR0 11/24) 'guronitambAbaliparvaNAM' (jayo0 11/25) * guru-sarvazreSTha (jayo0 vR0 11/27) guruNAM puruNAmANa RSabhadeva (jayo0 1/2) * guru-pitA-'gurumApya sa vai kSamAdharaM sudizo maaturthodynnrm| (suda0 3/20) * gurudeva (suda0 1/9) For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guruka 360 gulgulara guruka (vi0) [guru kan] bhArI, vjnii| gurulAghavaM (napuM0) atyadhika mahattva, viziSTa muuly| gurukAra: (puM0) upAsanA, puujaa| guruvargaH (puM0) zikSaka gaNa, puujyvRNd| gurukramaH (puM0) upadeza, shikssaakrm| guruvargAzritamohaH (puM0) pUjyavaMda ke Azrita moha 'jananIguruktiH (strI0) bRhaspatimata, gurvI utiryasyAH sA janakAdi sambhUtazcAsau mohaH' (jayo0 13/20) gurutaraprazaMsanIya cArvAka mt| (jayo0 5/43) guruvartin (puM0) guru ke samIpa rahane vAlA brhmcaarii| gurujanaH (pu0) zreSTha puruSa, zraddheya vyakti, pUjanIya vykti| guruvartulaH (puM0) zreSTha vartulAkAra, uttama golaakaar| (jayo0 gurugarjita (vi0) atyadhika ciMghADa, tIvra grjnaa| (jayo0 11/7) 'kalatracakre guruvartule dkR|' 'gura ca vartulaJca 8/23) guruvartulaM tasmin prazastagolAkAre' (jayo0 vR0 11/7) gurugauravaH (puM0) apanA gaurava, nija smmaan| guruvAk (napuM0) pitR Adi kA kthn| guruNAM pitrAdInAmAjJAgurugauravAspadaH (puM0) janmadAtA ke gaurava pUrNa sthAna, pitRsthaan| kAriNI (jayo0 5/99) (jayo0 24/42) gururjanmadAtA tasya gauravAspadaM sthAnam' guruvAsaraH (puM0) bRhaspativAra, guruvaar| (jayo0 vR0 24/42) guruvAsin (puM0) guru ke samIpa rahane vAlA, brhmcaarii| gurutara (vi0) 1. unnata, bojhil| 'gurutara-kArye'haM vicarAmi' guruvRttiH (strI0) uttama AcaraNa, guru kA aacrnn| (suda0 92) kuco gurutaro jAtau (jayo0 14/41) 2. | guruzuklatA (vi0) 1. bRhaspati aura zukra kA sdbhaav| 2. zreSThatara, durbharatara (jayo0 15/96) atyAdhika zuklatA, saphedI kI adhiktaa| 'yasyAribhAve gurutarakAryaH (puM0) kaThina se kaThina kaary| guruzuklatAsti' (jayo0 15/69) 'gururbrahaspatiH zuklazca' gurutarapratibimbaH (puM0) zreSTha prtibimb| (jayo0 15/96) "bhRgustayorbhAvaH guruzuklatA yadvA gurvI zuklatA dhavalI gurutAprakAzin (vi0) gaurvshaalii| 'gurutAM prakAzayanti tAn bhAvo'sti kitA" (jayo0 15/69) gaurvprkaashkaan| (jayo0 2/71) gurusthAnaM (napuM0) unnata sthAna, zreSTha sthaan| upanItaH punarbhavyo gurutva (vi0) gurutA, bhArIpana, bdd'kpn| gurusthaanmivaalibhiH| (jayo0 10/85) gurudevaH (puM0) bRhaspati, brahmA, gurudev| (jayo0 3) gurva (vi0) sAdhutA, shresstth| (samya0 92) gurudakSiNA (strI0) zikSaka vRtti| guvAbhijJa (vi0) zreSThatA kA jnyaapk| (sabhya0 921) gurudaivataH (puM0) puSya nksstr| gurviNI (strI0) garbhavatI strii| gurudrohaH (puM0) pUjya ke prati vidroh| kRtye'smistu mahAnevaM | gurvI (vi0) gabhIrArthavatI (jayo0 20/81) 'arthAtizayena gurvI gurudraho bhvissyti| (jayo0 7/42) gabhIgAvatI' (jayo0 vR0 20/81) 'strImAtrasRSTAviyameva gurupadaH (napuM0) guru caraNa, sacce guru kI smiiptaa| gurvI' (jayo0 11/84) 2. gurubhAva, utkRSTa bhAva, unnata ____ 'gurupadayormadayogaM tyaktvA ' (suda0 96) vicaar| (jayo0 vR0 15/69) 3. bar3I, mht| 'reravaikikA gurupAdaH (puM0) guru caraNa, adhyApaka crnn| 'prasaGgaprAptairasmAkaM naiva laghurna gurvI' ladhvyAH parasyA bhavati svidurvI gurvI gurupAdairUktam' (dayo0 1/10) samudita netravatIti prabhavati samIkSyAtha laghustatIyAM vastusvabhAvaH sutraamitiiyaan|| (vIro0 gurupAda-pasad bhaavdhRtaa| (suda0 82) 19/5) gurupAdapaH (puM0) unnata vRkSa, uttama ltaa| gurvIka (vi0) guru sevaka, pRthivI sevaka, jamIMdAra, kRSi gurupUrNimA (strI0) gautama janma dina, zikSaka puurnnimaa| (vIro0 pnnddit| gurvIka: guruNAM sevakaH dharAjIvikazca (jayo0 13/38) 28/94) bardhamAnAdanaMbhrAja evaM gautamacAtakaH gulAvaM (napuM0) gulAba pussp| (vIro0 13/4) lebhe sUktAmRtaM nAmnA sA''SaSThI gurupuurnnimaa|| gulucchaH (puM0) guccha, gulma, smuuh| gurubham (napuM0) pussynksstr| gulgulara (strI0) naivedya vizeSa, mUlataH ATe meM gur3a milAkara gurumardala: (puM0) mRdNg| talA huA mIThA bhujiyaa| atratyavismApana daivatAyArpitApi gururatnaM (puM0) pukhraaj| nAsA khalu gulgulaayaa| (jayo0 11/62) For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gulphaH 361 gRhacchidaM gulphaH (puM0) TakhanA, ghuttnaa| gulmaH (puM0) jhAr3I, jhuramuTa, latA smuuh| gulmin (vi0) [gulma+ ini] latA samUha vaalaa| gulmI (strI0) | gulma+ac+ GIS] tmbuu| guvAkaH (puM0) supArI kA vRkSA guhu (saka0) DhakanA, chipAnA, AcchAdita karanA, gupta rkhnaa| guhaH (puM0) ashv| guhA (strI0) guphA, kandarA, bil| zUnyAgAra-guhA zmazAna nilayaprAyo pratIto mudA' (muni0 29) guhAtmaka (vi0) darImaya, garta shit| bhUridarImaya nAnA guhAtmano'pyasti' (jayo0 vR0 24/20) guhina (napu0) araNya, vn| guheraH (puM0 [guha eraka] 1. abhibhAvaka, 2. sNrkssk| 3. ___ luhAra, ayskkaar| guhya (saM0kR0) gopanIya, chipAne yogya, gupta ekaantik| (samu0 ) 'vamervidhau yadyapi vaktramUhya virecane kiMtutathaiva guhyam' (jayo0 2679) guhyabhASaNaM (napuM0) gupta bAta ko prakaTa karanA, satyANuvrata meM lagane vAlA doss| guhyalampaTa: (puM0) gupta laalcii| 'guptarUpeNa viSayalolupa:' (jayo0 vR0 2/32) gU (strI0) mala, vissttaa| gUDha (bhU0ka0kR0) gupta, Acchanna, (samya0 126, suda0 102) gabhIra, AvRtta, chipA huaa| (jayo0 5/51) AcchAdita (jayo0 17/17) gRDhanIDaH (puM0) khNjnpkssii| gUDhapathaH (puM0) guptamArga pagaDaMDI gRDhapAdaH (pu0) srp| gUDhapayodharA (strI0) nava vdhuu| (jayo0 14/52) gRDhapuruSaH (puM0) dRta, guptacara, bhediyaa| gUDhapuSpakaH (puM0) vkultru| gRDhabrahmacArI (vic ) gupta rUpa meM brahma kA AcaraNa karane vaalaa| gRDhamArgaH (puM0) guptamArga, bhuugrbh| (jayo0 2/154) gUDhamaithunaH (puM0) kauvaa| gUDha rahasyaH (puM0) gupta baatciit| (jayo0 16/62) gUDhavarcas (puM0) meMDhaka gUDhasAkSin (puM0) gupta saakssii| gRDhArthaH (puM0) rahasyapUrNa arth| (jayo0 21/87) gRth (puM0) [gU+dhak] viSThA, ml| gUna (vi0) visarjita ml| gUlara: (puM0) eka phala, udumbara phl| gUSaNA (strI0) akssikRti| gRhanaM (napuM0) gupta, chipAnA, AcchAdana karanA, prakaTa na krnaa| tatthaM gRhaNaM kiMci kahaNaM bhnnnni| gR (saka0) chir3akanA, tara krnaa| gRj/gRJ (aka0) gurrAnA, zabda krnaa| gRJjanaH (puM0) [gRJ + lyuT] 1. gAjara, shljm| 2. gaaNjaa| gRdh (saka0) gRddha honA, Asakta honA, llcaanaa| gRdhu (vi0) [gRdh+ku] lampaTa, kaamaatur| gRdhnu (vi0) [gRdh+knu] lolupI, lobhI, lAlacI, lmptt| gRddhiH (strI0) aaskti| (suda0 102) gadhyaM (napuM0) lobha, icchA, vAJchA, caah| gRdhra (vi0) lolupI, lmpttii| gRdhaM (napuM0) pakSI vishess| gRSTiH (strI0) [gRhNAti sakRtagarbham+ graha+ktic] vatsa dene vAlI gau| gras (saka0) grasanA, nikaalnaa| 'nRlokameSA asate hi pUtanA' (vIro0 9/9) gRha (saka0) grahaNa karanA/gRhNIyAt (suda0 ) gRha dekho Upara-pakar3anA, lenaa| gRhaM (napuM0) ghara, nivAsa, AvAsa, sthAna, bhvn| gRha-kacchapaH (puM0) kbuutr| gRhakapotaH (puM0) pAlatU kbuutr| gRhakaraNaM (napuM0) gRhakArya, gRha kA kaarnn| gRhakarman (napuM0) 1. gRhasthakarma, ghara kA kaary| 2. mUrti racanA, jinprtisstthaa| gRhakalahaH (puM0) gharelU kalaha, ghara ke logoM kI ApasI klh| gRhakalpaH (puM0) parigrahajanya vess| gRhakArakaH (puM0) gRha nirmaataa| gRhakukkuTaH (puM0) pAlatU muurgaa| gRhakArya (napuM0) gRhasthI kA naam| gRhakAryanimagna (vi0) gRhasthI ke kArya meM nimgn/liin| 'gRhakArye randhanakSoTanAdau nimannAsIt' (jayo0 22/37) gRhAcchadaM (napuM0) gRha kI kamajoriyAM, gRha meM azAnti, rAjannirIkSyatAmitthaM gRhacchidraM priikssytaam| (suda0 108) For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gRhaja: www.kobatirth.org gRhaja: (puM0) bhRtya, naukara, ghara meM utpanna, bhRtya ke lie 'gRhajAta' zabda kA prayoga / gRhAjAtaH dekho uupr| gRhajAtikA ( strI0) dhokhA, kapaTabhAva / gRhajJAnin (napuM0) mUrkha, jaDa / gRhatI (strI0) 1. vIthikA, 2. cabUtarA, caupAla / gRhataTIpaMkti (strI0) mArgopamArga, vIthikA / (jayo0 vR0 19/83) gRhadevatA ( strI0) iSTa deva, adhiSThAtrI deva, kuladevatA / gRhadevikA ( strI0) 1. kuladevI, 2. gRhastrI / gato vivektuM nijamityupAyAdupAsanAyAM gRhadevikAyAH / (jayo0 16 / 4 ) gRhadehalI (strI0) ghara kI caukhaTa, gRha kI dehlii| gRhanamanam (napuM0) vAyu, pavana, havA / gRhanAzana: (puM0) araNyaka kApota / gRhanIDa: (puM0) gaureyA, cir3iyA / gRhapati: (puM0) gRhastha, gRhasvAmI, grAmakUTa, grAma mukhiyA / gRhapAla : (puM0) gRhasaMrakSaka | gRhapotakaH (puM0) ghara kA bhAga, gRha kA eka hissA, bhUkhaNDa / gRhapraveza: (puM0) vidhivat gRha meM praveza karanA / gRhababhruH (puM0) pAlatU nevalA / gRhabaliH (strI0) AhUti / gRhabhuj (puM0) kAka, kauvA / gRhabhaGgaH (puM0) pravAsI, yAtrI / gRhabhUmi : (puM0) vAstusthAna / gRhabhedin (vi0) gRhabhedaka, ghara kI kamI kA nirIkSaka / gRhamaNi: (strI0) dIpaka / gRhamAcikA (strI0) camagAdar3a / gRhamedhin (vi0) gRhastha, zrAvaka, vratI zrAvaka / gRhamRga: (puM0) kuttA, shcaan| gRhamedha: (puM0) gRhastha / gRhamedhin (puM0) gRhastha / gRhayantraM (napuM0) gRha upakaraNa / gRhavATikA ( strI0) gRha bagIcI / gRhavitta : (puM0) gRha svAmI / gRhazukaH (puM0) piMjare kA totA, pAlatU shuk| gRhasaMvezaka : (puM0) vyavasAyika bhavananirmAtA, sthpti| gRhasthaH (puM0) gRhI, ghara para rahane vaalaa| (jayo0 vR0 1/22) 'gRha agAraM tatra tiSThantIti gRhasthA:' nityanaimittakAnuSThAnastho gRhastha:' ( jaina0la0 vR0 4/8) 362 Acharya Shri Kailassagarsuri Gyanmandir gRhiNI gRhasthatA (vi0) gRhastha avasthA / kaumAramatrAdhigamayyaM kAlaM vidyAnuyogena gurorathAlam / mitho'nubhAvAtsahayoginIyA gRhasthatA syAdupayoginI yA / ( vIro0 18/33) sattvaSe maitrI guNiSu pramodaM kliSTeSu jIveSu tdrtitodm| sAmyaM virodhiSvadhimagya jIyAt prasAdayan buddhimaho nijiiyaam| (vIro0 18/33) gRhastharAja : (puM0) sugehI, sadgRhastha / (jayo0 18 / 2) gRhasthavarga: (puM0) gRhastha smuuh| satkAro gRhasthavarNasyAdyaM karttavyaM kiM' (dayo0 vR0 58 ) gRhastha - ziromaNi (puM0) arArirAG, agArarAja, gRhastha kA agraNI mnussy| (jayo0 vR0 2/139) * mukhiyA / gRhasthAzramaH (puM0) gRhasthajIvana, gRhastha sthaan| (jayo0 vR0 2 / 69 ) jayo0 daya kAvya meM Azrama ke cAra bheda kie haiM - 1. varNi, (brahmacaryAzrama) 2. mehi (gRhasthAzrama ), 3. vanavAsi ( grahasthAzrama) vAnaprasthAzrama aura 4. yogi (sanyAzrama) (jayo0 117) ko gehi evaM sadanAzrama bhI kahA jAtA hai| satkanyaMkA pradadatA bhavatA prapaJce dattastrivargasahitaH sadanA zramazcet / (jayo0 12/142 ) trivargalahitaH sadanAzramo gRhasthAzrama ev| (jayo0 vR0 12/142) gRhasthAcArya: (puM0) bRddhajana, gurujana, shresstthjn| (jayo0 12/97) gRhAgatAtithi: (napuM0) abhyAgata, ghara meM samAgata jn| (jayo0 vR0 3 / 116) gRhAkSa: (puM0) jharokhA, khidd'kii| gRhAGgaNaM (napuM0) ghara kA khulA sthAna, aaNgn| (dayo0 69) gRhAzramaH (puM0) gRhasthAzrama / gRhasthAna, ghara parikara / buddhi vidhAne ca ramAM vRSakrame samAdadhAnA vibabhau gRhAzrame ' (vIro0 5/40) 'dhyAnasiddhirgRhAzrame' (samya0 116 ) gRhin (vi0) gRhastha, gRhasthAzrama, 'syAt parvavratadhAraNA gRhiNAM ' (dayo0 76) gehamekamiha bhuktibhAjanaM putra tatra dhanameva sAdhanam / tacca vizvajana sauhRdAd gRhIti trivargapariNAmasaMgrahI (jayo0 2 / 21) gRhI, kAmazca dhanaM ca dharmazca teSAM karmaNi teSu samprati mithaH / yasmAd gRhiNo'khilA aJcalAH kardame paGke snti| (jayo0 vR0 2 / 19 ) gRhIjana: (puM0) gRhasthA / (samya0 1 / 34 ) gRhiNI ( strI0 ) [gRha + ini + GIpa ] gRha svAminI, patnI, bhAryA, gRhlkssmii| (jayo0 vR0 12 / 91) gehinItijJa / gRhiNI kaulInyAdiguNAlaMkRtA patnI / For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhitA 363 gairikA gRhitA (vi0) gRhsthpnaa| kaumArameke gRhitAM ca ke'pi narAzca | geS (saka0) khojanA, DhUMDhanA, anveSaNa krnaa| dArA anuyAnti te'pi| (samya0 vR0 21) gehaM (napuM0) AvAsa, nivAsa, ghara, sthAna, Azramasthala, vizrAma gRhidharman (napuM0) gRhsthdhrm| kRtyaM karotIti kRtyakRt, sthAna, kuttiir| 'mamAtmagehametatte pavitreH paadpaaNshubhiH| (jayo0 karttavyAcaraNazIlo gRhI, tasya dharmaH ghidhrmH| (jayo0 1/104) granthArambhamaye gehe kaM lokaM he mhenggit| zAntiryAti vR0 2/72) tathApyena vivekasya klaa'tti|| (jayo0 1/110) dAnamAna-vinayairyathocit, toSayanniha sdhrmisNhitm| gehamekamiha bhuktibhAjanaM putra tatra dhanameva saadhnm| tacca kRtyakRdvimatino'nukUlayan saMlabhet gRhidharmato jym|| vizvajanasauhRdAd gRhIti trivrgprinnaamsNgrhii|| (jayo0 (jayo0 2/72) 2/21) sthAna-vinAzidehaM malamUtragehaM vadAmi nAtmAnamato gRhIta (bhU0ka0kR0) [graha+kta] pakaDA huA, prApta, dRSTipathagata. mude'hm|| (suda0 121) adhigt| 'gRhItametannabhasA gabhasti' (jayo0 1/33) gehakIraH (puM0) gRhshuk| jampatyoryannizi nigadatozcAzRNod 'karadvayyA prApitau cakrakambuko yena sa gRhIta sudarzana gehkiirH| (jayo0 18/101) pAJcajanya iti| (jayo0 24/5) gehabhRt (puM0) gRhsth| 'bhogeSu bho geha bhadasti' (jayo0 gRhItadAsa (vi0) dAsatA ko praapt| (samya0 70) __ 27/10) gRhItamithAtva (vi0) tattvArtha gRhIta meM ashrddhaan| gehin (vi0) gRhasthA (jayo0 2/1) 'saMhitArthamanuvacmi gRhItamithyAdarzanaM (napuM0) dUsaroM ke upadeza se tattvArtha kA gehinAm' (jayo0 2/1) gehino hi satRNAzino nraaH| ashrddhaan| (samya0 13) (jayo0 2/20) gehino gRhasthA janA svahitArthameva dharmAcaraNe gRhItasamyagdarzanaM (napuM0) tattvArtha ke prati shrddhaan| saGghaTitA bhavanti' (jayo0 vR0 2/20) 'santi gehiSu ca gRhItAGgI (strI0) 1. gaurI, girijA, paarvtii| 2. gaurvrmaa| 3. saJjanA ahaa|' (jayo0 2/12) 2. gRhsthaashrm| (jayo0 ardhaangginii| 'gRhItamaGgaM yasyA sA gaurI, gauravarNA, girijA vR0 2/117) vaa|' (jayo0 vR0 15/92) gehidharmaH (puM0) gRhastha krttvy| zrIjinaM tu manasA sadonnayettaM gRhItuM (he0kR0) grahaNa karane ke lie| svayaM sukhAyeva pati | ca parvaNi vishessto'rcyet| gehine hi jagato'napAyinI gRhItumabhipravRtA surasundarI tu|| (samya0 67) bhaktireva khalu muktidaayinii|| gRhIzin (vi0) gRhasthA gehinIti (vi0) gRhinnii| (suda0 108) (jayo0 2/38) gRhiishituH-gRhsthsy| 'saGgrahaNatA gRhIzinaH' (jayo0 2/107) gehibhinnasaMskRtiH (strI0) gRhastha se pRthak saMskAra, sAdhu gRhodyAnaM (napuM0) upasAda, upvn| (vIro0 vR0 5/37) cryaa| (muni0 31) yasmAt gehibhinnasaMskRtividhau nAnA gRhya (vi0) [graha+kyap] paratantra, paaltuu| truTi /mRSiH' (muni0 31) geMDuka: (puM0) [gacchatIti gaH induriva, gendu kan-geMDuka] | gehisadanaM (napuM0) gRhastha ghara, no gacchadetibhUmigehisadanaM geNd| niSTo'pyanAkAGikSataH' nirgatyAnyagRhaM vRjedapi punaH zrI gendukaH (puM0) kanduka, geMda (dayo08) (jayo0 25/10) bhrAmarI maanitH|| (muni0 10, 28) gendukakrIDA (strI0) geMda kA khel| prasthitaH tan vartmani gehisAni (napuM0) gRhsthmaarg| 'vizadAni padAni gehisAnau 'gendukakrIDAnuraktaM mahAbalamavalokayAmAsa' (dayo0 83) paramasthAnasamarhaNAnivAnau' (jayo0 12/73) gendukavat (vi0) geMda kI trh| 'zubhAzubha-karma-kANDaprerita- | gai (saka0) gAnA, pATha karanA, uccAraNa karanA, varNana karanA, syAsya-jantoretasyAM saMsRtiraGgabhUmau gendukavadutpatana-nipatane stuti karanA, guNagAna krnaa| bhavata ev| (dayo0 vR08) gaira (vi0) [giri+aNa] pahAr3a se AyA, parvata para utpnn| gendukeli (puM0) kndukkriiddaa| zrI gendukelau vibhavanti tAso prvtaagt| nitambinInAM pdyorvilaasaa| (vIro0 9/38) gairikaH (puM0) 1. gairuka, rktrennu| (jayo015) 2. parvata para geya (vi0) [gai+yat] gAyaka, gAne vaalaa| 0 utpk| geyaM (napuM0) gAna, gIta, ly| gairikA (strI0) rktmRttikaa| (jayo0 24/41) 1 For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gairikAlI 364 godravaH vaa| gairikAlI (strI0) gerukI dhuulii| gairikasyAlI paramparA saiveya - gocarIkRtabhakSaNaM (napuM0) bhojana kI svIkRti gocarIkRtyA raktaprabhA' (jayo0 18/63) / kRtaM bhakSaNaM bhojana-svIkAro yena sa gocarIkRtaH spaSTatAM gaireyaM (napuM0) [giri Dhak] shilaajiit| nIto nAnA tArakANAM kSaNa: samayo' (jayo0 28/16) go (puM0/strI0) 1. gAya, 2. go kA upakaraNa, 3. AkAza, gocArakaH (puM0) gvAlA, varedI, caravAhA, gAya carAne vaalaa| 4. tArA, 5. kiraNa, 6. vajra, 7. bANa, 8. sarasvatI vaannii| (jayo0 vR0 25/59) jala- (jayo0 14/79) gocaroccAraNaM (napuM0) spaSTa sambhASaNa, uccAraNa rUpa kaarnn| gokaNTakaH (puM0) gAya kA khur| 'sadadhipavadanendorgoccarocAraNena' (jayo0 20/31) gokarNaH (puM0) gAya kA kaan| gojala (napuM0) gomUtrA gokirATikA (strI0) mainaa| gojAgarikaM (napuM0) mAMgalika aannd| gokIlaH (puM0) hala, muusl| gotama (vi0) maMgala gItAdi ke zabda vaale| (jayo0 10/15) gokulaM (napuM0) vajrabhUmi, gAyoM ke paribhramaNa kA sthAna, craagaah| gotallajaH (puM0) sAMDa, blivrd| (jayo0 vR0 10/15) gauzAla, gokula nAma vishess| gotIrtha (napuM0) 1. gaushaalaa| 2. gAyAdi ke pAnI pIne kA gokulapatiH (puM0) goviNd| (jayo0 53) * kRssnn| sthAna, prveshmaarg| gokula sthAnaM (napuM0) surabhirasthAna gauzAlA (jayoH / gotva (vi0) gau saMjJA gt| (hita0 saMpAda0 14) 10/15) gotraM (napuM0) santAna, kramAgata parivartana, gotrakarma, parivartana gokUlika (vi0) gAya kA shaayk| krama, uccanIca krm| (hita0 zloka0 81) ekasminnapi gokRta (napuM0) gAya kA gobr| januSi gotrasya privrtnm| (hita0 81) 'gAM vAcaM trAyata gokSIra (napuM0) gAya kA duudh| iti gotram' 'gUyate zabdyate taditi gotram' gotraM tu yathArthakulaM gogRSTiH (strI0) tatkAla prasUta gaay| gogoSThaM (napuM0) gauzAlA, pshushaalaa| gotrabhit (vi0) gotra ko malina karane vAlA, vNshbhedkr| gogranthiH (strI0) sUkhA gobr| (jayo0 1/41) gograhaH (puM0) pshugrhnn| gotri (vi0) gotra vaale| (jayA0 12/112) gogrAsaH (puM0) gAya ke lie graas| gotriguNaM (napuM0) gotrI guNa, kulgunn| 'Api gotriguNAzca goghRtaM (napuM0) gAya kA ghii| (jayo0 16/67) gopadhAmnIti' (jayo0 12/112) 'gotriSu kulIneSu siddhA gocandanaM (napuM0) gosIra cndn| ye guNAH' (jayo0 vR0 12/112) gocara (vi0) 1. cArAgAha, 2. dRSTigata, spsstt| 'babhUva gotroccAraNaM (napuM0) gAtrotpanna, kulagata vcn| (jayo vR0 citrollikhiteva gocarA' (jayo0 23/33) 3. paJcAGga, 12/28) dRSTi, jyotiSa sambandhI vicaar| (suda0 1/21) godantaM (puM0) haratAla, eka bhasma, aayurvedbhsm| gocaracAri (vi0) viSayabhUta kA AcaraNa karane vAlA, viSayabhUta godAnaM (napuM0) saMskAra daan| hone vAlA pd| 'na vedanA'Ggasya cesanastu nAsAmaho gocaracAri godAraNaM (napuM0) hala, phAvar3A, khurpaa| vstu| (vIro0 12/36) godAvarI (strI0) nadI vishess| gocarabhUmiH (strI0) cArAgAha sthaan| (suda0 1/21) vrjsthl| / goduh (puM0) gvAlA, gopaal| gocarAziH (strI0) graha gocara yukta raashi| godohaH (puM0) gAya kA dUdha, duhane kA smy| gocara-vanaM (napu0) cArAgAha kA sthaan| (dayo0 53) godohanaM (napuM0) gAya duhnaa| godohanAmbhobharaNAdikAryakaraM gocarAdhAraH (puM0) 1. gocara bhUmi kA aashry| (dayo0 4) punurgApavaraM sa aaryH| (suda0 4/22) (suda0 1/21) 2. gocara graha kA vissy| godohanakAla: (puM0) gAya duhane kA smy| godohanakAla kA gocarI (strI0) sAdhuvRtti, sAdhu ko AhAra cryaa| * dRSTigocara eka artha payodharAliGgana bhI hai| (jayo0 vR0 17/57) krnaa| godavaH (puM0) gomuutr| For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir godhanaM 365 gomUtrikA godhanaM (puM0) prvt| gopAlakagRhaM (napuM0) gopdhaam| godhiH (puM) ghdd'yaal| gopAlapatiH (puM0) gvaalaa| (dayo0 61) godhikA (strI0) chipklii| gopAlikA (strI0) gopI, gvAlina, gAyoM ko pAlane vAlI, godhUmaH (puM0) 1. gehU, 2. sNtraa| gopii| godhUli (strI0) sandhyA smy| gopikA (strI0) gvaalin| (dayo065) godhena (strI0) dUdha dene vAlI gaay| gopItaH (puM0) khaMjana pkssii| godhaH (pu0) parvata. giri| gopucchaM (napuM0) gAya kI puuNch| gonandI (stro0) sArasa pkssii| (mAdA) gopuTikaM (napuM0) nandI mstk| gonasaH (puM0) sarpa vishess| goputraH (puM0) vatsa, bchdd'aa| gonAthaH (puM0) 1. sAMDa, balivarda, 2. gvAlA, gopaal| gopuraM (napuM0) 0nagara praveza dvAra, mukhya dvAra, purdvaar'| (jayo0 gonivahaH (puM0) go smuuh| (samu0 2/19) asmatkramau 3/107) dhainuk| (jayo0 3/107) gonivahArjanAya, bhavet payaH paatuminaabhyupaay:| (samu0 1/19) gopura-maNDalaM (napuM0) puradvArAgrabhAga, nagara praveza dvAra kA gopaH (puM0) 1. gopa, gopaal| (dayo0 55) 2. gupta, rkssk| | mukhya hissaa| 3. prabhA, kAnti, diipti| gopurISa (napuM0) gobr| gopatiH (puM0) 1. gopAla, gvaalaa| baila hAMkane vaalaa| 2. suury| goprakANDaM (napuM0) sAMDa, blivrd| 'gavAM kiraNAnAM pazUnAM vA patirepa sUryaH' (jayo0 vR0 gopracAraH (puM0) gocarabhUmi, caragAhA kssetr| 8/7) cakravartI-mRduladugdhakalAkSariNI svataH, kimiti gopravezaH (puM0) godhUli belaa| gAyoM ke lauTane kA smy| gopatigauruditA ytH| (jayo0 9/71) gopatezcakravatino gobla (strI0) [gup+tRc] sNrkssk| gaureva gaurvANIrUpAH dhenu,' (jayo0 vR0 9/71) goptari (vi0) saMrakSaka, prtipaalk| ni:sAdhanasya cArhati gopatujaH (puM0) gvAle kA ldd'kaa| (suda04/19) AkarpatAbjaM goptari satyaM nirvyasanA bhuuste| (jayo0 8/93) ca sahanapatraM tenekadA goptujaikmtr| (suda0 1/19) gobaraH (puM0) gautama gaNadhara kA sthaan| (vIro0 14/4) gopanilayaH (napuM0) AbhIra gRha, ahIroM kA ghr| 'gopAnAM gobhRt (puM0) parvata, giri| nilayAna gRhAn' (jayo0 vR0 21/50) gobhakSikA (strI0) gobara mkkhii| gopapatiH (puM0) gvAlA, dhenurakSaka'gopapatinRpavaro jykumaarH| gomaMDalaM (napuM0) go samUha, vraja mNddl| (vIro0 19/59) (jayo0 3/107) gomatallikA (strI0) uttama gAya, sIdhI gaay| gopapazuH (pU) yajJIya gaay| gomathaH (puM0) gvaalaa| gopadhAmaH (pu.) gopAlaka gRh| (jayo0 12/11) gomayaH (puM0) gobara, gopuriiss| (jayo0 17/57) gomayena gopabadhUH (strI0) gvaalin| khalu vedilimpana prAyakarma labhatAmito jnH| (jayo0 gopabalakaH (puM0) gvAloM ke ldd'ke| 2/78) gopayoSitaM (napuM0) gopAMganAoM ke mukh| gopayoSitAM gopInAM | gomayopita (vi0) gobara se lipi huii| gomayena dhenuzakRtopahitavadanaM mukhaM tatkhalu prasphuTAH' (jayo0 21/54) mAcchAditamAsyaM mukhaM yasyAH sA pakSe gauzcandramAstasya gopavaraH (vi0) gopoM meM shresstth| 'karaM punargApavaraM sa AryaH' mayA lakSyA, upahitamAsyaM yasyA saa| (jayo0 vR0 10/73) (suda0 4/22) gomAMsa (napuM0) gAya kA maaNs| (vIro0 15/57) gopAGkit (vi0) vAkya prmpraa| (vIro0 11/1) gomAyuH (puM0) gIdar3a, meMDhaka! (dayo0 96) gopAyanaM (napuM0) [gupta Ay+kta] prarakSita, surkssit| gomukhaM (napuM0) vAdya yntr| gopAla (puM0) gvaalaa| (dayo0 53) gomUtraM (napuM0) gAya kA muutr| gopAlaka (vi.) gAyoM kA pAlana karane vaalaa| (jayo0 gomUtrikA (strI0) chanda vishess| ramayan gamayatveSa vAGmaye 12/112) gavIzvara-jayo0 vR0 25/63) samayaM mnH| na manAganayaM dveSadhAma vA sabhayaM jnH| (vIro0 For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gomRgaH 366 gaunardaH 22/37) yaha anuSTupa chanda hI hai, jisameM ATha, ATha goSTh (aka0) ikaTThA honA, sammilita honA, Dhera lgaanaa| akSara haiN| goSThaH (puM0) vraja, gauzAlA, gvAloM kA sthaan| gomRgaH (puM0) go sadRza gvy| goSThi (strI0) [goSTh+ina] sabhA, sammelana, sAmUhika vicAra gomedaH (puM0) gomeda nAmaka rtn| kA sthAna, saMlApa, pravacana, vicaar-vinimy| goyAnaM (napuM0) bailgaadd'ii| goSpad -dRSTigocara honA, gokhura samAta dikhnaa| yajJAnAntargata gorakSaH (puM0) gopAla, gvaalaa| bhUtvA trailokyaM gosspdaayte| (dayo0 1/3) gorakSaNaM (napuM0) gau sNrkssnn| goSpadaM (napuM0) gAya kA paira, gAya ke khura ke samAna cihn| gorakSaNapraNAli (strI0) gorakSA pddhti| (jayo0 vR0 18/83) gosakRt (puM0) gobara, gomy| (jayo0 15/30) gorasaH (puM0) dahi, dUdha, chaaNch| gostanI (strI0) drAkSA, daakh| rasane samAsvAdane drAkSeva yathA gorasa-sArikA (strI0) vacana sambandhI aanNd| 'te kimu na gostanI tathA mRdvI' (vIro0 1/1) pazyasi gors-saarike|' (jayo0 24/137) gohya (vi0) gopanIya, gupta, prcchnn| gorAjaH (puM0) sAMDa, blivrd| gauJjikaH (puM0) [guJjA+Thak] sunaar| svrnnkaar| gorATikA (strI0) mainA pkssii| gau (strI0) 1. razmi, hetu, 2. vaannii| (jayo0 20/26), goropakAraNaM (napuM0) gAya roga nivaarnn| (jayo0 19/79) (vIro0 1/31) gorocanA (strI0) eka sugandhita pdaarth| gauDaH (puM0) deza vishess| gorgam (napuM0) [gur+dadan] mastiSka, dimaag| gauDikaH (puM0) [guDa+Thak] Ikha, gnnaa| gola: (puM0) 1. piNDa, samUha, bhUgola, loka, antrikss| 2. gauNaH (puM0) anAvazyaka, aprdhaan| vastu vivecana ke mukhya vrtulaakaar| aura gauNa do pakSa hote haiN| dravya kI kucha paryAyoM kA golakaH (puM0) 1. amRt| amRte jArajaH kuNDo'mRte bhatari grhnn| golaka itymrH| (jayo0 vR0 18/75) gauNatva (vi0) gauNatA yukt| brAhmaNatvamapi gauDatvAdyapekSayA 2. piNDa, bhUgola, 3. jAraja putra, vidhavA putr| laDDU saamaany| (jayo0 vR0 26/91) (jayo0 vR0 12/133) gauNyaM (napuM0) [guNa+SyaJ] guNAnAM bhAvo gaunnym| anAvazyaka, golakAvalI (strI0) bhole| 1. laDDU golakAnAM laDDukAnAM, aprdhaan| guNeNa NippaNNaM goNNaM, guNa ke Azraya se karakopalanAmAvaliH prmpraa| (jayo0 vR0 12/133) nisspnn| golavizeSaNaM (napuM0) tilaka, vartulAkAra tilk| (jayo0 | gautamaH (puM0) gaNadhara, gautmRssi| (vIro0 1/7) vardhamAnAdanabhrAja vR0 10/31) evaM gautmcaatkH| lebhe sUktAmRtaM nAmnA sA''SADhI golavaNaM (napuM0) gAya kA nmk| gurupuurnnimaa| (vIro0 13/38) ASADhI pUrNimA ke dina golAMgulaH (puM0) laMgUla, bndr| gautama ne vardhamAna ke/mahAvIra ke divya saMdeza ko prApta golobhI (vi0) veshyaa| kiyA thaa| * gautama buddh| govatsaH (puM0) gAya kA bchdd'aa| gautamakeki (puM0) gautama rUpI myuur| (vIro0 12/39) govardhanaH (puM0) govardhana giri vRndAvana ke nikaTa kA prvt| vIravalAhakato'bhyudiyAya gautamakelikRtArthanayA yH| anubhuvanaM govATa (napuM0) gaushaalaa| sa vArisamudAyaH zrAvaNAdimadine nirpaayH|| (vIro0 13/39) govAsaH (puM0) gaushaalaa| gautamacAtakaH (puM0) gautama rUpI caatk| (vIro0 13/38) govidaH (puM0) gopaalk| gautamasvAmI (puM0) gnnraajdev| (vIro0 1/7) goviMdaH (puM0) 1. puruSottama, vissnnu| puruSottamasya goviMdasya | gautamI (strI0) 1. droNa bhAryA, 2. godAvarI ndii| 3. haldI, vAhanaM garuDaM' (jayo0 vR0 6/79) 2. govinda, gopAlaka 4. gorocn| prdhaan| (dayo0 53) goviMdo nAma gopAlo gaudhUmInam (napuM0) [godhUma+khaJ] gehUM kA kssetr| gokulapatimedinImaMDalasya dshH| (dayo0 vR053) gaunardaH (puM0) pataJjali Rssi| mhaabhaassykaar| For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaupikA 367 grahacintakaH gaupikA (strI0) gopI, gvaalin| gaupteyaH (puM0) vaizya putr| gaura (vi0) zubhra, dhavala, shvet| ujjavala (jayo0 1/10) gaurA (strI0) zveta, dhvl| gaurapariNAmA (strI0) gaurii| (jayo0 vR0 22/67) gauravaM (napuM0) mahattva, zreSTha, uttama, Adara, smmaan| prabhutva (jayo0 1/38) guNAvabodhaprabhava hi gauravam 'gauravametirAtriH' (vIro0 9/32) gauravakAri (vi0) mhttvpuurnn| (vIro0 4/59) gauravaprakAzakaH (vi0) mahattva udghATana karane vaalaa| (jayo0 2/71) gauravarUpatA (vi0) gurutva, bhArIpana, atydhik| (jayo0 vR0 20/71) gauravavandaka (vi0) mahattva ko dene vAlI vndnaa| Atma mahattvazAlI vndnaa| gauravADhya (vi0) 1. gaurava karatA huaa| 2. gau-ravADhya-AvAja karatA huA saaNdd| gauraveNa mahattayADhyo yuktastatoravADhyo nAdayukto'karko gauvRSabha iva san bhavan' (jayo0 vR07/112) 'madAndho gauravADhyaH sannarkastasthau tato'mutaH' gauraviNiH (vi0) gaurvshaalinii| (jayo0 28/58) gaurAkaH (puM0) aNgrej| sitaruco gaurAGgAH 'aMgreja' iti nAmnA prasiddhAsteSAM samAjaH samUha ito bhAratadezAnniti nirgacchati svadeza gcchti| (jayo0 vR0 18481) gaurikA (strI0) kumArI knyaa| gaurilaH (puM0) [gaura+ilac] sapheda srsoN| gaurI (strI0) [gaura GIS] 1. gaurI, gauravarNA girijA vaa| (jayo0 15/92) 2. pArvatI, shivpriyaa| (jayo016/14) 3. gaurInAmapsarAzca (jayo0 22/67) 4. bAlasvabhAvA (jayo0 vR0 12/3) gaurIkRta (vi0) 1. zuklakRta, 2. pArvatIpane ko praapt| __ gaurIti vA kRtaM pArvatIsvarUpataH (jayo0 1/15) gaurIkAntaH (puM0) ziva, giriiraaj| gorIguruH (puM0) himAlaya prvt| gaurIpaTTaH (puM0) zveta ptt| gaurIputraH (puM0) kaartikey| gaurIlalitaM (napuM0) hrtaal| gaurIdRzI (vi0) pArvatI tuly| (jayo0 11/82) gaulakSaNikaH (puM0) zubha lkssnn| gaulmikaH (puM0) senA kI ttukdd'ii| gauzitika (vi0) sau gotroM kA svaamii| granth (aka0) Ter3hA honA, jhuknaa| granthaH (puM0) [granth+lyuT] 1. gAMTha, gucchA, jhuNDa, lcchaa| 2. grathita karanA, guuthnaa| grathyate'nenAsmAdasminniti vA'rtha iti granthaH''viprakINArthagrathanAd granthaH' AdUriyANamuvaeso gaMtho' 1. bAMdhanA, gUMthanA, racanA, banAnA, prabandha, kAvya (jayo0 1/4) granthakartR (vi0) racanAkAra, prabaMdhakAra, kAvya prnnetaa| (jayo0 7/23) granthakartA (vi0) kAvyakAra, racanAkAra, kAvya prstotaa| granthakartA''cAryastena kRtaH sannivezo rcnaa| (jayo0 vR0 1/17) granthakartRruddezyabhAvaH (puM0) anuyoga bhaav| granthakAraH (puM0) racanAkAra, lekhk| granthakRt (puM0) rcnaakaar| granthakRti (strI0) akSarAtmaka kAvyakRti, grnthrcnaa| granthakuTI (strI0) pustkaaly| granthavistaraH (puM0) vistArazailI bhASya pddhti| granthasandhiH (strI0) pustaka aMza, racanA adhyaay| granthArambhaH (puM0) parigraha vyApAra, saMcaya pravRtti kI kriyaa| granthArambhamaye gehe kaM lokaM he maheGgitA (jayo0 1/110) granthiH (strI0) 1. parva, sandhi, por| 'parveti avayavasandhimrandhirvA' (jayo0 vR03/40) 2. gAMTha, gucchA, smuuh| 3. rAga-dveSa prinnaam| granthikaH (puM0) daivajJa, jyotissii| granthita (vi0) sndhiyukt| granthin (puM0) grantha par3hane vAlA jJAnI, pnnddit| granthimA (vi0) grathana kiyA huA, gUthA gyaa| granthila (vi0) jaTila, kaThora, gAMTha yukt| gras (aka0) nigalanA, grahaNa karanA, bhakSaNa krnaa| grasanaM (napuM0) nigalanA, bhakSaNa karanA, gale utaarnaa| grasta (bhU0ka0kR0) nigalA huA, lenA, sameTanA, thamanA, svIkAra karanA, dhAraNa krnaa| grahaH (puM0) pakar3anA, grahaNa krnaa| grahakallolaH (puM0) raahu| grahapatiH (strI0) grahoM kI avsthaa| cantakaH (puM0) jyotiSI, daivajJa, naimittk| For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grahaNaM 368 graiveyakaH grahaNaM (napuM0) artha grahaNa, svIkAra, adhikRt| 'grahaNaM sadgurupa-- digTArthavijJAnam' (bha0 A0 431) grahadazA (strI0) grahoM kI sthiti| grahadevatA (puM0) iSTa devtaa| grahanAyakaH (puM0) sUrya, cndr| grahanemi (strI0) cndrmaa| grahapatiH (0) sUrya, cnd| grahapIDanaM (napu0) graha janita pdd'aa| grahamaNDalaM (napuM0) grahoM kA vRtt| grahayuti (strI0) grahoM kA sNyog| graharAjaH (puM0) suury| grahavarSa: (puM0) grahoM kI sthiti| grahavipraH (puM0) jyotissii| grahazAntiH (strI0) grahoM kA upcaaraa| grahasama (napuM0) samAna svara kA grhnn| grahila (vi.) [grh| itac] svIkArane vAlA, lene vaalaa| grAma: (puM0) [gras+man] gAMva, puravA, (suda0 1/20) 'grasati buddhyAdIn guNAn iti grAmaH: (jayo0 3/33) 'grAmo janapadAzritaH sannivezavizeSaH' anekakalpadrumasambidhAnA grAmA lasanti tridivopamAnA' (vIro0 2/10) grAmakaNTakaH (puM0) pAlatU muugaa| grAmakumAraH (puM0) grAma baalk| grAmakUTa: (puM0) grAma prmukh| grAma goduhaH (puM0) grAma kA gvaalaa| grAmaghAtaH (puM0) grAma kA luuttnaa| grAmaghoSin (puM0) indr| grAmacaryA (strI0) strI sNbhog| grAmacaityaH (puM0) gUlara tru| grAmajAlaM (napuM0) grAma samUha, graammnnddl| grAmaNI (puM0) mukhiyA, prdhaan| 1. viSayAsakta vyakti, 2. | naapit| grAmatakSaH (puM0) bar3haI, vishvkrmaa| grAmadevatA (puM0) grAma kA abhirakSaka dev| grAmadharmaH (puM0) strI sNbhog| grAmanivAsin (vi0) grAma nivaasii| (dayo05) grAmapreSyaH (puM0) dUta, sevk| grAmamukhaH (puM0) maNDI, baajaar| grAmamRgaH (puM0) kuttaa| grAmayajakaH (puM0) purohit| grAmayAjin (puM0) purohit| grAmaluNDanaM (napuM0) gAMva luuttnaa| grAmavAsaH (puM0) grAma nivAsa, graamsthaan| grAmapaNDaH (puM0) klIva, npuNsk| grAmasaMgha: (puM0) grAmasiMhaH grAma nigama, pNcaayt| grAmastha (vi0) grAmaNI, gAMva vaalaa| grAmahAsakaH (puM0) jIjA, bhnoii| grAmika (vi0) [grAma+ThaJ] gaMvAra, akkdd'| grAmikaH (puM0) mukhiyA, pradhAna, pramukha vykti| grAmINa: (puM0) [grAma khaJ] graamvaasii| grAmeya (vi0) gAMva meM utpnn| grAmya (vi0) [grAma yat] 1. gaMvAra, dehAtI, grAma kA nivaasii| 2. gharelU, paaltuu| 3. abhdr| grAmyaH (puM0) suukr| grAmyakarman (napuM0) grAma vyvsaay| grAmyadharmaH (puM0) grAma krttvy| grAmabuddhiH (strI0) jar3a buddhi, anaadd'ii| grAsaH (puM0) [gras+ghaJ] kaura, kvl| 1. bhojana, 2. poSaNa, 3. grasta, grahaNa yukta, AcchAdita candra suury| grAsabhakSaka (vi.) kvlopsNhaark| (jayo0 vR07/21) grAsazalyaM (napuM0) kAMTA, machalI kA kaaNttaa| grAsIkRt (vi0) kvlit| (jayo0 vR0 25/68) grAha (vi0) pakar3ane vAlA, thAmane vaalaa| grAhaH (puM0) 1. pakar3anA, jkdd'naa| 2. ghar3iyAla, mgrmcch| grAhakaH (puM0) 1. bAja, syen| 2. vipacikitsaka, 3. kretA, kharIdadAra, 4. pulisa adhikaarii| grIvakaH (puM0) graiveyaka pryaay| (samu0 5/16) siMhacandramunirAT ___ caramesagrIvakeSvajaninAma sureshH| (samu0 5/16) grIvA (strI0) grdn| grIvAdhonayanaM (napuM0) kAyotsarga meM grIvA nIce krnaa| grIvordhvanayanaM (napuM0) kAyotsarga meM grIvA Upara krnaa| grISm (vi0) uSNa, grm| graiveyakaH (puM0) aveyaka nAma deva, loka rUpa puruSa ke grIvA sthAna para avasthita vimAnoM ke dev| (jayo0 17/36) grIvAsu bhavAni graiveyakANi vimAnAni, tatsAhacaryAdindrA api graiveykaaH| (tanvA04/19) 2. gale kA alaMkaraNa, gale kA haar| For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir graiSmaka 369 ghaDiyAla: gRSmaka (vi0) [grISma+vuja] garmI meM boyA gyaa| gmA (strI0) bhUmi, dhrnnii| glas (saka0) khAnA, niglnaa| glapanaM (napuM0) [glai Nic+ lyuTa] muAnA, sUkhanA, thakanA, klAnta honaa| glapita (vi0) du:khI, dravatA prApta behosh| (suda0 87) muktAtmayatvAcca gabhIrabhAvAde tasya vArdhirlapitaH sadA vaa| (vIro0 3/2) 'glapito dravatvamita eva tiSThati' (vIro0 3/2) 'vilokyaM lokaM glapitaM drutAnta-stayAptapuNyAtizayena daantH| (bhakti0 22) glahU (saka0) lenA, grahaNa krnaa| prApta karanA, khelanA, pkdd'naa| glahaH (puM0) [glaha+ap] pAse se khelanA, dAva, bAjI lgaanaa| glAna (bhU0ka0kR0) [glai kta] klAnta, zrAnta, thakA huaa| glAniH (strI0) [glai ni] ghRNA, avasAda, thakAna, hAsa, kssy| (jayo0 2/82) glAnirgata (vi0) ghRNAmavApta, ghRNA ko praapt| (jayo0 14/92) glAnimAna (vi0) mlinmukh| (jayo0 6/17) glAnyabhAvaH (puM0) nairjugupsA, ghRNA kA abhaav| (jayo0 vR0 2/76) glAstu (vi0) [glai+snu] klAnta, shraant| gluc (saka0) jAnA, pahuMcanA, clnaa| glai (aka0) klAnta honA, thakanA, mUchita honaa| glau (puM0) [glai+Dau] 1. candra, 2. kpuur| ghaTaka (vi0) [ghaT+N+iNvul] susaMvedanadAyaka-Atma svarUpa kA anubhava karane vaalaa| (jayo0 28/59) 2. kumbhaka, kumbha vaalaa| (jayo0 vR0 28/59) pUraNAyetyatho vAJchan ghaTakaM prApya caatmnH| (jayo0 28/59) ghaTakalpaH (puM0) ghaTa yukta, kumbhshit| ghaTakalpasustatiH (vi0) ghara ke samAna sundr| kumbhopmkucvti| (jayo0 12/124) 'vaTakaM ghaTakalpasustanIta:' ghaTanaM (napuM0) [ghaT+lyuT] prayAsa, prayatna, ghaTita honA, milAnA, ekatrita karanA, niSpannatA, prakAzana, kaaryaanviti| ghaTanA (strI0) smsyaa| (jayo0 vR0 11/20, dayo. 44) aghaTitaghaTanAM karoti karma prANinAM sadA''padaM ca shrm| ghaTA (strI0) ceSTA, prayatna, prayAsa, bAdaloM kA jmaav| ghaTikaH (puM0) [ghaT-kan] ghaTa ke sahAre pAra honaa| ghaTikA (strI0) [ghaTI+kan+TAp] choTA ghar3A, karavA, miTTI kA brtn| 1. kAlavizeSa-dvAviMzatkalAbhirghaTikA' (jayo0 28/80) 2. ghdd'ii| ghaTikA ghaTikArthasya samayaH smyo'skau| (jayo0 28/80) 3. saMgaThanakI , sampanna karane vaalii| (jayo0 2880) ghaTikAnantaraH (puM0) ghar3I ke pazcAt, ceSTit, (jayo0 vR0 27/38) ghaTin (puM0) [ghaT+ini] kumbha raashi| ghaTindhama (vi0) [ghaTI+dhmA+khaz+mum] phUMka maarnaa| ghaTindhaya (vi0) [ghaTI+gheTa+khaza] ghaTabhara pAnI pIne vaalaa| ghaTI (strI0) maTakI, choTA ghdd'aa| nidhighaTIM dhanahInajano yathA'dhipatireSa viSAM svahazA tthaa| (suda0 2/49) ghaTotkacaH (puM0) nAma vizeSa, eka zaktizAlI viir| ghaTotpAdAnubhAgaH (puM0) ghaTa ke utpAdana viSayaka shkti| ghaTonI (vi0) ghaTa sadRza stana vaalii| 'ghaTavat pRthulAkArau Udhasau stanau yasyAH sA ghaTonI' (jayo0 22/89) ghaToparopiNI (vi0) kaSTa ko utpanna karane vaalii| 'ghaTAyAH ___ kaSTaparamparAyA uparopiNI pravartinI' (jayo0 vR0 2/126) ghaTTa (saka0) hilAnA, saMcAlana karanA, sparza karanA, malanA, shlaanaa| ghaTTaH (puM0) [ghaTTa ghaJ] ghATa, taTa, kinaaraa| ghaTTanaM (napuM0) khaNDana, vinaash| tattvopadezakRtsAzAstra kaapthghttttnm|' (samya0 83) ghaTTanA (strI0) hilAnA, sahalAnA, rgdd'naa| ghaDiyAlaH (puM0) jala jntu| (dayo0 42) ghaH (puM0) kavarga kA cauthA vyaJjana, isakA uccAraNa sthAna kaMTha yA jihvAmUla hai| yaha sparza varNa hai| ghakAra gha bhaav| (jayo0 vR0 1/48) gha (vi0) 1. prahAra karane vAlA, nAzaka, vidhvaMsaka, ghaatk| 2. zrama vishess| 'ghasya zabdasya zramA' (jayo0 vR0 22/91) ghaTa (aka0) 1. vyasta honA, prayatna karanA, prayAsa krnaa| utpanna honaa| utpanna honaa| (jayo0 6/75) 2. niSpanna honA, banAnA, nirmANa krnaa| 3. Arambha karanA, zurU krnaa| ghaTaH (puM0) [aT+ac] ghar3A, pAtra, martavAna, kumbh| (jayo0 12/124) For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghaNTa: 370 ghanahastaH ghaNTaH (puM0) [ghaNT+ac] eka vyaJjana, cttnii| ghaNTA (strI0) 1. ghaMTI, kAMsa pAtra kA golAkAra vaadnk| 'ghaNTA nanu kalpavAsinAm' (vIro07/2) 2. ziMzapAvAsI dhIvara mRgasena kI bhaaryaa| (dayo0 10) ghaNTAtADa (vi0) ghaNTA bajAne vaalaa| (dayo0 18) ghaNTAdhIvarI (strI0) ghaNTA bajAne vAlI dhiivrii| (dayo012) ghaNTAnAdaH (puM0) ghaNTe kI dhvni| ghaNTApathaH (puM0) rAjamArga, mukhypth| ghaNTAmudA (strI0) aMguliyoM kI vizeSa kriyaa| ghaNTAzabdaH (puM0) ghaNTA dhvni| ghaNTikA (strI0) [ghaNTA GIS kan] cUMgharU, kiNkinnii| ghaNTuH (strI0) dhuMgharU, hAthI kI jhAlara para jhUmate hue ghughruu| ghaNDaH (puM0) [ghaN iti zabdaM kurvan DIyate-ghaN+DI+Da] mdhumkkhii| ghana (vi0) 1. saghana, pUrNa, gaThA huA, (suda078) 2. bar3A, mahattvapUrNa, abhedya, pracaNDa, 3. zubha, bhaagyshaalii| bahuta (jayo0 12/133) niviDa (jayo0 2 / 8) *meghAtmaka (jayo0 vR0848) ghana-zabda vizeSa- 'kAMsyatAladijo ghanaH' vAdya vizeSa'saMghanaM ghanametadAsvanat' (jayo0 vR0 10/16) vAdya bhedAzcatvAra ityamarakozAnusAraM tatra ghana-tuSAra-tataAnaddha-rUpANi' ghanametannAmakaM vaadym|' (jayo0 vR0 10/16) 2. nAgamothA, nAgaramothA eka auSadhi vishess| yAvad ghanaM netravAlaM tAvat dhAnyAhite rtH| (jayo0 28/30) ghana-megha, baadl| ghano megho'tha vistAre iti vizvalocanaH (jayo0 24/2) ghanakaphaH (puM0) ole, himknn| ghanam (napuM0) lohmudgr| (jayo0 7/80) ghanakAla: (puM0) vrssaakaal| ghanagarjitaM (napuM0) megha dhvni| ghanagolakaH (puM0) svarNa, rajata mishrnn| ghanaghoraH (puM0) meghasamUha, atyadhika (suda0 97) megha ghttaa| (suda0 120) 'akAla etad ghanaghorarUpamAtram' ghanajambAla: (puM0) pragADha dldl| ghanatA (vi0) analpatA, prgaaddh'taa| (jayo0 13/23) 'janatAyA ghanatAM zrito bhavAn' ghanatAla: (puM0) cAtaka pakSI, saarNg| ghanatola: (puM0) cAtaka pkssii| ghananAbhiH (strI0) dhuNaa| ghananIhAraH (puM0) saghana kuhraa| ghanapadavI (strI0) antarikSa, aakaashmaarg| ghanapASaNDaH (puM0) mora, myuur| ghanaprasUnaM (napuM0) atyadhika pussp| latAnikuJjeSu ghanaprasUnapadena punnyaayudhlbdhken| ghanamUlaM (napuM0) gaNita sambaMdhI ghnraashi| (jayo0 24/107) ghanamecakaH (puM0) saghana megh| 'sadvartma luptaM ghanamecakena' __ (vIro0 4/8) ghanarasaH (puM0) pragAr3ha rs| ghanalokaH (puM0) sapta rajju pramANa lok| sAta rAju pramANa AkAza kI pradeza paMkti ko jagazreNI, jagazreNI ke varga ko jagapratara aura jagapratara ko jagazreNI se guNita karane para ghanaloka hotA hai| | ghanavargaH (puM0) gaNita meM ghana kA varga, pramANa vishess| chaTA ghaat| ghanavartman (napuM0) AkAza, nbh| ghanavallikA (strI0) vidyuta, bijlii| ghanavAsaH (puM0) kaddU, kumhdd'aa| ghanavAhanaH (puM0) 1. ziva, 2. indr| ghanavighAtaH (puM0) ghanoM kA prhaar| 'ghanavighAtamupaiti tanunapAt' (jayo0 25/55) ghanazyAmaH (vi0) kAle megh| ghanasamayaH (puM0) varSA Rtu, vrssaakaal| ghanasAraH (puM0) 1. kapUra (jayo0 11/21) ghano'da bahalo yo sArastasya (samya0 6/76) 2. pArA, 'mamAtmane zrIghanasAra-vastu' ghanAnAM meghAnAM sArasya, (jayo0 11/21) ghanasAra-karaNaM (napuM0) karpUra miln| (jayo0 vR0 11/21) gharasArapAtrI (strI0) rambhA, apsraa| (jayo0 5/81) gharasAravindu (strI0) krpuuraaNsh| (jayo0 17/101) ghano'pravi ralazcAsArazca vinduH' (jayo0 vR0 17/101) ghanasArasAraH (puM0) kapUrI tattva, karpUra kA stv| garbhArbhakasyeva yazaH prasArairAkalpitaM vA ghanasArasAraiH' (vIro0 6/3) ghanasthalI (strI0) vistAra yukt| 'ghano vistAro yAsAM tAstAH sthalyastAsu' (jayo0 va 24/2) ghanomethe'the vistAre' iti vishvlocnH| (jayo0 vR0 24/2) ghanasvanaH (puM0) megha garjanA ghanahastaH (puM0) pramANa vizeSa, hasta maap| For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghanAgamaH 371 ghAtivanaM ghanAgamaH (puM0) varSA samaya, vrssrtuH| (jayo0 23/36) ghanAGgalaM (napuM0) eka pramANa vizeSa, pratarAMgula ko dUsare sUcyaMgula se guNita karane para jo pramANa AtA vaha ghanAGgala kahalAtA hai| 'ghaNe ghaNaMgulaM logo' (ti0pa0 1/132) ghanAghanaH (puM0) pragAr3ha megha, saghana megha, mahAmeghA (su0vR0 115) ghanA niviDA ye ghanAghanA meghaaH| (jayo0 24/19) ghanAcchanaM (napuM0) saghana AcchAdana, pragAr3ha aavrnn| tatra talpe nabhaH kalpe ghnaacchaadnmntraa| (suda0 78) ghanAtyayaH (puM0) meghoM kI smaapti| ghanAntaH (puM0) megha iti shrii| ghanAntaraH (puM0) meghoM se AvRta, meghAcchanna / ghanAnta rAcchannapayojabandhu rivAbabhau svocitadhAma sindhuH| (vIro0 6/9) ghanAndhakAraH (puM0) pragAr3ha sama, atyadhika andhakAra, ghanaghora ghttaa| anAratAkrAntaghanAndhakAre bhedaM nizA-vAsarayostathAre' (vIro0 4/25) ghanApita (vi0) puJjIbhUta (jayo0 1/23) niviDatA, prgaaddh'taa| (jayo0 24/45) ghanAmayaH (puM0) khajUra vRkSA ghanAzrayaH (puM0) antarikSa, pryaavrnn| ghaniSTha (vi0) pragADha, nividd| 'chAyAM suzItalatalAM bhavato ghnisstthaaN'| ghanIbhAvaH (puM0) pragAr3hatA kA bhaav| (jayo0 10/99) ghanopala: (puM0) ole himrunn| (jayo0 24/27) ghanoghaH (puM0) megha smuuh| (samya0 44) ghanodayaH (puM0) varSAkAla, varSA Rtu| 'ghanAnAmudayo yatra taM / varSAkAlamiti' (jayo0 vR0 22/2) 2. ghano'tizayarUpa udayo yasya' (jayo0 vR0 22/2) gharaTTaH (puM0) [ghara sekaM aTTati atikrAmati-ghara+aTTa aN] cakkI , kharAMsa, ghraatt| gharghara (vi0) [ghargharA+ka] garagara zabda karane vAlA, gar3agar3Ane vAlA, kalakala zabda karane vaalaa| ghardharaH (puM0) kalakala dhvni| ghargharA (strI0) ghugharUoM kI dhvni| ghargharikA (strI0) [gharghara+Than+TAp] eka vAdya yntr| ghardharitaM (napuM0) ghurghuraanaa| dharmaH (puM0) [gharati aGgAt-ghR+mak] tApa, grmii| garmI dhuup| (jayo0 11) sUryasya gharmata ihotthitamasmi pazya vASpIbhavadyadapi vaarijlaashysy| (vIro0 19/43) gharmajanya (vi0) grISmatA yukta, garmI utpaadk| (jayo0 26/56) dharmasattA (vi0) garmI, uSNatA (jayo0 11/44) gharSa (saka0) ragar3anA, gharSaNa karanA, cUrA karanA, piisnaa| gharSaH (puM0) ragar3a, piisnaa| gharSaNaM (napuM0) pIsanA, cUrA krnaa| 1. maithuna niyana gharSaNaM gajite khe iti vi' (jayo0 23/26) ghas (saka0) khAnA, bhojana karanA, niglnaa| ghasmara (vi0) [ghas+kmarac] khAU, peTU, adhika khAne vaalaa| ghasra (vi0) [ghas+rak] hAnikAraka, du:khyukt| ghATaH (puM0) [ghaT+ac] grIvA kA pichalA bhaag| ghANI (strI0) kolhuu| (samu0 1/5) ghANTika (vi0) ghaMTI bajAne vaalaa| ghAtaH (puM0) [hra+Nic+ghaJ] 0hAni, nukasAna, 0prahAra, 0nAza, 0AghAta, sNhaar| (suda0 4/26) 0saMghAta 'asatya vakturnara ke nipAtazcAsatyavaktuH svayameva ghaatH|' (samu0 1/9) ghAtaka (vi0) saMhAraka, nAzaka, prhaark| ghAtakarA (vi0) saMhAraka, ghAta karane vAlA, prahAra karane vaalaa| 'paraghAtakaraH karo'sya cAsya' (jayo0 12/64) ghAtacandraH (puM0) azubha rAzi para sthita cndr| ghAtatithiH (strI0) azubha candra tithi/din| ghAtana (vi0) [hna+Nic+ lyuT] saMhAraka, hatyA karane vaalaa| ghAtanaM (napuM0) saMhAra, prahAra, ghaat| ghAtaparAyaNaH (puM0) vidhvaMsa karane meM kuzala, hAni karane meM prviinn| 'ekaH sahajasauhArdI paro ghAtaparAyaNaH' (dayo0 62) ghAtasattvasthAnaM (napuM0) eka gaNatIya sthAna, bandha sadRza aSTAMka aura arthaka ke madhya meM adhastana Urvaka se anantaguNA aura uparima aSTAMka ke anantaguNA hIna hokara jo sattvasthAna avasthita hotA hai| ghAtikarman (napuM0) ghAta/kSaya/kSINa kie jAne vAle krm| jJAnAvaraNa, darzanAvaraNa, mohanIya aura antarAya ye cAra karma kevalajJAna, kevaladarzana, samyaktva yA caritra tathA vIrya rUpa guNoM se ghAta kie jAte haiN| ghAtin (vi0) [hra+Nic+Nini] ghAta karane vAlA, naSTa karane vAlA, ghAtaka, sNhaark| (samu08/8) (samya0 48) ghAtiprakRtiH (strI0) ghAtaka prkRtiyaaN| (vIro0 12/38) ghAtivanaM (napuM0) ghAtiyAM karma rUpa vn| (bhakti0 32) For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghAtuka 372 ghRNAsadbhAva: ghAtuka (vi0) [hna+Nic+ukaJ] saMhAraka, haanikaark| ghurdharI (strI0) colara, cilhar3a eka kRmi vishess| ghAtotthita (vi0) nAza se utpnn| (jayo0 2/130) ghuSa (saka0) ghoSaNA karanA, dhvani krnaa| (ghoSayat) (jayo0 ghAtya (vi0) [hna-Nic+Nyat ghAta karane yogya, nAza karane 7/7) yogy| ghusaNaM (napu0) [ghuss| RNak] kesara, jaaph'raan| ghAra: (puM0) [gh+ghaJ] chir3akanA, tara krnaa| ghUkaH (puM0) [ghU ityavyaktaM kAyati-ghU+ke+ka] ullU, uluuk| ghArtikara (vi0) [ghRtena nirvRtaH-ThaJ] ghI meM talI huI pUr3I kaakaaripkssii| (jayo0 18/4) 'ghUkAya cAndhyaM dadadeva aadi| bhAsvAn' (vIro0 19/13) ghAvaH (pu0) vrnn| (muni0 31) ghUrNa (saka0) 1. ghUmanA, paribhramaNa karanA, 2. hilnaa| dhUrNate ghAsaH (puM0) AhAra, bhojana, grAsa, kvl| 1. ghaaNs| (jayo0 vR018/41) 3. cakkara kaattnaa| ghUrNate, ghuurnnti| ghAsakundaM (napuM0) caragAha sthaan| 4. jhUmanA (jayo0 26/61) ghAsabhakSaNaM (napuM0) AhAra karanA, grAsa lenaa| (jayo0 vR0 ghUrNa (vi0) [ghUrNa+ ac] hilAne vAlA, ghumAne vaalaa| 2/20) ghUrNanaM (napuM0) [ghUrNa+ lyuT] ghUmanA, lapeTanA, smettnaa| ghAsavad (vi0) ghAsa sdRsh| dhAsena tulyaM ghAsavad yathA pazavo ghUrNamAnatA (vi0) ApradakSiNA, ghUmA huA, cakkara kATatA ghAsabhakSaNe tatparA bhvnti| (jayo0 vR0 2/20) huaa| 'rAhuM prati ApradakSiNaM ghUrNamAnatA hasat' (jayo0 ghu (aka0) zabda karanA, dhvani krnaa| vR0 26/15) ghuH (strI0) [ghu+klipa] ghughu zabda guTara guuN| ghusaMjJA (jayo0 ghu (saka0) chir3akanA, bikheranA, phailaanaa| 16/73) ghRNa (aka0) camakanA, dIptiyukta honA, prajvalita honaa| ghuTa ( aka0 ) 1. prahAra karanA, virodha krnaa| 2. vastu vinimaya ghRNA (strI0) nindA, glAni, aruci, upekSA, nirrthk| krnaa| 'nItiraihikasukhAptayenRNAmArItiruta karmaNe ghRNA' (jayo0 ghuTa: (puM0) [ghutt| ac] TakhanA, ghuttnaa| 2/4) ghuNa (saka0) lenA, grahaNa karanA, smettnaa| ghRNAkara (vi0) nindA karane vAlA, ljjaayukt| (dayo0 98) ghuNaH (puM0) [ghuN+ka] ghuna, lakar3I meM lagane vAlA kiidd'aa| prarayabalAbAlagopAlAdInAmapi ghRNAkaraM kaarymett| (dayo0 te indriya jIva, tIna indriya jiiv| (vIro0 19/35) 98) ghuNAkSaraM (napuM0) 1. lakar3I yA pustaka para ghuna kITa dvArA ghRNAkari (vi0) nirarthaka, prayojana rhit| nijarUpanirUpiNe banAI gaI rekhaaeN| 2. akSarAtmaka rekhaaeN| ghRNAkari asmai khalu darpaNArpaNA' 'mukaradAnaM ghRNAkarI ghuNAkSaranyAyaH (puM0) asaMbhava kA kadAcit siddha honaa| ghuna nirapekSA grdaa'bhvdityrthH| (jayo0 10/49) kITa dvArA khAe gae pustaka ke pannoM para jo akSarAtmaka ghRNAdhikArI (vi0) ghRNA kA paatr| na dharmiNo dehamidaM rekhAeM utpanna hotI haiM ve prAyaH asaMbhava hai-yadi koI vikAri (samya0 91) dRSTvA bhavedeSu ghRNAdhikArI' (samya0 kadAcit kArya siddha ho jAtA hai to yaha kArya 'ghuNAkSaranyAya' 91) kahalAtA hai| 'ghuNaH kRmivizeSaH sa zanaiH zanaiH kASThaM ghRNAparaka (vi0) ghRNA meM ttpr| bhAsau ghRNAparakayendradizAzu bhakSayati, tena tasya bhakSamANasya vicitra rekhA bhavanti tAsAM danta' (jayo0 18/33) madhyAt kAcidrekhA'kSarAkArA bhvti| (nItivAkyAmRta | ghRNApAtraM (napuM0) ghRnnaadhikaarii| TIkA0) (jayo0 10.93) ghRNArahita (vi0) nindA se rahitA ghRNAsadbhAvavikalA (jayo0 ghuNita (vi0) dhuna yukta huaa| (jayo0 2/77) 22/82) aghRnnii| ghuNTa: (pu0) rakhanA. ghuttnaa| ghRNAvalamba (vi0) ghRNA para aadhaarit| 'svarAdi dharmeNa ghRNAghuNDaH (puM0) [ghuNDa ] bhramara, madhukara, bhauNraa| valambAt' (bhakti0 41) ghura (saka0) zabda karanA, cIkhanA, cillaanaa| ghRNAvAn (vi0) glAni yukt| (jayo0 1/47) ghurI (strI0) [ghura+ki+GIS] nAka meM chedakara rassI ddaalnaa| ghRNAsadbhAvaH (puM0) ghRNA kI upsthiti| For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghRNAsahita 373 ghorabrahmacAritva 27/4) ghRNAsahita (vi0) ghRNA yukt| (jayo0 vR0 15/26) ghRtAmrava (puM0) ghRta kA niklnaa| ghRNAspadaM (napuM0) ghRNA kA sthaan| pitrozca mUtrendriyapUtimUlaM ghRS (saka0) ragar3anA, ghisanA, pIsanA, cUrA karanA, kucalanA ghRNAspada kevalamasya tRlm| (suda0 102) saundaryamaGge cmknaa| kimupaisibhadre ghRNAspadaM tAvadidaM mhdre| (suda0 120) ghRSTiH (strI0) [ghRS- ktica] pIsanA, cUrA karanA, prtidvndvitaa| ghRNiH (strI0) [ghR+ni] garmI, prakAza, dhuup| ghRSTi-kuTTanaM (napuM0) pIsanA-kUTanA, kucalanA, mslnaa| ghRNita (vi0) nindanIya, apamAna jny| (jayo0 25/5) 'gatasya sarpasya ghRSTikuTTanavadyuktaM na bhvti| (jayo vR0 'kadApi kuryAd ghRNitaM na karma' (samya0 96) vRNita-vicAravAn (vi0) malina svabhAva vaalaa| (jayo0 vR0 25/26) ghRSTicintanaM (napuM0) pratiyogitA kA cintn| zoghra cintn| ghRNitAcaraNaM (napuM0) ninditAcaraNa, abhininditaacrnn| ghRNA (jayo0 25/80) karane vaale| vAcA vA zrutavacane niratayA bhUyA asuuyaaghRnnii| | ghoTa: (puM0) [ghuT+ac] ghor3A, ashv| (muni08) ghoTakaH (puM0) azva, haya, ghodd'aa| (jayo0 vR0 1/19) ghRNotpAdaka (vi0) ghRNA ko utpanna karane vAlA, glAni ko 'vAji-vAjipramukhA ghoTakaprabhRtyo' (jayo0 vR0 1/38) utpanna karane vaalaa| (jayo0 vR0 25/26) ghoTakagatiH (strI0) ghor3e ke gati, (jayo0 vR0 3/114) ghRNoddharaNa (vi0) ghRnnaajny| (jayo0 2 / 82) ghoTakadoSaH (puM0) kAyotsarga kA doss| ghRtaM (napuM0) [ghR+kta] 0ghI, tapta mkkhn| 0aajy| ghoTakapakSaM (napuM0) ghoTaka sthaan| (jayo0 12/117) sarpi (jayo0 11486) (samyaka ghoTakamukhaM (napuM0) ghor3e kA mukh| caturdazaguNasthAnamukhena 15) nArditAya tu sarcipa ghRtaM suplu hIha suvicArataH ghoTakamukhe caturdazaprakArA guNA valganA bhavanti' (jayo0 kRtm| (jayo0 2/103) vahnighRtaM drAvayatItyanena ghRtaM punaH vR03/164) 'caturdazaguNasthAnAni mukhaM dvAraM yasyeti dhyAna sNdrvtiitishryen:| (samya07) pakSe' (jayo0 vR08/114) ghRtakRta (vi0) sarpividhAnArtha, ghRta banAne ke lie| (jyo0| ghoNasaH (puM0) reMgane vAlA jntu| 2/14) takratA hi navanItamApyate'taH panaghRtakRte vidhaapyte| ghoNA (strI0) nAka, nthuuaa| ghRtavat vyaJjanam (napuM0) rAjyaparipUrNa vyaJjana (jayo0 ghoNin (puM0) [ghoNA ini] suukr| 12/123) ghevara, raajbhog| ghoNTA (strI0) [dhuNa+ra+TAp] badarIvRkSa, unnAva vRkSA ghRtadhArA (strI0) ghI kI dhaar| ghoNTAphalaM (napuM0) bdriiphl| ghRtapAcita (vi0) ghRta meM pakAyA gyaa| (jayo0 10) ghora (vi0) [ghur+ac] bhISaNa, bhayAnaka, bhayaMkara, atyadhika, ghRtapUraH (pu0) ghevara, ghI se banA pkvaan| ghanA, bhut| ghRtalekhaH (puM0) ghRta kI rekhaa| (jayo0 20/59) ghoraDU (napuM0) mUMga, jo sIjhate nahIM, kngkodduk| (vIro0 ghRtavaraH (puM0) vRtapUra, ghevara, ghI se nirmita zreSTha pkvaan| 17/33) ghRtavarabhUpaH (puM0) ghevara, ghI se nirmita misstthaann| 'ghRtena | ghoraguNaM (napuM0) zaktijanya gunn| kAntyA vA varau zreSThau bhUsthAnaM pAto rakSata iti ghoratapaH (napuM0) prabalatapa, kaThora tpsyaa| kAyaklezAdi tp| ghRtavarabhUpau-vyaJjanavizeSau trivlirjlevikaa| kapaulau ghoratamaH (puM0) gahana andhkaar| rAtri: svato ghoratamo vidhaatrii| ghRtavarabhUpau' (jayo0 vR0 3/60) (bhakti0 25) ghRtavarI (strI0) nAma vizeSa, mAtA kA naam| (suda01/46) ghoradarzanaM (napuM0) bhayaMkara dRsstti|| ghRtasitA (strI0) ghii-shrkraa| 'ghRtaM ca sitA ghRtasite' (jayo ghoradRSTiH (strI0) bhayAnaka akSiA DarAvanI aaNkheN| vR022/91) ghoparAkramaH (puM0) kaThina zrama, adhika prishrm| ghRtasrAvI (strI0) eka Rddhi vishess| (jayo0 19/80) ghoraparAkramI (vi0) shnshiil| ghRtAcI (strI0) [ghRta aJju kvipGIS] 1. rAta, 2. srsvtii| | ghorabrahmacAritva (vi0) cAritra kI utkRSTatA vAlA brhmcry| eka apsraa| ghRtAcI menakA rambhA urvazI ca tilottmaa| eka Rddhi vishess| For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghorasmaraH 374 cakraH ghorasmaraH (puM0) pravala kaam| sa eva ghorasmara bhAgayugmatAmaho (samu0 4/30) ghorA (strI0) zravaNa, citrAdi nakSatra kI gti| gholaH (puM0) [ghur+ghaJ] tarala, ghulA huA pdaarth| ghoSaH (puM0) [ghuS+ghaJ] ghoSaNA, udghoSa, dhvani, kolAhala, 1. AhIra vaalii| ghoSaNA (strI0) sUcanA, DhiMDhorA, raajaajnyaa| ghoSaNApatraM (napuM0) sUcanA patra, Adeza ptr| ghoSakaH (puM0) ahIra, abhiir| ghoSakA abhIrAnRpasya (jayo0 vR0 21/58) 'AgatAzca dadhibhAjanAdibhirghoSakAn' ghoSaNaM (napuM0) [ghuS+ lyuT] uccAraNa, dhvani, ninaad| ghoSakolA (strI0) kulhar3A, kdduu| ghoSayitnuH (strI0) halakArA, ddhiNddhoraa| ghoSavatI (strI0) vINA vishess| ghoSavallI (strI0) kulhar3A, kdduu| (jayo0 vR0 21/52) ghoSA (strI0) sauNph| na (vi0) vinAzaka, ghAtaka, vidhvNsk| ghrA (saka0) sUMghanA, sugaMdha lenaa| ghrANa (bhU0ka0kR0) suuNghaa| ghrANaM (napuM0) nAka, naasikaa| ghrAyate'neneti ghraannm| ghrANanirodhaH (puM0) sugaMdha rhit| ghrANendriya (napuM0) ghrANa indriya, tIsarI indriy| ghrAtiH (strI0) sUMghane kI kriyaa| cak (aka0) 1. tRpta honA, saMtuSTa honA, 2. pratirodha krnaa| cakavI (strI0) kokakuTambinI (dayo0 2/6) cakAraH (puM0) cvrg| (jayo0 1/48) cakita (vi0) [cakra+kta] Azcarya yukta, vizmaya janya, prakampita, bhayabhIta, bhIru, AzaMkA yukt| cakitaM (avya0) bhaya se, Azcarya se, vizmaya se| cakora: (puM0) cakorapakSI, cakavA, candramA kI kiraNeM hI jisakA AdhAra hai| (samu0 4/20) 'munIza! saccArucakoracandamaH' jIvaMjIva pakSI-cakoraiH jIvaMjIvaiH pakSibhiH 'jIvaMjIvazcakorakaH' ityamaraH (jayo0 vR0 18/6) cakora cakSuH (strI0) jIvaMjIva nayana, caMcala nayana, cakora pakSI kI taraha netr| 'sudarzana tvaJca cakora-cakSuSaH' (suda0 3/41) cakoradRk (napuM0) caMcala netra, cakora nayana, jiivNjiiv| (jayo0 18/23) (suda074) tava caiSa cakoradRzo'vazyaM ca kaumudAptimayaH' (jayo0 6/112) 'cakorasya dRzAviva' (jayo0 vR0 6/112) cakoralocanA (strI0) ckoraakssii| (jayo0 15/98) cakorasamA (vi0) cakora sdRsh| (jayo0 6/64) cakorAkSI (strI0) ckorlocnaa| 'cakorasya akSiNI yasyAH sA cakorAkSI sA baalaa|' (jayo0 vR0 6/89) cakorI (strI0) khnyjnikaa| (dayo0 53) purA tu rAjIvadRzaH kilorI cakAra rAjJo dRgiyaM ckorii| (jayo0 11/2) cakkI (strI0) gharaghaTTI 0pIsanI-'cakkI' ti leka bhASayAm / (jaya 785) cakraM (napuM0) 1. pahiyA, cAka, golAkAra astra, vRtta, mnnddl| cakrazca kRtrimaM cakre cakriNo digjaye jayam' (jayo0 7/41) cakra sainye rathAGge'pi aamrjaale'mbhsaaNbhrme| kulAkRtyaniSpattibhANDe raassttraastrbhedyoH|| iti vishvlocnH|| (bhakti-vR. 6) 2. senA, samUha, rathAGga, AmrajAla, rathAGgaH ckr| (jayo0 vR0 1/19) 3. prAMta, jilA, rASTra, grAma smuuh| 4. kumhAra kA caak| anyAtizAyI ratha ekacakro raveravizrAnta itiimshkrH| tamekacakraM ca nitambamenaM jagajjayI saMlabhate mude nH| (jayo0 11/22) 'suprasiddhamekaM cakraM parimaNDalaM' (jayo0 vR0 11/22) * samUha (jayo0 2/121) cakraH (puM0) haMsa pakSI, ckvaa| caH (puM0) cavarga kA prathama vyaJjana, isakA uccAraNa sthAna tAlu hai| ca-cakAra (jayo0 vR0 1/47) caH (puM0) [caN ci+u] candra, kcchp| cAsya cndrms| (jayo0 25/86) ca (avya0) 1. aura, tathA, antima zabda, (suda0 2/18, 2/48) meM prayukta hone vAlA, do yA do se adhika ke bIca meM prayukta athavA yA Adi kA bodhk| 2. nizcaya, avadhAraNa, nirdhaarnn| 'nigharSakuNDI na ca tuNDiketyaraM' (jayo0 5/78) 3. pAdapUrtI (pAdapUti ke rUpa meM ca kA pAdapUraNe) (jayo0 3/115) (jayo0 7/92, 27/1) prayAga-guptibhAgiha ca kAmavattu-naH pakSavAti ca shiitrshmivtpunH| (jayo0 3/15) 'gaditaM ca vaco'daH' (jayo0 4/50) isa vAkya meM ca pAdapUrti ke lie hai| For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cakrakambukaH 375 cakrasaMjJaH cakrakambukaH (puM0) sudarzana cakra evaM pAJcajanya shngkh| (jayo0 SaDcakrAra-bandha-jayo0 vR0 24/144) (jayo0 vR0 24/5) 25/87) cakrakArakaM (napuM0) 1. nakha, 2. sugandhita pdaarth| cakrabandhaprayojakaH (puM0) SaDyakrAra bandha kA kthn| (jayo0 cakragaNDa (strI0) takiyA, masanada, golAkAra tkiyaa| vR0 9/95) cakragatiH (strI0) vRttAkAra paribhramaNa, gola ghuumnaa| cakravAlaH (puM0) ckrmnnddl| cakragucchaH (puM0) azoka tru| cakrabhartR (puM0) kulAla, kumhAra, 1. cakra kA maalik| sa cakragrahaNaM (napuM0) durga prAcIra, prkottaa| cakrabhartA maNikAdibhArakartApi devA'kathi kumbhkaar:| cakracara (vi0) cakrAkAra paribhramaNa karane vaalaa| (jayo0 12/37) cakracUDAmaNi (strI0) mukuTa maMDita maNi, golmnni| cakrabhRt (puM0) ckrdhr| cakraceSTA (strI0) nayacaka, nyAya grantha, naya pddhti| cakravAka cakrabhedinI (strI0) rajanI, raatri| ceSTA, bhaMvara-saMcAra (vIro0 vR09) cakramaNDalaH (puM0) vRttaakaar| cakravIvakaH (puM0) kumbhakAra, kumhaar| cakramaNDalin (puM0) sarpa jaati| cakratIrtha (napuM0) pavitra sthaan| cakramukhaH (puM0) suukr| cakradaSTra (pu0) suukr| cakrayAnaM (napuM0) gAr3I, cakke se calane vAlA vaahn| cakradharaH (puM0) 1. rAjA arkakIrti, cakravartI arkakIti. cakrayugaH (puM0) cakke meM tel| (jayo0 13/5) (jayo0 9/82) 2. vissnnu| cakraradaH (puM0) suukr| cakradhArA (strI0) cakra kA gherA, cakra pridhi| cakrarAyudhaH (puM0) ckrshstr| (samu0 6/24) cakradhurI (strI0) cakranemi, pahie kI dhurii| . cakravartin (puM0) samrATa, cakravartI rAjA, ssttkhnnddaadhipti| cakranAbhiH (strI0) vRttAkAra naabhi| aasmudrkssitiishH| (vIro0 2 / ) (jayo0 3/5) (jayo0 cakranAman (puM0) ckvaa| 7/60) cakravartinaH caturdazaratnAdhipaH SaTkhaNDabharatezvaraH cakranAyakaH (puM0) cakravartI, narendra (bhakti0 32) cakranemiH (strI0) ckrdhurii| cakravartitanayaH (puM0) cakradhara kA putr| (jayo0 7/71) cakrapANiH (puM0) viSNu, cakradhara, bharata cakravatI, bharatezvara, (jayo0 4/11) arkakIrti nAma (jayo0 4/11) sRSTeH pitAmahaH sraSTA 'cakrapANistu rksskH| saMhartumudyataH cakravartisutaH (puM0) cakravartI kA putr| sadyastAmenAM prthmaadhipH|| (jayo0 vR0 7/23) AdicakravartI | cakravartisutatva (vi0) cakravartI ke sutpnaa| cakravartI ke putra bharata (jayo0 vR0 20/10) ke smaan| cakravartisutatvena mnnikaadybhimaantH| (jayo0 cakrapAdaH (puM0) gAr3I, yaan| 7/8) zrI bharatasamrADAtmajatvena (jayo0 vR0 7/8) cakrapAlaH (puM0) rAjyapAla, senaadhikaarii| cakravartinI (strI0) sAmrAjJI, prvRttikrtii| (jayo0 5/92) cakrapuraM (napuM0) bharatakSetra kA eka ngr| samastyamuSmin / cakravAkaH (puM0) ckvaa| ___ bharate'tha cakrapuraM punaH shkrpuraatishyi| (samu0 6/1) cakravAkanidhunaH (puM0) kokyug| (jayo0 vR0 15/51) cakrapurezvaraH (puM0) cakrapura kA rAjA ckraayudh| (samu0 7/1) cakravAkI (strI0) ckvii| (vIro0 2/45) bharturyutizcApyayuti cakrabandhaH (puM0) chanda vizeSa, chanda kI prakriyA varAkI tanoti samprApya hi ckrvaakii| (vIro0 4/25) 'etacchandazcakrabandhe SaDarAtmake likhitvA agrAkSaraiH cakravATaH (puM0) siimaa| svayaMvarapala' iti dhyeym| svapreSTha smarasodaraM jayanRpaM tatrAgataM cakravAtaH (puM0) tUphAna, havA kA golAkAra prvesh| sAdaraM yatnAd gopura-maNDalAt svymthotsrgsvbhaavaadhipH| cakravRddhiH (strI0) byAja para byaaj| vaptA''nIya supuSkarAzayatanordhAmaprabhRtyujjvalaM raktyA'dAt cakravyUhaH (puM0) sainyadala kI maMDalAkAra sthApanA, ckraabh| svapure 'yamAttavarado'rakRtyapaH shriidhrH|| (jayo0 1/113) (jayo0 vR0 7/113) (jayo0 3/116) sargasUcI-(jayo0 11/100) | cakrasaMjJaH (puM0) ckvaa| For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cakrasAhvayaH 376 caJcaprahAraH cakrasAhvayaH (puM0) ckvaa| cakrahastaH (puM0) vissnnu| cakrAkAra (vi0) golAkAra, vRttaakaar| cakrAkRti (vi0) golAkAra, vRttaakaar| cakrAdhipatiH (puM0) SaTkhaNDI, chaha khaNDa kA adhipti| (jayo0 vR0 13/46) cakrAbhaH (puM0) cakravyUha, cakrAkAra sainya rcnaa| (jayo0 7/113) cakrAyudhaH (puM0) nAma vizeSa, rAjA (samu0 6/28) sundarI rAnI, aparAjita kA putra ckraayudh| (samu06/14) 2. zastra vizeSa, ckrshstr| cakrAvartaH (puM0) cakrAkAra gti| cakrAhvayaH (puM0) ckvaa| (jayo0 16/39) cakritujaH (puM0) cakravartI kA putr| cakritva (vi0) cakravartI pada yukt| (jayo0 7/7) cakriputraH (puM0) cakrituja, (jayo0 12/73) cakravartI tny| (jayo0 vR07/7) cakrisutaH (puM0) cakravartI putr| prAha cakrisuta eva vishessH| (jayo0 4/44) cakrI (puM0) cakravartI (hita0saM0 12) cakrIzvaraH (puM0) sarvoccAdhikArI, ssttkhnnddaadhipti| cakropajIvin (puM0) telii| cakSu (saka0) dekhanA, avalokana karanA, prApta karanA, grahaNa karanA, kahanA, ghoSaNA krnaa| cakSas (puM0) [caz+asi] adhyApaka, zikSaka, guru, diikssaaguru| cakSukSepaH (puM0) avlokn| (jayo0 16/22) cakSurindriya (napuM0) netra indriya, jisase padArthoM ko dekhanA hotA hai| cakSuSya (vi0) [cakSaye hita: syAt cakSus+yat] 1. priyadarzana, lubhAvanA, sundr| 2. hitakara, mnohr| cakSus (napuM0) [cakSa usi] AMkha, netra, nayana, dRSTi darzana, dekhane kI shkti| (jayo0 5/33) (jayo0 1/89) cakSugocaraH (puM0) dRssttigocr| cakSudAnaM (napuM0) prANa prtisstthaa| cakSupatha (puM0) kSitija, dRssttigt| cakSurdarzanaM (napuM0) cakSu se sAmAnya grahaNa honA, sAmAnya svasaMvedana rUpa zakti kA anubhava honaa| cakSurdarzanAvaraNaM (napuM0) cakSu indriya dvArA sAmAnya upayoga kA aavrnn| cakSurnirodhaH (puM0) netrendriya ke rUpAdi para vijy| cakSuviSayaH (puM0) netra kA vissy| cakSuHsparzaH (puM0) netra kA sparza honA, netra dvArA grahaNa krnaa| cakuNaH (puM0) 1. vRkSa, taru, 2. yaan| caGkramaNaM (napuM0) [krm| yaG+ lyuT] ghUmanA, paribhramaNa krnaa| itasto gamanam, itasto paricaraNam (mUla0 649) caGga (vi0) 1. vara, zreSTha, uttama, ucit| sphuTaramAheti sa jharjharo'pi cnggH| (jayo0 12/79) 2. dakSa, sAmarthyavAn, navayauvanapUrNa, 0shobhn| (jayo0 16/4) 'cakSodazo sAmarthyavAn navayauvanapUrNo'pi' (jayo0 vR0 15/4) caGgastu zobhane dakSe iti vishvlocnH| (bhakti0 5) 3. atyanta sundara (jayo0 vR0 1/15) 'bhavAdbhavAn bhedamavApa caGga' 4. vicAra-caGgo dakSe'tha zobhane iti vi| (jayo0 vR0 21/57) caJc (saka0) calAya karanA, hilAnA, ghumAnA, idhara-udhara karanA, camatkAra krnaa| aJcati rajanirUdaJcati santasamaM tanvi caJcati ca mdnH| (jayo0 16/64) caJcati - camatkaroti- (jayo0 vR0 16/64) caJcaH (puM0) [caJca+ac] mAna, maapdnndd| caJcatkAntiH (strI0) zyAma ruupaa| (jayo0 vR0 6/107) caJcaccid (vi0) mApadaNDa yukt| (samya0 41) caJcarin (puM0) bhramara, ali, bhauNraa| caJcarIka (puM0) bhramara, ali, bhauNraa| muharmuhuzcumvati caJcarIko (vIro0 6/21) caJcalaM (vi0) [caJc+alac-caJcaM gatiM lAti lA+ka vA] calAyamAna, asthira, capala, svecchAcArI, gtimaan| caJcalacittaM (napuM0) capalacitta, calAyamAna citt| (muni0 27) caJcalabhAvaH (puM0) capala svbhaav| caJcalalocanA (strI0) cplnynaa| (jayo0 3/42) 'caJcale hAvabhAvaparipUrNe locane ysyaa| (jayo0 vR03/42) caJcalatAyukta (vi0) capalatA shit| (jayo0 vR0 1/60) caJcalA (strI0) bijalI, cplaa| (jayo0 6/47) caJcA (strI0) gudd'iyaa| caJca (vi0) [caJc+un] vikhyAta, prasiddha, ctur| caJcuH (puM0) hiraNa, mRg| caJca (strI0) coMca, (jayo0 vR0 11/47) (vIro04/19) caJcapuTaM (napuM0) caJcvabhyantara, banda coNc| (jayo0 12 caJcaprahAraH (puM0) coMca maarnaa| For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caJcubhRt 377 caturmukha caJcubhRt (puM0) pkssii| caJcusUcI (strI0) vayA pakSI, saucika pkssii| caJcU (strI0) coNc| * chidra yukta lkdd'ii| caT (aka0) TUTanA, caTakanA, giranA, alaga honaa| caTakaH (puM0) [caTa kvun] cir3iyA, gauraiyaa| caTakA (strI0) cidd'iyaa| (suda0 94) caTatkRti (strI0) caTacaTAnA, caTa caTa zabda krnaa| caTikA (strI0) cidd'iyaa| caTu (napuM0) caattutaa| caTukI (strI0) cuttkii| (jayo0 5/72) caTula-caTikA (strI0) capala cidd'iyaa| 'caTulAnAM capalAnA caTikAnAM kalavidvAnAM nisvano'sti' (jayo0 18/93) caTulApatA (vi0) madhura aalaap| praasngkimdhurvaartaalaap| (jayo0 13/18) caTulola (vi0) madhurAlApI, mdhurbhaassii| kNpnshiil| caNa (vi0) 1. vikhyAta, kuzala, prsiddh| 2. sampAdanaH saadhn| (jayo0 9/59) caNakaH (puM0) [caNa+kvun] cnaa| caNDa (vi0) [caMd+ac] 1. pracaNDa, prakhara, teja, ugra, Avezayukta, tIkSNa, tIkhA, sakriya, aakrosh| 2. krodh| 3. dedIpyamAna-'caNDo guNAnAM paramA karaNDA' (bhakti0 31) caNDamuNDA (strI0) cAmuNDA, durgaadevii| caNDamRgaH (puM0) jaMgalI jaanvr| caNDavikrama (vi0) pravala shkti| caNDA (strI0) durgaadevii| caNDAMzuH (puM0) sUrya, dinkr| (jayo0 15/30) caNDAtaH (puM0) [caNDa+at+aNa] sugandhayukta ka ra caNDAtakaH (puM0) lahaMgA, saayaa| caNDAla (vi0) [caND+Alac] krUrakarmI, ghRNita kArya karane vaalaa| caNDAlaH (puM0) niic| caNDAlikA (strI0) [caNDAla+Thana+TAp] cANDAla kI viinnaa| caNDikAdevI (strI0) durgaadevii| (jayo0 24/68) caNDiman (puM0) [cnndd| imanic] ugratA, Aveza, krodh| caNDilaH (puM0) [candra+ilac] nAI, kssaurkrmii| caNDIzaH (puM0) mhaadev| (jayo0 15/47) caNDIzacUDAmaNi: (strI0) mahAdeva kA mukuttmnni| caNDIzasya mahAdevasya cuuddaamnnirmukuttsthniiyH| (jayo0 vR0 15/47) catura (vi0) [cat uran] nipunn| nayadivacArazcaturairavAthi (jayo0 17/9) 'samasti caturairapi sevyA' (jayo0 5/47) 'manoramApi caturA samAha' (suda0 113) caturanuyogadvAraH (puM0) cAra anuyoga dvaar| (jayo0 vR0 1/6) caturuttaradazaprakAratva (vi0) caudaha prakAra vAle caudaha saMkhyA yukta / (jayo0 vR0 1/6) caturAnam (napuM0) cAra mukh| (12/43) caturagaH (puM0) cAra aMga, adhyayana, adhyApana, AcaraNa, prcaarnn| (dayo0 4/16) caturagatiH (strI0) kacchapa gti| caturatara (vi0) sudakSA (jayo0 vR0 8/46) caturazIti (vi0) cauraasii| (samu0 ) (jayo0 25/42) caturAzramitva (vi0) varNi-gRhastha vAnaprastharSi' (jayo0 vR0 18/45) caturANA (puM0) vijJa raajaa| catvAraH ANAH prakArA caturaGgapUrNA sabhApati, sabhya vAdi-prativAdIti' (jayo0 6/23) caturAvarta (vi0) cAra Avarta vaalaa| (hita0 57) caturgatiH (strI0) cAra gati-naraka, tiryaMca, manuSya aura dev| caturtha (vi0) cautha, cAra aMza kA, cAra bhaag| caturthakAlaH (puM0) cauthA kAlA (muni0 32) caturthaparvaH (puM0) cauthA adhyaay| caturthalambaH (puM0) cauthA adhyaay| caturthavayaM (napuM0) syaadvktvy| (jayo0 18/62) caturthasargaH (puM0) cauthA adhyaay| caturthA (vi0) cAra prakAra kaa| caturdazan (vi0) caudh| (dayo0 24 vIro0 3/30) caturdazaratnaM (napuM0) caudaha rtn| caturdazaguNasthAnaM (napuM0) caudaha guNa sthaan| caturdazatva (vi0) caudahavAM (vIro0 3/14, jayo0 3/114) caturdazapUrvitva (vi0) caudaha puurvgaamii| caturdazI (strI0) eka mAMgalika tithi| caturzamAna (vi0) cAroM ora se prnnaam| (suda0 96) caturNikAyaH (puM0) cAra samUha deva smuuh| (vIro0 13/16) pAdau yeSAM praNamanti devaashcturnnikaaykaaH| (suda0 126) caturbhAgI (vi0) cAra bhAga vaalaa| (dayo0 18) caturmukha (vi0) 1. cAramukha vAlA, caurAhA, cAroM dizAoM kA maarg| 2. cAradvAra, 3. brhmaa| (jayo0 3/75) For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturindriyaH 378 candrakalA caturindriyaH (vi0) cAra indriya vAlA jiiv| (vIro0 19/35) caturvarga (vi0) cAra smuuh| (jayo01/24) dharma, artha, kAma aura mokSA (jayo0 1/3) caturvarNa (vi0) 1. cAra varNoM vaalaa| 2. cAra prakAra ke akSarAtmaka vrnn| (vIro0 3/9) 3. brAhmaNa-kSatriya-vaizya zUdrA' (jayo0 1/24) catura (vi0) cAra prakAra kaa| (dayo0 2/1) caturviza (vi0) caubIsa, saMkhyA vishess| caturviMzati (strI0) caubIsa, saMkhyA vishess| (bhakti018) catuviMzatika (vi0) caubIsa saMkhyA shit| catuviMzatista: (puM0) caubIsa tIrthaMkaroM kA stvn| caturvidha (vi0) cAra prakAra kaa| caturveda (vi0) cAroM veda vaalaa| caturSaSTi (strI0) cauNstth| (vIro0 3/30) catuSka (vi0) cAra se yukta, cAra ke samUha vaalaa| catuSTakaM ctusspthyuktm| catuSkagala (vi0) gale ke cAra gunn| 1. gAna-gIta caatury| (jayo0 11/48) 2. kvitv-klpnaashiiltv| 3. mRdutaa-maadhury| sty-stynisstthaa| catuSkapUraNaM (napuM0) cauka puurnaa| (jayo0 10/91) catuSka-cakraM (napuM0) cAra cakra, cAra saMkhyA cAra phiyaa| (jayo0 10/45) catuSkayukta (vi0) cArA samUha yukt| (vIro0 13/3) catuScakraM (napuM0) cAra ckr| (jayo08/5) catuSTaya (vi0) cAra se yukta, cAra saMkhyA shit| (suda0 ) catuSTya (vi0) cAra kA samUha, cAra sNkhyaa| 'pauruSaM bhavati / taccatuSyam' (jayo0 2/10) catuSTyI (vi0) cAra se yukt| shriimuktyrthctussttyiimiti| (muni0 32) catuSpatha (vi0) caurAhA, smntmaarg| catuSpathaka (vi0) caurAhA, smntmaarg| (bhakti0 14) (vIro0 12/35) zrI catuSpathaka utklitaay| (jayo0 4/7) catvAraH panthAno yasya narakagatyAdayo bhvnti| (jayo0 vR0 25/42) catuSpAdaH (puM0) cAra paira, caupaayaa| (dayo0 vR0 3) catvaraM (napuM0) [cat+Svarac] 1. caurAhA, AMgana, golAkRti, 2. mngglmnnddp| catvaragaH (puM0) cauraahaa| (jayo0 2/133) catvarapUraNaM (napuM0) maNDala pUranA, rAMgolI krnaa| (jayo0 26/4) sarvatazcatvarasya maMgala-maMDalasya pUraNe tvarA shiighrtaa| (jayo0 vR0 26/4) catvAriMzat (strI0) cAlIsa, saMkhyA vishep| catvAla: (puM0) havana kunndd| cad (aka0) bolanA, prArthanA krnaa| cadiraH (puM0) 1. candra, 2. krpuur| cala (avya0) nahIM, na kevala, bhI nhiiN| candaH (puM0) [cand+Nic ac] 1. candramA, 2. kpuur| candanaH (napuM0) [cnd| Nic+ lyuT] candana taru, eka sugandhita pdaarth| (jayo0 9/55) (jayo0 1144) (suda0 3/7) kAlAguru malayagirezcandanamatha nandanamapi (suda0 71) kRSNAgurucandanakarpUrAdikamaya (suda0 72) candanarasacarcita (vi0) candana, rasa se lipaTA huaa| (vIro0 12/16) sugandhiyukta rasa se lipaTA huaa| candanagirI: (puM0) mlyprvt| candanaH (puM0) candana taru, sugandhita vRkSa cndn| candanatA (vi0) mlysugndhpnaa| (vIro014/45) candanadujaH (puM0) candana vRkSa, candana truu| (muni0 7) candanadrumaH (puM0) candana vRkSA khadirAdisamAkIrNa cndndrumvvne| (suda0 128) candanalepaH (puM0) candana kA lepA kungkmainnmcndnlepaan| (jayo0 5/61) candanAdiH (puM0) malaya prvt| candanodakaM (napuM0) candana kA jl| candiraH (puM0) [cand+kirac] 1. hasti, haathii| 2. cndrmaa| candodayaH (puM0) candra kA udy| (vIro0 2/15) candopala: (puM0) candrakAnta mnni| nizAsu cndroplaabhitti| (vIro0 2/15) candraH (puM0) [candra+Nic+rak] 1. candramA, 2. candragraha, kpuur| (dayo0 1/18) oSadhipati (jayo0 18/18) 'dvitIyAcandro'STamIcandro (jayo0 1/55) * kumuda-bandhu-(jayo0 vR0 9/51) * sudhAkara--(jayo0 vR0 5/67) * rajanIza-(jayo0 vR0 5/67) * sitAMzu- (jayo0 vR0 15/51) * rajanIkara-(zItarazmi 3/15) candrakalA (strI0) candra kirnn| (jayo0 3/64) (suda0 For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir candrakAJcitAzchadA 379 candrAbhAsaH 1/41) candrasya klaamiv| (jayo0 10/118) kinna cakoradRzoH zAntimayI prabhavati candrakalA saa| (suda0 74) candrakAJcitAzchadA (strI0) zikhipatra, candrakAntamaNi kI prbhaa| (jayo0 13/49) candrakAnta (vi0) candramA kI prabhA, (jayo0 vR0 1/14) candra jyotsnaa| (vIro0 2/15) 2. cndrkaantmnni| (suda0 1/28) candrakAntamaNi: (strI0) zalopala, candrakAnta nAma mnni| (jayo0 vR0 24/49) candrakAntA (strI0) rAtri, cAdanI jyotsnaa| candra iva manoharA sulocanA saiva candrakAntA, cndrkaantmnni| (jayo0 vR0 12/62) 'candrakAntA na kalAvatA drutA' (suda0 3/41) candrakAntiH (strI0) caadnii| (vIro0 22/11) caMdaguptaH (puM0) candragupta raajaa| (vIro0 22/11) candragRha (napuM0) karkarAzi, rAzicakra meM cauthI raashi| candragolaH (puM0) candraloka, cndrmnnddl| candragolikA (strI0) cAMda, jyotsnaa| candragrahaNaM (napuM0) candra kA rAhugrasta honaa| candracaJcalA (strI0) laghu mtsy| candracUDaH (puM0) ziva, mhaadev| (jayo0 16/14) 'candrazcUDAsthAne' candracUDAmaNiH (puM0) ziva, mhaadev| candatulya (vi0) candra ke smaan| (jayo0 1/10) candradArA (strI0) nksstr| candradyutiH (strI0) 1. candana kI lakar3I, 2. caaNdnii| candranAman (puM0) kpuur| candrapAdaH (puM0) cndrkirnn| candraprabhA (strI0) candra prakAza candraprajJaptiH (strI0) candra ke svarUpa ko vyakta karane vAlA shaastr| candraprabhaH (puM0) aSTama tiirthNkr| (bhakti0 18) candraprabhaM naumi yadaGgasArastaM kaumudstommriickaar| (vIro0 1/3) kartuM kuvalayAnandaM samvaddhuM ca sukhNjnaiH| candraprabhaH prabhuH syaannstmoprhaannye| (dayo0 1/2) 1. jyotsnA, caaNdnii| candrasyeva prabhA jyotsnA saumyalezyAvizeSo'syeti cndrprbhH| candraprabha visbharAmi na tvaam| (suda0 89) candrabAlA (strI0) 1. bar3I elA, 2. cAMdanI, jyotsnaa| candra binduH (strI0) anusvaar| candrabhasman (napuM0) kpuur| candrabhAgA (strI0) eka nadI vishess| candrabhAsaH (puM0) talavAra, asi| candrabhUtiH (strI0) cAMdI, rjt| candramaNiH (strI0) candrakAnta mnni| (jayo0 vR0 15/48) candramaNDala (napu0) cndrbimb| (vIro05/21) candramas (puM0) cndrsm| (suda0 100) zItA anuSNA karA: kiraNA yasya tadbhAvaM, cndrmaa| candramas (napuM0) candramA, sudhAkara, zItadhAma, amRtA, sudhArazmi, shiitkrtv| (jayo0 vR0 16/10) lAJchaneza, nizAnizAna, parIyUSapAtra. amRtabhAjana, kSapAkara, piiyuusspaad| (jayo0 15/68) candramauli (puM0) rAjA bIraballAta kA mntrii| (vIro0 15/41) candrarekhA (strI0) candrakalA, candra kirnn| candrareNu (strI0) cndrkirnn| candralekhA (strI0) cndrklaa| (jayo0 3/40) candralokaH (puM0) cndrkirnn| candralohakaM (napuM0) cAMdI, rjt| candravaMzaH (puM0) cndrkul| candravadanaM (napuM0) cndmukh| candravicAraH (puM0) cndrprbhaa| (suda0 2/46) candravrata (napuM0) tapa vishess| candrazAlA (strI0) cauvArA, aggAsiyA, aTArI, chata kA UparI hissA, attttaalikaa| (jayo0 21/77) candrazAlikA (strI0) cauvaaraa| candrazilA (strI0) cndrkaantmnni| candrasaMjJaH (puM0) kpuur| candrasaMbhavaH (puM0) ilaaycii| candrahan (puM0) candra kA rAhu dvArA gras honaa| candra grhnn| candrahAsaH (puM0) 1. asi, tlvaar| 2. asidhRta, candra rUpI khddg| (jayo0 27/27) candrAkhyaH (puM0) candra naam| (jayo0 vR0 1/15) (vIro0 1/14) candrAnanaM (vi0) candramukhA candrAnanaH (puM0) kaartikey| candrApIDaH (puM0) ziva shNkr| candrAbhAsaH (puM0) candramA kA AbhAsa honaa| For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir candrAzman 380 campU: candrAzman (puM0) cndrkaantmnni| (jayo0 18/23) camasaH (puM0) cammaca, yjnypaatr| candrikA (strI0) 1. cAMdanI, jyotsnaa| 2. madI (jayo0 camU (strI0) [cam U] senaa| 'saccamUkrama- samuccaladrujo-- 11/53) 3. mallikA ltaa| (jayo0 3/37) vyAjato' (jayo0 21/14) candrikAsAriNi (strI0) candrikA sAra, cAMdanI kA saar| camUcaraH (puM0) yoddhA, sainik| kaumudiisaar| (jayo0 15/65) camUnAthaH (puM0) senApati, senA prdhaan| candrila: (puM0) shiv| camUpatiH (puM0) senaapti| amU: samAsAdya camUpatiH cap (saka0) sAntvanA denA, dhairya bNdhaanaa| kilAdharapradeze ramate sma nityshH| (jayo0 24/2) camUpaticapala (vi0) caMcala, asthira, calAyamAna (suda0 1/42) digvijayakAle bharatacakriNaH senApartijayakumAraH' sphUrtivAn, vicaarshuuny| camUsamUhaH (puM0) senA yuuth| (jayo08/1) capala (puM0) 1. machalI, 2. cAraka pkssii| camUharaH (puM0) shiv| capalatA (vi0) caMcalatA, asthirtaa| taDidiva cplophitcetaa| camm (saka0) jAnA, calanA, phiranA, ghuumnaa| (suda0 1/43) campakaH (puM0) 1. campaka puSpa, campA phUla, naagkeshr| 2. capalatva (vi0) cAJcalya, capalatA, cNcltaa| (jayo0 1/48) svarNa, 3. klIva, npuNsk| capalA (strI0) lakSmI, zrI (jayo0 vR06/99) 1. vidyuta, campakadAma (puM0) campaka kI pusspmaalaa| (jayo0 14/24) bijlii| (jayo0 vR0 6/99) 2. jihvA, jIbha, 3. mdiraa| campakapuSpaM (napuM0) campAphUla, naagkeshr| cAmpeyazcampake capeTaH (puM0) [cap+id+ac] thappar3a, caaNttaa| nAgakezare puSpakezo svarNa klIba iti vishvlocnH| (jayo0 cepaTA (strI0) [capeT+TAp] cAMTA, thppdd'| vR0 14/24) capeTikA (strI0) [capeTa kan+TAp-itvam] thappar3a, caaNttaa| campakamAlA (strI0) campaka dAma, campA puSpoM kI maalaa| cam (saka0) pInA, Acamana karanA caattnaa| campakavRttaM (napuM0) campA kI bodd'ii| (jayo0 14/22) camatkaraH (strI0) camatkAra, vismayajanya, aashcryshiil| karasphuraccampakavRntasya sNvaadmissaadekaantsy| campakasya camatkaraNaM (napuM0) 1. vizmaya janaka, Azcarya yukt| (jayo0 vRttaM ytprsvbndhnm| (jayo0 vR0 14/22) 12/133) 2. aanndaanubhuuti| (bhakti0 12) campakarambhA (strI0) kadalI vishess| camatkArakaH (puM0) Azcarya, vishmy| (jayo0 vR0 12/133) campakAluH (puM0) [campakena panasAvayavavizeSeNa alati, camatkArakara (vi0) Azcarya karane vAlA, (jayo0 vR0 1/34) campaka+ala+uN] kalahala tru| camatkAra-kArakaH (puM0) Azcarya yukta, vicitratA kAraka, campakAvatI (strI0) campA ngrii| vizmaya kaark| (jayo0 vR0 1/41) campA (strI0) [camp+ac+TAp] nagarI (vIro0 15/13) 1. camatkRt (vi0) camatkAra krnaa| (jayo0 3/19) campA puSpa, 2. campA nAmaka ngrii| kamalAni ca kundasya camatkRtiH (strI0) Azcarya, vishmy| ca jAte: puSpANi ca cmpaayaaH| (suda0 71) jambUdvIpa ke camaraH (puM0) camara, jo bhagavAn kI mUrti ke pAsa dAe-bAeM bharata kSetra meM (Aryavarta meM) aMga nAmaka deza thA, usa bhAga sthita kie jAte haiN| 2. camara hiraNa vizeSa bhI hai| aMgadeza meM campA nAmaka nagarI thii| isakA zAsaka camarI (strI0) camarI nAma gaay| camarI nAma gostena pucchasya chAtrIvAhana thaa| jisakI rAnI abhayamatI thii| (suda0 33) vilokanena paricAlanena bAlasvabhAvaM kezatvamuta zizutvaM campAnagaraM (napuM0) campA nAmaka ngr| (suda0 32) vadati (jayo0 vR0 5/85) zrI mUrdhajaiH sArdhamadhIradRSTyA- campAnagarI (strI0) cmpaapurii| (suda0) stutaSiNaH sA camarI ca sRssttyaam| bAlasvabhAva camarasya campApuraM (napuM0) campA ngr| (suda0 30) tena vadatvaho puJcha vilolnen|| (jayo0 5/85) campApurI (strI0) cmpaangrii| (suda0 1/24) bhuvastu camarIpuccha (napuM0) camarI gAya kI puuNch| tasmillapanopamAne samunnataM vkrmivaanujaane| campApurI nAma camarikaH (puM0) [camara+Than] kacanAra vRkSa, kovidAra tru| janAzrayaM taM zriyo nidhAne sutarAM lsntm|| (suda0 1/24) camaraiNaH (puM0) camaramRga, camara nAmaka hirnn| (samu0 4/14) | campU: (strI0) [cmp| U] gadya-padya mizrita kaavy| For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir campUprabandha 381 caraNasaMparkaH 'gadya-padya-mizritaM kAvyaM cmpuuriti| yazastilakacampU, dayodaya carakAryatatparaH (puM0) caTakajJAtA vaidya, bhissj| (jayo0 vR0 campU (AcArya jJAnasAgara praNIta) 3/16) campUprabandhaM (napuM0) campU racanA, campUkAvya prbndh| tatprokte caraNacArI (vi0) pAdacArI, pgvihaarii| prathamo dayodayapade campUprabandhe gtH| lambo yatra yate: | caraNacAritva (vi0) paadcaarii| caraNAbhyAM pAdAbhyAM caratIti samAgamavazAddhistro'pyahiMsA shritH| (dayo0 vR0 13) pAdacArI, crnncaarii| (jayo0 vR0 10/84) 1. AcaraNaM cay (saka0) chor3anA, jAnA, parityAga krnaa| cAritramindriyanirodhAdilakSaNaM caratIti crnncaarii| (jayo0 cayaH (puM0) saMghAta, saMgraha, samUha, Dhera, smuccy| (jayo0 vR010/84) 6/24) savibhAvAn iva tejasAM cyH| (jayo0 13/12) caraTaH (puM0) [car+aTac] khaMjana pkssii| * cayaH samUha (jayo0 vR0 13/12) caraNaM (napuM0) 1. pAda, pair| * pravAha-'gaganApagAcayam' gaGgApravAham (jayo0 vR0 caraNaH (paM0) 2. stambha, sahArA, aashry| 3. chanda kA cauthAI 13/55) bhaag| (jayo0 1/5) yatkulInacaraNeSu ca teSu chAyayA cayanaM (napuM0) [ci+ lyuT] 1. cunanA, ikaTThA karanA, Dhera parigateSu mateSu (jayo05/21) pRthivyAM lInaM caraNa-mUlam' lgaanaa| 2. devoM ko apanI sampatti se viyoga honaa| cayanaM (jayo0 vR0 5/21) 4. gamana,gati, calanA (suda0 92) kaSAya-pariNatasya krmpudglopdaanmaatrm| yato mastakena caraNaM gamanaM athavA padabhyAM samuddharaNaM cayanalabdhiH (strI0) agrAyaNIya pUrva kA naam| bhArotthApanaM bhvti| (jayo0 vR0 2/115) 5. cAritra, cayavAn (vi0) saMgraha kartA, sNgrhvaan| 'zailocita-karicayavAn' aacrnn| (jayo0 5/21) / (jayo0 6/24) caraNakuzIlaH (vi0) vidyAzrama bhuut| car (saka0) ghUmanA, calanA, jAnA, cakkara kATanA, bhramaNa caraNajaH (puM0) zUdra (jayo0 18/58) karanA, cakkara lagAnA, vicaraNa krnaa| vanAdvanaM caraNaghAtaH (puM0) pAdArdina, pAda prhaar| (jayo0 vR0 15/72) samvyacaratsuvezaH svayogabhUtyA pavamAna essH| (suda0 118) caraNagranthiH (puM0) ghuTanA, ttkhnaa| anuddiSTAM cared bhuktim (suda0 132) 1. anuSThAna caraNadezaH (puM0) paadbhuu| (jayo0 12/104) karanA, abhyAsa karanA, upabhoga krnaa| 2. vyavahAra caraNanikaTa (napuM0) pAda snniktt| karanA, AcaraNa krnaa| (jayo0 27/40) caraNanyAsaH (puM0) paga, kdm| cara (vi0) vicaraNa, gamanazIla, gatizIla, calane vaalaa| caraNapatanaM (napuM0) vidhivat praNAma, sASTAMga prnnaam| caraH (puM0) dUta, anucr| preSitazcara ito'vatAraNahetave'rkapAdayoH caraNapatita (vi0) caraNoM meM nmriibhuut| sudhaarnnH| (jayo0 7/56) caraNaNaMzu (strI0) caraNareNu, caraNa rj| (jayo0 vR0 1/104) * caraNa-stvAryAbhUyatayA carAni bhavataH sAnnidhyamasmin caraNapAnaM (vi0) AcAra-vicAra karane vAlA, sNymii| krme| (suda0 113) caraNapulAkaH (puM0) mUlaguNa aura uttaraguNa kI prtisevnaa| * caryA-curAdUre caraH sarvathA (muni0 3) caraNaprAntaH (puM0) caraNabhAga, caraNa smiip| (jayo0 16/61) * trasajIva-jIvAH santi carAH kilaivamacarAH sarve caraNamukhaH (napuM0) duut| (jayo0 5/64) cidaatmtvtH| (muni0 13) caraNadRSTadezaH (puM0) edd'iyaa| (jayo0 11/17) * dRssttigocr| caraNaprasAdaH (puM0) caraNa sevA, sevaabhaav| padarIti (jayo0 vR0 * graha vishess| 1/31) (dayo0 107) carakaH (puM0) [ca+lyuT] duut,| caraNareNu (strI0) pAdapAMzu, caraNaraja, pairoM kI dhuul| (jayo0 * crksNhitaa| vR0 1/104) carakasaMhitAkAraH (puM0) vaidya, carakazcAsau Aryazca tasmiMstatparA caraNavatI (vi0) caraNoM meM rahane vaalii| (jayo0 vR0 4/54) anurAgiNo dUtavad bhvnti| carasya kArye tatparAH parAyaNA caraNavinayaH (puM0) vinata bhaav| bhvnti| cazcAre cale'pi ceti prmaannaat| (jayo0 vR0 3/16) caraNasaMparkaH (puM0) caraNasparza, paadsmnvy| For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra caraNasamIpa: caraNasamIpa (puM0) caraNabhakta (jayo0 kR0 24/47) caraNasevA (strI0) sevA zakti vinamra prnnaam| caraNa sparza: (puM0) pAdasamanvaya, crnnsmprk| (jayo0 vR0 1/105) * www.kobatirth.org caraNAraviMdaM (napuM0) caraNa-kamala (dayo0 1/51) pada-paMkaja (jayo0 vR0 1 / 92) teSAM zrI caraNAravindabhajanaM kuryA: kilAtmanvaram (muni0 25) caraNAviMdabhajanaM (napuM0) pada paMkaja meM namana / caraNAraviMdayugalaM (napuM0) pada paGkaja dvaya (jayo0 0 1/92) caraNArcanaM (napuM0) caraNoM meM namana ( muni0 16 ) caraNAmRtaM (napuM0) caraNa prakSAlana / caraNAnuyoga (puM0) 1. pAdAraviMda prasAda (jayo0 0 1/22) 2. cAritra bodhaka vidhAna kA zAstra / cAritravArddha (jayo0 vR0 19 / 27) caraNAdistRtIya syAdanuyogo jinoditaH / yatra caryAvidhAnasya parA shuddhirudaahtaa|| (jaina0la0 434 ) carajIva (puM0) prasajIva (jayo0 0 2 / 128 ) caradanta ( vi0) pApa kA vinAzaka, dambha nAzaka / carasya dambhasya pApAcArasya duSTAn lezAn crd-bhkssytvinaashyt| carana (puM0) dUta, saMdezavAhaka (jayo0 3/144) (jayo0 vR0 12/3) carama (vi0) (car-amac] antima, pazcAtvartI (vIro0 14 / 2) anta meM prabhAsanAmA caramo gaNIzaH zrIvIradevasya mahAn guNa saH / (vIro0 44 / 12 ) caramakAlaH (puM0) anta samaya / caramapauruSaH (puM0 ) antima puruSArtha, mokSa puruSArtha (jayo0 vR0 12/9) caramabhAva: (puM0) utkRSTa bhAva, vishuddhbhaav| caramazarIraM (napuM0 ) 0 vajravRSabha nArAca saMhanana yukta zarIra / * ratnatraya ArAdhaka kA zarIra / caramasamaya: (puM0) antima samaya / caramAcala: (puM0) 0 astAcala parvata / 0parizcama giri / caramAdiH (puM0) pazcimI giri caramAvasthA ( strI0 ) antima avasthA / caramesa (vi0) antima bhAgavAlA / caramesa-grIvakaH (puM0) antima graiveyaka, devaloka kI graiveyaka pryaay| (samu0 5 / 16) carasakaH (0) carasa, carmapAtra (jayo0 2/16) 382 carc carAcara: (puM0) cara- sajIva aura acara sthAvara jiiv| (samya0 7/32) (muni0 13) (vIro0 vR0 3/27) cala-acala acalA nizcalApi carAcare (jayo0 1/94) carAcaramidaM sarva svAmiste jJAnadarpaNe prativimvatamastIti zraddhAti na kaH pumaan|| (samu0 7/32) carAzcara (vi0) 1 caraNazIla, gamana yukta (jayo0 8/38) 2. AcaraNa karane yogya: Acharya Shri Kailassagarsuri Gyanmandir cariH (strI0) jantu, prANI / carikA ( strI0) hAthI ghor3e kA mArga / caritaM (bhU0ka0kR) ghaTita, udAhatya anuSThita (jayo0 955) 1. UbAyA, vyApta, prApta jJAta, prastuta / 2. gayA huA, ghumAyA gyaa| * caritaM (napuM0) 1 caritra, AcaraNa, mRtya, karma, vyavahAra, abhyAsa / 2. jIvanI, AtmakathA, aitihAsika vivaraNa / carita kathA ( strI0) sAhasika kathA, AtmakathA preraka kathA / carita-citraNaM (napuM0) jIvana paricaya | caritadhara (vi0) AcaraNa yukt| caritanAyakaH (puM0) preraka nAyaka / (jayo0 vR0 5/27) caritArtha (vi0) saphala, abhISTa dAyaka kAryAnvita sampanna, For Private and Personal Use Only smaapt| caritraM ( napuM0 ) [ cara itra] 1. AcaraNa, vyavahAra, svabhAva, karma, anuSThAna / harezcaritraM kRtakaM sabhIti tasyAnukUlAstu kutaH prnniiti| (jayo0 1/35) 2. kartavya, niym| (samya0 5) caritracara (vi0) cAritradhAraka AcaraNazIla strIkurvanvibhavaM bhavasya sutarAmetaccaritracara | caritramohaH (puM0) cAritramohakarma / (jayo0 110) (muni0 25) caritravedanaM (napuM0) caritra kA anubhava, caritra kA jnyaan| 'yA purAjanmacaritrasya vedane'pi' (jayo0 23/83) cariSNu (vi0 ) [ car+iSNuc ] 0 gamanazIla, 0saMcArazIla, paribhramaNazIla, idhara-udhara gamana karane vaalaa| (jayo0 5/101) urojasambhUtimagAnmuhurvA tanuM cariSNuH sadRzo'pyapUrvAm (jayo0 11/4) caruH (napuM0) naivedya jala-candana- tandulakusumasrak caruNi dIpazikhAyAH / (suda0 72) carca (saka0) 1. par3hAnA, abhyAsa karanA, anuzIlana karanA, + " Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carcanaM 383 calacaJcaH adhyayana krnaa| 2. dhikkAranA, AvRta karanA, lgaanaa| carmapravezakAH (puM0) kamara baMda, belTa, camar3e kI pttttikaa| 'muducandanacarcitAGgavAnapi gandhodakapAtrata: sa vaa| (suda0 kmrbndh| 3/7) carmamuNDA (strI0) durgA devii| carcana (napu0) [carc + lyuTa] 1. upaTana lagAnA, lipta krnaa| carmayaSTiH (strI0) caabuk| 2. adhyayana, abhyaas| carmavasanaM (napuM0) crmvstr| carcarikA / strI0) [carcarI+kan+TAp] 1. caurAhe para gAyA carmavAdyaM (napuM0) Dhola, tabalA, mRdaGga, ngaadd'aa| jAne vAlA gAna, tAla yukta sNgiit| 2. sasvara pATha, carmasaMbhava (strI0) bar3I ilaaycii| utsava, caacr| carmasamAzraya (puM0) carma pAdatrANa yukt| sa carmasamAzrayo carcA (strI0) [crch| aGTAp] 1. pUjA, arcnaa| (jayo0 yaditA kutaH syAttasya vA na himaa| (suda0 109) 6/132) / 2. adhyayana, abhyaas| 3. vicAra vimrsh| carmastha (vi0) camar3e se yukt| carcikyaM (napu0) [carcikA yat ] upaTana, lepa, mAliza, carmAvRta (vi0) camar3e se aacchaadit| (suda0 120) (li0 sNghrssnn| saM047) carcita ( bhU0ka0kR0) [carc + kta] 1. Alipta, lepa kiyA carmika (vi0) [carman Than] DhAla se susjjit| huaa| (vIro0 12/16) 2. vicArita, cintanayogya maanniiy| carmin (vi0) 1. DhAla se AvRta, DhAla yukta, 2. kelA 3. (suda03/7) bhUrja tru| carpaTaH (puM0) [cup| aTan ] capeTanA, thappar3a maarnaa| carmopasRSTa (vi0) camar3e meM rakhe hue| carmopasRSTaM ca rasodakAdi carpaTI (strI0) [carpaT GIS ] capAtI, rottii| vicArabhAjA vibhuvA nygaadi| (suda0 129) carbhaTaH (puM0) kakar3I, kakar3I vishess| caryA (strI0) [cara+yat+TAp] 0cAla, kriyA, pravRtti, carbhaTI (strI0) kkdd'ii| 0vyavahAra, 0bhramarI vRtti (jayo0 vR0 23/46) 0anuSThAna, carmam (napuM0) ddhaal| vidhi, niyama, parizIlana-vicAra dRsstti| carmaNyavatI (vi0) cambala ndii| caryAnimittaM (napuM0) caryA kA hetu| (suda0 119) carman (napuM0) [cara+manin ] camar3A, khAla tvcaa| uparyupAttaM / caryAparAyaNa (puM0) caryA meM nipuNa (vIro0 1/105) nanu carmaNA tu vicArahInAya paraM vibhaatu| (suda0 101) caryA (strI0) avasthA-yo vai cacAra samadRgtRDhayogacaryAm carmakAraH (puM0) camAra, mocii| carva (saka0) 0cabAnA, 0kutaranA, 0khAnA, nigalanA, 0kATanA, carmakArin (puM0) camAra, mocI, camar3A raMgane vaalaa| 0kartana karanA, cUsanA, svAda lenA, ckhnaa| carmakIlaH (puM0) massA, adhimaaNs| carvaNaM (napuM0) cabaunA, kutaranA, khAnA, cArbI (jayo0 13/72) carmakhaNDaH (puM0) camar3e kA ttukdd'aa| Acamana karanA, cakhanA, svAda lenaa| naSTa karanA-pApasya carmacitrakaM (napuM0) sapheda dAga, sapheda koddh'| carvaNaM (jayo0 vR0 26/31) 'pumAn vidhicarvaNam' (jayo0 carmajaM (napuM0) keza, baal| 25/46) carmataraGgaH (puM0) jhurauM, tvcsNkocn| carvA (strI0) thappar3a, tmaacaa| carmadaNDaH (puM0) cAbuka, camar3e se banA caabuk| cal (aka0) hilanA, kAMpanA, calAyamAna, dhar3akanA, spaMdana carmanAlikA (strI0) caabuk| honaa| sarve'pi celuH, samudAyavittAH (vIro0 14/17) carmapaTTikA (strI0) camar3e kA kamara baMda, beltt| calanA (suda0 123) mandaM mandamacalat-(jayo0 vR0 carmapatrA (strI0) cmgaaddd'| 1/89) AstadA sulalitaM calitavyam - (jayo0 4/7) carmapAdukA (strI0) jUtA, paadtraann| | cala (vi0) [cala-ac] calanA, hilanA, kaaNpnaa| (jayo0 carmapAza: (puM0) gaNDakacarmakhaNDa, camar3e kI DhAla, carma vR0 1/94) kvc| dhRtaH ksstrtraannkcrmpaash:| (jayo0 27/27) calakarNaH (puM0) vAstavika duurii| carmaprabhedikA (strI0) mocI kI raaNpii| calacaH (strI0) cakora pkssii| For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caladala: 384 cAturmAsaH caladalaH (puM0) azvastha vRkss| calanaM (napuM0) caraNa, pAda, pair| 'svayaM laghutvAccalanaikahakkA' (jayo0 20/81) calanakaM (napuM0) choTA lhNgaa| calanaikahaka (napuM0) caraNasannIta dRSTi, caraNoM meM saMlagna dRsstti| (jayo0 vR020/81) calAtaGkaH (pu0) gaThiyA vATa, roga, gaThAnoM meM hone vAlA rog| calAtman (vi0) calacitra, calAyamAna mn| calAcalaM (napuM0) caJcala, capala. asthir| (jayo0 25/4) calita (bhU0ka0kR0) aandolit| calendriya (vi0) caJcala indriya, viSasAkta indriy| caleSuH (puM0) lakSyahIna dhnurdhr| caloSTha (vi0) calAyamAna hoNtth| (jayo0 13/11) caS (saka0) 1. khAnA, grahaNa krnaa| 2. coTa phuNcaanaa| caSakaH (puM0) [caS+kvun] surApAtra, madirA pAtra, pAnapAtra, (jayo0 16/36) jalapAtra, shkoraa| caSake pAnapAtre (jayo0 vR0 2/20) caSakArSita (vi.) dAnapAtrArpita, jala ko parosane vaalii| nipapo caSakArpita na nIraM jaladAyAH pratibimbita shriirm| (jayo0 12/20) caSAlaH (puM0) [caS+Alac] chttaa| cAkacakyaM (napuM0) camaka, kAnti, prbhaa| cAkacikyaM (napu0) cessttaa| cAritrau riGginai ___ caakcikyaadibhishcessttaadibhiH| (jayo0 vR0 3/80) cAkra (vi0) cakra se kiyA jAne vAlA prahAra, maMDalAkAra phrknaa| (jayo0 vR0 9/13) cAJcalyabhakSNAranumanyamAnA doSAkaratvaM ca mukhe ddhaanaa| (vIro0 3/23) cATaH [caT-ac] cATukAra, vizvAsa jamAne vAlA, tthg| cATuH (strI0) Thaga, cATukAra, cApalUsa, mdhuraalaapii| cATukAra: (pu0) cApalUsa, mIThI-mIThI bAte karane vaalaa| cATuvacanam (puM0) cAdukArI vcn| (samu0 3/42) cANakyaH (puM0) kauTilya zAstra praNetA, nAgara rAjanIti kA paNDitA cANaraH (puM0) kaMsa kA sevk| cANDAlaH (puM0) 1. patita, adhama, nIca, dusstt| (vIro0 17/22) (suda0 105) 2. vRSala, zUdra-vRpalazcANDAla iti--(jayo0 vR0 1/40) 3. mAtaGga-(dayo0 49) 'mAtaGgaH yadyapi vayaM cANDAla:' cANDAlacet (puM0) mAtaMga hRdy| (suda0 107) cANDAlikA (strI0) caNDAla kI strI, mAtaGga strii| cANDAlI (strI0) 1. caNDAla kI strI, eka bhASA, prAkRta ke svarUpa ko lie hue| 2. rIti vishess| cAtakaH (puM0) cAtaka, papIhA, ckvaa| (suda0 1/43, 2/50) (dayo0 20) kaliGga iva cAtakapakSIva (jayo0 vR0 6/21)'cAtako meghAnAM varSaNamapekSate' (jayo0 vR06/21) 'cirAtpataccAtakacaJcamale' (vIro04/19) cAtakagehinI (strI0) cakavI, papIhA ptnii| (dayo0 20) cAtakAnandanaH (puM0) varSARtu, megha, baadl| cAtakI (strI0) catakI, caatkgRhinnii| mahiSI narapAlasya caatkiivoditaambudm| (suda0 99) cAtanaM (napuM0) [cat+Nic+ lyuT] haTAnA. kSati phuNcaanaa| cAtura (vi0) yogya, pravINa, buddhimAn, mdhuraabhaassii| cAturakSaM (napuM0) cAra goTI, pAMse, caupar3a khel| cAturI (vi0) dakSatA, buddhimaantaa| cAturdazaM (napuM0) raaksss| cAturmAsaH (puM0) cAturmAsa, vrssaavaas| (vIro0 12/36) paJcabhyA nabhata: prakRtya bhavatAdarjasvinI yA hyamA tAvad gharastrazatavRdhau nivasatAdekatra labdhvA kssmaa| etasminbhavati svato'vaniriyaM prANivrajairAkulA saMjAyeta tato'rhatAM sumanaso'sAvujjambhe tulaa|| (muni051) sAdhu ko cAhie ki vaha sAvana vadI paJcamI se lekara kArtika kI amAvasyA karatA huA eka sthAna para nivAsa kare, kyoMki isa samaya meM pRthvI svayaM jIvoM ke samUha se vyApta ho jAtI hai| isake bAda vaha cAkrika (vi0) cakra para kAma karane vAlA, cakrAkAra-kArya karane vAlA kumhAra, telii| cAkrikaH (puM0) kumhAra, telI, sArathi, caalk| cAkriNaH (puM0) kumhAra putr| cAkhavaH (puM0) cuulhaa| nidheya mayA kiM vidheyaM karotuta sA sAmprataM cAkhave ydvdautuH| (suda0 95) cAkSuSa (vi0) [cakSus+aN] dRSTi para nirbhara, dRSTigata, dRSTi rakhane vaalaa| cAkSuSaM (napuM0) cakSu sambandhI jnyaan| cAkSuSajJAnaM (napuM0) cakSu indriya janya pramANa, sAkSAt prmaann| cAGgaH (puM0) 1. amlaloNikA zAka, 2. danta svcchtaa| cAJcalya (vi0) [caJcala+Syab] capalatA, asthiratA, vilolatA, For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAturmAsika 385 cAmpeya ruciH arhantoM ke mana ke samAna nirmala ho jAtI hai| yadyapi eva latA seva dhanuryaSTiriva' capala eva cApalastasya cAturmAsa zrAvaNa kRSNa pratipadA se kArtika zukla pUrNimA bhAvazcApalatA cAJcalyaM tadiva bhUtvA (jayo0 vR0 12/93) taka hotA hai, isalie yahAM sAvana kRSNa paJcamI se , 2. vakratA, tirachApana vAMkApana (suda0 1/42) cApalateva kArtika kI amAvasyA taka sarvathA AvAgamana niSedha ke ca suvaMzajAtA guNayuktA'pi vkrimkhyaataa| (suda0 1/42) lie jaannaa| cApallI (strI0) dhanuSa ltaa| 'kauTilyametatkhalu cApavallyAm' cAturmAsika (vi0 ) varSAvAsa smbndhii| (suda0 1/34) cAturya (vi0) 1. vAkkauzala, kuzalatA, dakSatA, pravINatA, cApavidyA (strI0) dhanurvidyA, dhnurvedit| 'sA cApavidyA buddhimttaa| (jayo0 16/43) 2. vaidagdha-(jayo0 vR0 nRpanAyakasya' (vIro0 3/8) 11/40) 'yatparaprItyA svakAryasAdhanam' dUsare ko prasanna cApalya (vi0) caMcalatA, asthiratA, aDiyalapana, loly| karake jo apanA kArya siddha kiyA jAtA hai| 3. lAvaNya, (jayo0 vR0 23/28) saundarya, rmnniiytaa| cApalyacAru (vi0) shjcNcl| capalAyAM cArustaM sahajacaMcalaM cAturyaparamparA (strI0) cAturyAma paddhati -pArzvanAtha kI (jayo0 vR0 17/43) zikSA pddhti| (vIro0 11/44) cApArtha (vi0) dhanuS kaannddaarth| (jayo0 5/84) cAturyAmaH (puM0) pArzvanAtha kAlIna mt| cApi (avya0) aura bhI, vaise bhI, tathApi, phira bhI, to bhI cAturvarNya (napuM0) [caturvarNa+SyaJ] cAra varNa vAlA dhrm| (jayo0 1/12) phira bhii| (suda0 95) cAturvidhyaM (napuM0) cAra prakAra, sAmUhika ruup| cAmaraH (puM0) [camaryAH vikAraH tatpucchanirmitatvAt] caMvara cAtvAla: (puM0) [cat+vAlaca] 1. darbha, kush| 2. hvnkunndd| (vIro0 21/18) rAjA ke ubhaya ora paMkhe kI taraha cAndanika (vi0) [candana Thak] candana se nirmita. sugandhi hilAe jAne vAle cmr| patan pArve muhuryasya cAmarANAM dravya jisameM candana kA samAveza ho| cayo bbhau| (jayo0 3/103) cAndIcaya (vi0) candrikA kA chittknaa| (vIro04/8) cAmaragrahAH (puM0) camara yukt| cAnda (vi0) [candra + aND] candramA cAmaragrAhin (vi0) camara DulAne vAlI sevikaa| cAdakaH (puM0) adaraka, soNtth| cAmaragrahiNI (strI0) camara DulAne vAlI sevikaa| cAndramas (puM0) candramA, zazi, nizAkara, sudhaakr| cAmaracAraH (puM0) camara DulanA, camara kA sNcaar| cAndramAsaH (puM0) candramA kI tithi ke anusAra ginA jAne caparIbAlagucchAnAM cAraH pracAro bbho| (jayo0 vR0 5/66) vAlA maah| candra ke saMcAra se utpanna hone ke kAraNa | cAmarapuSpaH (puM0) pUganAga taru, supArI kA vRkSA candramAsa kahalAtA hai| cAmara puSpakaH (puM0) 1. supArI kA pedd'| 2. ketakI latA, cAndrAyaNaM (napuM0) prAyazcittAtmaka tpshcryaa| 3. AmravRkSA cAndrAyaNika (vi0) [cAndrAyaNa+ThaJ] cAndrAyaNa vrata paalk| | cAmarin (puM0) [cAmara ini] azva, ghodd'aa| cAndIkalA (strI0) candrakalA, candramA kI manohara klaa| cAmalasampadaH (puM0) cAmara zobhA (jayo0 26/16) cAndrIM kalAM dRSTvA striyaH puruSaiH saMgantumAturA bbhuuv|' cAmIkara (napuM0) [camIkara+aNa] dhatUre kA paudhA, svarNa, (jayo0 16/84) sonaa| cAmIkara cAruruciH siMhAsanavadvariSThaH sH| cApaM (napuM0) [cap+aN] 1. dhanuSa (jayo0 2/15) 'yuddhasthale cAmuNDarAjaH (puM0) rAjA, nRpa (vIro0 15/48) (vIro0 cApaguNa praNItiryeSAM' (vIro0 2/41) 2. vRtta kI rekhA, 4/52) 3. dhnuraashi| cAmuNDA (strI0) durgA ruup| cApalaM (napu0) [capala aNa] caMcalatA, asthiratA, cAmpeyaH (puM0) svarNa, sonaa| (jayo0 14/24) 1. vicArazUnyatA, yadapi cApa lApaM lalAma te-(jayo03/12) cAmpeyazcampake nAgakezare puSpakezare svarNe klIva iti 2. tugati, 3, azva kA addiylpn| vishvlocnH| (jayo0 vR0 14/24) cApalatA (strI0) 1. dhanupa latA, dhanurlatA (suda0 76) 'cApa | cAmpeya ruciH (strI0) 1. svarNa prabhA, svarNa kaanti| cAmpeyasya For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAya 386 cAruphalA suvarNasya ruciriva ruciH| (jayo0 vR0 14/24) 2. campaka puSpa kaanti| campakapuSpANAM dAma mAlA ruciM (jayo0 vR0 14/24) cAya (saka0) 1. nirIkSaNa karanA, pahacAnanA, dekha lenaa| 2. pUjA krnaa| cAraH (puM0) [car+ghaJ] 1. ghUmanA, paribhramaNa krnaa| 2. gati, mArga, prgti| (samma0 22) saMcAra (vIro0 2/1) cArakaH (vi0) [car+Nic+Nvula] bhediyA, gvAlA, duut| 1. azvArohI, svaar| 2. cArako bndhngRhm-bndhngRh| bndiigRh| cAraNa: (puM0) [car + Nic+ lyuT] bhramaNazIla, tIrthayAtrI 1. nartaka, bhAMDa, stutipAThaka (jayo0 vR0 3/17) gandharva, gavaiyA, bhaatt| 2. Rddhi vishess| caraNaM gamanam tad vidyate teSAM te cAraNA:' cAraNaRddhiH (strI0) atizaya gamanazIla Rddhi, jisake prabhAva se sAdhu atizaya yukta gamana samartha hote haiN| 'atizAyicaraNasamarthAzcAraNA:' cAraNArddhika (vi0) cAraNa RddhidhArI (samu0 4/18) cAratIrthaH (puM0) duutshiromnni| (jayo0 7/62) cAradRk (puM0) guptacara, duut| cArA guptacarA eva dRSTiH / (jayo0 vR0 23/3) cAritraM (napuM0) 1. AcaraNa, zuddha vicAra, vizuddha AcaraNa, (samya0 84) moha-kSobha rahita AtmA kA prinnaam| puNya-pApa kA parihAra, virtibhaav| carantyaninditamaneti caritraM kSayopazamarUpam, tasya bhaavshcaaritrm| (jaina0la0 437) 2. saccaritratA, khyAti, rIti, acchAI, ucitAcaraNa sadAcaraNa, viziSTa aacaar| 3. paJcAcAra rUpa meM prasiddha caritra, jJAnAcAra, darzanAcAra, caritrAcAra, tapAcAra aura viiryaacaar| cAritradharmaH (puM0) prANAtipAtanivRtti rUpa dhrm| cAritrapaNDitaH (puM0) paJcavidha cAritra meM se kisI eka meM prviinn| cAritrabAlaH (puM0) cAritra se rahita prANiyoM ko cAritrabAla kahA jAtA hai| cAritrazaktiH (strI0) cAritra stavana, vizuddhAcaraNa kA gunngaan| pazcAcAra meM cAritrAcAra bhI eka bhakti kA rUpa hai| jo mahAvatI, samitipAlaka, guptiyoM se gupta paJcavidha cAritra ke dhArI hote haiM, unake cAritraguNoM kI bhakti cAritrabhavita hai| (bhakti saMgraha vR0 7-90) cAritramohaH (puM0) cAritra mohanIya krm| (samya0 120) cAritramohanIya (vi0) cAritra moha vAlA jo bAhya aura Abhyantara kriyAoM kI nivRttirUpa cAritra ko mohita karatA/vikRta karatA hai| cAritravArddhiH (strI0) caraNAnuyoga kI vRddhi| (jayo0 19/27) cAritravinayaH (puM0) samiti, gupti Adi meM prayatnazIla rahanA, cAritra kA zraddhAna karanA, indriya evaM kaSAya ke vyApAra kA nirodha krnaa| indriya-kapAyANAM prasara nivAraNaM indriya kaSAya-vyApAranirodhanaM iti caaritraavinyH|' (kArtikeyAnuprekSA TI0466) cAritrasaMvaraH (puM0) cAritra kA saMvaraNa, cAritra meM lagane vAle navIna karmoM ko roknaa| cAritrAcAraH (puM0) pApakriyA kI nivRtti rUpa prinnti| hiMsAdinivRtti prinntishcaaritraacaar:| (bha0 AnTI0 419) 'pApakriyAnivRtti-pariNatizcAritracAraH' (bha0a0TI046) cAritrArAdhanA (strI0) teraha prakAra ke vizuddha cAritra kA AcaraNa, indriyasaMyama aura prANi asaMyama kA prityaag| cArI (vi0) vicrnnshiil| 'svabhAvataH sadvibhavAya caarii| (jayo0 27/1) cAru (vi0) ramaNIya, manohara, sundara, nirog| (suda0 121) (jayo0 vR0 1/69) eko'sti cArustu parasya sA rugdAridrayamanyatra dhanaM yathAruk (suda0 121) 2. pragalbha, pratiSThita, abhISTa, priya, manojJA 'vacazca cAru pravareSu tAsAM' (jayo0 16/44) 3. uttama-munIzaH saccArucakora candramas (samu0 4/20) cArukucaH (puM0) unnata kuca, ubhare hue kuc| 'cAru kucau yasyA sA' (jAye0vR0 12/121) cArughoNa (vi0) sundara nAka vaalaa| cArutara (vi0) AtmakalyANa se yukt| tataH sadA cArutaraM vidhAtuM vivekino hRtsatataM pryaatu| cArudattaH (puM0) nAma vishess| (vIro0 17/2) (suda0 121) cArudarzanaM (napuM0) priyadarzana, laavnnyaavlokn| cArudRSTiH (strI0) caMcala dRSTi, capala dRsstti| cArudhArA (strI0) zacI, indANI cArunetra (vi0) caMcalanetra, sundara dRSTi vaannii| cAruparivezaH (puM0) sundara prasAdhana, acche paridhAna, ramaNIya vstraabhuussnn| cAruphalA (strI0) aMgura ltaa| For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAruloyaNA 387 citasammati cAruloyaNA (vi0) suMdara netroM vaalii| svastha karanA, auSadha sevana krnaa| (dayo0 118) (jayo0 cAruvardhanA (vi0) lAvaNyayukta mukh| 16/8) (vIro0 11/) cAruvaktra (vi0) sundaratA bar3hAne vaalii| cikilaH (puM0) [ci+ ilac] paGka, kIcar3a, krdm| cAruvatA ( vi0) unnata vrata karane vaalii| cikIrSA (strI0) [kR san+a+TAp] kAmanA, vAJchA, icchA, cAruzilA (strI0) ratna, kImatI ptthr| bhAvanA, abhilaassaa| cAruzIla (vi0) kAnta prakRti, sadAcaraNa yukt| cikIrSita (vi0) [kR+san+ kta] icchita, abhilaSita, cAhata cAruhAsin (vi0) madhura muskAna vaalii| vAJchita, icchuk| cArcikyaM (napuM0) [carcikA+SyaJ] upaTana, lepa, sugandhita cikura (vi0) [ciityavyakta zabdaM karoti ci+kura+ka] prsaadhn| caMcala, calAyamAna, asthira, kampamAna, sthira nahIM rahane vaalaa| cArma (vi0) [carman+aN] camar3e se nirmita, crmaacchaadit| cikuraH (puM0) 1. sira keza, sira ke baal| (jayo0 18/94) cArmaNa (vi0) camar3e se DhakA huaa| 2. parvata, phaadd'| 3. reMgane vAlA srp| cArmika (vi0) camar3e se nirmit| cikura nikaraH (puM0) bAlasaMmUha, keshraashi| (jayo0 18/94) cArmiNaM (napuM0) [carmin+aNa] kavacadhAriyoM kA smuuh|| cikUraH (puM0) keza, baal| cArvAkaH (puM0) lokAyata drshn| [cAra lokasammato vAko cikkaH (puM0) [cik iti avyakta zabdena kAyati vAkyaM yasya] jo pRthvI Adi bhUtatatvoM ko mAnatA hai| zabdAyate-cik+kai+ka] chchNdr| (jayo0 vR0 26/93) vIro0 20/16 cikkaNa (vi0) cikanA, camakadAra, snigdha, taila yukta, cArvI (strI0) [cAru+ GIS] 1. suMdara strI, 2. jyotsnA, 3. phisalana yukt| buddhi, prajJA, 4. prabhA, kAnti, diikssit| 5. kubera kI priyaa| cikkavaNatA (strI0) ciknaapn| (samu08/10) cAlaH (puM0) [cala+Na] chata, 1. gRhoM ke samUha, 2. nIlakaNTha cikkaNA (strI0) supArI vRkss| pkssii| 3. calanA, saMcAlana krnaa| (samya0 22) cikkasaH (puM0) [cikk+asac] jau kA aattaa| cAlakaH (puM0) [cal+Nvula] durdAnta haathii| cikkA (strI0) cikanA, snigdh| cAlanaM (napu0) [cala+Nic + lyuT] calanA-phiranA, ghUmanA, cikkiraH (puM0) [cikk + irac] mUsaka, cuuhaa| saMcaraNa, paribhramaNa, hiNddn| cikkinalida (vi0) tAjagI, tarAvaTa, trii| cAlanI (strI0) calanI, chananI ATA chAnane kA upkrnn| ciccit (vi0) cintA yukt| (jayo0 8/83) cAlanIsamAnaH (puM0) calanI ke smaan| die gae sUtrArtha kA ciJcA (strI0) 1. imalI kA pedd'| 2. dhuMghacI tru| calanI ke samAna vismRta honaa| ciSTikaH (puM0) pIpIlika, ciiNttii| (jayo0 vR0 5/62) cAlayati - calAyamAna karatA hai| (jayo0 6/62) ciTa (saka0) bhejanA, preSita krnaa| cAlayatikA (bhU0) calAyA gyaa| cAlayatikA miSakI satI cit (saka0) 1. dekhanA, avalokana krnaa| 2. jAnanA. cAlasya chadmano yatikA vizramo ytr| (jayo0 vR06/62) samajhanA, satarka krnaa| cAlita (bhU0ka0kR0) [cal+kta] calAyA gayA, prakampita, cit (strI0) [cit+kvip] 1. vicAra, mana, prajJA, buddhi, prstaarit| (jayo0 vR0 6/77, suda0 3/23) samajha, jJAna, samajhadAra, pratyakSasthita (jayo03/22) 2. cAlitavatI (vi0) Age calane vaalii| (jayo06/32) AtmA, jIva, cetanA, (jayo0 26/92) cASa: (puM0) [cap Nic+ac] nIlakaNTha pkssii| cita (bhU0ka0kR0) [ci+kta] ekatrita, saMgraha kiyA huA, ci (saka0) 1. cunanA, saMcaya karanA, bInanA, ikaTThA karanA, saMcita, prApta, gRhiit| 2. jar3anA, khacita karanA, mar3hanA, bhrnaa| citanizA (strI0) gahana andhakAra, mana kA aavrnn| (suda0 cikitsakaH (puM0) vaidya, DAkTara, nidAnaka, vyathAhara (jayo0 72) 'hatiH syAccitanizAyA:' 26/101) * bhissk| citasammati (strI0) gahana sammati pratyakSa vicAra 0buddhijanya cikitsA (strI0) [kit+san+a+TAp] upacAra, nidAna, | vicaar| (viro0 20/8) For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir citA 388 citraM citA (strI0) [cita+TAS] citikA, citA, jahAM murde ko | cittaleza (vi0) tatpara citta vAle, mana meM mokSa cintana karane lakar3iyoM ke Dhera meM rakhA jAtA hai| vaale| pravartanAyodyatacittaleztaH saGghasyate santu mude gnneshH| citigni: (strI0) zava ko agni| (bhakti0 11) citiH (strI0) [ciktin] 1. Dhera, samUha, pNj| 2. citA, cittavikSepaH (puM0) udAsamana, vyAkula mn| 3. AyatAkAra sthaan| 4. ambAra, ttaal| cittavittaH (puM0) hRdayagata bhaav| (jayo0 7/82) citikA (strI0) [citA+kan+TApa] 1. citA, 2. krdhnii| cittavidhiH (strI0) manovRtti, mnodshaa| (suda0 3/42) citta (vi.) [cit+kta] citta diyA gayA, pratyakSa kiyA gayA, cittaviplava: (puM0) mAnasika kleza, vyAkulatA, mR bhAva, dekhA gayA, socA gayA, manana kiyA gyaa| 2. abhipreta, Asakti bhAva, asaMtoSa, citta bhraMza, unmtttaa| icchita, vAJchita, abhilssit| (samya0 45) cittavibhramaH (puM0) mAnasika kleza, cittabhraMza, udaasiintaa| cittaM (napuM0) 1. dekhanA, 2. manana karanA, mana lagAnA, cittavizleSaH (puM0) mitratA kA abhAva, maitrI bhNg| vicAra, cintn| 'cittaM tikAlavisayaM' AtmanaH pariNAma- cittavRttiH (strI0) mana kI vicAradhArA, ruci, bhAvanA, svabhAva, vishessH| 3. abhiprAya, uddeshy| 4. AtmA (jayo0 1/22) mana kA abhipraay| * 5. mana, vicAra, hRdaya (suda0 104) 'manAG na cittavedanA (napuM0) mAnasika asaMtoSa, manomAlinya, mana meM citte'syapunarvikAraH (suda0 99) 6. nirmukta-valgana-- ___kuTutA, kaSTa, cintA, udvega, vyAkula bhaav| vimocalanaM turaGgaM svairaM nirngkushmivaatishyaanmtnggm|| cittavaikalyaM (napuM0) mana kI vygrtaa| zrIpaJjarAdaraNavAcca vicArapUrNaM cittaM janaH svavazamAnayatAttu cittahAriNI (vi0) cittAkarSaNi, citta ko AkarSita karane vaalii| tuurnnm|| (dayo0 40) janAnAM cittahAriNyo gaNikA iva bhittikaa| (jayo08/80) cittacArin (vi0) dUsare kI icchA para calane vaalaa| cittAnuraktiH (strI0) mAnasika anuraag| 'vittAdyarjanahetave ca cittajaH (puM0) citta meM utpanna premabhAva, Aveza, rti| ya ime cittAnuraktistavA:' (muni0 22) cittajanman (pu0) prema, rati, aavesh| cittAnuvartin (vi0) anuraMjanakArI, anurAga yuktaa| cittajJa (vi0) mana kI bAta jAnane vaalaa| cittApahAraka (vi0) AkarSaka, manonukUla, manojJa, saundaryayukta, cittadhAraka (vi0) citta/mana lagAne vAlA, 'sukhamAlabhatAM manohArI, mohk| cittadhArakaH paramAtmani' (suda0 128) cittApahArin (vi0) AkarSaka, manojJa, manonukUla, mnohaarii| cittanAza: (puM0) aceta avasthA, behoshii| cittabhogaH (puM0) mAnasika prasannatA, mnskaar| (jayo0 vR0 cittanivRttiH (strI0) saMtoSa, prsnntaa| shaaNtvRtti| 3/106) cittapariNatiH (strI0) mati, buddhi| (jayo0 vR0 6/83) cittAsaGgaH (puM0) cittAkarSaka, ananya, anurAga, atyadhika cittaprasAda (vi0) Ananda, hrss| prema, priitibhaav| cittaprasannatA (vi0) harSabhAva yukt| cittollAsaH (puM0) mAnasika zAnti, harSa, Ananda, mana meM cittabhA (strI0) manovRtti, prakAzakArkI, cittdiipti| prsnntaa| (jayo0 vR0 9/78) maccittabhAnAmasudevatApi' (jayo0 22/83) cittabhA mama cittollikhita (vi0) hRdayAMkita, mana meM utkIrNa, hadaya meM cetasi prakAza kI, suurykaantsdRshii| (jayo0 vR0 20 / 83) prvisstt| (vIro0 vR0 2/13) cittabhitti (strI0) mana kI prt| citra (vi0) [citra+aca] 1. ujjvala, svaccha, sApha, spaSTa, cittabhU (puM0) kaamdev| 'preritaH sapadi cittabhuvA ydnycti| 2. citakabarA, vicitra, nAnA rUpa vaalaa| (jayo06/110) (jayo0 5/4) 3. Azcaryajanya, vizmayakArI, ityetaccitramAzcaryakaraNaM cittabhedaH (puM0) 0mana muTAva, vicAra matabheda, asaMgati, na hi (jayo0 11/17) asthirtaa| citra: (puM0) citra, raMga, vrnn| cittamohaH (puM0) mana meM moha, mugdhatA bhAva, premabhAva, Asakti citraM (napuM0) chAyAcitra, citrakArI, aalekhn| 1. nAnAkAra bhaav| (jayo0 vR0 3/79) pazcAtA / For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir citraM 389 citrollikhita citraM (avya0) aho! kaisA vishmy| kyA adbhuta baat| citraphalakaM (napuM0) citrapaTala, citra rakhane kA kaasstthphlk| citrakaH (puM0) tilk| (jayo06/30) citrabahaH (puM0) myuur| citrakaruciH (strI0) tilaka shobhaa| 'citraka nAma tilakaM / citrabhAnu (puM0) 1. sUrya, bhni| citrabhAnurine'nale iti vizvatasya ruciM zobhA vrjti| (jayo0 vR0 6/30) locanaH' ina sUrya ityarthaH (jayo0 24/99) (jayo0 15/25) citrakaSTha: (puM0) kbuutr| citsthiti (strI0) 1. paramAtmasthiti (jayo0 2/122) 2. citrakathAlApaH (puM0) rocaka kathA zravaNa, manoraMjana kathA madAra pAdapa, 3. bhairv| sunnaa| citrabhittiH (strI0) citra yukta bhittiyAM, vividha citroM se citrakambalaH (puM0) nAnA prakAra ke varNoM vAlI jhUla, hAthI kI khacita diivaal| citra bhittiSu samarpitadRSTau tatra zazvadapi jhUla, raMgoM se paripUrNa kAlIna, gliicaa| maanvsRssttau| (jayo0 5/19) citrakaraH (puM0) citrakAra, abhinetaa| citramaNDalaH (puM0) sarpa vishess| cittakarman (napuM0) sajAnA, alaMkRta karanA, citra banAnA, citramAlA (strI0) eka rAjaputrI, cakrapura ke rAjA aparAjita pradarzana karanA, jAdUgarI dikhlaanaa| kI putrii| (samu0 6/18) citrakAyaH (puM0) cItA, cittl| citramRgaH (puM0) citakabarA hirnn| citrakAraH (pu0) rNgkrmii| citramekhalaH (puM0) mayUra, mora, citravarha, citrpicchk| citrakUTaH (puM0) parvata vishess| citrayodhin (puM0) arjuna kA eka naam| citrakRt (puM0) citrakAra, citrakarmI, rNgkrmii| citrarathaH (puM0) sUrya, rvi| 1. nAma vishess| citrakriyA (strI0) citrakArI, klaakRti| citrala (vi0) citkbraa| citrakhacita (vi0) citra se yukta, citrita, citra meM bane hue| citralekha (vi0) sundara rUpa rekhA vAlA, atyanta suMdara rekhaa| 'citreSu khacitAni likhitAni' (jayo0 vR0 5/10) citralekhakaH (puM0) citrkaar| citraga (vi0) vicitra, ullikhita, citraaNkit| citralekhA (strI0) nAma vizeSa, prasiddha raajknyaa| citragata (vi0) citra meM aMkita, ullikhit| citravicitraM (strI0) nAnA prakAra ke varNa vaalaa| citraguptaH (puM0) yamarAja kA lekhaadhikaarii| citravidyA (strI0) citrklaa| citragRhaM (napuM0) 1. raMgazAlA, naattyshaalaa| 2. vicitra gRh| citrasaMstha (vi0) citrit| citraceSTA (strI0) mUrta ceSTA, citra rcnaa| prasaranmRdupallaveSTayA citrahastaH (puM0) hAtha kI vicitra sthiti| sultaanggiikRtcitrcessttaa| (jayo0 10/14) 'citrasya yuvati citrA (strI0) [citra+ac+TAp] 1. nakSatra vizeSa, 2. citrA pratimUrtazceSTA' (jayo0 vR0 10/14) nAmaka svarga apsraa| (jayo0 vR0 18/74) citrajalpaH (pu0) vividha vArtAlApa, nAnA prakAra se kthn| citrAmaH (strI0) mainA, saarikaa| citratA (vi0) zabalatA (jayo0 6/38) citrAkhyAt (puM0) vicitra shobhaa| citro vicitra iti khyAto yA citratvac (puM0) bhuurjtru| bhA kirnnH| (jayo0 vR0 22/16) citradaNDakaH (puM0) kAsa pAdapa, kapAsa kA paudhaa| citrAnaM (napuM0) pIta, lAla varNAdi yukta anna, pIle caavl| citranyasta (vi0) citrita, rekhaaNkit| citrAnurUpaH (napuM0) naanaavrnn| (jayo0 25/125) citrapakSaH (puM0) tiitr| citrApUpaH (puM0) vividha vyaJjanoM se paripUrNa pueM, pudd'ii| citrapaTaH (puM0) Alekha, tasvIra, chAyAkRti, chaayaaNkn| citrArpita (vi0) citrit| citrapada (vi0) vividha rUpa meM vibhakta, lalita padAvalI, citrAraMbhaH (vi0) citrit| sundara padAvalI citroktiH (strI0) suSThuvacana yukta kthn/updesh| citrapAdA (strI0) mainA, saarikaa| citrodataH (puM0) pIta-cAvala, pIle aksst| citrapicchakaH (puM0) mayUra, mor| citrollikhita (vi0) citryukt| 'babhUva citrollikhiteva gocarA' citrapRSThaH (puM0) caTikA, cidd'iyaa| (jayo0 23/33) For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cid 390 cira cid (puM0) caitanya, jiiv| (samya0 31) cintAturaH (puM0) cintA se vyaakul| (dayo0 19) cidguNaM (napuM0) caitanya guNa, cetanA lkssnn| bodhaH sphUrjati cintAtumanas (vi0) cintA se vyAkula mana vaalaa| anena cidguNo bhavati yaH pratyAtmavedyaH sdaa| (muni0 14) cintAturamAnasA tu sA vipadya ca vyAghri abhUdaho russaa| cidguNalabdhiH (strI0) caitanya guNa kI praapti| (samu0 4/8) bhavyAnitAstAvikavartma netu namAmi tAMzcidaguNalabdhaye tu| cintApara (vi0) cintanazIla, dhyAna karane vaalaa| (bhakti01) cintAbhAvaH (puM0) cintana pariNAma, cintana bhaav| cidvilAsI (vi0) jnyaanaanndsvbhaavii| nityo'hamekaH khalu cintAmaNiH (puM0) kAlpanika rtn| (jayo0 8/91) cintAmukta civilaasii| (bhakti0 26) karane vAlA rtn| cintAratna, jisase manokAmanA bhI pUrNa cidaMkazaH (puM0) jJAna kA aNsh| (samya0 109) hotI hai| vasudhaikakuTumbinAtha sA''rAdutacintAmaNimAzritA cidAtmatva (vi0) caitnytv| jIvA santi carAH kilaivamacarA vicaaraat| (jayo0 12187) sarvebhyaH sarvasvadAyakena rAjJA sarve cidaatmtvtH| (muni0 13) daridratAyai cintAmaNidatta iti bhaavH| (jayo0 vR0 12/87) cidAnandaH (puM0) caitanya svarUpa AtmA, jJAnasvAbhAvI aatmaa| bhAgyatastamadhIyAno viSayAnanuyAti yH| cintAmaNiM kSipatyeSa (suda0 121) kaakoddddaaynhetve|| (suda0 128) cidAnandasamAdhiH (strI0) jJAnAnanda samAdhi, utkRSTa samyak bhaav| cintArata (vi0) cintA yukta, cintana meM tatpara, Atma-cintana (suda0 1/3) / meM liin| samvignaH svatanozca sAdhuradhunA svAtmIya cintaartH| cidekapiNDaH ( pu0) eka jJAna zarIrI aatmaa| cidekapiNDaH (muni0vR0 18) sutarAmakhaNDaH (bhakti0 31) cintAralaM (napuM0) cintaamnni| (dayo0 101) cint (aka0) socanA, vicAra karanA, hRdArtimetAmanucintayantaH' durlabhaM narajanmApi nItaM vissysevyaa| (vIro0 14/14) cintana karanA, manana karanA, cintA cintAratnaM samutkSiptaM kaakoddddaaynhetve|| (dayo0 70 9/1) krnaa| tava AnandAya eva vayaM cintayAmaH (vIro0 5/7) cintAvezman (napuM0) pariSad gRha, mntrnnaabhvn| 'tadetadAkarNya pitA'pyacintayat' (suda0 3/42) 2. mana cintAhara (vi0) cintA ko haraNa karane vaalaa| lagAnA, dhyAna denaa| vastuto yadi 'cintyeta cintetaH kIdRzI cintAhArI (vi0) cintAharaNa karane vaalaa| punaH 3. khoja karanA, yAda krnaa| (jayo0 10/30) 4. cintiDI (strI0 ) imalI vRkSA sammAna krnaa| cintita (vi.) [cint+kta] vicAra kiyA huA, socA gayA, cintayAt-saMcaya kreN| (muni0 27) cintana kiyA gyaa| cintanaM (napuM0) vicAranA, socanA, (samya0 115) dhyAna | cintitiH (strI0) soca, cintana, vicAra, manana, dhyaan| lagAnA, ekAgra krnaa| (jayo0 vR0 1/34) iti cintya (sa0kR0) [cint+yat] cintana karane yogya, socane taccintanenaivA''kRSTaH saagrdttvaak| (suda0 3/43) / yogy| cintA (strI0) [cint+ Nic+aGkaTAp] cintana, (samya0 cinmaya (vi0) [cit+mayaT] 1. Atmika, tAtvika, bauddhik| 116) manana, dhyAna, vicaar| citte cintA dhyaankrnnm| cinmayaM (napuM0) paramAtmA, vishuddhjnyaanmy| (jayo0 10 1/22) citte ceSTaviyogAniSTasaMyogajanitA cipaTa (vi0) cipaTI nAka vaalaa| cintA bhvet| (jayo0 vR0 1/22) 2. du:kha (jayo0 vR0 cipaTa: (puM0) capaTA kiyA gyaa| 9/5) cintanaM cintA (sa0si0 1/13) 'cintA cipiTakaH (puM0) ciur3A, pohe, cAvala ke pohe| anta:karaNavRttiH ' (ta0 vA0 9/27) cibu (strI0) tthoddii| cintAkarman (napuM0) cintA karanA, cintanazIla kArya, manana cibukaM (napuM0) tthoddii| karane yogya karma, dhyAna dene lAyaka krm| cimiH (strI0) totaa| cintAjJAnaM (napuM0) cintana karane yogya jJAna, jJAnAditrayAtmaka cira (vi0) [ci rak] dIrghakAlIna, bahuta samaya se calA ratnatraya kA jJAnA aayaa| (suda0 100) For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cirakAra 391 cIraM cirakAra (vi0) dIrghakAlIna, dIrghasatrI, prmpraagt| cirakArika (vi0) dIrghakAlIna, diirghsuutrii| cirakArin (vi0 / prAcInatam, bahuta samaya kaa| cirakAlaH (puM0) bahuta samaya, prAcIna kAla, dIrghasamaya, lambA antgl| cirakAlika (vi0) cirakAla se calA AyA, bhuprtiikssit| cirakAlIn (strI0) bahuta samaya se smaagt| (muni0 30) cirajAta (vi0) pUrva meM utpanna, bahuta samaya se utpanna huaa| cirakSudhita (vi0) bahuta bhUkhI, bahuta kSudhA vaalii| (dayo0 20) ciraJjIva (vi0) dIrghAyu vaalaa| cirajIvin (vi0) diirghjiivii| ciraTaMkAraH (puM0) lambA udghoss| ciratapasvI (vi0) adhika tapa vaalaa| ciradAnaM (napuM0) 0atyadhika dAna ucita dAna, 0aparimita vastu kA denaa| ciradAnI (vi0) atyadhika dAna dene vaalaa| ciradhyAnaM (napuM0) bahu samaya taka dhyaan| ciranaman (vi0) adhika namrazIla, prnntbhaav| ciraparicita (vi.) bahuta samaya se paricaya vaalaa| cirapApa (vi0) adhika pApa, pApa kI bhutaayt| cirapuNyaM (vi0) ucita puNya, zubhabhAva kI adhiktaa| cirapuSpaH (puM0) bakula kA phuul| cirabhrAntiH (strI0) cirakAlIna bhrAntiyAM, bahuta samaya ke bhrm| (muni0 90) svAdhyAyaH paramAtmabodha diyAdeka ushcirbhraantiht| (muni0 30) cirahin (puM0) gadhA, grdbh| ciraraja (vi0) dorgha kAlona raja yukta, dIrghakAlIna karma yukt| cirarajanI (strI0) lambI raat| ciratna (vi0) [cire bhava:-cira+tna] purAnA, praaciin|| cirantana (vi0) [ciram lyuT-tuT ya] purAnA, purAtana, praaciin| ciraviproSita (vi0) dIrgha samaya se bAhara rahane vAlA, prvaasii| cirasaMcita (vi0) bahuta samaya se saMgRhIta, cirocct| (jayo0 vR0 1/75) cirasupta (vi0) bahuta samaya se soyA huaa| (dayo0 30) cirastha (vi0) cirasthAyI, bahuta samaya taka rahane vaalii| cirasthAyin (vi0) cira samaya taka rahane vAlI, sthAyI, TikAU dRddh'| (jayo0 6/75) cirAyus (vi0) lambI Ayu/umra vaalaa| cirArodhAH (pu0) adhika roga, dRr3ha gherA, cakrAkAra rok| ciriH (puM0) totaa| ciroccita (vi0) cirasaMcita, bahuta samaya se saMgRhIta! cireNa bahukAlena uccitA, sNgRhiito'si:| (jayo0 vR0 1/75) cirbhaTI (strI) [cira+bhaT ac DIp] kakar3I, bhttkcriyaa| cil (saka0) vastradhAraNa karanA, paridhAna phnnaa| cilamIlikA (strI0) 1. juganU, 2. vidyuta, 3. camakIlA hAra, gale kA aabhuussnn| cilAti (puM0) rAjA, koTivarSa ke sthAna kA rAjA (vIro0 15/20) cill (aka0) DhIlA honA, zithila honaa| cillaH (puM0) cIla, gRddha pkssii| cillikA (strI0) [cill+in+kan+TAp] jhiiNgur| cihna (napuM0) [cihna+ac] aMka (jayo0 vR0 6/21) lAMchana, nizAna, pahacAna, pratIka, lakSaNa, saMketa, iMgita, aakaar| cihnakArin (vi0) cihna lagAne vAlA, dAga lagAne vaalaa| ddraabnaa| cihnadhara (vi.) lakSaNa dhaarii| cihnapatraM (napuM0) cihna yukta patra, mudrita ptr| cihnalokaH (puM0) AkAra, saMsthAna, dravya, guNa aura paryAyoM ke aakaar| jaM dilai saMThANaM davvANa guNANa pajjayANaM c| ciNhalogaM viyANAhi aNaMtajiNadesidaM (mUlA0 7/50) cihnitaM (vi0) lAMchita, lakSaNa vAlA, pahacAna vAlA, mudrAMkita, sNketit| cIccA (bhU0) cItkAra karane lagA cIccItkAra-(bhUtakAlika)-cItkAra karane lge| (jayo0 8/5) cItkAraH (cIt+kR+ghaJ) bhayaMkara garjana, tIvra garjanA, adhika kolAhala, vizeSa krndn| sphiitkaarciitkaarprm| (jayo0 27/18) cItkRta (vi0) ciMghAr3a vaalaa| atho rathAnAmapi cItkRtena channaH praNAda: paTahasya ken| (jayo0 8/23) cInaH (puM0) [ci+nak-dIrgha:] cIna desh| cInAMzukaM (napuM0) cIna meM nirmita vstr| cInAkaH (puM0) [cIna ak+aNa] kpuur| cIraM (napuM0) 1. vastra, paridhAna, kpdd'aa| (suda0 2/11) (vIro0 3/41) 2. dhajI, cithar3A, phaTA kpdd'aa| 3. vlkl| 4. cAralar3I vAlA haar| 5. darpaNa, sIsAM For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cIraparigrahaH 392 cUDAranaM cIraparigrahaH (vi0) vastradhArI, vlkldhaarii| cumbanadAnaM (napuM0) vaTaka dAna, cUmane kA AdAna-pradAna cIri: (strI0) 1. akSI AvaraNa, AMkha kI pttttii| 2. jhIMgura, paraspara meM cumbana krnaa| (jayo0 12/128) 3. jhAlara, gott| cumbiH (strI0) cUmA, cuumnaa| kSIrodapUrrAdara-cumbitIre' (suda0 cIrikA (strI0) jhiiNgur| 2/11) cIrNa (vi.) pAlita, anuSThita, banAyA gayA, adhIta, vibhaajit| | cumbicandra (vi0) candra kI taraha cumbn| (jayo0 26/13) cIlikA (strI0) jhiiNgur| cumbita (vi0) cUmA gayA, AliMgana kiyA gayA, cumbana kiyA cIva (saka0) pahananA, or3hanA, grahaNa karanA, lenA, pkdd'naa| gyaa| sukapole samupetya cumbit:| (suda0 3/19) saJjAyate cIvaraM (napuM0) 1. vastra, paridhAna, kapar3A, 2. cithar3A, phaTA cumbitaM (suda0 vR0 103) vastra, jIrNa vstr| 3. vlkl| 4. bhikSuka pridhaan| cura (saka0) lUTanA, curAnA, vahana karanA, rakhanA, adhigrahaNa cIvarin (puM0) bhikssuk| karanA, dhAraNa krnaa| cu (puM0) cvrg| (jayo0 vR0 1/39) curA (strI0) 1. corI, caurykrm| (jayo0 16/25) (jayo0 cukka (puM0) cUka, chuuttnaa| 2/125) 2. cavarga evaM rA dhanaM yasyAH sA curaa| caturatA, cukkAraH (puM0) [cukk+ac] siMha dahAr3a, siMha grjnaa| cipunntaa| (jayo0 vR0 11/78) cukraH (puM0) [cakra+rak] amala veNt| cUrAdUraH (puM0) acaurya, acauryvrt| corI se dUra rahane vAlA cukaM (napuM0) amlatA, khttaas| sAdhu nityaM pAdapakoTarAdiSu vazedanyAnapekSiSvathA- pyudbhinnAcukrA (strI0) imalI kA vRkss| ditayojjhiteSu ca curAdUre caraH srvthaa| (muni0 3) cukriman (puM0) [cukra+imanic] khttttaapn| curiH (strI0) [cura+ki] laghu kuup| cucukaH (puM0) dhuMDI, avyakta shbd| culUkaH (puM0) [cul+ukaj] hathelI bhara jala, cullu| cuJcuH (puM0) prakhyAta, prsiddh| culukAyate-cullu meM samA gyaa| (jayo0 1/103) cuNTA (strI0) pokhara, choTA kuup| culukin (puM0) [culuka ini] sUMsa, uluupii| cut (aka0) cUnA, TapakanA, risnaa| culumpa (aka0) jhUlanA, DolanA, hilanA, dolAyamAna honA. cutA (strI0) gudaa| Andolita honaa| cud (saka0) 1. bhejanA, prerita karanA, hAMkanA, dhkelnaa| 2. culumpaH (puM0) [culumpa+ghaJ] pucakAranA, baccoM ko pyAra prazna karanA, prastuta karanA, protsAhita karanA, nirdeza denA, denaa| pheNknaa| culumpA (strI0) [culumpa+TAp] bkrii| cundI (strI0) [cund+ac+GIS] dUtI, kuuttnii| culla (aka0) khelanA, krIr3A krnaa| cup (aka0) cupa rahanA, calanA, cupacApa khisknaa| culli (strI0) cuulhaa| (dayo0 93) cubakaH (puM0) tthoddii| cullI (strI0) cuulhaa| cumba (saka0) cUmanA, cumbana karanA, AliMgana krnaa| adharoSThaM cUcukaM (napuM0) ghuNDI, zabda vishess| (suda0 2/45) cumbati (jayo0 vR0 12/77) cUDakaH (puM0) [cUDA+kan] kUpa, kuNaa| cumbaH (puM0) cUmanA, cumbn| cUDA (strI0) 1. bAloM kI coTI, cuttikaa| 2. kalagI, mora cumbakaH (vi0) [cumba+Nvul] 1. cUmane vAlA, kAmAsakta, kaamuk| kA upribhaag| 3. mukuTa, ussnniiss| 4. sira, zikhara, coTI, cumbakaH (vi0) cumbaka patthara, ckmk| kUTa, caubaaraa| 5. cUlikA-anuyoga viSayoM kA sNgrh| cumbatitarA (vi0) cUmatA huA, cUmane meM tatpara huaa| (jayo0 cUDAkaraNaM (napuM0) muNDana sNskaar| vR0 4/56) cUDAkarman (napuM0) muNDana sNskaar| cumbanaM (napuM0) vaTaka, cuumnaa| (suda0 99) 'ato vaTakaM cUDAmaNiH (strI0) mukuTamaNi, siramoramaNi, shiirssphuul| cumbanamapi dehi' (jayo0 12/124) (suda0 123) 'sAtireka- cUDAra (vi0) zikhA yukta, klgiidaar| cumbanAdiceSTopa deSTuzca' (jayo0 0 1/78) cUDAratnaM (napuM0) cUDAmaNi, zIrpa phUla, zreSTha alNkrnn| For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cUtaH 393 cetabhu cUtaH (puM0) 1. Amrataru, 2. kaamdev| cUlikAGgaM (napuM0) gaNanAbheda-caurAzIlAkha nayutau kA eka cUtaM (napuM0) gudaa| cuulikaangg| cUtakaH (puM0) aamrtru| cUtakarasyAmra vRkSaH (jayo0 10/117) | cUS (saka0) pIsanA, cUsanA! cucUSa sadyazcaturastamatyAdareNa cUtadAra (vi0) aamrdaayinii| (jayo0 12/127) cUtocitakaM suudtyaa| (jayo0 16/38) cucUSAsvAditavAn cUtocita (vi0) Amra sdRsh| cUta ivocitazcUtocitaH (jayo0 (jayo0 vR0 16/38) 16/38) cUSaNaM (napuM0) [cUSa+ lyuT] cUsanA, cokhnaa| (jayo0 12/127) cUracUrA (strI0) cUramA, vATI kA zarkarA yukta cuuraa| (jayo0 cUSA (strI0) 1. cUsanA, 2. mekhalA, 3. camar3e kI tNg| vR0 6/12) cUSyaM (napuM0) [cUS+Syat] cUsane yogya pdaarth| cUrNa (saka0) pIsanA, cUrNa karanA, masalanA, rgdd'naa| cekitAnaH (napuM0) shiv| cUrNAyAJcakAra (jayo0 vR0 7/108) ceTaH (puM0) [ciT+ac] viTa, bhRty| cUrNaH (puM0) cUna, ATA. sugandhita dravya, candana cuuraa| cUrNasya ceTakaH (puM0) ceTaka rAjA, vaizAlI raajaa| vaizalyA bhUmipAlasya piSTavizeSasya (jayo0 vR0 16/46) cUrNo yava-godhUmAdInAM ceTakasya samanvayaH pUrvasmAdeva vIrasya maargmaaddhaukisktuknnikaadi| no'bhvt|| (vIro0 15/19) cUrNaM (napuM0) cUnA, khar3iyA, settk| ceTikA (strI0) sevikA, dAsI, cettii| (jayo0 vR0 12/111) cUrNakaH (puM0) sattU, ATA, cuunaa| (suda0 15/19) vivAhita patnI ke atirikta rakhI huI cUrNakAra (vi0) cUnA banAne vaalaa| anya strii| patnI pANigRhItA syAttadanyA ceTikA mtaa|| cUrNakhaNDaH (puM0) reta samUha, kNknn| (lATI saM0) cUrNanaM (napuM0) [cUrNa+lyuT] kulacanA, piisnaa| ceTI (strI0) dAsI, sevikaa| (su0 92) ityuktA'tha gatA cUrNadoSaH (puM0) AhAra utpAdana ke doss| ceTI zreSThinaH sannidhiM punH| (suda0 77) cUrNapAradaH (pu0) siMdUra, abiir| cetako'pi (avya0) koI bhI cetanA (vIro0 19/42) (samya0 cUrNapiNDaH (puM0) bhojya vastu kI praapti| 134) cUrNamuSTiH (strI0) cUrNa kI musstti| 'vazIkArakacUrNamaSTiH' cetana (vi0) sajIva, jIvita, anta:karaNa, mana, AtmA, scet| (jayo0 16/46) cUrNasya piSTAvizeSasya muSTiriva mohanAya cetanakaH (puM0) cetanatA, jJAnAtmaka, prajJA, jJAna, buddhi| (vIro0 jyet| (jayo0 vR0 16/46) 14/26) (jayo0 25/55) cUrNiH (strI0) [cUrNa in] cUrA, cUrNa kiyA gyaa| cetanatva (vi0) cetntaa| cUrNikA (strI0) [cUrNa+Than+TAp] sattU, pisA huA dhaany| cetanA (strI0) jJAna, saMjJA, buddhi, mati, prANa, ttv| (suda0 atisUkSmA'tisthUla-varjitaM mudga-mASa-rAjamASa-hari 19) vicAra-'ihAsyA iti cetanA' bhvt| (samu0 2/14) maMtha-kAdInAM dalanaM cUrNikA (ta0 vA0 5/24) (samya0 143) cUrNita (vi0) cUrNa kiyA gayA, pIsA gayA, cUra-cUra kiyA gyaa| cetanAtman (puM0) vicaarbhRt| (jayo0 24/18) cUlaH (pu0) keza, baal| cetas (napuM0) [cit+asun] 1. cetanA, citta jJAna, 2. mana, cUlA (strI0) coTI, zikhara, kUTa, chata, gRha kA UparI bhAga, AtmA, hRdy| (suda0 103, jayo0 3/1) anta:karaNa prvtshRNkhlaa| 2. dhUmaketu shikhaa| (jayo04/44) 3. vicAra, cintana, mnn| vADhaM cettvamihAsi cUlikA (strI0) 1. coTI, zikhara, UparI bhaag| (dayo0 18, kutsitamatiryuktA kSatiste tdaa| (muni0 14) ko jAnAti vIro0 2/11) 2. anuyoga-grantha ke sUcita arthoM kI kadA tadetu vilayaM tasmAtsvatazced bhavet (muni0 111) vizeSa prarUpaNA prAkRta meM vishlessnn| jAe atthaparUvaNAe hRdaya (jayo0 3/54) kadAe puvvaparUvidatthammi sissANaM Nicchamo uppajadi sA cetadA (vi.) caitanyatA, Atma bhaavtv| (jayo0 vR0 1/22) cUliyA tti hodi| (dhavala) 11/40) 2. gaNanA bheda, 3. cetapatataH (puM0) citta rUpI pkssii| rekhA (jayo0 12/5) 'mastakacUlikAbhyadAraiH' (jayo0 12/5) cetabhu (puM0) prem| For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cetavikAra: cetavikAra : ( puM0) kSobha, rAga, dveSa, mana kA saMvega / cetA (strI0) hRdaya, cetanA (suda0 1/43) / cetomat (vi0 ) [ cetaSa+matup ] jIvita / cetovRttiH (strI0) mnshcessttaa| (jayo0 6 / 90) ceda (avya0) yadi phira bhI, yadyapi, to bhI (bhakti0 25) cedAtman (puM0) caitanya AtmA (muni0 13 ) cedi (puM0) cedi nAmaka vaMza cedyathA (avya) jaisA ki ( suda0 134 ) dheya (vi0) [ciyat saMgraha karane yogy| cel (aka0 ) hilanA, kSubdha honA, kAMpanA, calanA / celaM (napuM0) [cila+ghaJ] vastra, kapar3A, 1. duSTa, kUra celaka (vi0) vastradhArI / www.kobatirth.org celAJcalaH (puM0) vastra prAnta, vastra kA hissA / celAnAM vastrANAmaJcanaiH vastraprAntaH' (jayo0 14/87) celAlaGkAraH (puM0) vastrAbhUSaNa (suda0 115) celikA (strI0 ) [ cela+kan+TAp] colI, aMgiyA / ceST (aka0 ) hilanA, ceSTA karanA, sakriya honA, saMgharSa karanA, prayatna karanA, anuSThAna karanA, vyavahAra karanA, gatizIla honA / ceSTakaH (puM0 ) [ ceST + Nvul ] ratibaMdha, saMbhoga kI paddhati / ceSTanaM (napuM0) [ ceST+ lyuT ] gati ceSTA prayatna, prayAsa, anuSThAna, sakriya / , ceSTA ( strI0) 1. gati, prayatna, prayAsa, anuSThAna, saMgharSa / anekavAraM punarityatheSTA samasti saMsAriNa eva ceSTA (sampa0 46) 2. AjJA- 'sevakasya ceSTA sukhahetuH' (suda0 92 ) 3. vyavahAra' ceSTA striyAM kAcidacintanIyA' (suda0 107) ceSTita (bhU0ka0kR0 ) [ ceST+kA] kriyAzIla, gatizIla, karmakriyA, vyavahAra prkriyaa| 1 394 ceSTitaM (napuM0 ) [ ceST+kta + lyuT ] ceSTA, karma, gati, kriyA, 'madanodAraceSTitam' (suda0 83) ceSTopadeSTu (vi0) ceSTAvAlA prayatnazIla prayAsarata (jayo0 vR0 1/78) caitanyaM ( napuM0 ) [ cetana+ SyaJ ] cetanA, prANa, jIva, jIvana, saMvedana, prajJA, saMjJA / ( muni0 26 ) caitanyatA (vi0) caitanya se tanmayatA, Atma tallInatA (muni0 26) caittika (vi0 ) [citta+ Thak ] mAnasika, bauddhika / caityaH (puM0) smAraka, dhArmika sthAna, gRha meM pUjA sthAna, arhad bimbasthAna (jayo0 24/4) devAlaya, jinAlaya, cocaM mandira caityanAmahaMdubimbAnAM' (jayo0 24/4) cite lepyAdicayanasya bhAvaH karma vA caityam' caityagRha (napuM0) caityaaly| caityaniketanaM (napuM0) arhanimbasthAna, caityAlaya 'caityAnAmarhadvimbAnAM niketanaM sthAnaM (jayo0 vR0 24/4) varSeSu varSAntara parvateSu, nandIzvare yAni ca mandareSu, jale sthale kvApyudale guhAnAM caitvAni vande jinapuGgavAnAm (bhakti0 34 ) caityazaktiH (strI0 ) caityAlayoM kI arcanA / vandanA / svamudrayA zAntimudAharanti, Acharya Shri Kailassagarsuri Gyanmandir 7 sAmyaM janA Azu samAcaranti / yataH kilAtIparuSoH sthAnAM caityAni vande jinpunggvaanaam|' (bhakti0 36) caityaprazaMsA ( strI0 ) caitya meM sthita bimba kI stuti / caityavarNa (napuM0) caitya prazaMsA caityavRkSaH (pu0 ) siddhArtha taru, kRtakRtya tIrthakaroM kI pratimAoM se pavitra kie gae vRkSa / caityAlaya (puM0) devAlaya mandira mUrti ke pavitra sthAnA caityAvarNavAdaH (puM0) kuyukti pUrvaka pratimAoM kI nindA | caityAsanaM (napuM0) pratibimba kI taraha Asana padyAsana For Private and Personal Use Only " dhyAnAvasthA kA Asana / caitra: (puM0) [citrA+aN] 1. citrA nakSatra, 2. caitra mAsa (samu0 6/27) bAlyaM vihAyApi vivAhayogyA lateva caitre bhramareNa bhogyA / (samu0 6 / 27 ) caitrarathaM (napuM0) kubera kA udyAna [citraratha+aNa] caitrazuklaM (napuM0) caitramAsa kA zukla pakSa / caitrazuklapakSatrijayA (strI0) caitrazuklA tryodshii| antima tIrthaMkara mahAvIra kA janma din| caitrazuklapakSatrijayAyAM sutamasUta sA bhUpati jA thaa| vaizAlI gaNarAjya ke kuNDapura ke rAjA siddhArtha kA rAjakumAra, rAnI priyakAriNI trizalA kA putra / caitra (paM0 ) [ caitrI vidyate'smin] caitramAsa, caita kA mahinA / caitrI (strI0 ) [citrA+aN+ GIS) caitrI pUrNimA / caidyaH (puM0) zizupAla / [ cedi pyaJ] cailaM (napuM0) vastra, choTA vastra / caukSa (vi0) [cakSu paJ] pavitra, svaccha, sApha, sundara, ramaNIya, rucikara, hitakara, vRkSa, kuzala / cocaM (napuM0 ) [ kocati AvRNoti kuc+ac] 1. valkala, chAla, 2. khAla, carma, 3. nAriyala / Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra coya www.kobatirth.org cojya (vi0) Azcarya, vismy| coTI (strI0 ) [ cuT+aN+ GIp] choTA laMhagA / coDA ( strI0 ) [ cor3ati saMvRNeti zarIram caD+ac + GIS ] colI, oNgyaa| codanA (strI0 ) [ cud + lyuT striyAM TAp] pheMkanA, nirdeza denA, utsAhita karanA, protsAhana denA, sphUrti denA, Age karanA, hAMkanA, bddh'aanaa| 2. upadeza vidhi | codyaM (napuM0 ) [ cud + Nyat ] AkSepa, prazna, Azcarya / nivedya codyaM caturA tu rAjJikA manovinodaM nayati sma bhUbhujaH / (jayo0 23/83) cora: (puM0 ) [ cura+ Nic+ac] cor| (samya0 28) corikA (strI0) corI, lUTa corin (vi0) curAyA gyaa| cola (puM0) 1. cola deza, bolavaMza 2. colI, aNgiyaa| colakaH (puM0) [ cola+kai+ka] vastrastrANa, chAla, balkala / colakin (puM0) [ colaka + ini] vastrastrANa se surakSita sainika, kavaca, DhAla | colI (strI0) colI, aMgiyA / coSa: (puM0) [ cup+ghaJ ] cUsanA / coSyaM (R0vi0) cUsanA / caubIsI (vi0) caubIsa kI saMkhyA vAlA, caubIsa tIrthaMkaroM kI saMkhyA ( bhakti0 18 ) + caura: (puM0) [ cura. Nic-ac, curANa cora, luTerA (jayo0 15/81) ekatrAGkita caurasAdhu patibhi ' caurakathA (strI0) cora sambandhI kathA, coroM kA varNana, coroM kI carcA / 'caurANAM cauraprayoga-kathanaM caurakathAvidhAnam' (niya0 tA0vR0 67 ) cauracaraTa: (puM0) caura bhy| (jayo0 vR0 1 / 39) cauraprayoga (puM0) coroM kI carcA, coroM kI anumodanA / caurasuti (strI0) coroM kI saMgati (jayo0 kR0 28/57) caura luNTAka (puM0) cora luTerA (jayo0 1/30 ) caura saMyutiH (strI0) coroM kI saMgati (jayo0 vR0 28/57) caurapriyA (vi0) coroM kA virodhI (samu0 6/70) caurArthadAnaM (napuM0) cora dvAra lAe gae artha saMgrahaNa caurAhatagRha (vi0) corI ke artha kA grahaNa karane vAlA / caurya (napuM0 ) [ cora + SyaJ] corI, chUTa, curAnA, adatta (jayo0 2/125) svayaM grAhya vastu binA pUche vastu lenA (samya0 27) 'adattasya svayaM grAho vastunaH cauryamIryate' 395 Acharya Shri Kailassagarsuri Gyanmandir cyutAdhibhAra saMklezapariNAmena pravRtti yatra tatra tat / / ( harivaMza pu0 58 / 11) zarIrAdikoM meM ahaMkAra/ mamakAra lie hue para vastuoM kA hathiyAnA, jabarana apnaanaa| (samya0 vR0 28) cauryaprayogaH (puM0) corI kA prayoga, anumodanA / ( muni0 21 ) cauryarata (vi0) adattAdAna rahita, corI se rhit| (jayo0 vR0 28/57) cauryAnandaH (puM0) raudradhyAna, khoTA dhyAna, corI karake harSita honaa| paradravyaharaNe tatparatA prathamaM raudram (mUlA0vR0 5/199) , cauryAnandI (vi0) raudradhyAna kA eka bheda hiMsAnandI, mRSAnandI, cauryAnandI aura parigrahAnandI / ( muni0 22 ) caiva (avya0) to bhI aisA bhI (suda0 72 ) cauhAnavaMzabhRt (vi0) cauhAnavaMza vAlA, kIrtipAla nAmaka raajaa| cauhAna vaMzabhRt kIrti pAlanAmamahIpate devI mahIlAkhyAnA babhUva jinadharmiNI (vIro0 15/51) cyavanaM (napuM0 ) [ cyu luT] udvartana maraNa, AnA, avataraNa, gati, cyutiH cyavanaM cUka kRtye mamAbhUccyavanaM tadetat / ( bhakti0 38 ) cyavataH (vi0) avatarita cyuta hone vAle hotA huA AyA huA (samya 108) cyavanta (vi0) 1. cyuta hote hue girate hue zraddhAnatazcAcaraNAccyavantaH saMsthApitA saMtu punastadantaH / ( samya0 95 ) 2. hAni, vaJcanA, maraNa, udvartana karate hue| cyAvita (vi0) bhraSTa karAe gae, cyuta karAe gae, kadalIghAta, viSabhakSaNa, vedanA, raktakSayAdi se khaNDita Ayu vAlA shriir| kadalIpAtena patitaM vyaavitm| cyu , (aka0 ) giranA, nIce AnA, bAhara AnA eka paryAya se dUsarI paryAya ko prApta honA, zarIra tyAganA, naSTa honA, chor3anA, niklnaa| cyut ( aka0 ) giranA, nikalanA, nIce AnA, chUTanA, naSTa honA, giranA / 'pakvaphalamiva svayamevAyuSaH kSayeNa patitaM cyutam / cyuta (bhU0ka0 kR0 ) [ cyu+kta] girA, AyA huA, nikalA huA cyutaM tyAgaM vinAyuSka krmshvgtaatmkm| 'nirUparAga zuddhAtmAnubhUticyutasya manovacana kAya vyApAra-kAraNam / (samya0 135 ) cyutagata (vi0) bAhara nikalA huA, girakara AyA huaa| cyutAdhibhAra (vi0) padacyuta kiyA gyaa| For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cyutAtman 396 chadmasthaH cyutAtman (vi0) AtmabhAva se rahita duSTAtmA vaalaa| cyutiH (strI0) [cyu+ktin] giranA, patana, avataraNa, AnA, nikalanA, risanA, jharanA. ttpknaa| chaH (puM0) cavarga kA dUsarA vyaJjana, isakA uccAraNa sthAna tAlu hai| chaH (puM0) [choDa] 1. aMza, khaNDa, bhAga, hissA, prdesh| 2. sUrya (jayo0 28/1) chA-chodana kriyA chazca chodakArkayo: iti vi| chagaH (puM0) [cha yajAdI chedana gacchati-cha+gama+Da] bkraa| chagalaH (puM0) bakarA, chAga, ajaaputr| (dayo0 44) (jayo0 25/35, 25/12) chagalaM (napuM0) nIla vstr| chagalakaH (puM0) bkraa| chagI (strI0) bkrii| chajjA (strI0) valabhItala (jayo00 10/61) chaTA (strI0) [cho+aTan+TAp] 1. prabhAva, kAnti, prakAza, dIpti, kiraNa smuuh| 2. puJja, Dhera, rAzi, 0ogh| 3. rekhA, paMkti, lkiir| 4. AbhA, 0zobhA, 0alaMkAra (jayo0 2/23) 5. vicAradhArA, avicchinn| dhArA yeSAM te prANAcArya: bbhuuvuH| (jayo0 vR0 3/16) chatraH (pu0) [chAdayati anena iti-ch+Nic-tran] kukuramuttA. khNbhii| chatraM (napuM0) Atapatra, chaataa| (jayo0 vR0 26/15) 1. chatrAkAra yog| chatratrayaH (napuM0) tIna chtr| cAMdI yA svarNa nirmita bhagavAn ke mastaka ke Upara suzobhita hone vAle tIna chtr| triguNaM vapurApya ghUrNate kSayajicchatratayA jgtpteH| (jayo0 26/61) chatradhara (vi.) 1. chatra dhaark| 2. chatra grahaNa karake calane vaalaa| chatradhAra (vi0) chatra grahaNa karake calane vaalaa| chatradhAraNaM (napuM0) 1. Atapatra lekara calanA, chatra lenA chAtA rkhnaa| 2. baca jAnA, ur3a jAnA, 3. pragamana karanA, bhttknaa| chatrapurI (strI0) puSkala deza kI ngrii| (vIro0 11/35) jisakA zAsaka abhinandana thaa| chatrA (strI0) kukurmuttaa| chatrAtichatraM (napuM0) yoga dRSTi, jisameM eka ke Upara eka chatra ke sadbhAva ke samAna AkAra se yoga sAdhanA kI jAtI hai| 'chatrAt sAmAnyarUpAt uparyanyAnyachatrabhAvato'tizAyi chatraM chtraatichtrm| (jaina0la0 446) chatrAyate-chata ke samAna pratIta honA-adhastha-visphAri-phaNIndra- daNDa zchatrAyate vRtttyaa'pykhnnddH| (vIrI0 2/3) chatrikaH (puM0) [chatra+Than] chAtA lekara calane vaalaa| chatrin (vi.) chAtA rakhane vaalaa| chatvaraH (vi0) [chad+pvaraca] gRha, AvAsa, prnnkuttiir| chad (saka0) DhakanA, pardA karanA, AvaraNa karanA, chipAnA, AcchAdita krnaa| chadaH (puM0) [chad+an] AvaraNa, caadr| chadaM (napuM0) [chad+lyuTa] AvaraNa, pardA, caadr| 'praNapTadaNDAni sitAtapatracchadAni rejuH patitAni ttr|' (jayo0 8/38) chadAni AvarANAM shukaani| (jayo0 vR08/38) chadanaM (napuM0) 1. AvaraNa, caadr| 2. patra, parNa, 3. myAna, khola, saMdUka, karaNya, ddibiyaa| chadapatraM (napuM0) tejptr| chadiH (strI0) 1. chappara, chata kA UparI bhaag| (jayo0 12/91) gRhsyopribhaag| 2. saJchAdanavRtti, AcchAdana bhAva, chipAne kA bhaav| (jayo0 vR0 23/28) chAn (napuM0) [chadma nin] 1. chipAva, gopn| (jayo0 vR0 6/62) chala, kapaTavaza, dhokhA dene vAlA aavrnn| 2. bahAnA, byaaj| (jayo0 1483) 3. jAlasAjI, cAlAkI, dhUrtatA, tthgii| 4. Atma-AvaraNa rUpa karma, ghAtiyA krm| 'chAdayatyAtmano yathAvasthitaM rUpamiti chadma jJAnAvaraNAdi ghaatikrm-ctussttym|' (jaina0la0 446) chadmatApasaH (puM0) vezadhArI, tapasvI, pAkhaNDI saadhu| chadmadRk (strI0) 1. chala dRsstti| 2. byAja dRsstti| 'chadma chala yasyAH sA cAsau dRk dRssttishc| (jayo0 vR0 1/83) chadmanAmaH (puM0) upnaam| chadmabhAvaH (puM0) byAja, bhaanaa| chadmavezaH (puM0) kRtrima vesh| (jayo0 vR07/4) chadmasthaH (vi0) chadma meM sthita, karmAvaraNa jny| (samya073) jJAnAvaraNa darzanAvaraNa meM sthit| 'chadma jJAna-dRgAvaraNe, tatra tiSThantIti chadmasthAH / (dhavalA0 1/188) 'chaduma NAma AvaraNaM tamhi ciTThadi tti chumttho| (dhava0 10/296) For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chadmasthamaraNaM 397 chavi-darzinI chadmasthamaraNaM (napuM0) mana:maryayajJAna vAle taka kA kAraNa, | chardikA (strI0) [chardi+kan+TAp] vamana krnaa| ___ cAra kSayopazamika vAle kA maraNa, chadmastha saMyatoM kA mrnn| chardita (vi0) 1. vamana karane vaalaa| 2. ghRtAdi ko girAne kA chadmin (vi0) [chAn ini] ThagI karane vAlA, chala karane doSa vaalaa| vAlA, kapaTa bhaavii| chardidoSaH (puM0) AhAra karate samaya vamana se antraay| chand (saka0) prasanna karanA, saMtuSTa krnaa| chardirvamanamAtmano yadi bhvti| (mUlA0 6/76) chandaH (puM0) [chand+ghaJ] abhilASA, icchA, vAJchA, cAha, chardis (strI0) vamana krnaa| icchAnukUla AcaraNa, cessttaa| (jayo0 vR0 2/53) chala: (puM0) chala, kapaTa, dhUrtatA, vacana vighaat| 'pazutAM chandanA (strI0) icchAkAra pUrvaka grhnn| chalena' (vIro0 14/27) vacanavighAto'rthavikalpopapattyA chandas (napuM0) [chand+asun] 1. icchA abhilASA, vAJchA, chalaM vaakchlaadi| byAja, bhaanaa| 'loma-lAjicchalAtsaiSA' cAha, svecchaacrnn| 2. racanA, kAvya chanda, vRtt| (jayo0 3/48) chalAt-vyAjAt (jayo0 vR0 3/48) chandakRt (vi0) padyAtmaka racanA karane vaalaa| kAlopayogena hi mAMsavRddhi kucacchalAttatra smaattgRddhiH| chandagata (vi0) chanda sambandhI, racanA, kRti smbndhii| (suda0 102) chandabhaGgaH (puM0) chandazAstra ke niyama kA ullNghn| chalaM (napuM0) 1. chala, kapaTa, dhokhA, bahAnA byaaj| 2. chandayugalaH (vi0) chanda samUha, yuglchnd| yojanA, upaay| 3. dusstttaa| 4. dmbh| chandazAstraM (napuM0) racanAdharmitA kA zAstra, vRttaaaastr| chalacchidaM (napuM0) mAyAcAra, kpttbhaav| (dayo0 vR0 23) chandasI (vi0) chanda vRtti yukt| chalanaM (napuM0) [chal+ lyuT] kapaTa karanA, mAyAcAra karanA, chando'nuga (vi0) aajnyaanusaarinnii| (jayo0 27/21) tthgnaa| chando'nuvartI (vi0) aajnyaanusaarii| chalayati-dhokhA detA hai, ugatA hai| chandobandhaH (puM0) prabandha rcnaa| (dayo0 pR0 53) chalarahita (vi0) dambhAtIta, dambha rahita, kapaTa rhit| (jayo0 chandobhidhaH (puM0) chanda naam| vR0 23/90) chando'bhizcAlaH (puM0) geyAtmaka padya kA paddhati, gIta - chalikaM (napuM0) [chala+ini] Thaga, uckkaa| vizeSa pddhti| chavi-ravi-kalarUpASAyAt sA''rhatItinaH challi (strI0) 1. chAla, vlkl| 2. phailane vAlI ltaa| 3. svidpaayaat| (sthAyI) vasanAbharaNairAdaraNIyAH santu mUrtayaH santAna, prajA, sntti| kintu na hiiyaan| tasu guNaH suguNAyAzchaviravi-kalarUpA chavi (strI0) [chayati asAraM chinatti tamo vA-cho vi+kicca paayaat| (suda0 vR0 75) vA GIp] channa (vi0) [chada+kta] DhakA huA, AvRta, lupta, gupta, * AkAra, (jayo0 vR. 24/41) AcchAdita, Avarita, aacchnn| rhsypuurnn| (suda0 90) * pratimUrti, pratibimba (jayo0 3/81) rajo'ndhakAre jaDajAdhinAthazchanne na kiM gopatireSa cAtha * kAnti, zobhA, prabhA (jayo0 10/40) (jayo08/7) * mudrA, AkRti (suda0 70) channadoSaH (puM0) AlocanA, praayshcitt| rAga-dveSarahitA sati sA chaviraviruddhA ysy| channA (vi0) praluptA, lupta ho gii| channA kiloccai stnshailmuule| * prakAza, dIpti, tej| (jayo0 11/49) * chAla, tvac, khaal| channI-bhavatva (vi0) niSprabha hotA huA, chipatA huaa| niyamena * zarIra-'chaviH zarIraM tvak vA' (ta0bhA0 7/20) tirobhAvituM kila gtvaan| (jayo08/50) * alaMkAra chavi: alaMkAra vishessH| chamaNDaH (puM0) [cham+aNDan] anAtha, maatRpitRvihiin| chavikara (vi0) prabhA phailAne vaalaa| charda (aka0) vamana karanA, kai krnaa| chavicchala (napuM0) pratibimba ke bhaane| (jayo0 24/58) chardaH (puM0) [cha+ghaJ] vmn| chavi-darzinI (vi.) kAntyavalokinI, sauMdarya ko dekhane vaalii| chardiH (strI0) vamana krnaa| (jayo0 10/40) For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chavibhAk 398 chichI chavibhAk (vi0) chavi dhAraka, chaviM zobhA vibhrti| (jayo0 chAndas (vi0) [chandas+a cA] 1. vedajJa, vedAdhyayanazIla, 11/13) 2. chandobaddha racanA, chndshaastr| chanda eva chAndasaM chandazAstra chaviravikalarUpa (vi0) nirvikAratA, nirdoSa mudraa| (suda0 (jayo0 vR0 2/53) 75) chAyavidhiH (strI0) chAyA vidhi| pratibhAti girIzvaraH sa ca chavilAJchita (vi0) prabhA se cihnita, kAnti se pripuurnn| saphalacchAyavidhiM sdaacrn| (vIro07/19) (jayo0 18/103) chAyA (strI0) 1. kAnti, prabhA, praNAlI, pratimUrti, prvRtti| chaha -saMkhyA vizeSa, sstt| (bhakti0 9) saundarya laavnny| (jayo0 3/113, 22/48) chAyA chAga (vi0) bakarA, aj| (vIro0 1/31) kAntirdharmAbhAvA- 2. chappara, chata, (jayo0 22/82) 3. chAgaM (puM0) bakarI kA duudh| parachAI, chadi, chAMha, chaaNv| svalpapapallavacchAyA (suda0 chAgabhojanaM (napu0) bhedd'iyaa| 112) 4. pudgala kA eka guNa (tasa05/24) 'chAyA chAgaNaH (puM0) kaMDA, karISa, uple| prakAzAvaraNanimittA' chAyA prakAza kA AvaraNa hai| chAyA chAgamukhaH (puM0) kaartikey| tamorUpA sA channA praluptA bhavati (jayo0 vR0 1149) chAgala (vi0) bakarI se prApta hone vaalaa| 5. manuSya kA prtibimb| 6. vrnnaadivikaar| chayati chinatti chAgalaH (puM0) bkraa| (jayo0 26/103) vaa''tpmitichaayaa| 7. prticchndmaatraa| chidyate, chANaza: (puM0) choMka, bdhaar| chinattyAtmanamiti vA chaayaa| chAta (vi0) vibhakta, kATA gyaa| chAyAgatiH (strI0) chAyA kA gmn| chAtra: (puM0) [chatraM gurorveguNyAvaraNaM zIlamasya-chatra+Na] vidyArthI, | chAyAgrahaH (puM0) darpaNa, shiishaa| ziSya, adhyayanazIla vykti| chAyAchAdita (vi0) chAyA se pravArita, (jayo0 1489) chAtrakarman (napuM0) chAtra kriyA, chaatrkrttvy| chAyAtanayaH (puM0) sUryaputra shni| chAtrakhaNDaM (napuM0) chAtra smuuh| chAyAtaruH (puM0) saghana chAyA vAlA vRkss| chAtragaNDaH (puM0) zloka kA prAraMbhika pada, kAvya kA eka chAyA dvitIya (puM0) chAyAdhArI, eka mAtra chAyA vaalaa| aMza chAyAnapAtagatiH (strI0) chAyA ke pIche nahIM calanA, puruSa chAtradarzana (napuM0) nikalA gayA navanIta, eka dina kA nikAlA apanI chAyA ke pIche nahIM cltaa| gayA nainU, mkkhn| chAyApathaH (puM0) pryaavrnn| chAtrA (strI0) ziSyAH chAyAbhRt (puM0) candra, shshi| chAdaM (napuM0) [chad+Nica+ghaJ] chappara, cht| chAyAmAnaH (puM0) cndr| chAdanaM (napuM0) 1. AvaraNa, Acchadana, DhakanA, pravAraNa aadi| chAyAmitraM (napuM0) chAtA, Atapatra, chtrii| (jayo0 vR0 23/28) anubhUtavRttitA chAdanam chAyAmRgadhara (puM0) candra, indu, shshi| prtibndhhetusnnidhaan| saMvaraNa, sthgn| 2. paridhAna, vastra, chAyAyantraM (napuM0) dhUpadhar3I, kAla bodhaka yntr| AMcala, 3. ptr| chAyAvanta (vi0) chAyA yukta, chAyAvAn chAyA se shit| chAdanakarman (napuM0) AcchAdana kriyA, saMvaraNa kriyaa| (vIro0 22/29) chAyAvanto mahAtmAnaM pAdapA iva bhuutle| chAdana vastraM (napuM0) aJcala, AMcala, cunnii| (jayo0 17/43) (vIro0 22/29) chAdayituM (he0kR0) goptam (jayo0 13/43) Dhakane ke lie, chAyAvihIna (vi0) acchAya, parachAI rhit| AcchAdana ke lie| chAlI (strI0) bakarI, ajA (jayo0 11/32) (jayo0 vR0 chAdita (vi.) prasArita, Acchanna, AvRta, DhakA huA, prvaarit| 111/3) (jayo0 27/28) chAyA-chAdita-saraNo guNena vivinazriyaH chiH (strI) [cho+ki] gAlI, apshbd| zrImAn (jayo0 1/89) chikkA (strI0) chIMga, jhiiNknaa| chAdyikaH (puM0) [chAn+Thak] dhUrta. Thaka, kpttii| chichI (strI0) ghRNita shbd| For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chiti churaNaM chiti (strI0) bhUtala, pRthivii| (samu0 1/22) chitiparAyaNaH (puM0) 1. pRthivI pravINa, 2. talavAra meM nipunn| (samu01/22) chittiH (strI0) [chid+ktin] kATanA, khaNDa karanA, vinAza krnaa| yenAsau janirAyatiH sakazalA pnycaaytcchittye| (jayA0 27/66) chittaya-vinAzAya ( jayo0 vR0 27/66) chitvara (vi0) [livarap] 1. kATanA, khaNDa karanA. vinAza, mAranA. vidIrNa krnaa| 2. zAMta karanA, sudhaarnaa| chid (saka0) kATanA, phAr3anA, vidIrNa karanA, nAza krnaa| jItanA (samu04/79) 'mohamazchidyata ityudArAt' (bhakti030) chidakaM (napuM0) 1. vajra, Ayudha vishess| 2. hIrA, hiirk| chidA (strI0) [chid+a+TAp] vibhAjana, vinAza, khnndd| chidi (strI0) [chid+in ] chedana, kulhaadd'aa| chidibhRt (puM0) zveta, scchidr| (jayo0 10/27) chidiraH (pu0) [chid-kiraca] kulhaadd'aa| chidara (vi0) vibhakta karane vAlA, kATane vaalaa| chidyamAna (vi0) vibhakta kiyA gayA, chedA gyaa| (samya0 139) chidraM (napuM0) [chipraka] vila, garta, gaDDhA, cheda, vivara, randha, gavhara-(jayo0 vR0 24/47) daraja, kaTAba, draar| (vIro01/19) * doSa, suraakh| (vIro0 vR0 1/19) chidra (vi0) chedA huA, kaTA huA, vibhakta, chidra yukt| chidrakuTa (vi0) ghar3e ke nIce ched| chidrakarNa (vi0) chide hue kAnoM vaalaa| chidragata (vi0) chidrayukta, doSa yukt| chidaghaTa (vi0) cheda vAlA ghdd'aa| chidradarzana (vi0) doSa prdrshn| chidapUraNaM (napuM0) 1. bila bharaNa chidra, puurnaa| 2. doSApakaraNa, klhnivaarnn| nIrapUra iva saMcaran sa vA chidrapUraNavidhI vicaarvaan| (jayo0 7/56) chidrAnujIvin (vi0) doSa nikAlane vAlA, kalaha karane chidrAntaraH (puM0) veNt| chidAtman (vi0) doSa prakaTa karane vaalaa| chidrAnveSa (vi0) doSa nikAlane vaalaa| chidrAnveSI (vi0) doSa vyakta karane vaalaa| chidrita (vi0) [chidra itac] randhra yukta, vivara sahita, cheda se paripUrNa, chidA huA, vidhA huaa| chinna (bhU0ka0kR0) [chid+kta] vibhakta, kaTA huA, khaNDita, vikIrNa, TUTA huaa| (samya0 139) chinnakarman (vi0) karma vimukta huaa| chinnakaSAya (vi0) kapAya rhit| chinnakSobha (vi0) rAga-dveSa rhit| chinnakeza (vi0) kaTe hue keza vAlA, munnddit| chinnatapa (vi0) tapa se rhit| chinnataru (vi0) kaTA huA vRkSA chinnateja (vi0) kSINa teja vaalaa| chinnadAna (vi0) dAna meM antraay| chinnadoSa (vi0) doSa rhit| chinnadharma (vi0) dharma cyuta, dharma vimukh| chinnanimitta (vi0) traikAlika jJAna kA kaarnn| chinnapApa (vi0) pApa se rhit| chinnapuNya (vi0) kSINa puNya vAlA, vidIrNa 'punny| chinnaphala (vi0) girA huA phl| chinnabhinna (vi0) ksst-viksst| chinnamastaka (vi0) kaTe hue sira vaalaa| chinnamUla (vi0) vimUla vinaSTa vAlA, sarvasvakSINa, rikta, abhaav| chinnamoha (vi0) moha rahitA 'chinnaH praNaSTo moho mugdhabhAvo' (jayo0 vR0 10/96) chinnazvAsa (vi0) damA yukt| chinnasaMzaya (vi0) saMzaya rhit| chinnasvapna (vi0) paraspara ke sambaMdha se rahita svapna, tIrthakara kI mAtA ko dikhane vAle svpn| chuchundaraH (puM0) eka jantu, jo mUSaka kI jAti kA hotA hai| chuchundarI (strI0) eka jntu| chudra,TikA (strI0) kiMkiNI (vIro0 6/29) chup (saka0) 1. kATanA, vibhakta karanA, utkIrNa krnaa| 2. lIpanA, potanA, avaguNThita karanA, milaanaa| churaNaM (napuM0) [chur + lyuT] lIpanA, saannaa| vaalaa| chidrAnusandhAnin (vi0) chidrAnveSI, doSI, dUsare para Aropa lagAne vaalaa| chidrAnusAritva (vi) doya nikAlane vaalaa| kauTilyametatkhalu cApavallyA chidrAnusAritvamidaM murlyaam| (suda0 1/34) For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir churA 400 jakSa churA (strI0) [chur+kaTAp] cUnA, araas| churikA (strI0) [kSura+kvun+TAp] 0churI, cAkU, kRpANa putrii| (jayo0 14/51) (vIro0 1/36) churita (bhU0ka0kR0) [kSura+kta] khacita, jaDita, AcchAdita kiyaa| churI (strI0) [kSur+GIS] cAkU, churii| chad (saka0) jalAnA, camakanA, camana krnaa| chardati, chrdyti| cheka (vi0) 1. zaharI, naagrik| 2. buddhimAn naagr| chekAnuprAsa (puM0) jahAM eka hI bAra varNoM ko AvRtti hotI hai yA eka hI bAra ghaTane vAlI smaantaa| zirISa-koSAdapi komale te pade vadeti praghaNaM tdete| asmAkamazmAdhikahIra vIrapUrNa kuto'laGkaruto'tha dhiir|| (jayo0 3/25) chedaH (puM0) [chid+ghaJ] kATanA, 1. tor3anA, bhaMga karanA, nAza krnaa| 2. chinna, virAma, gatirodha, 0samApti, 0lopa, 0abhAva, 0khaNDa, 0Tukar3A, 0bhAga, hissA, niraakrnn| 3. azuddha upyog| 4. aticAra, doss| 5. avayavoM apnyn| karNanAsikA dInAmavayavAnAmayanayana ched:| (sa0si0 7/25) 6. ahApana pravrajyAhApanaM ched:| apavartana, apahAra 7. cheda-prAyazcitta, AlocanA kA bhI nAma hai| avasthAna kA nAma bhI chaMda hai| svastha bhAva kA cyuta honA bhI chaMda hai| 'svasthabhAvacyuta lakSaNa: chedo bhvti|' (prava0sA0ca0 3/10) chedagatiH (strI0) cheda ko prApta honA 0chedasthAna, nirAkaraNa kI avsthaa| chinnAnAM gati: chedgtiH| (ta0vA0 5/24) chedaka (vi0) takSaNa, naashk| naSTa karane vaalii| janma-jarA mRtyu-rUpa-santApa-tritayocchedakasya jinendra eva cndr| (jayo0 vR0 24/70) parasya zatrostakSakaH chedakazca jaayte| (jayo0 vR0 6/104) chedanaM (napuM0) [chid-lyuT] 1. khaNDa karanA, vidIrNa karanA, nAza, ghAta, vinAza, vibhakta karanA, vibhAga karanA, Tukar3e krnaa| 2. anubhAga, khaNDa, bhAga, hissA, aNsh| chedanaM karmaNaH sthitighaatH| chedanakriyA (strI0) nAzaka kriyA, vinAzaka baadhaa| chedavartiH (strI0) saMhanana vizeSa, sevArtta sNhnn| chaThA saMhanana, jisameM haDDiyAM paraspara cheda se yukta ho, kIloM se bhI sambaddha na ho| vaha prAyaH manuSyoM ke hotA hai aura sadA telamardana Adi kI apekSA karatA hai| chedaspRSTaH (puM0) chedavarti saMhanana, sevArtta sNhnn| chedAhaH (puM0) prAzyacitta vizeSa, zrAmaNya avasthA meM kucha aMza kA cheda krnaa| chediH (puM0) bar3haI, sudhAra, vishvkrmaa| chamaNDaH (puM0) anAthA chelakaH (puM0) bakarA, dhAga, aj| chaidikaH (puM0) beMta, dnnddaa| chedopasthApakaH (puM0) aTThAIsa mUlaguNoM meM pramAdayukta saadhu| mUlaguNesu pamatto samaNo chedovaTThAvago hodi| (prava0 3/9) chedopasthApanaM (napuM0) vrata vinAza para puna: vizuddhi karanA, cAritra meM doSa lagane para puna: mahAvratoM meM sthApita kiyA jaanaa| chedopasthApanA (strI0) chedopasthApana zuddhi sNym| doSoM kA ucita prtikaar| cho (saka0) kATanA, khaNDa karanA, vidIrNa krnaa| choTikA (strI0) [chuT+Nvul+TAp] cuttkii| choTita (vi0) girAne vAlA, chor3ane vaalaa| choTita doSaH (puM0) bhojya sAmagrI ko girAte hue AhAra krnaa| choraNaM (napuM0) [chuT+ lyuT] tyAga karanA, chodd'naa| jaH (puM0) cavarga kA tRtIya vyaJjana, isakA uccAraNa sthAna tAlu hai| jakAra (jayo0 vR0 1/54) jaH (puM0) 1. janma, utpatti, 2. janaka, 3. viSNu, 4. kAnti, prabhAva, aabhaa| ja (vi0) vaMzaja, kulaja, janmaja, udbhUta, utpanna huaa| samAsa ke anta meM yA zabda ke anta meM 'ja' lagane para vaha zabda utpatti kA bodha karAne lagatA hai| jaise-vaMza+ja-vaMzaja, veza meM utpnn| vArija-vAri meM utpanna hone vAlA kml| aNDaja-aNDe se utpnn| jakAraH (puM0) 'ja' varNa, jisakA uccAraNa sthAna tAlu hai| (jayo0 17/187) jakuTaH (puM0) 1. malayaparvata, 2. zvAna, kuttaa| jakSu (saka0) upabhoga karanA, khaanaa| For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jakSaNaM 401 jaghanaM jakSaNaM (napuM0) [jakSa lyuTa] upabhoga, bhakSaNa, bhuNjn| jagadIzasutaH (puM0) bhrt| RSabha ko jagadIza kahA gayA, jagajjayI (vi0) vizvavijetA, lokjyii| (jayo0 11/22) unakA putra bhrt| jagadIzasyAdIzvarasya suto bhrtckrvrtii| jagajjigISa (vi0) vizva vijetA, lokjyii| (jayo0 14/31) (jayo0 vR0 23/89) jagajjetA (vi0) vizvajayI, lokjyii| jitvA'kSANi | jagadIzvaraH (puM0) Rssbhdev| (hita0saM06) dharmazcArthazca samAvasadiha jagajjetA sa aatmpriyH| (vIro0 18/27) kAmazca, mokSazceti ctussttym| sAdhyatvena manuSyasya samAha jagat (vi0) saMsAra, loka, vishv| (suda0 4/14) (jayo0 jgdiishvrH|| (li06) 1/10) kiM kimasti jagati prasiddhimatkasya sampadatha jagadekatAta (puM0) jagat ke advitIya guru RSabha ko jagat kIdRzI vipd| dravya nAma samaye prapazyatAM no vitarkaviSayA kA guru kahA gayA kyoMki unhoMne sarvaprathama jagat ke hi vstutaa|| (jayo0 2/49) bhayaMkarA sA jagato'tha rAtri prANiyoM ke hitArtha asi, masi, kRSi, vANijya, zilpAdi (samya0 1/1) kA kathana kiyA thaa| 2. cetana-acetana dravya samudAya kA nAma jagat hai| dravyoM jagadekadevaH (puM0) AdIzvara RSabhadeva, nAbheyaja, aadibrhm| ke samudAya ko jagat kahate haiN| 'jagat cetanAcetanadravya- jagatAM sarveSAM jIvAnAmeko devaH, prkaashgt| RSabhaH (jayo0 sNhtiH|' (bha0A0TI0 82) carAcara kA samudAya bhI vR 27/1) jagat hai| 'IzitA tu jagatAM purudev:| (jayo0 4/49) jagadekavibhUSaNaM (napuM0) ekamAtra advitIya AbhUSaNa svruup| jagatkartR (puM0) sRssttikrtaa| bhUSaNairbhUSayAmAsa jgdekvibhuussnnm| (vIro0 7/37) jagatcakSuH (pu0) suury| jagadevaH (puM0) jagannaga, saMsAra kA dev| (jayo0 1/10) jagattattvaM (napu0) vizva ke pdaarth| jagattattvaM sphuTIkartu jagatpAlaH (puM0) vishvmbhr| (vIro0 5/23) manomukuramAtmanaH' (vIro0 10/15) jagannagaH (puM0) jgdev| (dayo0 1/10) jagattilakaH (pu0) saMyama kA shiromnni| (pu0 1/97) jagannAtha: (puM0) vizva kA svAmI, RSabhadeva kA eka naam| jagatpUta (puM0) samyak guru, sacce guru| (jayo0 1/104) jaganmohakara (vi0) jagat ko moha utpanna karane vaalaa| yantraM jagatsamasta (vi0) sampUrNa loka (jayo0 vR0 1/15) jaganmohakara svabhAvAtsamaGkitaM manmathamantriNA vaa| (jayo0 jagatazchAyA: (strI0) saMsAra prnnaalii| jagataH zarIradhAriNa: 11/58) prANisatchAyA prtimuurti| (jayo0 ) jaganmohinI (strI0) lakSmI (suda0 1/40) jagatI (strI0) bhUmi, pRthivii| (jayo0 13/24) jagannivAsaH (puM0) paramAtmA, saMsAra kA sthAna, loka kA jagatItalaM (napuM0) bhUtala, pRthiviitl| (samu0 8/13) (bhakti0 aadhaar| 31) kasyApi prArthanA kshcidityevmvhelyet| jaganmAnya (vi0) vizva mAnyatA vaalaa| (vIro0 22/7) manuSyatAmarAptazcedyathA tvaM jgtiitle|| (suda0 134) jaganuH (strI0) agni, aag| jagatIzvaraH (puM0) nRpa, raajaa| jagaprasUta (vi0) jaga kI utptti| (vIro0 17/1) jagatIruhaH (puM0) tarU, vRkSA jagarAH (puM0) kvc| jagadguru (puM0) Rssiraaj| (jayo0 1/33) jagarAgra (puM0) kavaca praant| (jayo0 7/107) jagadvyApin (vi0) vizvavyApI (vIro0 10/39) jagala (vi0) [jaH jAtaH san galati-gac+ac] cAlAka, jagaMdala (napaM0) jagat meM antr| (suda0 4/1) dhrt| jagadantaH (puM0) saMsAra ke bhiitr| (suda081) jagalaM (napuM0) 1. kavaca, 2. gobr| jagadvibhUSaNaM (napu0) saMsAra kA alNkrnn| (suda0 34) jaggha (vi0) [ad+kta] bhugita, khAdita, khAyA huaa| jagaddhitaM (napuM0) loka kalyANa (suda0 2/26) jagghiH (strI0) [ad+ktin] bhojana, khaanaa| jagadambikA (strI0) devii| jagatAM prANinAmambikA pratipAli | jaghanaM (napuM0) [hnaac, dvitvam] zroNI, nitmb| (jayo0 ke yami tasyA devyaa| (vIro0 1/35) vR03/60) 1. kUlhA, cUtar3a, puTThA, 2. striyoM kA peDU, jagadAhlAdaka (vi0) saMsAra ko Anandita karane vaalaa| (vIro087) | 3. senA kA pichalA bhAga, surakSita bhaag| For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra jaghanamUla www.kobatirth.org jaghanamUla (napuM0) zroNipUrI bhAga, uurusthl| (jayo0 17/113) jaghanasthalI (vi0) nitambapradeza vAlI (jayo0 0 24/2) jaghanAghAta (puM0) zroNipura ghAta, nitambAghAta / 'jaghanaiH zroNipuro bhAgairyosAvAghAtaH' (jayo0 vR0 24 / 84) " jaghanya (vi0 ) [ jaghane bhava+yat] sabase pIche antima / 1. adhama, nIca, girA huaa| 2. vratAhita atyanta duSTa, patita, kSudrapariNAmI / 'santoSayan khaTTiko jaghanyaH / (vIro0 16/16) 3. sarvasAdhAraNa loga (dayo0 vR0 118) jaghanya - antarAtmA (puM0) jivabhaktaguNa grahaNa meM anurakta, AtmanindA se yukta, avirata