SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्धनारीश्वरः अर्धनारीश्वर : (पुं०) शिव, शंकर । अर्धनिशा ( स्त्री०) आधी रात। अर्धपञ्चाशत् (वि०) पच्चीस, पचास का आधा । अर्धपथं (नपुं०) नीचमार्ग । अर्धपथाच्चपलताऽऽलस्यात् । (जयो० ६/११९) अर्धप्रहरः (पुं०) अधा प्रहर, डेढ़ घण्टे का समय । अर्धभागः (पुं०) आधा हिस्सा | अर्धभाज् (वि०) आधे भाग का हिस्सेदार | अर्ध - भास्करः (पुं०) दोपहर दिन का मध्य भाग । अर्धमाणवः (पुं०) १२ लड़ियों का हार । अर्धमागधी (स्त्री० ) अर्धमागधी भाषा, जो अर्ध मागध में बोली जाती थी। अर्धमार्गे (अव्य०) मार्ग के मध्य में। अर्धमासः (पुं०) एक पक्ष, आधा महिना । अर्धमासिक (वि०) एक पक्ष तक रहने वाला। अर्धमृष्टिः (स्त्री०) आधा बंद हाथ । अर्धयामः (पुं०) आधा प्रहर । अर्धरात्र: (पुं०) आधीरात | १०६ अर्धविसर्गः (पुं०) अर्धध्वनि, व्यञ्जन से पूर्व विसर्ग क् ख् एवं प् फ् से पूर्व विसर्ग । अर्धवीक्षणं (नपुं० ) ०अर्ध दृष्टि, ०तिरछी ०दृष्टि, ० तिरछी चितवन, ० कनखी । अर्धव्यासः (पुं०) वृत्त में केन्द्र से परिधि तक की दूरी । अर्धशतं (नपुं०) पचास । अर्धशेष (वि०) आधा भाग, श्लोक का आधा हिस्सा, अर्धपाद । अर्धश्लोकः (पुं० ) अर्धपाद का श्लोक | अर्धसहित (वि०) आधे से युक्त । (जयो० १ / ३७) अर्धसम्पूरित (वि० ) अर्ध भरे हुए। मत्वाऽर्धसम्पूरित गर्ततुल्यामुवाह। (सुद० २/४७) अर्धाक्षि (नपुं०) अपांग दृष्टि, नेत्र फड़कना । अर्धाङ्गं (नपुं०) अर्ध शरीर, आधा शरीर । अर्धाङ्गि (वि०) अर्ध अंग वाली। (जयो० १/७३) अर्धाङ्गिता (वि०) अर्ध अंग से युक्त । यदज्ञयार्धाङ्गितया समेति । (जयो० १/७३) पार्वतीमर्धाङ्गितया । (जयो० वृ० १/७३) अर्धाङ्गिनी (स्त्री०) प्रिया, पति का अर्ध हिस्सा, " अर्धाङ्गिन्या त्वया सार्धम् ।" (सुद० ११३) अर्धांश: (पुं०) आधा भाग । अर्धांशिन् (वि०) अर्ध भाग धारी । Acharya Shri Kailassagarsuri Gyanmandir अर्पितसंविधानम् अर्धासनं (वि०) आधा आसन, आसन का आधा भाग, अतिथि हेतु देना । अर्धेन्दुः (स्त्री०) अर्धचन्द्र । (जयो० १९ / २ ) अर्धेन्दु- समन्वयः (पुं०) अर्धचन्द्रकार लेखकृतार्धेन्दुसमन्वयेन । (जयो० १९ / २ ) अर्धोक्त (वि०) अर्ध कथित, अर्ध प्रतिपादित। अर्द्धः (पुं०) आधा । (दयो० ९१) अर्द्धमङ्गं (नपुं०) अर्ध शरीर । नारी नामार्द्धमङ्गं चेन्नरस्य भवति प्रभोः (दयो० ९१ ) अर्द्धराज्यदानं (नपुं०) आधे राज्य का दान । "निजार्द्धराज्यदानेन पुपोष।" (दयो० ११३) अर्द्धाङ्गिनी (स्त्री०) पत्नी, प्रिया । (जयो० वृ० १२/२१) अर्द्धाङ्गभावः (पुं०) सार्द्धभाव। (जयो० २२ / ५५ ) अर्द्धावशिष्ट (वि०) अर्ध रूप में व्याप्त। (जयो० २४ / ११९ ) अर्पू (सक०) देना, रखना, समर्पित करना । अर्पयामि निर्दर्पयतयाऽहं पदोयजिनमुद्रायाः । (सुद० वृ० ७१ ) सम्बलमादायार्पये यमहमग्रे जिनमुद्रायाः । रदांशुपुष्पाञ्जलिमर्पयन्ती । (सुद० २/१२) वास्तुमुखमर्पयन् । (जयो० २/९७) अर्पयन्- यच्छन्- अर्पयित्वा दत्वा (जयो० वृ० ३/५८) अर्पणं (नपुं०) [ऋ + णिच् + ल्युट् पुकागमः ] रखना, स्थिर करना, डालना। (जयो० ४ / ३२) अर्पणा (वि०) प्रोत्क्षिप्ति पटकना, रखना । अर्पणीय (वि०) क्षेपणीय, निषेपणीय, डालने योग्य। (जयो० ८/१४) तत्तदाप्य निगले हि विभूनामर्पणीयमिति युक्तिरनूना । (जयो० ४ / ३२ ) अर्दित (वि०) समर्पित, प्रतिबिम्बित, दिया जाने वाला। (जयो० २/ १३४) स्थापित, निक्षिप्त, निदर्शित, प्रयोजन वश मुख्यता प्राप्त होना, भक्त्याऽर्पितं बह्रयुपकल्पिशाकं (सुद० ४/३४) सन् स्यात्किन्तु तदर्पितेन शमनं कुर्यात्क्षुधोऽस्वादुलः । (मुनि ०१०) मुकुरार्पितमुखवद् यदन्तरङ्गस्य हि तत्त्वं (जयो० २/१५४) अर्पितवती (वि०) समर्पित करने वाली । (जयो० २९ / ६९ ) अर्पितवत्यहमेषा दासीह। (जयो० २०/६९) अर्पितशाप (वि०) आविद्ध, घायल हुआ। तादृशी स्मरशरार्पितशापे । (जयो० ५/३) अर्पिस (ऋ + णिच् + इसुन् पुकागमः) हृदय, कलेजा । अर्पितसंविधानम् (नपुं०) समर्पित विधान। (वीरो० १८/७) For Private and Personal Use Only
SR No.020129
Book TitleBruhad Sanskrit Hindi Shabda Kosh Part 01
Original Sutra AuthorN/A
AuthorUdaychandra Jain
PublisherNew Bharatiya Book Corporation
Publication Year2006
Total Pages438
LanguageSanskrit, Hindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy