Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिकाटीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ६५ द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्चषष्टिचूर्णिकाः भागाः शेषाः । तं समयं च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् उत्तराभिश्चैव फाल्गुनीभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहर्ताः पञ्चत्रिंशत् द्वाषष्टिभागाः मुहर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्वा पश्चषष्टि
चूर्णिका भागाः शेषाः । सर्व पूर्वव्याख्यातमेवेति । एवं शेषपर्वसमापकान्यपि सूर्यनक्षत्राणि आनेतव्यानि । अथवा सूर्यनक्षत्रपरिज्ञानार्थ पर्वसु विषयेषु पूर्वाचार्योपदिष्टं करणमिदमवधेयं यथा-'तित्तीसं च मुहुत्ता विसटिभागो य दो मुहुत्तस्स । चुत्ती चुणियभागा पव्वीकयारिक्ख धुवरासी ॥१॥ इच्छा पव्व गुणाओ धुवरासिओ य सोहणं कुणसु । पूसाई णं कमसो जह दिट्ठमणंतनाणीहि ॥२॥ उगवीसं च मुहुत्ता तेयालीसं विसटिभागा य । तेत्तीस चुण्णियाओ पूसस्स य सोहणं सयं ॥३॥ उगुणलसयं उत्तरफग्गु उगुणह दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोज्झाणि ॥ (ग्रं० ५०००)॥४॥ सबत्थ पुस्स सेस सोज्झं अभीइस्स चउर उगवीसा। रोहिणि अट्ठणवोत्तर पुणव्वसंतम्मि सोज्झाणि ॥६॥ अट्ठ सया उगुवीसा विसटिभागा य होति चउवीसं । छावटि सत्तद्विभागा पुसस्स सोहणगं ॥७॥ अथैतासां सप्तकरणगाथानां यथाक्रमेण अक्षरगमनिका व्याख्या प्रतिपाद्यते -त्रयस्त्रिंशन्मुहूर्ताः एकस्य च मुहूर्त्तस्य द्वौ द्वाषष्टिभागौ एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् करता है ? (ता उत्तराहिं चेव फग्गुणीहिं) उस समय सूर्य उत्तराफल्गुनी नक्षत्र का योग करता है (उत्तरा णं फग्गुणी णं) उत्तराफल्गुणी नक्षत्र का (चत्तालीस मुहुत्ता) चालीस मुहूर्त (पणतीसं च बावहिभागा मुहुत्तस्स) तथा एक मुहूर्त का बासठिया पैंतास भाग तथा (बावहिभागं च) बासठिया भाग को (सत्तट्टिहा छेत्ता) सडसठ से छेद कर के (पण्णट्ठी चुणिया भागा सेसा) पांसठिया चूर्णिका भाग शेष रहता है । यह सब व्याख्यात पूर्व है। इसी प्रकार शेष मुहूर्त समापक सूर्य नक्षत्र लाकर कह लेवें । अथवा सूर्य नक्षत्र का ज्ञान के लिये पर्व के विषय में पूर्वाचार्यों ने कही हुई यह करण गाथा हैजैसे कि (त्तित्तीसं च मुहुत्ता विसट्टि भागो य दो) इत्यादि ये सात करण गाथा का क्रमानुसार अक्षरार्थ पूर्वक व्याख्या कही जाती है-तेतीस मुहर्त तथा एक मुहूर्त का बासठिया दो भाग तथा बासठिया भाग का चोत्तीस (चत्तालीसं मुहुत्ता) यालीस मुडूत तथा (पणतीसं च बावद्विभागा मुहुत्तस्स) मे भुइतना MAHAL पत्रिीस मा तथा (बाट्ठिभाग च) मासठिया मागने (सत्तदिहा छेत्ता) सस3थी छ। ४शने (पण्णविचुणिया भागा सेसा) पांसठिया यू!ि ला शेष २४ छे, मा સમગ્ર કથન વ્યાખ્યાત પૂર્વ છે, આજ પ્રમાણે બાકીના મુહૂર્ત સમાપક સૂર્ય નક્ષત્ર લાવીને કહી લેવું, અથવા સૂર્ય નક્ષત્રને જાણવા માટે પર્વના વિષયમાં પૂર્વાચાર્યોએ કહેલ मा १२६ ॥ छ ।-(तित्तिसं च मुहुत्ता बिसद्विभागो य दो) त्यादि. मा सात ગાથાઓને ક્રમાનુસાર અક્ષરાર્થ પૂર્વક વ્યાખ્યા કહેવામાં આવે છે–તેત્રીસ મુહૂર્ત તથા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