samyagdRSTi / jaghanya - antamuhUtaH (puM0) eka pramANa vizeSa, eka samaya adhika aavlii| jaghanya apahRta (vi0) bAhya sAdhanoM se yukta / jaghanyapadaM (napuM0) patita pada jaghanyapAtra : ( napuM0) zIlavAn, mithyAdRSTi puruSa, avirata samyagdRSTi jIva, vratarahita vykti| 'vratena rahita sudRzaM jaghanyam' (sAgAra dharmAmRta 8/44) 'jaghanyaM zIlavAn mithyAdRSTizca puruSo bhvet| ( mahApurANa 20 / 140 ) 'aviraisammAilI jahaNaNapataM u akkhiyaM samaye / ' jaghanyabhAva: (puM0) kSudrabhAva, duSTa pariNAma, bure vicAra / jaghanyasthiti (strI0) eka samaya pramANa vAlI sthiti / jaghniH (vi0) aakrmnnkaarii| jaghnu (vi0) AkramaNa karane vAlA, prahAra karane vAlA / jaGgam (napuM0) jaMga, ayaska / loha para lagane jNg| jaGgama (vi0 ) [ gam + yaG + ac] 1. jIvita, cara, jIvadhArI / calAyamAna, hilane-Dulane vaalaa| 2. apane bacce / nijamaGgajamaGga jaGgamaM sahasotthApaya dhRsstt| (jayo0 13/15) jaGgamapratimA (svI0) arihaMta pratimA mokSagamanakAle 'ekasmin samaye jinapratimA jaGgamA kathyate' (darzana0 35 ) jaGgalaM (napuM0) [gal+yaG+ac] marudharA, marubhUmi, marusthala, jala se rahita pradeza, mAravADa pariyAtrAdi pradeza / jaGgAla (napuM0) mer3ha, bAMdha, sImA, cihna jaDulaM (napuM0) ( gam + yadula] viSa, jahara + jaGghaH (puM0) jaMghA, piNDalI, Takhane se lekara ghuTane taka kA bhAga / abAlabhAvato jase suvRtte vilasanoH / (jayo0 3 / 46 ) jaGghA (strI0) [ anya kuTijaM gacchati ac] jApa, piNDalI | jaGghAkArika (vi0) dhAvaka, harakAra, saMdezavAhaka / 402 jaThara- vahnidhara: jahAcAraNA (strI0) eka Rddhi vizeSa, jisake prabhAva se pRthivI ke cAra aMgula Upara AkAza meM ghuTane mor3e binA bahuta yojana taka gamana karane meM samartha karAne vAlI Rddhi| Acharya Shri Kailassagarsuri Gyanmandir jAtrANaM (napuM0) jaMghA rakSaka kavaca, Aja krikeTa khela meM jo peDa pahanA jAtA hai| jaGghAsadRzI (vi0) jaMghAoM ke samAna (jayo0 vR0 11/20 ) jahila (vi0) [jaGghA ilac] pravAcaka, phurtIlA tIvragati vaalaa| jaj (aka0 ) lar3anA, yuddha krnaa| jada (aka0) juTa jAnA, tatpara honA / jaTA ( strI0) [jaT+ac+TAp] 1. zAkhA, jar3a, 2. zatAvarI pAdapa 3. lambe bAloM kA jhuNTha, Apasa meM cipake hue keza samUha | jaTAvIra : (puM0) ziva / jaTAdharaH (puM0) ziva / jaTAjUTa (vi0) jaTAoM yukt| jaTAjvAla (puM0) dIpaka, laip| jaTAyuH (puM0) [jaTaM saMhanamAyuH yasya ] 1. zyenI aura aruNa kA putra / 2. eka pakSI / jaTAla (vi0 ) [ jaTA+lac] jalAdhArI, ghuMgharAle keshvaalaa| (suda0 3/14) jaTi: (strI0) gUlara pAdapa, saMghAta jaTin (vi0) jttaadhaarii| jaTila ( vi0 ) [ jaTA+ilac] 1. jaTAdhArI / 2. avyasthita, kaThina vyApta 3. abhedya, sapanA jaTila : (puM0) siMha | jaThara (vi0) [jAyate janturgarbho vAsmin jara ara ThAntadezaH ] 1. kaThora, sakhta, dRr3ha / jaTharaH (puM0) udara, peDU, garbhAzaya, udara madhyabhAga (jayo0 13/60) jaThara jvAlA (strI0) ura bhUkha, udarAgni jaThara yaMtraNA ( strI0) zUla, garbhAvAsa kA kaSTa jaThara yAtanA (strI0) garbha piidd'aa| gaTharavyathA ( strI0) udarazUla / jaThara vahniH (strI0) jaTharAgni jaThara- vahnidhara: (puM0) udara / jaTharavahni dharatIti jaTharavahnidharamudaram / (jayo0 vR0 9/37) For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jaThara-vyAdhi 403 janakArin jaThara-vyAdhi (strI0) udarapIr3A, garbha pIr3A, garbhAzaya du:kh| jaDadhIzvaraH (puM0) muurkh| (vIro0 9/89) jaTharAgniH (strI0) peTa meM sthita agni, AhAra ko pacAne jaDaprasaGgaH (puM0) mUrkha kI saMgati, muurkhsmaagm| (vIro0 vAlI agni| 5/10) gatasya jIvasya jddprsnggm| (vIro0 18/3) jaDa (vi0) [ jalati ghanIbhavati-jal+ac] 1. mUrkha, ajJa, jaDarAzi (strI0) jaDatA kI pramukhatA, mUrkhatA kA yog| anabhijJA, ajnyaanii| (jayo0 vR0 2/148) (suda0 3/46) asminnidAnImajaDe'pi kAle ruciH zuciH syAtkhalu jaDAntakaraNaM (napuM0) vimuuddhmn| (jayo0 vR0 2/142) sttmaa''le| (suda0 1/6) 2. ThiThurA huA, jamA huaa| jaDAzayaH (puM0) nirviveka, viveka kA abhAva, jJAnatA kA 3. gatihIna, mandara, apNg| 4. nizcetana, cetanA rahita, abhaav| (suda0 1/6) mUrkhahRdaya mahAmUrkha-koI navayuvatI vivekshuuny| (jayo0 1/47), 5. udAsIna, sNjnyaashuuny| svayaMvara maMDapa meM navayuvakoM ko chor3akara sabase anta meM jaDakarman (strI0) udAsIna janya kaam| baiThe hue bRddha manuSya kA varaNa kare to use mahAmUrkha kahA jaDajaM (napuM0) 1. jalaja, kamala, 2. jaDatA yukta (jayo0 jaaegaa| 1/47) jaDAzayatva (vi0) mUrkhatA yukta, ajJAnatA karane vAlA, jaDajAta (vi0) jaDatA ko prApta hone vaale| jaDasya ajJasya vivekatA se vimukha huaa| (samu0 6/40) jAtam (jayo0 1/58) (suda0 5/2) 1. jahAja tor3ane jaDiman (puM0) [jaDa+imanic] 1. jar3atA, mandatA, buddhihiintaa| vaale| kriyate vipravarihAdaro jaDajAtasya smutsvtH| (suda0 2. mUrchA, Asakti, sNjnyaahiintaa| 3/2) jatu (napuM0) [jAyate vRkSAdibhyaH jana+u+ta] laakh| jaDajAdhinAmaH (pu0) 1. mUrkhanAtha, muurkhaadhipti| 'jaDajAnAM jatukaM (napuM0) [jatu+kan] lAkha, mhaavr| mUrkhANA vAdhinAtha: svAmI' (jayo0 vR0 8/7) 2. jatukA (napuM0) [jatuka+TAp] 1. lAkha, camagAdar3A kamalanAtha-jaDajAnAM kamalAnAM adhinAtha: svAmI (jayo0 jatukI (strI0) [jatuka GIS] cmgaaddd'| vR08/7) jatupariNatiH (strI0) lAkha kA prinnmn| (jayo0 vR0 jaDatA (vi0) [jaDatal+TAp] mUrkhatva (jayo0 2/146) 12/106) ajJAna, mUrkhatA, AlasyapanA, buddhihInatA, vipariNAma. | jatru (napu0) [jn|ru] haMsulI, grIvA hddddii| nirvicAra-'jaDatayA vipariNAmatayA nirvicAratayA' (jayo0 jan (aka0) utpanna honA, paidA honA, janma honA, nikalanA, vR0 1/85) 'sumanastA jar3atAyAzca bhavatyantaH' (suda0 phUTanA, ghttnaa| (jayo0 vR0 1/23) janaH (puM0) [jan+ac] 1. prANI, mnussy| (jayo0 vR0 * ajJatA-'jaDatAyA apakAriNImataH' (suda0 3/32) 1/14) puruSa, vyakti-'bho bho janA vIravibhorguNaughA jaDatva (vi0) mUrkhatA, ajnyaantaa| -naso'nukUlaM smrtaamoghaa| (suda0 1/4) 'muktau janaH jaDatAtigata (vi0) ajJAnatA se dUra huA, vAri se dUra, vijJa saMsaraNAtsubhogaH' (jayo01/22) 2. jIvita prANI, jantu, bnaa| (jayo0 6/110) 'jaDatAto ati gato dUravartI janasya (samya0 155) janaH (samya0 154) bhavannapi' (jayo0 vR06/110) janakaH (puM0) 1. pitA, janmadAtA, taat| (jayo0 vR0 3/116) jaDatApakaraNaM (napuM0) 1. grISma Rtu jyeSTha maas| 'jaDaH 'razmivega-janako'pyatha mAtA' (samu0 5/24) 2. pUjya, pravarazcAsau tApazca jaDatApastasya karaNAya jyeSTho guruH bar3e-so'smevajanakAyAsau rAjai rAjA jinAya yA (suda0 4/20) jyeSThamAsaH' (jayo0 22/17) 2. mUkhatA ko dUra karane janaka (vi0) [jan+Nic+Nvula] paidA karane vAlA, janmadAtA, vaalii| jar3atAyA mUrkhabhAvasya karaNAya vinaashnaay| (jayo0 utpanna karane vaalaa| vR0 22/17) janakAtmajA (strI0) janaka rAjA kI putrI siitaa| (jayo0 jaDadhI (strI0) jar3amati, mNdbuddhi| pApiSThena durAtmanA jaDadhiyA mAyAvinA lobhinaa| (muni0 18) vRddho varAko jaDadhI janakasutA (strI0) siitaa| (suda0 88) rayeNa jAto'dhunA vibhrmsNyutaanaam| (vIro0 4/23) janakArin (vi.) klyaannkaarii| 13/59) For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir janaghoSaH 404 janAzrayaH janaghoSa: (puM0) janatA kA svara, jana jana kI pukaar| janamataH (vi0) loka abhiprAya, logoM kI vicAradhArA, jnaadesh| janacakSus (napu0) sUrya, dinkr| janamaJcaH (puM0) jana samudAya, loka smuuh| (jayo0 ) janagAmaH (puM0) caannddaal| janamaryAdA (strI0) sarvamAnya rIti, loka paddhati, lokdhaaraa| janatA (strI0) (janAnAM samUha:] prajAvarga, sarvasAdhAraNa jn| janamAnya (vi0) sakala sammata, sarva sammata, sabhI logoM dvArA (jayo0 12/57) 'janatAyAH prajAvargasya modasindhuH' (jayo0 mAnI gii| (dayo0 1/14) 5/34) bhUraJjana (jayo0 1) janamodaH (puM0) loka Amoda, janatA kA parama hrss| janatAnandajanakaH (pu0) janatA ke Ananda kA AdhAra, prajA janamejayaH (puM0) eka nRpa, rAjA, hastinApura kA adhipti| ke Ananda kA hitaiSI-'janatAyAH lokasamUhasya Ananda janayitR (vi0) janma dene vAlA, sRssttikrtaa| jagatItyAnandajanakaH sammadakaraH' (jayo0 vR0 2/143) janayitrI (strI0) [janayitR+GIS] mAtA, jnnii| janatAvazagA (vi0) prajA kA hitaiSI, prajA kA mn-psnd| janaraJjanaM (napuM0) loka harSa, jana aamod| janakasutAdika 'janatAyA vazagA bhavani yathA janatAyAH prasattiH syaat| vRttavacastu jnrnyjnkRtkevlmstu| (suda0 88) (jayo0 vR0 4/11) janavAdaH (puM0) janazruti, lokakathana, lokaapvaad| janatrA (strI0) Atapatra, chatarI, chaataa| janavyavahAraH (puM0) loka pracalana, loka vyaapaar| janadevaH (puM0) nRpa, raajaa| janazISaH (puM0) jana shiromnni| (jayo0 9/75) janadhanaM (napuM0) prjaadhn| janazruta (vi0) vikhyaat| jananaM (napuM0) [jana lyuT] janma, utpatti, prasUti, prasava, janazrutiH (strI0) kiNvdntii| sRjana, utpaadn| janasaGghaTTanaM (napuM0) janasamUha, janasamudAyA 'janAnAM saMghaTTanaM janana (vi0) utpanna karane vAlA, jnmdaataa| 1. jIvana, samardo'sti' (jayo0 13/15) astitva, udy| janasannivezaH (puM0) jana smuuh| (vIro0 18/11) jana-nAyakaH (puM0) nRpa, raajaa| vibhUtimattva dadhatA'pyanena janasamudAyaH (puM0) 1. kAraka, chAvanI, sainika par3Ava mahezvaratvaM jnnaayken| (jayo0 3/13) sthAna-'kaTakaM janasamudAyaM dadhAmi (jayo0 vR0 12/124) janani: (strI0) [jan+ani] mAtA, mAM, ammA, akkA, aaii| 2. svajanacakra, sujanacakra (jayo0 vR0 6/48) jananI (strI0) 1. mAtA (samu0 3/11) 'janayati janasamUhaH (puM0) 1. loka smprdaay| (dayo0 10) rAjye prAdurbhAvayatyapatyamiti jananI' santAna ko janma dene vAlI saMtuSTasya janasamUhasya (jayo0 vR0 1/19) 2. vraja (jayo0 strii| 2. karuNA, dyaa| 3. camagAdar3a, 4. lAkha, laakssaa| vR0 5/8) jananIjanatIya (vi0) mAtRtulya dhaay| (suda0 3/21) janasAkSI (vi0) kahAvata, kiNvdntii| jana eva sAkSI jJAtA'sti jananImudaH (pu0) maatRcittvinod| (vIro0 5/41) (jayo0 6/118) supallavAkhyAnatayA sadaivA'nubhAvayantyo jananImude vaa| janasevI (vi0) janatA kA sevakA (vIro0 18/12) devyo'nvagustAM madhurAM nidAnAllatA yathA kautuksmbidhaanaa|| janAtiga (vi0) asAdhAraNa, asAmAnya, atimaanv| (vIro0 5/41) janApavAdaH (puM0) loka nindA, lokaapvaad| (jayo0 1/67) janapadaH (puM0) 1. rASTra, nagara, sAmrAjya, raajdhaanii| 2. janAdhAra (puM0) jnsmuuh| jnsmudaay| deza kA eka prdesh/hissaa| janasAdhAraNa, janAdhipaH (puM0) nRpa, raajaa| prjaa| janAdhinAthA (puM0) rAjA, adhipti| janapadin (puM0) rAjA, ngraadhipti| janAntaH (puM0) zUnyasthAna, ekAnta nirjn| janapravAdaH (puM0) janazruti, janavAda, lokApavAda, kiNvdntii| janAntikaM (napuM0) gupta sNvaad| janapriya (vi0) loka priya, jana hitecchu, jana-pasanda, loka | janArdanaH (puM0) vissnnu| raMjana kA dhaark| janAkIrNaH (vi0) jnsmudaay| janabhUmi (strI0) nagara bhUmi, vana bhuumi| (jayo0 13/42) | janAzrayaH (puM0) lokAdhAra, jana sahArA, jnsthaan| (jayo0 For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir janiH 405 janman 3/72) kalatraM hi suvarNorustambhaM kAmijanAzrayam' (jayo0 januSmatA (vi0) janmatA, utpttipnaa| (dayo0 39) 3/72) campApurI nAma janAzrayaM taM zriyo nidhAne sutarAM janu:sarthi (vi.) janma kI sArthakatA, utpatti kA mahattva, lsntm| (suda0 1/24) janma lene kA pryojn| (suda0 115) tasyaiva sAdhorvacasaH janiH (strI0) [jan+ina] 1. janma, utpatti, sRjana, prsuuti| pramANAjjanI januH sArthamiti bruvANA' (suda0 115) (samya0 45) 2. strI, mAtA, ptnii| 3. putrabadhU, snussaa| | janendraH (puM0) nRpati, adhipti| janikA (strI0) [jani kan+TAp] 1. putravadhU-janIvajanikA janezvaraH (puM0) nRpati, adhipati, raajaa| (jayo0 vR0 12/89) vadhUvA (jayo0 vR0 4/54) 2. rUpavatI nArI (jayo0 | janezvarI (strI0) jnyaanii| (suda0 89) bhojane bhuktojjhite bhuvi 6/41) punaranu kAvila rAjaM janIkayA tarjanIkayA kRtvA | bho jneshvri| (suda0 89) (jayo0 6/41) janaika-bandhuH (puM0) prANimAtra kA eka mAtra mitr| (suda0 janibhU (vi0) utpanna karane vAlI, janma dene vaalii| (suda0 1/3) 112) janoghaH (puM0) jana smudaay| janita (vi0) [jan+Nic+kta] utpanna kiyA gayA, prsuutit| janodAharaNaM (napuM0) yaza, kiirti| (jayo0 vR0 1/22, 2/37) jantuH (puM0) prANI, manuSya, jiiv| (samya0 53) 'saMsAra janit (puM0) [jana Nic+tRc] janaka, pitaa| sphItaye janto vaH' (suda0 4/12) sukhaM ca du:khaM jagatIha janitrI (strI0) jananI, maataa| jantoH (suda0 vR0 111) janI (strI0) nArI, strI, mhilaa| (jayo0 16/46) 'rajanIva jantubadhaH (puM0) prANivadha, prANiyoM kA ghaat| tvamekadA janI mhiibhuj|' vindhyagirenivAsI bhillstvdiiyaaghriyugedekdaasii| tayoragAjjIva janIkA (strI0) patnI. naarii| (jayo0 6/41 jananazIlA namatyadhena nirataraM jntubdhaabhidhen|| (suda04/17) vIro0 6/40) jantumAtraH (puM0) prANi maatr| (vIro0 14/37) janIjanaH (puM0) pramadAsamUha, nArI smuuh| (jayo0 10/58) jantuvirahita (vi0) jIva rahita, caitanya prANi rhit| (hi0 janIjana (puM0) vRddha strii| (suda0 3/11) kuladIpayazaH 43) prakAzite 'patamasyatra jniijnairhite| (suda0 3/11) jantutpattiH (strI0) jiivotptti| (suda0 130) janImanas (pu0) strImana, nArI svbhaav| ravirdhanuH prApya janImanAMsi janman (napuM0) [jan+manin] janma, utpatti (jayo0 vR0 kila prahartuM vilsmaaNsi| (vIro0 9/28) 1/15) 1. udgama, mUla, jiiv| 2. karma ke kAraNa, cAra janIsamAjaH (puM0) strI samAja, nArI vrg| (vIro06/17) gati rUpa utptti|| prANagrahaNa jnm| (bha0A0TI0 25) janIsvanItiH (strI0) striyoM kI ceSTA, nArI pddhti| (vIro0 janma krmvshaaccturgtissuutpttiH|' 6/22) janmakIlaH (puM0) vissnnu| janu (strI0) [jan+3] janma, utpatti, prasUti, prsv| (suda0 janmakuNDalI (strI0) jnmptrikaa| vR070) janmakRt (puM0) janaka, pitaa| januja (vi0) utpanna karane vAlI, janma dene vaalii| (jayo0 janmagata (vi0) janma se praapt| vR0 12/133) janmakSetraM (napuM0) janma sthaan| janusRtyu (strI0) janma mrnn| (dayo0 107) lAbhAlAbhau janmatithi: (strI0) janma dina, janma kA smy| janumRtyuryazo'payaza eva c| (dayo0 107) janmadaH (puM0) janaka, pitaa| janurutsavaH (puM0) jnmotsv| (bhakti0 22) zrIhIbhirAsevita- janmadAtrI (vi0) janma dene vaalii| (samuda0 3/12, jayo0 mAtRkAya devaiH sumerau janurutsavAya' (bhakti0 22) 11/54) janus (napu0) [jan+ usi] janma, utpatti, prasUti, utpAdana janmadinaM (napuM0) janmatithi, janma lene kA din| jiivn| 'anubudhya janurjinezinaH' (jayo0 12/138) (vIro0 janmadivasaH (puM0) jnmtithi| 7/3) janman (napuM0) utptti| (jayo0 vR0 1/3) For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir janmanakSatraM 406 jambUdvIpaH janmanakSatraM (napuM0) janma kA grh| janmanAman (napuM0) janma ke samaya rakhA gayA naam| janmapatraM (napuM0) janma patrikA, jnmkunnddlii| (jayo0 15/69) janmapatrikA (strI0) janmapatra, jnmkunnddlii| janmapratiSThA (strI0) janmasthAna, 1. maatRsthaan| janmabhAj (puM0) jIvita praannii| janmabhASA (strI0) maatRbhaassaa| janmabhUmiH (strI0) maatRbhuumi| janmabhRt (puM0) jIvita praannii| kasmai janmabhRte'pyapadravakaraM na syAt prbhujytaam| (muni0 13) janmayAtrA (strI0) jIvana yaatraa| (vIro0 1871) janmayogaH (puM0) janmapatra, janma kI gnnnaa| janmarogin (vi0) janma se rogI hone vaalaa| janmalagnaM (napuM0) janma smy| janmavat (vi0) janma kI trh| (jayo0 1/23) janmavartman (napuM0) yonisthAna, utpatti sthaan| janmavArtA (strI0) janma lene kI kthaa| janmazoSaNaM (napuM0) janma paripAlana, janma kI saarthktaa| janmasAphalyaM (napuM0) jIvana kA uddezya, jIvana kA lakSya, jIvana kI sphltaa| janmasaMskAraH (puM0) prArambhika saMskAra, janma ke samaya ke ucita niym| (jayo0 11/55) janmasthAnaM (napuM0) 1. janmabhUmi, svdesh| 2. grbhaashy| janmAbhirSayaH (puM0) janmAbhiSeka, tIrthaMkara bAla kA prathama snAna jo sumeru parvata kI pAMDka zilA para kiyA jaataa| janmAbhiSeka dekho uupr| janmin (puM0) jIvanadhArI, praanndhaarii| janmottha-kathA (strI0) jnmvaartaa| nijiiypuurvjnmvaartaa| (jayo0 vR0 23/33) janya (vi0) [jan+Nyat] 1. janma lene vAlA, janita, utpanna, 'kula se smbNdhit| 2. vArayAtrika-varAtI, vara ke zobhA bar3hAne vAle Agantuka kuTumbI (jayo0 vR0 12/134) 3. yAna, vAhana, yAtrA kA saadhn| (jayo0 6/39) janyaH (puM0) 1. varAtI, varayAtrI, vara/dulhe ke sage smbNdhii| 2. janazruti, kiNvdntii| janyaM (napuM0) 1. utpatti, sRSTi, jAta, jnm| 2. bAjAra, melA, mnnddii| 3. apamAnajanaka shbd| 4. saMgrAma, yuddh| janyajana: (puM0) 1. vAra yAtrika, vaaraatii| (jayo0 12/123) 2. saMvAhaka loka (jayo0 6/33) janyAnAM jana: samUho janyajana: saMvAhakaloka: (jayo0 70 6/33) janyahastaM (napuM0) 1. varAtiyoM ke hAtha, prembhaav| 'janyAnAM vArayAtrikANaM hasteSu' (jayo0 vR0 12/134) 2. vadhU/bahuta kI sevikaa/pricaarikaa| 3. sukha, aannd| 4. yaanvaahkaa| (jayo0 vR0 6/39) ucitaM cakrurilApatimitaraM janyA nyntstaam| (jayo0 vR0 6/39) janyuH (puM0) janma, utpatti, praannii| 1. bahni, Aga, 2. brhmaa| jap (saka0) japanA, smaraNa karanA, guna gunAnA, mantra uccAraNa karanA, kahanA, bolanA, prArthanA krnaa| japA (strI0) japA pussy| (suda0 76) japaH (puM0) [jap+ac] apanA, smaraNa karanA, uccAraNa, kahanA, duharAnA, prArthanA (jayo0 vR0 6/64) japaparAyaNaH (puM0) mantra sAdhAnA meM rt| japamAlA (strI0) mantra japane kI maalaa| (jayo0 vR0 17/82) japamAlikA (strI0) mantra kI maalaa| japAzaM (napuM0) japA puSpa, kAmanA krnaa| (jayo0 vR0 6/64) japya (vi0) [jap+yat] japane yogya, prArthanA karane ke yogy| jabha/jambha (aka0) jaMbhAI lenA, ubAsI lenaa| jam (aka0) khAnA, jImanA, bhojana krnaa| jamadagniH (puM0) nAma vizeSa, bhRguvaMza meM utpanna braahmnn| jampatI (puM0) pti-ptnii|| jampatI-kahatI huI, kahane vAlI, bolatI huii| 'pratyAvrajantAmatha ____ jampatI tau' (suda0 2/24) jambAlaH (puM0) [jambha+ghaJ] kAI, sevAra, kiicdd'| jambAlinI (strI0) nadI vishess| jambIraH (puM0) [jambha+Iran] niiNbuu| jambIraH (napuM0) ckotraa| jambukaH (puM0) 1. gIdar3a, 2. adhama puruss| (dayo0 96) jambU (strI0) [jam+ku] jAmuna, jAmuna kA vRkSA (suda0 1/19) (jayo0 vR0 12/14) jambU (puM0) jambukumAra, eka nAma vishess| jambUkumAraH (puM0) arhaddAsa zreSThI kA putra rAjapurI nagarI ke seTha kA putr| shresstthino'pyrhddaassy| jambU taruH (puM0) jAmuna vRkSA (vIro0 vR0 15/25) jambUdvIpaH (puM0) manuSya loka ke ThIka madhya meM sthita eka lAkha yojana pramANa kA eka dviip| (jayo0 vR0 23/43) For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jambUdvIpaprajJaptiH jambUdvIpaprajJapti: (strI0) bhogabhUmi aura karmabhUmi ke kSetra kA varNana karane vAlA grantha / janbUdumaH (puM0) jambuvRkSa (vIro0 jambUpadaH (napuM0) jambUdvIpa | ( suda0 1 / 11) jambUpadadaH (puM0) jmbuudviip| (jayo0 24/7 ) jambUpura (puM0) jambu nAmaka nagara / (jayo0 23/55) jambUla: (puM0) eka vRkSa vizeSa / janbUvRkSaH (puM0) jambUdruma, jAmuna kA pedd'| (dayo0 51 ) jambha: (puM0 ) ( jambhU+ghaJ] dAta danta jambho dante'pi jambhIra iti vizvalocane' (jayo0 vR0 14/18) 2. khAnA, 3. khaNDa, Tukar3A, aMza, bhAga, 4. taratakasa 5. DhoDhI, jambhAI, ubAsI 5. / jambhajRmbhitaM (napuM0) danta privrdhn| jambhAnAM dantAnAM jRmbhitaM parivarddhamAnam (jayo0 14/18) jambharasa: (puM0) nIbU / (jayo0 26 / 80 ) jambharAja (strI0) dantapaMkti pradhAnadanta janayanti tadujjhitAH smalAjA nipatanto'gnimukhe tu jambharAjAH / (jayo0 12 / 71 ) jambhAri: (puM0) 1. agni, indra jambhIra : (puM0) nIbU / jay (ji) (saka0) jItanA, saphalatA prApta karanA, vijaya prApta karanA / jayet prazaMset-prazaMsA krnaa| (jayo0 9/12) jayanti - jItate haiN| (jayo0 3/86) jayanti svIkurvanti (jayo0 vR0 3/86) jayatamAm vijayatAm (jayo0 9/63) so'jayajayanRpaH kRpAzane (jayo0 3/19 ) kaH saumyamUrtIti jayeti sUktiH / (jayo0 5/102) jayapAya- jItane ke lie (suda0 2/43) 'tasyAH kRzIyAnudaro jayAya' jayatu (samya0 53) jIyAt (suda0 117 ) jetuM - (suda0 2/45) jayanta:- (suda0 1/17) saphalatA / jaya: (puM0 ) [ ci+ac] 1. jaya, vijaya, jIta, (jayo0 1/65) 2. utkarSa gRhiNo dhrmstsyaast| jayamutkarSa saMlabhate (jayo0 2/72) 1. svadakSasiddhijaya-jayakumAra (jayo0 1/2) 2. jayanazIla hastinApura kA zAsaka / jayakAra: (puM0) jayaghoSa / (jayo0 vR0 12 / 9 ) jayakumAraH (puM0) hastinApura kA shaask| (jayo0 1 / 13 ) (jayo0 1/5) sa jayakumAranAmA hasti purAdhirAjaH ' 407 Acharya Shri Kailassagarsuri Gyanmandir jayahasti jayakumAranRpaH dekho Upara jayakumAranRpatiH (puM0) hastinApura nareza / (jayo0 vR0 1/15) jayakkaNi: (strI0) viSNucandra nareza kI bhAbhIviSNucandranarezasyAgrajajAyA jayakkaNiH / nityaM jinendradevAca kurvatI samabhAdiyam / / (vIro0 15 / 49 ) jayakolAhalaH (puM0) jayaghoSa / jayaghoSaH (puM0) jayanAda / jayaDhakkA (strI0) vijaya kA DhaMkA, vijayasUcaka vAdya jayadhvaniH (strI0) jayaghoSa / jayadeva (puM0) jayakumAra (jayo0 8/47) jayanaM (napuM0) [ji+ lyuT] 1. jItanA damana karanA, vijaya prApta krnaa| 2. jIna, hAthI ghor3e kI palAna, jhuul| 'jayanaM tu jaye vAji javana gajaprabhRti' kajhuke' iti vizvalocana: ' (jayo0 13 / 38 ) jayanazIla (vi0) jayavaMta, vissnnu| (jayo0 17/2) jayanAdaH (puM0) jayaghoSa / jayanRpatiH (puM0) rAjA jayakumAra, hastinApura kA rAjA / (jayo0 3/19 ) For Private and Personal Use Only jayanta ( vi0) jayayukta (jayo0 22/43) jayantI (strI0) 1. akampita gaNadhara kI maataa| 2. patAkA (jayo0 8/15) (vIro0 14/9) jayantI jItatI huI (suda02/12) jayavanta jItane vAlI, jItane vaalaa| jayapatraM (napuM0) jayaghoSa patra / jayaputrakaH (puM0) eka pAsA / jayamaGgalaH (puM0) rAjakIya hasti / jayamahIpatiH (strI0) hastinApura nareza jayakumAra (jayo0 1 / 113) jayaghoSa abhilekh| jayamAlA (vi0) vijymaalaa| jayavarmA (puM0) rAjA vizeSa / jayarAja (puM0) jayakumAra nAmaka nRpti| jayarAT (puM0) jayarAja, jayakumAra rAjA, hastinApura nareza / (jayo0 17/37) jayavAhinI (strI0) 1. zacI, indrANI, 2. vijayayAna yaatraa| jayavanta (vi0) vijayazIla (samya0 153) jayazabdaH (puM0) jayadhvani, vijayaghoSa / jayastambha (puM0) vijaya stambha kIrtistambha | jayahasti (puM0) jayanAmaka hAthI / Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jayA 408 jalaM jayA (strI0) durgA, ambikaa| 1. eka vacana, jisake siddhAnta jaratI-jaratI (strI0) vArdhakyapAlita strI, vRddhA strii| (jayo0 kathana kiyA jaae| 2. podanapurI ke rAjA prajApati kI 10/27) raanii| (vIro0 11/17) jarasAnvita (vi0) vRddhatva praapt| (jayo0 18/41) jayin (vi0) jetu shiilmrnn-vijetaa| jarantaH (puM0) vRddha puruss| jayecchu (vi0) vijayAbhilASI, jaya/vijaya kA icchuk| (jayo0 jaradgava (vi0) vRddha balIvarda, bUDhA baila (jayo0 23/67) 8/46) (dayo0 20 ) jayaiSiNI (vi0) vijayAbhilASiNI, vijaya kI kAmanA karane jarasAJcita (vi0) vaardhkyvibhuussit| (jayo09/72) vaalii| (jayo0 6/116) jarA (strI0) [ju+a+TAp] bur3hApA, vRddhaavsthaa| (jayo0 jayokti (strI0) jayakAra, jayadhvani, jyghoss| jayanAda-(jayo0 1/36) vayo hAni, vaya jiirnntaa| (vIro0 9/7) jIryanti 12/9) vinazyanti rUpa-vayo-bala-prabhRtayo guNA yasyAmavasthAyAM jayodayaH (puM0) jayodaya nAmaka mahAkAvya, jisameM 28 sarga prANinaH sA jraa| (bha0A0TI0 71) haiN| jo hastinApura nareza ke vijaya abhiyAna se lekara jarAjIrNa (vi0) vayovRddha, nirbalatA, kssiinntaa| vairAgya taka ke citra ko citrita karane vAlA hai isake | jarAyika (vi0) jara se niklaa| jarAyureva jaraH tatra Aya: racanAkAra mahAkavi bhUrAmala AcArya jJAnasAgara haiN| isako jarAyaH jarAyo vidyate yeSAM te jarAyika:-'go-mahiSIsaM0 1983 kI sAvana sudI pUrNimA ke dina pUrNa kiyA manuSyAdayaH sAvaraNa-janmAnaH' gyaa| (jayo0 1/1) lokadharAGkAtmakasaMgaNite jarAdhInaH (puM0) vArdhakyApanna, vRddhaavsthaa| (jayo0 7/46) vikramoktasaMvatsare hite| zrAvaNamAsamitiM prati yAti pUrNa jarAyu (napuM0) mAMsa evaM rudhir kA jaal| jAlavatprANi-parivaraNaM nijpr-hitaikjaati|| (jayo0 28/109) lokAH trayaH vitatamAMsa-rudhiraM jarAyuH kthyte| tatra karmavazAdutpattyartha dharAH pRthivyaH aSTau naya-AtmA caika itthamaGgAnAM vAmato mAya AgamanaM jarAyaH, jarAyureva: jrH| gatiriti niyamAt parivartite 1983 tame hitkre| zrImAn jarAyuja (vi0) jarAyu meM utpanna hone vaalaa| 'jarAyau jAtA zreSThicaturbhujaH sa suSuve bhUrAmalopAhvayaM vANIbhUSaNa-varNinaM jarAyujAH' yatprANinAmAnAyavat jAlavat AvaraNaM pravitataM ghRtavarI devI ca yaM dhiicym| tatkAvyaM lAsatAt svayaM vidhi pizitarudhiraM tadvastu vastrAkAraM jarAyu'-jarAyau jAtA jraayujaaH| zrI locanAyA jayarAjasyAbhyudayaM dadhad vasu dRgityAkhyaM ca jarAsandhaH (puM0) nAma vishess| (vIro0 17/42) sarga jyt|| jarita (vi0) [jarA+itac] vRddha, bUr3hA, kSINa, nirbl| jayodayaprakAza (puM0) jaya kumAra ke amyudaya kA kthn| jarin (vi0) vRddhA, buuddh'ii| (jayo0 12/11) (dayo0 1/1) jarI (vi0) vRddha strii| jayya (vi0) [ji+yat] jItane yogya, prhaary| jarUdhaM (napuM0) maaNs| jaraTha (vi0) [+aThac] 1. kaThora, Thosa, 2. adhika vaya jarjara (vi0) [ja+ara] bUr3hA, vRddha, nirbala, kssiinn| kA pripkv| jarjarita (vi0) [jarjara+Nic+kta] chinnAbhinna, viddh| jIrNajaraThaH (puM0) paannddunresh| zIrNa, phaTA-purAnA, vidIrNa, ayogya, kSAra-kSara, ghisA-piTA, jaraNa (vi0) [+lyuT] bUDhA, kSINa, nirbala, vRddh| kSINa, hiin| kusumeSoH zara-jarjaritApi yA janatA jaraNArtha (vi0) paripAka ke lie| (suda0 120) syymitstyaapi| (jayo0 14/39) jarat (vi0) [ja+zat] vRddha, kSINa kAya, nirbala, jiirnn| | jarjarIka (vi0) [jarjara+Ika] bUr3hA, vRddha, kSINa, asamartha, jaratkumAraH (puM0) kRSNa ko mArane vAlA (muni0 24) ayogya, chinnabhinna, vidIrNa, vikhnnddit| (vIro0 17/42) jartuH (strI0) yoni| jaratgavaH (puM0) bUr3hA bail| jala (vi0) [jal+ak] zItala, ThaMDA, jdd'| sphUrtihIna, jaratI (strI0) vRddhA, bur3hiyA, adhika umra kI naarii| (jayo0 nirbl| 4/57) jalaM (napuM0) vAri, ambu, pAnI, niir| (jayo0 1/5) udk| For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jayA 408 jalaM jayA (strI0) durgA, ambikaa| 1. eka vacana, jisake siddhAnta jaratI-jaratI (strI0) vArdhakyapAlita strI, vRddhA strii| (jayo0 kathana kiyA jaae| 2. podanapurI ke rAjA prajApati kI 10/27) raanii| (vIro0 11/17) jarasAnvita (vi0) vRddhatva praapt| (jayo0 18/41) jayin (vi0) jetu shiilmrnn-vijetaa| jarantaH (puM0) vRddha puruss| jayecchu (vi0) vijayAbhilASI, jaya/vijaya kA icchuk| (jayo0 jaradgava (vi0) vRddha balIvarda, bUr3hA baila (jayo0 23/67) 8/46) (dayo0 20/) jayaiSiNI (vi0) vijayAbhilASiNI, vijaya kI kAmanA karane | jarasAJcita (vi0) vaardhkyvibhuussit| (jayo0 9/72) vaalii| (jayo0 6/116) jarA (strI0) [+aGkaTAp] bur3hApA, vRddhaavsthaa| (jayo0 jayokti (strI0) jayakAra, jayadhvani, jyghoss| jayanAda-(jayo0 1/36) vayo hAni, vaya jiirnntaa| (vIro0 9/7) jIryanti 12/9) vinazyanti rUpa-vayo-bala-prabhRtayo guNA yasyAmavasthAyAM jayodayaH (puM0) jayodaya nAmaka mahAkAvya, jisameM 28 sarga prANinaH sA jraa| (bha0AnTI0 71) haiN| jo hastinApura nareza ke vijaya abhiyAna se lekara | jarAjIrNa (vi0) vayovRddha, nirbalatA, kssiinntaa| vairAgya taka ke citra ko citrita karane vAlA hai isake jarAyika (vi0) jara se niklaa| jarAyureva jaraH tatra Aya: racanAkAra mahAkavi bhUrAmala AcArya jJAnasAgara haiN| isako jarAyaH jarAyo vidyate yeSAM te jarAyikaH-'go-mahiSIsaM0 1983 kI sAvana sudI pUrNimA ke dina pUrNa kiyA manuSyAdayaH sAvaraNa-janmAnaH' gyaa| (jayo0 1/1) lokadharAGkAtmakasaMgaNite jarAdhInaH (puM0) vArdhakyApanna, vRddhaavsthaa| (jayo0 7/46) vikramoktasaMvatsare hite| zrAvaNamAsamiti prati yAti pUrNaM | jarAyu (napuM0) mAMsa evaM rudhir kA jaal| jAlavatprANi-parivaraNaM nijpr-hitaikjaati|| (jayo0 28/109) lokAH trayaH vitatamAMsa-rudhiraM jarAyuH kthyte| tatra karmavazAdutpattyartha dharAH pRthivyaH aSTau naya-AtmA caika itthamaGgAnAM vAmato mAya AgamanaM jarAyaH, jarAyureva : jrH| gatiriti niyamAt parivartite 1983 tame hitkre| zrImAn | jarAyuja (vi0) jarAyu meM utpanna hone vaalaa| 'jarAyau jAtA zreSThicaturbhujaH sa suSuve bhUrAmalopAhvayaM vANIbhUSaNa-varNinaM jarAyujAH' yatprANinAmAnAyavat jAlavat AvaraNaM pravitataM ghRtavarI devI ca yaM dhiicym| tatkAvyaM lAsatAt svayaM vidhi pizitarudhiraM tadvastu vastrAkAraM jarAyu'-jarAyau jAtA jraayujaaH| zrI locanAyA jayarAjasyAbhyudayaM dadhad vasu dRgityAkhyaM ca jarAsandhaH (puM0) nAma vishess| (vIro0 17/42) sarga jyt|| jarita (vi0) [jarA itac] vRddha, bUr3hA, kSINa, nirbl| jayodayaprakAza (puM0) jaya kumAra ke amyudaya kA kthn| jarin (vi0) vRddhA, buuddh'ii| (jayo0 12/11) (dayo0 1/1) jarI (vi0) vRddha strii| jayya (vi0) [ji+yat] jItane yogya, prhaary| jarUdhaM (napuM0) maaNs| jaraTha (vi0) [+aThac] 1. kaThora, Thosa, 2. adhika vaya jarjara (vi0) [ja+ara] bUr3hA, vRddha, nirbala, kssiinn| kA pripkv| jarjarita (vi0) [jarjara+Nic kta] chinnAbhinna, viddh| jIrNajaraThaH (puM0) paannddunresh| zIrNa, phaTA-purAnA, vidIrNa, ayogya, kSAra-kSara. ghisA-piTA, jaraNa (vi0) [+ lyuT] bUDhA, kSINa, nirbala, vRddh| kSINa, hiin| kusumeSoH zara-jarjaritApi yA janatA jaraNArtha (vi0) paripAka ke lie| (suda0 120) syymitstyaapi| (jayo0 14/39) jarat (vi0) [+zat] vRddha, kSINa kAya, nirbala, jiirnn| jarjarIka (vi0) [jarjara+Ika] bUr3hA, vRddha, kSINa, asamartha, jaratkumAraH (puM0) kRSNa ko mArane vAlA (muni0 24) ___ ayogya, chinnabhinna, vidIrNa, vikhnnddit| (vIro0 17/42) jartuH (strI0) yoni| jaratgavaH (puM0) bUr3hA bail| jala (vi0) [jal+ak] zItala, ThaMDA, jdd'| sphUrtihIna, jaratI (strI0) vRddhA, bur3hiyA, adhika umra kI naarii| (jayo0 nirbl| 4/57) jalaM (napuM0) vAri, ambu, pAnI, niir| (jayo0 1/5) udk| For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalakaNTakaH 409 jalapUraH 1. pUjana ke samaya car3hAne vAlA prAsuka jl| (suda0 5/21) jIvana, vana, go, paya, viSa, amRta, ziva, bhuvana, toy| payaH kIlAlamamRta jIvanaM bhuvanaM vanam toyaM jIvanamabviSam' iti dhanaJjaya ityamaraH (jayo0 vR0 14/79) 'anAmipAzanIbhUyAdvastrapUtaM pivejjalam' (suda0 4/43) jalakaNTakaH (pu0) mgrmcch| jalakapi (puM0) sUMsa, suNsumaar| jalakapotaH (puM0) jala kbuutr| jalakaraGkaH (puM0) 1. zrI phala, nArikela, nAriyala, 2. bAdala, megha, 3. kml| 4. trngg| jalakalkaH (puM0) paGka, kiicdd'| jalakAkaH (puM0) jlkauaa| jalakAntaH (puM0) vAyu, pvn| jalakAntAraH (puM0) vrunndev| jalakirATaH (puM0) magaramaccha, ghdd'iyaal| jalakrIr3A (strI0) jlkeli| (jayo0 vR0 20689) jalakukkuTa: (puM0) jalamurga, murgaanii| jalakuntalaH (puM0) kAI, sevAla, sevaarj| jalakUpI (strI0) jharanA, kRpa, kuAM, tAlAba, bhNvr| jalakUrmaH (puM0) ziMzumAra, suuNs| jalakeliH (strI0) jalakrIr3A, jlvihaar| ziva mokSate sukhe jale iti (jayo0 14/60) shivkeli| jalakozaH (puM0) sevAraja, sevAla, kaaii| jalaGgamaH (puM0) [jala+gam+khac] caannddaal| jalagata (vi0) jala se praapt| jalagulmaH (puM0) 1. kacchapa, kchuvaa| 2. baavdd'ii| jalacara (vi0) jala ke vicaraNa karane vAle jntu| jalacAraNaM (napuM0) jala meM calane kI Rddhi, jIva virAdhanA se rahita jala meM gmn| 'jalamaspRzya jalopari gamanaM jalacAraNatvam' (jaina0la0 458) jalacArin (vi0) jala meM vicaraNa karane vAle jltntu| jalajaH (puM0) shngkh| jalaja (vi0) jala meM utpanna hone vaale| jalajaM (napuM0) kamala, vArija, pdm| (jayo0 3/100) jalajantu (napuM0) jalacara jiiv| (dayo0 42) jalajAta (vi0) jala meM utpanna hue kml| (jayo0 1/58) jalajihvaH (puM0) mgrmcch| jalajIvaH (puM0) 1. jalajantu, 2. machavAha, mchuaaraa| jalajIvin (puM0) machuArA, mchvaah| jalajyotiH (strI0) jala trngg| jalataraGgaH (puM0) 1. eka vAdya vishess| 2. jala kI lhreN| jalatADanaM (napuM0) jala kA pITanA, jala kA apvyy| jalatyaja (vi0) ambudAdAtuM-jala pilAne ke lie| (jayo0 12/131) jalavA (strI0) chAtA, aatptr| jalatrAsaH (puM0) jalAtaGka roga, pAlana