Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रक्षप्तिसूत्रे पर्व भाद्रपदमासगतामावास्यारूपम् उत्तराफाल्गुनी नक्षत्रस्य चतुरो मुहूर्तान् एकस्य च मुहर्तस्य षइविंशति द्वापष्टिभागान् एकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागौ भुक्त्वा सूर्यः तृतीयं पर्व परिसमाप्तिमुपनयति । अत्र प्रमाणं च वक्ष्यति--'ता एएसि णं पंचण्डं संवच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्ते णं जोएइ ?, ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बाबट्ठिभागा मुहुत्तस्स बाबहिभागं च सत्तढिहा छेत्ता पपणट्ठी चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ?, ता उत्तराहिं चेव फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीस भुहुत्ता पणतीस च बावट्ठिभागा मुहत्तस्स बावद्विभागं च सत्तहिहा छेत्ता पण्णट्ठी चुणिया भागा सेसा' छाया-तावत् एतेषां खल पञ्चानां संवत्सराणां द्वितीयाम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् उत्तराभिः फाल्गुनीभिः, उत्तराफाल्गुनीनां चत्वारिंशन्मुहूर्ताः पञ्चत्रिंशत् द्वापष्टिभागाः मुहूर्तस्य ४। अब तीसरा पर्व भाद्रपद मास की अमावास्या आती है, वह उत्तराफाल्गुनी नक्षत्र का चार मुहूर्ते तथा एक मुहूर्त का बासठिया छवीस भाग तथा बासठिया एक भाग का सडसठिया दो भाग करके सूर्य तीसरा पर्व को समाप्त करता है । इस विषय में प्रमाण दिखलाते हैं-(ता एएसि णं पचण्हं संवच्छराणं) ये पांच संवत्सरों से में (दोच्च अमावासं) दूसरी अमावास्या को (चंदे केणं णक्खत्तेणं जोएइ) चंद्र कौन से नक्षत्र से समाप्त करता है ? (ता उत्तराहिं फग्गुणीहिं) उत्तराफल्गुनी नक्षत्र से समाप्त करता है । (उत्तराफरगुणीणं) उत्तराफल्गुनी नक्षत्र का (चत्तालीसं मुहत्ता) चालीस मुहूर्त (पणतीसं बावट्ठिभागा मुहुत्तस्स) तथा एक मुहूर्त का बासट्टिया पैंतीसभाग (बावद्विभागं च सत्तट्टिहा छेत्ता) बासठिया भाग को सडसठ से छेद कर के (पण्णट्ठी चुपिणया भागा सेसा) पैंसठ चुणिका भाग शेष रहता हैं । (तं समयं च णं सूरे) उस समय सूर्य (केणं णक्खत्ते गं जोएइ) कौन नक्षत्र का योग તે ઉત્તરાફાલ્વની નક્ષત્રના ચાર મુહૂર્ત તથા એક મુહુર્તના ખાસયિા છવ્વીસ ભાગ તથા બાસડિયા એક ભાગને સડસઠિયા બે ભાગ ભેગવીને સૂર્ય ત્રીજા પર્વને સમાપ્ત કરે છે, या विषयमा प्रमाण मताव छ,- ता एएसि णं पंचण्हं संवच्छराण) -40 पांय संवत्सरीमा, (दोच्च अमावास) मील ममावास्याने (चंदे केणं णक्खत्ते णं जोएइ) यंद्र च्या नक्षत्रना यांग शने समास ४२ छ १ (ता उत्तराहि फग्गुणीहिं) उत्त२॥३॥६गुनी नक्षत्रने या परीने समास ४२ छ, (उत्तराफगुणीण) उत्तगुनी नक्षत्रना (चत्तालीसं मुहुत्ता) यासीस भुत (पणतीसं बावद्विभागा मुहुत्तस्स) तथा से भुडूत ना या पत्रिीय माय (बायद्रि भागं च सत्तद्विहा छत्ता) साया भागने सस8थी छ। प्रशने (पण्णट्रिचुणिया भागा सेसा) पांस यूहि माय शेष २३ छ, (तं समयं च णं सूरे) मे सभये सूर्य (के गं णक्खत्तेणं जोएड) या नक्षत्रने या ४२ छ ? (ता उत्तराहि चेव फग्गुणीहि) से समये सूर्य उत्तराशगुनी नक्षत्रना यो॥ ४२ छे. (उत्तराणं फग्गुणी णं) उत्तराशुनी नक्षत्रना
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2