kutte ka kATane para hone vAlA roga, hdd'kaayaapn| jaladaH (puM0) megha, bAdala, vaarimuc| (jayo0 vR0 12/51) jaladA (strI0) jala devii| (jayo0 12/121) jaladAyA (vi0) jala pilAne vaalii| (jayo0 12/121) jaladAnaM (napuM0) pyaauu| (jayo0 20/2) jaladAnatva (vi0) jalapradAna karane vAlI, nIrada bhAva vaalii| jaladarduraH (puM0) vAdya yntr| jaladeva (puM0) jldev| jaladevatA (puM0) jldevtaa| jaladevI (strI0) jlprii| jaladroNI (strI0) ddolcii| jaladharaH (puM0) megha, baadl| jaladhArA (strI0) pAnI kI dhaar| jaladhiH (0) samudra, saagr| (suda0 22) jaladhIzvarA (strI0) nandinI, samudra putrI (suda0 1/2) (vIro0 2/17) jalanakulaH (puM0) Uda bilaav| jalanaraH (puM0) jala puruss| jalanidhiH (puM0) samudra, saagr| (vIro0 4/51) jalanirgamaH (puM0) 1. nAlI, 2. jalaprapAta, jharanA, nirjhr| jalanItiH (strI0) kAI, sevAraja, sebaal| jalapaTalaM (napuM0) megha, baadl| jalapatiH (puM0) samudra, saagr| jalapathaH (puM0) jlyaatraa| jalapAtraM (napuM0) maNikA, suraahii| (jayo0 vR0 2/133) jalapArAvataH (puM0) jlkpot| jalapittaM (napuM0) agni, aag| jalapuSpaM (napuM0) kml| jalapUraH (puM0) jala kI bAr3ha, pAnI kA vistAra se phailaav| vaarignn| (jayo0 20/32) For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalapRSThajA 410 jalAJcala jalapRSThajA (strI0) kAI, sevaarj| jalapradAnaM (napuM0) jala tarpaNa, jala cddh'aanaa| jalapralayaH (puM0) bAr3ha se vinAza, jala se vinaash| jalapravAhaH (puM0) jala kI gati, jldhaaraa| (jayo0 6/75) jalaprAntaH (puM0) nadI kA taTa, kinaaraa| jalaprAyaM (napuM0) jala bahula prdesh| (jayo0 12/139) jalaprAyapradeza: (puM0) jala kI bahulatA vAlA prvesh| jalapriyaH (puM0) cAtaka pakSI, mchlii| jalaplavaH (puM0) uudbilaav| 1. jalapravAha (vIro0 2/15) jalaplAvanaM (napuM0) bAr3ha, jlprly| jalabandhuH (strI0) mchlii| jalabAlakaH (puM0) vindhya giri| jalabAlikA (strI0) vidyuta, bijlii| jalabiMduH (puM0) samudra, jlnidhi| (jayo0 9/41) jalabiDAla: (puM0) uudbilaav| jalabimba: (puM0) jalataraGga, bulbulaa| jalabimbaM (napuM0) jala taraGga, bulbulaa| jalabilvaH (puM0) sara, sarovara, tAlAba, caukora, taalaab| 1. kachuA, 2. keNkdd'aa| jalabhU (vi0) jala meM utpnn| jalabhUH (puM0) 1. megha, baadl| 2. kapUra, jala kA sthaan| jalabhakSikA (strI0) jala meM rahane vAlA kiitt| jalamaNDUkaM (napuM0) 1. meMDhaka, jala durdr| 2. vAdya yntr| jalamArgaH (puM0) panAlA, nAlI, jlprnnaalii| jalamuc (puM0) megha, baadl| (samu0 7/25) jalamUrtiH (puM0) shiv| jalamUrtikA (strI0) olA, himakaNa, brph| jalayantraM (napuM0) nalakUpa, pAtAla kUpa se jala nikAlane kA | saadhn| jalamandiraM (napuM0) jalagRha, phavvArA yukta bhavana, jala ke bIca sthita bhvn| jalayAtrA (strI0) jalakrIr3A, jalakeli, naukaayn| jalayAnaM (napuM0) jahAja, pota, jlpot| (jayo0 13/34) ___ (dayo0 vR0 6/66) jalaraGkaH (puM0) jalakukkuTa, jlmurgaa| jalaraNDaH (puM0) 1. bhaMvara, jlaavrt| 2. jalakaNa, jlbindu| 3. jlsrp| jalaruNDaH (puM0) jalAvarta, bhNvr| jalarasaH (puM0) namaka, lavaNa, samudrI namaka, sAMbhara nmk| jalarAzi: (puM0) samudra, udadhi, saagr| jalarAzijA (strI0) sarasvatI, bhaartii| (jayo0 19/34) jalaruhaH (puM0) kamala, padya, sroj| jalaruhaM (napuM0) araviMda, saroja, pdm| jalarUpaH (puM0) mgrmcch| jalalatA: (strI0) lahara, trngg| jalavamathu (vi0) payonipIta, jala meM phUtkAra, bulbulaa| (jayo0 vR0 134/100) jalavAdaH (puM0) pAnI kI bhultaa| (dayo0 10) jalavAyas (puM0) jala nivaas| jalavAhaH (puM0) megha, baadl| jalavAhinI (strI0) pAnI kI morI, nAlikA, naalii| jalaviSuvat (napuM0) zAradIya viSuvat [22 yA 23 sitmbr]| jalavRzcikaH (puM0) jhIMgA mchlii| jalavyAlaH (puM0) pAnI kA kArpa, jala saaNp| jalazayaH (puM0) vissnnu| jalazayanaH (puM0) vissnnu| jalazayin (puM0) vissnnu| jalazAlA (strI0) pyaauu| (jayo0 vR0 6/86) jalazUkaM (napuM0) kAI, sevaarj| jalazUkaraH (puM0) mgrmcch| jalazoSaH (puM0) anAvRSTi, kama brsaat| jalasamvAhikA (strI0) jala khIMcane vaalii| (jayo0 11/97) jalasantatiH (strI0) jlprvaah| (vIro0 7/34) jalasarpiNI (strI0) jok| jalasiJcita (vi0) jala se sIMcA gyaa| (suda0 3/) jalasUciH (strI0) 1. joka, suNsuaar| jalastuti (strI0) jlprvaah| (vIro0 18/32 (jayo0 14/45) jalasthAnaM (napuM0) sarovara, tAlAba, jlaashy| jalastambhanavRtti (strI0) jala rokanA, jalavRSTi rokane kI Rddhi| (jayo0 13/37) jalahaM (napuM0) jalamandira, jalamahala, phvvaaraa| jalahastin (puM0) jalahAthI, geNddaa| jalahAriNI (strI0) panAlA, naalikaa| jalAMza (vi0) arNa aMza, jalakaNa shiikr| (vIro0 4/16, bhakti06) jalAJcalaM (napuM0) 1. jharanA, nirjhara, jlprpaat| 2. kAI, sevaal| For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalAJjaliH 411 jaha jalAJjaliH (strI0) cullubhara paanii| (vIro0 1/31) jalATanaH (puM0) saars| jalATanI (strI0) joNk| jalAyitattva (napuM0) jala tattva (vIro0 20/6) jalAzayaH (puM0) sarovara, taalaab| (suda0 1/18) jalAzaya jalAdhAra jalade tu jalAzayaM iti vi (jayo0 vR0 21/33) jalASTakaH (puM0) ghar3iyAla, mgrmcch| jalAtyayaH (puM0) zarada, ptjhdd'| jalAdhidaivataH (puM0) vrunndev| jalAdhipaH (pu0) vrunndev| jalAnayanadAsI (strI0) rahaTa, kuttkuttii| (jayo0 25/9) jalAmbikaH (pu0) kUpa, kuaaN| jalArkaH (puM0) sUrya prtibimb| jalAjIvAnArtha (vi0) jala se AjIvikA calAne vaalaa| (jayo0 1/37) jalAvagAhaH (puM0) jala meM tairnaa| (jayo0 14/80) jalitva (vi0) jaladhAritva, nIradhArI (jayo0 20/77) jalabhigha (vi0) taDAdika, tAlAba aadi| (jayo0 vR0 1/74) jalArNavaH (puM0) vrssaaRtu| jalArthin (vi0) pyaasaa| jalArda (vi0) giilaa| jalUkA (strI0) jok| jalendraH (puM0) vrunndev| 1. smudr| jalendhanaH (puM0) vddvaagni| jalebhaH (puM0) jlhsti| jalezaH (puM0) vrunndev| jalezayaH (puM0) mchlii| jalotsarjanaM (napuM0) jldaay| (jayo0 vR0 62/121) jalaukaH (puM0) joNk| (jayo04/20) (samu0 1/19) jalodabhavaH (puM0) kml| (jayo0 4/59) 0niirj| jalodvailanaM (napuM0) jlprvaah| (jayo0 11/3) jalpa (aka0) bolanA, khnaa| (jayo0 2/155) saMlApa karanA, gunagunAnA, pralApa krnaa| jlpntii| jalpaH (puM0) [jalp+ghaJ] 1. bhASaNa 2. kalakalarava (jayo0 vR0 18/58) 3. pravacana, vArtAlApa, saMvAda, vicAra, (suda 1/12) vitaNDAvAda (jayo0 vR0 18/58) 4. vaad-vivaad| vAk yuddh| (samya0 33) 0sAdhya ke viSaya meM dUsare ko tiraskRta krnaa| jalpakA (vi0) vyartha kA bolane vAlA, bAtUnI, gappI, mukharI, baacaal| jalpita (vi0) bhaassit| (jayo05/27) jallaH (puM0) mala, zarIra para pasIne se jamane vAlA mela, mlpriissh| 'sarvAGgamalo jallaH' zarIramalaM jllH| jallauSadhiH (strI0) mala parISaha, eka RddhivizeSa, jisake prabhAva se mala ko dUra kiyA jAtA hai| java (vi0) 0sphUrtimAn taMdurusta, cust| 0sphUrti, 0tejii| javena (tR0e0) (suda0 2/42) javAt-tvaritameva (jayo0 19/5) javaJjaya (vi0) atyadhika shiighrtaa| (vIro0 9/16) saMhati yatkriyate javaJjaye (samu0 9/13) javalevikA (strI0) jalebI, eka miSThAnna, rasa se paripUrNa vrtul| bhaGga vibhaGgarakAro miSThAnna bhedH| (jayo0 24/77) (jayo0 9/60) javana (vi0) sphUti, tejI, gatizIlatA, shiighrgaamii| javanaM (napuM0) vega, gati, caal| javanikA (strI0) [jUyate Acchadayate anayA ju+lyuT+DI. javanI kan+TAp] 1. pardA, AvaraNa, 2. dRzya, sadRka kA eka aMza, prAkRta meM racita sadRka racanA kA eka vrg| javanI (strI0) pardA, knaat| javazIla (vi0) vegshiil| javata eva vegAdeva (jayo0 vR0 6/26) javasaH (puM0) [ju+asac] ghaaNs| javA (strI0) [java+TAp] japA pussp| addhul| javAhara (napuM0) eka rtn| javAharalAlaneharu (puM0) bhArata ke prathama prdhaanmNtrii| (jayo0 18/84) navambara 14 san 1889 prayAga-AnaMda bhvn| javivAhaH (puM0) ghor3A, ghoTaka, ashv| (jayo0 13/26) jaS (saka0) mAranA, kSati pahuMcAnA, ghAyala krnaa| jas (saka0) 1. mukta karanA, chor3anA, 2. prahAra karanA, maarnaa| 3. apamAna krnaa| jaha (saka0) chor3anA- jahAti (suda0 120) (jayo0 1/8) jahakaH (puM0) 1. samaya, 2. sarpa kI keNculii| jahat (vi0) tyAgane vaalaa| jahAsi-choDate ho| (suda0 3/38) jahAnakaH (puM0) [hA+zAnacka n] mhaaprly| jahuH (hA+uN) zAvaka, vatsa, bchdd'aa| jahva (puM0) eka nRpa vishess| (jayo0 6/33) For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jahya 412 jAtikumusanagaM jahya (vi0) chor3ane yogy| (suda0 4/42) sthiti| jAtAnAM janmavatAM bAlakAnAM gItiM jAtanAM padArthAnAM jahnakanyA (strI0) gNgaa| (jayo0 6/33) gIti spssttiikrnn| (jayo0 vR0 18/51) jA (saka0) jAnA, pahuMcanA, grahaNa karanA, utpanna honaa| jAtakAma (vi0) aaskt| (jayo0 2/11) jAtu (suda094) prApta honA, (jAti-suda0 jAtapakSa (vi0) paMkha nikalane vaalaa| 104) jAyate- (jayo0 2/14) jAtapAza (vi0) baMdhana vAlA, ber3I yukt| * samajhanA, jJAta honaa| (jayo0 1/1) budho vipade jaatu| jAtapratyayaH (vi0) vizvAsa karane yogy| (suda089) jAtamanmatha (vi0) kAmarasakti ko prApta, premabhAva ko prApta jAkiyavvA (strI0) sattarasa nAgArjuna kI ptnii| (vIro0 huaa| 15/38) jAtamAtra (vi0) sadyojAta, tatkAla utpnn| jAgaraH (puM0) [jAgR+ghaJ] 1. jAganA, saceta rhnaa| 2. jAtarUpa (vi0) sundara, ujjvala janma kA rUpa, digambara rUpa, kavaca, bkhtr| nirgrantha rUpa, nagna ruup| (jayo0 28/4) jAgaraNaM (napuM0) [jAgR+ lyuT] jAganA, saceta rahanA, strktaa| jAtarUpadhara (vi0) digambara rUpa dhaarii| jAgarA (strI0) [jAgR+a+TAp] jAgaraNa, scetntaa| jAtavedaH (puM0) vahni, agniA jAgarita (vi0) [jANa+kta] saceta huA, jAgA huaa| jAtA (bhU0ka0kR0) utpanna huii| 'ratiriva rUpavatI yA jAtA' jAgaritR (vi0) jAgaraNazIla, prabuddhazIla, nindrA vimukt| (suda0 1/41) satarka, scet| jAtiH (strI0) [jan+ktin] janma, utptti| (jayo0 12/61 jAgartiH (strI0) jAgaraNa, scettaa| prApti (samya 52) 1. gotra, parivAra, kula, vaMza, varga, jAguDaM (napuM0) [jaguDa+aNa] kesara, jaaphraan| smudaay| 2. varga vibhAjana-manuSyajAtirekaiva nAmakarmodajAga (aka0) jAganA, saceta rhnaa| yodbhvaa| vRttibhedA: hi tabhedAccAturvidhyamihA shnute| (hita0 jAghanI (strI0) [jghn+ann| DIp] 1. pUMcha, 2. jaaNgh| saMpAdaka vR0 20) 3. jAyaphala, 4. aMgIThI, 5. zreNI, jAgatiH (strI0) utthAna, vikaas| (jayo0 5/70) varga, prakAra, bhed| 6. chanda kI eka vishesstaa| 7. camelI jAGgala (vi0) jaMgalI, anAr3I, asambha, vrbr| puSpa, malli / (jayo0 vR0 3/75) 8. jinavacana--jAti jAGgalaH (puM0) tItara pakSI, btter| zrI jinavAcameva nigadedyasyAH pramAdAdyati rAtmAnaM prati vetti jAGgalaM (napuM0) viSa, jhr| satkulamathodyogaM guroH smprti|| usa zrI jinavANI ko hI jAliH (puM0) vissvaidy| jAti kahate haiM, jisake prasAda se yati AtmA ko jAnate jAGghikaH (puM0) [jaGghA ThaJ] 1. dUta, 2. uuNtt| haiM aura guru kA udyoga samIcIna kula hai| mithyA uttara dene jAjin (puM0) [jaj+Nini] yoddhA, sainik| kA nAmajAThara (vi0) udaravartI, peTa smbndhii| * mithyottara yAtiH yathA'nekAnta vidvissaam| jATharaH (pu0) paacnshkti| * jAti: mAtRsamutthA-mAtA ke vaMza se jAti kA praadurbhaav| jADyaM (napuM0) [jaDa+SyaJ] 1. jaDatA, niSkriyatA, mUrkhatA, 'mAtRpakSo jAtiH' mAtA kA pakSa (vIro0 17/26) aalsiipnaa| (vIro0 9/18) 2. zItalatA, jAr3A- (vIro0 * jIvAdi kA sAdRzya pariNAma 'jAtijIvAnAM sadRza9/18) pariNAma:' (dhava0 6/51) jAta (bhU0ka0kR0) 1. janma liyA gayA, paidA kiyA huA, ugA * bhedakalpanA AcAramAtrabhedena jAtInAM bhedklpnm| huA, nikalA huaa| 2. udbhUta, utpanna 'tatazca rajakI * sAdharmya aura vaidharmya se pratyavasthAna honaa| jAtA' (suda0 4/28) 3. niyukta (jayo0 12/115) jAtikathA (strI0) nindA yA prazaMsA ko utpanna karane vAlI jAta: (puM0) putr| kthaa| utpatti sambaMdhI kthaa| jAtaM (napuM0) prANI, jantu, jiivdhaarii| jAtikusumaM (napuM0) camelI kA pussp| jAtagItiH (strI0) kuNDalIka karaNanIti utpanna karane kI | jAtikumusamragaM (napuM0) mllimaalaa| (jayo0 vR0 20/95) For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtikozaH 413 jAmAta jAtucita (vi0) raMcamAtra, kiJcit bhI, kucha bhii| 'na jAtucidabhUllakSyastatkRtopadrave punaH' (suda0 135) jAtudhAnaH (puM0) pizAca, raaksss| jAtuSa (vi0) laakssaadighttit| (jayo0 27/38) lAkha se DhakA huaa| jAtikozaH (puM0) jaayphl| jAtikozI (strI0) jAvitrI, jAyaphala kI chaal| jAtichandaH (puM0) mAtrikachanda yA vrnnikchnd| 'mAtrikachando jAtirvarNika chandazca vRttamiti' (jayo0 22/81) 1. janma se sadAcaraNa yukta 'jAtyA janmanA vRttena svAcaraNena ca lasantau' (jayo0 vR0 22 / 81) jAtidharmaH (pu0) dharma karttavya, dharma AcaraNa, sadAcaraNa prvRtti| jAtidhvaMsaH (pu0) vizeSAdhikAra kI haani| jAtipatrI (strI0) jaavitrii| jAtibrAhmaNa (puM0) janma se brAhmaNa, nAma se braahmnn| jAtibhraMzaH (puM0) jaaticyut| jAtibhraSTa (vi0) jAticyuta, jAti se pRthaka kiyA gyaa| jAtimAtraM (napuM0) karttavyapada, jIvana praapti| jAtilakSaNaM (napuM0) jAti kA svarUpa, janmasambaMdhI vizeSatAeM, ___vaMzaja svruup| jAtivAcaka (vi0) jAti kA prakaTa karane vAlA vcn| jAtividyA (strI0) mAtRpakSa kI vidyaaeN| jAtivirodhin (vi0) jAtigata virodha karane vaalaa| (15/10) jAtivairaM (napuM0) jAtigata dveSa, svabhAvika shtrutaa| jAtivairina (vi0) jnmvirodhii| sahajA saha jAtivairibhirhadi maitrI yadimaidhRtAGgibhiH' (jayo0 26/43) jAtizabdaH (pu0) jAtibodhaka vacana, 0varga yukta shbd|| jAtisaMkaraH (puM0) jAtigata dveSa, do paraspara jAti ke yoga se utpanna doss| jAtisampanna (vi0) kulAgata vishesstaa| jAtisAraM (napuM0) jAyaphala jatisthAviraH (puM0) sATha varSa kA vykti| jAtismara (vi0) janma kA smaraNa! jAtismaraNaM (napuM0) pUrva janma kA smrnn| (jayo0 23/10) jAtismRti (strI0) jAti kA smrnn| (vIro0 11/23) (jayo0 23/11) jAtisvabhAvaH (puM0) jAtigata lkssnn| jAtihIna (vi0) jAti se bhisskRt| jAtihuGgita (vi0) vezyAdi se utpnn| jAtIyakatA (vi0) jAti yukta (vIro0 1848) jAtIyatA (vi0) jAti smbndhii| (vIro0 22/18) jAtu (avya0) 1. kabhI, sarvathA, kisI prakAra, saMbhavataH, kadAcit, kisI samaya, ekabAra, kisI din| 2. jiiv| (samya 117/74) / jAtya (vi0) [jAti+yat] eka hI jAti kA, eka kula se smbNdhit| jaan-smjheN| jAnakI (strI0) janaka kI putrI siitaa| jAnanti -jAnatI haiM, samajhatI haiN| (suda0 107) jAnantu-ve samajhe, ve saba jaane| (jayo0 vR0 1/20) jAnapadaH (puM0) [janapada-yam] graamiinn| 1. deza, 2. viSaya, 3. ukti vicaar| jAnAsi-jAnate ho (suda0 4/40) jAnu (napuM0) [jan+aN] ghuTanA, jaMghA, uuru| (dayo0 39) 'vApI tadA pInapunIratajAnuH' (suda0 101) jAnucitalambabAhu (strI0) ghuTa ne taka lambI bhujaaeN| (vIro0 3/11) jAnuja (vi0) jAnane vaalaa| (suda0 3/4) jAnujasatta (vi0) jAnane vAlA pkssii| jAnujAdhipati (puM0) vaishyraaj| (suda0 4/3) jAnudadhana (vi0) ghuTanoM taka U~cA, ghuTanoM kA ghraa| jAnuphalakaM (napuM0) ghuTane kI phaalii| jAnumaNDalaM (napuM0) ghuTane kI phAlI, UruvRtta, jNghaakaar| (jayo0 11/27) jAnusandhi (strI0) ghuTanoM kA jodd'| jAnIhi-samajheM jaane| (jayo0 vR0 (suda0 2/40), 2/3) jApaH (puM0) [jap+ghaJ] 1. japanA, smaraNa karanA, yAda karanA, prArthanA karanA, stuti krnaa| 2. prArthanA, jApa, smaraNa, mNtroccaarnn| jAbAla: (puM0) [jabAla+aNa] revar3a, bakaroM kA smuuh| jAbAlopaniSadaH (puM0) atharvaveda kA chaga suutr| (dayo0 22/ jAmadagnyaH (puM0) [jamadagni+yaJ] parAzurAma, jamadagni kA putr| jAmA (strI0) [jam+aN] 1. putrI, 2. snuSA, 3. putrvdhuu| jAmAtu (puM0) [jAyAM mAti minoti vA] 1. dAmAda, jmaataa| (dayo073) jaamaatrmujjvlaantr| (jayo0 10/3) 2. svAmI, maalik| 3. sUrajamukhI kA phuul| For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAmiH 414 jitakAzin jAmiH (strI0) [jam+in] 1. bahana, putrI, putravadhU, 2. jAlmaka (vi0) [jAlma+kan] ghRNita, pApI, kukarmI, duraacaarii| najadIkI sambandha, guNavatI strii| jAvanya (vi0) [javana+SyaJ] zIghratA, gtishiiltaa| jAmitraM (napuM0) janmakuNDalI kA sAtavAM sthaan/ghr| jAhnavI (strI0) [jahnu aNDIp] gaGga ndii| jAmeyaH (puM0) [jAmyA bhaginyA apatyam DhaJ] bhAnajA, bahana kA putr| ji (saka0) jItanA, vijaya prApta karanA, damana karanA, harAnA, jAmbavaM (napuM0) [jAmbA: phalaM aN tasya] 1. sonA, svarNa, parAjita karanA, niyantraNa karanA, dbaanaa| 2. jAmuna kA tru| jiH (puM0) rAkSasa, pishaac| jAmbavat (puM0) [jAmba+matup] Rcchraaj| laMkA para AkramaNa jigatnuH (napu0) prANa, jiivn| kara rAma kI sahAyatA karane vAlA nRp| jigISA (strI0) [ji+san+a+TAp] 1. jItane kI icchA, jAmbIraM (napuM0) ckotraa| jItane kI abhilaassaa| (jayo0 vR0 11/28) 2. ceSTA, jAmbUnadaM(napuM0) [jambUnad+aN] 1. svarNa, sonA, 2. dhtuuraa| vyavasAya, jIvanacaryA, jAyamAna (zAnac) utpanna hone vaalaa| (samya0 123) jigISu (vi0) jItane kA icchuka, jItane kA icchuka vaadii| jAyA (strI0) [jan+yak+TAp] patnI, bhaaryaa| -parAjetumiccharjigISuH jAyAnujIvin (puM0) naTa, abhinetaa| jighatsu (vi0) bhUkhA, kSudhA piiddit| jaayaaptiH-dmptii| jighAMsA (strI0) [hna+san+a+TAp] mArane kI icchA, jAyin (vi0) [ji+Nini] jItane vAlA, damana karane vaalaa| vinaashecchaa| jAyuH (strI0) 1. aussdhi| 2. vaidy| (samya0 51) jighAMsu (vi0) [hna+san+u] ghAtaka, vinAzaka, caTane aae| jAra: (puM0) [jIryati anena striyAH satItvaM-ja+ghaJ jarayatIti (vIro0 21/10) 1. mArane kA icchuka (dayo0 96) 2. jAra:] premI, upapati, yaar| bubhukssu| (jayo0 vR0 2/128) jArajaH (puM0) cugalakhora, doglaa| jighRkSA (strI0) [gRh / sana+TAp] grahaNa karane kI icchaa| jArajanman (puM0) cuglkhor| jighra (vi0) [ghrA+za] 1. sUMghane vAlA, 2. nirIkSaNa karane jArabharA (strI0) vyabhicAriNI strii| vaalaa| jAriNI (strI0) [jAra+ini+GIp] vyabhicAriNI strii| jighrAsaH (puM0) ghrANa nirodha, nAka vanda karake zvAsa roknaa| jAlaM (napuM0) [jal+Na] 1. jAla, phaMdA, pAza, 2. gavAkSa, jighrAsa-maraNaM (napuM0) ghrANa nirodha pUrvaka mrnn| khir3akI, jhrokhaa| 3. saMgraha, rAzi, ddher| 4. bhramajAla, jijJAsA (strI0) [jnyaa+sn| a+TAp] pRcchA, cAha, abhilASA, jAdU, dhokhA, chala, vyartha, prapaJca (jayo0 16/75) icchA, pipAsA (dayo089) (jayo0 vR03/26) (jayo0 jAlakaM (napuM0) [jAlamiva kAyati-kai+ka] 1. jAla, phNdaa| 23/74) 2. gavAkSa, jhrokhaa| (jayo0 vR0 15/53) upgvaakss| 3. jijJAsu (vi0) [jJA+san+u] jAnane kA icchuka, jJAnepsu, chala, bhrama, jaaduu| prayatnazIla pRcchecchu| jAlakSaH (puM0) gavAkSa, jhrokhaa| jijJISu (vi0) jItane ke icchuka vaadii| jAlapAd (puM0) klhNs| jit (vi0) jItane vAlA, parAsta karane vAlA, harAne vaalaa| jAlaprasAraH (puM0) jAla kA phailaav| (dayo0 97) (suda0 1/29) jAlikaH (puM0) [jAla+Than] 1. machuArA, machalI pakar3ane | jita (bhU0ka0kR0) [ji+kta] 1. jItA huA, abhijita, vaalaa| 2. baheliyA, cir3ImAra, 3. makar3I, 4. tthg| 0 abhibhUta, parAbhUta, 0vazIbhUta, prabhAvita, 0praajit| jAlikA (strI0) 1. jAlI, 2. joMka, 3. lohA dhuuNghtt| (jayo0 3/44) 2. svabhAvikavRtti nirbAdha gati se saMcAra jAlinI (strI0) [jAla+ini+GIp] citrayukta vRkss| krnaa| jAlma (vi0) [jal+Nik] 1. krUra, niSThura 0kaThora vyakti, jitakarma (vi0) krmjyo| avivekI, zaTha, mUrkha, kukarmI, AcaraNa hIna, duraacaarii| jitakaSAya (vi0) kaSAya ko jItane vaalaa| niSThura (dayo0 23) 2. nirdhana, garIva, 3. nIca, 0adhm| jitakAzin (vi0) vijaya se aashaanvit| For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jitakrodha 415 jinasenaH jitakrodha (vi0) krodha ko jItane vaalaa| jinadinakaraH (puM0) jinadeva suury| (jayo0 10/95) jitakrodha (vi0) krodha para vijaya prApta karane vaalaa| jinadIkSA (strI0) arhat dIkSa, ArhatI prvrjyaa| (sama0 2/30) jitagatiH (vi0) gati ko jItane vaalaa| jinadevarAjaH (puM0) jinprbhu| (vIro0 12/39) jitajarA (vi0) vRddhAvasthA ko jItane vaalaa| jinadevavibhuH (puM0) jinendra bhgvaan| (jayo0 12/147) jitatRSNA (vi0) pyAsa para vijaya prApta karane vaalaa| jinadharmaH (puM0) jinendra prabhu dvArA kathita dhrm| (suda0 3/12) jitadambha (vi0) ahakAra rhit| jinadhAmaH (napuM0) jinaaly| jitapApa (vi0) pApakSaya karane vaalaa| jinadharmadhRka (vi0) jinadharma ko dhAraNa karane vaale| (vIro0 jitamoha (vi0) mohjyii| 15/44) jitazrama (vi0) udymshiil| jinabhakti (strI0) jinaarcn| (jayo0 9/53) (vIro0 7/12) jitAkSa (vi0) jitendriya, indriyjyii| 'jitAkSANAmaho dhairyam' jinabhAskaraH (puM0) jinadeva rUpa suury| (suda0 5/1) (suda0 124) jinapAdAbjasevA (strI0) jina caraNoM se bhkti| (vIro0 jitendriya (vi0) indriyoM para vijaya prApta karane vaalaa| 15/50) akSamAkSa (jayo0 1/108) (kSuda0 108) jinapaH (puM0) jinadeva, arahaMta (vayo0 1/2) jitendriyatva (vi0) indriya jyii| tato jitendriyatvena jinapati (puM0) jinprbhuH| (vIro0 14/53) paapvRttipraanmukhH| (suda0 128) jinapathaM (napuM0) jinamArga, jinendra bhagavAn kA mArga ratnatraya jitiH (strI0) [ji+ktin] vijaya, digvijy| mArga, mokssmaarg| jitubhaH (puM0) mithuna raashi| jinapAdaH (puM0) shivcrnn| (suda0 13/47) jitvara (vi0) jItane vAlA, vijayI, vijetA, jynshiil| jinapUjA (strI0) jinaarcn| (suda0 114) muktvA kSamAmidAnIM tu jaya jayasi jitvr| (jayo07/35) jinapuMgavaH (puM0) jinendra dev| (jayo0 5/63) (bhakti0 jina (vi0) [ji+nak] vijayI, vijetA, indriyajayI, rAga-dveSa 3/36) rhit| (samya0 72) 'rAgAdijetAro jinA:' ji jaye asya jinapratimA (strI0) jinamUrti, arhat prtimaa| auNAdika naka pratyayAntasya jina iti bhavati, jinaprabhuH (puM0) jindev| (vIro0 7/32) rAgAdijayAjjina iti'| jinaprabhuH (puM0) arhat, bhgvaan| jinaH (puM0) jinadeva, arhat deva, arahaMta, tiirthkr| (jayo0 jinabimbaM (napuM0) jinprtimaa| vR0 1/1) 'caturthabhUmau bhajato jinaM c'| (samya0 100) jinamandiraM (napuM0) jinaaly| (suda0 114) jinendra prabhu kA jinakalpaH (puM0) uttama saMhanana yukt| sthaan| jinakalpika (vi0) uttama saMhanana vAlA, jita rAga-dveSa jinamahAlayaH (puM0) vizAla mndir| (jayo0 19/4) 'mohA upasarga-parISahArivegasahAH jinA eva viharanti iti | jinamudrA (strI0) padmAsana yukta jina pratimA kI taraha eka jinAlaya (bha0AnTI0 vR0 356) aasn| dRr3hasaMyama mudrA, jnyaanmudraa| jitendriyamudrA, krodhAdi jinakRpAnidhAnaM (napuM0) jinendra kI kRpA dRSTi kA kAraNa kaSAya se rahita aakRti| cattAri aMgulAI purao UNAI (suda0 5/4) jattha pcchimo| pAyANaM ussaggo esA puNa hoi jinnmuddaa|| jinagirA (strI0) jinvcn| (muni0 22 (caityavaMdavA0 16) donoM caraNoM ke madhya meM Age cAra jinagRhaM (napuM0) aMgula kA aura pIche isase kucha kama aMtara karake sthita jinacaityaM (napuM0) arhat tiirth| hote hue utsarga krnaa| jinatattvaM (napuM0) jinendra bhagavAna dvArA pratipAdina tttv| jinavAgraya (vi0) jinavacana kA prabhAva vaale| (jayo08/67) jinadevaH (puM0) jinendra bhgvaan| jinazaMsita (vi0) jinadeva ke prazaMsA karane vaale| (suda074) jina-deva-vANI (strI0) vItarAga vaannii| (samu0 1/5) jinasenaH (puM0) jinasenAcArya-AdipurANa ke racanAkAra (jayo0 jinadarzanaM (napuM0) prabhu arhat ke prati shrddhaa| (suda08/91) vR0 1420) For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinendramUrti pratiSThA 416 jihvAlihU jinendramUrti pratiSThA (strI0) jinamUrti ko prtisstthaa| (jayo0 | jinezaH (puM0) jinezvara (bhakti0 24, suda0 74) 2/31) jinezadevaH (puM0) jinaprabhu (vIro0 14/24) jinArcanaH (pu0) jinpuujaa| (suda0 2/40) (suda0 3/37) jinezavAca (puM0) jinvcn| (bhakti0 49) jinasya arcana jinapUjanam (jayo0 vR0 3/83) jinezvaraH (puM0) jinendra, arhat, bhagavAna, vItarAgI prabhu, jinArcanAtha (puM0) jinendra dev| (suda0) tiirthNkr| jinArtha (vi0) jinendra deva ke nimitt| (suda05/1) jinezin (puM0) jinendra prabhu yukt| (jayo0 12/72) jinAnuzayaH (puM0) jincintn| (jayo0 2/36) jinokta (vi0) jinadeva dvArA kthit| (samya 72) jinAzramaH (puM0) jinAlaya, jinmndir| jinasyAzramaM maMdira jinnA (puM0) yavananetA, 1947 se pUrva kA netaa| (jayo0 iti (jayo0 9/52) 18/89) jinAsthAnaM (napuM0) jinaaly| (vIro0 15/39) jivAjivaH (puM0) cakora pkssii| jinAspadaM (napuM0) jinaaly| (vIro0 15/47) jiSNu (vi0) [ji+gRslu] vijayI, jItane vAlA, vijetaa| jinarAja (puM0) jinendra dev| (samya0 109) 'pApAcAraM jetumarha irAM' (jayo0 vR0 27/40) 'indrasyeva jinarAjamudrA (strI0) zivapratimA, (jayo0 19/14. bhakti0 20) / jayanazIlaH' (jayo08/35) / jinarUpatA (vi0) nirgrantha rUpatA, digmbrtv| jihya (vi0) [jahyati saralamArga-hA+man sanvat atopazca] jinavAkyasAraH (puM0) syAdvAda siddhaant| bhASye nijIye / 1. kuTila, tiryag, tirachA, Ter3hA, vakra, 2. anItipUrNa, jinvaakysaarmptnyjlishcaitduriickaar| tamAmamIsAMka nAma chalI, kuTilatA yukt| 3. manthara, aalsii| ko'pi svavArtike bhttttkumaarilo'pi|| (vIro0 19/17) jihyaM (napuM0) jhUThA, astyvyvhaar| jinavAcaka (napuM0) jinavANI, vItarAga vaannii| jihyagatiH (strI0) tiryagadRSTi vAlA, bhaiMgA, aicktaanaa| jinavacanaM (napuM0) sarvajJavANI, vItarAga vaannii| (muni015) jihyamehanaH (puM0) meMDhaka, jinavANI (strI0) jinvcn| (jayo0 13/58) jihyayodhin (vi0) yuddha ke prati udAsIna yoddhA, yuddha se jinAlayaH (puM0) jinmndir| (jayo0 19/14) vimukha hone vaalaa| jinazAsanaM (napuM0) jinendra kathana, (jayo0 1/22) jinadeva / jihyazalya (puM0) khadira vRkSa, khaira kA vRkss| kA anushaasn| (samya0 155) jihvaH (Dhe+Da dvitvAdi) jiibh| (vIro0 vR0 1/7) jinazAntiH (puM0) jinadeva zAnti prbhu| jihvala (vi0) [jihvAlA+ka) jibhalA, cttoraa| jinasaMgraha (puM0) jinabhagavAna (bhakti0 34) jihvA (strI0) [lihanti anayA] rasa jIbha, rsnaa| (jayo0 jinasadman (napuM0) jinaaly| (vIro0 15/4 vR0 1/7) (muni0 30) 'jihvayA guNiguNeSu saJcaran' jinasevakaH (puM0) shivbhkti| (bhakti0 24) (jayo0 3/2) jinAGkaH (puM0) jinamudrA (vIro0 2/35) jihvAgrabhAgaH (puM0) 1. rasAtala, rasanA kA agrabhAga, jIbha jinAgamaH (puM0) jinazAstra, arhat, kathita Agama, suutrgrnth| kA agrabhAga (jayo0 vR0 1/97) 2. rasAtala- pAtalaloka svarUpAcaraNaM bhedavijJAnaM jinaagme|| zuddhopayoganAmAni (jayo0 vR0 1/97) kathitAni jinaagme|| jihvAnirlekhanaM (napuM0) jIbha se khurcnaa| jinAjJA (strI0) jinaadesh| (bhakti0 28) (samya0 143) jihvApaH (puM0) 1. kuttA, 2. billI, 3. vyAghrA jinAgamokta (vi0) jinaagmkthit| (jayo0 1858) jihvAmUlaM (napuM0) jIbha kA mUla, rasanA kI jdd'| jinendraH (puM0) jinezvara, arhat, bhagavAn, vItarAgI prbhu| jihvAmUlIya (vi0) ka aura kha se pUrva visargadhvani tathA kaNTha (samya0 153) (samu0 1/4) ___vyaJjanoM kI dhvani kA dyotaka shbd| jinendra devaH (puM0) jin| (vIro0 13/16) jihvAradaH (puM0) pkssii| jIbha se zabda karane vaalaa| jinendadevArcA (strI0) jinpuujaa| (vIro0 15/49) jihvAla (puM0) laalcii| (jayo0 suda0 128) jinayajJamahimA (strI0) jinapUjana kA mhttv| (suda0 114) jihvAlihU (puM0) jIbha se cATane vAlA kuttA, shvaan| For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jihvAlaulyaM 417 jIvanayAtrA jihvAlaulyaM (napuM0) lAlaca, laabh| jihvAzalyaH (puM0) khadira vRkss| jihvAsvAdaH (puM0) cATanA, cakhanA, jihvollekhanI (vi0) jIbha se kharacane vaalaa| jIna (vi0) [jyaa| kta] vRddha, bUr3hA, kssiinn| jInaH (puM0) carma thailii| jImUtaH (0) [jayati nabhaH jIyate anilena jIvanasyodakA mUtaM bandho yatra] 1. megha, baadl| 2. indr| jImUtakUTaH (puM0) eka prvt| jImUlavAhanaH (puM0) indr| jImUtavAhin (pu0) dhuaa| jIyaH (vi0) jiivn| (vIro0 18/39) jIyAdidAnI (vi0) judA judaa| (samu0 1/5) jIraH (puM0) [jyA rak] 1. asi, talavAra, 2. jiiraa| jIrakaH (puM0) jiiraa| jIraNaH (pu0) jIrA, eka aupadhi guNa se paripUrNa jIrNa (vi0) [+ kta] 1. purAnA, purA, purAtana, 2. sar3A, galA, phaTA huA, nssttkaay| jIrNaH (pu0) vRddha, sthvir| jIrNaM (napuM0) 1. guggl| 2. kSINatA, 3. buddh'aapaa| jIrNakaraH (vi0) jIrNa huA, kSINa shussk| jIrNa-jvaraH (puM0) purAnA bukhAra, bahuta dinoM kA taap| jIrNapaNaH (puM0) kadamba vRkSA jIrNavATikA (strI0) purAnI vATikA, sUkhI bAvar3I, kSata-vikSata vaattikaa| jIrNavajaM (napuM0) vaikraantmnni| jIrNa (strI0) 1. vRddhAvasthA, 2. kSINatA, kRzatA, durbltaa| | jIv (aka0) 1. jInA, jIvita rahanA, prANayukta honaa| jIviSyAmi (jayo0 vR0 3/97) 2. nirvAha karanA, AjIvikA karanA, Azrita rhnaa| jIva (vi.) jIvita, vidyamAna, praannvaan| jIvaH (pu0) pANa, cetanA, caitanya zRNUta ceda buda bud buddhi jIvaH' (vIro0 14/21) zvAsa, AtmA, (samya0 155) jIvo matiM na 'hi kadApyUpayAti tattvAt' (suda0 129) 2... jIvadravya-jIvAzca kecittavaNavaH svatantrAH' (samya0 22) (samya0 21) 3. jIvana, astitv| (dayo0 35) 4. vyavasAya! jIvakaH (puM0) 1. jIvadhArI, 2. sevaka, 3. prANaka-(jayo0 / 21/27) 4. kuza, vRkSa, (jayo0 21/32) jIbandharakumAra (vIro0 15/24) jIvakadumaH (puM0) kuza, Asana, prANadhArI vRkSA 'Asano jIvakadrume' (jayo0 21/32) jIvakarman (napuM0) jIvakRta krm| 'idaM karomi tu jIvakarma' (samya0 33) jIvagrahaM (napuM0) deha, shriir| jIvagrAhaH (puM0) jIvita pakar3A gayA kaidii| jIvaghAtaH (puM0) jIvana vinaash| (dayo0 35) astitvAta (vIro0 22/7) astitva kI smaapti| jIvajIva: (puM0) cakavA, ckorpkssii| jIvanakAla: (puM0) jIvana kA smy| (jayo0 vR0 3/1) jIvada (vi0) jIvanadAyakA jIvaM dadAtIti jIvido maraNAsanno (jayo06/75) jIvadayAH (strI0) jIvoM ke prati dyaa| (jayo0 vR0 1/21) jIvadazA (strI0) jIvana kI avsthaa| jIvadhanaM (napuM0) pshudhn|| jIvadharman (napuM0) jIvana kA dhyey| jIvadhArI (vi0) jIvanadhArI, praanndhaarii| jIvana (vi0) [jIva+ lyuT] jIvana dAyaka, prANArSaNa (jayo0 22/55) prANaprada, praannprdaataa| prANadhAraka (jayo0 9/14) (suda04/25) 'durdazA: kimiva jIvanaM nayet' (jayo0 2/94) 1. jala-nadIpakSe jIvanaM jalam (jayo0 vR0 22/55) (jayo0 vR0 14/79) 2. vRtti- (vIro0 18/22) svAdhyAyametasya bhavedathAdho yaJjIvanaM nAma samasti sAdho:' (vIro0 18/22) jIvanadAyinI (vi0) prANadAyinI, jIvana pradAtrI (jayo0 70 1/96) jIvanatruTiH (strI0) jIvana kA apaghAta, apamaraNa, akAlamRtyu (suda0 116) jIvananAyakaH (vi0) prANAdhAra, jIvanAdhAra (jayo0 12/18) jIvana-nirvahaNaM (napuM0) AjIvikA, jIvana kI vRtti| (suda0 131) (jayo0 vR0 3/7) jIvanamUlya (napuM0) jala kA muuly| (jayo0 3/15) jIvana-yApanaM (napuM0) AjIvikA, jIvana kI vRtti, jIvikA calAne kA maadhym| (dayo0 49) jIvanayAtrA (strI0) jIvikA, AjIvikA, jIvanavRtti (vIro0 18/7) For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jIvanarItiH jIvanarItiH (strI0) jIne kI kalA, jIvana kI pddhti| (dayo0 108) jIvanavRtti (strI0) AjIvikA, jIvanayAtrA (vIro0 18/7) jIvanAntaH (puM0) mRtyu, maraNa, chuuttnaa| jIvanAghAtaM (napuM0) viSa / jIvanAdhAraH (puM0) jIvana kA AdhAra / jIvanAvAsa (puM0) zarIra, deha jIvanotsarga: (pu0) prANaparityAga (vIro0 22 / 30 ) jIvanopAya (puM0) jIvana kA upAya, jIvikA kA sAdhana / kiM jIvanopAyamihAzrayAmi prANAH punaH santu kuto batAmo (dayo0 vR0 16) jIvanopayogi (strI0) jIvana sambandhI (jayo0 vR0 2/113) jIvanta (puM0) 1. jIvana, 2. auSadhI jIvandharaH (puM0) rAjapurI nagarI kA rAjA jevaka, jIbandhara (goro0 15/24) jIvabhedaH (pu0 ) jIva ke bheda / (vIro0 19 / 26 ) jIvabandha: ( puM0) jIva kA bandha jIvabaddha (vi0) baddhayukta jIva, badhA huA jiiv| (samu0 8/13) jIvamaGgalaM (napuM0) jIva ke hita jIvarAzi (strI0) jIvasamUha (vIro0 14/53) jIvavicaya: (puM0) jIva ke upayoga para vicAra karanA / jIvavipramukta (vi0) jIvana se mukta huA, jIva rahita, 0 ajiivtv| jIvaviSaya: (puM0) jIva kI icchaa| jIvasamAsaH (puM0) jIvoM kA saMkSiptikaraNa, vividha jAtiyoM kA parijAna! 'jIvAH samasyante eSviti jIvasamAsAH 418 ( dhava0 1 / 131 ) jIvahiMsA (strI0) jIvoM kA ghAta (jayo0 11 / 26 ) jIvAjIva (puM0) jIva aura pudgala / jIvAdatta (vi0) jIva dvArA nahIM diyA gyaa| jIvAnubhAga: (puM0) samasta dravyoM kI zakti / jIvikA (strI0 ) [ jIv+akan ata-itvam ] jIne kA sAdhana, AjIvikA, vRtti, rojgaar| (jayo0 2 / 112) jIvita ( vi0 ) [ jIva+kta] jItA huaa| prANAnAM dhAraNaM, bhavadhAraNa / jIvana yukta hotA huA, vidyamAna, sajIvatA ko prApta svajIvana yukta (jayo0 1/22) jIvitakAlaH (puM0) jIvana kI sImA / Acharya Shri Kailassagarsuri Gyanmandir z2a jIvitajJA ( strI0) dhamanI / jIvita vyaya (puM0) prANa parityAga jIvita saMzaya: (puM0) prANa saMkaTa | jIvitAzayA ( strI0) jIne kI kAmanA / jIvitecchA (strI0) jIvana kI icchaa| jIvatezvara (puM0) jIvana kA vALA (jayo0 vR0 6/3) jIvin (vi0) vidyamAna sajIvatA jIvoddhAraH (puM0) jIvoM kA uddhAra / (dayo0 34) jIva kalyANa, prANIhita / jIvyA (strI0) [jIvyat+TAp] AjIvikA kA sAdhana jugupsanaM (napuM0 ) [ gup* san lyuT nindA, abhiruci, ghRNA, glAni / kutsAprakAra, vyliikkrnn| jugupsA ( strI0) dekho uupr| jugupse'haM yatastatkiM jugupsyaM vizvamastyadaH / zarIrameva tAdRzaM hanta yatrAnurajyate / (vIro0 10/9) juS ( aka0 ) 1. prasanna honA, saMtuSTa honA, 2. anUkUla honA, cAhanA, 3. anurakta honA, 4. abhyAsa karanA 5. Azraya lenA / For Private and Personal Use Only juS (vi0) prasanna hone vAlA, saMtuSTa hone vAlA, khush| juSTa (bhU0ka0 kR0 ) [ juS + kta] 1. prasanna huA, harSita huA, Azrita, sampanna, yukta / 2. sevita- 'yadRcchAyanta: karaNaM hi juSTam' (samya0 70/ juSTiH (strI0) uplbdhi| 'harSayukta prApti', prItipUrvakopalabdhi / (jayo0 16/46) juhuH (strI0) kASTha cmmc| juhoti ( strI0 ) [ ju+zitap] anuSThAnoM se yukta / jU : (strI0 ) [ jU+kvip] 1. cAla, 2. paryAvaraNa, 3. sarasvatI / jUkaH (puM0) tulA rAzi / jUTa : (puM0 ) [ juT+ac] 1. jUr3A, keza samUha judd'aa| 2. samUha, Dhera / (vIro0 2/18) jUTakaM (napuM0) jaTA / jUta (vi0) jute hue / 'tyamUpu vAjitaM devajUtam' (dayo0 28 ) jUti (strI0) cAla, vega, gti| jUra ( saka0) coTa pahuMcAnA, mAranA, krodhita honA / jUrti: (strI0 ) [ jvar + ktin] 1. jvara, bukhaar| (suda0 102 ) 2. zakti (jayo0 27/40) 3. saMhAra-samasti zAkairapi yasya pUrtirdagdhodarArthe kathamastu jUrti (dayo0 pa10 38 ) jU (saka0) namra banAnA, nIcA dikhAnA, Age bar3ha jaanaa| Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir /jRmbha 419 jyeSTha jubha/jumbha (aka0) ubAsI lenA, jambhAI lenA, vistAra | jainadharmAnuyAyinI (vi.) jainadharma kA anuyaayii| (vIro0 karanA, khilanA. mukulita honaa| 'karadvayaM kuDmalatAmayA- 15/31) sIttayorjajRmbhe mudapAM suraashiH| (suda0 2/25) jainavacas (puM0) jina vacana, tIrthaMkara vaannii| (jayo0 24/61) jRmbhaH (puM0) jamuhAI, ubAsI lenaa| khulanA, mukulita honaa| jainavacanaM (napuM0) jina vacana, jainadarzana, jinavANI, jainasiddhAnta z2ambhAvatI (vi0) jambhAI letI huii| (hitasaMpAdaka 1) jambhiNI (vi.) jamuhAI letI hii| (jayo0 15/82) / jainavAk (napu0) jinvaannii| (jayo0 vR0 3/10) jRmbhita (vi0) parivardhanamAna, vikasita hotI huii| jainasiddhAntaH (puM0) jinavacana, jainadarzana, virAgI vcn| 'jambhajRmbhita-komalabhAvaM' (jayo0 14/18) (jayo0 10/77) jeta (vi0) jItane vaalaa| (suda0 2/13) jainasenanaH (puM0) jinasenAcArya, mahApurANa krtaa| (suda0 82) jetR (vi0) [ji+tRc] vijayI, vijetA, jynshiil| (jayo0 jainI (vi0) jainmtaanuyaayii| 17/10) indriyANi vijityaiva jgjjetRtvmaapnuyaat| (vIro0 jainI (strI0) nAma vishess| bhUtvA parivrAT sa gato mahendrasvarga 8/27) tato raajgRhe'pkendrH| jainyA bhavAmi sma ca vizvabhUtestuk jetRtva (vi0) vijayI, vijetaa| vizvanandI jgtiitypuute|| (vIro0 11/11) jetA (vi0) vijetA, vijayI (jayo0 2/127) jainendravyAkaraNaM (napuM0) saMskRta vyAkaraNa kA eka prasiddha jetuH -vijayI (suda01/2) granthA (jayo0 vR0 15/35) jentAkaH (puM0) zuSka-uSNa snaan| jaimini: (pu0) Rssi| jemanaM (napuM0) [jim+ lyuT] bhojn| (jayo0 vR0 12/113) jaivAtuka (vi.) [jIv+Nica+Atakana] diirghjiivii| jemanapAtraM (napuM0) bhojana kI icchA, khAne kI icchaa| 'ayi jaivAtukaH (puM0) 1. candramA, shshi| 2. kapUra, 3. putr| cetasi jemanoticAra: sklvynyjnmodnaadhikaarH| jaiveyaH (puM0) [jIvasya guroH apatyam-jIva Dhak] eka upAdhi (jayo0 12/115) vRhaspati ke putra kaca ko upaadhi| jaitra (vi0) [jetR+aNa] vijayI, vijetaa| jaihyaM (napuM0) [jihya SyaJ] dhokhA, Ter3hApana, jhUThA vyvhaar| jaina: (puM0) jaina dharmAnuyAyI, jinamata kA anuyaayii| jainAnAM joGgaTaH (puM0) dohd| sAsAdana zAyAmiva smygdrshnsyaapvaaddhaaraayaam| (dayo0 jomaH (puM0) umaMga, utsaah| jainakIrtanaM (napu0) jinadeva ko arcnaa| (jayo0 2/60) joSaH (puM0) [juS+ghaJ] 1. tUSNIpUrvaka saroSa, cuppii| 2. jainakIrtanakalA (strI0) jinArcana kI zobhA (jayo0 2/60) prasannatA, Ananda, utsAha, umNg| (jayo0 8/25) 3. icchaanusaar| jainatattvaM (napuM0) jina mata meM pratipAdita sapta tattva, vaicArika dRsstti| joSA/joSit (strI0) [juSyate upabhujyate-juS+ghaJ-TAp jainadarzanaM (napuM0) jinamata dvArA pratipAdita syAdvAda-anekAnta juSiti] nArI, strii| kA vcn| (hita saMpAdaka 1) joSikA (strI0) [juS+Nvula+TAp] strI, naarii| jainadharmaH (puM0) jinamata, jaina vicAraka, jaina dRSTi, jaina jyA (strI0) [jyA+aGkaTAp] dhanuSa kI ddorii| 1. sIdhI vicAradhArA, jaina smudaay| vibudhaiH samitasya jainadharmakRpayA rekhA, eka-dUsare aMza ko milAne vAlI rekhaa| 2. pRthvI sambhavatAcca nrmshrm| (jayo0 12/99) jAtIyatAmanubabhUva bhUmi, 3. jnnii| ca jainadharma: vizvasya yo nigaditaH kalituM suzarma AgAravartiSu jyAMzaH (puM0) dhnussgunn| (jayo0 vR0 10/113) yatiSvapi hanta khedastenA''zvabhUdiha tamAM gaNagaccha bhed| jyAniH (strI0) [jyA+ni] buddh'aapaa| 1. kSaya, 2. chor3anA, tyaagnaa| 3. nadI, driyaa| (vIro0 22/18) jainadharmaprarohArtha (vi0) jainadharma ke pracAra hetu khAravelo'sya jyAyas (vi0) 1. bar3A, vayaska, 2. zreSThatara, yogyatara, mahattara bRhttr| rAjJI ca nAmnA siMhayaza tu jainadharmaprarohArthaM prakramaM bhUri jyeSTha (vi0) [prazasyo vA+iSThan] (jayo0 15/74) 1. ckrtuH|| (vIro0 15/32) atizayena prazasyaM zreSThaM ca prazaMsya zrA, jyA ca' prazasyasthAne jainadharmAnuyAbhitva (vi0) jainadharma ke anuyAyI hone vaale| jyA ityaadeshau| jeThA, bar3A, 2. zreSThatama, uttamatara, pramukha, (vIro0 15/34) prathama, mukhya, ucctm| guru-(jayo0 22/17) 1: jeTha maas| For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jyeSThatva 420 jvAlAmukhI jyeSThatva (vi0) gurutva ko prApta, zreSThatA yukt| 'mahattvamanuSThAnena jyotsnApriyaH (puM0) cakora pkssii| vA zreSThatvam jyotsnAvRkSaH (puM0) dIpAdhAra, diipstmbh| jyeSTha-kanyA (strI0) bar3I putrI, bar3I ldd'kii| jyotsnikA (strI0) candrikA, caaNdnii| (jayo0 15/61) jyeSThatAta: (pu0) bar3e bhAI, tAU, daauu| jyotisnI (strI0) cAMdanI raat| jyeSThabhrAtRH (pu0) bar3A bhAI, tAU, daauu| jyautiSikaH (puM0) [jyotiSa Thaka] gaNaka, daivajJa, nimittjnyaataa| jyeSThamAtR (strI0) bar3I mAtA, taaii| jyotissii| jyeSThavarNaH (puM0) sarvocca varNa, savarNa, uttama kul| jyotsnaH (puM0) zukla pkss| jyeSThavRttiH (strI0) pUjya prvRtti| jvara (aka0) saMtApa honA, bukhAra honA, rugNa honaa| jyeSThavyApAraH (puM0) uttama vyvsaay| jvaraH (puM0) [jvara+ghaJ] tApa, bukhAra darpajvara, madanajvara, shiitjvr| jyeSThazvazruH (strI0) bar3I sAlI, jitthsaas| jvaraparihAraH (pu0) jvara niyantraNa oM hI ahaM Namo arahatANaM jyeSThasukhaM (napuM0) uttama sukh| (jayo0 vR0 107/74) Namo jiNANaM hA~, hI, hU~ hau hvaH a si A u sA jyeSThI (strI0) jeThamAsa kI puurnnimaa| apraticakre phaT vicakrAya jhauM jhI svAhAM evaM japitvA jyo (saka0) parAmarza denA, salAha denaa| yantraprakSAlanodakasya zirasi dhAraNena jvaraparihAra: syaat| jyotiH (strI0) prabhA, kAnti, aabhaa| tajjayatu paraM jyotiH (jayo0 vR0 19/58) samaM smstairnntpryaayaiH| (samya0 153) jvarapratikAraH (puM0) jvara parihAra, jvara nirodhaka aussdhi| jyotirmayaH (vi0) [jyotis+mayaT] prabhA yukta, kAntimaya, jvarayukta (vi0) jvara se piiddit| nakSatra sahita, tArAmaMDala shit| jvarAgniH (strI0) jvara kI taap| jyotirIza: (pu0) jyotirvid jyotimaan| jyotiSAmIzastasya carin (vi0) jvarAkrAnta, jvara se pIr3itA (suda0 91) kAntimato jyotirvido' (jayo0 70 6/68) jvarI (vi0) jyryukt| jyotiSa (vi0) [jyotis+aca] gaNita/phalita jyotiss| / jval (saka0) 1. camakanA, pradIpta honA, dahakanA, jlnaa| kAntimAn (jayo0 vR0 6/88) jyotiSAM ravi-candrAdInAM (samya0 103) 2. dedIpyamAna honA, prakAza krnaa| zrutirivAsti' (jayo0 vR0 5/52) jvalat (vi0) dhymaan| (jayo0 27/60) jyotiSaH (puM0) daivajJa, gnnk| jvalanaM (napuM0) jalanA, dahakanA. cmknaa| jyotiSavidyA (strI0) jyotirvijnyaan| jvajambhalaH (puM0) naarNgii| (suda0 1/19) jyotiSI (vi0) [jyotiH iva kAyati] 1. graha, tArA, nakSatra, jvalanaH (puM0) agni, aag| daivasambida, daivjny| (samu0 2/15) jvalaMta (vi0) jalatA huaa| jyotiHzAstraM (napuM0) nigamazAstra, (jayo0 vR0 2/58) jvalana (vi0) camakatA huA, dahakatA yukt| nimittazAstra (vIro0 2/8) jvalanamudrA (strI0) kamalAkAra baitthnaa| jyotis (napuM0) [dyotate dyutyate vA dyut isun] 1. prabhA, jvarAta (vi0) jvara se piidd'it| kAnti, dIpti, AbhA, prkaash| 2. vidyuta, bijalI, jyoti| jvalita (vi0) [jval+kta] dagdha, jalA huA, pradIpta, bhaasit| jvalita kASThaM (napuM) utsuka jalate hue kaasstth| (jayo0 vR0 7/79) 3. nakSatra, graha, taaraa| jvalitAntara (vi0) bhItarI bhAga se jalA, antara meM dgdh| jyotiSkaH (puM0) deva, prakAza yukta vimAna meM utpnn| 'vermayUkhaijvalitAntarANAm' (vIro0 12/19) dyotayanti prakAzayanti jagaditi jyotISi vimAnAni, seSu bhavA jyotisskaaH| jvAlaH (puM0) prakAza, dIpti, prbhaa| jvAlanaM (puM0) prakAza, prabhA, kAnti, agni| jyotsnA (strI0) [jyotirasti asyAm-jyotis+na] cAMdanI, jvAlA (strI0) lau, agnizikhA, diipti| (suda0 2/17) candrakalA, (jayo0 12/129) candraprabhA, candramA kA (vIro0 12/7) prakAza (dayo0 110) saJjIvinIva sA zaktirviSA jyotsneva jvAlAmukhI (vi0) lAvA sthaan| me vidhoH| (dayo0 110) For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jvAlin 421 jJAnakaumudI gvAlin (puM0) shiv| jJaH (puM0) [ja. aura J ka saMyoga se jJa] paNDita, jJAnI (jayo0 22/26) jAnanA, anubhava karanA, jJAna, guNagrahaNa vettaa| AtmA-jAnoti jJAsyatyajJAsIdanena 'jJa' iti| (vIro0 17/31) nAsyaH ko'pi babhUva dRzi jJasya (jayo0 22/26) jJa (vi0) [jA ka] jAnane yogya, kAryajJa, vedajJa, jJApaka, zAstrajJa, vettA, pricit| jJadevaH (puM0) vijJajana (vIro0 17/35) jJapita (vi0) ( jJA+Nic+kta] sUcita, vyakta, bodhita, jJAnayukta kiyA gyaa| jJaptiH (strI0) [jJA Nic+ktin] buddhi, mati, samajha, jaankaarii| (dayo0 113) jJA (saka0) jAnanA, sIkhanA, anubhava karanA, samajhanA, parIkSaNa karanA, vyakta karanA, sUcita karanA, khojnaa| (jJAtvAjAnakara jayo0 vR0 1/20) pitutvA prabhuH punaH (vIro0 8/27) saccidAnandamAtmAnaM jJAnI jJAtvA'GgataH pRthk| (suda0 4/11) jJA-jAnAti (samya0 15) jJAta (vi0) [jJA+ kta] jAnA gayA, anubhuut| (jayo0 9) samajhA huA, sIkhA gyaa| (vIro0 11/13) (vIro0 16/7) jJAtarahasyaH (puM0) rahasya kI jaankaarii| (vIro0 11/13) jJAtA (vi0) abhISTa sNvdk| (jayo0 15/53) paNDita, vidvaan| (jayo0 3/20) jJAtAkathA (strI0) udAharaNa yukta kathA, nAma vishess| jJAtiH (puM0) [jJA+ktin] paitRka sambandha, pitA, bhAI, bandhu, baandhv| jJAtijana: (puM0) kuTumbIjana, bndhujn| (jayo0 6/27) jJAtibhAvaH (puM0) sambandha, ApasI mel|| jJAtibhedaH (puM0) sambandhiyoM meM bheda, eka-dUsare meM bhed| jJAtivid (vi0) sambandhiyoM kI jaankaarii| jJAteyaM (napuM0) [jJAti+ Dhak] smbndh| jJAtR (puM0) [jA+tuc] 1. paNDita, jJAnI, vidvAn, 2. paricita, sambandhI 'brAhmaNAdiSu jJAtiSu' (jayo0 vR0 1/48) 3. jJAna-'AtmA jJAtRtayA jJAnam' samyaktvaM caritaM hi sH| (samya084) jJAtRkathA (strI0) tIrthakara, gaNadharoM kI kathA, jJAtaputra mahAvIra kI kthaa| jJAtRtAbhAvaH (puM0) jAnane kA bhAva, jJAtabhAvA 'paJcavarNAtmaka pavargajJAtRtAbhAvazca' (jayo0 vR0 1/4) jJAtRdharmakathA (strI0) kathopakathAoM kI kathA, chaThA aMgAgama granthA jJAnaM (napuM0) [jJA+ lyuT] 1. cetanA, AtmA, caitanyatA, sajIva (samya0 vR0 122) 2. jAnanA. bodha karanA, samajhanA, jJAna yAni jAnanA, smjhnaa| (samya0 125) prajJA, buddhi, prviinntaa| 3. vidyA, shikssnn| 4. samyak jJAna-'saMzaya, viparyaya aura andhyavasAya se rahita jnyaan| (tAtvArtha sUtra, 1/1, vR07) * jaM jANadi taM NANaM-jo jAnanA hotA hai, vaha jJAna hai| * pdaarthaavbodh| * vizeSAvabodha, vishessgraahi| * savizeSa jaannaa| * svasaMvedana ruup| * bhUtArtha prakAzaka jnyaan| * tattvArtha upalambhaka, tttvprkaashn| * sAmAnya-vizeSa ko grahaNa karane vaalaa| * jIva shkti| * sAkAra rUpa kA jaannaa| * tattvato jJAyate yena tjjnyaanm| jJAyante pricchidynte| * dravya-paryAyaviSayaka bodh| * jnyaatirjnyaanm| * zAstravabodha * heyopAdeya-vastuvinazcaya bodh| jJAnAdvinA na sadvAkyaM jJAnaM nairaashymnyctH| tasmAnnamo namohAya jgnaativrtine|| (vIro0 20/24) yajjJAnamasta-sakalapratibandhabhAvAd vyApnoti vizvagapi vizva bhavAMzca bhAvAn (vIro0 20/25) * viziSTa grahaNa * svArtha nirnnyaatmk| * vikalpAbhAva rUpa bodh| jJAnaM (samya084) jJAnasya (samya041) jJAne-(samya0 121) jJAnakarman (napuM0) bodhaka krm| jJAnakANDaM (napuM0) jJAna samUha, AtmajJAna, vedajJAna, brhmjnyaan| jJAnakriyA (strI0) jAnane kA upkrm| jJAnakuzIlaH (puM0) jJAnArAdhanA vimukha, jJAnAcAra kI ArAdhanA se rhit| jJAnakendra (napuM0) jJAna kA khjaanaa| jJAnakaumudI (strI0) jnyaanprbhaa| For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAnakRta 422 jJAnazAstra jJAnakRta (vi0) jAnakara kiyA gyaa| yukta hotA huA bhI cAritrahIna honaa| 'skhalitAdijJAnagata (vi0) bodhagata, jAnA gyaa| bhirjJAnapulAkaH' jJAnagamya (vi0) samajhane yogya, anubhava karane yogy| jJAnapramANaM (napu0) jJAna kA pramANa, AtmA kA astitv| jJAnaguNaprazastiH (strI0) vastu svarUpa kA gunngaan| (vIro0 jJAnapravAdaH (puM0) pAMcoM jJAna kA vicAra, jisa grantha meM pAMcoM 17/21) jJAna kA vicAra ho, jJAna prarUpaNA vAlA puurvgrnth| jJAnacakSus (napuM0) bauddhika dRSTi, mana kI dRsstti| jJAnapravRttiH (strI0) jnyaandhaark| jJAnacintanaM (napuM0) bodhAnubhava, Atma-cintana, AtmA ke sarve'pi prANino'smAbhiH sama jnyaanprvRttyH| viSaya meM socnaa| ayaM zatruzyaM bandhurityajJAnamayI hi dhiiH|| (hitasaMpAdaka vR0 58) jJAnacetanA (strI0) zuddhAtmAnubhUti, vItarAgatA; shuddhopyog| | jJAnazaktiH (strI0) vastu svarUpa ke jJAna kA kthn| cetyate anubhUyate upayujyate iti cetanA tasya karmaphala jJAnabAlaH (puM0) jJAna se rhit| 'vastuyAthAtmyagrAhijJAnanyUnA jJAnacetanA (samya0 134) svarUpAcaraNaM bheda vijJAna jJAna jJAnabAlAH' (bha0A0TI0 25) cetnaa| zuddhopayoganAmAni kathitAni jinaagme|| (samya0143) jJAnabodhiH (strI0) jJAna kI praapti| 'bodhanaM bodhi: jindhrmlaabhH| * kevala jJAna kA anubhava krnaa| jJAnabodhi:-jJAnAvaraNa-kSayo pazamasambhRtA jnyaanpraaptiH| * prANoM se rahita kevala ekamAtra jJAna kA anubhv| jJAnamadaH (puM0) jJAna ahaMkAra, vidyApada, zruta ke prati md| * kRtakRtya cetana svabhAva kA anubhv| jJAnamaya (vi0) jJAnayukta, jJAna shit| 'yeNAM * kiJca sarvatra saddRSTe nityaM syAjjJAna cetanA, sthitirjJAnamayaikakalpA' avicchinnapravAheNa ydvaa'khnnddaikdhaaryaa|| (samya0 133) jJAnamayI (vi0) jnyaanyukt| (samya0 40) (bhakti0 2) jJAnatattvaM (napuM0) AtmajJAna, yathArthajJAna, smygjnyaan| jJAnamAhvayanta (vi0) jJAna kA nirUpaNa karane vAlA (jayo0 2372) jJAnatapas (napuM0) utkRSTa tapa, jJAna/bodhaka janya tp| jJAnamUrtiH (strI0) jJAnapratimA (dayo0 1/4) jJAnatApasa (vi0) jJAna paraka tapasyA karane vaalaa| jJAnayajJaH (puM0) adhyAtmavettA, tattvajJA jJAnadaH (puM0) zikSaka, guru, adhyaapk| jJAnayogaH (puM0) jJAna sAdhana, AtmAnubhUti kA upayoga, jJAnadA (strI0) sarasvatI, mAM bhaartii| shuddhjnyaanopyog| jJAnadAnaM (napuM0) cAra prakAra ke dAna meM eka daan| jJAnayogya (vi0) jAnane yogya, jnyaapy| (jayo0 vR02/65) jJAnadurbala (vi0) jJAnAbhAva, jJAna kI kmii| jJAnavat (vi0) jJAnI, zAstrajJa, jnyaapy| (jayo0 vR0 27/46) jJAnanayaH (puM0) jJAna mAhAtmya kA upadeza, jJAna kI pradhAnatA jJAnavatI (vi0) vedikI, vedinI, jnyaanyuktaa| (jayo0 vR0 14/9) vAlA vicaar| jJAnavAn (vi0) jJAna yukta, jJAnI. shaastrjny| pizitasya jJAnanizcayaH (puM0) bodha kA sthirIkaraNa, jJAna kI sthirtaa| dayAdhInamAnaso jnyaanvsau| (suda0 129) jJAna nirUpaNaM (napuM0) jJAna vivecn| (jayo0 23/72) jJAnavAJjanaH (puM0) jJAnI, vijny| (jayo0 2/65) jJAnaniSTha (vi0) AtmajJAna prviinn| jJAnavidhAyin (vi0) jJAna sahita, jnyaanpuurvk| 'yato nahi jJAnapara (vi0) jJAnavAna, jJAna yukt| jJAnavidhAyikarmakartuM tadA protsahate'sya nrm|| (samya0 41) muniH kopIna vAsAssyAnnagno vA dhyAna ttprH| jJAnavibhUSaNa (vi0) jJAnayukta, jJAna shit| evaM jJAnaparo yogI brahma bhUyAya klpte|| (dayo0 vR0 24) jJAnavibhUSaNAtmaka (vi0) jJAna se parimaMDitA jJAnapaNDitaH (puM0) samyagjJAna se pariNata jIva, 'paJcavidhajJAna- jJAnavibhUSAtmaka (vi0) jJAnarUpa AbhUSaNa yukt| 'labdhvA pariNato jJAnapaNDitaH' (bha0A0TI0 25) jJAnavibhUSaNAtmakatayA bhUrAmalaH sNbhvet| (muni0 33) jJAnapaNDitamaraNaM (napuM0) jJAna pariNata jIva kA mrnn| jJAnavirAdhanA (strI0) jJAnApalApa, jJAna kA pratikUla aacrnn| jJAnapathaM (napuM0) jnyaanmaarg| jJAna vRttAtman (puM0) jJAna yukta aatmaa| (samya0 53) jJAnaparISahajayaH (puM0) zrutajJAna ke prati abhimaan| jJAnazAstra (napuM0) 1. jyotiSazAstra, naiminika shaastr| 2. jJAnapulAkaH (puM0) atijJAna yukta, jJAna vAlA sAdhu, jJAnAzraya AtmajJAna sambaMdhI grnth| For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAnasamayaH 423 jJAnasamayaH (puM0) jJAnasamaya, saMzaya, vimoha aura vibhrama 11/334) 'jJAnabhAvanAyAM nityayuktatA jJAnopayogaH' rahita, nizcayAtmaka bodha, jnyaanaagm| jJAnin (vi0) [jJAna ini] buddhimAn, prajJAvaMta, vijJa, jJAnasarovaraH (puM0) jJAna taDAga, jnyaan-dhyaanrt| snAnaM jJAnasarovare / prtibhaashaalii| 'na hi kiJcidapi nisargAdagocaraM jJAninAM bhavati' yatipatervAsAsi sarvA dishH| (muni0 20) (vIro0 4/34) 'prakuru jJAni bhrAtaH' (suda0 114) jJAnasAdhanaM (napuM0) AtmajJAna kA saadhn| jJAnI (strI0) vettA, prtibhaashaalii| (suda0 4/11) saccidAnandajJAnasvarUpa (puM0) jJAnavAn yukta AtmA, sacetanAtmA kA mAtmAnaM jJAnI jJAtvA'GgataH pRthk| lkssnn| sacetanAcetanabheda bhinnaM jJAnasvarUpaM ca rsaadicihnm| jJAnIcittaH (puM0) vijnyhRdy| (jayo0 26/77) (vIro0 14/25) jJAnakatA (vi0) jJAna meM tnmytaa| (bhakti0 29) jJAnasvabhAvaH (puM0) jJAnAtmaka prinnaam| jJAnakavilocanaM (napuM0) jJAnamAtra se avalokanA (vIro0 4/36) jJAnAkAraH (puM0) jJAna svruup| jJApaka (vi0) [jJA+Nic+Nvula] saMketaka, sUcanA dene vaalaa| jJAnAcAraH (pu0) vastu ke yathArtha svarUpa kI prinnti| jJApakaH (puM0) zikSaka, adhyaapk| jJAnAtman (vi0) sarvavida, srvjnyaayk| (vIro0 13/28) jJApakaM (napuM0) vyaJjanAtmaka niym| jJAnAticAraH (puM0) jJAna meM doss| jJApanaM (napuM0) [jJA+Nic lyuT] sUcanA, saMdeza, prasAraNa, ghossnnaa| jJAnAdaraH (puM0) jJAnI, vettaa| (jayo0 27/45) jJApay (saka0) saMketa karanA, sUcita krnaa| jJApayAmAsa jJAnAdhAraH (puM0) jJAnAzraya, aatmaadhiin| (jayo0 105) jJAnAdhInaH (puM0) jnyaanaashry| jJApita (vi0) [jJA+Nic+kta] sUcita, ghoSita, udghoSita jJAnAnutpAdaH (puM0) mUrkha, muuddh| kiyA gyaa| jJAnAmUrtiH (vi0) zuddhAtma kA anubhv| jJApya (vi0) jAnane yogya, jnyaanyogy| (jayo02/65) 'jJApyajJAnAntargata (vi0) jJAna ke andr| yajjJAnAntargata bhUtvA trailokyaM mApyamatha hApyamapyadaH' gossydaayte| (dayo0 2/3) jJAyaka (vi0) jAnane vAlA, traikAlaviSayaka jnyaataa| 'jJAyako jJAnArAdhanA (strI0) jIvAdi tattvoM kA adhigama, zrutajJAna kA jJo vA' (jaina0la0 477) (samya0 152) niraticAra paaln| jJAyakazarIraM (napuM0) tIna kAla viSayaka jJAtA kA zarIra, sazarIra jJAnArNavaH (puM0) jJAnArNava nAmaka grantha, jisake praNetA zubhacaMdra siddha zilAgatazarIra, niSIdhikAgata zarIra-'jJAturyaccharIraM haiN| (jayo0 28/48) trikAlagocaraM tat jJAyakazarIram' (sa0si0 1/5) jJAnArNavodayaH (puM0) jJAnArNava nAmaka grantha kA udayA jJAnArNavasya | jJAyaka zarIra-arhan (puM0) arhat-prAbhUta ke jJAtA ke trikAla jJAnasamudrassa udayAya zubhacandratA zobhanacandramastvan aasiit| sambaMdhI shriir| jJAnArNavodayAsIdamuSya zubhacandra taa| yogatattva- jJAyakazarIdravyakRtiH (strI0) tyakta zarIra vAle kRti prAbhUta samagratvabhAgajAyata srvtH|| (jayo0 28/48) ke jJAtA kA shriir| jJAnAmRtaM (napuM0) jJAnAtma rUpa amRt| jJAnAmRtaM bhojanamekastu | jJeya (vi0) jAnane yogya, jJAna yogya, jnyaapy| (jayo0 28/39) sadaiva karmakSapaNe mnstu| (suda0 127) sAmAnya-vizeSAtmaka vstu| (samya0 152) 'yadasti jJAnAvaraNaM (napuM0) jJAna ke AvAraka krm| jJAnAcchAdana, vastUditanAmadheyaM jJeyam' (vIro0 20/19) jo koI bhI (tattvArthA mUla0 8/4, vR0 123) vastu hai, vaha jJeya hai| * Aviyate'nenAvRNotIti vAvaraNaM, jJAnasyAvaraNaM jnyaanaavrnnm| | jJeyAkAraH (puM0) pratibimba ke AkAra se pariNata, jJAnAvaraNIyaM (napuM0) jJAna ke Avaraka karma, jnyaanaacchaadn| / jnyaanyogy-aakRti| 'jJAnamAvRNotIti jJAnAvaraNIyam' (dhava0 13/206) jJeyAtman (puM0) jJeya svruup| jJAnAvaraNIya-vedanA (strI0) jJAnAcchAdana kI rUpa karma drvy| jJAnopayogaH (puM0) samyagjJAna kI pravRtti rUpa upyog| sAkAra jha padArtha viSayaka upyog| 'sAgAro NANovajogo' (dhava0 jhaH (puM0) cavarga kA cauthAvarNa, isakA uccAraNa sthAna tAlu hai| For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 jhoSaH jhaH (puM0) [jhaTa+Da] jhaMjhAvAta, jhana jhana, khana khn| jhaga-jhagAyati-camakanA, damakanA, cmcmaanaa| jhagati (avya0) jhaTiti, zIghra, turnt| (jayo0 6/72, samu07/15) jhagiti dekho uupr| jhaGkAraH (puM0) jhana-jhanAhaTa, bhina bhinaanaa| jhaGkataM (napuM0) jhana-jhanAhaTa, khana khnaahtt| kalakRtAmitijhaMkRta napuraM kvnnit-kingkinnii-kngkRt-knggnnm| (vIro06/29) jhaGkAriNI [jhaGkAra+ini+GIp] bhAgIratha, gNgaandii| bhakRtiH (strI0) [jham+kR+ktin] khana-khanAhaTa, jhn-jhnaahtt| jhaJjhanaM (napu0) [jhaJjh+lyuT] jhanajhanAnA, khanakhanAnA, AbhUSaNoM kA zabda vishess| jhajjhA (strI0) [jhamiti avyaktazabdaM kRtvA jhaTiti vegena vahati-jham+jhaT+Da+TAp] tUphAna, AMdhI, havA aura paanii| jhaJjhAnilaH (puM0) tUphAna, AMdhI, andhar3a, teja havA, gativAn ckraavaat| jhaJjhAnilo'pi kiM tAvatkampeyenmekA (vIro0 10/36) jhaJjhAvAta: (puM0) tUphAna, AMdhI, andhar3a, tIvragAmI hvaaveg| (vIro0 10/13) (jayo0 vR0 15/21) jhaJjhAvAyu (strI0) tIvravega yukta havA, tUphAna, AMdhI, andhdd'| jhaTiti (avya0) zIghra, turanta, jaldI se| jhaNajhaNaM (napuM0) [jhaNata+DAc] jhnjhnaahtt| jhaNajhAyita (vi0) jhana-jhana karatA huA, khana-khanAhaTa yukt| jhaNikA (strI0) shossikaa| (jayo0 2/133) jhaNatkAraH (puM0) jhnjhlaahtt| jhappanaM (napuM0) jhoNkhaa| (jayo0 vR0 24/11) havA kA prhaar| jhampaH (puM0) chalAMga, uchala kuud| jhamyA (strI0) [jham+pat+TAp] chalAMga, kUda, giranA, uchlnaa| jhampAkaH (puM0) bandara, lNguur| jharaH (puM0) jharanA, prapAta, nirjhara, jalaprapAta, prvaah| (jayo0 14/93) jharaduttarala (vi0) jharatI huI caMcala, jhajJamanukurvatI uttarale (jayo0 26/69) jharA (strI0) nirjhara, jhrnaa| jharjharaH (puM0) [jharjha+aran] jhAMjha, maJjIrA, (jayo0 12/79, 10/19) jharjharin (puM0) shiv| jhalajhalA (strI0) [jhalajhala ityavyaktaH zabdaH] jhar3I, phdd'phdd'aahtt| jhalajhalAvazI (strI0) jhaMjhAvAta ke aadhiin| jhalaMjhalAvazIbhUtA sameti vyeti yA dhvjaa| (vIro0 10/13) jhalA (strI0) lar3akI, dhUyA, putrI, knyaa| jhallaH (puM0) mlyyoddhaa| jhallakaM (napuM0) [jhalla-kan] jhAMjha miiraa| jhallarI (strI0) [jharDsa+aran GIS] jhAMjha, maMjIrA, eka vAdya vizeSa carma se maDhA huA gola AkAra vAlA vaady| jhallarI carmAvanaddha-vistIrNa-valayAkArA aatodyvishessruupaa| jhallarIsaMsthAnaM (napuM0) jhAlara ke AkAra vAlA loka, mdhylok| jhallikA (strI0) 1. ubaTana, 2. prabhA, kAnti, cmk| jhaSaH [jhaS+ac] machalI, mtsy| (dayo0 2/2) (jayo0 21/61) magaramaccha, mIna (vIro0 7/11) 2. garmI, tApa, sntaap| jhaSaketanaH (puM0) kAmadeva, mdn| jhaSaketuH (puM0) kaamdev| jhaSatA (vi0) mchliipn| jhaSasya ca zapharatA, ralayorabhedAt saphalatA jhaSatA vA muta:? (jayo0 vR0 9/14) jhaSayugmaH (puM0) mIna yugala, svapna meM dRzya machalI kA jodd'aa| 'vinodapUrNo jhaSayugmasammitiH' (vIro0 4/59) jhaSAvartaH (puM0) matsyovRtta, AcArya vandanAdi ke lie ghUmakara jaanaa| jhaSAzanaH (puM0) sUMsa jhAGkRtaM (napuM0) [jhaGkRt+aNa] 1. pAyajeba, jhaaNjhn| 2. chapadhapa shbd| jhATaH (puM0) [jhaT+ghaJ] 1. parNazAlA, ltaamnnddp| 2. kaantaar| jhiTiH (strI0) [jhim+raT+ac+GIS] jhAr3I vishess| jhirikA (strI0) jhiiNgur| jhilliH (strI0) 1. jhIMgura, 2. vAdya yntr| jhillikA (strI0) [jhilli+kan+TAp] 1. jhIMgura, 2. dIpti, prabhA, cmk| jhillI (strI0) jhIMgura, diipvrtikaa| jhIsakA (strI0) jhiiNgur| jhuNDaH (puM0) vRkSa, jhaadd'ii| (suda0 101) jhuSiraH (puM0) tRNa shyyaa| jhoSaH (puM0) eka gaNita, jisa rAzi ke milAne para bhAgahAra sama hotA hai| For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 425 DamaraH JaH cavarga kA aMtimavarNa, isakA uccAraNa sthAna tAlU aura nAsikA hai| TaNa: (puM0) TaMkAra, ghaMTe kI dhvni| TanaH dekho uupr| TaharI (strI0) [Taheti zabdaM rAti rA+ka+GISa] eka vAdyayantra, prihaas| TAGkAraH (puM0) [TaGkAra+aN] jhanajhanAhaTa, dhvni| Tik (aka0) TikanA, clnaa-phirnaa| TiTibhaH (puM0) pakSI, TiTihirI pkssii| TippaNI (strI0) vRtti, TIkA, vyAkhyA, bhASya, vaartik| TippiNikA (strI0) vRtti, vyaakhyaa| bhaassy| (jayo0 vR0 18/61) TIka (aka0) TahalanA, clnaa-phirnaa| TIkA (strI0) [TIkyate gamyate, granthAthoM] vyAkhyA, vRtti| du-ttvrg| (jayo0 vR0 1/39) (jayo0 vR0 3/36) TuNTuka (vi0) [TuNTu iti avyakta zabdaM kAyati] 1. choTA, ___ alpa, 2. duSTa, kruur| TutA (strI0) Tavarga kI paalnkrtii| Tavargasya pratipAlanakartI (jayo0 21/78) TekaH (puM0) kalAdhara, gIta kI punarAvRttiA Tadhvanau kA aatmvaan| (jayo0 5/32) TolagativandanaM (napuM0) uchala kUdakara vNdnaa| / Ta: (puM0) yaha Tavarga kA prathama varNa hai, isakA uccAraNa sthAna __mUrddhA hai| isake uccAraNa meM tAlu se jihvA lagAnI par3atI hai| TakA (strI0) paisA TakaTakAyate -dekhate rahanA (dayo0 82) / TaGka (saka0) kasanA, bAMdhanA, DhakanA, chidra krnaa| TaGkaH (pu0) [ TaGka ghaJ] 1. cAra mAse eka tolA, 2. dhAtu kA niyata maan| zilpa (jayo0 17/52) 3. sikkA, asi, 4. TaoNkI, 5. kulhAr3I, kutthaar| (jayo0 . 24/136) 6. talavAra, asi, 7. TaoNkI se kATA huA ptthr| 8. krodha, ahaMkAra, girigrt| 9. suhAgA, khajAnA, 10. myAna, 11. paira laat| TaDUkaH (puM0) cAMdI kA sikkA, rajata mudrA ttNknn| TaGkAkRta cihna (napuM0) cndrcihn| (jayo0 vR0 15/52) TaGkalazAlA (strI0) TakasAla, ttNknnyntr| TaGkaNaM (napu0) [TaGka lyuT] 1. suhAgA, 2. TAMkA, dhAtu kA ___ jodd'| TaGkaNaH (puM0) azva vishess| TaGkaNakSAraH (puM0) suhaagaa| TaGkaNayantraM (napuM0) chApAkhAnA, chApane kA yntr| TaDkAnakaH (puM0) brahmadAru, shhsuut| TaGkAraH (puM0) dhanuSa kI DorI kI dhvani, cItkAra, ciikh| TakkArapUrita (vi0) garjana sNbhRt| (jayo0 3/11) TaGkArin (vi0) [TaGkAra+ini] dhvani karane vAlA, phUtkAra kI dhvani vAlA zabda, jhaMkAra karane vaalaa| TakikA (strI0) [TaGka kan+TAp] kulhAr3I, kuThAra, ttaaNkii| ___ (jayo0 6/60) TaGkoTTaGkaH (puM0) 1. TAMkI, prahAra, 2. graavdaarnnaastr| TaMgaH (puM0) kuThAra, kulhAr3I, kudaal| TaGgaNa: (puM0) suhaagaa| TaGgA (strI0) TAMga, lAta, pair| TaGginI (strI0) suhaagaa| ThaH (puM0) Tavarga kA dUsarA varNa, isakA uccAraNa sthAna mUrddhA hai| ThaH (puM0) eka dhvani, Thana Thana kI dhvni| ThaH ThaH (puM0) ThakAra, mantra zAstra meM prayukta viijaakssr| (jayo0 16/82) 'ThakArau varNI vilakSatastarAm atizayena zuzubhate' (jayo0 vR0 16/82) ThakaH (puM0) divaaliyaa| (dayo0 118) Thakatva (vi0) Thaka, Thaka kI dhvani vaalaa| (suda0 1/34) ThakkuraH (puM0) sammAna sUcaka zabda, pUjya shbd| ThagaH (puM0) divAliyA, tthg| (dayo0 118) ThAlinI (strI0) krdhnii| da DaH (puM0) Tavarga kA tRtIya varNa, isakA uccaraNa sthAna mUrdhA hai| (jayo0 14/84) DamaH (puM0) [Da+mA+ka] ddom| DamaraH (puM0) jhagar3A, daMgA, bhagadar3a, tADana, maar| For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Damaraka (vi0) 426 NagaNa Damaraka (vi0) pratAr3ana karane vAlA, jhagar3ane vaalaa| DI (saka0) ur3AnA, bhgaanaa| Damaru (napuM0) eka vAdya vizeSa, DugaDugI eka hAtha meM pakar3a DIna (bhU0ka0kR0) ur3A huaa| kara hilAne para Duga-Duga zabda nikalatA hai| yaha bIca meM DInaM (napuM0) pakSI udd'aan| patalA aura donoM ora eka sA gola, carma se AcchAdita, DuNDubhaH (puM0) viSahIna sarpa donoM ora rassiyoM ke baMdha se yukta, unhIM rassiyoM se | DuliH (strI0) kachavI, choTA kuurm| agrabhAga meM gAMTha hotI hai, jo hAtha kI muTThI se bIca meM | DomaH (puM0) eka AdivAsI jaati| pakar3akara jaba hilAyA jAtA hai, saba DugaDuga zabda nikalatA hai| DamarukamudrA (strI0) Asana kI eka sthiti| Damba (saka0) pheMkanA, bhejanA, Adeza denA, dekhnaa| Dha Damba (vi0) anukaraNa karanA, tulanA krnaa| DhaH (puM0) Tavarga kA caturtha varNa, isakA uccAraNa sthAna mRrddhA hai| Dambara (vi0) [Damb+aran] 1. prasiddha, vikhyaat| 2. samavAya, DhakkA (strI0) [Thaka iti zabdena kAyati] Dhola, nakkAra, saMgraha, saMcaya, samUha, ddher| 3. sAdRza, samAnatA, 4. nagADhA-bherI, (jayo0 22/61) ahaMkAra, grv| DhakkADhakkAraH (puM0) DhakkA kI AvAja, bherI kA pracaNDa Dambha (saka0) ikaTThA karanA, ekatrita karanA, saMgraha krnaa| grjn| (jayo0 3/111) DayanaM (napuM0) 1. ur3Ana, 2. pAlakI, ddholii| DhakkAninAdaH (puM0) yuddhavAditra kA ghoss| (jayo08/62) DavitthaH (pu0) kATha kA baarhsiNhaa| DhaDDharaM (napuM0) ucca svara se uccaarnn| DAkinI (strI0) pizAcinI, bhuutnii| DhAmarA (strI0) hNsnii| DAkRtiH (strI0) [DAm kR+ktin] ghaNTI bajaneM kI dhvni| DhAlaM (napuM0) 1. myAna, kavaca, aavrnn| 2. eka adhyaay| DAmara (vi0) [Damara+aNa] 1. DarAvanA, bhayAvaha, bhyaank| DhAlin (puM0) DhAladhArI yoddhaa| 2. daMgA karane vaalaa| DhuNDhiH (puM0) gnnpti| DAyasthitiH (strI0) bandha sthiti kA eka rUpa, jahAM sthiti Dhola: (puM0) Dhola, mRdaGga, bar3I ddhplii| sthAna meM sthita hokara usI prakRti kI utkRSTa sthiti ko baaNdhnaa| DhoMk (saka0) jAnA, phuNcnaa| DAlimaH (0) dADima, anaar| DhoMkana (napuM0) bheMTa, uphaar| DAhalaH (puM0) eka deza vishess| DiGgaraH (puM0) 1. sevaka, 2. Thaga, dhuurt| DiNDimaH (puM0) [DiDIti zabdaM nAti DiNDa+mA+ka] eka Na: (puM0) Tavarga kA paJcama varNa, isakA uccAraNa sthAna mUrdhA choTA ddhol| DhiMDhorI-'jinavandanavediDiNDimaH' (vIro0 7/6) hai| prAkRta bhASA meM isakA prayoga milatA hai| jo 'na' ko DiNDimamAnaka prasthAna bherI (jayo0 13/4) 'Na' ke rUpa meM parivartita hotA hai| DiNDIraH (puM0) 1. kavaca, 2. jhaag| AcArya jJAnasAgara ke jayo0 daya mahAkAvya ke 19veM sarga DimaH (puM0) daza prakAra ke rUpakoM ke bheda meM eka bhed| meM mantravidhi ke sAtha 'Na' kA prayoga hai| 'Namotthu' DimbaH (puM0) [Dib+ghaJ] 1. choTA baccA, 2. daMgA, 3. (jayo0 19/76) Namo paramohi jiNANaM (jayo0 21/60) piNDa, 4. annddaa| NaH (puM0) NakAra, jJAna-vediraGgulimudrAyA budheH saMskRtabhUtale DimbayuddhaM (napuM0) choTI ldd'aaii| NakAro nirNaye jJAne iti ca vishvlocnH| (jayo0 26/44) DimbikA (strI0) [Dimb Nvula TAp] 1. kaamuk| strI 2. bulblaa| NakAraH (puM0) 'Na' vrnn| NakArI nirNaya jJAne iti vizva DimbhaH (puM0) [Dimbh+ac] choTA baalk| 1. zeranI kA (jayo0 26/44) shaavk| NagaNa (puM0) eka gaNa mAtrika gnn| DimbhakaH (puM0) 1. choTA baalk| 2. jAnavara kA shaavk| Na For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jin Shasan 146907 gyanmandirkobatirth.org ISEN 81-8315-048-9 vdhupA pAraporezana 5824, ziva maMdira ke pAsa, nyU candrAvala, javAhara nagara, dillI - 110007 dUrabhASa : 91-11-23851294, 23850437 I mela : newbbc@indiatimes.com 1917881830150484 // For Private and Personal Use Only