Book Title: Yogvarttikam
Author(s): Vigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
Publisher: Vigyanbhikshu Ramkrushna Shastri Keshav Shastri
Catalog link: https://jainqq.org/explore/004031/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ ॥ श्रीविश्वनाथो विजयते ॥ -- - योगवार्तिकम् -00-000 महामहोपाध्यायश्रीविज्ञानभिक्षविरचितं योगभाष्यव्याख्यारूपं काशीस्थराजकीयप्रधानपाठशालायां सांख्ययोगाध्यापकेन तात्याशास्त्र्यपरनाम्ना पटवर्धनोपनामकेन रामकृष्णযান্তিযা নিয়ন্ত্রন জয়शास्त्रिणा च परिष्कृत्य संशोधितं तयाः संमत्या च श्रीमता डाकरलाजरसाख्यसाहिबेन काश्याम मेडिकलहालनामके यन्त्रालये संमुद्रा प्रकाशितम् ॥ ख्रीष्टाब्द १८८४ । For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ $ARG PERYMERIKERERER!! PRINTED BY E. J. LAZARUS & co., AT THE MEDICAL HALL PRESS, BENARES. AtartartartAAAAAAAAAAA For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ योगवार्तिकेोपसंहारः ॥ प्रायः सर्वोऽपि जनः सुखं मे भूयादित्यजस्रं तदाशासनस्तत्तद्वियोपभोगजनितानागमापायिनो दुःखोदकान्त्सुखाभासानेव सुखं मन्यमास्तदर्थमेवानवरतं प्रयतमानो यथार्थमनाद्यनन्तं कण्ठचामीकरमिव नित्यसिद्धमप्यात्मसुखं समुपेत्तमाणश्च कथमयं तादृशं यथार्थं सुखं विन्देदित्यनुक्राशन्त्या तदेवाधिकारितारतम्यानुरोधेन तदुपलब्ध्युपायतारतम्यं प्रदशयन्त्या च श्रुत्योपदिश्यते । न चायमुपदेशेोऽसमासादितचित्तशुद्धीनां जनानां विविधप्रमाणोपपत्तियुक्त्युपन्यासमन्तरा हृदयंगमः स्यादित्यालोच्य परोपकारपरायणा महर्षयो व्यासजैमिनिपतञ्जलिकपिलगोतम कणादास्तांस्तानधिकारिण उद्दिश्य तत्तच्छ्रुतिवाक्यार्थानां प्रकाशकान्यसाधारनि दर्शनानि व्यरचयन् । 4 तत्र शमदमादिसाधनसंपचानां मुख्याधिकारिणामुपकाराय निर(शयानन्दरूपस्य जीवन स्नैक्यस्य तद्धेतुभतश्रवणमनननिदिध्यासनानां यथाश्रुत्युपपादकं वेदान्तं नाम शास्त्रमनुशास्ति स्म भगवान् व्यासदेवः । नधिकारिणां स्ववर्णाश्रमधर्मानुष्ठानेन चित्तशुद्विद्वारा मुख्याधिकारसार्थ श्रुत्युक्तधर्म पदार्थं तदाश्रितानि विविधान्यधिकरणानि च सप्रपञ्चं ऽकृतप्रकृतिपुरुष विवेकाः परे ब्रह्मणि प्रतिपादर्यात जैमिनीयं शास्त्रम् । यासादितचित्तशुद्धयोऽपि न सहसाप्रवेष्टुं शक्नुवन्तीति प्रकृतिपुरुषविवे(कमात्र तात्पर्यकं सांख्यशास्त्रं भगवन् कपिलो मुनिर्निर्ममे । न पुनरयमपि विवेको दृढदेहात्मबुद्धीनां सुगम इत्यालोच्यैते कथमपि स्थूलदेहातिरिक्तमात्मानमवगच्छेयुरिति संकलपदार्थनिरूपके न्यायवैशेषिकशास् े निर्ममाते तत्र भवन्तैा स्वस्वबुद्धिवैचित्र्यपुरस्कृता गोतमकणाद | · For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ योगवार्तिकोपसंहारः । इत्थं न्यायवैशेषिकाभ्यां संपादिते ऽप्यापातत आत्मानात्मपद ज्ञाने सांख्यशास्त्रात्प्रकृत्यतिरिक्तस्य स्वस्य नित्यशुद्धत्वे चावगते तत्रास्थिरपदे चेतस्यात्मनः साक्षात्कारः संभवति दूरतरां त्वात्मनो ब्रह क्यावगतिरिति निदिध्यासनसिद्विपरं योगशास्त्रं भगवान् पतञ्ज प्रणिनाय | इदं च शास सूत्रोपनिबद्धं व्यासदेवैः कृतभाष्यमनायासत एव नतिप्रौढधियोऽपि यथावदवगच्छेयुरिति जातानुकम्पा विज्ञानदेवस्त सभाष्यस्याशेषाशयविशेषाविष्कार कारकं सुविस्तरं सरलोक्तिघटितं च योग वार्तिकं नाम व्याख्यानमकरोत् । अस्मिन् वार्त्तिके च न केवलं स्वसिद्धान्त एव निरूपिता अपितु यथावसरं शास्त्रान्तरसिद्धान्तास्तेषां गुणदोषा अपि परीक्षिताः सन्ति । अयं तावदयोगशास्त्रविषयाणां संदर्भः । अस्मिन् शास्त्र विषयग परिच्छेद सूचकाश्चत्वारः पादा वर्तन्ते । तत्र प्रथमे पादे उत्तमाधि कारिणां क्रियायोगादिसकलाङ्गनैरपेक्ष्येण चित्तवृत्तिनिरोधात्मको योग Sभ्यासवैराग्यादीनि तत्साधनानि च प्रदर्शितानि । द्वितीयपादे वि चित्तस्यापि समाधिसिद्धार्थं तपः स्वाध्यायेश्वरप्रणिधानानि क्रियास यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टा योगाङ्गानि निरूपितानि । तत्र मध्यमाधिकारिणां योगसिद्धार्थं तीव्रतरतपःस्वाध्य येत्यादिक्रियायोग एवालं मन्दाधिकारिणां तु यमनियमाद्यष्टयोगाङ्गा पेक्ष्यन्त 'स्वेति विवेकः । एषामष्टयेोगाङ्गानां मध्येऽस्मिन्पादे बहिरङ्गसा धनानि यमनियमासनप्राणायामप्रत्याहारा एव ससिद्धयः प्रोक्ताः । तृती पादे त्ववशिष्टानि धारणाध्यानसमाधिरूपाणि त्रीण्यङ्गानि योगसि सूचिका बया विभूतयश्च निरूपिताः । चतुर्थेपादे कैवल्ययेोग्यं विर निधारयितुं पूर्वपादे साधारण्येन निर्दिष्टानां सिद्धीनां पञ्च प्रकारानुक्त्व कैवल्यं निरूपितम् इति । अस्य शास्त्रस्य वेदान्तोक्तनिदिध्यासनसिद्वेरेव मुख्यफलतयेतरशा स्त्रापेक्षया वेदान्तशास्त्रान्तरङ्गतमत्वम् । ये चात्र जीवनानात्वं जीवेश्व For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ योगवार्ति कोपसंहारः । विभाग इत्यादयो वेदान्तविरुद्धा दूव सिद्धान्ता उपलभ्यन्ते ते वेदान्तप्रक्रियोक्तां व्यावहारिकों सत्तामादाय तत्त्वं पदार्थनिरूपणायैवात्रेोपादीयन्त इति न कोपि विरोधः । न ह्यशेषचित्तवृत्तितत्संस्कारनाशाच्चित्तनाशेन कैवल्यरूपपारमार्थिक सत्तामात्ररूपेणावशिष्टस्य योगिनस्स्वस्मादन्यः कोपि जीवः शिवो वापरमार्थतोऽस्ति । विक्षिप्तचेतसां व्यावहारिकाणामेव त्वयं जीव ईश्वरोवेति प्रत्ययः संभवति । तथा च योगसूत्रम् 'कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति' । स्मृतिश्च । विज्ञानात्मनि संयाज्य क्षेत्रज्ञे प्रविलाप्यत्तम् | ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मनेति ॥ योगवार्तिककारस्तु परमार्थत एव परस्परं जीवानामीश्वरस्य च भेदो ऽवैधर्म्यलक्षणमात्र एव तु तेषामभेद: । अयमेव च पुरातनवेदान्तसिद्धान्तः । अन्यथा जीवेश्वरयेारंशां शिनोर्व्याप्यव्यापकभावस्वीकारण जीवोपाधिना वच्छेदास्यात्म प्रदेशस्येश्वरोपाध्यवच्छिनत्वं वक्तव्यं तथा च यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेदेन दुःस्वरत्वं यथा वा पाय्ववच्छेदेनोपाधिकं दुर्गन्धत्त्वमेवं कारणसत्त्वावच्छिन्नचिदाकाशस्यापीश्वरस्य जीवोपाध्यवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरी चैतन्यस्यैवांशौ न तु जीव ईश्वरस्य साचादंशोऽतो घटकुण्डाकाशवदेवान्योन्यव्यावृत्त जीवेश्वरौ स्वीक्रियेतां तदापीश्वरस्य जीवान्तर्यामित्त्वानुपपत्तिः । जीवप्रदेशेपीश्वरासत्त्वादिति । एवमेव सर्वजीवानामप्यैक्यं न संभवति । एकस्यैव चिदाकाशस्यैकान्तःकरणाद्विमुक्ते ऽपि प्रदेशे संसार्यन्तःकरणान्तरसंबन्धाद्बन्धप्रसङ्गेन श्रुत्युक्तबन्धमोक्षादिव्यवस्यानुपपत्तेः । नाकाशस्य भग्नघट प्रदेशेष्वन्य घटसंबन्धो न भवतीति नियमः संभवति प्रत्यक्षविरोधात् पर्यायैश्चैकस्मिन्नेव देशे ऽनेकलिङ्गदेहसंबन्धस्य समानदेशीयभोगेनानुमानाच्चेत्याह । तच्छ्रुतिस्मृतियुक्तिसिद्ध वेदान्तसिद्धान्तविरुद्धम् । 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'सर्वं खल्विदं ब्रह्म' 'आकाशमेकं हि यथा घटादिषु पृथग् For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ योगवार्तिकोपसंहारः । भवेत्' । तथात्मैको ह्यनेकश्च जलाधारेष्विवांशुमानि' त्यादिश्रुतिस्मृतिभिरात्मैक्यस्यैव वेदान्ते प्रतिपादनात् । एकस्यैवात्मनो नभसो घटशरावाव्युपाधिभिर्भेदस्येवाविद्याकल्पितोपाधिभेदैर्जीवेश्वरादिरूपेण भेदसंभवाल्लाघवादेकात्म्य कल्पनस्यैवौचित्याच्च । न झत्र कल्पितजीब स्वरूपगतेधर्मैः कारणोपाध्यवच्छिन्नस्येश्वरस्य संसारित्वमापादयितुं शक्यते । घटशरावादिजन्म विनाशाभ्यां मृददव कार्योपाधिजीवधर्मैः कारणोपाधेरीश्वरस्यासंबन्धस्यैव युक्तिसिद्धत्वात् । नहि मरुमरीचिक्राव्यध्यस्तजलानीदपि स्वाधिष्ठानं पहिलीकर्तुमीशते । जीवकल्पनोपादानभूतत्त्वादेव चास्य परमात्मनो ऽन्तर्यामित्वमप्युपपद्यते । सर्वजीवानामैक्यमपि स्वोपा दानैक्यदृष्ट्वोच्यते वेदान्तेषु । तच्च सकलजीवानामद्वयात्मोपादानकत्वेनाध्यासवैचित्र्ये ऽपि परमार्थत उपपद्यत एव । एतेनैकस्यैव चिदाकाशस्यैकान्तः करणाद्विमुक्ते ऽपि प्रदेशे संसार्थन्तःकरणसंबन्धादुन्धप्रसङ्ग इत्यपि विज्ञानभितो रुक्तिः प्रत्युक्ता । अधिष्ठानसन्मात्रस्य विभोरकान्तःकरणसंबन्धसंभवे ऽन्तःकरणान्तरसंबन्धसंभवो वाच्यः । स एव तु न संभवति । मरुमरीच्युदकैर्भू मेरिवाध्यस्त धर्म सहसैरप्यधिष्ठानचितेरसंबन्धात् । न चैवं बन्धमोत्तादाव्यवस्थापि वक्तुं शक्या । अखण्ड़ाद्वयानन्दसच्चिन्मात्रस्याप्यात्मनो ऽनाद्यविद्याकल्पितोपाधितादात्म्याध्यासात्संसारित्त्वं तादृशाविद्या दोषापगमे तु नित्यशुद्धबुद्धमुक्तस्वभावात्मतत्त्वावग मान्मुक्तत्वमिति व्यवस्थापपत्तेः । वेदान्तशास्त्रे हि सर्वेयं बन्धमोक्षादिव्यवस्था व्यवहारदृष्टिमालम्ब्यैवोपपादयते न परमार्थतः । तत्र हि वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिश्रुत्या बन्धमोत्तादिसकलप्रपञ्चजातस्य शशशृङ्कादिवदत्यन्त तुच्छत्वस्यैव प्रतिपादनात् । . कारस्तु प्रपञ्च स्यात्यन्ततुच्छता सिद्धान्तो नवीनवेदान्तिबुवाणामेव न तु प्राचीनयथार्थवेदान्तिनामित्याह । तथाहि । 'न तु प्रपञ्चस्यात्यन्ततुच्छता अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः' । “नाभाव For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ योगवार्तिकोपसंहारः । उपलब्धः," 'भावे चोपलब्धे" रिति वेदान्तसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात् । “सत्त्वाच्चावरस्य,” “असहापदेशादिति चेत्र धर्मान्तरण वाक्यशेात्,” “वैधाच्च न स्वप्नादिदि"त्यादियथाश्रुतवेदान्तसूत्रेभ्यः प्रपञ्चस्य सदसदपताया असिद्धश्च । शास्त्रेषु स्वप्नादिदृष्टान्ताश्च क्षणभ गुरत्वपारमार्थिकासत्त्वांशेनैवेति बोध्यम् । नहि स्वप्नगन्धर्वनगरादयोग्यत्य. न्तासन्तः । स्वप्नादापि सातिभास्यमानसपदार्याभ्युपगमात् । अन्यथा “सन्ये सृष्टिराह ही"ति वेदान्तसूत्रेणैव स्वप्ने सृष्टावधारणं विरुध्येत । न स्वप्नादिदिति वेदान्तसूत्रं च जायत्प्रपञ्चस्य केवलमानसत्त्वमेव निराकरोति । एतेन स्वप्नादिदृष्टान्तः प्रपञ्चस्य मनोमात्रत्वाभ्युपगमो नवीनवे. दान्तिनामपसिद्धान्त एवेति' । अत्रेदं विचार्यते । नाभाव उपलब्धेभीवे चापलब्धेरित्यादिवेदान्तसूत्रः किं प्रपञ्चस्य ब्रह्मातिरिक्तास्तित्वं साध्यते आहोस्विद्वह्मात्मकस्यैव तस्य स्वानप्रपञ्चातिरिक्तत्वमात्रम् । न च ब्रह्मातिरिक्तत्त्वं साध्यत इति वक्तुं शक्यम् । तदन्यत्त्वमारम्भणशब्दादिभ्यइत्यादिसूत्रजातैनामरूपात्मकस्याशेषस्य जगतः पटस्य तन्त्वात्मकत्वस्येव ब्रह्मकारणात्मकत्वस्यैव व्यवस्थापनात्। तथा च ब्रह्मात्मकस्यैव जायत्प्रपञ्चस्य स्वाप्रप्रपञ्चातिरितत्वमानं प्रतिपादर्यान्त तादृशसूत्राणीति पर्यवस्यति । नचैवं प्रपञ्चस्य ब्रह्मात्मकत्वे स्वप्नापेक्षया सत्यत्वमेवोक्तं भवतीति वाच्यम् । प्रारम्भणशब्दादिभ्य इत्यादिना ब्रह्मात्मना सत्यस्यापि जगतो विकारात्मना ऽत्यन्ततुच्छताया एव प्रतिपादनात् । वाचारम्भणं विकारोनामधेयमिति । यतो वाचैव केवलमस्तीत्यारभ्यते विकारो घटशरावादिः शशरङ्गादिवत् । न तु विकारो नाम कश्चिदस्ति ते कारणादिति दृष्टान्तोक्ताद्वावारम्भणशब्दावाष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव एव गम्यते । ननु दृश्यते नामरूपात्मा विकार इति चेद् दृश्यतामविवादिदूषितदृशां मिथ्यैव निद्रादिदूषितदृशां स्वप्न इव । स एव चानूयते सन्ध्ये सृष्टिराह हीति सूत्रः । एवं समाने ऽपि मिथ्यात्वे For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ ६ योगवार्तिकेोपसंहारः । ऽयमेव विशेषो यदयं नायत्प्रपञ्चो ब्रह्मात्मैकत्वदर्शनाद्वाध्यते स्वाप्रप्रपञ्चस्तु प्रतिदिनं निद्रापगमेनैवेति । विकारत्वेनोभयत्र मिथ्यात्वसाम्ये ऽपि भ्रमस्वरूपवैचित्र्यानुकूल सामयी वैचित्र्य मेवावधारयन्ति वेदान्तसूत्राणि न कस्यापि विकारस्य सत्यत्वम् । एवं स्थिते परमार्थदर्शिनां वेदान्तिनां प्रपञ्चजातस्यातितुच्छ त्वकथनं दूषयन् विज्ञानभिक्षुः स्वस्यापरमार्थदर्शित्वमेव प्रकटयति । चित्रं हि तस्य 'नहि स्वप्नगन्धर्वनगरादयोप्यत्यन्तासन्त' इति जल्पनम् । मरुमरीचिद्विचन्द्रदर्शन बौद्धशशविषाणादेरपि साक्षिभास्यतया तस्य मते ऽत्यन्ततुच्छत्वाभावेन तादृशोक्तिसंभवस्येवाप्रसिद्धेः । ननु स्वप्नगन्धर्वनगरादयः कालविशेषे भासन्ते इति न ते ऽत्यन्तासन्तः । शशविषाणादयस्तु सन्त्येवात्यन्तासन्ता यतस्ते न कदापि भासन्ते इति चेत्कथं न भासन्ते इति ब्रवीषि तव तु भासन्त एवात एव तद्वत्, ते न सन्ति, न भासन्त, इति च तान् व्यवहारगोचरीकुरुषे । यद्वा न ते भासेरन्रीषद्ववेकिनस्ते त्वत्तो ऽविवेकिनां तु भासन्त एव ते । तथा चोक्तं वासिष्ठे | बालस्य हि विनोदाय धात्री वक्ति शुभां कथाम् । क्वचित्सन्ति महाबाहो राजपुत्रास्त्रयः शुभाः ॥ द्वैा न जाता तथैकस्तु गर्भ एव न च स्थितः । वसन्ति ते धर्मयुक्ता अत्यन्तासति पत्तने ॥ स्वकीयाच्छून्यनगरानिर्गत्य विमलाशयाः । गच्छन्तो ददृशुर्वृक्षान् गगने फलशालिनः ॥ भविष्य गरे तत्र राजपुत्रास्त्रयो ऽपि ते । सुखमय स्थिताः पुत्र मृगयाव्यवहारिणः ॥ धात्र्येति कथिता राम बालकाख्यायिका शुभा । निश्चयं स ययौ बालो निर्विचारण्या धियेति ॥ नवस्मदादापविवेकिन उद्विश्येवायमत्यन्तासन्त स्तुच्छा इत्यादिविभागो न त्वत्यन्ताव्युत्पवधियो बालानुद्दिश्येति चेद्रन्त कथं समाने For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ योगवार्तिकोपसंहारः । एवाजानकारणे बालानेवाधितिपसि । यथा स्वदृष्ट्या मरुजलमासीदिति बवीषि तथा ते ऽपि शविषाणादिकमस्तीति बयुः । ननु ते तु केवलं धात्रीवचनवञ्चिता अत्यन्तासत्स्वेव पदार्थषु विश्वसन्तीति चेदवानपीन्द्रि. यवञ्चित एव मरुजलमाबभास इति ब्रवीति । प्रसिद्वैव विन्द्रियवञ्चना यदनुपदमेव तदर्थवाधदर्शनम् । बाढं भवतु नाम स्वप्नमरुजलादेरत्यन्ततुच्छता नायत्प्रपञ्चस्य तु कथं सा मन्तव्यति चेद्बाधितत्वादेवेति स्मर । बाध्ते खलु सर्वमिदं विश्वं ब्रह्मात्मदर्शनात् । तथा च श्रयते यत्रत्वस्य सर्वमात्मैवाभत्तत्केन किं पश्येत् । को मोहः कः शोक एकत्त्वमनुपश्यतः । मायामात्रमिदं सर्वम् इत्यादि । एवं तुच्छतासायपि लोकसिदुभ्रमकारणस्थिरतातारतम्येनैव व्यावहारिकसत्त्वं प्रातिभासिकं सत्त्वमिति भेदेन व्यपदेशः शास्त्रेषु दृश्यते । एतदभिप्रायेणैवैकं तुच्छमन्यच्चातितु. छमिति व्यपदेष्टुमिष्यते चेत्कामं व्यपदिश्यतां न पुनर्वस्तुतत्त्वतारतम्येन । उभयोरपि परमार्थतो ऽत्यन्ततुच्छत्वात । अयमेव सकलप्राचीनावाचीनवेदान्तनिबन्धानां श्रुतिस्मृत्यादेश्चा शयः । नचैतदनुयायिनो विज्ञानभित्तत्प्रेतितनवीनवेदान्तिब्रवा भवितुमहन्ति । प्रत्त्युत विज्ञानभितारेव वेदान्तिब्रुवत्त्वं युज्यते वक्तुम । परस्परवि. रुद्धप्रलापात । यथा चायं क्लेशकर्मविपाकाशयरित्यादिसूत्रव्याख्यानावसरे पुरुषबहुत्वं तेषां परमात्मव्यतिरिक्तत्त्वं, द्रष्टा दृशिमात्रः शुद्धोपीति सूत्रे च पुरुषाणां बुद्धिसाक्षित्वं 'पुरुषस्य सुखादिप्रकाशनं च व्यापार एव न भवति स्वरूपतो नित्यत्वादि'त्यायुक्त्या तेषां नित्यप्रकाशात्मकत्वं चोपपादा विशेषाविशेषलिङ्गमात्रालिङ्गानीति सूत्रे ‘परमात्मा च सदा जायतस्वरूपतया लयशन्य इति स एव परमार्थसत्र प्रकृतिपुरुषो । प्रलये हि तयोः परमात्मनि व्यापारोपरमरूपो लयो भवति । प्रकृतिः पुरुषश्चाभी लीयेते परमात्मनीति वाक्येभ्य' इत्याह । किं चैकत्र प्रपञ्चस्य ब्रह्मातिरि. तप्रकृत्युपादानकत्वं कारणरूपप्रकृर्तार्नत्यत्वं चोक्त्वा स्वरसवाही विदु. घोपि तथारूठोभिनिवेश इति सूत्रे 'आदान्तयोरवशिष्यमाणमेव वस्तु For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ योगवार्तिकोपसंहारः । प्रपञ्चस्य तत्त्वं तच्च परं ब्रह्म विकारस्तु मध्ये वाचारम्भणमात्रमित्यस्मा कर्माप सिद्धान्त इति प्रलपति । अस्यापि परमार्थतः प्रपञ्चस्य वाचारम्भशामात्रत्वनातितुच्छत्वमनुमतमेव चेत्किमपरा, तथा ब्रुवद्भिर्वेदान्तिभिः । न च परमार्थतस्तुच्छत्वातितुच्छत्वयोः कोपि विशेष उपपद्यते । व्यवहारत एव चेद्वेदान्तिभिरपि तदा सो ऽनुमन्यत एव सत्तात्रयवादिभिः । अस्ति चास्यापरं पाण्डित्यं यदयं सत्त्वपुरुषयोरत्यन्तासंकीर्णयोरिति सूत्रे सत्रान्तरेषु च प्रकटति । तथाहि । स्वप्रकाशत्वं चात्मनः स्वजेय. त्वमेव । न चात्र कर्मकर्तृविरोधः । कर्मकर्तृविरोधे हि स्वस्मिन् स्वसंबन्धानुपपत्तिरेव बीजम् । प्रकाशसंबन्धस्यैव प्रकाश्यतारूपत्त्वात् । अनुभवप्राप्यारेकार्थत्त्वाच्च । स च संबन्ध एकस्मिपि बिम्बप्रतिबिम्बाख्यरूपभेदेनो. पपत्रः । अथैवमपि परसमवेतक्रियाफलभागित्त्वरूपं कर्मलक्षणं पुरुषे न घटत इति चेन्न । विशिष्टाविशिष्टरूपेण ज्ञातृजेययोर्भेदसत्वात् । आत्मा. कारवृत्यच्छित्रस्य ज्ञातृत्त्वात केवलस्य ज्ञेयत्त्वात् । यत्तु अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्त्वं स्वप्रकाशत्वमित्याधुनिकवेदान्तिब्रवाणां प्रलपनं तत्र युक्तम् । चित्तवृत्तावप्येवं परैरदृश्यत्वस्य सुवचतया चित्तातिरिक्तपुरुसिद्धानुपपत्तेः । वृत्तिगोचरव्यवहारस्यापि स्वरूपसत्त्या वृत्त्यैव वक्तुं शक्यत्त्वात् । यदपि वृत्तिव्याप्यत्त्वमात्मनोभ्युपेत्य फलव्याप्यत्वं वेदान्तिब्रुवैरपलप्यते ताप मोहादेव । फल व्याप्यत्वस्य सामान्यतो व्यवहारहेतुतायाः कप्तत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तेरिति । अत्रेयं चिन्ता । आत्माकारवृत्त्यवच्छिवस्य ज्ञातृत्वं केवलस्य च ज्ञेयत्वं वदता विज्ञानदेवेन यदात्मनः स्वप्रकाशत्वमित्यस्य स्वज्ञेयत्वमित्येवार्थ इत्युच्यते तत्किं वृत्त्यवच्छिनः स्वगतप्रकाशेनाप्रकाशमानं केवलं प्रकाशयतीत्यभिप्रेत्याहोस्वित्स्वयंप्रकाशमानमेव सन्तं प्रकाशयतीति । न तावदादयः संभवति । द्रष्टा दृशिमात्र इति सूत्रे द्रष्टुः शुद्धप्रकाशा. त्मकत्त्वस्यैव निर्णीततया वृत्तिसारूप्येप्यस्याप्रकाशमानत्त्वासंभवात् । न च प्रकाशस्वरूपोपि न प्रकाशते इति वक्तुं युक्तम् । प्रकाशात्मापि सविता न प्रकाशत इति वद्वदतो व्याघातात् । नाप्यन्त्यः । स्वयं प्रकाशमानस्य For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ योगवार्तिकेोपसंहारः । प्रकाशान्तरानपेक्षणात् । नहि स्वयं प्रकाशमानो दीपः स्वप्रकाशाय दीपान्तरमपेक्षते । ननु बुद्धिवृत्त्याख्यकरणाभावकाले ऽविषयीकृतस्य सतो घटविषयकज्ञानवानहमित्यादौ तादृशकरणसमवधानकाले आत्मनो ऽपि विषयीकृतत्वं भासते तच्च स्वेनैवेति स्वज्ञेयत्वरूपं स्वप्रकाशत्वमस्त्ये त्रात्मन इति चेत्र । तादृशात्मज्ञानस्य वृत्तिरूपतयात्मनो वृत्तिविषयत्वस्यैव सिद्धावात्मविषयत्वकल्पने गौरवादनुपयोगाच्च । न चोक्तवृत्त्या ऽप्रकाशमान एवात्मा प्रकाश्यते । किंतु भास्वानिव शश्वत्प्रकाशमान एवायं घट इत्याकारकवृत्तिविशेषस्फारकत्वेन परिच्छिदात एव । अथैवमात्मनः स्वज्ञेयत्वा भावोक्त्या श्रुतिस्मृत्युक्तं स्वप्रकाशत्वं विरुद्धयेतेति चेन्मैवम् । घटपटादिपरप्रकाशेभ्यो व्यावृत्तः स्वमेव प्रकाश इति यथाश्रुतार्थकस्यैव स्वप्रकाशत्वस्या - त्मनि सुवचत्वात् । न शुद्धमुक्त्वा कुचोदां कर्तव्यं भवति । नित्यसिद्धं ह्यात्मनः स्वप्रकाशत्वं 'स्वप्रकाशं निरज्जनमित्यादिश्रुत्युक्तं न कथमपि वेदान्तिस्पर्धयैव बुद्धिवृत्यधीनतया युज्यते नेतुम् । यत्तूक्तं चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तिरिति । तदसत् । अप्रकाशस्वरूपेषु घटपटादिषु बुद्धिवृत्तिषु च फलव्याप्यत्वस्य व्यवहारहेतुताया: क्लृप्रत्वेपि प्रकाशस्वरूपस्यात्मनः स्वव्यवहारसिद्धार्थं फलचैतन्यानपेक्षणात् । प्रकाशे प्रकाशमानत्वस्य नित्यसिद्धत्वात् । नहि स्वमाधुर्येणा मधु रान्मधुरयन्मधु स्वस्थापि माधुर्यमन्यतो ऽपेक्षेत । एतेन पुरुषगोचरव्यवहारः पुरुषसतेवेत्युक्ता वृत्तिगोचरव्यवहारोपि स्वरूपसत्या घृत्यैव वक्तुं शक्येतेत्याद्युक्तिः प्रत्युक्ता । वृत्तिस्वरूपसत्ताया एव प्रकाशाधीनतया तद्ाचरव्यवहारस्य स्वतो वक्तुमशक्यत्वात् । वृत्तीनां स्वतः प्रकाशमानत्वे प्रमाणाभावात् । ननु भवताप्यात्मनो वृत्तिव्याप्यत्वमिष्यत एव तत्तु न केवलवृत्तिसाध्यमात्मनोविभुत्वादित्यात्माकार बुद्धिवृत्त्यवच्छिचात्मव्याप्यत्वानङ्गीकारे ऽपि नृत्यवच्छित्रात्मप्रकाश्यत्वमेवागतमात्मन इति क्षेत्र । विशेषाधानाचमात्मविषयीकरणस्य विचारकोटावुल्लेखानर्हत्वात् । नहि दीपज्योतिः स्वेनैवावस्यान्तरगतेन प्रकाश्यत इति कोपि प्रत्येति । For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ १० योगवार्तिकोपसंहारः । वृत्तिव्याप्तिर्राप नात्मप्रकाशनायेष्यते । वृत्त्यभावस्यापि प्रकाशकस्य वृत्ति. प्रकाश्यत्वासंभवात् । किंतु विशेषरूपेणात्मपरिच्छेदाय बुद्धा घरकाज्ञानावरणभङ्गायैव वा। प्रत्युत केबलात्मविषयीकर्तुत्यच्छिवचैतन्य स्य विज़ा. नभिक्षुदिशा स्वप्रकाशत्वोपपादनाय वृत्त्य तराच्छिव वैतन्य व्याप्यत्वं वक्तव्यं तस्य च तदितरव्याप्यत्वमित्य नवस्थापत्तिर्दुबारा । किंचात्मबुद्धयोरयोनलवदवच्छेयावच्छेदकत्वस्वीकारे बुद्धिगत तीनां स्वाच्छिचात्मना प्रकाशसंभवे तासां भानायात्मनि पुनः प्रतिबिम्बस्यात्मभानाय बुद्धिप्रतिबिम्बितात्मप्रतिबिम्बस्य च कल्पनं विज्ञानभिज्ञाः कुकल्पनमेव । वदति च सूत्रकारो द्रष्टदृश्योपरक्तं चित्तं सर्वार्थमिति । ननु सविषयवृत्तः स्फुरणं चेतनसंयोगादेव भवेच्चेत्कुठस्यविभुचैतन्यस्य सर्वसंबन्धात्सदैव सर्व वस्तु सर्वज्ञायेतनखलु तथा संभवतीति चेतने प्रतिबिम्बिनाया एक सविषयवृत्ते स्फुरणं वाच्यम् । न च बुद्धिदर्पणप्रतिबिम्बितेन बुद्धिवृत्त्यार्थीकारया तदाकारतामापदामानेन फल चैतन्येनैव तादृशत्तिभानं स्यादिति वाच्यम् । प्रतिबिम्बस्य तुच्छतया ऽर्यभानरूपत्व नुपपत्तेः । प्रतिबिम्बस्य प्रकाशाट्य क्रियाकारितायाः क्वाप्य दर्शनाच्चेति चेत्र । विभुचेतनसंबन्धस्य सार्वत्रिकत्वेपि विशेषरूपेण चैतन्याभिव्यक्त्यनुकूलत्य तस्य निर्मले बुद्धसत्त्व एव संभवात् । तेनैव च स्वावच्छेदकबुद्धितिप्रकाशने संभवति चेतनप्रति. बिम्ब कल्पने गौरवात् । दृश्यते चादर्शगतानां सूर्यप्रतिबिम्बानां पार्व. वर्तिनिरातफ्य प्रदेशप्रकाशनम् । अात्मभानाय बुद्धिप्रतिबिम्बितात्मप्रतिबिम्बकल्प नस्य वैयर्थ्य मन वस्थायस्तत्त्वं चोक्तमेव । नित्यप्रकाशरूपस्यात्मनः स्वभानाय प्रकाशान्तरानपेक्षणात तस्य च स्वतः सिदत्वात् । स्वयंप्रकाशमानस्यैत्र बुद्धिवृत्त्यबच्छित्रस्य केवलस्य चात्मनोनिश्चयायैव बुद्धित्तिपरिच्छेदात्वस्य श्रुति. स्मृतिसिद्धत्त्वात् । तथा च श्रयते विज्ञातारमरे केन विजानीयात् । गृह्यते त्त्वपया बुद्धयेत्यादि । एवं चावेदात्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपं वेदान्त्युक्तं स्वप्रकाशत्वमेव सूपपादम् इति । तदेवं श्रुतिस्मृतियुक्तिसहस्रा. नुयायिभिः पदवास्यप्रमाणपारावारीणभगवत्पज्यपादश दुराचार्यादिभिर्य For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ ११ योगवार्तिकोपसंहारः । घावदाविष्कृता वेदान्तसिद्धान्ता मोहबलाद्विज्ञानभितुणा वेदान्तिर्वासद्वान्ता इति व्यपदिश्य काममातेप्तु मारब्धा अपि कौशिक्रनिन्दिता दिवा. करकिरणा इव नेषदपि स्वमहिम्नश्च्यवन्ते । नापि ते च्यवरत्रस्य वेदान्तिब्र बेतिव्यपदिष्टमतखण्डनाय साटोपमारधेरपरैर्ब्रह्ममीमांसाभाष्य अतिभाष्यादिसमाव्हर्निबन्धराजैरित्यस्य योगवार्तिकोतवण्डनप्रकारदर्शनादेवानुमीयते । दिष्ट्यास्यापरे ग्रन्याः साम्प्रतं नोपलभ्यन्त न्यथा ते ऽपि कोमलधीव्याकुलीकरणाय योगवार्तिकोक्तिविशेषाणां सुबहु साहाय्यमकरि. ष्यन्त । तदिदं योगवार्तिकं बहुत्र संशयकुतीयाकुलमपि योगभाष्यस्य प्रायशो यथाश्रुतार्थबोधकं विविधपूर्वोत्तरपक्षाक्षेपप्रक्षेपादिकुतहलप्रदर्श नेन शिष्यबुद्धत्तेजक्रमित्युपादेयमेवेति राजकीयपाठशालाप्रधानाध्यक्षः डाक्टर जी, ठिबा साहिबैः' सांख्या वार्य परीक्षाविषयवर्ग निवेशितं तत्युस्तस्वैपुल्या मुद्रितं च मया पण्डितरामकरण शाचिद्वितीयेन पण्डितपत्रे पृथक् च । महे पयोगी खल्वेष यन्यः शुद्धिपत्रण सू वीपत्रेण संक्षिप्तोपसंहारेण च समन्वितश्चेदर्भावस्यद्वहुज प्रयकरो ऽभविष्यदिति श्रीयुत 'ए, वेनिस साहिब प्रार्यनया प्रवृत्तेन पण्डितरामकृष्णशास्त्रिप्सहायेन मयास्य पाक्तो पसंहारं सवीपत्रं च निर्माय सांख्य वेदान्ताचार्यति नवपदवीधारिणां श्रीमोहनलालपण्डितानां च महत्साहाय्य मवाप्यास्य शुद्धिपत्रं निरमायि । दिदं योगवार्तिकपुस्तकं शुद्धिपत्रेण सूचीपत्रेण संक्षिप्तोपसंहारेण च संव. लितं रसिकजनानामनल्यमुपकारं मुदं च परामावहदनवरतमध्ययनाध्यापनादिगोवरो भयात् । प्रीयतां चानेन मदीयेन मत्सहायकानां च भरिपरिश्रमेण श्रीजगदीश्वर इति सुनिर्भरमभ्यर्थयते । चैत्र कृष्णाष्टम्याम् सोमवासरे संवत १९४१) के. शा. For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ ॥ ओम् ॥ श्रीपतञ्जलये नमः ॥ योगवार्तिकभूमिका | अथ धर्मार्थकाममोक्षाणां नित्यनिरामयानन्दरूपत्वान्मात्तस्यैव परमपुरुषार्थत्त्वं श्रुतिस्मृतिपुराणादिभिः प्रतिपादयते । स च स्वरूपमात्रेणावस्थानमेवेति च । तच्च नित्यसिद्धमपि स्वरूपं प्रकृतितो विविच्य ग्रहीतुमसमर्थनामविवेकिनामसिद्धबद्धाति । यतस्ते प्रकृतिगुणैराकुलेक्षणाः सन्त ग्रात्मानं कर्तृत्त्वभेोक्तृत्त्वादिभिर्विविधैः परधर्मैरेव प्रतिपदान्ते । न तान् शतान्यपि श्रुतिस्मृतियुक्तीनामात्मतत्त्वं ग्राहयितुं पारयन्ति । तानेवंविधान् विमर्शमात्रेणात्मस्वरूपमात्रमवगन्तुमशक्यं मन्यमानांस्तदुद्धरणयोग्येनैवोपायान्तरेणेोद्विधोषुर्भगवान् पतञ्जलिः साङ्गोपाङ्गं योगमनुशासतों चतुष्पादीं प्रणिनाय । तस्याश्चातिर्साङ्क्षप्ततया समयशास्त्रप्रमेयग्रहणासमर्थान् जनानुपचिकीर्षुः परमकारुणिको भगवान् व्यासदेवो भाष्यमारचयांचकार । तदपि निगूढार्थ तिमोठसङ्गप्तोक्तिनिबद्धतया जनानां दुर्बोधमालोक्यानायासतो यावत्तदभिप्रायाबगतये सकलतन्त्रस्वतन्त्रधिषणैः सांख्यप्रवचनभाष्यकारैर्विज्ञानभितभिः सविस्तर प्राज्जलोक्तिमयं योगवार्तिकं नाम तस्य व्याख्यानमुपनिबबन्धे । तमिमं यन्यं यथार्थ भाष्यतात्पर्य प्रदर्शकं विविधशङ्कासमाधिर्घाटितं परा परमसखण्डनमण्डनमण्डितं सांख्यसिद्धान्तातिव्युत्पादकं सकलविपश्चिज्जनविनोदकं चालोच्य काशिकराजकीयप्रधानपाठशालायां प्रधानाध्यतैः श्रीमद्डाक्तर जो, थिबे।साहबैः सांख्याचार्यपरीक्षाविषयवर्गे सन्निवेशितमपि पुस्तकोर्लभ्याद्वैपुल्येन पठनपाठनायगोचरीभूतमवालक्ष्य तत्पुस्तक्रवैपुल्यसंपत्तये तस्य मुद्रणमेव श्रेयो मन्यमानैरुक्तमहाशयैः पण्डितपत्रे सन्मुद्रयायावां प्रावयवहि । ततश्वावामेकं पुरातनं वार्त्तिकपुस्तकमपरे च द्वे नवीने प्रत्यन्तरे कथं चित्संपाट्य तैश्च महता परिश्रमेण पाठशाला - पुस्तकं संशोध्य तत्रतत्र यथासम्भवमिलितान् पाठभेदान् प्रदर्शयन्ता For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । वारब्धवन्तावपि च तन्मुद्रणं बहुमूल्यतया तत्पत्रयहणासमर्थैरसिकजनैर्बहुषु पण्डितपत्रेष्वंशतो मुद्रितमेतत्पुस्तकमभ्यास योग्यमिति मन्यमानैरन्यैश्च बहुभिर्जनैः पृथङ् मुद्रणाय समभ्यर्थतावावां पृथक् तन्मुद्रणमारभाव | प्रार्थयावहे चादौ श्रीजगदीश्वरमावयोरिष्टसाधनेन परिश्रमं सफलीकर्तुं विदुषश्चास्मत्प्रमादतो यत्र कत्रापि पतितानि स्खलितानि ना बोधयितुम् ॥ काशीस्यराजकीयप्रधानपाठशालायां १ जानुअरी १८८३ ईस्वी । सांख्ययोगाध्यापकस्तात्याशास्त्र्यापरनामा पटवर्धनोपाव्हो- रामकृष्णशास्त्री | प्राङ्गलभागे संस्कृताध्यापकः केशवशास्त्री च । ॥ श्रीगणेशाय नमः ॥ ॥ श्रीमद्रामकृष्णाभ्यां नमः ॥ यश्चिन्माचरसेोऽपि नित्यविमलेापाधेर्गुणैरीश्वरो हेयैः क्लेशमुखैर्गुणैर्विरहितो मुक्तः सदा निर्गुणः । सो ऽस्मान् बुद्धिगुणैः स्वयं निगडितान् स्वांशान् कृपासागरो दीनान्मोचयतु प्रभुर्गुणमयं पाशं दहन लीलया ॥ १ ॥ श्रीपातञ्जलभाष्यदुग्धजलधिर्विज्ञानरत्नाकरो 119091 वेदव्यासमुनीन्द्रबुद्धिखनिता योगीन्द्र पेयामृतः । भूदेवैरमृतं तदच मथितुं विज्ञानविज्ञेरिह श्रीमद्वार्त्तिकमन्दरो गुरुतरो मन्यानदण्डेो ऽर्प्यते ॥ २ ॥ सर्ववेदार्थसारो ऽच वेदव्यासेन भाषितः । योगभाष्यमिषेणात। मुमुक्षूणामिदं गतिः ॥ ३ ॥ गङ्गाद्याः सरितो यद्वदब्धेरंशेषु संस्थिताः । सांख्यादिदर्शनान्येवमस्यैवांशेषु कृत्स्नशः ॥ ४ ॥ निर्विघ्नयन्यसमाप्तये योगप्रवर्त्तकमनन्तमीश्वरं स्मरन् शिष्याणां शास्त्रग्रहणानुष्ठानादावप्यप्रतिबन्धं तत एव प्रार्थयते । यस्त्यत्वेति । यः स्वस्याद्व्यरूपं शेषाख्यं त्यक्त्वा स्वांशैस्ततो विभक्तो भूत्वा लोकानुग्रहार्थं ब For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । लरामादिरूपेणाविर्भवति स वो युष्मान् शिष्यान् पालयेत् शास्त्रार्थग्रहणादिप्रतिबन्धं निवारयत्वित्यर्थः । शेषं सुगमम् ॥ १ ॥ अध्यात्मये । गाधिगमेन मत्वा देवं धीरो हर्षशोको जहाति" "यतो निर्विवयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा " तावदेव निरोद्धव्यं यावद्धदि गतं क्षयम् । एतद् ज्ञानं च ध्यानं च शेषोऽन्यो यन्यविस्तर" इत्यादिश्रुतिषु, "मुक्तियोगात्तथा योगः सम्यगज्ञानान्महीयते । तपस्वभ्योऽधिको योगी ज्ञानिभ्यो ऽपि मत्तोऽधिक” इत्यादिस्मृतिषु च योगो मोक्षहेतुतया विहितः, तत्र येोगः किं स्वरूपः किमुपायः केन वा द्वारेण ज्ञानमोक्षयोः कारणमित्यादिकं मुमुक्षूणां विविदित्सितं भवति, ब्रह्ममीमांसासांख्यादिषु च ज्ञानमेव विचारितं बाहुल्येन ज्ञानसाधनमात्रस्तु योगः सङ्क्षेपतः, ज्ञानजन्ययोगस्तु सङ्क्षेपता ऽपि तेषु नेोक्तोऽतिविस्तरेण द्विविधं योगं प्रतिपिपादयिषुर्भगवान् पतअञ्जलिः शिष्यावधानायादौ योगानुशासनं शास्त्रमारभ्यतया प्रतिज्ञातवान् ॥ अथ योगानुशासनम् ॥ १ ॥ तदिदं समयं शास्त्रं सर्वलोकहिताय भगवान् बादसूत्रमारभ्य रायणो व्याचष्टे । अथेत्ययमधिकारार्थ इत्यादिना । अधिकारशब्दो योगरूठतया आरम्भणएव मुख्य इति शास्त्रस्याधिकार्यत्वं मुख्यमेवास्ति । यत्र चार्थस्याधिकार्यत्वमुच्यते यथा श्रथैष ज्योतिरित्यादी तत्राधिकार्यशास्त्रविषयतया गौणं तदित्याशयः । एतेन शास्त्रस्यानधिकार्यत्वमनिरूप्यत्वादित्यपास्तं प्रकृतभाष्यविरोधादिति । प्रश्नादार्थकत्वमथशब्दस्य किं कुत्रापि नास्तीत्याशङ्कानिरासाय क्तमर्यामिति। अधिकारार्थोऽधिकारवाचक इत्यर्थः। अथशब्दस्य चोच्चारणमात्रेण मङ्गलत्वमपि बोध्यम् । शिष्टस्य शासनमनुशासनं तेन शास्त्रस्य गुरु मूलकतथा सूत्रकारेण प्रामाण्यं दर्शितं ""हरण्यगर्भे योगस्य वक्ता नान्यः पुरातन" इति योगियाज्ञवल्क्येन हिरएयगर्भस्यादिगुरुत्वबोधनादिति । सूत्रवाक्यार्थमुपसंहरति, योगस्यानुशासनं शास्त्रमधिकृतं वेदितव्यमिति । शिष्यरिति शेषः । वेदितव्यमिति पूरणेन सूत्रस्य शिष्यावधानार्थकत्वं सूचितं येोगस्य च फलं सूत्रभाष्ययोः स्याने स्याने . For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । वक्ष्यमाणं मयोत्तरसूत्रावतारिकायामपि सङ्के पात्यते । योगलक्षणपरतया द्वितीयसूत्रमवतारयिष्यति। तत्र युजसमाधाविति योगलक्षणस्य प्रसिद्धत्वा. ल्लतणान्तराकाझैव नास्तीत्याशङ्कां तस्यातिव्याप्तत्वेनादावपाकात । योगः समाधिः स च सार्वभौश्चित्तस्य धर्म ति। युज समाधावित्यनुशासनतः प्रसिद्धो योगः समाधिः वित्तनिरोधः स च सार्वभौमः सर्वासु व. त्यमाणासु तिमादावस्थासु साधारणश्चित्तम्य धर्मः स्वाभाविकः जलस्य द्रवत्ववत्, तिप्तादावस्थायामपि हि यत्किंचित्तिनिरोधोस्त्येवेति, तथा चालयास्ववस्थासु तल्लक्षणतिव्याप्तमिति शेषः । कास्ताः सर्वाःचित्तभ. मय इत्याकाकायामाह। तिप्तमित्यादि। तिप्तं रजसा विषयेष्वेवत्तिमत् । मूळं तमसा निद्रादित्तिमत् । तिप्ताििशष्टं विक्षिप्तं सत्त्वाधिक्येन समा. दधपि चित्तं रजोमात्रयान्तरान्तराविषयान्तरत्तिमत् । एकस्मिवेव विषये अयं शिखा यस्य चित्तदीपस्येत्येक यं विशुद्धसत्त्वतयैकस्मिंत्रेव विषये वय माणावधीतकालपर्यन्तमचञ्चलं निवातस्थदीपवत् । तथा च क्षिप्तादिबपि किंचिदैकाय्यसत्त्वेऽपि तत्र नातिप्रसङ्गः । निरुद्धं च निरुद्धसकलवृत्तिकं संस्कारमात्रशेषमित्यर्थः । रजोधर्मस्य रागादेः प्रतिघातादेव लोकानां तमो. धमा विषादादिदृश्यतति क्षिप्तात्पर्वत्र मढस्योपन्यासः । उक्तातिव्याप्ति प्रतिपादयितुमुक्तभूमिषु लयालयविभागं करोति। तत्र विक्षिप्तइत्यादिना। तत्र तासु पञ्चसु मध्ये विक्षिप्ते चेतसि वर्तमानः समाधिरल्यो बहुलविक्षेपशेषीभूतत्वात योगपते योगमध्ये प्रविशति क्लेशहान्यहेतुत्वात सुतरां तु तिप्तमढयोश्चित्तयोर्वर्तमानी समाध्यभ्यासावित्याशयः । अतो न क्षिप्तमठभूम्योरलक्ष्यत्वाप्रतिपादनेन न्यनतेति । विक्षिप्त मुखेनानभूमित्रयस्यालमत्वमुक्तवान्त्यभूमिट्ठयमेव लक्ष्यमित्याह । यस्त्वेकाग्रति । यस्तु समाधिरकाये चेतसि वर्तमानोऽथ ध्येयं वस्तु सद्धतं परमार्थभूतं प्रकर्षण द्योतयति साक्षात्कारयति ततश्च क्लेशा पदादीन पञ्च क्षिणोति ततोपि च कारणोच्छेदादुर्माधर्मरूपाणि बन्धनानि बुद्धिपुरुषयोर्बन्धकारणानि श्ल. थति अदृष्टोत्पादनातमाणि करोति तथा निरोधममंप्रज्ञातयोगमभिमुखं प्रत्यासर्व करोति । परवैराग्यजननेनेति शेषः । स समाधिः संप्रजातो योग For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । इति कथ्यतइत्यर्थः । सम्यक प्रज्ञायते सातात्क्रियते ध्येयमस्मिविरोधविशे. षरूपे योगइति संप्रज्ञातो योगः। यद्यपि समाधिशब्देनैकायतातिशयरूपं निरोधट्ठयरूपयोगद्यस्याङ्गमेव परिभाषिष्यते तथापि योगद्वयमङ्गाडिनोर. भेदविवक्षयैव समाधिशब्देनोक्तमेवमुत्तरोत्तरसूत्रेऽपि बोध्यम् । स च संप्रज्ञातश्चतुर्विध इत्याह। स चेति। न च वितकानुगतादित्रिके साक्षात्कारजनक त्वादिकं साक्षावास्ति अविद्यालेशसंपर्कादिति वाच्यम् । सवितर्कादिक्रमे णैव साक्षात्कारवृद्ध्या चरमभूमिकायामृतंभरप्रज्ञोदयेन भूमिकाचतुष्टयण्व साक्षात्कारसंबन्धादिति। निरुद्धभुमेरपि लयत्वमाह। सर्ववृत्तीति। संप्रज्ञातकालीना साक्षात्काररूपिणी या वृत्तिः तस्या अपि वक्ष्यमाणपरवैराग्येण निरोधे जायमाने त्वसंप्रजातयोग इत्यर्थः । वृत्तिनिरोधश्च चित्तस्य वृत्तिसं. स्कारशेषावस्था अभावस्याधिकरणावस्थाविशेषमात्ररूपत्वात निरुध्यन्ते ऽस्यामवस्थायामिति व्युत्पत्तेवा, सा चावस्था संस्कारमात्रैः परिणामधारा । निरोधकाले संस्कारतारतम्यरूपस्यैव चित्तपरिणामस्य सूत्रभाष्याभ्यां वयमाणत्वादिति । ननु वृद्भिनरोधो वृत्त्यभावमात्रमेकायताविशेषो वा निरोधस्याभावमात्रत्वेवयमाणसंस्कारजनकत्वानुपपत्तेरेकाग्रतामात्ररूपत्वे समाधिरूपादङ्गात्संप्रज्ञाताच्च भेदानुपपत्तेः । “उल्काहस्तो यथा कश्चित द्रव्यमालोक्य तास्त्यजेत् । बोधेन ज्ञानमालोक्य तथा बोधं परित्यजे"दित्या. दिस्मृतिषु ‘यावदि गतं तय मिति पूर्वोक्तश्रुतौ चासंप्रज्ञातस्य सकलवृत्तिशून्यत्वअधणाच्च । ननु संप्रज्ञातासंप्रजातयोगियोनिरोधरूपयोः किं प्रयो. जनं योगाङ्गानुष्ठानादशुद्धितये ज्ञानदीप्तिराविवेकख्याते रितिसूत्रेण योगाङ्गस्यैव ज्ञानहेतुताया वयमाणत्वात् संप्रज्ञातयोगकाने ज्ञानस्योत्पत्तेरेव शास्त्रेष्ववगमात् न तु तदेतुतायाः एककालकत्वेन हेतुहेतुमद्रावासंभवाच्च । अस्तु वा विषयान्तरसंचाराख्यप्रतिबन्धनित्तिरूपतया जानहेतुत्वं संप्रज्ञातयोगस्य 'क्षीणवृत्तेरभिजातस्येव मणेर्यहीग्रहणयामेषु तत्स्थतद. जनतासमापत्तिरित्यागामिसूत्राच्च न तु असंप्रज्ञातयोगस्यापि तस्य ज्ञानजन्यत्वात्, न च ज्ञानोत्पत्त्यनन्तरं मोक्षायान्यत्साधनमपेतणीयं तस्य तावदेव चिरं यावत्र विमोत्यऽथ संपत्स्य' इत्यादिति भिरन्यनिरपेक्षतानस्य मो For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तहेतुत्वसिढेरविद्याकामकादिनिवृत्ती हेत्वभावेन पुनः संसारानुपपत्तेश्च । अत्रोच्यते । जाने जाते ऽपि प्रारब्धकर्मणा देहधारणस्यावश्यकत्वेन तदानीमपि बाह्याभ्यन्तरवृत्तिभिर्यत् दुःखं न जायते एतदप्यन्ततो योगद्वयस्य फलस्ति । तथाहि वात भाष्यकारः सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिका अत एताः सर्वा वृत्तयो निरोद्धव्या इति । किं च ज्ञानस्य यथा कर्मक्षयहेतुत्वमस्ति तथा योगस्यापि “विनिष्यन्नसमाधिस्तु मुक्तिं तत्रैव ज. न्मनि । प्राप्नोति योगी योगाग्निदाधर्मचयोचिरात्" इत्यादिवाक्यशतेभ्यः । तथा च कर्मक्षयद्वारा ज्ञानस्येवासंप्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्धं तत्र चासंप्रज्ञातयोगेनाखिलसंस्कारदाहकेन प्रारब्धकमातिक्रम्यतइति ज्ञानाद्विशेषः । ज्ञानस्य हि प्रारब्धनाशकत्वे बाधिकास्ति तस्य तावदेव चिर'. कित्यादिश्रुतिर्जीवन्मुक्तिश्रुतिस्मृतयश्च । योगस्य प्रारब्धनाशकत्वे बाधक नास्ति प्रत्युत दग्धकर्मचयोचिरादित्येव स्मर्यते, अतः प्रारब्धमपि कर्म कर्मविपाकोक्तप्रायश्चित्तादिवदेवातिक्रम्य झटिति मोचनमेव योगस्य फलम् । अन्यच्च योगद्वयेनाखिलसंस्कारतये भोगसंस्कराख्यसहकार्यभावात् प्रारब्धं कर्मापि यत्फलातमं भवति इदमपि योगफलम् । तदुक्तं मोक्षधर्म, 'नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बल' मिति । बलं प्रारब्धस्यातिक्रमण स्वेच्छया शीघ्रमातहेतुः । अपि च वृत्तिनिरोधात्मको योग एव दुःखनिवृत्त्यात्मकमोक्षे सातादे॒तुः पुरुषे दुःखस्य चित्तवृत्त्योपाधिकत्वात उपार्धािनवृत्तिश्चौपाधिनिवृत्ती चरमकारणमतो ज्ञानेन न योगस्यान्यथासिद्धिः ज्ञानवैराग्यकर्मक्षयादीनां वृत्तिनिरोधाख्यचरमकारणद्वारैव दुःखात्यन्तोच्छे. दहेतुत्वात वृत्त्यत्यन्तनिरोधस्तु चरमासंप्रज्ञाते भवति यत्र संस्कारस्यात्यन्ततयेण चित्तस्य विलयान्मोतो भवति । तथा च द्वारद्वारिभावेनापि ज्ञानस्येव संप्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्ध,मसंप्रज्ञातयोगस्य च साक्षान्मोतहेतुत्वं तदा द्रष्टुः स्वरूपेवस्थानमिति सूत्रकारः स्वयं वयति ‘मुक्तिहित्वान्यथाभावं स्वरूपेण व्यवस्थितिरित्यादिवाक्यरान्तिकस्य स्वरूपावस्थानस्यैव मोक्षत्वादिति दिक्॥ तदेवं चित्तभूमिषु लक्ष्यालयविवेकपूर्वक प्रसिद्धस्य योगलक्षणस्यातिव्याप्ति प्रदर्श्य योगलक्षणाकाका उपपादिता, अतः For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । परं लक्षणपरतयोत्तरसूत्रमवतारयति । तस्य लक्षणानिधित्स्यति । तस्य द्विविधस्य योगस्य, उक्तातिव्याप्तिनिराकरणान्यथानुपपत्त्या सूत्रद्वयनैव लक्षणसमाप्तिर्भविष्यतीति सर्चायतुमभिधित्सयेत्युक्तमन्यथा हि तस्य लक्षणसूत्रं प्रववृते इत्येतावन्मात्रमुच्येत ॥ योगश्चित्तत्तिनिरोधः ॥ २॥ चित्तमन्तःकरणसामान्यमेकस्यैवान्तःकरणस्य वृत्तिभेदमात्रेण चतुधात्र दर्शने विभागात् तस्य यावल्लयमाणा वृत्तयस्तासां निरोध. स्तासां लयाख्योधिकरणस्यैवावस्थाविशेषो ऽभावस्यास्मन्मते ऽधिकरणावस्थाविशेषरूपत्वात, स योग इत्यर्थः । नन्विदं लतणं संप्रज्ञातस्याव्यापकं तत्र येयाकारवृत्तिस त्वादित्याशय भाष्यकार आह । सर्वशब्देति । सर्वत्तिनिरोध इत्यवचनादित्यर्थः । नन्वेवं पूर्वोक्तातिव्याप्तिःक्षिप्तादिपि यत्किंचित्तिनिरोधादिति चेत्र । तदा द्रष्टुः स्वरूपे ऽवस्था. नमिति वक्ष्यमाणसूत्रसाहित्येनैवास्य लक्षणत्वात् । तथा च द्रष्ट्रस्वरूपा. वस्थितिहेतुश्चित्तवृतिनरोधः क्षिप्तादावस्यासु नास्तीति नातिव्याप्तिः, संप्रज्ञातस्य च स्वरूपास्थितिहेतुत्वमसंप्रजातद्वारास्त्येवेति । परे तु सिणोति चक्लेशानिति पर्वभाष्यानुसारेण क्लेशकमादिपरिपन्यित्वं निरोधवि. शेषणं परणीयं तथा च केशक्रमादिपरिपन्यित्वे सति चित्तत्तिनिरोधत्वं योगद्यसाधारणं लक्षणमित्याहुः । अस्य च लक्षणस्य क्षिप्तादिमित्रयेऽतिव्याप्तिनास्तीत्यत्र हेतुं क्रमेण प्रतिपादयति । चित्तं हीत्यादिना । प्रख्या तत्त्वज्ञानमनेन सर्वे सात्त्विका गुणा उपलतिताः। प्रवृत्तिः कर्म, अनेन सर्व राजसा गुणा यामाः । स्थिति त्त्याख्यगतिशन्यता निद्रेति यावत, अनेन सर्वे तामसा गुणा याहाः। एते क्रमात् सत्त्वरजस्तमाख्यानां द्रव्याणां धर्माःपराश्रितत्वात रूपादिवद्गुणा इत्युच्यन्ते तदानयास्तु सत्त्वादिद्रव्याणि रज्ज्वारम्भकतन्तुवदेव गुणा इत्युच्यन्ते,तथा च प्रख्यादिस्वभावकत्वात् चित्तं त्रिगुणं सत्त्वादिगुणत्रनिर्मितं रज्जुदित्यर्थः । ततः किमित्यत आह । प्रख्यारूपं हीति। हिशब्दों वाक्यालङ्कारे अवधारणे वा। चित्तसत्त्वमिति । चित्तस्य For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । I I सत्त्वप्राधान्यप्रतिपादनाय पुनरुक्तं, प्रख्यारूपमिति च तेजः सत्त्वव्यावर्त्तनायोक्तं, तथा च प्रख्यास्वभावं चित्तरूपं सत्त्वं स्वोपसर्जनभूताभ्यां रजस्तमभ्यां संसर्गेण क्षिप्तावस्थायार्माणमा दोश्वर्ये शब्दादिविषये चानुरक्तं भवतीत्यर्थः । अतः क्षिप्तावस्यस्य वृत्तिनिरोधस्य स्वरूपावस्थानाहेतुत्वात् रागादिक्लेशा परिपन्यित्वाद्वा न तत्रातिव्याप्तिरिति भावः । क्षिप्तावस्थायामतिव्याप्तिं परिहृत्य मूढावस्थायामपि तां परिहरति । तदेव तमसेति । उपगमुन्मुखंतत्प्रियमित्यर्थः । भावस्तु पूर्ववत् । विक्षिप्तावस्थायामतिव्याप्तिं परिहरति । तदेव प्रक्षीणेति । मोहस्तमाद्रव्यं कार्यकारणाभेदात् तदेव दर्पणस्य मलववित्तसत्त्वस्यावरणं प्रक्षीणं यत्र तत्प्रक्षीणमोहावरणं सर्वतः प्रयतमानं सर्वविषयाकारवृत्तिमद् एवंभूतं हिरण्यगर्भादीनां चित्तं रजोलेशेन संभेदाद्विक्षिप्तं सद्धर्मादिचतुष्टयप्रियं भवतीत्यर्थः । अत्रापि भावः पूर्ववदेव बोध्यः । अवस्थात्रयेतिव्याप्तिं परिहृत्य एकाग्रनिरुद्धावस्ययोर्लक्ष्यये । लक्षणं क्रमेण योजयति । तदेव रजोलेशेनेत्यादिना । विक्षेप हेतुना रजोलेशेनापि मनापतत एव स्वरूपप्रतिष्ठं स्वाभाविकेन रूपेण प्रसादादिना सम्यगवस्थितं निर्मलदर्पणवत् अतश्च सत्त्वपुरुषयोर्बुद्ध्यात्मनोर्विवेकख्यातिमात्रं तन्मात्रवृत्तिकं सत् धर्ममेघध्यानमात्र प्रियं भवति न तु क्लेश प्रियैश्वर्य. प्रियमित्यर्थः । धर्ममेघध्यानं किमित्याकाङ्गायामाह । तत्परमिति । तदुर्ममे - घाख्यं ध्यानं परमं प्रसंख्यानं तत्त्वज्ञानं विवेकख्यातेरेव पराकाष्ठेति योगिनो वदन्तीत्यर्थः । तथा चेयमेकाग्रता सत्त्वपुरुषान्यता ख्यातिरूपिणी दृष्टस्वरूपावस्थाने हेतुः क्लेशकर्मादिपरिपन्थिनी चेति योगलक्षणाक्रान्तेति भावः । धर्ममेघसमाधिश्च सूत्रकारणैव वक्ष्यते । यदाप्यस्मितानुगत एव संप्रज्ञातयोगे. सत्त्वपुरुषान्यताख्यातिरस्ति न वितकानुगतादौ तथाप्यनेनैव तेप्युपलतणीया एतद्भूतत्वात्तेषामिति । निरुद्धावस्यायामपि लक्षणं योजयत्रेव सकारणस्य निरोधस्य स्वरूपमाह । चितिशक्तिरित्यादिना । संप्रज्ञातकाले संसारहेतुत्वादिदोषदर्शनादेवेतरवृत्तिनिरोधो जातस्तस्माच्च सिद्धायां विवेकख्यातिनिष्ठायां विवेकख्यातेरप्यनात्मत्वसाक्षात्करणात् तत्फलसिद्धे. श्च तत्रापि वैराग्यं भवति ततः सर्ववृत्तिनिरोध इति प्रक्रिया । तत्र यादृश ८ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ ___ योगवार्तिकम् । विवेकख्यातिनिष्ठा विवेकख्यातिवैराग्ये हेतुस्तामादौ दर्शयति । ख्यातिरितीत्यन्तेन । चितिशक्तिः पुरुषाख्या न परिणामिनी पर्वधर्मापाये धर्मान्तरोत्पत्तिः परिणामस्तद्रहिता कूटस्यनित्या परमार्थसत्येति यावत् । लोकेर्थप्रकाशनरूपे फलण्व चैतन्यशब्दः प्रयुज्यते चैतन्यफलोपधानं च न सर्वदा सर्वपुरुषस्तीत्याशयेन शक्तिपदोपादानं, तथा च शक्तिरूपेणावस्थिता चितिरित्यर्थः । चितिश्च न गुणः किं तु प्रकाशस्वरूपं द्रमिति 'द्रष्टा दुशिमात्र इति सत्रे विस्तरतः प्रतिपादयिष्यामः । यतोपरिणामिनी अत एव चितिशक्तिरतिसंक्रमासंचारा, यथा बुद्धिर्विषयं गच्छति तद्ग्रहणार्थं नैवं चिति. रक्रियत्वात् । अथ वा नास्ति प्रतिसंक्रमः सो विषयेषु यस्या इत्यप्रतिसंक्रमा निलेपति यावत् । नन्वपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषयस्फरणं तत्राह । दार्शविषया, दर्शितो बुद्ध्या निर्वादतो विषयो यस्य इति वियहः । विषयैः सह बुद्धित्तिश्चिता प्रतिबिम्बिता सती भासतइति भावः। वृत्तिसारूप्यमितरत्रेति सूत्रे चैतढाक्तं भविष्यति । यतो ऽपरिणामिनी अत एव शुद्धानन्ता च सूखदुःखमोहायात्मकाशुद्धिरहिता पूर्णाच, उक्ताशुढेः परिणामरूपत्वात सक्रियस्यैव परिच्छन्नत्वाच्चेति। दूयं विवेकख्यातिः धर्मधर्म्यभेदात्तद्वती वृत्तिः सत्त्वगुणात्मिका सत्त्वगुणस्य कार्या अतश्चितिक्तितो विपरीता परिणामिनी स्वयमेव विवेकाका. रिणी प्रतिसंक्रमवती दीपशिखावत् विषयेषु सर्पणात्तथा जडा तथा सुखदुःखादाशुद्धिमती परिच्छिना च इत्यतोऽनात्मत्वादिदोषदर्शनात तत्फलसिद्धेश्च विवेकख्यात्यां विरक्तं प्रत्युत्पनालंप्रत्ययं चित्तं तामपि ख्याति निरुद्धि आवृणोति विलापयतीति यावत् । परवैराग्येण हेतुना चित्तस्य सा वृत्तिः, स्वयमेव विलीयते यथा निद्रादोषण सुषप्ती जायदादि. त्तिरिति शर्करास्वादेनैव गुडदोषा अभिव्यज्यन्तइत्यतो विवेकख्याते. दोषदर्शने पुरुषगुणदर्शनमुपयुज्यतइति भावः । तथा यावदृत्तिदोषालिप्तत्वेन वृत्तिवैधर्म्यण रत्तिभेदत आत्मा न दृश्यते तावदोषदर्शनेऽपि आत्मा स्वभ्रमात् त्तिवैराग्यं न घटते आत्मत्त्वेनैव परमप्रियत्वात अत आत्मवृत्त्योरुभयोरेव गुणदोषाभ्यां विविच्य दर्शनं वृत्तिवैराग्ये हेतुरित्याशयः । For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ १० योगवार्तिकम् । तदवस्यं निरोधावस्यं चित्तं संस्कारोपगं संस्कारमात्रानुसारि संस्कारमात्ररूपेण प्रशान्तवाहि भवति सेयं प्रशान्तवाहिता स पूर्वोक्तो निर्बीजः समाधिः निरोधयोगो न किचित्तत्र योगे ज्ञायते इति विग्रहेणासंप्रज्ञात. नामा चेति वाक्यार्थः। असंप्रज्ञातयोगे चित्तबीजस्य संस्कारस्य तत्त्व. ज्ञानजन्यपर्यन्तस्याशेषतो दाहानिर्बीजसंज्ञा तस्येति भावः । बीजदाहादेव चास्य निरोधस्य स्वरूपावस्थितिहेतुतया क्लेशकर्मादिपरिपन्यितया च लक्षणसतिरित्याशयः । सुषुप्तौ च निद्राख्यचि. त्तत्तिसत्त्वाचासंप्रजातलक्षणातिव्याप्तिस्तत्कालीनविरोधस्य क्लेशादिपरिपन्थित्वाभावाच्च । एतेन यदाधुनिकवेदान्तिनवा असंप्रजातोपि निर्वि कल्पमात्मज्ञानं स्वरूपसद्धित्तिरूपं तिष्ठतीति वदन्ति तदप्रामाणि कात्वेनैतद्वाविरोधेन चोपेतणीयम् । “युजीत योगी निर्जित्य त्रीन गुणान् परमात्मनि । तन्मयश्चात्मना भत्वा चित्तिपि संत्यजेदि"ति मार्कण्डेय. पुराणादा ऐश्वरयोगेपि वृत्तिशून्यत्वावगमाच्च । निर्विकल्पं त्वात्मज्ञानं संप्रज्ञातकालण्व भवति शब्दार्थज्ञानविकल्पशन्यस्य संप्रजातकालीनज्ञानस्यैव निर्विकल्पकस्य लयस्य मानत्वात्। योगट्ठयमुपसंहति। द्विविध इति। नन् चित्तवृत्तिनिरोधे कः पुरुषार्थ इत्याकाइया योगलक्षणपरणाय च प्रव. तमानं योगस्य फलप्रतिपादकं सूत्रमधिकप्रश्नमुखेनोत्यापति प्रसङ्गादा. त्मनः कोटस्थ्यपि प्रतिपादयितुम् । तदवस्यइति । ननु असंप्रज्ञातावस्थे चेसि सति बुद्धिबोधात्मा बुद्धिविषयकबोधस्वरूपो बुद्धिसाक्षी पुरुषः किंस्वभावः केन रूपेण तिष्ठति किं व्युत्थानइव तदानीमपि प्रकाशरूप एव तिष्ठति वृत्त्याख्यदृश्याभावादेव तु न पश्यति अथ वा काष्ठवदप्रकाशरूप एव आत्मा तदा तिष्ठति व्यत्थानकाले तु निमितविशेषात् प्रकाशरूपेण परिणमते किं वा दशातये दीपवत्रश्यतीत्यर्थः । एतेष्वादापदं सत्रेण सिद्धान्तति । तदा द्रष्टःस्वरूपेवस्थानम् ॥ ३ ॥ तदा ऽसंप्रज्ञातयोगकाले द्रष्टः चितिशक्तेः पुरुषस्य स्वरूपे निर्विष. यचैतन्यमात्रे ऽवस्थानमित्यर्थः । यथा नपापाये स्फटिकस्यालोहिते For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ११ स्वस्वरूपेऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशन्ये स्वस्वरूपे ऽवस्थानमिति भावः 1 यथा च तदा संस्कारशेषबुदुर्भानं न भवति तथोत्तरसूत्रे वक्ष्यामः । तथा च कूटस्य एव पुरुषो व्युत्यान तदानीमपि प्रकाशस्वरूप एव तिष्ठति । येोगलक्षणमप्येतद्धेतुनिरोधत्वमेव । तत्र च वृत्त्यात्मकदुःखाभावः पुरुषार्थ इति भावः । सायं पुरुषाथौ भाष्यकारेण सूचितो यथा कैवल्यइत्यनेन । कैवल्ये हि दुःखनिवृत्तिरेव पुरुषार्थ इति वक्ष्यति 'हेयं दुःखमनागत' मिति सूत्रेणेति । क्रमेण चरमासंप्रनाते ऽशेषसंस्कारक्षयात् चित्तेन सह वृत्तीनामात्यन्तिकनिरोधे सत्यात्यन्तिकं स्वरूपावस्यानं मोक्षाख्यमिति । ननु तदानीं दुःखाभावे ऽन्यदा दुःखमस्त्रीत्यायातं तथा चापरिणामित्वानुपपत्तिरित्याशङ्कां परिहरति भाष्यकारः । व्युत्थानेति । व्युत्थार्नाचत्तदशायां तु चितिस्तथा ऽपि स्वरूपेण तिष्ठन्ती न तथा नासंप्रज्ञातस्य कैवल्यस्य च समानरूपेत्यर्थः । सूत्रान्तरमवतारयितुं पृच्छति । कथं तति । कूटस्यापि चितिः केन प्रकारेण तर्हि व्युत्थाने तिष्ठतीत्यर्थः । असंप्रज्ञातापेक्षया संप्रज्ञातोप्यत्र व्युत्थानं बोध्यम् । अत्र प्रत्युत्तरं सूत्रं हेतुपदमध्याहृत्य पठति । दर्शितविषयत्वादिति । वृत्तिसारूप्यमितरच ॥ ४ ॥ इतरत्र व्युत्थाने. चित्तेन सह द्रष्टुर्वृत्ता सारूप्यमित्यर्थः । व्यूत्याने हिं बिम्बप्रतिबिम्बरूपयोर्बुद्धिपुरुषवृत्त्याः सारूप्यं, तदेतद्व्याचष्टे । व्युत्थानेति । इतरत्र व्युत्थाने याश्चित्तस्य वृत्तयो दीपस्य शिखाइव द्रव्यरूपा भङ्गुरा अवस्थापरिणामाः मूषानिषिक्तद्रुतताम्रवत् स्वसंयुक्तार्थकारास्त्रिगुणकार्यत्वात् सुखदुःखमोहाश्रयतया शान्तघोरमूढाख्या भवन्ति ताभिरविशिष्टा अविलक्षणा वृत्तयो यस्य पुरुषस्य स तथा । वृत्तिश्च गुणो न भवति " भागगुणाभ्यां तत्त्वान्तरं वृत्तिः संबन्धार्थं सर्पती" ति सांख्यसूत्रात् । भागो विभक्तांशो ऽग्निविस्फुलिङ्गवदिति । कुतः पुनर परिणामिनो वृत्तिस्तत्रोक्तं दर्शितविषयत्वादिति । बुझा निवेदितविषयत्वादित्यर्थः । निवेदनं च स्वारूढविषयस्य प्रतिबिम्बरूपेण चित्याधानम् । “गृहीतानिन्द्रियैरथानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । नम” इति विष्णुपुराणादिभ्यः । एतदुक्तं भवति । यद्यपि पुरुषश्चिन्मात्रो ऽविकारी तथापि बुर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि ता. न्येव पुरुषस्य वृत्तयः । न च ताभिरवस्तुभूताभिः परिणामित्वं, स्फटिकस्येवा. तत्त्वतोऽन्यथाभावादिति । तदुक्तं साये, जपास्फटिक्योरिव नोपरागः किं त्वभिमान इति । सूत्रकारोऽपि वयात 'चितरप्रतिसंक्रमायास्तदाकारा. पत्ता स्वबुद्धिसंवेदनसित । एतेन सुखदुःखमोहगुणकत्तिसारूप्याद् व्युत्थाने चितिर्राप दुःखादिमतीव यद्भवति तदेव चितेर्तुःखभोगो दुःखाभ्यवहरणरूपः, प्रतिबिम्बरूपदुःखहानमेव चासंप्रज्ञातस्य फलमिति सूत्रद्वयेन सिद्धम् । ये तु अहं सुखीदुःखीत्यादिप्रत्ययादात्मन एव पारमार्थिकी वृत्तिमिच्छन्ति तएवं प्रत्याख्येयाः । स्वत एव चेदात्मनः परिणामास्तहि सर्वावयवावच्छेदेन सर्वदा वृत्तिप्रसङ्गानिमाक्षादिप्रसङ्गः । यदि * मनःसंयोगो निमित्तं तर्हि लाघवादेकेन मनस्त्वेनैव हेतुतास्तु आत्ममनस्तत्संयोगानां त्रयाणां हेतुत्वे गौरवात् । अनुमानं च अर्थाकार. परिणामसुखादिकमन्तःकरणापादानकं बाधकाभावे सति तदन्वयव्यति. रेकानुविधायित्वात् मनःसंयोगदिति । भोगे भिचारवारणाय सत्यन्तं, बुद्धेः स्वभोक्तृत्वे च बाधकं कर्तृकर्मविरोधं सूत्रकारो वत्यति । अहं कती सुखीत्यादि प्रत्ययास्तु अहं गौर इत्यादिभ्रमशतान्तःपातित्वेनाप्रामाण्यज्ञानास्कन्दिता नोक्तानुमानस्य बाधकाः, प्रत्युत “प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पति तथात्मा. नमकतारं स पश्यति" इत्यादि स्मृत्युपोलितेनोक्तानुमानेनैव + बाध्यन्ते देहभिवात्मसाधरनुमानरहं गौर इत्यादिप्रत्ययति दिक। स्वोक्ते बुद्धिपुरुषयोवृत्तिसारूप्ये पञ्चशिखाचायंसूत्रं प्रमाणयति । तथा च सूत्रमिति । ख्यातिर्बुद्धिर्दर्शनं पुरुषस्य इत्यन्तं च सूत्रम् ।। तथा च ख्यातिरेव दर्शनमित्येकमेव एकाकारमेव दर्शनं भ्रमो लोकानामिति सूत्रार्थः । इतिशब्दश्चान्यो भाष्ययोजनार्थ पूरणीयः । ननु सविषयवृत्तेः स्फुरणं चेतनसंयोगादेव भवतु . . यदि चेति पाठान्तरम् । | + ते बाध्यन्ते इति पुस्तकान्तरे पाठः । For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ १३ । योगवार्तिकम् । यथा सजलघटादिप्रकाशः सूर्यसंबन्धात्, अतः किमर्थं चैतन्ये वृत्तितिबिम्बं वृत्ती वा वक्ष्यमाणचैतन्य प्रतिबिम्बं कल्प्यते । मुख्यहं जानामीति बुद्धिपुरुषयोरेकताभमस्तु परस्परप्रर्तािबम्बं विनापि दूरस्थवनस्पत्योरिव दो. पवशादेव संभवति तत्कथं बुद्धिपुरुषयोर्वत्तिसारूसिद्धिरिति । अत्रोच्यते। चेतने तावदिप्रतिबिम्बमवश्यं स्वीकार्यम् । अन्यथा कूटनिविभुचैत न्यस्य सर्वसंबन्धात्सदैव सर्व वस्तु सर्वज्ञायेत नहि सूर्य संबन्धे सति घटायप्रकाशो दृष्ट इति । न चाज्ञानाख्यं ज्ञानप्रतिबन्धकं चैतन्ये कल्पनीय, नित्यज्ञानस्य प्रतिबन्धासंभवात् “दुःगजानमया धर्माः प्रकृतेस्ते तु नात्मन" इत्यादिभिरात्मन्यज्ञानप्रतिषेधाच्च । अतोऽर्थभानस्य कादा. चित्कत्वायुपपत्तये ऽाकारतवार्थग्रहणं वाच्यं बुद्धा तथा दृष्टत्वात्, बुद्धा. वपि हि संयोगमात्रस्यार्थग्रहणत्वे अतीन्द्रियस्याप्यर्थस्य बुद्धिग्राह्मत्व. प्रसङ्गात् । सा चााकारता बुद्धो परिणामरूपा स्वप्नादौ विषयाभावेन तत्म बिम्बासंभवात्, पुरुषे च प्रतिबिम्बरूपा विद्यमानत्तिमात्रयाहके पुंसि प्रतिबिम्बेनैवोपपत्तेरिति । न केवलं तकादेव चिति बुद्धेः प्रतिबिम्ब कल्य्यते किंतु "तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रमाः ॥ यथा संलक्ष्यते रक्तः केलः स्फटिको जनैः । रज्जकायुपधानेन तद्वत्परमपरुष” इत्यादिस्मृतिशतैरपीति । न चैवं संस्कारशेषा बुद्धिः पुरुषे प्रतिबिम्बिता भायादित्यसंप्रज्ञातयोगानुपपत्तिरिति वाच्यम् । परमाणोरिव वृत्त्यतिरिक्तानां प्रतिबिम्बसमर्पणासामय॑स्य फलबलेन कल्पनात् । अनादिस्वस्वामिभावस्यैव प्रतिबिम्बनियामकतया वयमाणत्वात्तु न परबुद्धिवत्तभीनम् । अत एव पुरुषार्थवत्येव बुद्धिः पुरुषस्य विषय इति सांसद्धान्तो विवेकख्यातिविषयभोगी च पुरुषार्थाविति । यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्ब स्वीकार्यमन्यथा चैतन्य त्य भानानुपपत्तेः स्वयं साक्षात्स्वदर्शने कर्मकर्तृविरो. धेन बुद्ध्यारूढतयैवात्मनो घटादिवज जेयत्वाभ्युपगमात् । तथा च वयात सूत्रकारो 'द्रष्टदृश्यापरक्तं चित्तं सर्वार्थ सित । बुद्धावात्मप्रतिबिम्बमेव च तान्त्रिका बुद्देश्चिच्छायापत्तिरित्यात्माकारतेति प्राहुः । प्रतिबिम्बोपाधी For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ १४ योगवार्तिकम् । बिम्बाकारो बुद्धेः परिणाम एव स च सातिभास्य इति । एतेन नीरूपत्वाद् बुद्धिपुरुषयोरन्योन्यं प्रतिबिम्बनं न संभवतीत्यपास्तम् । उभयत्रोभयाकार बुद्धिपरिणामस्यैव प्रतिबिम्बशब्देनात्र विवक्षितत्वात् । जलादावपि सूर्या. झाकारबुद्धिपरिणामस्यैव सूर्यादिप्रतिबिम्बितत्वाच्च । तदेवं बुयात्मनः परस्परप्रतिबिम्बरूपाद्वोषादेवकताभ्रमोऽहं कती सुखी जानामीत्यादिरूप इति । तदेतत्परस्परं प्रतिबिम्बं सांख्यकारिकायामिवशब्दाभ्यामुक्तं “त. स्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तव भवत्युदासीन" इति दिन। यच्चैतच्चैतन्ये * बुद्धित्तिसारूप्यमुक्तं चैतन्यस्य बुद्धाकारतारूपम् । इदमेध चैतन्यस्यार्थीपरक्तं वृत्तिभानं तस्य चाकारोऽयं घट इत्यादिरूप एव, अन्यथा वृत्तिसारूप्यानुपपत्तेः । न तु वत्तिबोधस्य पृथगाकारोस्ति घटमहं जानामि दुःखिताहमित्यादिकं तु बुद्धेरेवाकारान्तरं पुरुषस्यापरिणामित्वाद् अचान्तत्वाच्चेति । तथा च सूत्रकारो वयात 'चित्तरप्रतिसंक्रमायास्तदाकारापत्ता स्वबुद्धिसंवेदन मिति । ननु वृत्तितट्ठोधी र्याद घटदीपाविधात्यन्तभिन्नी न तु चिज्जडात्मकर्मावभक्तमेकं वस्तु र्माणकान्तिवत् हि तच्चित्तवृत्तीनां प्रतिनियततत्तत्पुरुषमात्रबो. ध्यत्वे किं नियामकमित्याकाङ्कायां प्रतिनियतयोरेव चित्तात्मनोरनादिः स्वस्वामिभावसंबन्धस्तवियामक इति प्रतिपादति । चित्तमयस्कान्ते. त्यादिना संबन्धो हेरित्यन्तेन । तत्राप्यादावनादिं स्वस्वामिभावं युक्त्योपपादति । चितर्माित । यथायस्कान्तमणिः स्वस्मिन्नेवायःसबिधीकरणमा. त्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन स्वामिनः स्वं भवति भेोगसाधनत्वात तथैव चित्तमपि अयःसदृर्शावषयजातस्य स्वस्मिन् सबिधीकरणमा. त्रात दृश्यत्वरूपमुपकारं कुर्वत पुरुषस्य स्वामिनः स्वं भवति भेोगसाध. नत्वात् । अतश्चित्तपुरुषयोरनादिः स्वस्वामिभावः संबन्ध इति शेषः। ततः किमित्यत आह । तस्मार्दाित । तस्मात् स्वस्वामिभावासदत्वात् स एवा. नादिसबन्धः पुरुषस्य चित्तत्तिदर्शने हेतुरित्यर्थः । अतो न पचित्तेन परस्य वृत्तिसारूप्यं भवति, कदापि तद्वत्त्यबोधेन तयोः स्वस्वामि संबन्धा. __* अत्रेतच्छद्वः पुस्तकान्तरे नास्ति। स्वस्वामिभावसंबन्धेति युक्तः पाठः । For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । भावात् । ननु स्वस्वामिभावस्य कथमनादित्वं स हि भोग्यभोक्तृभावरूपतया प्रलये न तिष्ठतीति । मैवम् । अभुज्यमानधनऽपि सुषुप्तस्य स्वस्वामिभावेन स्वत्वस्वामित्वयोतिरिक्तपदार्थत्वात् स्वरूपसंबविशेषत्वाद्वा प्रतियोग्यनुयोगिभाववत् । अथ वा स्वभुक्तवृत्तिवासनावत्त्वमेव बुदो पुरुषस्य स्वत्वमीदृशो भोग्यभोक्तभाव एव च तान्त्रिकैाग्यभोक्तयोग्यतेत्युच्यते । 'चिदवसानो भोग' इति सांख्यसूत्रोक्तस्य सुखदुःखानुभवरूपभोगस्य पुरुषधर्मत्वादिति । स च स्वस्वामिभावश्चित्तपुरुषयोरनादिरेव स्वीक्रियते । न च महत्तत्वरूपस्य चित्तस्य कार्यतया कथं तद्धर्मस्यानादित्वमिति वाच्यम् । अन्तःकरणस्य वृक्षवत् कार्यावस्थायामेव महत्तत्वपरिभाषास्वीकारात बीजावस्था तु प्रकृत्यंशत्वरूपा नित्यैव, अन्यथा धर्माधर्मसंस्कारादीनामा. श्रयं विना प्रलये ऽवस्थानानुपपत्तेः प्रकृतिमात्रस्य तदाश्रयत्वे तत्कार्यभोगस्मृत्यादेरपि तनिष्ठत्वस्यैवाचित्यात अन्तःकरणकल्पनानर्थक्यमन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रस्य यथावतार्थानुपपत्तिश्चक्रेत । अथैवं बुद्धितत्कारणयोरुभयोर्धादिकल्पने गौरवमिति चे,दृष्टानुसारितया ऽस्य गौरवस्य प्रामाणिकत्वात् । यथा हि परमाणुपर्यन्तमेव घटे पाकेन रूपं जायते तद्घटभड़े च तैरणुभिर्घटान्तरं तद्रपकं भर्वात तथैव प्रकृतिपर्यन्तमेव बुद्धा धर्मादिकमुत्पदाते तद्धिनाशे च तत्प्रतिभिः तादृश धर्मादिमदेव बुद्धान्तरमुत्पादाते कारणगुणप्रक्रमादिति दिक् । कृत्या दिलक्षणा अपि वृत्तयः सन्तीत्यागामिसूत्रस्य । नतां परिहत्तुं चित्तस्येत्यन्त पयित्वोत्तरसूत्रमवतारयति । ताः पुनरिति । चित्तस्य बहुत्तिकत्वे स. यपि ता निरोडव्या वृतयः क्लिष्टाक्लिष्टरूपा वयमाणाः पञ्चतय्य एवेति सूत्रेण सहान्वयः। प्रमाणादिरूपवयमाणवृत्तिपञ्चर्कानरोधेनैव तत्कायर्याणामन्यवृत्तीनां निरोसिद्धिरिति भावः ॥ । वृत्तयः पञ्चतय्यः लिष्टाऽक्लिष्टाः ॥ ५ ॥ यैः प्रमाणादिलक्षणव्यापारैः चित्तं जीवति ते तवृत्तय उच्यन्ते १ प्रकृत्यं शसत्त्वरूपति पाठान्तरम् । . For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । द्विजादीनां याजनादिवत् । लिष्टाश्चालिष्टाश्च लिष्टाक्लिष्टाः। निरोडव्या वृत्तयः क्लिष्टा वा अक्लिष्टा वा भवन्तु वत्यमाणाः पञ्चतय्यः पञ्चप्रकारा एवेति सत्रार्थः । वृत्तीनामसंख्यक्तितया ऽवयवार्थकत्वानुपपत्त्या तयपो लक्षणयात्र प्रकारवाचित्वं 'ताः पञ्चधा वृत्तय' इत्यागामिभाष्यात* इति। क्लिष्टवक्लिष्टस्यापि हेयत्वप्रतिपादनाय क्लिष्टाक्लिष्टविभागप्रदर्शनं, तत्र चायं क्रमोक्लिष्टा उपादाय क्लिष्टा निरोडव्यास्ततस्ता अपि परवैराग्येणेति । "सत्त्वेनान्यतमो हन्यात्सत्त्वं सत्त्वेन चैव ही"ति स्मरणात । तिष्टा व्याचष्टे । क्लेशहेतुका इति । त्रिगुणात्मकतया सर्वासामेव वृत्तीनां केशवत्वेन किष्टालिटवभागो नोपपदातइत्यतः क्लेशसंबन्धविशेषपरतया इत्यं व्याख्यायते। अत्र च हेतुः प्रयोजनं, केशश्चात्र मुख्य एव याझो दुःखाख्यः । तथा च क्लेशहेतुका दुःखलिका विषयाकारकृत्तय इत्यर्थः । केशजनकत्वे हेतुः कर्मत्यादि । कर्माशयप्रचयानां धर्माधर्मवासनासमूहाना क्षेत्री भता आलम्बनीभताः, क्लिष्टा इत्यर्थः । विषयाकारवृत्तिजन्यवृष्णाभिहतस्तद्वानाहं यतमानः परपीडानुग्रहाभ्यां धर्माधर्मावुपचिनोति ततश्च दुःखधारा भवतीति भावः । अक्लिष्टा व्याचष्टे । ख्यातीति । अनिष्टा अलेशलिकाः : ताश्च गुणाधिकारविरोधिन्यः गुणानां सत्त्वादीनामधिकारः कार्यारम्भणं तद्विरोधिन्यो ऽविद्याकामकादिरूपकारणनाशकत्वात् । ख्यातिविषया विवेकख्यातिसंबद्धा इत्यर्थः । ख्यातिसाधनस्यापि संग्रहाय विषयपदमिति । ननु सत्रकारेण तामसीनां सात्त्विकीनां च द्विविधानामेव वृत्तीनां निरोद्धव्यत्वमुक्तं न तु राजसीनां क्लिष्टाक्लिष्टरूपमिश्रवृत्तीनामिति न्यनतेत्याशय मिश्रवृत्तीनामुक्तास्वेवान्तवमाह । क्लिष्टप्रवाहेति । क्लिष्ट शेषीभूता अपि अक्लिष्टरूपास्तदंशा यपि लिष्टच्छिद्रेषु सन्ति तथाक्लिष्टा एव अक्लिष्टशब्देन रहीता भवन्ति । एवमलिष् कद्रेष्वपि क्विष्टाः क्लिष्टशब्देन गृहीता इत्यर्थः । तथा च राजस्या मिश्रवत्तरंशाभ्यामंशिन्योः प्रवेश इति न न्यनता। इंदानी वृत्तिनिरोधस्य फलं वक्तुमादौ संसारानर्थबीजं संस्कारं दर्शयति । तथाजातीयकाइति । * पञ्चधेत्यर्थकथनमात्रं न तु शब्दत्तिव्याख्यानं तयपः प्रकारे स्मरणात किं तुतयषवयवे एवेति वाचस्पतिमिअपमतयः। रा. शा. For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ १७ योगवार्तिकम् । क्लिष्टालिष्टजातीयकाः संस्कारा इत्यर्थः । अस्य जीवभ्रामकस्य वृत्तिसंस्कारचक्रस्य स्तम्भने प्रलये च निरोध एवोपाय इत्याह । तदेवंभूतर्माित । तत्तिसंस्कारचक्रात्मकं चित्तमेवंभूतं निरोधावस्थमवसिताधिकार क्रमेण समाप्यमानाधिकारं सदात्मकल्पनात्माविभागेन निर्दुःखतया तिष्ठति व्युत्थानपर्यन्तम् । अथ वाभ्यासपाटवेनाखिलसंस्कारक्षये सति प्रलयमात्यन्तिकलयमेव गति विदेहकैवल्यं प्राप्नोतीत्यर्थः । निरोधसमाधेः पुनरनुत्थानमेव योगिनां मुक्तिरिति भावः । पूर्वसूत्रेण सह योजनार्थ ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तय इति पूरयित्वोत्तरं सूत्रं पठति ॥ प्रमाणविपर्ययविकल्पनिद्रास्मतयः ॥ ६ ॥ सुगमं सूत्रम् । तत्रेति पूयित्वोत्तरसूत्रमवतारयति । तत्र, तासु वृत्तिषु मध्ये ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ अनधिगततत्त्वबोधः प्रमा तत्करणं प्रमाणमिति प्रमाणसामान्य लक्षणं सुगमत्वादकृत्वैव विभागः कृतः । परोक्तानि चेतराणि प्रमाणानि एवेवान्तभाव्यानीत्याशय इति । प्रत्यक्षं व्याचष्टे । इन्द्रियोति । इन्द्रियाण्येव नाडी चित्तसंचरणमार्गःतैः संयुज्य तद्गोलकद्वारा बाह्मवस्तुषपरक्तस्य चित्तस्यन्द्रियसाहित्येनैवार्थाकारः परिणामो भवति न केवलस्य चित्तस्य शङ्कपत्त्यादयाकारतायां नयनादिगतपित्तादयन्वयव्यतिरेकाभ्या,मतो रूपादिवृत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रषच्यते। अत्रोपरागादित्यन्तेन बाझ. वृत्तेः कारणमात्रंदर्शितं न तु तल्लक्षणे प्रवेशनीयम्। आत्मादिप्रत्यक्षाव्यापनादीश्वरप्रत्यक्षाव्यापनाच्च, तस्याजन्यत्वात् । अर्थस्येत्यनेन समारोपितस्वप्रतिषेधानविपर्ययेतिव्याप्तिः। विशेषावधारणप्रधानेति विशेषणादनुमा. नागमयोात्तिः। स्मतिव्यावर्त्तनाय द्विषति। उपरक्तवस्तुविषयेत्यर्थः। उपलब्धभाष्यपुस्तकेषु इन्द्रियप्रणालिकयेति पाठदर्शनादत्रेन्द्रियागयेव प्रणालिकेति वक्तुं युक्तम् । अथवा इन्द्रियनाडोति वार्तिकसंमतो भाष्यपाठः। . १ प्रदर्शितमिति पाठान्तरम् । रा. शा. For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ १६ योगवार्तिकम् । सामान्यविशेषाभ्यामत्यन्तभित्र एवार्थ इत्येतविरासायोक्तं सामान्यविशेषामन इति । अनेन चावयवी न निराकृतः किं त्ववििन सामान्यविशेषयोविभागलक्षणं तादात्म्यमुक्तं पश्चादवविव्यवस्थापनाति। "अनन्ता रश्मयस्तस्य दीपवनः स्थितो हृदि" । “बहुशाखा हनन्ताश्च बुद्धयोऽव्यव. सायिनाम्" इत्यादिस्मृतिभ्यो रश्मिशाखादितुल्यतालाभात । वृत्तिः प्रभावत द्रव्यमेवेति प्रागेवोक्तम् । सा वृत्तिरेव दीपप्रभावत् बाझार्थमुपसृत्य चक्षुरादोकीभावेन घटायाकारा भवति । स्वप्नध्यानादी घटायाकारतया चित्तवृत्तेरनुभूयमानत्वाद् बाह्ये ऽपि जानाकारः सिति । अत्रांशे बौदानामस्माकं चैकवाक्यत्वे ऽपि न साम्यम् । अस्माभिर्बाझार्थस्यापि स्वीकारादिति । प्रत्यक्षस्य लक्षणं कृतमिदानीं तस्य प्रमाकरणत्वेन प्रमाणत्वमुपपादयति । फलमिति । वृत्तिरूपस्य करणस्य फलं पुरुषनिष्ठश्चितत्तिविषयको बोधः, पुरुषार्थमेव करणानां प्रवृत्तेः । अयं च बोधो विषयदेशएव भवति विभुत्वात् । ननु अयं घट इति वृत्तेौधो घटमहं जानामीति रूपस्तस्य च पौरुषेयत्वे पुरुषस्य स्वतन्त्राकारेण परिणामित्त्वापतिरि. ति तत्राह । अविशिष्ट इति । स च बोधश्चित्तवृत्त्या सहाविशिष्ट इति वृत्तिसारूप्यसूत्रे उपपादित इत्यर्थः । अयं घट इत्याकारा बिम्बरूपा वृत्तिः कारणं तस्या एव वृत्तेश्चैतन्ये प्रतिबिम्बनाच्चैतन्यमप्ययं घट इत्याकारमिव सदोधाख्यं फलं भवतीति नाविशेषः शब्देन वक्तुं शक्यते, विकिभिरेवेक्षतीरादिमाधुर्यस्येव स्वयं विशेषो ऽनुभयते दृग्दृश्यादिवैधादिति भावः । पौरुषेयो बोध इत्याधाराधेयभावश्च गगने श्रोत्रमितिवद्विशिष्टाविशिष्टभेदेनोपपादनीयः । करणलक्षणं चात्र फलायोगव्यवच्छिन्न कारणवमिति। ननु रूपादिषु चक्षुरादीनामेव करणत्वं श्रुतिस्मृत्योरवगम्यतइति चेत्सत्यं, किं तु बुद्धिपत्याख्यप्रमान्तरं प्रत्येव तेषां करणत्वं न तु पौरुषेयबोधरूपां मुख्यप्रमा प्रति, प्रमाद्वयं च साये मूत्रितं 'द्वयोरकतरस्य वाप्यसविष्टार्थपरिछितिः प्रमेति । चक्षुरादीनां च वृत्ती करणत्वं व्यापारवस्करणत्वरूपं | कुठारादाविति शेषः । ननु विषयाकारतैव विषयमहणं चित्तस्थले दृष्टं - For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १९ पुरुषस्तु कूटस्थो न वृत्त्याकारतां भजते ऽतः कथं पुरुषश्चित्तत्तिसाक्षी स्यात् कथं वाविशिष्टः पौरुषेयो बोध इत्याशडायामाह । प्रतिसंवेदीति । संदिन्या बुद्धेः प्रतिसंवेदी तत्समानाकारः पुरुष इत्येतच्चतुर्थपादे 'चितेरप्रतिसंक्रमायास्तदाकारापत्ती स्वबुद्धिसंवेदन मिति सूत्रे उपपादयिष्याम इत्यर्थः । यद्यपि चितेः स्वयमाकारो नास्ति तथापि प्रतिबिम्बवशाढत्याकारापत्त्या वृत्तिबोध इत्यस्माभित्तिसारूप्यप्रसङ्गेन प्रागेव व्याख्यातम् । कश्चित्तु वृत्त्याख्यकारणसामानाधिकरण्येन बुद्धावेव प्रमाख्यं फलं जायते, चैतन्यमेव हि बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्यार्थीकारया तदाकारतामापदयमानं फलं, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धेरेव धर्म इति वदति । तत्र । पौरुषेयशब्दस्य यथाश्रुतार्थत्यागापत्तेः प्रतिबिम्बस्य तुच्छतया ऽर्थभानरूपत्वानुपपत्तेश्च प्रतिबिम्बस्य प्रकाशादार्थक्रियाकारि. तायाः क्वाप्यदर्शनाच्च । प्रतिबिम्बं हि तत्तदुपाधिषु बुद्धेर्बिम्बाकारपरिणाममात्रमिति । किंच परस्यरं प्रतिबिम्बस्य श्रुतिस्मृसिद्धतया चितेरेव वृत्तिप्रतिबिम्बोहितायाः फलत्वं युक्तं ज्ञानशब्देनात्मन एव प्रतिपादनात 'सत्यं ज्ञानमनन्तं ब्रह्म' 'ज्ञानमेव परं ब्रह्म' 'ज्ञानं बन्धाय चेष्यते' इत्यादिश्रुतिस्मृ. तिविति । बुद्धश्चिच्छायापत्तिश्चाहमित्यादिरूपैश्चितो भानार्थमेवेष्यते बुयारोहं विना साक्षात्स्वभाने कर्मकर्तृविरोधादित्युक्तमेव। अपि च बुद्धेरेव प्रमातृत्वे पुरुषो न सिध्येत् । वृत्तिसातितया पुरुषसिद्धिरिति चेत्, एवं सति वृत्तिद्रष्टुरेव वृत्त्यारूढार्थद्रष्तृत्वकल्पनाचिता न तु विम्बप्रतिबिम्बयोरुभयोरेव द्रष्टुत्वमर्थभेदेन कल्पयितुं युक्तं, गौरवादिति । किं च जानामीत्येवं बुद्धिवृत्ता भासमानं प्रतिबिम्बचैतन्यं स्वजेयं न संभवति कर्मकर्तृविरोधादतो बिम्बचैतन्ये भानमावश्यकमिति । अत्रायं प्रमात्रादिवि. भागः ॥ प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमााकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः सातिभास्याः स्युः करणस्यानपेक्षणात् । For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सातादर्शनरूपं च साक्षित्वं सांख्यत्रितम् । अविकारेण द्रष्टुत्वं साक्षित्वं चापरे जगुः ॥ इति दिक् । पुरुषे वृत्तिबोधरूपं च फलमनुमानादिसकलत्तिष्वपि बोध्यम् । अनुमान लक्षति । अनुमानस्यति । साध्यविशिष्टः पक्षो ऽनुमेयः तस्य साध्यवत्त्वेन तुल्यजातीयेषु सपनेषु अनुवृत्तो विजातीयेभ्यो विपतेभ्यो व्यावृत्तो यः संबन्धो ऽात्तत्रैवानुमेये पक्षत्तिरिति यावत् । तद्विषया तचि. बन्धना, पीज बन्धने इत्यनुशासनात् द्विषयज्ञानजोत यावत् । एवंभूता या सामान्यावधारणप्रधाना वृत्तिः सानुमानमित्यर्थः । संबन्धति पाठपि संबध्यतइति संबन्धः' यथा च स एवार्थः। सामान्येत्यादि प्रत्यक्षव्यावृत्तस्वरूपकथनमात्रं न तु लक्षणान्तर्गतं वैयादिति। अनुमानवृत्तेरुदाहरणमाह। यथा देशान्तरप्राप्तेरिति। अत्रान्वयव्याप्तो दृष्टान्तश्चैत्रवदिति । व्यतिरेकव्याप्तौ च दृष्टान्तो विन्ध्यश्चाप्राप्तिरगतिरिति । अप्राप्तरिति पञ्चमीपाठस्तु लेखकप्रमादात् प्रत्यक्षसिद्धेनुमितिवैयादिति । आगमाख्यां वृत्ति लतति । प्राप्लेनेति । भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषरहितेनेत्यर्थः । मूलवभिप्रायेण श्रुतो वेति नोक्तं तदप्युपलक्षणीयम् । स्वबोधसंक्रान्तये स्वबोधसदृशबोधोत्पत्त्यमित्यर्थः। श्रोतुर्वत्तिरिति व्यक्त्रमणान्वयः । अत्राप्तोतार्थावर्षायणी शब्दजन्या वृत्तिरित्येवागमप्रमाणस्य लक्षणं, शेषं तु आगमशब्दव्युत्पत्तिमात्रमाप्तादागच्छति वृत्तिरित्यागम इत्याशयः । तदर्थविषयेत्यन्तविशेषणव्यावृत्त्याप्रमाणमागमत्तिं दर्शति । यस्यति। दृष्टानमितार्थकत्वाभावेनाश्रद्धेयार्थी ऽवेदाप्रतिपादनको यस्यागमस्य वक्ता स आगमः शास्त्रं चैत्यं वन्देत स्वर्गकाम इत्यादिरूपं लवते, प्रमाणत्तिजननासमर्थ इत्यर्थः । नन्वेवं दृष्टानुमितार्थकवनिर्मितस्य श्रुतिमूलस्याधु. निकागमस्यापि प्लवः स्यादत आह । मलेति । प्रमाणं लक्षयित्वा विपर्ययं लक्षति । विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ विपर्यय इति लयनिर्देशोमिथ्याज्ञानमिति लक्षणं, मिथ्येत्यस्य For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । विवरणमतद्रपतिष्ठमिति । न तद्रपो न स्वसमानाकारो यो विषयस्तत्प्रतिष्ठं तद्विशेष्यमित्यर्थः । भ्रमस्थले जानाकारस्यैव विषये समारोप इति भावः । संशयस्याप्यत्रैवान्तभावः । अत्र च शास्त्रे ऽन्यथाख्यातिः सिद्धान्तो न तु सांख्यवदविवेकमात्रम् 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिविदोत्यागामिसूत्रात् । वैशेषिकाच्चात्रायं विशेषो यद्वाहरजतादेनारोपः किं त्वान्तरस्यैवेति, ज्ञानाकारमनुभवसिद्ध शुक्त्यादिकं सनिकृष्टं विहाय दूरस्थरजतादिविषयकत्वकल्पने गौरवात् स्वप्ने दृष्टमिदानीं नास्तीति स्वरूपतो बाधानुपपत्तेश्च । तथा च ब्रह्मसूत्रद्वयं 'संध्ये सृष्टिराह हो ति तदभिध्यानादेव तत्तिरोहितं ततो ह्यस्य बविपर्यया विति चेति । ननु प्रतीतिबलेनैव विषयः सिध्यतु तथा च शुक्तिरजतादिस्यलेप्यतद्रपप्रतिष्ठत्वमसिद्धमित्याशयेन पति। स कस्मा. दिति। परिहरति। यत इति । अबाधितानुभवेनैव विषयसिद्धिरिति भावः । ननु बाध्यबाधकभाव एव वैपरीत्येन कथं न भवति तत्राह। भूतार्थति। सदविषयत्वेन प्रमाणस्य बलवत्त्वात् तत्त्वपक्षपातो हि धियां स्वभाव इति। अत्रोदाहरणमाह । तत्र प्रमाणेनेत्यादिना । विपर्ययवृत्तेरतिहेयत्वख्यापना. याह । सेयमिति। पञ्चपा याऽविद्या संसारानर्थबीजं सा। इयमेव, मिथ्याज्ञानरूपा वृत्तिरव, एतद्विशेषण्वेति यावत् । अत इयमवश्यं निरोद्धव्यति भावः। पर्वाणि गति । अविद्याऽस्मितेति । क्लेशाः क्लेशाख्याः। क्लेशदत्वादिति भावः । रागादीनां मिथ्याज्ञानत्वाभापि अविदायानुगतत्वाद. विद्यापर्वत्वं विपर्ययत्वं च, यथाङ्करस्य बीजपर्वत्त्वं बीजत्वं चेति बोध्यम् । नन्वविया विपर्ययो मोह इति पर्याया एवं च सति मोहवृत्त्योरभेदात कथंशान्तघोरमूढत्वं वृत्तीनामिति सिद्धान्तो घटेति चेत्, न । धर्मधर्म्यभेदेनै वात्र वृत्तीनां विपर्ययादिरूपविभागकरणात् । वस्तुतस्तु वृत्तयो विपर्ययादिमत्य एवेति । अत्यन्तहेयत्त्वप्रतिपादनायान्वर्थसंज्ञापञ्चकं क्लेशाना माह । एतएवेति । स्वसंज्ञाभिः स्वानुरूपसंज्ञाभिः । तथा च विष्णपुराणम् ॥ तमो मोहो महामोहस्तामिस्रो झन्धसंज्ञकः । अविया पञ्चपर्वेषा. प्रादुर्भूता महात्मनः ॥ . For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ २२ योगवार्तिकम् । इति । एतेषामेव च प्राधान्येनावान्तरविभागः सांख्यकारिकायामुक्तः । भेदस्तमसोष्टविधो मोहस्य च दविधी महामोहः । तामिस्रोष्टादशधा तथा भवत्यन्धतामिसः ॥ इति । अव्यक्तमहदहंकारपञ्चतन्मात्रेष्वनात्मस्वष्टस्वात्मबुद्धिरविद्या अष्टविधं तमः, ज्ञानावरकत्वात् । एतास्वेव देहायात्मबुद्धीनामन्तभाषः, देहादीनामेतदष्टककार्यत्वात् । शुक्तिरजतादिविपर्ययाणां तु संसा. राहेतुतया नात्र गणना, 'विपर्ययादिष्यतेबन्ध' इति पूर्वकारिकया बन्धहे. विपयर्यस्यैव प्रकृतत्वादिति । मोहादिष्वप्येवं बोध्यम् । अष्टस्वणिमादौश्वर्यष्वनात्मसु आत्मीयबुद्धिरस्मिता स्वत्वास्मितयोः पर्यायत्वात् सैध चाष्टविषयकतया अष्टविधो मोहो मुख्यत उच्यते । शेषं पूर्ववत् । तथा दृष्टानुश्रविकभेदेन दशसु शब्दादिविषयेषु रागो दर्शावधो महामोहः । शेषं पूर्ववत् । तथाष्टैश्वर्यस्य विषयदशकस्य च परिपन्थिान द्वेषोष्टादशधा तामिस्रः । शेषं पूर्ववत् । तथा ऐश्वर्याष्टकं विषयदशकं च नयतीति यस्वासः साष्टादशधाभिनिवेशान्धतामिस्रः । शेषं पूर्ववत् । एतदति । अविद्यादय इत्यर्थः ॥ शब्दज्ञानानुपाती वस्तुशन्यो विकल्पः ॥ ६॥ शब्दज्ञानानुपाती वस्तुशून्यः प्रत्ययो विकल्प इत्यर्थः । शब्दश्च शाब्दज्ञानं च ते अनुपातिनी यस्य स तथा। तथा च तदुभयजनकः सर्वदैव बाधाबाधकालाविशेषेणेत्यादयविशेषणार्थः । ननु विकल्पस्य सवस्तुकत्वे प्रमाणेन्तभावः, निर्वस्तुकत्वे तु विपर्ययेन्तीवस्तृतीयप्रकारासंभवादित्याशङ्कां परिहरनेव विशेषणयोावय॑माह । स नेति । उपारोहोन्तभावः। प्रमाणकोट्यनन्तभावे हेतुर्वस्तुशन्यत्वेपीति विपर्ययकोट्यनन्तभावे च हेतुः शब्दज्ञानेत्यादि । माहात्म्यं याथायं, तथा च यथार्थशब्देन यधार्थज्ञानेन च यादृशो ध्यवहारो भवति शब्दज्ञानरूपस्तादृश एव व्यवहारो विकल्पादपि दृश्यते विकिनामपीत्यर्थः । विपर्ययस्तु नैवं, बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावादिति । एतेन विपर्ययलक्षणे For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । शब्दज्ञानाननुपातित्वं विशेषणं देयमिति भावः । विकल्पस्योदाहरणमाह । तदाथेत्यादिना । किं विशेष्यं केन विशेषणेन व्यपदिश्यते अत्यन्ता. भेदात्रास्त्यत्र विकल्पज्ञाने विशेषणविशेष्यभावरूपोर्थ इत्यर्थः । वस्तुशन्य. त्वमुपपाय शब्दज्ञानानुपातित्वमुपपादयति । भवति चेति । चैत्रस्य गौरिति यथार्थशब्दवत् अत्रापि विशेष्याविशेषणभावव्यपदेशे सति तथा त्तिर्वाधो विकिनापि भवति चेत्यर्थः । अन्यान्यप्युदाहरणान्याह । तथेत्यादिना । शास्त्रैः प्रतिषिद्धा वस्तुभताः सुखादयो धर्मा यति प्रतिषिवस्तुधर्मा पुरुष, इयं वृत्तिरेकमुदाहरणम् । अभावस्याधिकरणमा. त्ररूपत्वेनाधाराधेयभार्वावरहादिति । निष्क्रियः पुरुष इत्यन्यदुदाहरणम् । लौकिकमप्युदाहरणत्रयमाह । तिष्ठतीति । तिष्ठति बाणः स्थास्यति स्थित इति तनिरत्तो गतिनित्तिविषयविकल्ये वर्तमानत्वादिविशिष्टं स्थाधात्वर्थमात्रं पारमार्थिकतया प्रतीयते कर्तृत्वं कर्तृत्वस्य वर्तमानत्यादिकं च प्रत्ययत्रयार्थस्तु विल्पित इत्यर्थः । बाणे गतिनिवृत्त्यनुकलात्य. भावादिति । उदाहरणान्तरमाह । तथानुत्पत्तीत्यादिना व्यवहार इतीत्यन्तेन । अनुत्तिर्धमा यस्येत्यनुत्तिधर्मा पुरुषः । स धर्मो, ऽनुत्पत्तिधर्मः । प्रमार्णावपर्ययातिरिक्तायां विकल्पवृत्ती बहुवादिविप्रतिपत्तेस्तबिरासाय बहून्यदाहरणानि । एवं खपुष्पशशशङ्गप्रत्यया अपि विकल्पमध्ये प्रवेशनीयाः । खपुष्यं नास्तीति प्रत्ययानुरोधेन तादृशप्रत्ययसिद्धेः । विकल्पमत्ययास्तु वैशेषिकैराहार्यज्ञानविशेषतयैष्टव्या एव । विशेषस्तु, तैमिथ्याजा. नमध्ये प्रवेश्यन्ते अस्माभिस्तु सविकल्पनिर्विकल्परूपाभ्यां श्रुतिसिद्धयो. गविभागार्थ पृथङ् निर्दिश्यन्तइति ॥ अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥ १० ॥ निद्राया वृत्तित्वस्फुटीकरणाय पुनर्वत्तियहणम् । जाग्रत्स्वानवृत्तीनामभावस्य प्रत्ययः प्रतिसंक्रमस्थानं कारणमिति यावत्। तच्च चित्तसत्त्वाच्छादकं तमोद्रव्यमन्धकारादिवत तदेवालम्बनं विषयो यस्याः सा तथा तादृशी वृत्तिनिद्रेत्यर्थः । बुर्हि त्रिगुणतया यदा सत्त्वरजसी अभिभूय For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । समस्तकरणावरकं तम आविर्भवति तदा मलिनस्य चित्तसत्त्वस्य तमआकारैव वृत्तिः स्वपिमीत्याकारा जायते, स्वापश्चात्र जायत्स्वप्नवृत्त्यभावः । तां च निद्राख्यां वृत्तिमवबुध्यमानः पुरुषः सुषुप्तस्थानोन्तःप्रज्ञ इति श्रुतिभि| रुच्यत इति । न च चित्तेन चित्तयहणे कर्मकर्तृविरोधः । वृत्त्या चित्तस्य यह. णेन कर्मकर्भिदात् । न चैवमेकया वृत्त्या वृत्त्यन्तरयहणसंभवे पुरुषकल्पनावैयर्थ्यम् । नियमेन वृत्तिगोचरवृत्तिकल्पने ऽनवस्थायाः सूत्रेण वयमाणत्वादिति । ननु निरोधे * कैवल्यप्रलयादिष्विव वृत्त्यभाव एव सर्वस्यां सुषुप्ता कथं न स्वीक्रियते न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्यदिति सौषुप्तश्रुतावपि तदानी ज्ञानाभावस्यैवावगमादित्याशङ्कयाह । सा तु संप्रबोध इति । सा तु निद्रा प्रत्ययविशेष एव; जागरे स्मरणादित्यर्थः । अत एव 'त्रिषु धामसु यवाग्यं भोक्ता भोगश्च यद्भवेदित्यादिश्रुतयः सुषुप्तस्थानेपि भोग्यमस्तीत्याहुः । न चैवं श्रुत्यार्विरोध ति वाच्यम् । अर्धसमग्रभेदेन सुषुप्तेट्टैविध्यात् । 'मुग्धेईसम्पत्ति'रिति सुप्तिप्रकरणस्थवेदान्तसूत्रात । अन्यथा श्रत्योर्विरोधस्यापरिहार्यत्वाच्च कदा चिद्गा. ढतमसा चित्तसत्त्वस्य तमोगोचरवृत्तावप्यसामयं च संभवत्येवेति । यत्त्वाधुनिका वेदान्तिब्रुवा आहुः, सुषुप्तो तमः सातिभास्यमेव न तत्र वृत्तिरस्तीति । तत्र । वयमाणस्मरणानुपपत्तेः साक्षिण्यपरिणामिनि सं. स्कारस्मृत्योरनभ्युपगमात् । यच्च तदेकदेशी सुषुप्तावज्ञानाख्यप्रकृतेरेव वृत्तिमाह न तु चित्तस्य, तदपि हेयम् । एवं सति जायत्स्वप्नयोरपि तस्या एव वृत्तिसंभवे चित्तकल्पनावैयादिति । तस्माज्जायत्स्वप्नयोरिव सुषुप्लेपि चित्तस्यैव वृत्तिः, 'जायत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः' इति स्मृतिभ्यश्च, तथा चित्तत्वेनैव वृत्तिसामान्ये हेतुतायां लाघवाच्चेति । स्मरणाकारं पृच्छति । कमिति । यस्यां सत्त्वसचिवं तम आविर्भवति तस्याः सात्विक्या निद्राया उत्थितस्य स्मरणाकारमाह । सुखमिति । प्रसनं निर्मलं मनः स्वस्मिन् जायमानां प्रज्ञां यथार्थत्तिं विशारदीक । * निरोधकैवल्येतिपाठान्तरम् । For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । रोति * सूत्मार्थप्रतिबिम्बोदाहिणों करोतीत्यर्थः । विशारदां करोतीति पाठस्तु साधुः । यस्यांरजःसचिवं तम आविर्भवति तस्या राजस्या निद्राया उत्थितस्य स्मरणाकारमाह । दुःखमिति । स्त्यानमकर्मण्यं, तामस्या निद्राया उत्थितस्य स्मरणाकारमाह । गामिति । अलमत्यन्तं मुषितमिव परैरपहतमिव तिष्ठतीत्यर्थः । अलसमिति पाठे तु स्त्यानता चित्तस्यातिचाञ्चल्येन कर्माक्षमता, आलस्यं तु तमोधर्मगुरुत्वेन कर्माक्षमता कर्मण्यनिच्छा वेति भेदः । ननु भवतु प्रत्यवमर्शस्तथापि कथं सुषुप्ता प्रत्ययसिद्धिस्तत्राह । स खल्विति । प्रत्ययानुभवे सूत्रोक्तस्याभावप्रत्ययस्यानुभवे सति सायं प्रत्यवमर्शः खलु न स्यादित्यर्थः । संस्कारासंभवादिति भावः । ननु वृत्तिं विनापि सुखादिवत् सुषुप्ती स्वापस्य साक्षिभास्यत्वमभ्युपगम्य तत्स्मरणमुपपादनीयमित्याशङ्कयाह । तदाश्रिता इति । सद्विषयाः प्रत्यर्यावर्षायिकाः स्मृतयोपि तदाश्रिताश्चित्ताश्रिता न स्युरन्यदृष्टस्यान्येनास्मरणादित्यर्थः । न च स्मरणमपि साक्षिण्येवास्त्विति वाध्यम् । तत्र संस्कारासंभवात् स्मृत्याख्यपरिणामासंभवाच्चेति । ननु निद्रा. वृत्तिरपि तमस्येकाया विषयदुःखशन्या चेति सा किमर्थं निरोदुव्येत्याशयाह । सा चेति । इतरवृत्तिवत् सुखदुःखमोहात्मकत्वेन समाधिपतिपतत्वेन च निद्रापि समाधी निरोडव्येत्यर्थः ॥ अनुभूतविषयासंप्रमोषः स्मतिः ॥ ११ ॥ भाष्यानुसारेणास्य सूत्रस्यायमर्थः । एवमनुभूती यो विषयौ वृत्तितदारूढा तयोरसंप्रमोषो ऽस्तेयमनपहरणं धर्मधर्म्यभेदात्तद्वती तदु. भविषयिणीति यावत्, एवंभूता वृत्तिः स्मृतिरिति । अत्र प्रत्यभिज्ञा. दिव्यावृत्तये संस्कारमात्रजन्यत्वमेव स्मृतिलक्षणं, सूत्रकारेण तु स्मृतेः * वाचस्पत्ये स्वच्छीकरोतीतिविवरणादपलब्धसर्वभाष्यपुस्तकेषु विशारदीकरोतीतिनिरनुस्वारपाठस्य दर्शनाच्च च्यन्तो ऽप्ययं पाठः साधुरेव । वार्तिककारस्य तु 'प्रतिबिम्बोद्वाहिणीं करोती ति द्वितीयान्तेन विवरणं डीषादेरप्राप्त्या बहादिषु पाठकल्पने प्रमाणाभावेन पाठान्तरकल्पनं च 'विशारदीम्' इति द्वितीयान्तपाठावगमेनेति भाति । रा० शा० For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। प्रायिक स्वरूपमेवोक्तं तेन न प्रमुष्टतत्ताकस्मरणाव्याप्तिः । अथ वा सूत्रोक्तमेव लक्षणं तच्च संस्कारमात्रजन्यत्वेन विशेषणीयं प्रमुष्टतत्ताकं तु संस्कारमात्रजन्यमपि ज्ञानमनुभवमध्ये प्रवेशनीयं, शब्दजन्यपदार्थापस्थि. त्यादौ स्मरामीति स्फुटं व्यवहारादर्शनात् । प्रमाणेत्यादित्तिविभागसूत्रे तु संस्कारमात्रजन्यत्वगुणेन तादृशं ज्ञानं स्मतिशब्दगृहीतमनेन च सूत्रेण मुख्यस्मृतिर्लक्षितेति । स्मृते तितदर्थाभयविषयकत्वं सूत्रोक्तमवधारयितुं भाष्यकारो विमृशति । किं प्रत्ययस्येति । स्मृत्यर्थधातुयोगात् कर्मणि षष्ठी। चित्तंकि पूर्वानुभवरूपं प्रत्ययमपि स्मरति आहो स्विद्विषयमात्रमित्यर्थः। तत्र स्मृतरुभयविषयकत्वरूपमादां पतं सिद्धान्तयितुमादावुभयस्मरणे कारणमु. भयगोचरसंस्कारमुपपादयति । याहोपरक्त इत्यादिना । यतो ग्राहोपरक्तो ज्ञार्नावशेषणतया घटादिभिरप्याकारितो ऽतो ग्राहायहणेोभयाकारनिर्भासस्तदुभयाकारतया प्रसिद्धो यः प्रत्ययो घटं जानामीत्यनुव्यवसायः स तथाजातीयकं याह्यग्रहणेोभयाकारमेव संस्कार जनर्यात समानाकारत्वेनैव लाघवादनुभवसंस्कारस्मृतीनां कार्यकारणभावादित्यर्थः । नन्वत्र व्यवसायरूपवृत्तेः स्वप्रकाशत्वमेव निर्भासान्तविशेषणार्थः कथं नेष्यतति चेत्, न । कर्मकर्तृविरोधेन वृत्तेः स्वविषयकत्वस्य सूत्रभाष्याभ्यां चतुर्थपादे निराकरिष्यमाणत्वात् । ननु किं व्यवसायस्य संस्कारजनकत्वमेव नास्ति।न नास्ति, किं तु तत्संस्कारजन्यं ज्ञानं स्मृतिर्न भवति प्रमुष्टतत्ताकस्य पराभिमतस्य स्मरणस्यास्माभिर्व्यवहारानुसारेणानुभवमध्यएव प्रवेशनादिति । नन्वस्तभयविषयकसंस्कारस्ततः किमित्यत आह । स संस्कार इति । स चोभयविषयकसंस्कारो यदा स्वाभिव्यजकेन कालादिनाभिव्यक्तो भवति तदा तदाकारां स्वसमानाकारामेव याह्यग्रहणाभयात्मिकां तदुभविष. यिणी स्मृतिं जनयतीत्यर्थः । अनुभविषयासंप्रमोषं सूत्रोक्तं व्याख्यायानुव्यवसायतज्जन्यस्मरणयोर्विशेषमण्याह । तत्र ग्रहणइति । पूर्व मुख्यं विशेयति यावत् । तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्ययो यहणाकारविशेष्यि * स्मरणे ऽव्याप्तिरिति तु युक्तम् । रा. शा.॥ For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । का भवति घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु याह्याकारविशेष्यिका भवति स घट दूत्येव स्मरणात् । तत्ता च पूर्वज्ञानत्वरूपा । अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति । अयं चाकारभेदोऽनुभवसिद्ध इति भावः । स्मृतेश्वान्तरभेदं दर्शयति । सा च द्वयीति । भावित उद्भावितः सूचितः स्मर्त्तव्यार्थी ययेति भावितस्मर्त्तव्या तद्विचा चाभावितस्मर्त्तव्या । तयोरुदाहरणे दर्शयति । स्वप्ने इति । स्वप्नदर्शनमेव हि भाव्यर्थसूचकतया शास्त्रे सिद्धं न तु जायत्कालीना स्मृतिरिति । ननु स्वप्ने पूर्व दृष्टत्वास्मरणात् संस्कारमात्रजन्यत्वाभावाच्च कथं स्मृतित्वमिति चेत्र । अंशतस्तदुभयरूपत्वस्य स्वप्नज्ञानेष्वपि सत्त्वात् तादृशस्य स्वप्नांशस्यैवात्रेापन्यासादिति । सर्ववृत्त्यन्ते स्मृतिवृत्तेरुपन्यासस्य बीजमाह । स इति । अनुभवात्, अनुव्यवसायात् । अनुभावादिति पाठे प्रभावादित्यर्थः । यथेोक्तानां वृत्तीनां निरोध्यत्वे बीजमाह । सर्वाश्चैता इति । एताः सर्वाः प्रमाणादिवृत्तयो बुद्धिद्रव्यस्य सुवर्णस्येव प्रतिमादिर्वाद्विषयाकारा द्रव्यरूपाः परिणामाः सुखदुःखमेोहगुणका इत्यर्थः । बुद्धिवृतिर्हि रूपादिमती भायैव सुखादिमती पुरुषस्य भोग्येति । अतो दुःखवत्त्वेन वृत्तयो निरोद्धव्या इत्युपसंहरिष्यति । ननु सुखवत्त्वेनोपादेयत्वमेव कुतो न भवेदित्यत आह । सुखदुःखेति । क्लेशेषु क्लेशव्याख्यानसूत्रेषु व्याख्येयाः । व्याख्यानमेवाह । सुखानुशयी रागइत्यादि । सुखदुःखानुशयी सुखदुःखवि. षयकः । तथा च रागजनकतया दुःखवत्सुखर्माप हेयं, मोहस्त्वविद्यारूपतया शोकाद्व्यखिलदुःखनिदानत्वेन हेय इत्याशयः । एता इति । अतो दुःखात्मकत्वादेताः सर्वा निरोद्धव्या दूत्यर्थः । प्रकरणार्थमुपसंहरति । आसामिति । तदेवं सामान्यतो योगस्य लक्षणं कृतमिदानीं तस्योपायं प्रतिपादयिष्यत सूत्रकारस्तत्र संक्षेपाद् उपायसारसंग्राहकं सूत्रमवतारयति । अथासामिति ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ अभ्यासवैराग्ये व्याख्यास्येते । अभ्यासवैराग्ययोरवान्तरव्यापारभेदेन निरोधजनने समुच्चय एव न विकल्प इत्याह । चित्तनदीति । यथा नदी कदाचित् समुद्राभिमुखी वहति कदाचिच्च तद्वैपरीत्येन पृथिव्यभिमुखी For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । वहति । अन्यथा समुद्रगमनमात्रेण शुष्येतैव । एवं चित्तनापि उभयतोवा. हिनी । उभयतो वहनस्य प्रयोजनमाह । वहतीति । कल्याणं मोतस्तदर्थ, पापं संसारस्तत्फलत्वात्तत्कारणत्वाद्वा तदर्थम् । तथा चोक्तम् । प्रत्यग्दृशां विमोक्षाय निबन्धाय परागदृशाम् । अपामार्गलतेवायं विरुद्धफलदो भवः ॥ इति । प्रवाहद्वयं विशिष्य दर्शयति । या विति । प्रागभारा अभिमुखी। विवेकविषयो निम्नो गमनमार्ग यस्या इत्यर्थः । जलस्य हि प्रवाहाभिमुखं वर्त्म नीचं भवतीति । तत्र चित्तनदयां वैराग्येण विषयमार्गगं वृत्तिस्रोतः खिलीक्रियते अल्पीक्रियते विवेकदर्शनस्याभ्यासेन च विवेकमार्गगं त्तिस्रोत उद्घाट्यते बलवत् क्रियते येन निरोधाख्ये कैवल्यसागरे विलीयते इत्यतोवान्तरव्यापारभेदेनोभयाधीनश्चित्तत्तिनिरोध इत्यर्थः । तदुक्तं गीतायाम् । असंशयं महाबोहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ इति । अत्र विवेकदर्शनमात्रस्याभ्यासः प्राधान्येनोक्तः । आगामिसत्रे निरोधसाधनानुष्ठानसामान्यस्यैवाभ्यासत्वावगमादिति । अत्राभ्यासवैराग्ये क्रमाल्लक्षति सूत्रजातेन ॥ तत्र स्थिती यत्नो ऽभ्यासः ॥ १३ ॥ तत्राभ्यासवैराग्ययोर्मध्ये। चित्तस्येति । प्रवृत्तिकस्य वृत्त्यन्तरशन्यस्य न तु वृत्तिसामान्याभाववतः, स्थित्यनन्तरं संप्रज्ञातस्य समापत्तिसूत्रे भाष्यकारयाख्येयत्वात् । प्रशान्तवाहितेति । वृत्त्यन्तराभावात् प्रशान्ता हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारेत्यर्थः । शान्तिश्च तन्त्रेषता ॥ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घात्वा शुभाशुभम् । न हात ग्लायति च स शान्त इति कथ्यते ॥ इति । स्थितिशब्दार्थ व्याख्याय सप्तम्यर्थ ध्याचष्टे । तदर्थ इति । For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २९ तथा च चर्माणि द्वीपिनं हन्तीतिर्वादियं निमित्तसप्तमीति । यत्नशब्दं व्याचष्टे । प्रयत्न इति । प्रयत्नमपि पर्यायाभ्यां विशदयति । वीर्यमुत्साह इति । तथाप्यस्पष्टं मन्वानो ऽतिविशेषत ग्रह । तत्संपिपादयिषयेति । तत्संपादनेच्छया श्रद्धावीर्य स्मृतिसमाधिप्रज्ञादीनां वक्ष्यमाणानां साधनानामनुष्ठानमभ्यास इत्यभ्यासलक्षणं कृतम् । ननु व्यत्थानसंस्कारेणानादिना प्रतिबन्धात् कथमभ्यासः स्थितं संपादयतु इत्याकाङ्क्षायामाह सूत्रकारः ॥ स त दीर्घकालनैरन्तर्यसत्कारासेविना दृढभूमिः ॥ १४ ॥ सत्कारासेवित इत्येतद्विवृणोति । तपसेत्यादिना सत्कारवानि त्यन्तेन । दृढभूमिरित्येतद्विवृणोति । व्युत्थानेति । व्युत्थानसंस्कारेण द्रागित्येव सहसा अनभिभूतः स्थितरूपो विषयो यस्य स भवतीत्यर्थः । अभ्यासं कृत्वा परमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितुं द्रागि त्येवेत्त्युक्तम् । अभ्यासं लक्षयित्वा वैराग्यं लक्षयति ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ रागाभावमात्रं दोषदर्शनजन्यो रागाभावो वा न निरोध हेतुवैराग्यं रोगादिनिमित्तका रुचितो योगानुदयात् । दोषदर्शनज वैराग्यादनन्तरमपि विषयसांनिध्येन चित्तक्षेोभतः सौभर्यदियोगानिष्पतेश्च । अतोत्र वैराग्यस्य वैतृष्ययमात्रं न लक्षणं किं तु यथेोक्तवितृष्णस्य वशीकारसंज्ञेति । तदेतद् व्याचष्टे । स्त्रिय इति । दृष्टविषयवितृष्णस्येति व्याख्याय अनुश्रविकविषयवितृष्णस्येति व्याचष्टे । स्वर्गेति । स्वर्गश्च वैदेत्दां च प्रकृतिलयत्वं च तेषां प्राप्तिरेवानुश्रवाख्यवेदोक्तो विषयस्तत्र च वितृष्णस्येत्यर्थः । स्थूल देहविरहेपि लिङ्गशरीरेणैव येषां देवानां भोगस्ते विदेहास्तद्रूपता च वैदेह्यम् । ये तु सावरणब्रह्माण्डाद्वहिरावरणे प्रकृतौ लीनाः श्लिष्टाः लिङ्गदेहेन सह गता इति यावत् तेषां भावः प्रकृतिलयत्वं न तु प्रलय एवात्रेोक्तः, करणं गतस्यैव श्रुतिस्मृत्येोभागश्रवणात् । अन्यथा प्राकृत प्रलयव • वस्तुतो वैषयिके श्राधारे सप्तमो न तु निमित्तसप्तमी कर्मयोगाभावादिति । रा० शा० For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ ३० योगवार्तिकम् । दपुरुषार्थत्वाच्च । प्रतिलयानां च विदेहेभ्यो ऽयं भेदः। विदेहाः सावरणब्रह्माण्डान्तर्गता एवाल्पमैश्वयं मलिनं च विषयं भुञ्जते, प्रकृतिलयास्तु हिर्गमनेन विदेहान् प्रत्यपीशते स्वसंकल्पमात्रेण तत्रैव निर्मल कारणसवनिर्मितं विषयं च भुजते तईश्वरकोटय उच्यन्तइति । षष्टान्तं हेतुगर्भविशेषणपदं व्याख्याय वशीकारसंति विशेष्यपदं व्याचष्टे । दिव्यादिव्येति । अयमर्थः । आदौ विषयसानिध्यरूपेवसरे दोषावरकाभावाद् दोषदर्शनेन वैतृष्णयं भर्वात विरक्तिोषदर्शनादिति स्मृतेः । तच्च त्रिविधं यतमानसंज्ञा तिरकसंज्ञा एकन्द्रियसंति । एताश्च पश्चायाख्यास्यामः । एतस्माच्च त्रिविधवैतृष्णयादभ्यस्यमानाद्विषयसंयोगकालेपि दोषदर्शनमप्रतिबद्धमुत्पदयते वैराग्यावोषदर्शन मिति स्मृत्यन्तरात, कुतः पुनरप्रतिबन्धः । तत्रोक्तं, प्रसंख्यानबलात दोषसाक्षात्कारस्य बलवत्त्वादिति। दोषसाक्षात्काररूपबलाभावात्तु सौभर्यादेः प्राविरक्तस्यापि विषयसत्रिकर्षण दोषदर्शनं प्रतिबध्य पुना राग उत्पादित इति । एतस्माच्च दोषदर्शनोत्कर्षाद्विषयसंयोगकालेपि या चित्तस्यानाभोगात्मिका ऽऽभो. गरहिता एतस्य विवरणं हेयोपादेयशन्या रागद्वेषशून्या वशीकारसंज्ञा या वितृष्णा सा वैराग्यमपरमिति शेषः । उत्तरसूत्रे तत्परमिति वचनादस्यापरत्वम् । तथा च रागद्वेषशून्यस्य विषयसाक्षात्कारस्य योग्यता वशीकारसंज्ञाख्यं वैराग्यमिति पर्यवसितम्। तेन सर्वदैतादृविषयसंयोगाभार्वोप न निरोधासंभवः । तदेवमनेन सूत्रेण हेतुहेतुमदावरूपतस्तन्त्रान्तरसिद्ध वैराग्यचतुष्टयमेवोक्तम् । तत्र प्रथममिका यतमानसंज्ञानानी वितृष्णा ज्ञानपूर्वकं वैराग्यसाधनानुष्ठानम् । द्वितीयभूमिका व्यतिरेकसंज्ञा सा च जितान्येतानीन्द्रियाणि एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता। तृतीयभूमिका च एकेन्द्रियसंज्ञा सा च बाझेन्द्रियविषयेषु रूपादिषु रागादिक्षये संत एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्वेषादितयो रागद्वेषज्ञानपूर्वक इति । चतुर्थभूमिका तु वशीकारसंज्ञा स्पष्टमुक्त. वेति ॥ अपरवैराग्यमुक्त्वा परवैराग्यमाह ॥ For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ । तदिति वैराग्यं परामृश्यते, तथा चात्म द्वयान्यतरसाक्षात्काराभ्या. साडेतोरुत्पदामानं सकलगुणेषु वैवृष्ण्यं परं श्रेष्ठं वैराग्यमित्यर्थः । पूर्व. सूत्रोक्तवैराग्यादस्य भेदं दर्शयति । दृष्टेत्यादिना । पूर्वसूत्रे विषयदोषदर्शनाद्विषयेष्वेव वैराग्यमुक्तं न तु ज्ञाने, तदानी ज्ञानेपि विनाशित्वादिदोषदर्शनसाम्यपि नालंबुद्धिरूपं वैराग्यं संभवति अविवानिवृत्त्याख्यप्रयोजनवत्त्वात्, अत्र तु सत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोषदर्शनेनानात्मत्वदृष्टया च ज्ञानसाधारणेष्वखिलकार्यकारणेष्वात्मतृप्तस्योपेक्षेति वैराग्ययोर्भेद इति वाक्यार्थः । तच्छुद्धीति । पुरुषशुद्धिप्रविवेकश्चितिशक्तिरपरिणामिनीत्यादिना दर्शितस्तेनाण्यायिता तृप्ता समाप्तपुरुषार्था बुद्विर्यस्योत वियहः । व्यक्ताव्यक्तेति । व्यक्ताव्यक्ते स्थलसूत्मे कार्य धर्मावाश्रिते येषु सत्त्वादिगुणेषु तेभ्यः, तैः कार्यैः सहितेभ्यस्तेभ्य इति यावत् । तट्टयमिति । तत्तस्मादुभयं परस्परभिन्नं वैराग्यमित्यर्थः । द्वितीयवैराग्यस्य परत्वे हेतुमाह । तत्र यदुत्तरमिति । ज्ञानप्रसादमात्रं वैराग्र्यामत्यागामिनान्वयः । ज्ञानस्य प्रसादश्च स्वयं व्याख्यास्यते । ननु वैतृष्पयं तृष्णाधिरहरूपं वैराग्यं सूत्रकारेणोक्तं तद्विहाय कथं भाष्यकारेण ज्ञानरूपं तदुच्यतइति चेत्, न । शब्दभेदेण्याभेदात् । नह्मभावोस्मन्मतिरिक्तो ऽस्ति, अधिकरणस्यावस्याविशेषस्यैवाभावत्वात् । तथा च चित्तस्यैव तादृशी ज्ञानावस्यैव तृष्णाविरह इति । यदि च सुषुम्यादी तृष्णाविरहोपेक्षितस्तदा ज्ञानप्रसादयोग्यतैव परवैराग्यमुच्यतां योग्यता च निर्मलसत्त्वतेति । अपि च भवतु वैवृष्ण्यमेव वैराग्यं तथापि ज्ञानप्रसादेनैव वैतृष्ण्यगतो विशेषोऽनुमीयतइति लिङ्गलिङ्गिनोरभेदोपचारात्सूत्रभाष्ययोर्न ___* सूत्रे पुरुषपदं बुद्धेरप्युपलक्षणं तदाह । प्रात्मद्वयेति । प्रात्मद्वयं बुद्धिपुरुषरूपं, बुद्धिश्च स्थलसूक्ष्मभेदेन बुद्धिप्रतिरूपा । तथा च प्रतिबुझ्दोः पुरुषस्य वा साक्षाकारेत्यर्थः । के चिदन्यतरसाक्षात्कारस्यान्यत्र तत्प्रयोजकत्वानुक्तरत्रात्मद्वयात्पर्कातबुद्धिरूपात् पुरुषस्य यः साक्षात्कारो विवेकेन दर्शनमित्यर्थमुपवर्णन्ति । के चिच्चात्महेयान्यतरेतिपाठं प्रकल्प्य हेयपदेन बुयादेः संग्रह इति वर्णयन्ति । प्रात्मसाक्षात्कारेतिपाठस्तु सूत्रभाष्यवाचस्पत्यादिसकलयोगग्रन्यानुगुणो ऽत्र कल्प्य इति परे। रा० शा०॥ For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ योगार्तिकम् । विरोधः । विरामप्रत्ययाभ्यासपूर्व इत्यागामिपि परवैराग्यस्य प्रत्यय त्वलाभाच्चेति । ज्ञानप्रसादस्य लक्षणमाह । यस्योदयति । यस्य ज्ञानप्रसादस्योदये सति । एतस्यैव विवरणं प्रत्युदितख्यातिनिष्पवात्मज्ञानो योगीति। प्रायणीयं ज्ञानं प्राप्त सिद्धं यतः क्षीणा अविद्यादयः क्षेतव्याः क्लेशाः । अतश्च श्लिष्टानि निःसंधीनि पर्वाणि यस्य स श्लिष्टपा भव. संक्रमो देहाडेहान्तरसंचाराख्यः संसारशिछत्रः, पुनर्न भवितेति यावत् । यस्य संसारस्याविच्छेदात जन्ममरणप्रवाहो ऽतिदुःखदो भवतीत्येवं मन्य. तइत्यन्वयः । ज्ञानप्रसादमात्रमित्युक्तं शब्दान्तरेण विवृणोति । ज्ञानस्यैवेति । ज्ञानस्य परा काष्ठा च विवेकख्यातावलंप्रत्ययो दुःखात्मिकेयमपि शात्वितिरूप इत्यर्थः। अस्य ज्ञानकाष्ठात्वे हेतुमाह । एतस्यैवेति । एत. स्यैव यतो ज्ञानप्रसादस्य केवलं नान्तरीयकं नियतम् । एतस्मिन्नेव सति कैवल्यमावश्यकं नान्यस्मिन् ज्ञाने यमनियमादी वैराग्ये वा तत्सत्त्वेप्यसं. प्रज्ञातानुदयेनाशेषतः प्राचीनकर्मक्षयानियमतः कषायसंभवतश्च मोते विलम्बसम्भवादिति । तदेवं सामान्यतो योगस्तत्साधनं चोक्तमिझनों विशेषतो योगतत्साधने वक्तव्ये तत्रादौ योगगतमवान्तरं विभागं दर्शाययति सूत्रकारः । तत्सूत्रावताराय पृच्छति । अथोपार्योति । उपायद्वयेन अभ्यासवैराग्याभ्यां, निरुद्धराजसतामसवृत्तेः पुरुषस्य कथं कैः प्रकारभेदैः संप्रज्ञातयोगः शास्त्रेषु कथ्यतइत्यर्थः । अत्र प्रत्युत्तरं सूत्रम् ॥ वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः ॥ १७॥ अस्यार्थः । साक्षात्काविशेषरूपैर्वितर्कादिभिरनुगमात् हेतोः सम्यक प्रज्ञावत्त्वेन योगः संप्रज्ञातनामा भवति । वितर्कादिभूमिभेदैश्चतुर्थी विभक्त इत्यादिति । अत्र रूपानुगमादिति पाठः प्रामादिकत्वादुपेत. णीयः । भाष्ये वितर्कविकलः सविचार इत्यादिप्रयोगेषु रूपपदाप्रयोगात आयसूत्रेपि भाष्यकृता वितानुगतो विचारानुगत इत्यादेरेव प्रयोगाच्च । यच्च तत्र पाठे वितादीनां रूपैरनुगमादिति कस्य चियाख्यानं तदपि वैयादुपेक्षणीयम् । वितर्कादिचतुष्टयं व्याचष्टे । वितर्कश्चित्तस्येत्यादिना। For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । योनिजं वा विराजं वा चतुर्भुजादिकं वा स्यूतं ट्विंशतितत्त्वसंधासमाश्रित्य प्रथम भावना प्रवर्तते स पालम्बन,मदृष्टजातीयेषु चैतन्यपर्यन्ने विवेकेन पूर्व चिन्तनासंभवात् । योगबलादेव हि तानि पश्चात्सातात क्रियन्तति न तान्यालम्बनानि । तथा चैस्मिनेवालम्बने क्रमेण चतुष्यकार: संप्रजातो भवति । तत्रालम्बने विराट्शरीरादौ प्रथमं यश्चित्तस्य स्थलाकारत्वात्स्यल अाभागः परिपूर्णता । स्यूलयो तेन्द्रिययोरदृष्टाश्रुतामता. शेषविशेषसाक्षात्कारः सवितर्क इत्यर्थः। विशेषेण तर्कणमवधारणं विसर्कस्तेनानुगतो युक्तो निरोधो वितकानुगतनामा योग इति भावः । सवितर्कनिर्वितर्कस्यावान्तरभेदी वयति । तत्र च वितर्कशब्दो विपरीततर्कणा. घकः । शब्दार्थज्ञानविकल्पस्यैव तस्मिन्सूत्रे विकल्पशब्दार्थावगमात । सूमो विचार इति । तत्रैवालम्बने कारणत्वादिनानुगता ये प्रकृतिमाहदहंकारपञ्चतन्मात्ररूपा भूतेन्द्रिययोः सूक्ष्मा अर्यास्तदाकारस्वात्समो यश्चित्तस्याभोगः सूत्मगताशेषविशेषसाक्षात्कारः स विचार व्रत्यर्थः ।। विशेषेण चरणं सूत्मवस्तुपर्यन्तमिति विचारस्तेनानुगतो युक्तो निरोधा विचारानुगतनामा योग इति भावः । सविचारनिर्विवारी चास्य विचारस्यावान्तरभेदी वयति तत्र च विचारशब्दो मन्दचरणार्थकस्तान्त्रिकपरि. भाषा वा । तद्वाष्ये सूत्मविषयकसमाधेः कार्याइपरागस्यैव विचारशब्दाचत्वावगमात् । आनन्दो ल्हाद इति । तत्रैवालम्बने यश्चित्तस्प विचारानुगतभम्यारोहात्सत्त्वप्रकर्षण जायमाने नादाख्यसुर्खाविशेषे आभाग: साक्षात्कारो भवति स आनन्दविषयकत्वादानन्द इत्यर्थः । तेनानुनलो युक्तो निरोध आनन्दानुगतनामा योग दति भावः । तदानी चानन्तमावर एवाह मुखीति चित्तवृत्तिर्भवति न सूक्ष्मवस्तुष्वपीति विचारानुगतान विशेषः । तथा च गीता। सुखमान्तिकं यत्तद्वदियाझमीन्द्रियम् । त्ति यत्र न चैवायं स्थितश्चलति तत्वतः । तं विमान दुःखसंयोग वियोगं योगसंजितम् । रति। आनन्दस्य च सामन्दनिरामन्दस्वेन भेदो नास्ति मत्रभाष्य For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ योगबार्तिकम् । योरवक्ष्यमाणत्वादिति । अत्र कश्चित् ल्हादो ल्हादवानिन्द्रियवर्गः । तथा च इन्द्रियाकारत्वादिन्द्रियरूपो यश्चित्तस्याभोगः साक्षात्कार: स शानन्द इत्यर्थं घर्दात । तव । एतादृशलक्षणायां प्रमाणादर्शनात् । इन्द्रियस्यापि स्थूलतया तत्राभोगस्यापि वितर्कमध्यएव प्रवेशाच्च कारणस्वमेव सूक्ष्मत्वमिति भाष्ये वक्ष्यमाणत्वेन केवलविकृतित्वरूपस्यास्थूलत्वस्येन्द्रियसाधारण्यादिति । किं च । इन्द्रियगोचरसंप्रज्ञातस्यानन्दानुगतत्वे सति परोक्तरीत्या तत्रापि वृत्त्युपरागानुपरागाभ्यां सानन्दनिरानन्दरूपावान्तरविभागसंभवात्तदवचनेनागामिसूत्रभाष्ययोर्न्यनता स्यात् । अस्माख्याने चावान्तरविभागो न संभवतीति न तदवचनन्यूनता । यत्तु यहीसुग्रहणग्राह्येषु तत्स्य तदञ्जनता समापत्तिरितिसूत्रे ग्राह्यात् पृथगन्द्रियेषु संप्रज्ञातो वक्ष्यते तत्प्रकारान्तरेण संप्रज्ञातस्याखिलविषय संकलनार्थमेव न तु वितर्कानुगतविचारानुगताभ्यामिन्द्रियसमापत्तेरानन्दानुगतरूपभेदमभिप्रेत्य तथा तात्पर्ययाहक लिङ्गाभावादिति दिक् । एकात्मिका संविदस्मितेति । एकशब्दोत्र केवलवाची एकात्मिका एक एवात्मा अस्यां विषयत्वेनास्तीत्येकात्मिका । तथा चोक्तम् । एकालम्बने या चित्तस्य केवलपुरुषाकारा संवित् साक्षात्कारो ऽस्मीत्येतावन्मात्राकारत्वादस्मितेत्यर्थः । सा च जीवात्मविषया परमात्मविषया चेति द्विधा वक्ष्यते तेनानुगतो युक्ता निरोधो ऽस्मितानुगतनामा योग इति भावः । अस्य अस्मिताया अपि सास्मितनिरस्मितरूपो विभागो नास्ति सूत्रभाष्ययोरवक्ष्यमाणत्वात् केवलपुरुषज्ञानस्य निर्विकल्पकमात्ररूपतया द्विविधत्वासं भवाच्च । देहेन्द्रियायुपरागे तु सविकल्पानां योगानां वितकानुगतादिभूमित्रयएवान्तर्भावादिति । अत्र चास्मिताशब्दो विविक्तचेतनाकारतामात्रोपलक्षकस्तेनोदासीनभावेन य ईश्वर चेतन त्त्वसाक्षात्कारस्तस्यापि संग्रहः सोपाधिकेश्वरसंप्रज्ञातस्य च विचारानुगते प्रवेशः । एताश्च संप्रज्ञातभूमय आनन्दानुगते विचारानुगते प्रवेश्य मातधर्मवाक्येभोक्ताः ॥ वितर्कश्च विवेकश्च विचारश्वोपजायते । मुनेः समादधानस्य प्रथमं योगमादितः ॥ ३४ For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ३५ इति । प्रथमं योगं संप्रज्ञातं समादधानस्य कुर्वतः । आदितः क्रमाज्जायतइत्यर्थः ॥ योगारम्भे मर्तहरिममर्तमथ चिन्तयेत । स्थले विनिर्जितं चित्तं ततः सत्मे शनैर्नयेत् ॥ इति । स्मृतिद्वयं चास्मिनान्सर्गिकनमे प्रमाणमिति। इदानीं 'संवेदो फेवले ध्यानं न कुर्याद्रघुनन्दने त्यादिस्मृत्यनुसारेण पूर्वपूर्वभूमिकासत्तरो. तरभूमिविषयस्य चिन्तनमुत्तरोत्तरभूमिषु च पूर्वपूर्वविषयस्य परित्यागं विदधाति । तत्र प्रथमश्चतुष्टयानुगत इत्यादिना । तत्र प्रथमः सवितको वितकानुगतः समाधिश्चतुष्टयानुगतो वितर्कादिचतुष्टयेनानुगतो भवति । तप्तायपिण्डवदेकीभावेन स्थलसाक्षात्कारे पुरुषपर्यन्तानां सर्वेषामेव भानात् । अत्र च विचारादित्रयविषयग्राहकतामात्रेण विचारादित्रयानुगतत्वं विवक्षितमन्यथा सांकांपत्तेः । वितकानुगते समाधी केवलात्म. पर्यन्तसाक्षात्काराभावाच्च । एवमुत्तरेष्वपि बोध्यम् । द्वितीय इति । द्वि. तीया विचारानुगतो वितर्कविकलः वितर्कमिजयात्तरित्यागेन तद्वि. पर्यावकलः । तृतीय इति । तृतीय आनन्दानुगतो विचारविषयेणापि विकलः । चतुर्थ इति । चतुर्थीस्मितानुगतस्तद्विकल आनन्देनापि विकल रत्यतोस्मितामात्र इत्यर्थः । असंप्रज्ञातात्संप्रजातस्य भेदमाह । सर्व. एतइति । सालम्बनाः साधारणा एकायवृत्तियुक्ता दति यावत । समाधयो योगाः कार्यकारणयोरभेदादिति प्रागेव व्याख्यातम् । क्रमप्राप्तमसंप्रजात. मवतारयितुं पृच्छति । अर्थात ॥ विरामप्रत्ययाभ्यासपर्वः संस्कारशेषोन्यः ॥ १८॥ वृत्त्यापि विरम्यतामिति प्रत्ययो विरामप्रत्ययः परं वैराग्यं जाने प्यलंबुद्धिानमपि शात्वित्येवंरूपा तस्या अभ्यासात पानःपुन्याज्जायत. इत्याविशेषणार्थः । तथा चादयविशेषणेनोपायकथनं मध्येन लतणकथनमन्त्येन लक्ष्यकथन,मन्यो ऽसंप्रज्ञात इत्यर्थः । अन्त्यं विशेषणद्वयं ध्याचष्टे । सर्वति । समाधिोगः । आत्यविशेषणस्य पर्यवसितार्थमाह । तस्य परं वैराग्यमुपाय पति । नन्वेकायतारूपोभ्यासो ऽप्यत्र साक्षात्कारणं | For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 酸 योगवार्तिकम् । कथं न भवति संप्रज्ञातइवेत्याकाङ्क्षायामाह । सालम्बन इति । पुरुषपर्यन्तं कस्मिन्राण्यालम्बने चित्तस्यैकायतारूपो ऽभ्यासेो नासंप्रज्ञातस्य साक्षात्साधको भवति श्रालम्बनवृत्त्यविरोधित्वात् । अतः पुरुषख्यातिपर्यन्तास्वखिलवृत्तिषु अलंबुद्धिरूपो विरामप्रत्ययः परवैराग्याख्य एवासंप्रज्ञातेन साधनतयालम्बनीक्रियते श्रीयते । स यतो निर्वस्तुको नास्ति वस्तु चिन्तनीयं यत्रेत्यर्थः । ननु तस्य निर्वस्तुकत्वं कथं तदाश्रयणे हेतुस्तत्राह । सर्वार्थशून्य इति । सोप्यसंप्रज्ञाता ध्येयार्थशून्यः अतो खिलध्येयवैराग्यमेव तत्र हेतुर्युक्त इत्यर्थः । सूत्रस्य फलितार्थ - माह । तदभ्यासेति । कृतवैराग्याभ्यासं चित्तं निरालम्बनं निर्विषयमभावप्राप्तमिव वृत्तिरूप कार्यकरणात् मृतकवद्भवति इत्येषोवस्याविशेष इत्यादेरयमर्थः * । निर्बीज इति । संस्कारद्वारा जन्म बीजं ज्ञानकर्म तच्छून्यावस्येत्यर्थः । संस्काराख्यसंसारबीजेोन्मूलक इति वार्थः । असंप्रज्ञातस्यापि निमित्तभेदात् द्वैविध्यं सूत्राभ्यां सूत्रकारो वक्ष्यति । तदेव द्वैविध्यं युक्तिसिद्धेन पूर्वाचार्य क्तक्रमेण दर्शयति तयोः सूत्रयोरवतारयाय । स खल्वयं द्विविध इति । सोयमसंप्रज्ञातः, श्रागामिसूत्रेस्य प्रज्ञापूर्वकत्वदर्शनात् + उपायप्रत्ययो वक्ष्यमाणश्रद्धायुपायकारणको यो गि नामिह लोके भवति । इह लोके योगभ्रष्टानां च देवताविशेषतापत्रानां देवलोके भवप्रत्ययो जन्ममात्रकारणक इति क्रमः । तनोपायप्रत्ययं वि. स्तरेण वदिष्यन् सूत्रकारः सूचीकटाहन्यायेनादौ भवप्रत्ययं वदिष्यतीति सूत्रभाष्ययोः क्रमभेदो न दोषायेति मन्तव्यम् । उत्पत्तिक्रमानुसारेण सो क्रममुल्लङ्घ्य पूरयित्वा सूत्रमुत्थापयति । तत्रेति । तत्रोपायप्रत्ययो योगिनां प्रकृष्टयोगानां भवति । स च पश्चाद्वत्यतइति शेषः ॥ भवप्रत्ययो विदेषप्रकृतिलयानाम् ॥ १९ ॥ ● इत्यादेरयमर्थइत्यस्य स्थाने इत्यर्थइति पाठकल्पनं तु युक्तम् । यथाश्रुतपाठे त्यस्यादेरिति व्युत्पत्त्या तदभ्यासस्प्रेतियन्यस्य प्रथम निर्बीजइतियन्यरूप इत्यर्थः । के चितुवस्यादेः पूर्वोक्तग्रन्यस्य श्रयमर्थः इत्यर्थ मूर्ति वर्णयन्ति । रा० शा० ॥ +नादिति पाठान्तरम् । For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । भवो जन्म तदेव प्रत्ययः कारणं यस्येति विग्रहः । विदेहप्रकृतिलयानामिति विभज्य व्याचष्टे । विदेहानामिति । शरीरनैरपेक्ष्येण बुद्धि वृत्तिमतो विदेहा इति विभूतिपादे स्पष्टीभविति । ते च महदादयो देवास्तेषां साधनानुष्ठानं विनैवासंप्रजातयोगो जन्ममानिमित्तको भवति योनिसाद्गुण्येनौत्पत्तिकज्ञानात । ते हि दैनन्दिनप्रलये कदा चिच्च सर्ग. कालेपि स्वसंस्कारमात्रोपगतेन चित्तेन संस्कारशेषेण निरोधावस्थेन चित्तेन कैवल्यपदमिव प्राप्नुवन्तो व्युत्थानकाले च स्वसंस्कारस्य देवभाव. प्रापकसंस्कारस्य विपाकं फलमैश्वयं भोगं प्रारब्धकर्मयन्त्रिता अतिवाहयन्ति अतिक्रान्ति ततो मुच्यन्तइति शेषः । तथा च प्रकृतिलया इति । ईश्वरो. पासनया प्रकृतिदेवतोपासनया वा ये ब्रह्माण्डं सावरणं त्यक्त्वा लिङ्गशरीरेण सह प्रकृत्यावरणे गताः तेत्र प्रकृतिलीनाः तेपि च असमाप्तकार्य चेतसि स्वेच्छयैव प्रकृतिलीने संस्कारशेषे सति असंप्रज्ञातयोगे कैवल्यपदमिव प्राप्नुवन्ति यावदधिकारशेषवशात चित्तं पुनर्व्यत्थितं न भवति तस्यापि भवप्रत्यय इतिशेषः। अधिकारसमाप्तौ च तेपि मुच्यन्तइत्याशयः । के चित्तु भवत्यस्यामिति भवो ऽविद्या, तथा चेदं सत्रमिन्द्रियादिप्रकृत्यन्त. चिन्तकानावियाकारणकमसंप्रज्ञातं वदन्तीत्याहुः। तत्र । परवैराग्यस्यासंज्ञातहेतुतया तस्याविदुष्य संभवात् । यच्च वायुपुराणे दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । भौतिकाश्च शतं पूर्ण सहस्रं त्वाभिमानिकाः ॥ बौदा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ निर्गुणं पुरुषं प्राप्य कालसंख्या न विद्यते । इति वाक्यं, तद् इन्द्रियायुपासकानामनुत्पत्रज्ञानानां कर्मदेवानां तत्सत्पदावस्थितिकालमेव परिच्छित्ति न तु तेषामसंप्रजातसमाधि. कालान देहायभावेन वृत्त्यभावकालान् वा इन्द्रियादिचिन्तामात्रेणासंग्रजातानुपपत्तेः कृत्यभावस्य कादाचित्वस्य प्रलयमरणादितुल्यत्वेनापुरु For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । पार्थत्वाच्च इन्द्रियायपासकानामिन्द्रियादाभिमानिसूर्यादिपदप्राप्तेरेवा. न्यत्र फलवत्त्वश्रवणाच्चेति ॥ __ उपायप्रत्ययमसंप्रज्ञातं तदधिकारिणं चाह । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ दूतरेषां विदेहप्रकृतिलयातिरिक्तानां देवानां वा मनुष्यादीनां वा न जन्ममात्रादसंप्रज्ञातो भवति किं तु श्रादिभ्यः १ प्रजापर्यन्तेभ्य इत्यर्थः । संक्षेपतः सूत्रवाक्यार्थमाह । उपाति । उपायः २ श्रद्धादिः। श्रद्धादीन् पञ्च क्रमेण व्यावष्टे । श्रद्धा चेतस इत्यादिना । संप्रसादः प्रीतिः योगो मे भूयादिभिलाषा । सा च समर्था मातेव योगिनं पाति प्रतिबन्धसहसाणि तिरस्कृत्य रक्षति, यथा योगभङ्गो न भवतीत्यर्थः । श्रद्धातश्च घीयं भवतीत्याह । तस्य हीति । श्रद्वधानस्य विवेके जीवेश्वरान्यतरपु. रुषतत्त्वज्ञाने योगसाधने ऽर्थितया वीर्य प्रयत्नो धारणारूपो भवतीत्यर्थः । समुपजातेति। वीर्यतश्च स्मृतिर्धानं ततश्च समाधिर्योगस्य चरमाङ्गं भवति। तदेवं श्रद्धामूलकाद्वारणायन्तरङ्गत्रयात्संप्रज्ञातयोगे जायमाने प्रज्ञा जीवनसान्यतरात्मतत्त्वसाक्षात्काररूपो विवेक उपावर्त्तते उपजायते येन विवे. केन यथार्थ वस्तु जानाति विषयीकरोति विद्वानित्यर्थः । तदेवं श्रद्धादीन व्याख्याय तत्पर्वकत्वमसंप्रज्ञातस्य व्याचष्टे । तदभ्यासादिति । प्रज्ञाया अभ्यासातत्सिया तद्विषयकादपि विरामप्रत्ययरूपादलंबुयाख्याद्वैराग्यादसंप्रज्ञातो भवतीति सत्रार्थः । आसवसमाधिसिद्धा त्वतिशयेनोपायानुष्ठानं हेतुरिति सूत्रद्वयेन प्रतिपादनीयं, तयोरादिसूत्रमवतारयितुमुपक्रमते । ते खल्विति । उपायः श्रादिः । तस्य मृदुत्वमल्पता, मध्त्वं प्रसिद्धमेव, अधिमात्रत्वमतिप्रमाणता अतियितत्वमिति यावत् । संवेगश्चौपायानुष्ठाने शैघ्यम् । कश्चित्तु संवेगो वैराग्यमिति व्याचष्टे । तत्र । योगिनो नवधात्वानुपपत्तेः । उपायकार्यतया वैराग्यस्योपायमृदुत्वादिकं विहाय स्वातन्त्र्येण मृदुत्वादासंभवात् संवेगशब्दस्य वैराग्यवाचकत्वाभावा १ पञ्चभ्य इत्यधिकं पुस्तकान्तरे । २ उपायान श्रद्धादीन पञ्चेतिपाठान्तरम्। For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । च्चेति । तथा मध्यति । मृदुसंवेगत्वादिरूपैस्विविध इत्यर्थः । तथाधिमात्रोपाय इति । अधिकप्रमाणकोपायोपि मृदसंवेगवादिरूपैस्विविध इत्यर्थः । तत्र तेषु नवसु मध्ये, सूत्रेण सहान्वयः ॥ अधिमाचौपायानां तीव्रसंवेगानामासन्नः ॥ २१॥ नवयोगिमध्ये चरमाणामेवासत्रों ऽसंप्रजातो भवतीत्यर्थः । समा. धिलाभः, तनिष्पत्तिः । न केवलं समाधिरासत्रो ऽपि तु मोक्षोपीत्याह । समाधिफलं चेति । 'विनिष्पचसमाधिस्तु मुक्तिं तत्रैव जन्मनि' इत्यादिवि. पुराणादिभ्य इति भावः । अत्र कश्चित् अधिमानोपायानामिति सूत्रमध्ये न प्रवेशति । तव । तथा सति संवेगस्य विधा विभागेनैव सूत्रोपपत्ता भाष्ये नवधा विभागप्रदर्शनवैयापत्तेः ॥ मृदमध्याधिमाचत्वात्ततोपि विशेषः ॥ २२॥ पूर्वसूत्रोविशिष्टेन्तर्गतस्य तीव्रत्वस्य मृदुमध्याधिमात्रत्वेन त्रैवि. ध्यात्ततोप्यासत्रापि विशेषस्तरतमरूपो भवति । पूर्वसूत्रोक्तस्य नवमयोगिन इत्यर्थः। एतदेव ध्याचष्टे ततोपि विशेष इत्यन्तेन भाष्येण । ोलतार्थमाह । तद्विशेषादपीति । तस्माद्विशेषादपि नवमस्य त्रिविधस्यान्तिमानामासवतम इत्यर्थः । अपिशब्द अागामिसत्रस्थसाधनापेक्षया । अत्र तीवाधिमात्रसंवेगस्येत्यपपाठः । अधिमानतीव्र इत्युक्तभाष्यतोधिमानतीव्रसंवेगस्येत्येव पाठादिति । सूत्रान्तरमवतारयितुं पृ. च्छति । किमेतस्मादेर्वोत । किमेतस्मादेव तीव्रसंवेगस्याधिमात्रत्वादेवा. सत्रतमः समाधिर्भवतीत्यादिरर्थः । न वेति वैकल्पिकावार्थः । विकल्प मेव सिद्धान्तर्यात सूत्रेण ॥ ईश्वरप्रणिधानाहा ॥ २३ ॥ विशेष इत्यनेनान्वयः । प्रणिधानमत्र न द्वितीयपादवत्यमाणं किं तु असंप्रजातकारणीभूतसमाधिर्भावनाविशेष एव । तज्जपस्तदर्थभावनमित्यागामिसूत्रेणैवात्मप्रणिधानस्यात्र लक्षणीयत्वात् । तथा च सूत्रद्वयस्यायमर्थः । प्रज्ञान्तो यो योगोपायो जीवात्मपरमात्मसाधारविषयक उक्तः For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तच जीवात्मप्रज्ञान्तस्योपायस्याधिमात्र तीव्र संवेगत्वे सत्येवासवतमो ऽसंप्रज्ञातो भवति । परमात्मप्रज्ञान्तस्यापायस्य तु अधिमात्र तीव्र संवेगत्वाभाघेषि आसत्रतमो ऽसंप्रज्ञातो भवतीति । एवं च सति मुख्यकल्पानुकल्पभेदेन परमात्म जीवात्मप्रज्ञय । योगमोत्तहेतुत्वं बोध्यम् । उभयप्रज्ञयेोरेव देहात्प्रभिभाननिवर्त्तकत्वेन परवेराग्यद्वारकत्व साम्येपि अतितीव्राभ्यासं विनापि परमात्मप्रज्ञाया आसत्रतमयोगहेतुतया श्रेष्ठयात् । ' ततः प्रत्यक्चेसनाधिगमोप्यन्तरायाभावश्चे' त्यागामिसूत्रेणाधिकद्वारकीर्त्तनात् । अत एव श्रुतिस्मृतीतिहासादिषु प्रायशो ब्रह्मज्ञानमेव मोक्षहेतुतयेोपदिश्यते कदा चिदेव तु स्वातन्त्र्येण जीवतत्त्वज्ञानमिति । यदि च उभयोरेव तुल्यवद्विकल्पः स्यातर्हि " तमेव विदित्वातिमृत्युमेति नान्यः पन्या विद्यते ऽयनाथ" "तमेवैकं जानथ श्रात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु". रित्यादिश्रुतयो व्याकुप्येरन् । तथा स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपा प्रकटस्वरूपः । सर्वेश्वरः सर्वविशेषवेत्ता समस्तशक्तिः परमेश्वरात्मा ॥ प्रज्ञायते येन उदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । दृश्यते वायवगम्यते वा तज्ज्ञानमज्ञानमते । न्यदुक्तम् ॥ इत्यादिस्मृतयेोपि वाकुप्येरन् । मुख्यकल्पत्वे तु राजमार्ग एव मम इति वाक्यवत् तादृशवाक्यानां मुख्य साधन परतयेोपपत्तिरिति दिक् । ननु start श्रासतमयोगोत्पादनार्थमभ्यासस्यातितीव्र त्वमपेक्षते ईश्वरप्रज्ञा तु वापेक्षते इत्यच का युक्तिरित्याकाङ्कायामाह । प्रणिधानादित्यादि । ब्रह्मात्मना चिन्तनरूपतया प्रेमलक्षणभक्तिरूपाद्वक्ष्यमाणात्प्रणिधानादावर्जिताभिमुखीकृत ईश्वरस्तं ध्यायिनमभिध्यानमात्रेण अस्य समाधिमोत्ता श्रासतमै भवेतामितीच्छामात्रेण रोगाशक्त्यादिभिरुपायानुष्ठानमान्दोप्यनुखातिश्रानुकूल्यं भजते प्रतस्तस्मादभिध्यानादपि प्रणिधाननिष्पत्त्याद्विद्वारा योगिनामासतमा समाधिमाता भवत इत्यर्थः । ननु प्रधानपुरुषातिरिक्तं तत्त्वं नास्तीति त्वयाप्यभ्युपगम्यते तत्र चेश्वरो न प्रधानं चेतनत्व | व्यभ्युपगमात् । नापि पुरुषः, सर्वेषां पुरुषाणां चिन्मात्रस्वरूपत्वे 80. For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ४१ नेश्वरत्वानीश्वरतयोः स्वतो ऽसंभवात् । नहि वैशेषिकादिवत नित्ये च्छादिमान स्वत एवेश्वरस्त्वयाप्यभ्युपगम्यते । औपाधिकत्वे तूपाधिमुक्त्या पुरुषाख्यजीवानामेवैश्वयंमस्तु तत्परत्वेनैव श्रुतिस्मृत्युपपत्तेः । अतः प्रधानजीवातिरिक्त ईश्वरो नास्तीति सांख्यातेपनिरासक्रतयोत्तरसूत्रमवतारयति । अथ प्रधानेति । क इत्यातेपे । अथ वा प्रकृतिपुरुषातिरिक्त. स्येश्वरस्य किं लक्षमिति प्रश्नेन लक्षणसूत्रमुत्यापर्यात । अथ प्रधानेति ॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ पुरुषविशेष एवेश्वरः, तथा चेश्वरस्य पुरुषन्तर्भावस्तदुपाधेः प्रधानइति भावः । यच्चोक्तं सिद्धजीवमादायेश्वरप्रतिपादकश्रुतिस्मृत्योरुपपत्तिरिति निराकरणार्थमपरामृष्ट इत्यन्तं विशेषणम् । क्लेशादापरामृष्टतया श्रतिस्मतिगीत ईश्वरो न सिद्धजीवो भवितुमर्हति कादाचित्कलेशादिसं. बन्धादित्यर्थः । अपरामृष्टान्तं विशेषणं व्याचष्टे । अवियादय इति । अवियाऽस्मितारागद्वेषाभिनिवेशाः क्लेशा इति धात । कुशलाकुशलसा. धनत्वात कुशलाकुशलानि धर्माधर्माः तयोः क्लेशकर्मणोः फलं विपाकः स च जात्यायुभीगाः । भोगश्चात्र विषयसत्त्वादिभिश्चित्तपोषणं शब्दाया. कारवृत्तिर्वा न तु सुखादानुभवः, ते च मनसि वर्तमाना इति वयमा. णात्स हि तत्फलस्य भोक्तत्यनेन विपाकफलयोः सुखदुःखयो गस्य पुरुषे पत्यमाणत्वाच्चेति । चित्तभूमौ शेरते इत्याशया वासनास्ताश्च विपाका. नुगुणाः.तत्कारणानि, यतस्तत्तच्छरीरसाध्यभोगवासनामुढाध्यैव कर्मणा विपाको दीयते इति । ननु क्लेशाापरामृष्टत्वं सर्वपुरुषसाधारणमित्याशं. शाह । ते च मनसीति । एकस्यैवान्तःकरणस्य त्तिभेदाच्चातुर्विमित्याशयेन पूर्व चेतम्युक्ता अविदयात्र मनस्युक्तेति बोध्यम् । तथा चायमर्थः। ते चाविदयादयो यद्यपि मनस्येव सन्ति न कुत्रापि पुरुषे तथापि पुरुषे सांसारिके व्यपदिश्यन्तति । व्यपदेशबीजं च स्वामित्वापरनामकं भोक्तत्वमित्याह । स हीति। हि यस्मात् स पुरुषस्तस्य क्लेशादेः फलस्य सुखदुःखयोः स्वस्मिन्मतिबिम्बितयोभोक्ता भवतीत्यर्थः । स्वामित्वसंबन्धेना. For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ 82 योगवार्तिकम् । धारत्वे दृष्टान्तमाह । यथेति । तथा च राजा जयी पुरुषो धनीत्यादिवदेव पुरुष: क्लेशादिमान् सुखी दुःखी मूठ इत्यादिविद्वद्वा: हार इति भावः । समवायसंबन्धेन पुरुषे सुखादिमत्त्वबुद्धिरेवाविदोति । एवं च सत्त्वाख्येन क्लेशसंपर्केण शून्यता नान्य पुरुषेस्ति किं त्वीश्वरस्वेत्याह । यो झनेनेति । अनेन भोगेन क्लेशादिफलभोगेनेत्यर्थः । अत्रानेनेति विशेषणादीश्वरस्य - भोगोतीत्यवधार्यते । सर्वविवेकग्रहणे सत्येव स्वोपाधिसुखसाक्षितामात्रं चिदवसानो भोग इति सांख्यसूत्रात् । तथा च उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः ॥ इति गीतायुक्तः परमेश्वरे भोग उपपद्यतइति । अत एवेश्वरस्यापि भोगप्रतिपादिका चतं पिबन्ताविति श्रुतिः यथाश्रुतैवोपपद्यते । ननवन्यो अभिचाकशीतिति श्रुतिस्तु मुख्यमेव भागं प्रतिषेधति, मुख्यभोगस्वाभिमानपूर्वकः सुखायनुभवः, लेकैिस्तत्रैव भोगव्यवहारात् सन्वपुरुषथेोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोग इत्यागामिसूत्रेण तस्यैव लक्षयितव्यत्वात् । अथ वा जीवभेोग्यदुःखादिभोक्तृत्वमेवानश्रचितिवाक्येन प्रतिषिध्यते । एकशरीरस्यत्वेन तद्बोगस्यैव प्रसक्तत्वादिति जीवन्मुक्तस्यापीश्वरसदृश एव भोगो दुःखभोगमात्र मीश्वरः द्विलक्षणमिति । अपरामृष्टत्वं परामर्षशून्यता, तत्र परामर्षशब्दफलं प्रतिपादयितुं शङ्कते । कैवल्य| मिति । यदि क्लेशादिशून्य ईश्वरः श्रुतिस्मृतिभ्य एष्टव्यस्तर्हि कैवल्यं ज्ञानं प्राप्ता बहवो हिरण्यगर्भाय केवलिनः केवलानां जीवन्मुक्तानामध्यता: क्लेशादिशून्याः सन्ति तएवेश्वरतया श्रुत्यर्थः सन्त्विति पूर्वपक्षिणो भावः । तथा च सांख्य सूत्रं 'मुक्तात्मनः प्रशंसासिद्धस्य वे 'ति । "आदयस्तु माता ज्ञानेन द्वितीयो रागसंतयात् । कृतयात्ततीयस्तु व्याख्यातं मोक्षलक्षणम्” इतिपञ्चशिवाचार्य धृतवाक्ये च ज्ञानस्यापि कैवल्यमोत्तादिशब्दार्थत्वात् हिरण्यगभादयोपि केवल्यमुक्त्यादिमन्त उच्यन्ते । केवलिनइतिपाठे केवलस्यायमिति केवलो ऽत्र द्वितीयमोतो रागादिक्केशशून्यतेति । परिहरति । ते हीति । ते हि हिरण्यगर्भादयः प्राकृतिकानि बन्धनानि पूर्वस्थितानि द्वित्वैव मुक्ताः न For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ ४३ योगार्तिकम् । तु क्लेशादिपरामर्शशून्याः, ईश्वरस्तु सर्वदैव क्लेशात्मकबन्धनत्रयशन्यतया श्रुत्यादिसिद्ध इत्यर्थः । ईश्वरस्य सदा क्लेशादिशन्यत्वे मानं तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः । कर्मात्मा पुरुषो ये से मोतबन्धः स युज्यते ॥ इत्यादिवाक्यशतानि । निर्गुणो गुणाभिमानशून्यः गीतायां गुणा. भिमानशन्यतयैव गुणातीतत्ववचनात्। 'परस्तु निर्गुणः प्रोक्तो यहंकारयुतो ऽपर' इति नारदीयादिष्वपि ईश्वरजीवयोरिच्छादिसाम्यपि तदनभिमानाभिमानाभ्यां निर्गुणसगुणत्वसिद्धेश्च । बन्धनत्रयं चोक्तं सांख्ये, प्रकृतिलयानां प्राकृतिको बन्धः । विदेहानां वैकारिको बन्धः । दिव्यादिविषयभाजां दक्षिणाबन्ध ति । तत्रानो ऽष्टप्रतिभिमानरूपः । द्वितीयः शब्दा. दिविषयरागः। तृतीयो गृहस्थानां कर्मदक्षिणादानाध्ययनादिष्वनुरागः । तथा चोक्तम् 'प्रकृतेर्वत बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्त्तत' इति । ईश्वरस्य खुद्रेश्वरेभ्यो वैलक्षण्यं बन्धापरामर्षरूपं विश्णाति । यथा मुक्तस्येति । निरस्ताविास्येत्यर्थः । प्रजायते निश्चीयते संभाव्यतइति प्रकृतिलीनस्याभिमानसंबन्धेन पश्चाद्वन्धसंभा. वति भावः । सदैव मुक्त इति । दुःखशन्य इत्यर्थः । सदैवेश्वरति । सदैवाप्रतिहतेच्छया युक्तः । अत्र के चित् सदैवेश्वर ऐश्वरक्तिमानित्यर्थः । नहि वेदान्तिभिरिव प्रलये योगैरपि ईश्वरस्य नियमिच्छादिकमभ्युपगन्तुं शक्यते प्रकृतेर्गुणमाम्यरूपत्वाभ्युपगमविरोधात इत्येकदेशिनः । तव । यतो 'नैवाहस्तस्य न निशा नित्यस्य परमात्मन' इत्यादिवाक्यशतैरीश्वरसत्त्वस्य नित्यमेव जानेच्छादिकं यथाश्रुतभाष्यानुरोधाच्च विसदृशपरिणामाभावरूपाच्च साम्यावस्यानिच्छेत्यादिनित्यसत्त्वव्यक्तिसत्त्वेप्युपपध्यतति स्वकार्याकरणमेव च तस्य द्विपरान्तिलय दति, किंबहुना 'आत्मा वा इद मेक एवायासीनान्यत् किं चन मिदिति श्रुत्या प्राग्लये परमात्मनार्थद्रष्टुत्वंसिद्धमत ईश्वरोपाधेजानलक्षणा वृत्तिः प्रलयेयस्ति न चोपाधित्तिं विनैवेशस्य ज्ञातृत्वमेष्टव्यं बाधकं विना दृष्टानुसारत्यागानौचित्यात् । ज्ञानतिरहं पर्रोत प्रकृयभिमानिदेवतावाक्यविरो For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ ४४ योगवार्तिकम्। धाच्च । किं चैत त्तमो वा रदमेकमास तत्पर स्यात तत्परणेरितं विषयत्वं प्रयाती'त्यादिश्रुतिष्वेव परमेश्वरप्रयत्नेनैव गुणवैषम्य श्रयते, तथा। प्रतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ।। इत्यादिना प्रकृतेर्वैषम्यहेतुः भोपीश्वरेच्छात एव । स्मर्यते च, अतः साम्यावस्थायामप्यगत्येश्वरोपाधेानादि स्वीकार्यमिति । अपि च एवं सति प्रलये स्वसंकल्पेन स्वोपाधिं स्वस्माद्वियोज्येश्वरः शेते पूर्वसर्गीय. संकल्पसंस्काराभ्यां च सादावुपाधिरीश्वरेण सह स्वयं संयुज्यते इत्य. भ्युपेयं, तच्चायुक्तं तस्य हेतुवियेत्यागामिसूत्रेणाविझाया बुद्धिपुरुषसंयोगहेतुत्ववचनेनेश्वरस्याविद्वत्त्वापत्तेः । न चाहार्यज्ञानरूपोविदाया संयोगः स्यात् सा चाविया मायेति न कस्याः क्लेशत्वमिति वाच्यम् । संयोगहेत्वविद्याया विवेकख्यातिनाश्यत्वबोधकसूत्रविरोधात । किं च सूजकारण केशकर्मविपाकाहासनाभिस्तथैव च । अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥ इति योगियाज्ञवल्क्यादिभिश्चेश्वरोपाधौ संस्कारस्य प्रतिषिद्धत्वात सदभ्युपगमो ऽपि तेषामपसिद्धान्त एव, तथा आगामिसूत्रप्रतिषिद्धं काला. वच्छिन्नत्वं चेशे स्यात् उपाधिवृत्त्यभावेनैव चेतनस्य कालानर्वाच्छचत्वात इत्यादीन्यत्र दूषणानि सन्ति, तस्मात् प्रलये निरुढोप्युपाधिः पूर्वसर्गीयसंकल्पवासनाभ्यां स्वयं व्युत्थितो भवतीति यच्छास्त्रं तदैनंदिनप्रलये योगनिद्रया शयानस्य स्वयंभारुपाधिपरमेव न परमेश्वरोपाधिपरमिति दिक् । शास्त्रप्रामासिद्धी शास्त्रायथोक्तेश्वरसिदिरीश्वरसिद्धा चैतत्प्रत्यक्षपूर्वक तया शास्त्रप्रामायसिद्धिरित्यन्योन्याश्रयं मन्वानो नास्तिक ईश्वर प्रमाण मस्ति न वेति पृच्छति । योसाविति । सर्वपुरुषाणां स्वत एकरूपतयैश्वर्यमुपाधिधर्म एवेति प्रतिपादयितुं प्रकृष्टसत्त्वोपादानादित्युक्तं, प्रकृष्टसत्त्वसंबन्धात्तदोपाधिकः शाश्वतिको नित्य उत्कर्ष ऐश्वर्यमित्यर्थः । ईश्वरस्य चोपाधी प्रमाणं 'कार्यापाधिरयं जीवः कारणोपाधिरीवर' इति श्रत्यादयः। For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ योगार्तिकम् । ४५ 'सदैवत' 'सोकामयत' 'तदात्मानं स्वयमकुरुत' ‘स एको ब्रह्मण आनन्द' इति श्रुत्यायुक्तस्य आनन्दान्तस्य ब्रह्मणि स्वतोनुपपतिश्च । साक्षी घेता केवलो निर्गुणश्चेत्यादिश्रुतिभिरीश्वरस्य निर्गुणचिन्मात्रत्वसिरिति । सनिमित्तकः सप्रमाणकः । उत्तरं, तस्य शास्त्रं निमित्तमिति । शास्त्रं श्रुति. स्मृतीतिहासपुराणानि । पुनः पृच्छति । शास्त्र पुरिति । शास्त्रस्यैव प्रामाण्यं कुत इत्यर्थः । उत्तरं, प्रकृष्टसवानिमित्त इति । ईश्वरस्योपाधिर्यत्मकृष्टसत्त्वं तत्प्रत्यक्षरूपवाक्यार्थज्ञानजन्यत्वाच्छास्त्रस्य प्रामाण्यामित्यर्थः । नन्वेवमन्योन्याश्रयः शास्त्रप्रामाण्ये सिद्धे प्रकृष्टसत्त्वसिद्धिः तत्सिद्धा च तन्मूलकतया शास्त्रप्रामाण्यसिद्धिरिति चेत्र । मन्त्रायुर्वेदप्रामाण्यत ईश्वरसिद्धः प्रागेव शास्त्रस्य प्रामाण्यसिद्धेः प्रकृष्टसत्त्वस्य च शास्त्रप्रामाण्यनिवाहकतामात्रमत्रोक्तमिति । तथा च न्यायसूत्रं मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्य मिति । एतयोरिति । विषयत्वेन समवायसंबन्धेन च परमेश्वरसत्त्वे वर्तमानयोरेतयोः शास्त्रोत्कर्षयोरनादिनिमित्तनैमित्तिकभावः संबन्धः शास्त्रं नैमित्तिकं सत्त्वाकर्षश्च निमित्तं कारणत्वादित्यर्थः । ततः किमित्याकाकायामाह । तस्मादिति । सदैवेश्वर: प्रलयेपि जानेच्छा. तिमान सदैव मुक्तो ऽनादिकाले क्लेशादिमुक्तश्चेत्यर्थः । ईश्वरस्याद्वितीय. त्वपि प्रतिपादर्यात । तच्चेति । नास्ति साम्यतिशयश्च यस्मात तादृ. शमित्यर्थः । अतिशनिर्मुक्ती हेतुमाह । न तादिति । उक्त हेतुमाह । यदेवेति । यस्माद्वेतार्यदेवातिय निरतिशयं तदेव तत ऐश्वयं स्यादिति योजना। सातिशयत्वे सत्यैश्वर्यमेव न भवति अप्रतिहतेच्छत्वस्यैषाभावात् । प्रतो यदेव निरतिशय तदेव मुख्यमैश्वर्यमित्यर्थः । उपसंहरति । तस्मादिति । ऐश्वर्यण यत्र काष्ठा प्राप्यते स ईश्वर इत्यर्थः। साम्यनिर्मुक्ती हेतु. माह । न चेति । द्वयोरिति । नवमल्पकालस्थायि पुराणं दीर्घकालस्थायि । एवमस्त्वित्येवंरूपेणैकस्मिवर्थ क्क चिट्ठाभ्यां तुल्याभिमताभ्यां कामिते सति एकस्य सिद्धा संकसिदावितरस्येच्छाविधातादूनत्वं न्यनत्वं स्या. तो न समानानेकेश्वरसंभव इत्यर्थः । ननभयोः संकल्पाववत्वं पुराणत्वं वाभयमेव भवतु सबाह । द्वयोश्चेति । तस्य पुरुषविशेषत्वमुपसंहरति । For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। स चेति । स्यादेतत् । यदि प्रकृष्टसत्त्वोपादानादेव शाश्वतिको जीवेभ्य उत्कर्षश्चेतनविशेषस्य त्वयाप्यभ्युपगतस्तथा जीवानामप्यपकर्षो मलिनकार्यसत्त्वनिमित्तक इत्यादागतः । तथा च श्रुतिरपि 'कार्यापाधिरयं जीवः कारणोपाधिरीश्वर' इति । हि किमर्थं पुरुविशेष ईश्वर इत्यु. च्यते एकस्यैवात्मन आकाशस्येवोपाधिभेदैर्जीवेश्वरादिविभागसंभवेन लाघवादैकात्म्यकल्पनस्यैवाचित्यात्' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'पाकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मको कनेकश्च जलाधाष्विवां. शुमानित्यादिश्रुतिस्मृतिशतैरात्मैक्यस्यैव प्रतिपादितत्वाच्च । भेदाभेदोभयश्रुतिस्मृतिमध्ये भेदनिन्दया ऽभेदज्ञानस्य मोक्षफलकत्वकथनेन चाभेद. वाक्यान्येव स्वार्थपराणि भेदवाक्यानि त्वनुवादमात्राणीति । अत्रोच्यते । जीवेश्वरयोरंशांशिनोस्तावयाप्यव्यापकभावस्वीकारेण जीवोपाधिनावच्छे. दास्यात्मप्रदेशस्येश्वरोपाध्यच्छिन्नत्वं वक्तव्यं, तथा च यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेदेन दुस्स्वरत्वं यथा वा पाय्यवच्छेदेनोपाधिक दुर्गन्धत्वमेवं कारणसत्त्वावच्छिचचिदाकाशस्यापीश्वरस्य जीवोपायवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरी चैतन्यस्यैवांशी न तु जीव ईश्वरस्य साक्षादंशो ऽतो घटकुण्डाकाशवदेवान्योन्यव्यावृत्ता जीवेश्वरी स्वीक्रियेतां तदापीश्वरस्य जीवान्तामित्वानुपपत्तिः जीवप्रदेशेपीश्वरा. सत्वादिति । एवमेव सर्वजीवानामप्यैक्यं न संभर्वात एकस्यैव चिदाका. शस्यैकान्तःकरणाद्विमुक्तपि प्रदेशे संसार्यन्तःकरणान्तरसंबन्धात बन्धप्रसहुन श्रुत्युक्तबन्धमोक्षादिव्यवस्थानुपपत्तेः, नयाकाशस्य भग्नघटप्रदेशेष्य. न्यघटसंबन्यो न भवतीति नियमः संभवति प्रत्यक्षविरोधात पर्यायैश्चै. कस्मिवेव देशेनेलिङ्गदेशसंबन्धस्य समानदेशीयभोगेनानुमानाच्च । तदे. तदुक्तं कपिलाचार्यः। जन्मादिव्यवस्थातः पुरुषबहुत्वम् उपाधिभेदेष्येकस्य नानायोग आकाशस्येव घटादिभिरत्यादिसूत्रसित । ननपाधिविशिष्ट. यौरव जीवेश्वरत्वे वक्तव्ये इति चेत्, न । विकल्पासहत्वात् । विशिष्टानतिरके जीवेश्वरत्वं बन्धमोक्षादिसांकर्यतादवथ्यात् । अतिरेके तु तदनित्यं नित्यं वा । आदो विनाशितया तस्य बन्धमाताानुपपत्तिः । अन्त्ये वृश्चि. For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । कभिया पलायमानस्याशीविषमुखनिपातः । यदि हि विशिष्टा अनेक प्रात्मानः कल्पनीयास्तर्हि अस्मासूपन्यस्तगौरवं भवतामप्यार्पातितमधिकं तु सामान्यैकात्मकल्पनमिति । न चात्माद्वैतश्रुत्यनुरोधेन तदप्युचितमिति वाच्यम् । विशिष्टात्मभ्यः सामान्यात्मनो ऽत्यन्तमेदे तत्त्वमस्यादाभेदवाक्यानुपपत्तितादवस्य्यात् । अत्यन्तमभेदे च विशिष्टातिरिक्तताविरोधात् । भेदाभेदे चास्मन्मतप्रवेशादिति, अस्माभिरपि हि सामान्यरूपेणाभेदो वैधर्म्यलक्षणभेदनिरासायेष्यते विशेषतस्तु भेद इति । तथा चोक्तं कपिलाचार्यैः । नाद्वैतश्रुतिविरोधो जातिपरत्वादिति । एवं तावदवच्छेदवादो निरस्तः । प्रतिविम्बवादस्वत्यन्तं विकल्पासहः । प्रतिबिम्बस्य तुच्चत्वे प्रतिबिम्बरूपजीवस्य ब्रह्मणा सहाभेदानुपपत्तिः सदसतोरभेदानुपपत्तेः । प्रतुच्छत्वे चात्मनानात्वस्य शब्दभेदेन स्वीकारार्पात्तरद्वैतायनुपपत्तिश्चेति । अत्र च मूढानामुपर्युपरि कक्षाः ब्रह्ममीमांसाभाष्येस्माभिर्निराकृताः । तत्त्वमस्यादिवाक्यानि तत्र विस्तरेण व्याख्यातानि संक्षेपतस्त्वत्रापि* व्याख्यास्यामः । न्यायानुग्रहेण बलवद्विनिविस्फुलिङ्गादिभिः सांशदृष्टान्तैः विरोधादाकाशसूर्यादिदृष्टान्ता अखण्डतापरा न भवन्ति किं तु ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदस्य सर्वकालस्यापि तथा पारमार्थिकत्वेपि यत्किंचिदवच्छेदेन फेनबुद्बुदादिवत् प्रतिभङ्गरस्य विभागलक्षणभेदस्यापारमार्थिकस्यैापाधिकत्वमात्रं प्रतिपादयन्तीति । एतेन भेदनिन्दावाक्यानि प्रकरणभेदेर्बिभागवैधर्म्यादिभेदपराण्येव । यच्चेोक्तमभेदज्ञानान्मतः श्र. यतइति तत्परंपरयैव न तु साक्षात् । अथात आदेशो नेतिनेति नोतस्मादिति नेत्यन्यत्यरमस्ति प्रधानपुरुषव्यक्तकालानां परमं हि तत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥ इत्यादयैः श्रुतिस्मृतिवाक्यैर्विवेका व्यभेदज्ञानस्यैव मुख्यत्वात् ॥ * पश्चादित्यधिकं पुस्तकान्तरे । For Personal & Private Use Only ४७ Page #62 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । परमात्मात्मनोोगः परमार्थ इतीष्यते । मिध्यैतदन्यद् द्रव्यं हि नैति न द्रव्यतां यतः ॥ दति विष्णुपुराणादिष्वत्यन्ताभेदस्यापि निन्दितत्वाचेति । किंबहुना अन्यश्च राजन प्रवरस्तथान्यः पञ्चविंशकः ॥ तस्यत्वाच्चानुपश्यन्ति एक एति साधवः । इति मोक्षधादिष्वन्योन्याभावाविभागरूपतयैव भेदाभेदयोगख्यातत्वेन भेदवाक्याभेदवाक्ययोरनिर्णये नाधुनिककुतकापेक्षेति दिक् ॥ पुरुषान्तरेभ्य ईश्वरस्य निरतिशयसार्वजरूपविशेषान्तरं प्रतिपादयन् सूत्र. मवतारयति । किं चेति । ___ तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ बीजं लिङ्गं सर्वज्ञानुमापकं वयमाणं यत्सातिशयजातीयं ज्ञानं ततत्रेश्वर नितिशयमित्यर्थः । सार्वजबीमिति पाठप्ययमेवार्थः । यत्त बीजं कारणं, तथा च सर्वजत्वकारणं सत्त्वमिति तस्यार्थ इति कश्चित् । तत्र । ज्ञानस्य बहुल्यतयोरेव बीजतयात्र भाष्यकारव्याख्यास्यमानत्वादिति, व्याचष्टे । यदिदमिति । यत् अतीतानागतवर्तमानानां प्रत्येकसच्चतानामतीन्द्रियार्थानामल्पं बहुत्वं ग्रहणं ज्ञानमिदं सर्वजबीमित्यर्थः । कथं बीजं तदाह । तदिति । एतत्सर्वजबीजं सातिशयज्ञानं विवर्धमान् यत्र निरतिशयं भवति स सर्वज्ञोन्यथानवस्थानादिति युक्तिरुक्ता। प्रयोगमप्याह । अस्तीति । सर्वजबीजं सातिशयज्ञानं वचित्माप्तकाष्ठं सातिशयत्वात परिमाणवदित्यर्थः । अत्र बाधकाभावे सतीति हेतुर्विशेषणीयस्तेन गुरुत्वसंस्काररूपादिषु न व्यभिचारस्तेषां चैकत्र काष्ठाप्राप्ता कार्यमात्रे अतिशयित्वमेव बाधकं सामय्यास्तारतम्याव्यवस्थित्या कार्यतारतम्ये व्यवस्थानुपपत्तेः । ज्ञानेच्छापरिमाणानां तु नित्यानामपि सिद्धतया क्वचित काष्ठा. प्राप्ती नास्ति बाधकम् । वस्तुतस्तु यथाश्रुतभाष्यादनवस्थापत्तेश्च गुरुत्वादिष्वप्यतिशयानां क्व चित्काष्ठानुमीयते सामयीतारतम्यकाष्ठाया अप्यनवस्थापत्त्यैवानुमानसाम्यात अतो न हेता विशेषणाफेनेति । अस्मिंश्चानु. For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ ४९ योगवार्तिकम् । माने श्रुत्यादिस्तर्क इति, सूत्रतात्यर्यमाह । यत्रेति। ननक्तानुमानेन सामा. न्यतः सर्वज्ञपुरुर्षासदावपि तस्य संज्ञाविशेषः कथमवधार्यतइत्याकाढायामाह । सामान्योत । सामान्यमात्रेणोपसंहारे निश्चये कृतपर्यवसानमनुमानं न संज्ञादिविशेषप्रतिपादनतममित्यत इत्यादिरर्थः । संज्ञा ब्रह्मान्तर्यामिपरमात्मादिरूपा आदिशब्देन पूर्णानन्दत्वपरमकारुणिकत्वपारमार्थिकात्मत्वजगदाधारकारणत्वादयो यामाः । हरिहरादिसंज्ञामू. तयस्तु शक्तिशक्तिमदास्यभेदेनोपासनार्थमेव परमेश्वरस्योच्यन्ते न तु साता. देव ॥ ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः । ततो न्यनाश्च मैत्रेय देवा दक्षादयस्ततः ॥ ब्रह्मविष्णुशिवादीनां यः परः स महेश्वरः । इत्यादिवाक्येभ्यः । आगमतो वेदान्ततः । यत्तु आधुनिकाः के चन परस्य साक्षादपि लीलावियहं कल्पयन्ति । तदप्रामाणिकं, विष्णवा. दीनामेव लीलावतारश्रवणात् । विष्णवादीनां च परमात्मन्येवाहंभावात्ते. पांमवतारा एव परमेश्वरावतारतया श्रुतिस्मृतिपूच्यन्ते तेन तु ते भ्रान्ताः 'न तस्य कार्य करणं च विद्यते' इत्यादिश्रुतिभ्यः परमेश्वरस्य कार्यकार णाख्यशरीरद्वयतिषेधात् । 'अनादिमत्परं ब्रह्म सर्वदेहविर्जित' मित्या. दिस्मृतिभ्यश्चेति दिक् ॥ ननु नित्यमुक्तश्चेदीश्वराहपुरुषार्थाभावात तस्य प्रत्तिन घटते । तथा च सांख्यसूत्रं 'स्वोपकारादधिष्ठानं लोकव'दितीति पूर्वपक्षः । तत्र । प्रवृत्त्यादिनित्यत्वात् तत्र निमितापेक्षा नास्तीति मुख्यसमाधाने साप प्रौढया प्रकारान्तरेणापि समाधानमाह । तस्मा. सेति । आत्मानुग्रहः स्वोपकारः । तस्येश्वरस्य स्वोपकाराभापि भक्तानपुरुषानुरिष्यामीत्याशयेन जानधर्मयोरुपदेशतो भक्तभूतानुयहः प्रयोजनं, पुरुषाणां विशेषणं कल्पेत्यादि । कल्पप्रलयेषु दैनंदिनप्रलयेषु महाप्रलयेषु प्राकृतप्रलयेषु च संसारिणः स्वकारणगामिनो ऽतस्तदा मरणदुःखभाज इत्यर्थः । ननु स्वेष्टसाधनताज्ञानाभावे कथं व्यापारः स्यादिति चेत्र । For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तृणारणिर्माणिन्यायेन स्वेष्टसाधनताज्ञानपरदुःखज्ञानयोर्विजातीयेच्छाद्वयं प्रत्येव फलबलेन हेतुताया: क्लृप्तत्वात् । तथा च ब्रह्मसूत्रं 'लोकवत्तु लीलाकेवल्यम्' इति । ननु तथापि भक्तानेवानुगृहाति नान्यान् प्रत्युत ताचिरात्यपि स्वभक्तैश्वर्यदानेनेत्यतो वैषम्यादिना नेश्वरस्य नित्यमुक्तत्वं भवतीति चेत् । मैवम् अग्नेरोष्णयस्वाभाव्यवत् विशुद्धसत्त्वे भक्तवशतास्वभावस्यापर्यनुयेोज्यत्वात् । वैषम्यं च रागद्वेषाभ्यामेव भवति न तु प्रवृत्तिमात्रेणेति । अत एव गीता 1 समोहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ इति । यच्च हिरण्यगर्भायेश्वर्यदानात् अन्येषां दुःखं भवति तत्रापि हिरण्यगर्भादीनामेव वैषम्यं बीजम् । ईश्वरस्य तु परदुःखप्रहाणेच्छा विद्यमानापि भक्तवशतया कुण्ठिता स्वकार्याीय विलम्बतइति सर्व समजसम् । यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैर्घृण्यं च ब्रह्ममीमांसासूत्रेणापाकृतं तत्राप्ययमेवाशयः । लेोकानां विहितनिषिद्धरूपाणि कर्माणि देवानां सुखदुःखसाधनानि अत ईश्वरेण स्वभक्तदेवेषु अपरादाय यत् दुःखं दीयते ऽनपराद्वाय सुखं तदुक्तपारवर्थ्यान मित्तकमिति । स्वप्रयोजनाभावेपि विदुषां प्रवृत्तौ पञ्चशिखाचार्य वाक्य सांख्यस्यं प्रमाणयति । तथा चोक्तमिति । दिविद्वान् स्वयंभूः सर्गादावाविर्भतो विष्णुर्निर्माणचित्तं योगबलेन स्वनिर्मितं चित्तमधिष्ठाय स्वांशेन प्रविश्य कपिलाख्यपरमर्षिर्भूत्वा कारुण्या जिज्ञासवे आासुरये तत्त्वं प्रोवाचेत्यर्थः ॥ न परमेश्वरस्यापरं विशेष प्रतिपादयति सूत्रकारः ॥ स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वेषां पूर्वपूर्वसर्गव्युत्पत्रानां ब्रह्मविष्णुमहेश्वरादीनामपि गुरु: पितान्तर्यामी विद्यया ज्ञानचक्षुः प्रदश्च । कुतः । कालेनानवच्छेदात् । ब्रह्मादोहि द्विपरार्द्धादिकालेनावच्छिचाः कालानवच्छिन्नं गुरुं विना न संभ For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ५१ वन्तीत्यर्थः । 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै' इत्यादिश्रुतिभ्य इति भावः । न च प्रकृतिस्वातन्त्र्यक्षतिः । निमित्तमप्रयोजक प्रकृतीनामित्यागामिस्त्रात निमित्तकारणस्येश्वरादेस्तत्स्वातन्त्र्याविधातकत्वात् । एतदेव व्याचष्टे । पूर्व हीति । अबच्छेदशब्दार्थनाव च्छेदप्रयो. जनेन कालेनापावर्तते न संबध्यते । तात्पयार्थमाह । यथास्यति । अस्य वर्तमानस्य सर्गम्यादी पूर्व प्रकर्षगत्या ज्ञानोत्कर्षप्रास्या स्वतःसिद्ध इत्यर्थः । अत्रेश्वरस्य सर्वजीवपितृत्ववचनात श्रुत्युक्ताग्निविस्फलिङ्ग छान्तानुसारेण च जीवब्रह्मणोरंशांशिभावस्तयोरभेदश्च पितापुत्रवदेवेति भावः । तथा च स्मृतिः । यथा दीपसहस्राणि दीप एकः प्रसूयते । तथा जीवसहस्राणि स एवैकः प्रसूयते ॥ सलिले करकाश्मेव दीपोऽग्नाविव तन्मयः । जीवो मोठयात पृथगबुढो युक्तो ब्रह्मणि लीयते ॥ इत्यादिः । अयं चाभेदो नाखण्डता अपि त्वविभागस्व, अविभागो धचनादिति वेदान्तसूत्रेण जीवानां ब्रह्मण्यविभागलक्षणाभेदस्यैव वचनात् । अविभागश्च दुग्धं जलमभूदित्यादिप्रत्ययनियामकः स्वरूपसंबन्ध आधारतादिवत्, किं वा लक्षणानन्यत्वमिति । अनेन पितृत्वान्तयामित्वरूपेण गुरुत्वेन जीवानामप्यात्मेश्वर इति वेदान्तमहावाक्यार्थापि सूचितः । यो हि यस्यांशी अधिष्ठाता वा भवति स तस्य त्मेति दृष्टं, यथा सूर्यश्चक्षुषः यथा पा जीवो देहस्येति दिक् । ईश्वरशब्दार्थी विस्तरण ध्याख्यात इदानी तत्प्रणिधानं व्याख्यातुमादौ प्रणिधानाङ्गं मन्त्रं दर्शयति । तस्य वाचकः प्रणवः ॥२७॥ तस्येश्वरस्य प्रणवो नामेत्यर्थः । अदृष्टविग्रहो देवो भावयाहो मनोमयः । तस्योंकारः स्मृतो नाम तेनाहूतः प्रसीदति ॥ - For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ ५२ योगवार्तिकम् । दति योगियाज्ञवल्क्यादिभ्यः । अदृष्टविग्रहो ऽदतशरीरो देवः परमात्मा भावयालो भक्तिमात्रयाझो मनोमयो मनस्तुल्यकारणोपाधिशबलो ऽयःशबलाग्निवदित्यादिरर्थः । कर्तव्यविचारोपयोगिनमर्थ पूरयति । वाच्य ईश्वरति । नित्य एव प्रणवेन सहेश्वरस्य वाच्यवाचकभाव इति । श्रद्धातिशयोत्पादनाय संशयपर्वकमवधारयति । किमस्येति । ईश्वरप्रणवयोर्वाच्यवाचकता क्तिः किमस्येश्वरस्य संकेतेनाहायर्यान्योन्याध्यासरूपेण कृता आगन्तुकी यथा पिण्डविशेषे देवदत्तादिनामवाच्यता पितृसंकेतकता तद्वत । अथ वा प्रदीपस्य प्रकाशवत्स्वाभाविकी यावदव्यभाविनीत्यर्थः । विमृष्य सिद्धान्तमाह । स्थित इति । अर्थसंबन्धमेवाभिनति प्रकाशयतीत्यर्थः। स च शक्त्याख्यसंबन्ध आधाराधेयवत्स्वरूपसंबन्धो ऽतिरिक्तपदार्थ एव वास्तु घटादिनाम्बामप्येवं बोध्यं देवदत्तादिनाम्नां तु नैवं यतः पुरुषसंकेतभेदेनार्थभेदा भवन्तीति । संकेतेनेति । अयमस्य पितेत्यादोवं. रूपेणेत्यन्वयः । ननु शक्तिनित्यत्वेपि कदा चित्संकेतभेदादेवदत्तादिशब्दवदर्थभेदापि प्रणवस्य स्यादित्याशङ्कायामाह । सान्तरेष्वपीति । अयं संकेतो लौकिको न भवति अपि तु सर्वज्ञाश्चेतनाशक्तिं पूर्वसिदामनुसृत्यैव संकेतं कुर्वन्तीत्याशयः । संबन्धनित्यत्वे संतिपत्त्याख्यकार्यनित्यत्वं प्रमा. णयति । सम्प्रतिपत्तीति । देवदत्तादिशब्दवद्वाच्यवाचकभावस्यानित्यत्वे कदा चित्संकेतवैपरीत्येन व्यवहारवैपरीत्यपि स्यादित्याशयः । तथा च सति सर्वत्र शब्दार्थ नाश्वासः स्यादित्यामिनः प्रतिजानते अवधारयन्तीति समग्रवाक्यार्थेनान्वयः । प्रणिधानाङ्गमन्त्रं प्रदर्श्य साङ्गप्रणिधानस्य स्वरूपं सूत्रकारो वयति तत्सत्रं पूरयित्वोत्यापति । विज्ञानति । सूत्रेण सहान्वयः ॥ तज्जपस्तदर्थभावनम् ॥ २८॥ सूत्रार्थ व्याचष्टे । प्रणवस्येति । प्रणवजपेन सह ब्रह्मध्यानं प्रणिधानं तच्च वाच्यवाचकभावं ज्ञात्वा कर्तव्यमिति समुदायार्थः । 'प्रणवेन पर ब्रह्म ध्यायीत नियतो यतिरिति स्मरणादिति । प्रणवार्थश्चावान्तरभेदैः श्रुत्यादिषु बहुधोक्तः संपात्तु गारुडोक्तार्थोत्र कथ्यते । यथा गारुडे For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। व्यक्ताव्यक्ते च पुरुषस्तिस्रो मात्राः प्रकीर्तिताः । अर्धमात्रा परं ब्रह्म जेयमध्यात्मचिन्तकैः ॥ इति । प्रणवार्थचिन्तनं च मुख्यतो विविधं, तत्रैकमंशांशिकार्यकारणशक्तिशक्तिमदादाभेदेन तप्तायः पिण्डवविभागलक्षणैकीभावादहं ब्रह्म सर्व खलु ब्रह्मेत्यादिरूपं भवति तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चात्मनोमित्येकीकृत्येत्यादि श्रुतेः । सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेत्यादिश्रुतेश्च । एकः समस्तं यदिहास्ति किं चित्तदच्युतो नास्ति परं ततोन्यत् । सोहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ इत्यादिस्मृतेश्च । अपरं प्रकृतितत्कार्यपुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे आत्मत्वचिन्तनम् । ओमित्येवं ध्यायथ आत्मनं स्वस्ति वः पारायतमसः परस्मात् । अथात आदेशो नेतिनेति नह्येतस्मादिति नेत्यन्य. त्परमस्ति तमेवैकं जानथ आत्मानं आत्मेत्येवोपासीतेति श्रुतेः ॥ प्रकृति पुरुष स्थाप्य पुरुषं ब्रह्मणि न्यसेत् । अहं ब्रह्म परं ज्योतिः प्रसंख्याय विमुच्यते ॥ यः सर्वभूतचित्तजो यश्च सर्वहृदि स्थितः । यश्च सर्वान्तरे * जेयः सोहमस्मीति चिन्तयेत् ॥ इति गारुडादिभ्यश्च । तथा 'आत्मेति तूपर्यान्त याहन्ति चेति ब्रह्ममीमांसासूत्राच्च । अत्र गारुडवाक्ये पुरुषस्य ब्रह्मणि न्यासो लय एव न स्वभेदः ॥ विज्ञानात्मनि संयोज्य क्षेत्र प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ इत्यादिवाक्येषु जीविलापनेन ब्रह्मात्मचिन्तनस्य स्मरणात प्रकृतिस्थापनसाहचर्याच्च । अम्बरदृष्टान्तश्च नाखण्डत्वे * अंशांशिभावस्याभिमतत्वेनात्र सर्वाररिति पाठः साधुरिति भाति । रा० शा॥ For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ १४ योगवार्तिकम् । यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मना । इत्यादिवाक्योक्तस्याग्निवायुजलादिबहुलदृष्टान्तस्य साम्यस्य च विरोधात न्यायानुग्रहेणान्यालयादिदृष्टन्तानामेव बलवत्त्वाच्च । किंतु एकरूपस्यापाधिर्कामथ्याविभानिवृत्तिमात्रे इति, विलापनेन च प्रकृत्या. दिवज्जीवानामनात्मत्वमेव लभ्यते । तदुक्तं मात्स्ये तत्त्वैः संपादितं भुने पुरुषः पञ्चविंशकः । ईश्वरेच्छावशात्सोपि जडात्मा कथ्यते बुधैः । इति । मोतधर्म च ते चैनं नाभिनन्दति पञ्चविंशकमप्युत । डिशमनुपश्यन्तः शुचयस्तत्परायणाः ॥ इति । एतेन प्रतिपुरुषो विलाप्य च्छिष्टं ब्रह्म तस्मिन्नेवाहंभावे वचनाच्च न जीवे मुख्यो ऽहंशब्द इति, धानयोश्चिन्तनयोर्मध्ये प्रथर्माचन्तनमुपासना द्वितीयं तत्त्वज्ञानमिति । ब्रह्मात्मताजानं चाति. दुर्लभ, मोक्षधर्म चोक्तं भवन्तो जानिनो नित्यं सर्वतश्च निरामयाः । ऐकात्म्यं नाम कश्चिद्धि कदा चित्मतिपयते । इति दिक् । ईश्वरप्रणिधानादिति पञ्चम्युक्तमसंप्रज्ञातपर्यन्तयोगहेतुत्वं तत्त्वप्रणिधानस्य येन द्वारेण तदाह । तदस्येति । प्रणिधाना. दिभिश्चैकायो भवति ततश्च परमात्मसाक्षात्कारः ततः परवैराग्यादसं. प्रज्ञातयोग इति शेषः । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशतइति वक्ष्यमाणवाक्यस्वरसात् । उक्तार्थ स्वपितुर्व:क्यं विष्णपुराणस्यं प्रमाणयति । तथा चोक्तमिति । योगजपयोरेकदा न संभव इति योगस्यादान्तयोर्युत्थानकाले जप उक्तः । ननु परमात्मसाक्षात्कारात परवैराग्यं भवतीति यदुक्तं तत्रोपपद्यते आत्मसाक्षात्कारेणैवाभिमानिवृत्त्या परवै| राग्यसंभवादिति । अत्रोच्यते । ब्रह्मज्ञानं ताटस्थ्येनात्र न वितितं किं For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । त्वात्मत्वेनैव, तथा च जीवात्मतत्त्वज्ञानात् बुद्धिपर्यन्तमभिमाननिवृत्तिवत् परमात्मज्ञानात् जीवपर्यन्तेष्वभिमानो निवर्त्तते पञ्चविंशतितत्त्वानि विलाप्यैव सोहमित्यात्मतया ऽधिष्ठानब्रह्मसाक्षात्कारादिति । नन्वेवं जीवस्याप्यनात्मत्वं प्रसक्तमिति चेत्, न । व्यावहारिकपारमार्थिकभेदेनात्मयाभ्युपगमात् । ग्रात्मत्वं हि संघाताध्यक्षत्वं क्षेत्रज्ञत्वं च । तच्चेश्वर - स्यैवास्ति ईश्वरत्ववत्, जीवात्मनां परतन्त्रत्वात् धर्माधर्मादाज्ञातृत्वाच्च । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं बुझाट्यापेक्षिकं च यथा हिरण्यगर्भादीनामीश्वरत्वं तद्वज्जीवानामात्मत्वं बन्धमोक्षभोगादिभागितया सिद्धं लोकव्यवहारगोचरतया च व्यावहारिकमेव । एवमेवात्वं शब्दोपि परमात्मन्येव मुख्यो न तु जीवे, प्रयोगादिषु स्वातन्त्र्याभावेन प्रयत्नात्मत्वादिरूपस्याहमादिशब्दप्रवृत्तिनिमित्तस्य जीवेष्वभावादिति । तथा चोक्तम् । त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृभ्य होज्ञजनताजता ॥ यथा । इति । परमनात्मानम् । यदापि जीवा मुख्यात्मा न भवति तथापि तजज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोतस्तु भवत्येवेति । एतेन व्यवहारपरमार्थभेदादेकात्म्यनानात्मतावादी श्रुतिस्मृतिदर्शनेष्वविरुद्धावित्यपि सिटुम् । अधिकं तु ब्रह्ममीमांसाभाष्ये विज्ञानामृते द्रष्टव्यमिति दिक् । तदिदमीश्वरप्रणिधानाद्वत्यादिसूत्रगणेोक्तमर्थजातं लिङ्गपुराणे स्पष्टं प्रदर्शितम् । 1 अविदायेशस्य योगो नातीतो नाप्यनागतः । नाप्यस्त्यस्मितया चैवं रागेणापि त्रिकालता ॥ कालेषु त्रिषु संबन्धस्तस्य द्वेषेण नो भवेत् । तथैवाभिनिवेशेन संबन्धो न कदा चन ॥ कुशलाकुशलैश्चैव संबन्धो नैव कर्मभिः । भवेत् कालत्रये शंभोरविद्यामतिवर्जनात् ॥ ५५ For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । विपाकैः कर्मणां तस्य न भवेदेव संयमः । कालेषु त्रिषु शर्वस्य शिवस्य शिवदायिनः ।। सुखदुःखैन संस्पृश्यः कालत्रितयवर्तिभिः । तथैव भोगसंस्कारभंगवानन्तकान्तकः ॥ विशेषः परो देवो भगवान परमेश्वरः । चेतनाचेतनोन्मुक्तः प्रपञ्चाखिलात्परः ॥ लोके सातिशयत्वेन ज्ञानेश्वर्य विलोकिते । शिवे नातियत्वेन * स्थिते आहुर्मनीषिणः ॥ प्रतिसगं वस्तुभानं ब्रह्मणोशास्त्रविस्तरम् । उपदेशात्स एष्टव्यः कालावच्छेदवर्तिनाम् ॥ कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः । सर्वेषामपि सर्वशः कालावच्छेदर्जितः ॥ अनादिरेव संबन्धो विज्ञानोत्कर्षयोः परे । स्थितयोरीदृशः शर्वः परिशुद्धः स्वभावतः ॥ आत्मप्रयोजनाभावे परानुयह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः ॥ प्रणवो वाचकस्तस्य शिवस्य परमात्मनः । शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ शंभोः प्रणववाच्यस्य भावना तज्जपादपि । आशु सिद्धिः पराप्राप्या भवत्येव न संशयः ॥ एकं ब्रह्ममयं ध्यायेत्सवं विप्र चराचरम् । चराचरविभागं च त्यजेदहमिति स्मरन् । सप्ताण्डावरणान्याहुरण्डस्यात्माम्बुजासनः । कोटिकोट्ययुतानीशे चाण्डानि कथितानि तु ॥ तत्रतत्र चतुर्वका ब्रह्माणो हरयो भवाः । अत्रानतियित्वेनेति पाठः कल्प्यः । नातियित्वेनेति वेतदर्थक बोध्यमिति । - रा० शा० ॥ For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ ५७ योगवार्तिकम् । सृष्टाः प्रधानेन तथा प्राप्य शंभोस्तु सबिधिम् ॥ असंख्याताश्च रुद्राख्या असंख्याताः पितामहाः । हरयश्चाप्यसंख्याता एक एव महेश्वरः ॥ ब्रह्मेन्द्रविष्णुरुद्राक्षेपि देवैरगोचरम् । आदिमध्यान्तहितं भेषजं भवरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवापि परं पदम् । इति । तदेवं जीवप्रज्ञायाइवेश्वरप्रणिधानादपि प्रज्ञाद्वारा योगस्तत्फलं भोक्षश्च भवतीत्युक्तमिदानी तयोर्मध्ये ईश्वरप्रणिधानस्य मुख्य कल्पत्वं प्रतिपादयितुं तत्र द्वाराधिक्यं सूत्रेण प्रतिपादयति । किं चास्यति । अन्यच्चास्य प्रणिधानिनो भवतीत्यर्थः ॥ तत: प्रत्यकचेतनाधिगमोप्यन्तरायाभावश्च ॥ २८ ॥ तत ईश्वरप्रणिधानात्तत्साक्षात्कारद्वारा तदृष्टान्तेन जीवतत्त्वमप्यनायासेन पूर्णतया साक्षानियताति प्रथमदलार्थः । अपिशब्द आसवतमसमाध्यपेक्षया। यापि प्रति प्रतिवस्तु अञ्चति अनुगच्छतीति व्युत्पत्त्या उसंकुचितसर्वानुगतः परमात्मैव मुख्यः प्रत्यक्शब्दार्थः । 'प्रत्यक प्रशान्तं भगवच्छब्दसंनं यद्वासुदेवं कवयो वदन्ती त्यादिष्वपीश्वरे प्रत्यक्प्रयोगदर्शनाच्च । तथापीश्वरादिशब्दवदेव प्रत्यकशब्दोपि जीवे गौणो विभुत्वात् । अत एव प्रकृतिव्यावर्त्तनाय चेतनेत्युक्तम् । यदि च प्रत्यक्शब्दः पश्चिमवाची तथापि सर्वप्रलयावधिभते ब्रह्मण्येव मुख्यो ऽन्यत्र गौण दति। अन्तरायाभाव एकायतासामान्यस्यैव फलमिति वक्ष्यते 'तत्प्रतिषेधार्थमेकतत्त्वाभ्यास'इति सूत्रेणेत्यतो विशिष्येश्वरप्रणिधानस्यान्तरायाभावफलकत्ववचनमनुवादकतया व्याचष्टे । एतावदिति । अनुवादस्य च फल. माधिक्येन विघ्ननिवर्तकत्वलाभः । 'तस्य ह न देवाश्च नाभत्या ईशत आत्मा ह्येषां स भवतीति श्रुत्या ब्रह्मात्मतादर्शन इच्छाविघाते देवादीनामप्यसामर्थ्यप्रतिपादनादिति । अत एवोक्तं नारदीयादिष्वपि । तस्मान्ममुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः । For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ १८ योगवार्तिकम् । चित्तेन चिन्तयानेन वञ्च्यते ध्रुवमन्यथा । धत्ते पदं त्वविता यदि विघ्नर्भि इत्यादि । स्वरूपदर्शनमिति । अस्य प्रतीचो जीवस्य यत्तात्त्विकं रूपं तस्य साक्षात्करोपि भवतीत्यर्थः । अन्यप्रणिधानेनान्यसाक्षात्कार ऽदृष्टद्वारवत, दृष्टद्वारमध्यस्तीति प्रतिपादयत्रेव स्वरूपदर्शनं विवृति । यति । बुद्धेः प्रतिसंवेदी बुद्धित्तिप्रतिबिम्बोदाही तत्साक्षीति यावत् इदं च जीवब्रह्मणोरत्यन्ताभेदनिराकरणाय वैधर्म्यमुक्त, यथैवेश्वरः शुद्ध्या. दिगुणकस्तथायपि यो बुद्धः साक्षी पुरुष इत्येवमधिगच्छति अवधारर्यात पुरुषत्वाविशेषादित्यर्थः । पुरुषश्चेतनः शुद्धः पापपुण्यविर्जितः प्रसवो निर्दुःखः केवाश्चन्मात्रो ऽनुपसर्गो जात्यायुभोगहित इति । तदेतदुक्तं नारदीये। मायाप्रवर्तके विष्णो दृढा भक्तिः कृता नृणाम् । मुखेन प्रकृर्भिवं स्वं दर्शयति दीपवद् ॥ इति। यद्यपि अंशिस्वरूपावधारणेनांशस्वरूपावधारणवदंशस्वरूपावधारणेनाशिस्वरूयावधारणं भवति अंशांशिनोरेकस्वरूपत्वस्यार्गिकत्वात, प्रत्युत ईश्वरस्यावाङ्मनसगोचरतया स्वतत्त्वसाक्षात्कारादेव तद नुसारेणेश्वर विवेकः संभवति नान्यथा। तथा च अतिरपि । 'यदात्मतत्त्वेन | तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्यदित्यादिः । तथापि जीवस्य पूर्णत्वनित्यत्वादयंश ईश्वरानुसारेणैव सुखेन ज्ञातुं शक्यतइत्याशयः । अत एव 'तत्त्वमेव त्वमेव तत्' इत्यादिश्रुतयः परस्परमेवावैधर्म्यलक्षणाभेदं प्रतिपादयन्ति। अन्योन्यदृष्टान्तेनान्योन्यधर्माणामन्यान्यस्मिन् अवधारणायान्तरायस्वरूपप्रतिपादकं सूत्रमवतारयति । अथेति । व्याध्यादेरन्तराय त्वोपपादनाय सूत्रे चितविक्षेपा इति वदिष्यति, तस्य व्याख्यानार्थ भाष्ये वक्रोक्तिः । विक्षेपाः विक्षेपकाः । सामान्येन दत्तोत्तरं विशेषसंख्याभ्यां पुनः पृच्छति । के पुनरिति । व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ - योगवार्तिकम् । भमिकत्वानवस्थितत्वानि चित्तविक्षे पास्ते ऽन्तरायाः ॥ ३० ॥ चितविक्षेपक्रतयैतानि ते पूर्वसूत्रोक्ता अन्तराया इत्यर्थः । व्याचष्टे । नवेति । अन्वयव्यतिरेकाभ्यां चित्ते विक्षेपकत्वमेषां साधति । सहैतइति । समकालानाकलनेन सहेत्युक्तम् । एतेषामव्यवधानेनैव व्याधादिगोचरा वा निवृत्त्यपायगोचरा वा चित्तस्य वृत्तयो भवन्ति योगधं. शिका इत्यर्थः । व्याध्यादीवव क्रमेण व्याचष्टे । व्याधिरिति । शरीरधारकत्वात् धातूनां वातपित्तानां रसानामाहारपरिणामानां करणानां चक्षु. रादिमनादीनां च वैषम्यं विसदृशभावो व्याधिः । अकर्मण्यता योगानुष्ठानाक्षमता । आमवातादिना देहस्याक्रर्मण्यत्वेपि वित्तस्य योगाविरोधाच्चित्तस्येत्युक्तम् । संशयाकारमाह । स्यादिति । इदं गुरुशास्त्रोक्तं जानतत्साधनादि । अभाव नमननुसंधानम् । कायगुरुत्वं कफादिना चित. गुरुत्वं तमसा, ताभ्यां हेतुभ्यामपत्तिः समाधिसाधनाननुष्ठानम् । संप्र. योगात्मा सविकर्षजन्यो गर्धा ऽभिलाषः । विपरीतं ज्ञानं गुवादिमिता. र्थविपरीतनिश्चयः । समाधिभूमेरिति । वयमाणानां मधुमत्यादिभूमीनामेकतमस्या पि साधनानुष्ठाने ऽप्यलाभ इत्यर्थः । अप्रतिष्ठालाभेपि भ्रंशः । ननु लाभोतरं भ्रंशे का ततिरित्याशङ्कायामाह । समाधिपतिलम्भे होति । प्रतिलम्भो निष्पत्तिध्ययसाक्षात्कार इति यावत् । अयं भावः । साक्षात्कारपर्यन्तमेव चित्तस्य तत्तदम्यवस्थानमपेक्षितमतो ऽस्तसाक्षाकारस्य योगारूढस्यापि अंशो ऽनस्थितत्वमेव भवतीति । 'आरूढयो. गोऽपि निपात्यते ऽधः सङ्केन योगी किमुताल्पसिद्धि' रित्यादिस्मृतिश्चात्र प्रमाणमिति । एतेषां तान्त्रिकान संज्ञाभेदानाह । एतइति । न केवलमेते व्याध्यादयो योगान्तराया अपि तु दुःखादिरूपेष्वन्तरायान्तरेष्वपि हेतवो भवन्तीत्याह ॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥ दुःखादीन्यत्र क्रमेण व्याचष्ठे । दुःमिति । आत्मानं स्व संघात For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ ६० योगार्तिकम् । मधिकृत्य वर्ततइत्याध्यात्मिक, तच्च विविध शारीरं मानसं च । शारीर व्याध्यादिनितं मानसं कामादिनम् । भूतानि प्राणिना व्याघ्रादीन लतीकृत्य जायतइत्याधिभौतिक व्याघ्रायत्यम् । देवानधिकृत्य जायत. त्याधिदैविकं शीतोष्णायुयमित्यर्थः । यद्यपि सर्वमेव विपतोदवं दुःखं मानस तथापि प्राधान्येन मनोविकारजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वविभागः विषयगतदुःखेषु चिवितेपाणामहेतुत्वात् दुःखसामान्यस्य त्रिधा विभागो न घटने घटपटादिदुःखानामसंग्रहात, एवमन्यत्रापि । दुःखसामान्यलक्षणमाह । येनेति । क्षोभश्चाञ्चल्यम् । यदङ्गानीति । अङ्गकम्पाङ्गमेजयत्वमिति । प्राणेति । पुरुषप्रयत्नं विना स्वयमेव प्राणो यद्वाझं वायुमतिशयेनाचामति पिबति शरीरान्तः प्रवेशात स श्वासनामा विकार इत्यर्थः । कोठामुदरस्यं वायुं निःसारयति बहिः करोति । शेषं पूर्ववत् । सूत्रवाक्याथ व्याचष्टे । एतति । विक्षेपसहभुवो व्याध्या. दिवितेपोवाः । तत्र हेतुमाह । विक्षिप्तेति । वितेपानन्तरमेव जायन्ते वितेपनिवृत्ती निवर्तन्तइत्यर्थः । नन्वतेन्तरायाः सकार्याः किमी. श्वरप्रणिधानमानिरस्या अथ वा अन्योपायेनापि निरसितुं शक्या इत्या. काकायामुत्तरं प्रयच्छति सूत्रान्तरावतारणाय । अथैतइति । अथ विक्षे. पोत्पत्त्यनन्तरमेते विक्षेपा अभ्यासवैराग्याभ्यामित्यादिसूत्रोक्ताभ्यां सामा. न्याभ्यामेवाभ्यासवैराग्याभ्यां निरस्या न त्वीश्वरप्रणिधानादेति नियम इत्यर्थः । एतत्प्रतिपादकतयोत्तरसत्रमवतारयति । तत्रेति । तयोरभ्यास. वैराग्ययोर्मध्ये उभ्यासविषयं जीवेश्वरादिसाधारणं पिण्डीकृत्योपसंहरन् इदं मयोक्तं वदयमाणसूत्रेणाहेत्यर्थः । यदि हीश्वरप्रणिधानमेव केवलम. न्तरायाभावहेतुरिति वक्ष्यमाणसूत्रार्थः स्यात्तदा एकतत्त्वाभ्यास इति सामान्योपसंहारो न युज्येत निस्संदेहार्थमीश्वराभ्यास इत्येव वक्तुं युक्त त्वादिति भावः ॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ एकं स्थूलादि किं चित् । यत्तु एकतत्त्वशब्देनात्र परमेश्वर एवोक्त | इति तत्र । बाधकं विना सामान्यशब्दस्य विशेषपरत्वानौचित्यात् । For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । વળ पूर्वसूत्रप्राप्तत्वेन पैौनरुक्त्यापत्तेश्च । सर्वमेव चित्तमेकार्य नास्त्येव विक्षिप्तमित्यागामिभाष्यानुपपत्तेश्चेति । उक्तयोर्वि ते पैकायतयोर्व त्यमाणपरिकर्म गरचे |पपत्तये चित्तस्य स्थिरतां साधयिष्यन् चित्तस्य क्षणिकत्वादिकं दूषयति । यस्य त्विति । यस्य तु वैनाशिकस्य मते चित्तं प्रत्यर्थनियतमर्यादर्थान्तरं न गच्छति तथा प्रत्ययमात्रं निराधारवृत्तिमात्रं तथा क्षणिकं च भवति तस्य मते सर्वमेव चित्तमेकाग्रमते विक्षिप्तचित्तानुपपत्तिरित्यर्थः । तदनुपपत्तौ च तेषां स्वशिष्येभ्यः स्वशास्त्रेषु समाध्यपदेशो विफल एवेति भावः । एकस्य चित्तस्य क्रमेण नानार्थविषयकत्व स्वीकारे तु नायं देोष इत्याह । यदि पुनरिति । ततः किमित्यत आह । अतो नेति । यो ऽपि वैनाशिकविशेष उक्तदोषपरिहाराय मन्यते सदृशप्रत्ययप्रवाहरूपतैव चित्तस्यैकाग्रता प्रवाहमध्ये विसदृशत्वं च विक्षेप इति तस्य मतं येोपीत्यादिनानूय विकल्प्य दूषयति । तस्येति । मतइति शेषः । क्षणिकत्वादिति । अत आश्रयाभावेनैकायतानुपपत्तिरिति शेषः । नन्वतीतानागतवर्त्तमानासु सदृशप्रत्ययव्यक्तिषु त्रित्वादिवद्वद्यासज्यवृत्तिरेकाग्रता भवत्विति चेत्र । अन्यान्यासमानकालीनेषु व्यासज्यवृत्तित्वासंभवात् । क्षणिकवादिनां सामान्यधर्माभावेन सादृश्यस्य दुर्वचत्वाच्चेति । प्रवाहांशस्य प्रत्येकव्यक्तेरित्यर्थः । दूषयति । स सर्व इति । स सर्वः प्रवाहांशः सदृशप्रत्ययप्रवाहान्तःपाती वा विसदृशप्रत्ययप्रवाहान्तः पाती वा भवतु उभयथैव एकाग्रः चित्तस्य प्रत्यर्थनियतत्वादित्यादिरर्थः । अतः स्वसिद्धान्तमुपसंहरति । तस्मादिति । अवस्थितं स्थिरम् । परमते दूषणान्तरमाह । यदि चेति । स्वभावभिनत्वेन नित्यभिन्नत्वेन त्वयाभ्युपगताः प्रत्यया येकचित्तानः श्रिताः स्युरित्यर्थः । अथशब्दः प्रश्ने । अन्य प्रत्ययदृष्टस्येति । तन्मते चित्तातिरिक्तात्माभावादुक्तम् । उपचितस्य अर्जितस्य कर्माशयस्यादृष्टस्येत्यर्थः । नन्वेकसंतानोत्पवत्वेनानुभव संस्कार स्मृत्यादीनां कार्यकारणाभावाभ्युपगमेनायं दोषः परिहर्त्तव्य इत्याशङ्कायामाह । समाधीयमानमिति । गोमयं पायसं गव्यत्वादित्यादि न्यायमतदूषणं समाधीयमानमप्याक्षिपति तिरस्करोति । तख्यायापेक्षयाप्येतद्वषणो दुरणन्याय ग्राभा I ܘ For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सौभत इत्यर्थः । तत्र हि गव्यत्वं हेतुः प्रसिदो ऽस्ति, अत्र त्वेकसतानी. यत्वरूपो हेतुरप्यसिद्धः संतानस्यैकतानिर्वाहकजात्यायनभ्युपगमार्दाित भावः । दूषणान्तरमाह । किं चेति । स्वस्य बौद्धस्य य आविषयका. नुभवस्तस्याप्यपलापश्चित्तस्य प्रतिक्षणमन्यत्वे सति प्रसज्यतइत्यर्थः । पृच्छति । कमिति । उत्तरं, यदिति । अव्ययमहमा विशेषणम् । तथा चयोहमद्रातं सोहं स्पृशामीत्यादिप्रन्यये ऽहमिति यः प्रत्ययांशः सं सर्वस्य प्रत्ययस्य दर्शनस्पर्शनादिरूपस्यान्योन्यभेदे सति तदाश्रये प्रार्यान मिण अभेदाकारतया ऽनुभासदो ऽस्तीत्यर्थः । आत्मानुभवं व्या. ख्याय तदपहवं व्याचष्टे । एकप्रत्यति । अयं चैकप्रत्यविषयः प्रत्ययव्यक्तिमात्रगोचरको भवन्मने ऽतो भेदाकाराहमिति प्रत्ययः कथं भव. न्मते ऽत्यन्तभिनेषु क्षणिकचित्तेषु विषयत्वेन वर्तमानः सामान्यमेक विषयीकुर्यादित्यर्थः । सर्वप्रत्ययानुगतर्मिणः स्थिरचित्तस्यानभ्युपगमा. दिति भावः । ननु अभेदाकारो ऽहंप्रत्यय एवाप्रामाणिक इति, तत्राह । स्वानुभवेति । अभेदात्मा अभेदाकारः । ननु यत्सत्तत् क्षणिकमिति सत्त्वेन क्षणिकत्वानुमानादुक्तप्रत्ययों बाधनीयस्तत्राह । न च प्रत्यक्षेति। माहात्म्यं स्वार्थसाधकत्वं न तोदिशन्यप्रमाणान्तरेणाभिभूयते प्रतिबयते उपजीव्यजातीयत्वेनाबलवत्त्वादित्यर्थः । शङ्कः पीत इत्यादिप्रत्यक्षं तु तर्कयोगेन बलवतानुमानेनैव बाध्यते । एवं देहायात्मताप्रत्यक्षपि निर्णीतप्रामाण्येन शास्त्रेण संदिग्धप्रामाण्यतया दुर्बलं बाध्यतइति । ननु चित्तातिरिक्तात्मानभ्युपर्गामनामयं दोषो न चास्तिकानाम् अहंप्रत्ययस्य स्थिरात्मविषयकत्वाभ्यपगमादत स्वमते कथं चित्तस्यैर्य सिद्धिरित चेत्, पूर्वोक्तास्मृतिसंस्कारयोरेकाश्रयतानियमादित्यवेहि । तदिदं चित्तस्यैर्यमुपसंहरति । तस्मादिति । परिकर्मापदेशान्यथानुपपत्त्यापि चित्तस्थैर्यमनुमीयते इत्याह । यस्योत । हेतुगर्भविशेषणेन, यस्य स्थिरचित्तस्येदमागामिसूत्रवयमाणपरिकर्मचित्तप्रसाधनं स्थितिदायहेतुः परिष्कार: शा. स्त्रेषु निर्दिश्यतइत्यर्थः । सूत्रान्तरमुत्यापयितुं पृच्छति । कमिति । किमुपायकं किंस्वरूपं किंफलं वा परिकर्म भवतीत्यर्थः । । For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ योगवार्तिक । अत्र सूत्रेणो त्तरम् । मैत्रीकरुणामुदितोपेक्षाणां सुखदःखपुण्यापुण्यविषायाणा भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ प्रसादनं स्थितिनिबन्धनमित्यागामितृतीयसूत्रस्थेनान्वयः । अन्यथा तत्र सूत्रे वाशब्दवैयात् । निबन्धनत्वं च स्थित्यभ्रंशहेतुत्वं तच्च स्थितितुश्रदादाप्रतिबन्धद्वारा तत्रैव आगामिसूत्रे भाष्यव्याख्यानात् । श्रद्धावीर्यस्मृतिसमाधीनामेव स्थितिहेतूनामुक्तवाच्च । अत्र सुखादिशब्दस्तद्वाहुल्यलाभाय धर्मधर्म्यभेदात्सुखितावावी । भावना चोत्पादनं प्रसादनं समाधिप्रतिबन्धकरागद्वेषाधर्मादिमलापसारणं तेोयादिप्रसाददित्यर्थः । तत्र सर्वेति । मैत्रों सौहादी करुणां निरूपधिपरदुःखप्रहाणेच्छां मुदितां प्रोतिमुपेतामौदासीन्यं, सर्वत्र भावोदित्यन्वयः । भावनानां चित्तप्रसाद द्वारमाह । एवमस्येति । शुक्लः पापासंभिवः ततो धर्मः, इतस्तमःक्षये चित्तं निर्मलं भवतीत्यर्थः । अदृष्टद्वारकत्वं चैतन्मुख्यत उक्तं रागद्वेनिवृत्तिरूपदृष्टद्वारकत्वमपि बोध्यम् । तदुक्तं गीतायाम् । रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवावधेयात्मा प्रसादमधिगच्छति ॥ प्रसवचेतसो झाशु बुद्धिः पर्यवतिष्ठते । इति । ननु चित्तस्य प्रसादाख्यपरिकर्मणैव किं कार्यमित्यांकालायामाह । प्रसत्रमिति । प्रसवं चित्तमेकायं भूत्वा स्थिरपदमभ्रंशयोग्यता लभतइत्यर्थः । तिपदमिति पाठे स्थितिः स्थमित्यर्थः। एवं सर्वत्र । प्रसादस्य साधनान्तरमाह ।। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ वाशब्दाप्यर्थे। आभ्यामपि चित्तस्य प्रसादनं कुर्यादित्यर्थः । नासिकापुटाभ्यासित । एकतरपुटेनेत्यर्थः । प्रयत्र विशेषादिति । सूत्मरूपेण योगशास्त्रोक्तरीत्या, वमनं रेचनमित्यर्थः। विधारणं कुम्भकं तच्चाात्पर णानन्तरमिति बोध्यम् । रेचनोत्तरं परणं विना विधारणासंभवात् । For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । प्राणायाम इत्युत्तराच्च । 'प्राणायामश्च विजेयो रेचकपूरककुम्भका' इत्या. दिस्मृतिभिस्त्रयाणामेव सिलतानां प्राणायामत्वकथनादिति । प्राणायाम इति । एतट्टयं परणगर्भ प्राणायाम इत्यर्थः । प्रच्छर्दनविधारणे व्याख्याय समयसूत्रार्थमाह । ताभ्यामिति। स्थितिं भावयेत् । प्रसादद्वारेति शेषः । अत्र प्राणायामो यमादिनिरपेक्ष एवोत्तमाधिकारिणो योगसाधनतयोक्तः । द्वितीयपादे च मन्दाधिकारिणो व्युत्थितचित्तस्य यमाग्रष्टाङ्गमध्ये प्राणायामो वक्तव्य इत्यानरुक्त्यम् । तथा च स्मृतिः । 'प्राणायामैर्द हेदोषान् धारणाभिश्च किल्विष' मिति । प्रसादापेक्षया तिनिबन्धनं परिकमान्तरमाह। विषयवती वा प्रत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५॥ प्रकृष्टा वृत्तिः प्रवृत्तिः साक्षात्काररूपा, विषया गंन्धादयः पञ्च विषयत्वेनास्याः सन्तीति विषयवती । सा च स्वसाधनादुत्पत्रा स्वाविषयपि विवेकपर्यन्तेषु श्रद्धादाप्रतिबन्धहेतुतया स्थितिप्रयोजिका भवतीत्यर्थः । वाशब्दः समुच्चये आवश्यकतया भाष्ये वाच्यत्वात् । अत्र च मनस इति वचनात् मनश्चित्तयारकति बोध्यम् । विषयवतीं प्रति पञ्चप्रकारां दर्शति । नासिकायति । नसिकाये गन्धोपलब्धिस्थाने धारणां कुर्वतो योगिनो यो दिव्यगन्धसाक्षात्कारो ऽल्पेनैव कालेन भवति सा गन्धप्रतिरोत तान्त्रिकपरिभाषा । एवं सर्वत्र व्याख्येयम् । ताल्वादयो रूपापलब्धिस्थानमिति शास्त्रप्रामाण्यादवधारणीयम् । स्थितिनि. बन्धनीति व्याचष्टे । चित्तं स्थिती निबधन्तीति अर्थान्तरेष्वतिसत्मेषु दृढस्थितियोग्यं कुर्वन्ति संस्कारद्वारेत्यर्थः । अन्यच्च कुर्वन्तीत्याह । संशय. मिति । शास्त्रीयान्तरे संशयं निराकुर्वन्तीत्यर्थः। संशय विधमनप्रकार च वयति । समाधिप्रज्ञायामिति । समाधौ जायते या प्रज्ञा सत्त्व. पुरुषान्यतासाक्षात्कारस्तत्र वक्षमाणवैराग्यद्वारोपकुर्वन्ति चेत्यर्थः । एते. नेति । यतो रूपप्रवृत्तिर्विषयवती एतेन हेतुना रूपप्रधानत्वाच्चन्द्रादि. प्रवृत्तयो ऽपि स्थितिहेतुतया शास्त्रान्तरेषच्यमाना अस्यामेव विषय. - - For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ योगार्तिकम् । वत्यां प्रवेशनीया इत्यर्थः । अतो न न्यनतेति भावः । संशयं विध. मन्तीति यदुक्तं तत्र शङ्का निराकुर्ववेव तद्विवति । यद्यपि हीति । तैस्तैः शास्त्रैः स्वानुमानैराचार्यापदेशैश्च निर्णीतमर्थतत्त्वं परमार्थभूतमेव भवती,ति निश्चयान तत्र संशयः संभवतीति शेषः । संशयमुपपादति । तथापीति । यावच्छास्त्रार्थ क्रदेशः स्वकरणैश्चक्षुर्मनादिभिर्न साताक्रियते तावत्सर्व शास्त्रादि परोक्षमिव व्याजोक्तिवत् संदिग्धतात्पर्यक भवति इत्यतो नापवादिषु निश्चयं जनयतीत्यर्थः । तात्पर्यसंशयाहितो हि संशयो निर्णीते ऽप्यर्थ भवति । अत एव शास्त्रमलके ऽनुमा. नेपि संशयो भवतीत्याशयः । संशयमुपपादन तद्विधमनप्रकारमाह । तस्मादिति । उपोद्वलनमत्र पूर्वावधृततात्पर्य संशयापसारणं, तत्र शास्त्रेषु श्रद्धीयते इदमित्यमेवेति विश्वस्यतइत्यर्थः । एतदर्थ निश्चयाख्यश्रद्धोत्पादनार्थ समाधिप्रज्ञायाः श्रद्धा द्वारीभवतीति यदुक्तं तद्विवृणोति । अनियतास्विति । अनियतासु अव्यवस्थितासु चित्तवृत्तिषु मध्ये तत्तद्गन्धादिप्रवृत्त्या गन्धादीनां दोषदर्शनात् तद्विषयके वशीकारसंज्ञावैराग्ये जाते सति विक्षेपहासात् तस्यतस्योत्तरभूमिरूपस्यार्थस्य साक्षात्काराय चित्तं समर्थ स्यादित्यर्थः । वैराग्यस्य द्वारं वितेपाख्यप्रतिबन्धनिवृत्तिं स्वयं विवृणोति । तथा च सतीति । वशीकारसंज्ञावैराग्ये च सतीत्यर्थः । चित्तस्यैर्य निबन्धनं परिकर्मान्तरमाह ॥ विशोका वा ज्योतिष्मती ॥ ३६ ॥ विगतः शोको यस्या इति विशोकेति हेतुगर्भविशेषणं तथा च | यता विशोका अतो वक्ष्यमाणज्योतिष्मती श्रेष्ठा स्थितिहेतुरित्यर्थः । द्विविधां विशोकां विवृणोति । हृदयेत्यादिना एषा द्वयी विशोकेत्यत्तेन । हृदयपुण्डरीकालम्बने चित्तं धारयतो या बुद्धिसंवित्तत्साक्षात्कारो भवति यच्च वयमाणरीत्या ऽस्मितामात्रमस्मीत्येतावन्मात्राकार चित्त भवति एषा द्वयी विशोका ज्योतिष्मतीत्युच्यते इत्यन्वयो भवियति, तत्र बुद्धिविदि ज्योतिष्मतीसंज्ञाया अन्वर्थतामाह । बदिसत्त्वं For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ હૃદ योगवार्तिकम् । I हीति । बुद्धिरूपं सत्त्वं भास्वरं स्वपरप्रकाशकं तेजेावत् आकाशर्वाद्वभु च भवति तत्र बुद्वैा स्थितिवैशारदद्याद् निर्मलैकाय्यात् बुद्धिप्रवृत्तिः सूर्यादि - प्रभान्तसदृशाकारेण विकल्पते विशेषेणेोत्पदातइत्यर्थः । अतो विषयस्य ज्योतिष्मत्वेन विषयिणी प्रवृत्तिरपि ज्योतिष्मतीति भावः । अत्र चान्तःकरणस्य विभुत्वमाचार्येण सिद्धान्तितम् । अन्तःकरणस्य चेयं योगशास्त्रोक्ता प्रक्रिया । उदरोरसोर्मध्ये यत्पङ्कं तिष्ठत्यधेोमुखमष्टदलं तद्रेचकप्राणायामेनेोर्ध्वमुखं कृत्वा तस्मिन्रालम्बने चित्तं धारयेत् । तत्र हि चित्तं तिष्ठति । तद्यथा । पदूमध्ये सूर्यमण्डलमकारो जागरितस्यानं तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानं तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानं तदुपरि परं ब्रह्म व्योमात्मकं नादस्तुरीयस्थानमस्ति यमईमात्रमुदाहरन्ति योगिनः । तत्कर्णिकायां विष्कग्व्यापिशाखासहस्रवत्या मनोवहनाड्या मूलं तिष्ठति तस्या अलाबुलतिकायाइव ऊर्ध्वमुखी एका शाखा सुषुम्नेति गीयते तथा च शाखारूपया ब्रह्मनाया बाह्यान्यपि सूर्यमण्डलानि प्रोतानि सैव मनोवहा नाडी चित्तस्थानं भवति तस्यां चित्तं धारयतो योगिनश्चित्तसाक्षात्कारो जायते इति । तथास्मितायामिति । अस्मिता ऽत्र नाहंकारः किं त्वात्मतत्त्वं तमणुमात्रमात्मानमनुविद्येत्युत्तरवाक्यात् । अस्मितान्मताहन्तानां पर्यीयत्वाच्च । भावप्रत्ययश्च निर्विशेषसामान्यमात्रताबोधनाय प्रयुक्तः । तथा चास्मितायां विविक्तचिन्मात्रे पुरुषे समापत्रं तदूपतापत्रमत एवं निस्तरङ्गमहोदधिकल्पं पुरुषाकारत्वात् स्वयमपि तत्कल्पं तथा शान्तं शोकादिनिमित्तक्षोभरहितमनन्तं सर्वतोनावृतमस्मितामात्रमस्मीत्येतावन्मात्राकारमन्याकारताशून्यं भवतीत्यर्थः । आत्मनश्चिज्ज्योतिर्मयत्वात् तदाकारस्य ज्योतिमत्त्वं स्पष्टमेवेति पुननैोक्तम् । नन्वनेनैवात्मसाक्षात्कारेणैव कृतार्थत्वात् कथमस्य स्थितिशेषतयेोपन्यास इति चेत् न । कृतात्मसाक्षात्कारेखापि ज्ञाननिष्ठया परवैराग्यार्थमभ्यासापेक्षणादिति, गन्धादिप्रवृत्तिभ्यश्चायमस्मिताप्रवृत्तेर्विशेषो यगन्धादिप्रवृत्तयो ऽर्थान्तरेषु चित्तस्यैर्यतवो ऽस्मिताप्रवृत्तिस्तु स्वविषयएवेति । अपि जीवात्मसाक्षात्कारस्य ܘ For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ योगार्तिकम् । परमात्मनि चित्तस्थितिहेतुत्वमस्तीति । अस्मिताशब्दार्थ पूर्वाचार्यमुखेन विवृणोति । यत्रेमिति । अणुमात्रं सूत्मतममनुविन श्रवणमननाभ्यामवधार्य अस्मीत्येतावन्मात्राकारेण साक्षात्करोतीत्यर्थः । एषा दृयोति । विषयवती अस्मितामात्रा चेति द्विविधा विशोका ज्योति. प्मतीत्युच्यते शास्त्राद्धः । अनया योगिनश्चित्तं तियेोग्यतां प्राप्नोती. त्यर्थः । ननु गन्धादिप्रवृत्तिवदिसंविदोपि विषयवतीत्वे पर्वमत्रेणैव तद्हणं युमिति चेत्, न । गन्धादिपञ्चश्व विषयशब्दस्य मुख्यत्वातत्प्रवृत्तेरेव मुख्यविषयवत्याः पूर्वपत्रेणोक्तत्वात् बुद्धी च पुरुष साक्षितया विषयशब्दो गौण एव, असङ्गस्य पुरुषस्य बुद्धिवढन्धाभावेन सिधात्वा. योगात् । अतो बुद्धिसंविदा गौणं विषयव त्व मत्र सूत्रे प्रोक्तमिति विशो. कत्वं चास्मितासंवेदः सातादेवास्ति 'तरति शोकमात्मविदिति श्रुतेः । बुद्धिसंविदस्तु विशोकत्वं संकल्पसिया किं वा विवेकल्यातिद्वारेति बोध्यम् । चित्तस्थैर्यकारणं परिकमान्तरमाह ॥ वीतरागविषयं वा चित्तम् ॥ ३७ ॥ व्याचष्टे । वीतेति । वीतरागं यत्सनकादीनां चित्तं तदेवालम्बनं तेनोपरक्तं तडारणया तदाकारतापवं योगिचित्तं विरक्तं सदा. लम्बनान्तपि स्थितियोग्यतां लभतइत्यर्थः । तथैव परिकमान्तरमाह ॥ . स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥ स्वप्नज्ञानं स्वप्नरूपं ज्ञानं तदालम्बनकं चित्तं प्रपञ्चज्ञाने स्वप्नदृष्टिच्चितमिति यावत् । तथा चोक्तम् । दीर्घस्वप्नमिमं विद्धि दीर्घ वा चित्तविभ्रमम् । इति। इयं च दृष्टिः कामदुघत्वादिगुणैर्वाचि धेनुदृष्टिवत क्षणभङ्गु. रविषयकत्वादिगुणैर्जाग्रत् ज्ञाने स्वप्नदृष्टिरूपेति। एतदपि वैराग्यद्वारा चित्तस्यैर्यहेतुरित्याशयः । निद्राज्ञानालम्बने चेति । निद्रारूपं ज्ञानमेवालम्बनं * विषयवतीत्वमिति पाठान्तरम् । For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ દ योगवार्तिकम् । यस्य तत्तथा सर्वजीवेषु विस्मृतात्मकेषु सुषुप्तदृष्टिर्माच्चित्तमिति यावत् । तदुक्तम् ब्रह्मादयं स्थावरान्तं च प्रसुप्तं यस्य मायया । तस्य विष्णोः प्रसादेन यदि कश्चित् प्रमुच्यते । चराचरं लयइव प्रसुप्तमिह पश्यताम् । किं मृषा व्यवहारेषु न विरक्तं भवेन्मनः ॥ इति । भाष्यं च सुगमम् 1 यथाभिमतध्यानाद्वा ॥ ३८ ॥ किंबहुना यदेवाभिमतं हरिहर मूत्यादिकं तदेवादी ध्यायेत् तस्मादपि ध्यानात्तत्र लब्धस्थितिकस्य चित्तस्यान्यत्रापि विवेकपर्यन्त. सूक्ष्मेषु विनैव साधनान्तरं स्थितियोग्यता भवतीत्यर्थः । इत्थमेव व्याचष्टे । यदेवेति । परिकर्मनिष्पत्तेर्लक्षणमाह ॥ परमाणुपरममहत्त्वान्तोस्य वशीकारः ॥ ४० ॥ अस्य परिकर्मितचेतसुः । परमं महत्त्वं येषां पुरुषादीनां ते परममहत्त्वाः । व्याचष्टे । सूक्ष्मइति । सूक्ष्मेल्पपरिमाणे चित्तस्य निवेशनमवस्थानमभीप्सोरित्यर्थः । लभते योगीति शेषः । स्थूलइति । स्यूले महत्परिमाणे ऽन्यत् पूर्ववत् । एवं तामिति । एतत् स्थूलसूक्ष्म रूपं कोटिद्वयं पक्षद्वयं चरतो ऽस्य चित्तस्य यो ऽप्रतिघातः केनाप्यप्रतिबद्धता स वशीकारश्चित्तस्य विधेयत्वं भवतीत्यर्थः । परशब्दादपरोऽपि वशीकरोस्ति दोषदर्शनजन्यो वशीकारसंज्ञारूप इति भावः । तदपेक्षयास्य परत्वे हेतुमाह । तद्वशीकारादिति । तस्माद्वशीकारात्परिपूर्ण समाप्तस्यैर्यसाधनाकाङ्कं चित्तमभ्यासान्तरसाध्यं परिष्कारं नापेक्षतइत्यर्थः । वशीकारसंज्ञावैराग्यानन्तरमपि तु चित्तमभ्यासकृतं वशीकारमपेक्षतएवेति तदपरं निकृष्टमिति भावः । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगसाधनमभिहितं * संचरत इति पाठान्तरम् । For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सामान्यतेो योगद्वितयं च प्रोक्तमतः परं योगयोः फलं वक्तव्यं, तत्रादौ संप्रज्ञातस्य फलं ध्यानादिव्यावृत्तं प्रतिपादयन्सत्रमवतारयति । अर्थात । अथशब्दः प्रश्ने । समापत्तिः सम्यगालम्बनाकारत्वापत्तिः प्रत्यक्षत्तिरित्यर्थः । चित्तस्य चेयं प्रज्ञाख्यावस्या संप्रज्ञातेष्वेव भवति न तु धारणा. ध्यानसमाधिषु तेषु सामाय्येणालम्बनाग्रहणात साक्षात्कारस्यैव विशेषा. कारत्त्वादिति ॥ क्षीणहत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः ॥ ४१ ॥ क्षीणवृत्तेरपगतवृत्त्यन्तरस्य चित्तस्येत्यर्थः । अभिजातस्य निर्मलस्य मणेरिव ग्रहीत्रादिषु तत्स्थिततया तदजनता सम्यक् तदाकारता जायते, सा च समापत्तीति* शब्दवाच्या भवतीत्यर्थः । अत्र संप्रज्ञातफलभूतायाः प्रज्ञायाः समातिरिति तान्त्रिकी परिभाषापि प्रसङ्गादुक्ता । सा चासंप्रज्ञातव्यावृत्तस्य संप्रज्ञातस्वरूपस्य परिचायकतयैव संप्रज्ञातयोग इति पश्चाद्वक्ष्यते ता एव सबीजः समाधिरिति सत्रे इति । दीणवृत्ते. रिति हेतुगर्भविशेषणस्यायमाशयः। चित्तस्य स्वत एव सर्वार्थसाक्षात्का. रसामर्थ्यमस्ति विषयान्तरव्यासङ्गदोषादेव तु तत्प्रतिबद्धमतो वृत्त्यन्तरप्रतिबन्धस्य निःशेषतो विगमे स्वत एव ध्येयवस्तुसाक्षात्कारस्तद्रपापत्याख्यो भवतीति भाष्ये प्रत्यस्तमितेति । प्रत्ययस्य प्रत्ययान्तरस्येत्यर्थः, समापत्तेर्राप प्रत्ययत्वात् । उत्तिक्रमानुरोधेन सोत्रं पाठक्रममुल्लङ्घ्य याह्मादिसमापत्तीः सदृष्टान्ता व्याख्यानायादौ स्वयं विवृणोति । यति । उपाश्रयभेदाज्जपाकुसुमाग्रंपाधिविशेषात्तद्रपोपरक्तस्तत्प्रतिबिम्बोद्वाहीसन् स्फटिक उपाधितुल्याकारतयैव निर्भासते प्रतीयते तथा याह्मणालम्बने. नोपरक्तं सर्पितप्रतिबिम्बं वृत्तेः प्रत्यक्षरूपतालाभाय ग्राह्मसमापमिति पाह्मगतविशेषाकारमित्यर्थकमेवंभूतं चित्तं ग्राह्यान्यनाकारणेव साक्षिणि • इतिशब्दः पुस्तकान्तरे नास्ति । For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ ७० योगवार्तिकम् । निभासतइत्यर्थः । यत्र समापत्तिरूपस्य प्रत्यक्षस्य प्रामाण्याय ग्राह्म. रूपाकारण निर्भासतइत्यनेन तत्फलमुक्तं पौरुषेयबोधस्यैव प्रमाणफलत्वादिति । एवं सर्वत्र ग्राह्मसमापत्ताववान्तां त्रैविध्यमाह । भतेति । अत्र भूतसूत्मशब्देन तन्मात्रादिप्रकृतिपर्यन्तं गृहीतं सूत्मशब्दस्य कार. णार्थतया नात्रेन्द्रियग्रहणं स्यलशब्देन च महाभूतानि गृहीतानि विश्वभेदशब्देन च स्यावरजङमादयो ऽवान्तरभेदा ग्राह्याः । अन्यत् पूर्ववत् । गृह्यते ऽनेनेति ग्रहामन्द्रियं तत्र समापत्ती सूत्मस्थलविश्वभेदरूपं त्रैविध्यमतिदिति । तथा यहणेष्वपीति । इन्द्रियाणां सूत्म बुढाहंकाराविति भाष्यकारो वयति । स्यूलं च चक्षुरादिकं विश्वभेदश्च स्थावरजङ्गामानां चतुर्दिविशेषा इति । अवान्तर्राविभागमतिदिश्य ग्रहणसमापत्तिं सामान्यतो दर्शयति । ग्रहणालम्बनेति । पूर्ववढयाख्येयम् । ग्रहीतृसमापत्ति पूर्ववढाचष्टे । तथा ग्रहीत्रिति । ग्रहीतृत्वं बुद्धेरपि व्यपदिश्यतइति तवावर्तनाय पुरुषपदम् । अत्र ग्रहणफलोपहितत्वं ग्रहीनृत्वं स्वरूपयोग्य. तापरत्वे मुक्तपुरुषेषु पृथग्वचनानौचित्यात्, ईश्वरस्य चात्रैव प्रवेशः । ग्रहणस्वरूपयोग्यमात्रेष्वपि समापत्तिं व्याचष्टे । मुक्तेति । मुक्ता आयन्तिकलयं गताः शुक्रादयः । समयसूत्रार्थमाह । तदेवमिति । सामान्यतः समापत्ति रुक्ता तत्र ग्रहीतृसमापत्ती स्थलमूक्ष्मविषयत्वरूपविशेषाभावात्सा एकविधैव । ग्राह्मग्रहणसमापत्त्योस्तु तद्विशेषसत्त्वात्तयोर्विशेषानाह त्रिभिः सूत्रैः । तत्र शब्दार्थज्ञानविकल्पः संकीर्णा सवितकी समापत्ति: ॥ ४२ ॥ तृतीयसूत्रे सूक्षविषयकसमापत्तेः वयमाणतयास्य सूत्रद्वयस्य स्थलविषयकत्वं परिशेषाल्लभ्यते । स्यूलं कार्य सूक्ष्मं करणम् । तत्र स्थलं द्विविधं, भूतानि तन्मात्राणां कार्याणि इन्द्रियाणि चाहंकारस्य कार्याणीति । तत्र च स्थलसूत्मसमापत्ती द्विविधे भवतः । तासु चतसृषु समा. पत्तिषु सविकल्पिकायाः स्थलविषयकसमापत्तेर्लक्षकमिदं सूत्रं, तदेतद् व्याचताण आदी शब्दार्थज्ञानविकल्पमुदाहरति । तदाथेत्यादिना For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । दृष्टमित्यन्तेन । इत्यविनिर्भागेन एवमभेदेन विभक्तानां वस्तुतो भिचानामपि ग्रहणं विकल्पाख्यं लोके दृष्टं पूर्वोक्त विकल्पलत्तणाक्रान्तत्वादित्यर्थः । ननु वस्तुन्यत्वे सति विकल्पः स्यात् प्रतीतिबलात्त्वभेदोत्र वस्तुसदेव भवतु तत्राह । विभज्यमानाश्चेति । अन्वयव्यतिरेकाभ्यां परीक्षकैर्विभज्यमाना विविच्यमाना अन्येर्थज्ञानधर्मभ्यां भिन्नाः शब्दधर्मीस्तारत्वमन्दत्वादयः । एवमर्थधर्माः जडत्वमूर्त्तत्वादयः शब्दज्ञानधर्माभ्यामन्ये । एवं ज्ञानधर्माः प्रकाशा मूर्त्तत्वादयः शब्दार्थधर्माभ्यामन्ये । इत्ययमेतेषां शब्दार्थज्ञानानां विभक्तो ऽन्यान्यं भित्रः पन्याः स्वरूपभेदोनयनमार्ग इत्यर्थः । समापत्तिरेव विकल्परूपेत्यतो विकल्पसंकीर्णत्त्वानुपपत्तिरित्याशयेनान्यथा सूत्रार्थं व्याचष्टे । तत्रेति । तत्र गवादौ स्यलभूतेन्द्रियेषु समापत्रस्य समाहितस्य योगिनः समाधिप्रज्ञायां समारूढो यो गवादार्थः स यदि शब्दार्थज्ञानविकल्पेन गौरियं भासते इत्येवं शब्दार्थज्ञानानामभेदभ्रमेणानुविद्धा विषयीकृतो भवति तदा सा संकीर्ण विकल्पमिश्रिता विकल्पविषयीभवदर्थविषयणीति यावत् । समापत्तिः सवितर्कसंज्ञा भवतीत्यर्थः । अत्र हि गौरयमित्यंशे शब्दार्थयेारभेदविकल्पः । भासतइत्यंशे चार्थज्ञानयोरभेदविकल्पः । अर्थद्वारा च शब्दज्ञानयोरप्यभेदविकल्पः । एवं नारायणेो ऽयं भासतइत्यादिरूपैश्च सवितर्का समापत्तिर्भवति । अत्र शब्दादिविकल्पेर्यथासंभवमन्येपि विकल्प उपलक्षणीयाः । इयं च समापत्तिरपरं प्रत्यक्षमविद्यालेशसंबन्धादिति । सूत्रान्तरं योजयितुं प्रथमं तावदिर्वितको स्थलसमापत्तिं व्याचष्टे । यदा पुनरिति । अयं भावः । शब्दसंकेत स्मरणपूर्वक ताम्रक्रमेणागमानुमान ज्ञाने भवतः । संकेतश्चायं गौरिति शब्दार्थयोरितरेतराध्यासात्मकः । ‘एतद्वैतत्परमपरं च ब्रह्म यदोंकार' इत्यादिश्रुतिषु 'अकारोकारमकारा ब्रह्मविष्णुमहेश्वराः' इत्यादिस्मृतिषु 'अमरा निर्जरा' इत्यादिकाशेषु च संकेतस्य विकल्पिताभेदरूपत्वावधारणात् । ततश्च संकेतग्रहसमानाकारणैव शाब्दबोधस्तन्मलकानुमानं च भवतीत्यत आगमानुमानज्ञानयोरपि श्रवणमननरूपयोर्विकल्प औत्सर्गिकः ततश्च तन्मलिका या प्रथमं जायते समाधिप्रज्ञा सापि विकल्पव्याप्तिश्चैव भवतीति सा For Personal & Private Use Only ܘ ૭૧ Page #86 -------------------------------------------------------------------------- ________________ | ७२ योगवार्तिकम् । सविता भवति । यदा पुनरर्थमात्रादरादर्थमात्रप्रवणेन चेतसा संकेतस्मृ. तिसत्यज्यते तदा समाधौ तन्मलको विकल्पो न जायतइति निर्वि. तको भवतीति । दिदमाह । शब्दसंकेतेति । शब्दसंकेतस्य स्मृतेः परशुद्धिरपगमस्तस्यां सत्यां तत्स्मृतिनिमित्तकेन श्रुतानुमानज्ञानकालीनविकल्पेन शन्यायां समाधिप्रज्ञायामर्थस्वरूपाकारणेवावधार्यतइत्यादिरर्थः। आरोपगन्धस्यापि संपर्को नास्तीति प्रतिपादनाय स्वरूपमात्रेणास्थितार्थ इत्युक्तम् । परमिति । आरोपसंपळभावात भावः । अगृहीतहित्वं निर्वितर्कसमापत्तेः प्रामाण्यप्रयोजकं दर्शयत । तच्चेत्यादिना दर्शन मितीत्यन्तेन । श्रुतानुमानयोः श्रवणमननयोर्बीजं बीजशब्दार्थ व्याचष्टे । तप्त इति । प्रभवतः प्रकर्षण भवतः गुरुणा ऽशेषविशेषसाक्षात्कारं विना असंदिग्धाविपर्यस्तवस्तुस्वरूपप्रतिपादनासंभवात् । अतः सवितकोनधिगतोपि विशेषो ऽस्या विषय इत्यर्थः । नन्वेवं सर्वजगुरुणा श्रुतिस्मृतिभ्यामेवाशेषविशेषप्रतिपादनं स्यादितीयं व्या निर्वितर्कसमात्तिरिति तत्राह। न चेति । सहभूतं तत्कालीनं गुरोविशेषजवेपि स विशेषः शब्देनाशेषो वक्तुं न शक्यते इतक्षीदिविशेषवत् 'इदं तदिति निर्देष्टुं गुरुणापि न शक्यत' इति स्मृतेः । अतः सर्वज्ञवाक्यापि निर्विकल्पकसमा. पत्तिसमानाकारं ज्ञानं न संभवतीत्यर्थः । ततः किमित्यत आह । तस्मादिति । संकीर्ण गृहीतमात्रादवगाहि। तदेवमुत्तरसूत्रस्य लक्ष्यमवधार्य सूत्रमवतारर्यात । निर्वितर्काया इति । स्पष्टम् ॥ स्मृतिपरिशुद्ध स्वरूपशन्येवार्थमाचनिभीसा निर्वितकी ॥४३॥ ___ यतः स्मृतिपरिशुद्धा सत्यां जायते तथा स्वरूपशुन्येव भवति अतोर्थमात्रस्य निभीसो यत्रेत्यर्थमात्रनिर्भासा अखिलविकल्पशून्या या समा. पत्तिःसा निर्वितर्कत्यर्थः । पदानि क्रमशो व्याचष्टे । या शब्देति । शब्द. संकेतात श्रुतानुमानरूपज्ञाने या विकल्परूपा स्मृतिः चिन्ता सवितर्ककाले ऽप्यनुवर्तते तदपगमे सतीत्यादयपदार्थः । शब्दशंकेतस्यात्र स्मृतिहेतुत्वं स्वगोचरज्ञानद्वारा बोध्यम् । संकेतश्च शब्दार्थयोः कल्पिताभेद For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । मात्र इत्यतः संकेतस्मृतः तन्मलकज्ञाने चाभेदविकल्प बार्गिक इति । शब्दविकल्पशून्यत्वे हेतुमुक्त्वा ज्ञानविकल्पशन्यत्वे हेतुमाह । स्वमिवेति । दवकारो भित्रक्रमेण त्यतिपदानन्तरं योजनीयः, त्यागसादृश्यं चायहामति । तृतीयपदस्यार्थमाह । पदार्थमात्रेति । तस्याप्यर्थमाह । ग्राह्मस्वरूपापनेव भवतीति । सा निर्वितर्केति । एवं निभासा या समापत्तिः सा निर्वितर्कत्यर्थः । तदेवं सूत्राभ्यां प्रतिपादिती सवितर्कीवितर्कयोगी विकनिर्विकल्पशब्दाभ्यामपि शास्त्रेपच्यते । वितर्कविचारेत्यादिसत्रे च यः स्यूलविषयकाभोगो वितर्क इत्युक्तं स एवात्र सवितनिर्वितर्क समापत्तिरूपेण द्विधोक्तइति । नन्वस्य निर्वितर्कसाक्षात्कारस्य विषयः किमवयवाः किं वावयवी, आने वत्यमानिर्विचारसमापत्त्या सहैकविषयत्वापत्तिः । अन्त्ये ऽवविनः कल्पितत्वेन तद्गोचरनिर्वितकाया विकल्पशून्यत्वानुपपत्तिरित्याशयावविनं व्यवस्थापयन् अवर्याविषयकत्वमेवास्य वृद्धवाक्यादवधारयति । तथा चेत्यादिना लोक इत्यन्तेन । व्याख्यातं पूर्वाचारिति शेषः । तस्या निर्वितीया गवादिघंटादिवा लोक आलम्बनमित्यन्वयः । नन्ववर्यावनि किं प्रमाणं तत्राह । एक बुद्ध्यपक्रम इति । एका गारिति बुद्धिमुपक्रमते आरभतइत्येकबुद्धपक्रमः । अतो नावयवानामनेकतया अवयवव्यवहारनिर्वाहकवमिति भावः । नन्वेवमप्येकप्रत्ययानुरोधादेकं विज्ञानमात्रमेवावयवव्यवहारहेतुरस्तु तत्राह । अर्थात्मेति । अर्थात्मा दृश्यस्वरूपः । विज्ञानमात्रत्वे स्वस्य स्वदृश्यत्वानुपपत्तिः कर्मकर्तृविरोधादिति भावः । नन्वेवमवयवेभ्यो ऽवयवनो ऽतिरेके कपालं घटो जात इत्यादिरूपोवयवावविनोरभेदप्रत्ययो न स्यादित्याशङ्कामपाकरोति । अणुप्रचर्यावशेषात्मेति । अणनामेव प्रचयाख्यसंयोनिमित्तको यो विशेषः परिणामरूपस्तत्स्वरूप इत्यर्थः । तथा च सामान्यविशेषयोर्भेदाभेदाङ्गीकारात् अभेदप्रत्ययोप्युपपन्न एवेति भावः । न च भेदाभेदयोर्विरोध इति वाच्यम् । भेदस्यान्योन्याभावरूपत्वात अभेदस्याविभागरूपत्वादिति । अयं चाविभागो न लक्षणानन्यत्वं लक्षणभेदकालेपि अभेदप्रत्ययात् किं त्वाधाराधेयभाववस्वरूपसंबन्धविशेष For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ ७४ योगवार्तिकम्। एव दुग्धजलयोरिवेति । एतत्सर्व परिणामसूत्रे विशिष्य प्रतिपादयिष्यति भाष्यकारः । ननु यावयवी स्वीकृतर्हि तस्यैकावयवनाशे नाशापत्त्या ऽनुपलब्धिप्रसङ्गः । किं चावविनो नित्यत्वे सर्वदा कार्यकारिताप्रसङ्गः, अनित्यत्वे ऽसदुत्पादतः शशङ्गापि कारणव्यापारादुत्पोतेत्याशङ्कामपाकति। स चेति । स च स्यूलावयवी स्वकारणानां भूतसूक्ष्माणां साधारणः प्रत्येकं परिसमाप्नोति न तु द्वित्वादिवयासज्यत्तिः, एकावयवव्यवधानेप्यप्रत्यक्षत्वप्रसङ्गात् । अत एकावयवनाशेप्यवयवान्तरे अवयव्यवस्थानात्तदुपलब्धिः । अवयविभागविशेष एव चावविनाशकः । स च विशेषो जातिरूपः फलबलात् कल्प्यतइति भावः । तथा आत्मभूतः सदैव भूतमूमेष्वनुगतः नातः शशादौ शृङ्गायुत्पत्तिप्रसङ्गः । तत्र प्रमाणमाह। फलेन व्यक्तनानुमित इति । अभिव्यक्तिलक्षणकार्यानुमितः । असदभिव्यक्ती सर्वत्र सर्वाभिव्यक्तिप्रसङ्गात् । ननु तर्हि सर्वदैवाभिव्यक्तिः कुतो न भर्वात तत्राह । स्वव्यञ्जति। स्वाभिव्यक्तिहेतुर्यत्कारणं तदेवाज्जनमभिव्यज्जनं कारणं यस्य तथाभूतः सनाविर्भवति वर्तमानावस्यां प्राप्नोति न सर्वदा । तथा धर्मान्तरोदयकाले च मुद्गरपातादिना तिरोभवति अतीतावस्यां प्राप्नोति। स एव अवयवानां धर्मावयवीत्युच्यते इत्यर्थः । अतो नोक्तशङ्कावकाशः। कार्यनित्यत्वेप्यभिव्यक्तस्यैव कार्यस्य स्वकार्यकारित्वादिति भावः । स्यादेतत् । अभिव्यक्तिपि नित्या अनित्या वा । आदो सर्वदेवाभिक्तिकार्यप्रसङः । अन्तेवयव्याटेरेवानित्यत्वमभिव्यक्तिवदस्तु व्यर्थमभिव्यक्तिकल्यनमिति। उच्यते। अतीतानागतावस्थावत्त्वस्वरूपमनित्यत्वं घटादावभिव्यक्ती चेष्यतएव अादान्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधाय ध्वंसादिप्र. तियोगित्वस्यैव निषेधात् अतीतानागतावस्थयोध्वंसप्रागभावस्यलाभिषेकमात्रएवास्माकं विशेषात् । अभिक्तिकल्पना च न व्या घटोनागतो घटो ऽतीत इतिव्यवहारवत् घटो वर्तमान इति व्यवहारस्यापि घटमात्रेणासंभवात घटस्यावस्थात्रयसाधारण्येनातीतादिकालेपि वर्तमानत्वव्यवहारप्रसङ्गात । न चैवमभिव्यक्तरप्यवस्थात्रयकल्पना भवत्येवेति वाच्यम् । बीजाङ्कदिवत् प्रामाणिकत्वेनादोपत्वस्य सांख्यसूत्रेणोक्तत्वात् । किं च For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सत एवाभिव्यक्तिरित्येव सत्कार्यवादिनो नियमः । अभिव्यक्तश्चाभिव्यक्यन्तरास्वीकारेण तस्या असत्या एवोत्यादपि न तिः । कार्याणामना. गतावस्यैवाभिव्यक्तरप्यनागतावस्था से व चाभिव्यक्त्युत्पत्ती नियमिका अतः शशशृङ्गादिवलक्षण्यम् । यथा परैरुत्पत्तेरुत्पत्तिरभावे चाभावः स्वरूपमेवेष्यते तथैवाभिव्यक्तरभिक्तिः स्वरूपमेवेत्यस्माभिरप्युपगन्तव्यम् । घटादेरतीतानागतावस्ये तदभिव्यक्तरप्यतीतानागतावस्थे इति । अथैवमभिव्यक्तिरपि घटस्वरूपमेवास्त्विति चेत्र । अतीतादावस्यघटेनाभिव्यक्तिव्यवहारप्रसङ्गस्योक्तत्वादिति दिक। यत्तु वैशेषिकाः प्रागभावमेव कार्यात्पत्तिनियामकं कल्पन्ति । तदसत् । अभावकत्यनापेक्षयाभावकल्पने लाघवात् । भावानां दृष्टत्वात अन्यानपेक्षत्वाच्च । अपि चाभावेषु स्वतो. विशेषे भावत्वात्तिः । प्रतियोगिरूपविशेषश्च प्रतियोग्यसत्ताकाले नास्ति अतोभावस्याविशिष्टतया सर्वत्र सर्वात्पत्तिप्रसङ्ग एवेति । अवयवेभ्यो वि. ज्ञानाच्चातिरिक्ततया हेतुभतं ताभ्यां वैधय॑जातमवर्यावनि दर्शयति । योसार्वाित । डिशेषणानि यथासंभवमवयवज्ञानाभ्यां वैधाणि, वैशेषिकैस्त्यणुकशब्देनोच्यते यः परिणामविशेषः स एवात्राणीयानित्युक्तः कार्येषु परमसत्मत्वाभावादिति । अवयवादिविलक्षणजलाहरणादिव्यवहारकारितयातिरिक्तोवयवीति प्रतिपादयति । तेनावयविनेति । अवयवातिरिक्तो ऽवयवी नास्तीत्यवयवा एव निर्विकल्पसाक्षात्कारविषय इति वैनाशिकमतमपाकरोति । यस्य पुनरिति । यस्य मते स प्रचनिमित्तको विशेषो ऽवयव्याख्यो ऽवस्तुकस्तुच्छः सत्मं चावयवाख्यं कारणं न प्रत्यक्षगोचरं तस्य मते ऽवयव्यभावात प्रायेण सर्वमेव मिथ्याज्ञा मत्यायातम् । यतो तिद्पप्रतिष्ठमेव मिथ्याज्ञा मति, तदा च सर्वस्य मिथ्याज्ञानत्वे सम्यगज्ञानमपि किं स्यात्, न स्यादेव विषयाभावेन क्वापि ज्ञानस्य सद्विषयकत्वासिटेरित्यर्थः। तत्र हेतुः यदिति । नन्ववयवज्ञानस्य सम्यगज्ञानत्वं स्यादि. ति चेत्र । सतमं चेत्यादिना अवयवानामप्रत्यक्षत्वस्योक्तत्वात् । अप्रत्यक्षेष्ववयवेषु लिईचावयव्येव तस्याभावात पावयवज्ञानं प्रमाणाभावादेवासिमित्याशयः । ज्ञानज्ञानस्य सम्यगजानत्वं कदा चित् स्यादित्याश For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । यात प्रायेणेत्युक्तम् । अवयव्यभावे संघाताश्रितत्वेन परैरभ्युपगतस्य ज्ञानस्यापि रूपादिवन्मिथ्यात्वे सर्व ज्ञानं भ्रमो ज्ञानत्वादित्यनुमान संभवाच्चेति । स्वसिद्धान्तमुपसंहरति । तस्मादिति । सवितायाः कदा चित विकल्पेनाप्युपपत्तिरित्याशयेन निर्वितीया इत्युक्तम् । तदेवं स्थलविषये सूत्रद्वयेन समापौर्द्वधा विभागं कृत्वा सूविषयपि तस्या | द्वैविध्यतिदिति । एतयैव सविचारा निर्विचारा च समविषया व्याख्याता ॥ १४ ॥ एतया सवितर्कनिर्वितर्करूपया स्थलविषयकसमापत्त्या समवि षया ऽपि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता अर्थोपरागा. नुपरागसाम्येनेत्यर्थः । वितर्कविचारेत्यादिसत्रे सत्मविषयकाभोगो विचार इत्युक्तं स एवात्र सविचारनिर्विवाररूपेणात्रोच्यते इति स्मर्त्तव्यम् । कार्यायुपरागानुपरागयुक्तां समापत्तिं द्विधा विभजते । तत्र भूतसूक्ष्मेति । अत्र भूतशब्द इन्द्रियाणामप्युपलक्षकः सामान्यत एव सूक्ष्मविषयत्वे. नास्याः समापत्तेः भाष्ये व्याख्येयत्वात् । भूतेन्द्रियाणां यत्सम कारणं तन्मात्रादिप्रकृतिपर्यन्तं 'सूक्ष्मविषयत्वं चालिङ्गपर्यवसान' मित्यागामिसू. त्रात तेषु वर्तमानधर्मविशिष्टेषु तथा देशकालनिमित्तैर्विशिष्टतया अनुभूयमानेषु या समापत्तिः सा सविचारेत्युच्यतइत्यर्थः । अत्र देश उपर्यधःपार्खादिः कालो वर्तमानादिः निमित्तं परिणामप्रयोजकः पुरुषार्थविशेष इति पूर्ववदेवात्राप्यवयवातिरिक्तस्तन्मात्रादिरूपोऽवयवी समापत्ते. विषय इत्याह । अत्रापीति । उदितो वर्तमानः, उपतिष्ठते आरूढं भवति। सविचारां व्याख्याय निर्विचारां व्याचष्टे । या पुनरिति । या तु सर्वथा सर्वैः स्वरूपैः सर्वतो देशकालादानवच्छेदतः समापत्तिः शान्तादिव्यपदेश्यधर्मा. नच्छिचेषु अतीतवर्तमानभविष्यमैश्नच्छित्रेषु अतीतवर्तमानभूतसूक्ष्मे. घु जायते सा निर्विचारा अनच्छिन्नशब्दस्यासंबद्धार्थनिरासाय विशेषणद्वयं सर्वधर्मत्यादि । सर्वधर्मानुगतेषु सर्वधर्माणामाश्रयेषु चेत्यर्थः । निर्वितर्कसाम्यमस्याः प्रतिपादति । एवं स्वरूपं हीति। पूर्वसूत्रानुसारेणैत For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । वयाख्येयम् । उक्तस्य समापत्तिचतुष्टयस्य विषर्यावभागमाह । तर्जत । महत् स्यूनं केवलवितिरिति यावत् । तेन्द्रियाणां भूतपरमाणूनां च संग्रहः । भूतपरमाणनांच सूक्ष्ममध्ये प्रवेशो वक्तुं न शक्यते, आगामिसूत्रे पार्थिवस्याणार्गन्धतन्मात्रं सूक्ष्म इत्यादिना तन्मात्रादीनामेव सूक्ष्मत्वस्य वयमाणत्वात् । सत्मत्वं च तत्त्वान्तरकारणत्वं तच्च जलादिचतुष्टयव्यावृत्त्यर्थ बहिरिन्द्रियग्राह्यगुणराहित्येन विशेषणीयम् । वस्तुतस्तु अष्टप्रकतिसिद्धान्तादतान्युत्तरभूतेष्वाधारकारणान्येव न तु प्रकृतयः, अतो ऽत्र तत्त्वान्तरप्रकृतित्वमेव सूत्ममिति । ननु शब्दार्थज्ञानविकल्पसंकीर्णत्वमेव कथमेतयैवेत्यनेन नातिदिश्यते तत्राह । एवमुभयोरेतयैव निर्वित या विकल्पहानियाख्यातेति । एवं स्वरूपमिव विकल्पहानिरपि यथो. तविकल्पराहित्यपि उभयोः सविचारनिर्विचारयोरेतयैव पक्तिया निर्वितर्कया यथोक्तविकल्पशून्यया सूत्रकारेण व्याख्यातप्रायेत्यर्थः । पूर्व भूमिकायां त्यक्तविकल्पस्योत्तरभूमिकायामसंभवादिति । सूक्ष्मविषयेत्युक्तं, तत्र सूक्ष्मो विषयः किंपर्यन्त इत्याकाङ्क्षायामाह। सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ सूत्मश्चासौ विषयश्चेति सूक्ष्मविषयः, अलिङ्गं प्रकृतिस्तत्पर्यन्तेष सूविषयतेत्यर्थः । तत्र स्थलमारभ्य प्रतिपर्यन्तस्य सूक्ष्मतायां क्रममाह । पार्थिवस्येति । स्थलकाष्ठाः पञ्चविधा अणवस्तत्र पार्थिवावपेतया गन्धतन्मात्रं समापत्तेः सूमो विषयः । यद्यपि पार्थिवाणुर्जलविशिष्टगन्धतन्मात्रारब्धस्तथापि गन्धतन्मात्रस्य प्राधान्यात तदेव पार्थिवाणोः सूक्ष्ममुक्तम् । एवमाप्यादीनां त्रयाणां पूर्वपूर्वभूतविशिष्टरसादितन्मात्रकार्यत्वे ऽपि आकाशाणाश्चाहङ्कारविशिष्टशब्दतन्मात्रकार्यवपि प्राधान्यादेकैकतन्मात्रमेव सूक्ष्ममित्युक्तमिति वेदितव्यम् । तेषामहङ्कार इति । तेषां पञ्चतमात्राणामहङ्कारः सूक्ष्मः कारणत्वात् । अत्र च तन्मात्रैरिन्द्रियाण्युपलक्ष. णीयानि । अस्यापीति । अहङ्कारस्यापीत्यर्थः । लिङ्गमानं महत्तत्त्वं तद्धि स्वकारणस्य प्रकृतेरनुमापकमात्रमङ्कुरवत् । प्रकृतिगर्तावशेषाणामहंकारादि For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । वेव प्रकटीभावात् । यथा यत्र काण्डादिभिर्बीजगतविशेषाभिक्तिनाङ्करमात्रेणेति । अलिङ्ग प्रधानम् । अकार्यत्वेन कस्याप्यननुमापकत्वादिति । अलिङ्गपर्यवसानत्वं व्याचष्टे । न वा लिङ्गादिति । चोदति । नन्विति । ननु पुरुषः प्रकृत्यपेक्षयापि सूत्मोऽस्ति निर्धर्मकत्वादिति पूर्वपतं परिहरति । सत्यमिति । यथोपादानतया लिङ्गापेक्षितं सौम्य प्रधानस्यास्ति नैवं पुरुषस्य तस्यापरिणामित्वात उपादानतया च सूत्मत्वमत्र विवक्षि तमित्याशयः । ननु यदि पुरुषः कारणं न भवति हि 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्यभिसंविन्ति तद्ब्रह्म' 'तमेव चायं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी'त्यादि श्रुतिस्मृति शविरोध इत्याशङ्कां परिहरति । किं तु लिङ्गस्येति । हेतुस्तु भवति किन्तु लिङ्गस्यान्यायकारणमुपादानकारणं पुरुषो न भवतीति व्युत्क्रमेणान्वयः । तत्र परमात्मनो ऽधिष्ठातृत्वेन निमित्तकारणत्वं 'मया ऽध्यक्षण प्रतिः सूयते सचराचरम्' इति गीतावचनात् । प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते । नित्ययायापिनोश्चैव जगदादा महात्मनोः ॥ तत्क्षोभकत्वाद् ब्रह्माण्ड सृष्टी हेतुर्निरञ्जनः । अहेरिति सर्वात्मा जायते परमेश्वरः ॥ इत्यादि सकलस्मृतिषु तथा निर्णयाच्च । यत्तु ईश्वरस्याधिष्ठानत्वरूपमुपादानत्वं यतो वा इमानि भूतानि जायन्तइत्यायुक्तश्रुतिस्मृ. त्योर्गीयते । आकाशस्य वायपादानवत्, तदप्यत्र दर्शननिमित्तकारणता. मध्यएव प्रवेश्यते पुरुषाणां विकारित्वभ्रमनिरासाति पुरुषार्थ प्रकृतेः प्रवृत्त्यभ्युपगमेन च जीवपुरुषाणामपि महदाखिलष्टिहेतुत्वं संयोग मात्रेण नोपादानत्वेन । तथा चोक्तम् ।। बुयादयो विशेषान्ता अव्यक्तादीश्वरेच्छया । पुरुषांधिष्ठितादेव जजिरे मुनिपुंगवाः ॥ सत्त्वं रजस्तम इति प्रकृतेरभवन गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । __इत्यादिस्मृतिभिः । जीवानामधिष्ठानसंयोगमात्रम् अनुमतिस्तु पूर्वकल्पीयकामकादिरूपेति दिक् । तदेवं ग्राह्यग्रहणसमापत्त्याः स्यलसूक्षमविषयभेदेन विशिष्टाविशिष्टरूपतश्चतुर्विविभाग उक्तः ग्रहीत. समापत्ती च यः सविकल्परूपो विशेषः स एतास्वेव चतसृष्वन्तर्भूतः चेतनोपरागणैवाचेतनेषु योगस्य व्यवस्थापितत्वात् । अतो ग्रहीतृसमा. पत्ता सविकल्पाविकल्पादिविभागो नोक्तः । वितर्कत्यादिसूत्रेण पूर्व संप्रज्ञातस्यावान्तरविभाग एव कृत इदानीं यथे.तसमापत्त्याख्यकार्यमुखेन सबीजपरिभाषापूर्वकं संप्रज्ञातस्य सामान्यलक्षणमनेनैव प्रसङ्गेनाह ॥ ता एव सबीजः समाधिः ॥ ४६ ॥ ता एव ग्रहीतग्रहणग्राहोषु समापत्तय एव सबीजः समाधिः संप्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्यायोगस्य समा. पत्तित्वमुक्तम् । योगे स्वतोऽवान्तरविशेषाभावादिति । ननु यहीतृग्रहणगाह्मसमापत्तिर्भािर्वतर्कविचारास्मितानुगतास्त्रयः संप्रज्ञाता एव संयमन्ते न पुनरानन्दानुगत इति कथन्ता एवेन्यवधारणमिति चेत्र । आनन्दस्य बुद्धिधर्मत्वेन ग्राह्ममध्ये प्रवेशात् । ननु दुःखबीजसंस्कारहेतुतया समापत्तय एव सबीजाः न तु वृत्तिनिरोधात्मको योग इति कथ. मुच्यते ता एव सबीजयोग इति तत्राह भाष्यकार: । ताश्चतस्र इति । बहिर्वस्तन्यनात्मधाः संस्कारधादयो दुःखबीजानि जायन्ताभ्य इति बहिर्वस्तुबीजाः, संप्रज्ञानिष्ठाया अपि संस्कारहेतुत्वात् धर्ममेघ. त्वाच्च । तथा च वितर्कादिसूत्रोक्तरीत्या चतस्रः प्रकृते तु विधा विभ. तास्ता ग्रहोत्रादिविर्षायकाः समापत्तयो बहिर्वस्तुबीजा इत्यतस्ताभिः संबन्धात्समाधेः संप्रज्ञाताख्यो वृत्तिनिरोधो ऽपि सबीज उच्यतइत्यर्थः । ननु स्यूलसूत्मसमापत्तेरेव चतुर्विधत्वादानन्दास्मितासमातिभ्यां सह षट् समापत्तयो भवन्ति तत्कथमुच्यते चतस्र इत्याशङ्कामपाकरोति । तत्र स्थल इति । तत्र चतसृषु समापत्तिषु मध्ये स्थलार्थ एक एव समाधिरवान्तरभेदेनैव सवितर्कार्नार्वतर्करूपतो द्विधा । तथा सूक्ष्मे प्येक एव समाधि. - For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ ८० योगवार्तिकम् । रखान्तरभेदेनैव सविचारनिर्विचाररूपतो द्विधा प्रोक्त इत्यतो वितर्कानुः गतादिरूपैः पूर्व स संप्रज्ञातयोगश्चतुर्धा उपसंख्यातः परिगणित इत्यर्थः । के चित्तु सूत्रस्य एवकारो भित्रक्रमः । तथा च ताः सवितर्कनिर्वितर्कसविचारनिर्विचाररूपाश्चतस्रः समापत्तयः सबीजसमाधेरेवेति सूत्रार्थः, तेन न ग्रहीत्रादिसमापत्तेरपि सबीजत्वं भाष्ये प्रामुक्तं विरुध्यतइत्याहुः । तत्र । यहीत्रादिसमापत्तेः सबीजत्वानुक्त्यात्र सूत्रकारस्य न्यूनतापत्तेः । एवकारवैयाच्च । यथाक्रमस्यैव एवकारस्योपपत्ता भित्रक्रमत्वानी. चित्याच्चेति । यच्चान्यत्तरुक्तं याविषये स्थलमूहमभेदेन सवितर्कादिरूपाश्चतस्रः समापत्तयः ग्रहणाख्येषु चन्द्रियेषु सानन्दनिरानन्दरूपे द्वे समापत्ती ग्रहीतृषु च सास्मिनिरस्मितरूपे द्वे समापत्ती इत्यष्टी समापत्तयो बेोध्याः युक्तिसाम्यादिति,तदपि न । प्रमाणादर्शनात् । आनन्दानुगतास्मितानुगतयोनिरानन्दनिरस्मितत्वरूपविशेषासंभवाच्च । आनन्दो हि ल्हादमात्रोऽस्मिता च चैतन्यमात्रसंविदिति भाष्यकृता प्रोक्तम् । न विन्द्रियं हादशब्देन व्याख्येयं, लक्षणाप्रसङ्गात् । नापि अहङ्कारोपरक्तचैतन्यमस्मिताशब्देन व्याख्येयं लक्षणापत्तेः । अतः कथं ल्हादवतः संप्र. ज्ञातस्य ल्हादशून्यत्वं कथं वा विविक्तचिन्मात्रसंविद्युक्तस्य संप्रज्ञातस्य तच्छ्न्य त्वमिति दिक् । तस्मादवान्तरभेदेन पञ्चैव समापत्तयः, ग्राह्मयहणयोः स्थलसूक्ष्मभेदेन सवितकोयाश्चतस्रः पञ्चमी च यहीवृष्विति संप्रज्ञातयोगस्त्वानन्दानुगतमादायावान्तरभेदेन पोवेति । उक्तासु समा. पत्तिषु निर्विचारायां विशेषं कं चिदाह ॥ निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥ ४७ ॥ सामान्यतो वैशारामादौ व्याचष्टे । अशुद्धेति। रजस्तमोद्धिकारणं पापादिरशुद्धिः सैवावरणलक्षणो मलस्तस्मादपेतस्र्योत हेतुगर्भविशेषणम् ।। प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिरूपसत्त्वस्य कारणापायादेव रजस्तमोभ्यामनभिभूतोऽतः स्वच्छः ध्येयगताशेषविशेषप्रतिबिम्बोद्दाही स्थितिप्रवाह एकायताधारा चित्तस्य वैशारदामित्यर्थः । समयसूत्रार्थ व्याचष्टे । यति । - For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । आमनि बुद्धा वर्ततइत्यध्यात्म तादृशः । प्रसादशब्दार्थ विवृणाति । भूता. पैति । यथार्थविषयकः क्रमाननुरोधी युगपत्सर्वार्थग्रही स्फुटप्रत्यक्षः स प्रजाख्य आलेाक इत्यर्थः । अत्रैव परमर्षिगाथामुदाहरति । तथा चेति । तरति शोकमात्मविदिति अतेरशोच्यः अहं दुःखी पापीत्यादिरूपैः स्वस्याशोच्यः सन् सर्वानेव जनान् शोचतो दुःखितान पति । स्वयं शोच्यो हि पुरुषः स्वापेक्षया कं चित् सुखिर्नामव पश्यति मौढ्यात् । अशोच्यस्तु परमार्थतो दुःखसमुद्रमनं सर्व जीवजातं दुःखितमेव पर्यात अमूढत्वादित्यर्थः । लोकानन्तरमितिशब्दः पादपरणार्थः । तथा च निर्विचारवेशारदो जाते स्वयमेव प्रकृतिपुरुषविवेको वा परमेश्वरतत्त्वं वा साक्षात क्रियते न तु तत्साक्षात्काराय पुनर्योगापेर्तेति निर्विचाराया उत्कर्षः । पूर्वसत्रोक्तसबीजसमाधौ जायमानायाः समापत्त्याख्यायाः प्रज्ञाया अन्वया तान्त्रिको संज्ञामपि दर्शयति । ऋतम्भरा तत्र प्रज्ञा ॥ ४८॥ तस्मिनिति । तत्रेत्यस्य विवरणं तस्मिन्समाहितचितस्येति पूर्वात सबीजयोगइत्यर्थः । न चाव्यवहितसूत्रोक्तं वैशारा प्रसादो वा कथं तत्रे. त्यनेन परामृष्यतइति वाच्यम् । द्वितीयसूत्रतो ऽत्र समाधिप्रज्ञासामान्यपरत्वस्य लप्स्यमानत्वात् । सुगममन्यत् । ननु संज्ञाकथनमात्रेण किं प्रयोजनमित्याशड्याह । अन्वति । विपर्यासरूपज्ञानं यद्यपि सवितर्कयोगजनज्ञायां शब्दार्थज्ञानविकल्पेस्ति तथापि ऋतंभरजातीयत्वस्यैवात्र विनितत्वात् न तस्यामव्याप्तिः, साजात्यं च समाधिजप्रज्ञात्वेन । अथ वा तत्र समाहितचित्ते जायमाना या प्रज्ञा सैव ऋतम्भराच्यतइति सूत्रार्थः। किकनाने ऽविद्यालेशसंपर्कावश्यंभावादिति योगकाले प्रकृष्टा प्रज्ञा भवतीत्यत्र स्मृति प्रमाणात । तथा चेति । ध्यानस्य चिन्तनस्य योऽभ्यासः पौनःपुन्यं तत्र यो रस आदरस्तेन, तथा च श्रवणमननिदिध्यासनैस्त्रिभिह. तुभिः सबीजयोगकाले प्रज्ञा प्रकल्पयन् प्रकर्षण विपासाहित्येनोत्पादयन् तन्मजातः परवैराग्यद्वारा वक्ष्यमाणमुत्तमयोगं निर्बीजं लभतइति ६ For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । श्लोकार्थः 1 ननुगमानुमानपि प्रमाणत्वात्ताभ्यामेव तदर्थतत्त्वं गृह्यतां किं येोगेनेत्याशङ्कानिरासायोत्तरं सूत्रं प्रवर्त्तते तयोजयति । सा पुनरिति । श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात ॥ ४८ ॥ ८२ सा तु समाधिसामान्यजा प्रज्ञा श्रुतानुमानरूपप्रज्ञाभ्यां श्रवणमनाभ्यामन्यविषया अतिरिक्तविषया विशेषार्थत्वात् विशेषोऽय विषयो यस्याः सा तथा तत्त्वादित्यर्थः । समाधिप्रज्ञायाः श्रवणमननाभ्यामतिरिक्तविषयत्वं विवृणोति । श्रमागमेति । नहि विशेषेणेति । पदार्थतावच्छेदकरूपेणैव पदार्थः शाब्दबोधे भासते ऽन्यथातिप्रसङ्गात् । पदार्थतावच्छेदकं तु घटत्वादिसामान्यमेव न तु तत्तद्वशेषास्तेषामानन्त्येन सर्वेषामेकदानुपस्थितस्तत्तद्रपैः शक्तिग्रहासंभवात् विशेषाणामन्यान्यं व्यभिचाराच्च सामान्यतः श्रुतेप्यर्थं विशेष संशयदर्शनाच्चेति । इत्युक्तमिति । अनुमानमित्यस्य विशेषणम् । अत्र हि व्यापकतावच्छेदकेन गतित्वादिसामान्येनैवानुमानं भवति न तु क्रियादिगतविशेषरूपैरिति । अनुमानेन चेति सामान्याहार इत्युक्त इत्यनुषङ्गः । ननु श्रनुमानागोचरोऽपि विशेष लौकिकप्रत्यक्षेणैव ग्राह्योऽस्तु किं योगजप्रत्यक्षेणेति तत्राह । न चास्येति । नन्वेवं तस्य विशेषस्याऽप्रामाणिकत्वात् प्रभाव एवास्त्वित्याशङ्कां प्रतिषेधति । न चास्य विशेषस्येति । नहि निर्विशेषं सामान्यमस्तीतिन्यायेन सर्वत्रैव वस्तुनि विशेषसिद्धेरिति भावः । अतः परिशेषात्समाधिप्रजायाह्म एव स विशेष इत्युपसंहरति । इति समाधीति । स्थूलस्य विशेषः कदा चिल्लैाकिकप्रत्यक्षगोचरोऽपि स्यादिति स्थूलं परित्यज्य भूतसूक्ष्मगत इत्युक्तम् । पुरुषगतो वेति । एतेन पुरुषेष्वपि विशेषादिधर्मः स्वीकृतः धर्मनिषेध विशेषगुणद्रव्यादिपरः । अथ वा स्वस्वोपाधिप्रतिबिम्बा स्वातीतानागतवर्तमाना मुक्तामुक्तसाधारणाखिलपुरुषेध्वन्योन्यं विशेष इति बोध्यम् । स्यादेतत् । व्यवहितादिषु सत्रिकर्ष यभावात्कथं समाधित्यग्राह्यत्वमपि स्यात् । अथ योगजधर्मस्यापि सत्रिकर्षत्वं कल्य्यमिति चेच । संयोगादिभिरननुगमात् प्रत्यक्षे विषयस्य कारणत्वेनातीतादिप्रत्यक्ष A For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । स्यैवासंभवाचेति । अत्रोच्यते । अस्माकमन्तःकरणस्य विभुत्वेनातीतादीनां स्वरूपतः सत्त्वेन च सदा सर्वार्थसन्त्रिकपात्, योगजधर्मेण च व्यर्वाहता. तीतादिज्ञानप्रतिबन्धकं तम एव निरस्यताति तदेतत्सायभाष्ये लीनबस्तुलब्यातिशयसंबन्धाद्वा न दोष' इति सूत्रे ऽस्माभिः प्रपञ्चितम । उपसंहारमुखेन सूत्रवाक्यार्थमाह । तस्माच्छ्रुतेति । एतेन दशमस्त्वमसीतिवत् शब्दादेव साक्षात्कार प्रात्मनो भवति निर्विशेषत्वेन चात्मनो न विशेषग्रहार्थर्माप योगजप्रत्यक्षापेक्षति नवीनवेदान्तिप्रलापो ऽपसिद्धान्त एव, स्वशास्त्रानुक्तेऽर्य समानतन्त्रसिद्धान्त यैव सिद्धान्तत्वादिति । यथोक्त प्रज्ञायाः संस्कारजनकत्वमुत्तरसूत्रेपयोगितया प्रतिपादर्यात । समाधीति । ननु तथापि प्रजोत्पत्तिपर्यन्तं ये गापेतास्तु प्रजोत्पत्त्यनन्तरं तु पुनः संप्रज्ञा. तपरंपरायाः किं फर्लामत्त्याशङ्कायामाह । - तज्जः संस्कारोन्यसंस्कार प्रतिबन्धी ॥ ५० ॥ प्रतिबन्धः काविरोधित्वम् । इदमेव बाधशब्देन भाष्यकारी घ यति । सर्वेषां च संस्काराणां चित्त नाशादेव नाश इत्यपि भाष्ये व्यक्ती. भविष्यति । सूत्रार्थ व्याच टे, बाधतइत्यन्तेन । प्राशेते इत्याशयः संस्कारश्चासावाशयश्चेति विग्रहात संस्काराशयमनुद्वदृसंस्कारमित्यर्थः । उद्धदुसंस्कारस्य च बाधो न संभवति उद्बोधप्रतिबन्धस्यैव बाधशब्दार्थत्वादिति भावः । ननु वृत्तिनिरोधसंस्कारस्य व्युत्थानसंस्काराभिभावकत्वं वदति तत्कथं समाधिप्रजासंस्कारस्यापि व्युत्थानसंस्काराभिभावकामिष्यतइतित चेत्र । वृत्तिवावच्छिन्नाभावस्यैव बह्यमाणयुक्त्या संस्कारजनकसिद्धर्न तु संग्रजातकालीनस्य यत्किंचितिनिरोधस्यापि, स्मृतिहेतुतया सिद्धात्म. जासंस्कारादेव व्युत्थानसं स्काराभिभवस्य वत्यमाणप्रयोजनस्योपपत्तः । मनु एकयैव प्रज्ञाव्यत्या तत्सन्तानव्यक्त्या चोत्पादितेन संस्कारेण व्यस्थानसंस्कारबाधसंभवे किमर्थं पुनःपुनः संप्रजातानुष्ठानं तत्राह । व्यत्यानसंस्का. राभिभवादिन्यादिततश्च संस्काराइत्यन्तेन । अभिभवात् । तत्करणात् । शेषं स्पष्टम् । अयं भावः । नैकदा संप्रजातो व्यस्थान संस्कारबाधः । प्रतिस्मृ. For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तिसिद्धस्य पुनःपुनर्युत्थानस्यानुपपत्तेः । उपदेशाानुपपत्तेश्च । किंतु संप्रज्ञातपरंपराजन्येन दृढतरसंस्कारेणैव तद्वाधः अदृढैश्च प्रार्थामकैः संप्रज्ञातसंस्कारस्तस्य बाधार्थन्तनुतापरंपरैव क्रियते तथा च संस्कारदायार्थ प्रजासंस्कारचक्रमपेक्ष्यतइति । एतेन प्रज्ञायाः साक्षादेव व्युत्यानसं स्कारबाधकत्वशङ्काप्यपास्ता । एकप्रजयैव संस्कारबाधे व्युत्थानासंभ. वात् । प्रजासंस्कारे तु दृढत्वरूपवैज्ञात्यसंभवेन तस्यैव व्युत्थानसंस्कार बाधकतावच्छेदकत्वकल्यनया व्युत्थानापत्तिरिति । व्युत्थानसंस्कारेषु मध्ये वा विद्यासंस्कारस्यायं विशेषः यत्मकृत्प्रजया जनितेनैव संस्कारेणावि. यासंस्कारो बाध्यते न तत्र प्रजासंस्कारचक्रापेक्षेति । एतच्च 'ते प्रतिप्रस. घहेयाः सूक्ष्मा' इत्यागामिसूत्रद्वये प्रकटीविति । इदमत्रावधेयम् । अस्मिन्सत्रे शेषसत्रे चाखिलसंस्कारदाहस्य योगफलत्ववचनात् प्रार. अकर्मणातिक्रमेणाशुतरमोनः केवलज्ञानासाधो योगयोरसाधारणं फार्मात । नहि भोगसंस्कारस्य निःशेषतो दाहे प्रारब्धकर्मापि फलायालं, दृष्टकारणाभावात् । योगाग्निदग्धकर्मचयोचिरादित्यादिवाक्ये सोचकप्रमाणाभावाच्च । ज्ञानाग्निः सर्वकर्माणीत्यादिष्वगत्या सोचः क्रियते तस्य तावदेव चिमित्यादिनानिविषयकश्रुतेः उपदेशाट्यन्यथानुपपत्तेश्च । साट्यवेदान्तसूत्रयोश्च ज्ञानिनामेव प्रारब्धभोगा वश्यकतोक्ता । नन्वर्द्धभुक्तप्रारब्धकर्मणां नाशे तत्फलस्य कालििनयमानुपपत्तिरिति चेत्र। शास्त्रोक्तनाशक नाश्यकर्मस्वेव कानप्रतिनियमात् । अन्यथा कर्मविपाको कपाश्चित्तस्य शान्तिकादेश्चार्धभुक्तपापनाशकत्वानुपत्तिः शास्त्रोक्तनाशकनाश्यक मणां तु स्वावस्थितिपर्यन्तमेव फलदातृत्वर्शित दिक् । नन्वेवं प्रज्ञासं स्कारातिशयस्वीकारे ततो ऽपि पुनर्जन्म भविष्यति। न चासंग्रजातयोगेन तस्य नाशो भवितेति वाच्यम् । असंप्रज्ञाताभावेऽपि प्रारञ्चसमायानन्तरं केवलज्ञानतो मोक्षाभ्युपगमादित्याशकते । कथमसाविति। साधिकार स्वः कार्यजननतमम् । परिहति । न तइति । ते प्रज्ञासंस्काराश्चित्तं स्वकार्य तमं न कुर्वन्ति जन्मकारणस्याविद्यादिलेशस्य विनाशन दित्यर्थः । कर्म नाशनादियापि बोध्यम् । कर्त्तव्यसमापनादपि साधिकारं न कुर्वन्तीत्याह । For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ योगवार्तिकम चित्तं हीति । स्वकार्यादवसः दर्यान्त कर्त्तव्यशन्यर्वन्ति तत्र हेतुः ख्यातीत्यादि । हि यस्माच्चित्तस्य व्यापारो विवेकख्यातिपर्यन्तः विवेकख्यातिनिष्पत्ती सत्यां प्रवर्त्तक पुरुषार्थासम्भवात् सा च विवेकख्यातिरूपा प्रज्ञा तत्संस्कारातिशयेनानिशमुत्पा पर वैराग्यजननद्वारेण समाप्यतइत्यर्थः । क्षीणवृत्तेरित्यादिसूत्रैः संप्रज्ञातस्य फलादिक्रमुक्तमिदानीमसंप्रज्ञातस्य फलादे : सूत्र प्रवर्त्तिष्यते । तत्सूत्रं प्रज्ञासंस्कारातिशयस्य पुनर्जन्मा हेतुत्वे हेत्वन्तरपरतया ऽवतारयति । किं चास्येति । अस्य प्रज्ञासंस्कारस्यान्यच्च फलं सर्ववृत्तितत्संस्कारयोनिरोधो भवतीति न पुनर्जन्म संभावनेत्यर्थः । तस्यापि निरोधे सर्वनिरोधान्निर्बाजः समाधिः ॥ ५१ ॥ पूर्वपूर्वसंप्रज्ञाते तावत्प्रज्ञेव निरुध्यते प्रज्ञासंस्कारस्य तु तानमात्रं भवति । एवं क्रमेण तु तस्यापि प्रज्ञाकृतसंस्कारस्याप्य संप्रज्ञातपरंपरया निरोधेऽत्यन्ताभिभवे नायमाने चरमासंप्रज्ञातो निर्बीजयोगस्य पराकाष्ठा भवत्य पुनर्व्युत्थानेत्यर्थः । सर्वनिरोधादितिसूत्रावयवेन निर्बीजत्वे हेतुरुक्तः । यतः प्रजा तत्संस्कारश्च सर्वोप्यत्यन्तं विलपितोऽतो निर्बीजः । दुःखबीजैः संस्कारादिभिः शन्य इत्यर्थः । पूर्वपूर्वा संप्रज्ञातव्य क्तिषु च क्रमेण बीजतानवाद्वाणं निर्बीजत्वमसंप्रज्ञातलक्षणे पूर्व भाष्यकृतोक्तमिति स्मर्त्तव्यं तथा च चरमासंप्रज्ञाते सर्वे प्रज्ञासंस्काराः क्षीयन्तइत्यतो न ते चित्तं साधिकारं कुर्वन्तीति भावः । एतेनासंप्रज्ञातपरंपरायाः प्रज्ञासंस्कारात्यन्तलयः फलं सूत्रेणे क्तं, सूत्रस्यस्यापि शब्दस्यार्थ भाष्यकारो व्याचष्टे । स न केवलमिति । स सामान्य निर्बीजयोगः न केवलं समाधिप्रज्ञाया विरोधी भावाभावरूपेण अपि तु क्रमेण प्रज्ञाक्कृतसंस्काराणामपि प्रतिबन्धी अत्यन्तमभिभावक इत्यर्थः । ननु यदि प्रज्ञाकृतसंस्काराणामप्यसंप्रज्ञातो बाधकस्तर्हि सकृदसंप्रज्ञातादेव सर्वसंस्कारबाधे व्युत्थानं कदापि कस्यापि न स्यादित्याशयेनाक्षिपति । कस्मादिति । परिहरति । निरोध इति । न निरोधः साक्षादेव प्रज्ञासंस्कारान् विलापयति किं तु निरोधपरंपराजन्या दृढतरः संस्कार एव प्रज्ञासंस्कारा ८५ For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ . योगवार्तिकम् । नत्यन्तं विलापयतीत्यर्थः । दृढतरत्वंच जातिविशेष इत्युक्तम् । ननु ज्ञानस्यैव संस्कारजनकत्वं दृष्टं निरोधस्तु न ज्ञान संस्कारशेषचित्तावस्याविशेषमात्रत्वादतस्तस्य संस्कारजनकत्वे किं प्रमाणमित्याशझाह । निरोधर्धास्यतीति । निरोधस्थितावमंप्रज्ञातावस्याने यो मुहताहोरात्रमासादिरूपः कालक्रमः क्रमेण कालवृद्धिस्तदर्शनेन निरोधावाचत्तजन्यः संस्कारोऽनु. मेयः संस्कारद्वितिरेकेण नियामकासंभवादित्यर्थः । संप्रज्ञातस्य तु कालद्धिः प्रजासंस्कारतारतम्येनैवोपपद्यतइत्यतो न संप्रज्ञातस्य संस्कारहेतुति । ननु प्रजासंस्कारश्चरमासंप्रज्ञातेनात्यन्तं बाध्यतां निरोधसंस्कारास्तु कुतः समुच्छिदान्त तदनुच्छेदे च साधिकारत्वमेव चित्तस्येति मोक्षानुपात्तः । किं च प्रलीनानापि संस्काराणां कदाचियोगीश्वरसंकत्यादिना दग्धबीजस्येव पुनरुवोधोऽपि सम्भाव्यतेत्याशङ्कामपाकरोति । व्युत्थाननिरोधेति । असंप्रज्ञातापेक्षया समाधिप्रज्ञापि व्युत्थानम् । अतो व्यत्यानं ज्ञानसामान्यं निरोधसमाधिश्चासंप्रज्ञातस्तदुभयप्रभवैः सह स. हितैः कैवल्यभागीयैः कैवल्यहेतुकर्मसंस्कार्रवशिष्टं चित्तं स्वकीयप्रकृती नित्यायां स्वयमेव प्रलीयते दग्धेन्धनानलवदान्तिकलयं गति परिणामस्वाभाव्यात तत्स्वामि पुरुषस्य भोगहेतुविसदृशपरिणाम एव हि पुन. नं भवति तद्वतोः पुरुषार्थस्याभावादित्यर्थः। अथ वा कैवल्यभागीयैः कैवल्यपर्यन्तस्वाभिव्युत्थानसंस्कारैः सोत चिविशेषणम् । अनेन सूत्रेण शङ्कानिराकरणमुपपादयति । तस्मादिति । तस्माविरोधसंस्कारस्यापि क्षयात्ते निरोधसंस्कारा इत्यादिरर्थः । ननु भवतु ये गद्याच्चित्तस्यान्तिकलयस्तथापि पुरुषार्थः कः सिध्यतीत्याकाङ्कायामाह यस्मादित्यादि । यस्माच्चिन निवर्ततेऽत्तस्तस्मिनिवृत्ते सति पुरुयो मुक्त इत्युच्यते तत्र हेतुगर्भविशेषणानि स्वरूपत्यादीनि । स्वरूपमात्रप्रतिष्ठः पररूपैः प्रतिबिम्बितदुःखादिभिर्मुक्तः शुद्धस्वत्वसंबन्धेन पुण्यपापमुक्तः । भेोगसाधनत्वस्यैव स्वत्वतया कूटस्थस्यापि संसारदशायां स्वत्वाभ्युपगमात् । एतादृशमुक्तेः साध्यत्वमुपपन्नं केवल उपाधिसंयोगाख्यबन्धमुक्त इत्यर्थः । एवंरूपो मोत एव योगस्य मुख्यं फलमित्याशयः । पारमार्थिको दुःखकादिसंबन्धो लेपाख्यमंयोगरूप For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ ८७ योगवार्तिकम् । संबन्धो वा लोके बन्ध इत्यच्यते तन्मुक्तिश्च बुद्देरेव न कूटस्थस्या सङ्गस्य पुरुष त्येति प्रतिपादयितुं मुक्त इत्युच्यतइत्युक्तं शास्त्रेषु मुक्त इति व्यवहारमात्रं क्रियतइति तस्यार्थः । तदुक्तं सामसत्रेण वाङ्मात्रं न तु तत्त्वं चिस्थिते रिति । पुरुषे बन्धादिकं वाङ्मात्रं चित्तएव बन्धादयवस्छानादित्यर्थः । पुरुषार्थत्वं च पारमार्थिकमेव दुःखं भुजीयामिति प्रार्थनादिति भावः । सायप्रवचनत । सायशास्त्रस्यैव प्रकर्षण वचनं सायप्रवचन साड्ये ह्यभ्युपगमवादेनेवरं प्रतिषिधासंप्रज्ञातयोगनरपेक्ष्येण च जीवतत्त्वज्ञानादेव मोत उक्तोऽस्मिंस्तु शास्त्रे निरुपद्रवान्दिग्धैच्छिकमुक्तिनियमाय परमेश्वरविद्या आशुमोक्षहेतुरसंप्रजातयोगश्च प्रदर्शित इति भावः । हत श्रीपातञ्जलभाष्यवार्त्तिके श्रीविज्ञानभि िते प्रथमः समाधिपादः ॥ अथ द्वितीयः पादः ।। नन प्रथमपादेनैव योगः सोपायः सफलश्चावान्तरभेदैः सह प्रोक्तः । त्किमपरमशिष्यते यदर्थ द्वितीयपाद आरब्धव्य इत्याकासायामाह । उद्दिष्ट इति । समाहितचित्तस्य योगारूढचित्तस्योत्तमाधिकारिणो ऽभ्या. सवैराग्यमात्रसाधनेनैष क्रियायोगादिसकलाङ्गानां नैरपेक्ष्येण पूर्वपादे योगः प्रदर्शितः तेषां बहिरङ्गत्वं वात 'त्रयमन्तरङ्गं पूर्वभ्य' इतिसूत्रेण तद. भावेपि भावादिति भाष्येण च । तथा चोक्तमाश्वमेधिके । अपेतव्रतका तु केवलं ब्रम्हणि स्थितः । ब्रम्हभतश्चरन् लोके ब्रम्हचारीति कथ्यते ॥ इति । तथा गारुडेपि । आसनस्यानविधयो न योगस्य प्रसाधकाः । शिशुपाल सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ इति । ते चाभ्यासवैराग्ये न सर्वेषां द्रागित्येव भवतः, अतो व्यत्थितचित्ती बहिर्मुखोपि योगा रुतुः क्रमात् केनोपायेन योगयुक्तः स्यादिति * योगमारुरुरिति तु युक्तम् । रा० शा० ॥ For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तमुपायं वक्तुमेतत्सत्रजातमारभतइत्यर्थः । तदेवमधिकारभेदेन साधनभेदो गारुडादिष्वप्युक्तः । आरुरुत्यतीनां च कर्मज्ञाने उदाहृते । आरूढयोगवृक्षाणां ज्ञानत्यागी परी मता ॥ इति । त्यागो बाह्मकर्मणाम् । गीतायामपि । आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते । इति । कारणं योगस्य ॥ तप: स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः ॥ १ ॥ योगोपायत्वाद्योगः, क्रिया चासौ योगश्चेति विग्रहः तपादीनि त्रीणि क्रियायोग इत्यर्थः । ईश्वरप्रणिधानरूपो भक्तियोगो ऽप्यत्र क्रियायोगमध्यएव प्रवेशितः । अतो 'योगास्त्रयो मया प्रोक्ता भक्तिज्ञानक्रियात्मका' इत्यादिस्मृतिषु त्रय एव योगोपायत्वावोगा उक्ताः तत्र ज्ञानयोगो धारणाध्यानसमाधिरूपः पूर्वपादे प्रोक्तः विस्तरस्त्वस्याग्रे भविष्यतीति । यपि यमादयोपि क्रियायोगास्तथापि वयमाणयमनियमादिषु मध्ये तपादित्रयं प्रकृष्टतयादौ पृथङ् निर्दिष्टं केवलेनैतेनापि तीव्रतरेण योगो भवति सूर्चायमिति बोध्यम् । ननु स्वाध्यायेश्वरप्रणिधानं च तत्त्वज्ञा. नेश्वरानुग्रहाभ्यां योगोपकारकं स्यात् तपस्तु देहेन्द्रियशोषणात्मकं केन द्वा. रेण योगस्योपकारकं भवतु प्रत्युत चित्तभकत्त्वेन योगविरोध्येवेत्याशझ तपसे द्वारमाह । नातपस्विन इति । असिहो हेतुमाह । अनादीति । अनादिक्लेशकर्मवासनया हेतुना चित्रा नानाविधा अशुद्धिः पापाख्या प्रत्युपस्थापितविषयजालतया योगविरोधिनी तपो विना न संभेदं तनुतामापातइत्यर्थः । इतीति । इत्यतः साधनमध्ये तपसो ग्रहमित्यर्थः । योगविरोधशङ्कामपाकरोति । तच्चेति । तच्च तपश्चित्तप्रसादाविरोधि मृदेवानेन योगिना कर्तव्यमिति परमर्षिभिमन्यतइत्यर्थः । पवित्राणां For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । पापक्षयहेतूनाम् । प्रथमपादोक्तप्रणिधानादतिरिकमंत्र प्रणिधानमाह । सर्वक्रियामिति । लौकिकवैदिका साधारण्येन सर्वकर्मणां परमेश्वरन्तमिणि अर्पणमित्यर्थः । तदुक्तं गीतायाम् । यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति । अर्पणं च कामतो कामतो वापि यत्करोमि शुभाशुभम् । तत्सवं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इत्यादिस्मृतिभिव्याख्यातमिति । त्वत्प्रयुक्तः करोम्यहमितिचिन्तनमेव संन्यास इत्यर्थः । अत्र प्रयोक्तृत्वमन्तर्यामिविधयैव न तु श्रुतिद्वारा अशुभकर्मसु श्रुत्यभावादिति । एतदपेक्षयापि प्रकृष्टं द्विविधं कर्मार्पणान्तरं कर्मे प्रोक्तम् । ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ नाहं कर्त्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ इति । तत्फलेति । एतदपि को प्रोक्तम् । यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे । कर्मणामेतदण्याहुर्ब्रह्मार्पणमनुत्तमम् ॥ ह इति । कर्मफलानामीश्वरो भोक्तेति चिन्तनं कर्मफल संन्यासः । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरमित्यादिवाक्यात् । तदुक्तम् । 'करोति यत्सकलं परस्मै नारायणायेति समर्पयेत् तदिति । यज्ञादीनां हीन्द्रादिभावापत्रस्यान्तर्यामिणो भोग एवं मुख्यं फलं येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेपि मामेव कौन्तेय यजन्त्य विधिपूर्वक' • हिशब्दः पुस्तकान्तरे नास्ति । For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । मित्यादिवाक्येभ्य इति । नन्वत्र वाक्ये विष्णुवाख्यदेवताविशेषस्यैवेतरदेवतायजनेन यजनं प्रोक्तं न परमात्मन इति चेत्र । परं हि ब्रह्म कथितं योगयुक्तेन तन्मयेत्यनुगीतावाक्यतः श्रीकृष्णस्य भगवद्गीतायां परमात्मापदेशन्यैव लाभादिति । यझपीश्वरस्य भोगो नित्यः तथापि सिसृक्षायुत्पत्ति वत् तदुत्पत्तिर्गणी । यज्ञादिसहकारेणैव फलदातृतयेश्वरप्रीतेरभिव्यक्तेः । नन्वीश्वरप्रणिधानमत्र पूर्वपादोक्तभावनारूपमेव कथं न भवति तत्राह । स हि क्रियायोग इति । स हि स एव फलसंन्यासः कर्मर्पणं च क्रियायेोगो भवति कर्मशेषत्वात्तज्जपस्तदर्थभावनमिति पूर्वोक्तं च भावनारूपं प्रणिधानं ज्ञानमेव कर्मतच्छेषत्वयोरभावादित्यर्थः । उत्तरसूत्रेण सहान्वये तुहिशब्दवैयर्थ्यामिति बोध्यम् । तेषां येोगद्वारमाह ॥ समाधिभावनार्थः क्लेशननूकरणार्थश्च ॥ २ ॥ उभयार्यत्वे हेतुमाह । स हीति । आा सम्यक् निष्कादिरूपेण सेव्यमानः स हि स एव कर्मयोगः । कर्मतिरिक्तविषयेभ्यो निरुद्धवृत्तिकं निष्पापं च चित्तं करोति ततः क्रमेण सत्त्वाद्रेकादेकायमन्यत्रापि करोति । अविद्यादिकं च प्रकर्षणानायासेन तनकरोति सशुझादिद्वारेत्यर्थः । उत्तमाधिकारिणश्च समाधियोग्यता क्कशतनुता च सिद्वैवेत्यतः पूर्वपादे तदुभयं योगसाधनतया नोक्तम् । ननु अविद्यादीनां क्लेशानां नाशेनैव संसा रोच्छेदः प्रतनूकरणेन तु किं प्रयेोजनमित्याकाङ्गायामाह । प्रतनूकृतानिति । प्रतनूकृतांश्च शुष्केन्धनतुल्यान् कृतान् क्लेशान् क्रियायोगः स्वयमुद्दीपितेन प्रसंख्यानाग्निना विवेकख्यातिवन्हिना दग्धबीजवदप्रसवधर्मिणोप्रसवस्वभावान् संस्काराजनकात् करिष्यति जीवन्मुक्तिदशायामिति शेषः । प्रसंख्यानाग्निज्वालने तनूकरणस्य द्वारं वदन् पूर्वोक्तार्थमुपसंहरति । तेषामिति । परामृष्टा अनभिभूता, तथा चानभिभव एव तनूकरणस्य द्वारमिति । सूक्ष्मेति । सूक्ष्मविषयत्वात् सूक्ष्मा साक्षात्काररूपिणी प्रज्ञा क्रमेसमाप्तकर्त्तव्या सती चरमासंप्रज्ञाते प्रतिप्रसवाय प्रलयाय कल्पिष्यते विदेह कैवल्यदशायामिति शेषः । तदेवं क्रियायोगस्य मोक्षज्ञानादिव्यापा ९० For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । रकथनात्कर्मयोगो ज्ञानादिसाधनतया ज्ञानादाङ्गमेव न साक्षान्मोक्षहेतु. रिति सिद्धान्त इति । उत्तरसूत्रावताराय पृच्छति । अति ॥ अविद्यास्मितारागद्देषाभिनिवेशा: क्लेशा: ॥ ३ ॥ पञ्च विपर्यया इति पूरयित्वा संक्षेपतः सूत्रार्थमाह। क्लेशा इतीति। इतिशब्दोऽविद्यादिपरामर्षी तघा चाविद्यास्मितारागद्वेषाभिनिवेशा इति पविपर्ययाः क्लेशा इत्यर्थ इति योजना । अत्र कियन्त इतिप्रश्नस्योत्तर पञ्चेत्यनेन । के तहत्त्यस्य चोत्तरं विपर्यया इत्यनेनाह। पञ्च विपर्यया इति। अत्र पञ्चेत्यर्थादेव लब्धं विपर्यया इति च परितं विशेषलक्षणस्य च सा. मान्यलक्षणपूर्वकत्व चित्त्यात विपर्ययशद्धश्चात्र संसारहेतुविपर्ययार्थकः अतो न शक्तिरजतविपर्यये क्लेशलक्षणातिव्याप्तिः रागादीनां च विपर्ययकार्यतया विपर्ययत्वं चेष्टम् । प्रकृतस्य संसारहेतुविपर्ययस्य लक्षणम दृष्टसामान्यहेतुमनोविशेषगुणर्माित । ननु लशशब्दो दुःखवाची क्रिमियावयादिषु परिभाषितः किमर्थ वा तेषामुच्छेदोपेक्षित इत्याकासायामाह। ते स्यन्दमाना इति। ते लेशाः स्यन्दमाना लब्यत्तिका दृष्टादृष्टद्वारा गुणानां सत्त्वादीनाम् अधिकार कार्यारम्भणसामर्थ्य द्रढयन्ति बलवत् कुर्वन्ति तथा गुणानां परिणामं वैषम्यरूपमवस्यापन्ति निवर्त. यन्ति ततश्च महादरूपकार्यकारणप्रवाहमुत्रमयन्ति प्रपतन्ति । यदर्थमेतत्सर्व कुर्वन्ति तदर्शयति । परस्परेति । कमविपाकं जात्यायुभीगं चाभिनिहन्ति निष्पादन्ति । किं स्वतन्त्रा एव, नेत्याह । परस्परानुग्रहतन्त्राभूत्वेति। अविद्याते। रागो रामाच्चाविज्ञत्येवमादिरूपान्योन्यानुयहाधीना भत्वेत्यर्थः । अन्योन्यसाहित्येनैव हि क्लेशानां स्ययं भवति येन स्यैर्यण विपाकपरंपरा निर्वहतीति भावः । तथा च क्लेशाख्यदुःखद्धन्वादविद्मादीनां क्लेशरिभाषा तान्त्रिकी तथा दुःर्खानदानतया ऽविदादयः समुच्छेतव्या इति भावः । क्लेशानां स्थूलसूक्ष्माणां सर्वेषामेव ज्ञाननाश्यत्व वत्यमाणमुपपार्दायतुम् अविनामूलकल्लमन्यक्लेशानामाह ॥ बोमिनि पाठान्तरम् । For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नादाराणाम् ॥ ४ ॥ निमित्तकारणस्यापि प्रसवभूमित्वं प्राधान्यमात्रेण गौणं व्याख्यास्यते । अत्रेति । अत्र एतेषु क्लेशेषु मध्ये चतुर्भेदानामस्मितादिक्केशानामि त्यादिरर्थः । प्रसुप्तादीनां सर्वषामेवाविद्यासत्त्वं सत्त्वं तदभावे सदभाव इत्याशयः । तेषां चतुर्विधभेदं विवृणोति । तत्र का प्रसुप्तिरिति । चेतसिं शक्तिमात्रेणानागतावस्ययावस्थितानामस्मितादीनां बीजभावोपगमः स्व. कार्य जननसामर्थ्यं प्रसुप्तिरित्यर्थः । अस्माद्वाक्यात् कार्यस्यानागतावस्यैव कारणे कार्यशक्तिरिति लब्धं सैव च उपादानकारणतेति भावः । दग्धबीजभावां पञ्चमीमवस्यां व्यावर्त्तयितुं बीजभावोपगम इत्युक्तं दग्धबीजभावानां चास्मितादीनां पुनरप्रसवादविद्या न क्षेत्रमिति सा पञ्चम्यवस्था न लक्ष्येतिभावः । कदाचित्प्रबोधसत्त्वे एव सुषुप्तिः संभवतीत्यतः प्रबोधमपि दर्शयति । तस्येति । तस्य सुप्तक्लेशस्य स्वस्वविषये संमुखीभावाभिव्यक्तिः प्रबोध इत्यर्थः । पञ्चम्यवस्यायामतिव्याप्यभावं प्रतिपादयति । प्रसंख्यानेति । प्रसंख्यानघतो विवेकसाक्षात्कारिणो जीवन्मुक्तस्य दग्धक्लेशबीजता संमुखीभूते सन्निकृष्टेपि विषये असा केशानां संमुखीभावः पुननें भवति । तत्र हेतुर्दग्धबीजस्य कुतः प्ररोहद्वतीति । कारणाभावादित्यर्थः । तत्र तस्य पुनः क्लेशप्ररोहे शास्त्रप्रसिद्धं चरमदेहकत्वं प्रमाणयति । अत इति । पुनः प्ररे हे सति देहान्तरोत्त्यत्त्या ज्ञानिदेहस्य चरमत्वानुपपत्तिरिति भावः । तथा च स्मर्यते । ক बीजन्यन्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशन मा संपते पुनः ॥ इति । ज्ञानदग्धेः क्लेशरूपबी जैहैन भिरात्मा देहो न पुनरुत्पद्यतइत्यर्थः । क्लेशाख्यबीजदाहादित्यर्थः । दग्धबीजभावाया अवस्थाया अपरिगणने बीजमाह । तत्रैवेति । तत्रैव चरमद्रहएव दग्धबीजावस्या नान्यत्र पुन - जन्माभावादित्यर्थः । अतो नास्ति दग्धबीजावस्थस्य प्रसवो नापि तत्प्रसवभूमिरविदोति भावः । जीवन्मुक्तानां विषयसत्रिकर्षापि क्लेशानभिव्यक्तेः For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । केशसंस्कार एव तदा नास्ति विवेके वैवल्यवेति भ्रमं निरस्यति । सतामिति । सूत्मरूपेण सतामेव क्लेशानां तदा चरमदेहे बीजसामर्थ्य कार्यजननसामथ्यं दग्धं नाशिमित्यादिरर्थः । अन्यादौ दाहादिशक्ताव. द्रव्यभावितादर्शनात चित्तेन सहैव क्लेशशक्तरशेषतो नाशसंभवात् । ततश्च ते प्रतिप्रसवहेयाः सूक्ष्मा इतिसूत्रे व्यक्तीभविष्यति । उपसंहति । इत्युतं प्रसुप्तिदग्धबीजानामप्ररोहश्चेति। शिष्यावधानाय क्रमप्राप्तं तनुत्वस्य निर्वचनं प्रतिजानीते । तनुत्वमुच्यतइति । प्रतिपक्षेति । क्लेशप्रतिपतः क्रियायोगः तस्य भावनमनुष्ठानं तेनोपहताः लेशास्तनवो विवेकख्याति. प्रतिबन्धाक्षमा भवन्ति, एतदेव तनुत्वमिति शेषः । के चित्तु सम्यग्दर्शनं श्रवणादिरूपं परोक्षमविझायाः प्रतिपक्षः एवं भेददर्शनमस्मितायाम देयानुपादेयताज्ञानरूपं माध्यस्थ्यं रागद्वेषयोः उपकरणाख्यानुबन्धबुद्धि. निवृत्तिरभिनिवेशस्य एतेषां भावनेनानुष्ठानेनोपहता इत्यर्थमाहुः। विच्छितिं व्याचष्टे । तथेति । क्लेशानामन्यतमेनाभिभवादत्यन्तविषयसेबनाद्वा विच्छियविच्छिदय तेनतेनात्मना पूर्ववदतनुभावेनैव पुनः समु. दाचरन्ति आविर्भवन्तीत्यतो विच्छिन्नशब्दवाच्या भवन्तीत्यर्थः । अत्र वीप्सया विच्छिदासमुदाचारयोः पौनःपुन्यं दर्शयता प्रसुप्तात् भेद उक्तः प्रसुप्तिहि लेशानां व्य ज विलम्बनैिित्रजन्मादिबहुकालं व्यापारानभिक्तिः विच्छित्रता तु स्वल्यप्रतिबन्धतः क्लेशप्रवादस्याल्यकालमन्तरान्त. रानभिव्यक्तिरिति भेदः, तेनतेनात्मने त्यनेन च तन्ववस्थातो भेद उक्त इति । विच्छेदे प्रमाणं पृच्छति । कमिति । उत्तरं, रागेति । रागकाले क्रोधस्यादर्शनात क्राधस्य विच्छिचता सिध्यतीत्यर्थः। तदा क्रोधाभावेच पुनः धिोत्पत्त्य संभवः असत्कार्यानभ्युपगमादिति भावः । एवं क्लेशान्तरेपि द्रष्टव्यम् । रागकाले क्रोधस्य विक्केदे च विरोधो बीमित्याह । नहीति । कालिकविच्छेदं क्लेशानाम् उदाहृत्य दैशिकविच्छेदमप्युदाहरति। रागश्चे. ति। विषयान्तरे न नास्ति अपि तु विच्छिवावभ्यस्तत्रापि अन्यथाऽसदु. त्पादासंभवादित्यर्थः । अतो विषयान्तरे तदा रागेण विचित्र इति भावः। तदेवं लोकव्यवहारेणाप्यवधारयति । नैकस्यामिति । तत्र एकस्यां स्त्रिया For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । मित्यर्थः । स हीति । स हि रागस्तदा अन्यत्र प्रसुप्ता वा तनुवा विच्छितो वैकतरो ऽवश्यं भवति तत्र विच्छिन्नतामादायात्रोदाहृत इत्याशयः । उदारतां व्याचष्टे । विषये इति । लब्धवृत्तिर्लब्धस्वाभाविकवृत्तिरित्यर्थः । तेन तनुव्यावृत्तिः । ननु प्रसुप्तविच्छित्रयोः कथं क्लेशत्वं दुःखाजनकत्वादित्याशयाह । सर्वत्रैतइति । क्लेशविषयत्वं क्लेशजननयेोग्यत्वं नातिक्रामन्ति उदारादावस्यायां प्रसुप्तादिरूपस्य धर्मिणो दुःखदत्वादित्यर्थः । नन्वेवं सवासामेव क्लेश व्यक्तीनां कालभेदाच्चानुरूप्ये कथं प्रसुप्तादिरूपेण क्लेशानां विभाग इत्याशङ्कते । कस्तहति । परिहरति । उच्यतइति । प्रसुप्तादिरूपेण चतुणों क्लेशानामेकत्वमिति सत्यमेतत् । तथापि अवस्थाभिर्विशिष्टानामेव क्लेशानां विच्छिवादित्वं विवक्षितं यथैकस्यैव पुरुषस्य बालक तरुणवद्धादिरूपो विभाग इत्यर्थः । उक्ताया उदारावस्थायाः कारणं प्रदर्शयति हानाय । यथैवेति । स्वव्यञ्जकेन विषयध्यानेनाञ्जनेनाभिव्यक्त उदारो भवति क्लेशः, तो मुमुक्षुणा प्रतिपक्षभावनावद्विषयसङ्गत्यागोपि कार्य इत्याशयः । निमित्तका (पि नेत्रशब्देा येन गुणेनात्र गौण स्तमाह । सर्वएवेति । ननु रागादीनां ज्ञानत्वाभावात् कथमविदगविशेषत्वमित्याशयेन पृच्छति । कस्मादिति । उत्तरं, सर्वेष्विति । सर्वेष्वेव स्वेतरक्लेशेष्वविट्यैव व्यापिका भवति तत्र हेतुर्यदिति विषयीक्रियते । अनुशेरते अनुगता भवन्ति, शेषं सुगमं, तथा च वैशेष्यात्ताद इति न्यायेनाविद्याप्राचुर्यात् श्रविदा मिश्रितेषु सर्वक्शेष्वविद्याभेदवस्टमुपपत्रं यथा सुवर्णदिषु पार्थिवांशमिश्रितेषु तेजेावेशेष्यात्तेनाभेदत्वमिति भावः । अविव मूलं दुःखबीजम् इत्युक्तमिदानीं पञ्च क्लेशान् पञ्चभिः सूत्र क्रमेण लक्षयति । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्यादिचतुष्टये क्रमेणा नित्यादिबुद्धिरविद्येत्यर्थः । अविद्याचतुष्टयं क्रमेण व्याचष्टे उदाहरणानि च दर्शयत । अनित्यति । अनित्यत्वमसत्त्वं कालनिष्ठाभावप्रतियोगित्वमिति यावत् । तस्यैव स्वरू पाख्यानं कार्यइति । नित्यत्वं च सत्त्वम् । तदुक्तं गारुडे । ४ For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । अनात्मन्यात्मविज्ञानमसतः सत्स्वरूपता। सुखाभावे तथा सौख्यं माया विद्याविनाशिनी ।। इति । भगवद्गीतायां च । नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपिदृष्टान्तस्त्वनयोस्तत्त्वाभिः ॥ इति। असतः प्रागभावप्रतियोगिनो ऽभावो विनाशित्वं नास्ति सत. श्चानादिभावस्य अभावाविनाशो नास्तीत्यर्थः। अविनाशि तु तद्विद्धीत्यायः त्तरवाक्यात अत्राभावप्रतियोगित्वरूपानित्यत्वमेवासत्त्वमुक्तमिति। इमामे वासति सद्धिरूपाविदयामादाय प्रपञ्च विद्यक इति श्रुतिस्मृतिििण्ड. मः । तथा प्रपञ्चज्ञानस्यासति सदाकारकत्वात् भ्रमत्वमपि शुक्तिरजतादि. ज्ञानवद्गीयते इति उक्तावियायाः प्रपञ्चमेवोदाहरणमाचार्याप्याह । धुर्वेति । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव समित्यादिश्रत्यापि प्रपञ्च. स्ये दृशमेवासत्यत्वमुक्तम् । परमबीभत्सति। कुत्सितेऽपवित्र ति यावत् । कायस्याशुचित्वे श्रुति प्रमाणयति । उक्तं चेति। स्थानं मूत्राग्रुपहतं मातुरुदरं बीजशुक्रशोणिते उपष्टम्भो मातृभुक्तानादिरसः । निस्यन्दो नवद्वारैरोमकपादिभिश्च तरणं, निधनं मरणम् । एवमन्येऽशुदिहेतवः स्पष्टाः । तथा खानादिभिः शौचाधानादपि सदा स्वतोऽशुचित्वमनुमीयतइत्याह । आधेयशौचत्वादिति । ननु भवतु शरीरमशुचि तथापि तत्र शुविख्याती कि प्रमाणमित्याकालायामाह । अशुचौ शुचिख्यातिदृश्यते इति । नवीनशशादुर्वादयं कन्या कमनीया मधुनो मृतस्य कावयवैरर्निर्मितेव दृश्यते। होवः सारजा लीला कस्य स्वीकायस्य निकृष्टस्य केन चन्द्रकलादिनातिनिर्मलेना. भिसंबन्धः साधर्म्यम्। नास्त्येव वितितसाधर्म्यमित्यर्थः । उपसंहरति । भव. तीति । एतेनेति । एतेनाशुचौ शुचिख्यातेव्याख्यानेनऽपुण्ये तप्तशिलारोहगादौ हिंसादौ वा पुण्यप्रत्ययस्तयानर्थ अर्जनरक्षणादिना दुःखबहुलतया अपुरुषार्थ धनादावर्थप्रत्ययाविद्यात्वेन व्याख्यातः । शुच्यचिशब्दयों योगोत्कृष्टसाधनासाधनमात्रापलबकत्वादित्यर्थः । भाष्योक्तमविद्या For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । द्वयमन्यासामपि संसारहेतूनामविद्यानामुपलतकमतो न न्यनता। तत्रेत्युत्तरयन्येन तृतीयामवियां व्याख्यातुमादी वक्ष्यमाणसूत्रमुखेन तस्योदाहरणं प्रदर्शर्यात । तथा दुःखइति । तथेत्यस्य तत्र सुखख्यातिविद्येत्यनेना न्वयः । वक्ष्यतीति । अदिति शेषः । तत्रेति। जगद्रपदुःखइत्यर्थः । अत्र च दुःखमेव सर्व विवेकिन इत्यागामिसूत्रे दुःखसाधनतया दुःखबहुलतया च दुःखत्ववचनात् दुःखसाधने दुःखनिवृत्त्याख्यतात्त्विकसुखसाधनत्वबुद्धिः तथा दुःखप्रचुरे सुखप्रचुरत्वबुद्धिश्च नृतीया अविद्येोति बेोधम् । अन्यथा केवलदुःखे दुखभ्रमस्यासिद्धिरिति,चतुर्थीवियां व्याचष्टे तथानात्मनीति। उदाहरणं बाहोति । बाह्मस्य देहस्य उपकरणेषु पुत्रादिषु अहंबुद्धितया विषयभोगावच्छेदकतया अन्तःकरणस्योपकरणे शरीरेऽहंबुद्धिस्तथा भोग्य तया साक्षात्पुरुषस्योपकरणेन्तःकरणे ऽहंरित्यर्थः । इमामेव चतुर्थीमवियामादाय प्रपञ्चविद्याकार्यइत्युच्यते । अहं कर्त्तत्यादभिमानस्यैव धर्माधर्मात्पत्तिद्वाराऽखिलजगद्धेतुत्वात इति । अत्र पञ्चशिखाचार्यसंवाद माह । सति । यथा मयोक्तं तथा । अत्र चतुर्थ अविद्याविषये पञ्च. शिखेनाप्येतदुमित्यर्थः । व्यक्ताव्यक्तं व्याकृताव्याकृतं स्थलसूत्मरूपं बुद्धि सत्त्वमात्मतया गृहीत्वा तस्य सत्त्वस्य संपत्तिं सत्यसंकल्पादिकं शुभवासना. दृष्टादिकं चानुनन्दत्यात्मसंपदं मन्वानस्तथा तस्य विपत्तिम् इच्छावि. घातादिरूपादिकं चानुशोचत्यात्मवित्ति मन्वान एवंविधो यःस सर्वाऽ. विद्यानित्येतदुक्तमित्यन्वयः। ननु शक्तिरजतादिभ्रमरूपाणाविद्यानां कथमन्त्र गणना न कृतेत्याशङ्कयाह । एति। पशोरिव चत्वारि पदानि पादा अंशा अस्या इति चतुष्पदा एवंभूतैवैषा संसारस्य मूलं भवन्तीत्यर्थः ।। तथा च संसाराहेतुतया नान्यासामत्र गणनर्माित भावः । ननु विग्रहतोऽ. विझाशब्दस्य विद्याभिन्नत्वं विद्याशून्यत्वमत्युत्तमविदयात्वं वा अर्थः स्यात् न तु विपरीतख्यातिरित्याशङ्कयाह । तस्याश्चेति । तस्याश्चावि. झायाः सतत्त्वं तत्त्वं वस्त्वेव विज्ञेयं न तु अभावोऽमित्रागोस्पदादिशब्द दित्यर्थः । दृष्टान्तं विभजते । यथा नामित्रति। न मित्राभाव इति । प्रजाभावशन संसगान्योन्याभावी ग्राहो न मित्रमात्रमिति । नास्ति For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । मित्रं यस्मादिति व्युत्पत्त्या केवलमित्रमित्यर्थः । किं तु तद्विरुदो मित्रविरुद्ध इत्यर्थः । तथा च निरूढलक्षणेति भावः । किंतु देश एवेति । विपुलो देविशेषो ऽगोष्पद इति परिभाषितः । प्रमाणं विदया। ज्ञानान्तमिति। एते. नाविद्याशब्दस्य ज्ञानविशेष रूढत्वावधारणादाधुनिकवेदान्तिनामन्यार्थत्वोपवर्णनं स्वातन्त्र्यमात्रमवधेयम् । काचित्कस्तु त्रिगुणात्मकप्रकृतावविद्याशब्दो गौणः । अविद्याधर्मकत्वात अविनयात्मन्यारोपितत्वात जडत्वाच्च । विद्याविद्याशब्दयोजानाजानवाचित्वेनात्मानात्मवाचित्वा. दिति । अस्मिंश्च दर्शने सांख्यानामिवाविवेको नाविद्याशब्दार्थः किं तु वैशेषिकादिवत् विशिष्ट ज्ञानमेवेति सूत्रभाष्याभ्यामवगन्तव्यम् । अविद्यानन्तरं तत्कार्यमस्मितां लक्षयति। दृग्दर्शनशक्त्यारेकात्मतेवास्मिता ॥ ६॥ .. दृग द्रष्टा दृश्यतेनेनेति दर्शनं करणं बुद्धिः प्रलयादी फलोपधानं नास्तीति शक्तियहणं तयोरेकात्मतेव स्वरूपतो धर्मतश्चात्यन्तमेकाकारो विपर्ययोऽस्मिताऽहंकार इत्यर्थः। एतदेव शब्दान्तरेणाह। पुरुषइत्यादिना। एकस्वरूपापत्तिरिव एकाकारो यः क्लेश: सोस्मितोच्यतत्यन्वयः । अविद्यातश्चास्मिताया अयं भेदो यद्वयादावादौ या सामान्यतोहंद्धिरथ च भेदाभेदेनाप्युपपद्यते अत्यन्ताभेदायहणात् सैवाविया न तु तदुत्तरकालीनः पुरुषे बुयादिगुणदोषारोप ईश्वरोहमहं भोगीत्यादिरूपः न वा दूरस्थ. धनस्पत्यारिव तयोरत्यन्तमेकताधमः । अस्मिता तु एतदुभयरूपिणीति, भ्रम. त्वाविशेषेपि कार्यकारणरूपावान्तर्राविशेषाविदयास्मितयोर्भदेनोपन्यास इति । अनयोश्च कार्यकारणभावो लोकानुसारेणावधार्यते, लोके यादौ कलत्रपुत्रभृत्यादिषु आत्मभावो जायते पश्चादेव तु तेषां सुखदुःखादिकमात्मन्यभिमन्यते तथादौ जलादिषु उपाधिषु प्रतिबिम्बादिरूपेण चन्द्रायारोपो भवति पश्चादेव तु चन्द्रादिषु तद्वारा कम्पमालिन्यायारोपो भवतीति।अयं च कार्यकारणभावः पूर्वसूत्रभाष्यस्येन पशिखवाक्येनाप्युक्तः। तथा सांख्यकारिकायामपि पाठक्रमेणोक्तः । १ अहंयुद्धिरथ च भेदेनाप्युपपटातइति पाठान्तरं पुस्तकान्तरे । परंतु 'यं च | भेदाभेदेने यादियुक्ततरं पाठान्तरम् । For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तस्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तव भवत्युदासीनः ॥ इति। ननु बुद्धिपुरुषयोरन्योन्यारोपेणैवाहं दुःखीत्यादिव्यवहारोपपतावेकात्मतारोपे किं प्रमाणं, परस्परारोपश्च व्यक्त्यारभेदयहं विनापि रङ्गरजतयोरिव संभवत्येव अग्निलोहयोर्दूरस्थवनस्पत्याश्च पुनः स्फुटैक्यप्रत्ययदर्शनादभेदारोपः सिति । आत्मबुद्मोस्तु परमसत्मतया नास्ति स्फटमै. क्यप्रत्यक्षमिति तत्राह । भोक्तभोग्यशक्त्योरिति । अत्यन्तविविक्तयोरित्यत्र हेतुरत्यन्तासंकीर्णयोरत्यन्तविप्रकृष्टधर्मकयोरिति। भोग्यभोक्तत्वे एव स्फु. टे वैधये अन्यथा कर्मकर्तृविरोधादिति भावः । एवंभूतयोभोक्तभोग्ययोः पुरुषबयोविभागप्राप्ताविव सत्यामेकत्वप्रत्यये सत्येव भोगः संभवति भेदयहे तु तयोः कैवल्यमन्यायवियोग एव भवति परवैराग्यादित्यतः कथं भोगः स्यादित्यर्थः । तथा च भोगान्यथानुपपत्तिरेकात्मतारोपे प्रमाणमित्याशयः । अत एव सत्त्वपुरुषयोः प्रत्ययाविशेषो भोग इति सूत्रकृदि. ति। यो ऽहं सुखी सोऽहं तदनुभवितेत्येकाकारतैव च बुद्ध्यात्मप्रत्यययोरविशेषादयस्मिन्सत्येव च लोके भोगव्यवहार इति । जीवन्मुक्तस्य च गौण एव भोगः सुखादिसाक्षात्कारमात्ररूप इति वक्ष्यामः । इदं चोपलक्षणं सुखदुःखज्ञानाददाश्रयोहम एक एवेति प्रत्ययोप्येकात्मतारोपे प्रमाणं बोध्यम्। अस्मितायाः स्वरूपे अविद्याजन्यत्वे च पञ्चशिखाचार्यवाक्यं प्रमाणात । तथा चोक्तमिति । परमार्थतो बुद्धितः परं पृथक्कृतं पुरुषं बुद्धेराकारशील. विद्यादिभिर्विविक्तमसंस्पृष्टमपश्यविवेकी जनस्तत्र बुझाकारादिषु आत्मबुद्धिमस्मितां कुर्यात् । शान्तायाकारोस्मि जायदादिशीलोस्मि विदयादिमानस्मि इत्येवंरूपां, मोहेन पूर्वसूत्रोक्ताविशयेत्यर्थः। अस्मितां लयित्वा तत्कार्य रागं लतति । ___ सुखानुशयी रागः ॥ ७ ॥ सुखानुशयी सुखतत्साधनमात्रविषयको यः क्लेशः स राग इत्यर्थः । मानपदाविदादिव्यावृत्तिर्जीवन्मुक्तेच्छाव्यक्ते राग एव न भवति संसा. For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । राहेतुत्वाति न तस्यामतिव्याप्तिः। रागस्य कारणं वत्रिममेवार्थ भाष्यकारोण्याह। सुखाभिज्ञस्येति । सुखामिजस्य वा सुखानुस्मृतिपर्वको वेत्यर्थः । तेन सुखसाक्षात्कारतः सुखस्मृतितश्च रागो भवतीति रागस्य कारणमुक्तम् । पर्याय रागशब्दार्थमवधारयति । गर्ध इत्यादिना । रागप्रतिघातोत्यतया रागस्य पश्चाट्टेषं लतति । - दुःखानुशयी देषः ॥ ८ ॥ सर्व पूर्ववत् । प्रतिहन्त्यदेजयतीति प्रतिघः । अत्र जिघांसेति वचनाद्वेषोपीच्छाविशेष एवेत्याशयः । द्वेषमूलकतया द्वेषस्य पश्चादभिनिवेशं लक्षात । खरसवाही विदुषोपि तथारूढोभिनिवेश: ॥ ८ ॥ स्वरसेन संस्कारमात्रेण वहतीति स्वरसवाही। अपिशब्दसमुच्चितविद्वांसं तथति तच्छब्दः परामृति । रूढः प्रसिद्धः, तथा च यथा अविद्वज्जनस्य तथा विदुषोपि स्वरसवाहित्वहेतुना यः श्लेशोस्ति प्रसिद्धः सोभिनिवेश इत्यर्थः । अविदादयस्तु विषि न सन्तीति न तेष्वतिव्याप्तिः । नन्वेवं कथं पूर्वोक्तमविदयाव्याप्तत्वमभिनिवेशस्य घटताम् । अवियानाशयभिनिवेशसत्त्वादिति चेत्र । संस्कारहेतुतावच्छेदकरूपेणैव वि. पर्ययव्याप्तत्वस्य विवक्षितत्वात् संस्कारहेतुत्वं मरणत्रासातिरिक्तभयत्वेनैव फलबलादिति । अयं च क्लेशो भयाख्यः इति वात भाष्यकारः । अभिनिवेशस्यात्यन्तदुरन्तत्वातपादनार्यावद्वदपरिहार्यत्वमुखेन लक्षणं कृतं भवसामान्यमेव तु अभिनिवेशो रागादिदिह वितित इति । तत्रादौ भाष्यकारोऽभिनिवेशस्य स्वरूपमाह । सर्वस्यति । सर्वस्य विदुषोऽविदुष|श्चयमात्मन्याशीः प्रार्थना इच्छाविशेषः सदैव भवति । तामेवाह । मान भूवम् इति।माहमभावी भूवं भूयासं जीव्यासमित्येवंरूपेत्यर्थः । इयमाशीरेव चासो भयमित्युच्यतइति भावः। विदुषोप्यपरिहार्यत्वमुपपार्दायतुं यथोक्त. मभिनिवेशस्य कारणमवधारर्यात। न चेति । अननुभूतो मरणस्य धर्मा दुःखानिशयो येन तस्ययमाशीन संभवति धनादिनाशजन्यदुःखजस्यैव धनादिषु For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ १०० योगार्तिकम् । तादृशाशीर्दर्शनात् । धनं मे भा नश्यतु सदैव भूयादिति । अत एव तयाशिषा पूर्वजन्मनि मरणदुःखानुभवस्तत्कारणतया प्रतीयते अनुमीयत: इत्यर्थः । एतेन जीवस्यानादित्वमपि प्रसङ्गात्साधितं, जन्म तु कूटस्थचिन्मात्रस्य तैस्तैर्दैहेन्द्रियबुद्धिवेदनादिभिरायः संबन्ध त । यत्तु न जायते न मियतइत्यादिवाक्यं तदात्मन उत्तिविनाशावेतवहारिव प्रतिषेधतीति बोध्यम् । ननु इह जन्मन्येवानुमानादिना मरणदुःखानुभवेनाभिनिवेशाख्यं भयं भवतु किमर्थ पूर्वजन्मानुभवः कल्प्यतत्याशङ्कामपाकरोति । स चायति । स चायमुक्ताशीरूपोभिनिवेशः स्वरसवाही स्वाभा. विकोत्यन्तमूठस्य कृमेपि मरणदुःखप्रत्यक्षादिभिरसंभाव्या मरणत्रास उच्छेददृष्टयात्मक उच्छेदष्टिकार्यः पूर्वजन्मानुभूतं मरणदुःखमनुमापति । पूर्वजन्मनि मरणदुःखानुभवमनुमापर्यात । यदनुभवोत्येन मरणत्रासेन ज. नितया वासनयेह जन्ममरणत्रासो भवतीति शेषः । मरणभयस्य द्वेषरूपस्यापि संस्कारजनकत्वं निरोधस्येवागत्या कल्प्यतइति । अभिनिवेशं तत्कारणं च व्याख्याय सूत्रवाक्यार्थ व्याचष्टे । यथा चेत्यादिना रूढइत्यन्तेन । विज्ञातेति । विज्ञातः संप्रज्ञातयोगेन साक्षात्कृतः प्रपञ्चस्य पूर्वान्तोपरान्तश्चा. दान्ती येन स तथा तस्य तत्त्वज्ञस्येत्यर्थः । कुशलाकुशलयोरित वय माणत्वात् इति । एतेनादयन्तयोरशिष्यमाणमेव वस्तु प्रपञ्चस्य तत्त्वं तच्च परं ब्रह्म विकारस्तु मध्ये वाचारम्भणमामित्यस्माकर्माप सिद्धान्त इति सिद्धम् । तथा चोक्तं मोक्षधपि। __अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्तमाप्ति सुखामाहुर्दुःखमन्तरमेतयोः । इति । सुखामाहुरित्यार्षम् । सुखायाहुरिति पाठस्तु साधुः। ननु तत्त्वजस्याविनास्मितादाभावात्कथं यथोक्ताशीरित्याशयेनाशङ्कते । कस्मा. ति । संस्कारमात्रजन्यत्वेन परिहरति । समाना हीति । इयं वासना एतदाशीर्हतुवासनेत्यर्थः । इयं च बलवत्तरा वासना चित्तेन सह नश्यतएव ज्ञानेन न दह्मतइत्येतत् अवियादिसंस्कारेभ्यो विशेषः । ननु कुशलस्यात्मनित्यत्वनिश्चयात्कथं मानभवं भूयासमितीच्छा स्यात् सिद्धत्वज्ञानस्य प्रतिब For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ૧૦૧ न्धकवादिति चेत्र । विशेषदर्शने सत्यपीदृगिच्छादृष्ट्या फलबलेन तादृशसंस्कारस्य उत्तेजकत्वात् । एतेन यदाधुनिकवेदान्तिबुवा आहुरात्मा सुखस्वरूपः निरूपधियथोक्तच्छाविषयत्वात् बाह्ममुखदित्यनुमानेनात्मनः सुखरूपता सिध्यतीति, तदप्यपास्तम् । पूर्वपूर्वजन्मसु यस्वासो जातस्तेन तदा जातायास्तद्वासनातोनिरुपधीच्छासंभवात् । अन्यथाप्यात्मत्वेनैव प्रि. यत्वकल्पनौचित्याच्चेति । क्रियायोगः लेशतनकरणार्थ इत्युक्तं तत्र लेश तनूकरणस्य फलं वक्तुमाह । ते प्रतिप्रसवहेया: सूक्ष्माः ॥ १० ॥ प्रसवाद्विरुद्धः प्रतिप्रसवः प्रलयः। तथा च प्रतिप्रसवेन चित्तस्य प्रलयेन सत्मा दग्धबीजभावाः केशा हेया इत्यर्थः । तदेव भाष्यकार आह । ते पञ्चति । पञ्चमध्ये अभिनिवेशो मरणातिरिक्त एव योगिनो दग्धबीजकल्यो भवतीत्युक्तमेव । ननु तनकरणं दग्धबीजभावः प्रलयश्चेत्येव क्रमः । अतो दग्धबीजभावप्रतिपादकमुत्तरसूत्रमेवादावुचितमिति चेत्र । मुख्यफल. तया प्रलयस्यात्रादौ निर्वचनात् तत्र द्वाराकाइया च दग्धबीजभावस्य पश्चा. दृश्यमाणत्वादिति । ननु लेशतद्वासनयोर्वक्ष्यमाणप्रसंख्यानेनैव नाशोस्तु किमयं तत्र चित्तनाशोपेक्ष्यतइति चेत्र । ज्ञानदग्धैस्तथा शैरित्यादिशास्त्रप्रामाण्येन ज्ञानाग्निदाहस्यैव सिद्धेनं तु तवाशस्य । युक्तिश्चात्र प्रागेवोक्ता कारणेषु कार्यशक्तीवद्रव्यभावित्वदर्शनर्माित । तथा च योगाग्निना व्यु. त्यानसंस्कारदाहवज्ञानाग्निनापि क्वेशसंस्कारयोदाह एव भवति न तु तवाशः । नन्वेवमपि क्लेशसंस्कारदाहेनैव संसारात्यन्तोच्छेदसंभवे संस्कारसहितचित्तनाशः किमिति मोतायापेक्ष्यतइति चेन्मैवम् । योगिसंकल्पेन दृष्टबीजादिवत दग्धबीजक्तिकादपि कदाचित्युनरङ्कुरोत्पत्त्यापत्तेरिति । तनकरणस्य द्वारं दग्घबीजभावं प्रतिपादयन् सूत्रं पूयित्वा पठति। स्थिता. नामिति । तदृत्तय इति । समासान्तर्गततच्छब्दस्याथैः क्लेशैः सहान्वयः । स्थितानामित्यस्य विवरणं बीजभावोपगतानामिति । एतच्च सूत्रेण सह व्याख्यास्यामः। For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ध्यानदेयास्तहृत्तयः ॥ ११ ॥ क्लेशानामिति । स्थितानां बीजभावोपगतानां क्लेशानां या वृत्तयः स्थला अभिव्यक्तावस्थाः ताः प्रथमं क्रियायेोगेनाल्पीकृताः सत्यः प्रसंख्यानेन समाधिजप्रज्ञारूपेण ध्यानेन ध्यानकार्येण हातव्याः प्रतिबद्धोत्पत्तिकाः कर्त्तव्याः यावत्सूक्ष्मीकृताः अस्यैव विवरणं दावदग्धबीजकल्पा भवन्तीत्यर्थः । ततश्च प्रतिप्रसवहेया इति पूर्वसूत्रेणैवे क्तमिति । तनूकरणादिषु त्रिषु सुकरत्वदुष्करत्वरूपं विशेषं दृष्टान्तेनाह । यथा वस्त्राणामिति । निर्धयते वाताहत्या निराक्रियते । यत्नेन पाषाणप्रहारादिना, उपायेन क्षारसंयोगादिना । अत्रेदं दृष्टान्ते साधनत्रयं दाष्टन्तिकेपि साधनत्रित्वाभिप्रायेर्णोक्तम्। स्वल्पेति । स्वल्पः क्रियायोगः प्रतिपक्षस्तनुता हेतुर्यासां स्थूलानामतनूकृतानां तास्तथा महानतिदुष्करः प्रसंख्यानानिरसंप्रज्ञातयोग साध्यचितनाशश्च प्रतिपत्ती दाहकनाशको यासामिति महाप्रतिपक्षा इत्यर्थः । अनेन सूत्रेण जीवन्मुक्तानां वृत्तिरूपोप्यविद्यालेशस्तिष्ठति इत्यभ्युपगम आधुनिकानां वेदान्तिब्रुवाणामपि सिद्धान्त इति निर्णेयम् । तथा सति स्थूलानामपि प्रतिप्रसवहेयत्वापत्तेरिति । इदानीं क्लेशाः किमर्थं हेया इत्याकाङ्क्षायां क्लेशानां परंपरया दुःखनिदानत्वं सूत्रत्रयेण वक्तव्यं क्लेशानां दुःखात्पादने साचाद्वारमाह । १०२ शमूलः कर्माशयेो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ दृष्टादृष्टजन्मनी वर्त्तमानभविष्यती वेदनं भोगः कर्माशया धर्मधर्मे तौ च दुष्टजन्मभोग्यो वा अदृष्टजन्मभोग्यौ वा उभयथैव क्लेश मलकौ । क्लेशे सत्येव भवत इत्यर्थः । 'यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकाच हन्ति न निबध्यते' इत्यादिवाक्यशतेभ्य इति भावः । यथा वाधिकारिविशेषतया क्लेशानां धर्मादिजनकत्वं शौचा दिवत् एवं तज्जनककर्मादिषु रागादिरूपैः प्रवर्त्तनादपीत्यपि बोध्यम् । क्लेशमूलकत्वं विवृणोति । तत्रेति । तत्र चित्ते लोभादिरूपदोषत्रयसत्त्वे एव पुण्यपावरूपा कर्माशयौ भवत इत्यर्थः । रागद्वेषमोहाख्यानां च दोषाणाम. For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ १०३ योगवार्तिकम् । ष्टनियामकत्वं कौम दर्शितम्। 'रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः। कार्य सस्य भवेदोषः पुण्यापुण्यमिति श्रुतिः । तदुशादेव सर्वेषां सर्वदेहसमुद्धब' इति । दृष्टजन्मवेदनीयमुदाहरति । तत्र तीव्रति । सत्य इति । दह जन्मनीत्यर्थः। परिपच्यते कालेन परमेश्वरेण वा फलोपहितीक्रियते । अदृष्टजन्मवेदनीयं पुण्यमुदाहृत्य दृष्टजन्मवेदनीयं पापमुदाहरति । तति । य इत्यनुषज्यते। यथाक्रममुक्तयोः पुण्यपापयोर्दृष्टान्तावाह । यथा नन्दीखर इति । अदृष्टजन्मवेदनीयं च कर्म प्रसिद्धत्वानोदाहृतम् । प्रसङ्गतो यातरेकावप्युदाहर्रात । तत्र नारकाणार्माित । नारकिपुरुषाणां धर्मादानुत्पत्तेः । ननु वर्गिणामपि कर्म नोत्पातइति कथं नारकिवचनमात्रमिति चेत् न । स्वर्गिणां भारतवर्षमागत्य लीलामानुपविग्रहेण प्रयागादी कर्मानुष्ठानस्य तत्फलस्य च श्रवणादिति। शेषं सुगमम् । न केवलं कर्माशयेवेव क्लेशः कारणमपि तु तत्फलेोप अतस्तान्यपि दुःखोत्पादने क्लेशानां साक्षात्परंपरया द्वाराणीत्याह। सति मूले तहिपाको जात्यायु गाः ॥ १३ ॥ क्लेशरूपे काशयस्य मले सत्येव कर्माशयस्य विपाकः फलं भवति मेशाश्च वासनारूपा एव जन्मादिविपाककारणम् । विपाकस्य स्वरूपमाह। जात्यायुभीगा इति । जातिर्जन्म आयुर्जीवनकालः भोगः सुखदुःखात्म कशब्दादिवृत्तिरित्यर्थः । न तु सुखादिसाक्षात्कार एवात्र भोगः, तेल्हादपरितापफला इत्युत्तरसूत्रे तस्य विपाकजन्यतावचनात् इति । स्यादेतत् । श्लेशानां कर्मसहकारित्वे प्रमाणं नास्ति । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेर्जुनेत्यादिवाक्येभ्यो हि ज्ञानस्य क्लेशतयहेतुत्ववत् कर्मक्षयहेतुत्व. मपि सिद्धम् । अतः क्लेशाभावकाले काभावस्यावश्यकत्वात्तत एव विपाका. भावः स्यादिति । अत्रोच्यते । विविधयोनिहेतुशुभाशुभकर्मसु सत्सु यत्र रागादिरन्तकाले उद्बुद्धस्तिष्ठति मरणोत्तरं तामेव योनि जीवः प्राप्नोति नेतरामित्यन्वयातरकाभ्यां कर्मवद्रागादिदोषोपि विपाकहेतुः। तथा च श्रुतिः "तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्रनिषिक्तमस्ये"ति। "तं विद्याकर्म For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ १०४ योगवार्तिकम् । 1 णी समन्वारभेते पूर्वप्रज्ञा चे”ति च । तथा गीतापि । 'पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गस्य सदसयोनिजन्म स्वि'ति । न्यायसूत्रं च । 'वीतरागजन्मादर्शनात्' । नरकादिष्वपि रागादानुसारेणैव विपाको भवति । निषिद्धस्त्यादिसक्तानामेव तप्तले | हमयनारीसमा लिङ्गनादिफलश्रवणात्, अतः क्कशोपि स्वातन्त्र्येण विपाकारम्भे हेतुः, ज्ञानोत्तरं चारब्धविपाकः समाप्यतएव न त्वारभ्यतइति न तत्र शापेक्षेति । अपि चात्रैव सूत्रे भाष्यकृता कर्माशयस्यापि प्रसंख्यानदग्धबीजभावस्य वक्तव्यतया कर्माशयस्य दाह एव ज्ञानेन क्रियते न तु नाश इत्यव - धार्यते । स च क्लेशाख्य सहकार्युच्छेद एव । ज्ञानस्य हि व्यापारद्वयं क्लेशाख्य हेतूच्छेदेन कर्मानुत्पाद: प्राचीनकर्मणां दाहश्च न तु कर्मनाशः प्रारब्धकर्मणेोपि नाशप्रसङ्गात् । न च प्रारब्धातिरिक्तकर्मत्वेन ज्ञाननाश्यता कल्प्येति वाच्यम् । लाघवेन क्लेशस्यैव विपाकारम्भ हेतुत्वकल्पनाचित्यात् । प्रारब्धफलकस्य कर्मणा बीजशक्तिनाशेपि फलं समाः प्यतएव बीजदाहेप्युत्पत्राङ्कुरवदिति । अत एव ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः । योगाग्निदग्धकर्मचयोचिरादिति गीताविष्णपुराणयेोज्ञानयोगाभ्यां कर्मणेा दाह एव श्रूयते न तु नाश इति । तदेकवाक्यतया च तीयन्ते चास्य कर्मणीत्यादिवाक्यान्यपि दाहपराण्येब | तथा तदधिगम उत्तरपूर्वघयोर श्लेषविनाशाविति ब्रह्मसूत्रेपि विनाश शब्दो निष्फलतार्थक एव मन्तव्यः । कर्माशयनाशस्तु ज्ञानवासनानाशवत् चित्तनाशादेव भवति धर्मिनाशस्य धर्मनाशहेतुताया: सामान्यत एव कृप्तत्वादिति । तस्माज्ज्ञानेन क्लेशाख्यहेतुदाहात् कर्मानुत्पादवत् प्राचीनकर्म विपाकानारम्भपि भवति शाख्यदृष्टसहकार्यभावात् तो ज्ञानात् क्लेशाख्यसहकार्युच्छेद एव कर्मदाह इति सर्वं सुस्थम् । तदेतत्सर्वमभिप्रेत्य भाष्यकारः सूत्रमिदं व्याचष्टे । सत्सु क्लेशेष्विति । विपाकारम्भीति । प्रारम्भशब्द ज्जीवन्मुक्तस्यारब्धविपाकेषु न क्लेशाः कारणमित्युक्तं तस्य ह्यारब्ध एव विपाकः कर्मणा समाप्यतइति । एतेन जीवन्मुक्तस्य भोगार्थमवियालेशकल्पनमज्ञानामुपेक्षणीयम् आरब्धविपाकक्लेशानामहेतुत्वा For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ MARRINGTAPAIRPORANE योगवार्तिकम् । १०५ दिति । क्लेशानां कर्माशयसहकारित्वं ज्ञानादग्धकर्माशयस्यैव विपाकार. म्भहेतुत्वं च दृष्टान्तेन प्रतिपादति । यथा तुति । क्लेशावनद्ध इति । ज्ञा. नादग्धबीजभाव इयपि बोध्यम् । दृष्टान्तानुसारात नप्रसंख्यानदग्धबीजभावो वेत्युत्तरवाक्याच्च । नापनीतक्लेश इति । सविपाकगोचरलेशशून्य इत्यर्थः । अतो न प्रसंख्यानदग्धबीजभावो वेत्यस्य क्लेशसामान्याभावकालीनः काशयो ऽसंकीर्णादाहरणमिति । जात्यायुभीमा इति व्याचष्टे । स चविपाक इति । कर्मणो जन्मकारणत्वे कं चन विशेषमवधारयितुमाह । तदं विचार्यतइति । तत्र जन्मलतविपाके, अस्य च विचारस्य प्रयोजनं स्वयमेव वयति । तत्र चत्वारो विकल्पाः कर्मेकत्वपतं ध्रुवं कृत्वा जन्मकत्वानेकत्वरूपं प्रथमं विकल्पद्वयं कर्मानेकत्वं च ध्रुवं कृत्वा जन्मा. नेकत्वैकत्वरूपमपरं विकल्पद्वर्यामति । आतिपतीति । फलदानार्थमत्यादयतीत्यर्थः । किमनेकर्माित । अनेक कर्म मिलित्वा अनेक जन्म करोतीत्यर्थः । श्रादयविकल्पे तु न मिलनमुक्तमिति ततो विशेषः । लगानं विकल्पमपाकात । न तावदेर्कामति । पृच्छति । कस्मादिति । उत्ताम् । अनादीति । प्रचितस्य संचितस्य अशिष्ठस्य अभुक्तस्य । अविशिइस्येतिपाठे अन्योन्यमभुक्तत्वेनाविशिष्टस्येत्यर्थः । सांप्रतिकस्यैहिकस्य, लक्रमानियमादनाश्वास इति यथोक्तानामनन्तकर्मणां मध्ये किं कर्म यमं फलं दास्यति किं वा पश्चादितिफलक्रमे नियमो नास्ति अतो लोकानां पुण्यानुष्ठाने फलामाश्वासः स्यात् । भाव्यनन्तकालमध्ये भाविपापादिनानुष्ठीयमानकर्मणो विनाशसंभवात झटिति भोगकामनयैव कर्मानुष्ठानाच्चेत्यर्थः । द्वितीयं विकल्यं निराकरोति । न चैकमिति । अनेकजन्मसु किंचित्कृत्वा फलदानायानेकजन्मनः कारणमे. बैंक कर्मपि न भवतीत्यर्थः । अत्र हेतुं पृच्छति । कस्मादिति । मातरम्, अनेविति । अनेकेषु जन्मसु क्रियमाणं कमैकैकं प्रत्येकमे. नेस्यासंख्यजन्मनः कारणम् अतोवशिष्टस्य तदितरस्य तद्विरुदफससा कर्मण इति यादिति । तृतीयं विकल्पं निराकरोति । न चाकर्मेति । पृच्छति । कस्मादिति । उत्तरम, तदनेकमिति । तथा चेति । For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । 1 प्रथमपक्षेोक्तदोषस्यानाश्वासस्य प्रसङ्ग इत्यर्थः । तदेवं पक्षत्रये दूषिते चतुथेपतं सिद्धान्तयति । तस्मादिति । तस्माज्जन्मारभ्यामरणपर्यन्तकाले विहितनिषिद्धेया धर्माधर्मसमूहो गुणप्रधानभावापच उत्पादितः स मरणकालप्रारब्धकर्मभोगसमाया लब्धावसरः सचेकप्रयत्नेन मिलित्वा स्वफलदानार्थं मरणं प्रसाध्य संमूर्च्छितः प्रवृद्धवेग एकमेव जन्म गुणप्रधानभावापत्रः स्वफलयेोग्यं करोति नानेकमित्यर्थः । मरणं च लिङ्गदेहस्य स्थूलदेहादुत्क्रमणं न तु नाशो गमनश्रुतेः, नाशस्य भोगाहेतुतया कर्म ज न्यत्वस्वाभाविकत्वयोर्भाष्ये वक्ष्यमाणत्वाच्च । ननु केवलजन्मना किं प्रयो. जनं तत्राह । तच्च जन्मेति । आयुषोऽपि न स्वतः पुरुषार्थत्वमतश्राह । तस्मिवायुषीति । प्रसाविति । जन्म हेतुरित्यर्थः । अन्यो हि ह्येकमात्रविपाको भवतीति वक्ष्यति । औत्सर्गिकमुपसंहरति । अत इति । एको भव ऽस्मिन्कार्यतयास्तीति एकभविकः कर्माशयसमूहः । पूर्वाचार्यैरुक्त इत्यर्थः । ऐकभविक इति पाठे त्वेकभविकं कर्म तज्जन्यादृष्टं चैकभविकमित्यर्थः । नन्वेवं स्वर्गनारकिणां कथं पुनर्जन्मादि स्यात् स्वर्गादिशरीरे धर्मादानुत्पत्तेः प्राचीन सर्वकर्मणां च तत्रैव समापनादिति । चेत्, न । स्वर्गदिजनककर्मणामेव ब्राह्मणस्यावरा दियोनिलाभपर्यन्तफलश्रवणात् शास्त्रानुक्तकालविशेषस्यैव फलस्यैकभविकत्वनियमादिति । त्रिविपाकं कर्मेत्त्वा एकद्विविपाके कर्मणी प्राह । दृष्टजन्मेति । नन्दीश्वरवचहुषवच्चेति दृष्टान्तद्वयं पूर्वोपच्या सक्रमेणेोक्तम् अत्र तु व्युत्क्रमेण योजनीयं प्रतिज्ञाक्रमेणोदाहरणौचित्यात् । नन्दीश्वरस्य ह्यष्टचत्वायुर्मनुष्यजन्मनः पुण्यविशेषेणायुर्भागरूपं विपाकद्वयं देवसंबन्ध्युत्पत्त्रं नहुषस्य चेन्द्रत्वसंपादककर्मणैव दीर्घायुष्टस्य लाभात् पापविशेषेण केवलं सर्पभागरूप एक एव विपाक उत्पन्न इति । तत्र च नन्दीश्वर नहुषयोर्मनुष्यशरीरस्यैव वार्द्धकादिवदेवसर्परूप परिणामान्तरात् न जन्मान्तरमपूर्वदेहानुत्पादादिति । नन्वेवं कर्माशयवज् ज्ञानवासनाप्येकभविक्येव स्यात् तथा च तासामनादित्वं चाशिषो नित्यत्वादित्यागामिसूत्रे वासनानामनादित्ववचनं नोपपयेतेत्याशङ्कां परिहरति । क्लेशकर्मेति । क्लेशकर्मणो 1 १०६ For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ १०७ योगवार्तिकम् । विपाकस्य योनुभवश्चित्तवृत्तिनिवहो जानरूपस्तैर्निष्पादिताभिज्ञानरूपवासनाभिरनादिकालेषु समर्छितमुचितं पुष्टमिति यावत् । अत एव विविधरूपाभिस्ताभिः पटवत सर्वतश्चित्रितमिव चित्तं यन्यिभिरायतं मत्स्यजालमिव वर्तते इत्यत एता वासना अनेकभवपर्विकाः स्वीक्रियन्ते अन्यथा मनुष्ययोन्यनन्तरं देवतिर्यग्योनिभोगानुपपत्तेः मनुष्यजान तद्वासनानुपपत्तेः । एवं भववासनानां च मनुष्यजन्मनैव क्षयादित्यर्थः । अत्र वासनानां जीवमत्स्यबन्धचित्तजालथितत्वेन रूपणात् । भिदाते हृद. यािच्छदान्ते सर्वसंशया इत्यादिश्रुतावपि हृदयन्यिासनैव न त्वाधुनिकल्यिताहंकारादिरिति सिद्धम् । काशयाख्या(माधर्मरूपात्संस्का. राद्वासनानां वैलक्षण्यमाह । ये संस्कारा त । ताश्चानादिकालीना इत्युपसंहारः। औसर्गिक्रमेकर्भावकत्वं क्वचिदपर्वादतु भूमिका रचति । यस्त्वसाविति । नियतः स्वाभाविको विघ्नशन्यः तादृशो विपाको यस्य स तथा । स चावन्ध्यानन्यशेषः कर्मान्तरानभिभतश्च कर्माशयस्तविपरीतश्चानियतविपाक इत्यर्थः । अयं चार्थी नियविपाकविध्यभाष्ये व्यक्तीभविष्यति । तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियम इति । एक वकवनियम इत्यर्थः । न त्वदृष्टजन्मवेदनीयस्यानियर्तावपा. कस्य चेति, सुगमम् । दृष्टजन्मवेदनीयस्य भवाहेतुत्वेनैकर्भावकत्वाभावः स्पष्ट एवेत्यतो ऽनियतविपाकस्यैवैकर्भावकत्वनियमाभावे हेतुं पृच्छति । कस्मादिति । उत्तरं, यो ह्यदृष्टोत। दृष्टजन्मवेदनीयस्यैकविकत्वशङ्का नास्तीत्याशयेनैवाह । दृष्टजन्मवेदनीयस्येति । स्वरूपाख्यानमात्रं न तु दृष्टजन्मवेदनीयस्यानियतविपाकत्वं नास्तीत्यादिः कश्चिदाशयः संभवति प्रयोजनाभावात् । यो हि अदृष्टजन्मवेदनयोग्यो नियतविपाभित्रः स त्रिविध इत्यर्थः । यथाश्रुते वयमाणस्याविपक्कनष्टस्य संग्रहानुपपत्तेः । तिसृष्वेकां गतिमाह। कृतस्येति । अपरिपक्वम्यादनफलकस्य विनाश इत्यर्थः । तथा च तस्य नास्त्येकमविकमित्याशयः । द्वितीयामाह । प्रधाति । प्रधानकर्मणा यागादिना सहैव तद. हानां पशुहिंसादीनां स्वफलदानाय च फलप्राप्तिः प्रधानकर्मण्यपगमनं, | For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ १०८ योगवार्तिकम् । यथा धान्यबीजैः सहोत्पत्रानां तृणबीजानां तैः सहैव कुसलमध्यस्थापि. तानां धान्यबीजेन सहैव वपनप्राप्तिः न स्वातन्त्र्येण तद्वत् परोपसर्जनतयानुष्ठितत्वात न स्वातन्त्रेण फलदानमिति । तथा च प्रधानकातिशयस्य यदा बलवत्तरकमान्तरेणाभिभवस्तदा तदुपसर्जनस्यापि नैकविकत्वमित्याशयः । तृतीयां गतिमाह । नियतविपाकेति । तत्र प्रधानं नाङ्गि किं तु बलवत्तरम् । नियविपाकेन प्रधानकर्मणा विरुद्धफलदेनाभिभूतस्य प्रतिबद्धस्य चिरमवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततयावस्थानमित्यर्थः। तथा च तस्य नैकविकत्वमित्याशयः। एतास्वाझामुदाहरति । तत्र कृत. स्येति । शुक्लः काशयः धर्मः कृष्णश्चाधर्मः तयोरादोनोत्तरस्य नाशे अतिमुदाहरीत । यत्रेदमिति । पुण्यपापरूपे द्वे कर्मणी पुरुषैर्वेदितव्ये अवधायितव्ये । द्वेद्वेइति वीप्सा पुरुषभेदात कर्मभेदमभिप्रेत्योक्ता । यतः पुण्यकृतः पुण्यनिर्मित एको मुख्यो राशिः समूहस्य समूहिकार्यत्वात पापकस्य पापराशेरपहन्ति चोरस्य निहन्तीतिवत् कर्मणि षष्ठी तस्मात्सुष्टतानि कर्माणि कर्तुमिच्छस्व तच्च कर्म इह लोकएव ते तुभ्यं कवयो वेदयन्ते प्रतिपादयन्ते न तु लोकान्तरइति श्रुत्यर्थः । इच्छस्वेति छान्दसत्वादात्मनेपदम् । द्वितीयां तमुदाहरति । प्रधानेति। यत्र यस्मिविषये पशिखाचार्येणेदं वयमाणमुक्तं तदेव प्रधानकर्मण्याधाय गमममित्यन्वयः । स्यात्स्वल्पइत्यादिवाक्यस्यायमर्थः । हिंसादिजन्यपापेन यागाव्यपर्वस्य स्वल्प एव संकरः स्यात्सोपि सपरिहारः स्वल्पेनैव प्रायश्चिन परिहत्तुं शक्यते यदि च प्रमादतः प्रायश्चित्तं न क्रियते सप्रत्य. वमर्षः । बहुसुखमध्ये अन्यदःखं मर्षणयोग्यं भोजननान्तरीयकदुःखवत् । अतः कुशलस्य कर्मणोपकर्षाय हेयत्वाय नालं न पर्याप्तम् । संकर इति । शेषं करिष्यतीत्यन्तं पञ्चशिखवाक्यं सुगमम् । तृतीयां गतिमुदाहरति । नियतेति । उत्कटत्वरूपं बलवत्त्वमेव प्रधानत्वम् । नन्वेवं कर्मविशेषस्य चिरमवस्थाने सति पाक्तसर्वकर्मणामेकदैव प्रापणादभिव्यक्तिः कथमुप. पटातत्याशयेन शङ्कते । कमिति । सिद्धान्तमाह । अदृष्टेति । कर्मणः कर्मसामान्यस्य समानमेकम् । न त्वदृष्टेति । अदृष्टजन्मवेदनीय. For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १०९ स्येति प्रसङ्गादुक्तम् | अत्रानियतवपाकस्य वेति वाशब्दः क्व चित्तिष्ठति स वाशब्दाप्यर्थः । गतित्रयमुपसंहरति । यत्त्विति । उपासीत प्रतीक्षेत विषाकं विपाकारम्भकं स्वाविरुद्धकर्मान्तरमिति शेषः । उपासनस्यावधिमाह । यावदति । अस्य समानर्माविरुद्धं कर्माभिव्यक्ती निमित्तं यावचैतफलोन्मुखीकरोतीत्यर्थः । 'यदाज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरोहंति सप्तमी त्यादिवाक्यानि । तथा कर्मगतदुविज्ञानत्ववचनानि चैता दृशकर्मविषयाण्येवेत्याह । तद्विपाकस्येति । अभिभूतकर्मविपाकस्यैव कुत्र कदा केन निमित्तविशेषेण भविष्यतीत्यवधारयितुमशक्यत्वादियमभिभूतकर्मगतिश्चित्रा अद्भुतरूपा दुर्विज्ञाना वेत्यर्थः । नन्वेवमेकभविकत्वं ततमित्याशङ्कयाह । न चोत्सर्गस्येति । निवृत्तिः क्षतिरित्यर्थः । क्व चिदपवादेप्येकर्भावकत्व मात्सर्गिकमेवानुमन्य मेऽस्माभिरित्यर्थः । न चैवमप्यपवादाशङ्कयाऽनाश्वासतादवस्थ्यम् । अपवादस्य स्वानुष्ठानमान्दा निमित्तकतया तद्वत्वैव शक्यपरिहारत्वादिति । यच्चाधुनिकवेदादिभिरेकभविकमतं व्यभिचारेण दूषितं तदज्ञानादेव औत्सर्गितामात्रस्य भाष्यकृताक्तत्वादिति सर्वं सुस्थम् । इदानीमुक्ताभ्यां कर्मद्विपाकाभ्यां क्लेशानां मुख्यफलमाह । ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते विपाकाः सर्वएव समुच्चितसुखदुःखफलकाः समुच्चितपुण्यपापहेतुकत्वादित्यर्थः । अत्र सुखावच्छेदेन पुण्यहेतुका दुःखावच्छेदेन पापहेतुका ति विभज्य प्रतिपादयति । ते जन्मायुरित्यादिना । सुखदुःखयोश्च फलत्वं भोग्यतयेति प्रागेव व्याख्यातं विपाकान्तरगतभोगश्च शब्द | व्याकारवृत्तिरेवेति तस्यापि सुखदुःखहेतुत्वमुपपत्रम्। तदेवमनेकसूत्रैः प्रोक्तमविद्याया दुःखनिदानत्वं न्यायाचार्यैरेकसूत्रेणैवार्थदुक्तं, दुःखजमप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति । कारणनाशादेव हि कार्यानुत्पाद इति । तदेवं दुःखनिदानतया क्लेशानां हेतुत्वमुक्तम् । ननु सर्वे विपाकाः कथं सुखदुःखफलकाः ब्रह्मलेोकादा For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ ११० योगवार्तिकम् । दुःखासंभित्र सुखसत्त्वादित्याशङ्कां परिहरति । यथा चेदमिति । यथा चेदं परिदृश्यमानं रोगादिदुःखं प्रतिकूलात्मकद्वेष्यस्वभावं भवति एवं सर्वत्रैव विषयसुखकालेपि दुःखं योगिनां प्रतिकूलात्मकं तिष्ठतीत्यर्थः । दुःखतत्साधनयोरेकरूपेण ग्रहणाय प्रतिकूलात्मकमित्युक्तम् । मूढानां दुःखसमुद्रमग्नानां सुखनान्तरीयकसूक्ष्मदुःखेषु दृष्टिनास्तीति योगिन इत्युक्तम् । तथा च लेकिकदुःखमिव विषयसुखमपि दुःखशबलतया दुःखत्वेन हेयमेवेति भावः । यद्यपि स्वर्गदा सुखमधिकं तथाप्यल्यमपि दुःखं बलवद्वेषविषयो भवति । बलवत्त्वं च सुखाभिलाषाभिभावकत्वम् । तथाच सांख्यसूत्रम् । यथा दुःखाद् द्वेषः पुरुषस्य न तथा सुखादभिलाष दूति । अस्मिन्सूत्रे सुखदुःखयोरेव कर्मविपाकफलत्ववचनात् जीवन्मक्तानामपि प्रारब्धविपाकेषु सुखदुःखे शारीरे भवत एव अभिमानिके तु न भवतः तत्कारणः क्लेशाभावादिति सिद्धान्तः । तथा च श्रुतिः । 'न ह वै सशरीरस्य प्रियाप्रिययोरपर्हातरस्ति' इति । 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंजरेदिति च । स्मृतिश्च 'वीतरागभयक्रोधः स्क्विरीधीर्मुनिरुच्यत' इति । सूत्रान्तरमवतारयितुं सुखस्यापि ज्ञानिदृष्ट्या दुःखत्वे हेतुं पृच्छति । कथमिति । तदुपपादकतयेोत्तरसूत्रमवतारयति । तदुपपद्यतइति । 1 परिणामतापसंस्कारदुःखैर्ग पटत्तिविरोधाच्च दुःख-मेव सर्वं विवेकिनः ॥ १५ ॥ परिणामश्च तापश्च संस्कारश्च तज्जानि दुःखानि तैः संबन्धात् तत्कारणत्वादिति यावत् । तथा गुणवृत्त्यविरोधाच्चार्थतो दुःखसंभिचत्त्वाच्च प्रकृतितत्कार्य सुखादिकं सर्वे दुःखमेव विवेकिनः । सुखदुःखतत्त्वसाक्षात्कारिणो मतमिति वाक्यार्थः । प्रतिपदं च व्याख्या भाष्ये भविष्यति एवकारेण चानुकूलात्मकसुखरूपता व्यवच्छिवा । यदाप्ययोगिनोपि दुःखमेव सर्व तथापि स मूढत्वात्सुखकाले दुःखतया न जानाति योगी तु सुखकालेपि तस्य दुःखात्मकत्वं पश्यतीति प्रतिपादयितुं विवेकिन इत्युक्तम् । ननु सुख For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १११ साधनतया सुखसंभिवतया च सुखमेव कथं सर्व न भवतीति चेत् न । दुःखेषु बलवद्वेषस्योक्तत्वात् । सामान्यतो बाहुल्यस्याप्यत्र नियामकत्वाच्च वैशेष्यात्तद्वाद इति न्यायात् । तदुक्तं विष्णुपुराणे । 'कलत्रमित्रपुत्रार्थराहतेत्रधनादिकैः। क्रियते न तथा भरि सुखं पुंसां यथाऽसुखमिति । संसारे च सुखापेक्षया च दुःखबाहुल्यं जैगीषव्यावट्यसंवादे व्यक्तीभविष्यतीति । तत्रपरिणामदुःखहेतुतया सुखस्यापि दुःखतां प्रतिपादति । सर्वस्याय. मिति । उत्सर्गतः सर्वलोकस्य सुखानुभवकाले तत्र सुखे रागो जायते रागाच्च सुखमिदं मे स्थिरं भवतु परमेश्वर मा नत्वित्यादि संकल्पात्मको मानसः काशयो धर्माधर्मरूपो भवति कर्माशयाच्च जन्मादिदुःखमिति प्रागेवोक्तमित्यर्थः । सुखभोगकाले रागजकर्माशयवद्वेषमोहजोपि कर्माशयः परिणामदुःखहेतुरस्तीत्याह । तथा च द्वेष्टीति । तथा च सुखभोगकाले तद्विरोधितया दुःखसाधनानि द्वेष्टि सुखदंशे दुःख मे मा भूयात शत्रुश्च मे नश्यत्वित्यादिरूपेण । तथा दुःखसाधनानि परिहर्त्तमशक्तो मुझति चेत्यतो द्वेषमोहकृतोप्यस्ति कर्माशय इत्यर्थः । रागद्वेषमोहानां च प्रवृत्त्यादिद्वारेणेव सातादप्यदृष्टहेतुत्वमस्तीति । तथा चोमिति। सुखस्य रागानुबद्धत्वं च मयैवोक्तं सुखानुशयी राग इति सूत्रे सुखाभित. स्येत्यादिभाष्येणेत्यर्थः । मानसकर्माशयद्वारा सुखस्य परिणामदुःखत्वं प्रतिपादन शरीरकाशयद्वापि तदाह । नानुपहत्येति । शारीरःकर्माशय इति । मुखभोगकालइति शेषः । एताभ्यां च मानसशारीराभ्यां कर्माशयाभ्यां वाचनिकोपि कर्माशयः शापाशीर्वादज उपलक्षणीयः । सुखस्यापि परिणामदुःखसंबन्धेन दुःखत्वेऽविद्यासूत्रं प्रमाणीकृत्योपपादयति । विषय. सुखं चेत्यादिना ननु सर्वदुःखान्त एवेदं वक्तुमुचितमिति चेत्र । सुखस्याविद्यात्वोपपादनकालण्व दृष्टद्वारापि परिणामदुःखमुपदेष्टुमादावेव विषयसुखस्याविद्यात्वप्रतिपादनात अत्र च वक्ष्यमाणपारमार्थिकसुखव्यावसनाय विषयेत्युक्तम् । अविद्याविषयपदार्थानां बुद्धिमात्रतया सुखमविदो. त्यभेदनिर्देशः । भोगेन सुखं भवतीत्येवंरूपा भोगजदुःखे सुखबद्धिरविमा, सा चाविया न तत्सने विचिता अतोत्र तामवियां प्रतिपाद For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ ११२ योगवार्तिकम् । यचेव प्रकारान्तरेण परिणामदुःखं दर्शयति । या भोष्विति । तत्रादौ पारमार्थिक सुखदुःखे कथति । तदःमित्यन्तेन । अयंभावः । विषयसुखं पारमार्थिकसुखं न भवति दुःखबहुलत्वेन दुःखसंभिवत्वेन च विकिनां निरुपाधिप्रियत्वाभावात् । सुखानुशयी राग इतिसूत्रानुसारेण निरुपधिप्रियत्वस्यैव सुखलक्षणत्वादिति । अतः शान्तिश्चित्तस्य व्यापारोपरमस्तबिमित्तिका दुःखनित्तिरिति यावत् । सैव पारमार्थिक सुखं, सुखं दुःखसुखात्यय इति स्मरणात् । तृष्णादिदुःखासंभिवतया विशेषदर्शिनामपि निरुपधिप्रियत्वाच्च । तस्य च साधनं भोगेष्विन्द्रियाणां वृािरच्छाविच्छेद एव । तथा च श्रुतिः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामह तस्येति । स्मृतिश्च । न चाभावयतः शान्तिरशान्तस्य कुतः सुखमिति । अत्र विषयसुखशब्देन चित्तस्य शान्तिनिमित्तकाल्दादोपि गृहीतः तस्यापि दुःखसंभिवत्वेन दुःखत्वस्याविद्यालक्षणे विवक्षितत्वात इति । या लोल्यादिति । या चेन्द्रियाणां लोल्यात् भोगतृष्णातश्चित्तस्यानुपशान्तित्तिचाज्वल्यं तदःखं दुःख बाहुल्यतो विकिभियत्वादित्यर्थः।सुखदुःखयोस्त. साधनयोश्चैवं निर्णये ति विषयसुखस्य तत्साधनभोगस्याविझकमेव सुखत्वं तत्साधनत्वं च लब्धम् । अतश्च विषयसुखस्य परिणामदुःखत्वमित्येतत्मघटनाह। न चेन्द्रियाणामित्यादिना ममइत्यन्तेन । भोगाभ्यासमन्विति । तथा चोक्तं, 'न जातु कामःकामानामुपभोगेन शाम्यति । हविषा कृष्णव. स्मैव भूय एवाभिव? ति । वृश्चिति । वृश्चिकविषभीतः कामादितुददुःखभीतस्तविकृत्याख्यसुखार्थी स्त्रीपुत्रादिभयमहादुःखसर्दष्ट इति दृष्टान्तार्थः । विषयानुवासित इति परिणामदुःखपङ्कममतायां हेतुरुक्तः । विषयसंस्कारसंस्कृत इत्यर्थः । परिणामदुःखमुपसंहरनेव विवेकिन विशेषेणव्यावर्त्यमाह। एषा परिणामेति दुखता दुःखसमूहो जनतेतिवत प्रतिकूला द्वेष्या सुखकालेपि योगिनमेव क्लिश्नाति दुःखाकरोतीत्यर्थः । भूते पश्यन्ति बर्बरा तिन्यायेनायोगिनंपरिणामकालए विषयसुखं दुःखाकरोति योगिर्न तु स्वकाल एवानर्थहेतुत्तादर्शनेन दुःखाकरोतीति भावः । क्रमप्राप्तं ताप. दुःखं व्याख्यातुं पृच्छति । अथ केति । तापो दुःखं कि तापजन्यदुःखसामा For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ ११३ योगवार्तिकम् । न्यमित्यर्थः । उत्तरं, सर्वस्येति । पूर्ववदेव व्याख्येयम् । पूर्व सुखानुभवो रागानुविदु उक्त इदानी च दुःखानुभवो द्वेषानुविभु उच्यते इत्येव विशेष इति । स कर्माशय इति । संतापकालीनः काशयो द्वेषेणेव रागमोहा. भ्यामपि पूर्ववन्मानसो भवतीत्यर्थः । मनसा परिस्पन्दनं यदुक्तं तत्का. यिकहिंसार्थमेव न तु स्वातन्त्र्यण मानसक्रमाशयहेतुरतो न पौनरुक्त्यम् । यद्यपि तापदुःखतायामपि परिणामदुःखतैवात्र प्रदर्श्यते तथापि पूर्वकाल. उत्तरकाले च सर्वदैव दुःखत्वात् तापजदुःखस्य परिणामदुःखात पृथ निर्देशः । अतः परिणामात दुःखं परिणामदुःखमिति बोध्यम् । क्रमप्राप्त संस्कारदुःखं पृच्छति । का पुरिति । सुखदुःखसंस्कारजन्यदुःखसामान्यमित्यर्थः । उत्तरसुखानुभवादिति । अत्रेयं प्रक्रिया । आदी सुखदुःखानुभवैस्तत्संस्काराशयोनुहद्धसंस्कारस्ततः कालादिविशेषैस्तदुवोधः ततः स्मृतिस्ततो रागद्वेषो तयोश्च प्रवृत्तिः ततश्च पुनःमिति । जानसंस्कारात दुःखं प्रतिपादन धर्माधर्मरूपात कर्मसंस्कारादपि दुःखं प्रति. पादति । एवं कर्मभ्य इति । सुखदुःखरूपे विपाकइत्यन्वयः । नन्धियपि परिणामदुःखतैवेति चेत् सत्यं तथापि संस्कारपरंपराया अनन्तदुःखप्रतिपादनाय गेबिलीवर्दन्यायेनास्य दुःखस्य पृथगुपन्यासो बोध्यः । विवेकिन इतिविशेषणस्याभिप्रायं विस्तरतः सकलदुःखसाधारणमाह । एवमिदमिति । स्वाभाविकतया अनन्तत्वलाभायानादीत्युक्तं स्रोतसो विशेषणम् । विप्रसुतमिति । विस्तीर्णमित्यर्थः । अणः पात्रेणाधारण गोलकेन तुल्यो विद्वानित्युक्तं विवृणोति । यथोति । एतानि भाविदुःखानि इतरमयोगिनं प्रतिपत्तारं शब्दादिना परिणामदुःखजाता. रमप्यविद्वांसमित्यर्थः । इतरं तु वर्तमानकालएष क्लिश्नन्तीत्याह । इतर विति । इतरं तु योगिनं त्रिपर्वाणस्तापा अनु स्वोत्पत्त्यनन्तरमे. व प्लवन्ते व्याप्नुवन्तीत्यन्वयः । न तु पूर्वमिति शेषः । आधिभौतिकाधिदेविकाध्यात्मिकरूपाणि पर्वाणि येषां तापानां ते तथा त्रिपर्वत्वं हेतुग. भविशेषणम् । बाह्येति। बाह्मशब्देनाधिभौतिकाधिदैविकयोर्यहणम् इतरस्य विशेषणान्तरमनादीत्यायनुपातिमित्यन्तम्। अनाविधासनाभिर्विचित्रया For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ ११४ . योगवार्तिकम् । Stories - - - नानारूपया चित्तवृत्त्या चित्तनिष्ठया अविदायानुविद्धं लिप्तमिव । अत एव हातव्यापि देहेन्द्रियादावहंकारममकारवन्तमिवेत्यर्थः । आत्म. नोऽविदयास्मितादाभावप्रतिपादनाय दुवेत्यायुक्तम् । शेषमतिरोहितम् । परिणामादिदुःखत्रयस्य साचिनो' ज्ञानेन यत्फलं तदपि प्रसङ्गादाह । तदेर्वामति । सुगमम् । गुणवृत्तिविरोधाच्चेतिहेतुं व्याख्यातुकामो योजति। गुर्णात । गुणानां सत्त्वादीनां ये वृतिशयास्तेषामेव विरोध एकदानवस्थानं न तु न्यनाधिकभावेन वृत्तीनां विरोधोस्ति अतः प्राधान्येन सस्वपरिणामे सुखात्मचित्तरत्तापि तदुपसर्जनतया रजशपरिणामभतं दुःखमप्यल्पमस्त्येवेति दुःखसंभिन्नत्वात्सर्व सुखापि दुःखमेव विवेक ष्टोति तस्य दलस्यार्थः । गुणत्तिविरोधादिति प्रामादिकपाठे तु गुणवृतिशयस्यैव विरोधादित्यर्थः । तदेतढाचष्टे । प्रख्याप्रवृत्तीति । प्रख्या प्रकाशः प्रवृत्तिः क्रिया स्थितिः स्तम्भःधर्मधर्म्यभेदात्तद्रपाः सत्त्वादयो द्धिरूपेण परिणता गुणाः परस्परसाहाय्याः सन्तः शान्त्यादिरूपं प्रत्ययं वृत्तिं त्रिगुणं सुखदुःखमोहवन्तमेवारभन्ते सुखादीनां सत्त्वादिकार्यत्वात् । यः कश्चन प्रत्ययः शान्तो वा घोरो वा मूठो वा भवति स सर्वोऽपि त्रिगुण एव नैकैसमाचगुण इत्यर्थः । शान्तादिपरिभाषात्रयं च सुखदुःखमोहाधिक्यमात्रेति । तथा च सुखवयपि प्रत्यये दुःखमस्त्येव । अत एकप्रत्ययो. पादानत्वेन सुखेऽपि दुःखस्याविभागलक्षणाभेदो हरीतश्यामिव षगणां रसानामिति । प्रत्ययश्च बुद्धवृत्तिः प्रदीपशिखावत् बुद्धःशिखा द्रव्यरूपा भागगुणाभ्यां तत्त्वान्तरं वृत्तिः संबन्धार्थ सर्पतीति सांख्यसवात् । अतः प्रत्ययस्य सुखादिगुणवत्ता घटते इति । ननु सुखकाले सूक्ष्मो दुःखात्मको रजापरिणामो नियमेन भवतीत्यत्र किं मानं तत्राह । चलं ति । प्रदी. पावयवानामिव बुद्धावयवानां गुणानां वृत्तं क्रिया चञ्चला प्रतिक्षणमन्यान्या च भवति न तु नियापारा गुणास्तिष्ठन्ति अतस्तान्त्रिकश्चित्तं विप्रप. रिणाम्यमित्यर्थः । यदपि सर्व जडवस्तु प्रतिक्षणपरिणामि तथापि स्पष्टत्वाभिप्रायेण चिमिति विशेषवचनम् । तथा च चित्तगतस्य सन्यस्य . 'माचिन' इत्यस्य स्थाने 'भाविन' इति पुस्तकान्तरे। - For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ योगवातिकम् । ११५ वृत्तिकाले रजसो वृत्तिरावश्यकीति भाषः । नन्वेक एव प्रत्ययः कथं विरुद्धसुखादित्रयात्मकः स्यात्तत्राह । रूपातिशया इति । बुढे रूपाण्यष्टी भावा धादयो धर्मज्ञानवैराग्यश्वयोधर्माज्ञानावैराग्यानश्वाणि वृत्तयश्च द्रव्यरूपाः शान्तादिनामकाः परिणामास्तेषार्मातशया उत्कर्षा एव परस्परं विरुध्यन्ते यदा धर्म उत्कृष्यते तदा नाधर्म उत्कृष्यते एवं यदा जानादि तदा नाजानादि तथा शान्तायुत्कर्षकाले घोगयुत्कर्षश्च विरुध्यते सामान्यानि त्वपकृष्टानि अतिशयैः सह प्रवर्त्तन्तएवेत्यर्थः । ननु भवतु चित्तस्य सुखात्मकप्रत्यये दुःखत्वं सुखात्मकेषु शब्दादिविषयेषु कुतो दुःखत्वं येन सर्व दुःखं स्यादित्यत आह । एवमेतति । यथा चित्तस्य प्रत्यया एवमेव सर्व पदार्थाः सर्वरूपाः सुखदुःखमोहधर्मका भवन्ति अत एते गुणाः सत्त्वादयो घटादिरूपेणापि परिणताः परस्परसाहित्येनोत्यादित सुखदुःखमोहात्मकप्रत्यया इतीत्यर्थः । नहि विषयगतविशेषं विना विष. यसंबन्धमात्रेण सुखादयात्मकचित्तत्तिरुदेतुमर्हति अव्यवस्थापत्तेः । विषय. मतविशेषस्य चित्तगतसुखादिनियामकत्वं दारूविशेषः सुखादिरूप एव विषयेषु कल्प्यते कार्यानुरूपस्यैव कारणस्याचित्यात । अतो विषयपि सुखादिधर्मान्तरं सुखादिवत्सिध्यतीति भावः । ननु सुखदुःखे रूपादिडषयधर्मी स्यातां मोहस्तु ज्ञानरूपः कथं विषयधर्मः स्याति चेत्र । अतस्मिंस्सदाकारतामात्रस्यैव मोहशब्दार्थत्वात् । सा च विषयेष्वस्ति महदादिविकाराकारतायाः प्रकृतावपारमार्थिकत्वात् । तदुक्तं मोवधर्म । ___जगन्मोहात्मकं विद्धि अव्यक्तंव्यक्तसंज्ञकम् । इति। अपि च सर्वकार्याणां बुढात्मत्रिगुणात्मकमहत्तत्त्वस्य परिणा. मत्वापि मोहवमिति । ननु सर्व यदि सर्वरूपास्तहि सर्व सुखात्मकमपि स्यादिति न दुःखस्यापि हेयत्वं स्थादित्याशडायामाह। मुणप्रधानेति । तथा च दुःखबहुलतया दुःखप्राधान्यात् दुःखमेव सर्वमिदं सुखं वैशेष्यासद्वाद इतिन्याये!त भावः । उपसंहरति। तस्मादिति । तस्मात् परिणामेत्यादि. सौहेतुज्ञानादित्यर्थः । तदेवमत्र धानादेयंत्यिचित्तस्य योगमासनं क्रियायोगमुक्त्वा तत्फलप्रसङ्गेन क्रेशास्तद्वानोपायाश्च तेषां हेयत्वाय दुःख For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ ૧૧૬ योगवार्तिकम् । निदानत्वं दुःखं च प्रतिपादितम् इदानों संक्षेपेणेोक्तः समयशास्त्रार्थी वि स्तरेण सूत्रकारः पुनर्वदति सूत्रजातैः शास्त्रसमाप्तिपर्यन्तैः तान्यवतारयतुं तेषां विषयजातमादी सामान्यतः संकलय्य दर्शयति । तदस्येति । ततस्मादस्य दृश्यसामान्यरूपस्य दुःखसमूहस्योत्पत्तेर्बीजं मुख्यनिमित्तकारणमविया प्रथमक्लेशः तस्याश्वाविद्याया अत्यन्तोच्छेदहेतुस्तत्व ज्ञानमतश्चिकित्साशास्त्रवदिदं योगशास्त्रं चतुर्व्यूहं चत्वारो व्यहा हेयादीनां राशयः ( प्रतिपादया अस्मिविति चतुर्व्यूहमित्यर्थः । रोगादितुल्यत्वं प्रतिपादयदेव तेषां व्यूहानां स्वरूपाण्याह । तत्र दुःखेति । संसरत्यमिति संसारीत्र प्रपञ्चः । ननु दुःखमेव हेयमिति वक्ष्यति तत्कथं संसारो हेय उच्यते तत्राह । दुःखबहुल इति । दुःखबहुलत्वात्संसार एव दुःखमित्यर्थः । प्रधा नेति । ननु अविद्या दुःखहेतुरित्युक्त्वात्र संयोगः कथं दुःखहेतुः साध्यतइति चेत्, व्यापारकथनायेत्यवेहि । अविद्या हि बुद्धिपुरुषसंयोगाख्यजन्मद्वारैव दुःखहेतुः कार्यकारणाभेदेन च सैव बुद्धिरत्र प्रधानशब्दार्थः द्रष्टृदृश्ययोः संयोगो हेयहेतुरित्यागामिसूत्रादिति । संयोगस्येति । उक्तसंयोगस्यात्यन्तिकी निवृत्तिरेव हानं दुःखहानमिति यावत् । तच्चरमकारणत्वादित्यर्थः । हाम्रोपाय इति । सम्यग्दर्शनइति प्रकृतिपुरुष विवेकसाक्षात्कारो दु:'खहानोपाये मातापाय इत्यर्थः । असंप्रज्ञातयोगस्तु श्राशुतरमोतार्थमेवापेक्ष्यतइत्याशयः । येन योगो हानोपायतयात्र नोक्तः । ये तु नास्तिका मन्यन्ते संयोगानं न मोक्षः किं तु चित्तरूपस्यात्मनस्त्यागएव मोक्षः । किं चासंसारिविज्ञानसन्तानोच्छेदेन जीवन्मुक्तविज्ञानसन्तानलाभ एव मोक्ष इति तन्मतनिरसनपूर्वकं स्वशास्त्रस्यैव सम्यग्दर्शनत्वमवधारयति । तत्र हीति । तत्र चतुर्व्यूहमध्ये आत्मने हानमुपादानं वा न पुरुषार्थ इत्यर्थः । इतिशब्दस्य हेतुवाद इत्यनन्तरमन्वयः । उक्तार्थे हेतुमाह । हाने तस्येति । तस्य हाने स्वत्यागे हि स्वोच्छेदवचनं प्रसज्येत मुख्यत्यागस्य भेदतन्त्रत्वेनात्मन्य संभवाततच्चायुक्तं स्वनाशस्य लोके पुरुषार्थत्वादर्शनात् स्वीयतयैव सुखदुःखाभावयोः पुरुषार्थत्वादित्यर्थः । स्वयं मियमाणेोपि दुःखहानार्थमेवाप्रवेशा दो प्रवर्त्तते न तु स्वनाशार्थमित्यर्थः । हेतुवादइति । हेतुः स्वरूपस्य स का 1 I For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ११७ रणताबादः स्यात् । तथा च भावकार्यत्वेन विनाशित्वप्रसङ्ग इत्यर्थः । उभ. येति । इत्यतो हानोपादानोभयनिषेधे स्वयंनित्यतावाद एव परिशेषासि. ध्यतीति। अत एतदेव यथोक्तचतुर्व्यहशास्त्रं सम्यगदर्शनं सम्यग्दृश्यतेनेनेति | व्युत्पत्त्येत्यर्थः । इदानों वत्यमाणमत्रगणमवतारयति। तदेतदिति । तदे. | तच्छास्त्रं चतुर्व्यहमितिक्रमेणाभिधीयते प्रतिपादयते सूत्रकारणेत्यर्थः । हेयं दुःखमनागतम् ॥ १६ ॥ अनागतमितिविशेषणस्य फलमाह ॥ दुःखमतीतमित्यादिना । अतिवाहितमतिक्रान्तमतः सिद्धतया तदानं न पुरुषार्थः तथा वर्तमानर्माप स्वसत्ताकाले भुज्यतएवेति त्वया वक्तुं न शक्यते । स्वोत्तरोत्पत्रगुणेन च तृतीयक्षणे स्वयमेव भवतीति तद्वानार्थः प्रयासो विफल इत्यर्थः । नन्वेवमनागतस्यापि हेयत्वं न घटते परचित्तदुःखस्य स्वचित्ते स्वत एवाभावात् । स्वचित्तवृत्तेश्चानागत. दुःखस्यावश्यंभावित्वात् । अन्यथा सत्त्वप्रमाणभावादिति चेन्च । स्वचित्तस्यै. |वानागतदुःखस्य कारणोच्छेदेनानुत्पत्त्या हेयत्वातवर्तमानलक्षणमप्राप्तस्याप्यनागतदुःखस्य चित्तनाशेन नाशात्कदाचिद्वर्त्तमानोपि चानागतधर्मानुमानासिति सर्व सर्वात्मकमिति भाष्यकारेण तृतीयपादे सर्वत्रैव परिणामिक्स्तुनि विकारजननशक्तेः कार्यानागतावस्थारूपाया जलभम्यादिदृष्टा तैः शान्तोदिताव्यपदेश्येत्यादिसूत्रेनुमेयत्वादिति, शेषं पूर्वसूत्रे व्याख्यात. प्रायम् । अस्माच्च सत्रादान्तिकी दुःखनित्तिरेव मोक्ष इति सिद्धम् । अस्मिन्मने दुःखं मुख्यमेव याझं मुख्यस्यैव स्वतो हेयत्वात् । तदानं च समवायसंबन्धेन यद्यपि पुरुषे नित्यसिद्धं तथापिभोग्यतारूपस्वत्वसंबन्धन धनादिनामिव तद्धानं न नित्यसिर्माित । तेन संबन्धेन तद्वानं पुरुषार्थ इत्याशयः । तथाहि वयात तस्मित्रित्ते पुरुषः पुनरिदंतापत्रये न भुड़े रति । तदेतदुक्तं सांख्यन्याययोः त्रिविधदुःखात्यनित्तिरत्यन्तपुरुषार्थ रति । दुःखात्यन्तविमोनोपवर्ग इति च । यत्तु आनन्दं ब्रह्मणो रूपं तच मोके प्रतिष्ठितमित्येवंविधवाक्यजातं तत दुःर्खानवृत्त्याख्यसुखप. रमेव तदानीमभोग्यसुखस्यापुरुषार्थत्वात् । सुखं दुःखसुखात्ययतिपरिभा. For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ ११८ योगवार्तिकम् । यथा रूढिबाधनाच्च । हेयस्य सूत्रं व्याख्याय क्रमप्राप्त हेयहेतुप्रतिपादकं सूत्रमवतारयति । तस्मादादेव हेयमिति । द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ I द्रष्टृपदार्थमाह । द्रष्टेति । बुद्धः प्रतिसंवेदनं संवेदनस्य बुद्धिवृत्तेः प्रतिबिम्ब: । प्रतिध्वनिवदयं प्रयोगः । सोस्यास्तीति बुद्धिसाक्षीति फलितार्थः । दृश्यपदार्थमाह । दृश्या बुद्धिसत्त्वेति । बुद्धिसत्त्वस्यापि दृश्यत्वेनात्र विशेषणं विवक्षितं धर्मयइति च बुझारूढस्वेन बुद्धिधर्मत्वमभिप्रेत्येोक्तं न सुबुद्धिकार्यत्वाभिप्रायेण प्रधानादेरपि दृश्यत्वेन तत्त्यागान चित्त्यात् उत्तरसूत्रे प्रधानस्यैव मुख्यतो दृश्यत्ववचनाच्च । यद्यपि बुझारुठो भवन् पुरुषोपि दृश्यः तथापि तस्य निर्दुःखतया तद्दर्शनं न हेयहेतुरित्याशयेनात्र दृश्यमध्ये पुरुषं न गर्णायष्यतीति । तथा च सुखदुःखमोहात्मकदृश्यबत्या बुद्ध्या सह द्रष्टुः साक्षिणः काष्ठाग्निवत् संबन्धो बन्धाख्यः पुरुषस्य दुःखहेतुरिति सूत्रार्थः न तु बुझारूठेदृश्यैर्द्रष्टुजीनरूपः संयोगो हेयहेतुरत्र विवचितः स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोग इत्यागामिसूत्रेणास्य संयोगस्य ज्ञानहेतुत्वेनैव लक्षणीयत्वात् न तु ज्ञानरूपत्वेनेति । अस्माच्च सूत्राद्रुझात्मसंयोगवत् घटाट्यात्मसंयोगोपभोगहेतुबाध्यः । भोक्तृभोग्यसंयोगस्यैव सामान्यतो भोगहेतुतया लाघवेनाचित्यात् । विषयभोगे च बुद्व्यवच्छेदेन विषयसंयोगस्य हेतुत्वात्रातिप्रसङ्ग इति । ग्रस्य च संयोगस्य पुरुषार्थ हेतुरिति वक्तुं सकलपुरुषार्थवत्त्वरूपं स्वत्वं बुढा पुरुषस्य प्रतिपादयति । तदेतदिति । न च तस्य हेतुरविले त्यागामिसूत्रेणैव संयोगस्य कारणं वक्ष्यतइति नास्ति संयोगकारणापेक्षेति वाच्यम् । अविद्याया अपि पुरुषार्थसमाप्तिद्वारैव बन्धहेतुताया वक्ष्यमाणत्वात् इति । तदेतदित्यादेरयमर्थः । तद्बुद्धिसत्त्वं एतज्जगद्दृश्यं यत्रास्तीत्येतद्दृश्यम् अतोऽयस्कान्तवत्संनिधिमात्रेणेोपकारितया स्वयं दृश्यतया च ज्ञानमात्रस्वरूपस्य स्वामिनः पुरुषस्य स्वमात्मीयं भवतीति । ननु बुद्धेः कथमन्यः स्वामी स्वीक्रियते • संयोग इति पाठान्तरम् । For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ११९ सेवापरतन्त्रा स्वयं द्रष्टी स्वार्थैव भवतु तत्राह।अनुभवकर्मत्यादि । यतःकर्मकतविरोधेन स्वदृश्यत्वानुपपत्त्या अनुभवाख्यं यत्पुरुषस्य कर्म तद्विषयतामा. पत्रं सदेवान्यरूपेण पुरुषचैतन्येन प्रतिलब्धात्मकं सिद्धसत्ताकं, अन्यरूपेणान्यप्रयोजनेन लब्धस्थितिकं वा अतः स्वतन्त्र पुरुषानाश्रितमपि परार्थ. त्वात् परतन्वं परस्य स्वमित्यर्थः । तदेवं दृश्याख्यभोग्यात्मकाखिलपुरुषार्थस्य बुद्धिनिष्ठत्वे सिद्धे स एव पुरुषार्थानागतावस्थो बुद्धिपुरुषयोः संयोगे हेतुरिति वदन सूत्रवाश्यार्थमाह । तयोरिति । तयोः स्वस्वा. मिनोः, दृश्यतेनयेति दर्शनं बुद्धिः । अनादिश्चात्र प्रवाहरूपेण पुरुषार्थकृतत्ववचनात् । ननु पुरुषार्थसंयोगाङ्गीकारे सत्यपरिणामित्वभङ्ग इतिचे. च । सामान्यगुणातिरिक्तधर्मात्पत्तरेव व्यवहारानुसारेण परिणामशब्दार्थ. त्वावधारणात् । घटादासंयोगाराकाशस्य द्वित्वादिभिश्च पुरुषस्य परिणामव्यवहाराभावात् । पदपत्रस्थतोयेन पनपत्रस्यापरिणामासंयोगादिश्रवणाच्च । संयोविभागसंख्यादयस्तु द्रव्यसामान्यगुणा इति । अपि च पुतिस्मृत्योः सुखादिरूपाः परिणामा एव पुरुषे नाभ्युपगम्यन्ते, मनोन्वय. यतिरेकेण मनस्येव लाघवतस्तत्कल्पनात मनसोवच्छेदकत्वं परिकल्प्या. यत्र तत्कल्पने गौरवात् । संयोगादिकं प्रति तु द्रव्यत्वेनैव हेतुतया पुरुष. यापि तत्संभवात । पुरुषस्य द्रव्यत्वं चानाश्रितत्वतः परिमाणतश्च मि. इमिति । यद्यपि कारणावस्थबुद्धिः पुरुषश्च विभुः । तथापि तयोः स्थागः परिच्छिन्त्रगुणान्तराषच्छेदेन संभवत्येव महदादाखिलपरिणामानां निगुणसंयोग विनानुत्पत्तेः, स च संयोगजः संयोगः न तु कर्मजः, अवयवसंयो | गोवविसंयोगवदवच्छेदकीभूतगुणसंयोगादेव विभुनोः संयोगो. कीः । भूतलस्य घटसंयोगेन घटालिचाकाशसंयोगोयत्तिवत् वैशेषि. कास्ने विभुनोः संयोगश्च साक्षादेव निषिद्धः न तु संयोगजः संयोग गी। यदि चात्मनः संयोग एव नास्तीति स्वीक्रियेत तर्हि प्रकृतिपुरुषसंयेगात्सृष्टिदियोगतश्च प्रलय इति श्रुतिस्मृतिसूत्राणि नोपपटोरन् । न च शक्तभोग्ययोग्यतैवोपचारिकोत्रसंयोगो वक्तव्यः तस्याः स्वस्वामिभाव. रूपनानादितया कार्यत्वस्याजसानुपपत्तेः । किं च तस्या अविनाशित्वे For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ १२० योगवार्तिकम् । ज्ञाननाश्यत्ववचनविरोधः नाशित्वे परिणामः पुरुषस्य स्यादिति । ननु संयोगस्वीकारे पुरुषस्यासंगताक्षतिरिति चेत्र । पुष्करपत्रे पुरुषदृष्टान्ते संयोगसत्त्वेपि असंगताभ्युपगमात् । स्वाश्रयविकारहेतुसंयोगस्यैव संगत्वात् । पुरुषे च तादृशसंयोगास्वीकारादिति । तस्मात् पुरुषार्थनिमितको बुद्धिपुरुषयोः संयोगो भर्वात स एव च जन्मरूपतया दुःखहेतुरिति सिद्धम् । स च संयोगविशेषः परमेश्वरस्य योगमाया योगीन्द्रपि अचिन्त्या | श्रुतिस्मृतिगम्या न विशेषतस्तर्कगोचरा भवति । यया खलु नित्यमुक्तमसङ्गः मविनादिरहितं विभु चिन्मात्रमात्मानं जीवजातमीश्वरो निबधाति । तथा चोक्तम् । 'अचिन्त्याः खलु ये भावा न तांस्तर्कण योजये दिति। सेयं भगवतो माया यत्रये न विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धमिति च । संयोगस्य दुःखहेतुत्वे पञ्चशिखाचार्यस्य संवादमाह । तथा चोक्तमि त्यादिना प्रतीकार इत्यन्तेन । तयोर्बुद्धिपुरुषयोः संयोगो दुःखहेतुस्तस्य परिवर्जनादत्यन्तोच्छेदात दुःखस्यायन्तिकः प्रतीकार उच्छेदः स्यादि. त्यर्थः । नन्वनादिकालप्रवृत्तस्य दुःखहेतुसंयोगस्योच्छेदो न शक्यसंभावन इत्याशयेन पृच्छति प्रसङ्गात्तच्छक्यत्वमवधारयितुम् । कस्मादिति। उत्तरम् । दुःखहेतोरिति । परिहार्यस्येत्यनेन प्रकृत्यादिनित्यव्यात्तिः। तथा च दुःखहेतुत्वनित्यवलिन संयोगस्य शक्योच्छेदकत्वम् अनुमेयमित्याशयः दुःखहेतोः प्रतीकार्यत्वे किकमुदाहरणमाह । तमति । भेट्यत्वं भेद नदुःखभागित्वं भेत्तृत्वं च भेदद्वारा दुःखहेतुत्वं पदानधिष्ठानं पादेनाना रोहणम् । पादत्राणमुपानत् । तदावहितेन वा पदा कण्टकस्यारोहम त्यर्थः । एतचयं दुःखाश्रयदुःखहेतुतत्परीहारोपायरूपमित्यर्थः । यो वेंत्यनेनैतचयज्ञानस्य प्रतीकारहेतुत्वं वदन एतचयं मुमुक्षुभिर्जयमित्यप सूचितवान् । ननु तापो दुःखमिति पर्यायः तथा च दृष्टान्ते यथा भेदाभो। प्रतीकाररूपं त्रितयस्ति नैवं दान्तिके तत्रैकस्या बुद्धेरेव तप्यतापा. भयरूपताभ्युपगमात पुरुषस्य निर्दुःखत्वादित्याक्षिपति । कस्मादिति । सिद्धान्तमाह । त्रित्वोपलब्धीति । बाह्यदुःखस्थलउक्तत्रयोपालाबा. दन्तर्दुःखस्थानेपि त्रयसिद्धिरिति भावः । तस्य प्रकारमाह । अनापी । For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १२१ अनापि दार्शन्तिपि । अयं भावः । बुद्धेरेकवेपि त्रिगुणात्मकत्वादंशत्रयमस्ति। तत्र रजोशस्तापकः सत्त्वांशस्ताप्यो बुद्धिपुरुषयोर्वियोगश्च दुःखप्रतीकार इति चयमुपपर्धामति । ननु पुरुष एव कथं न तप्यो भवती त्याशयेन पृच्छति । कस्मादिति । सिद्धान्तमाह । तथापीत्यादिना तेत्रज इत्यन्तेन । कर्मस्यत्वात् कर्मतन्त्रत्वात सकर्मकत्वादिति यावत् । कर्मत्वं च क्रियाव्याप्यत्वं दुःखव्याप्यत्वं वा परिणामिनि न संभवती. त्यर्थः । वृत्तिव्याप्यत्वं तु विषयतारूपमपरिणामिन्यपि संभवतीत्यतो जानक्रियाकर्मत्वं पुरुषस्योपपातइति विशेषः । यच्च पुरुषस्य स्वजेयत्वं तदपि स्वप्रतिोिम्बतबुद्धित्तिव्याप्यत्वमेवेति न तत्रापि परिणामापे. तेति । नन्वेवं कथं दुःनिवृत्तिः पुरुषार्थः परदुःखस्याहेयत्वात् । न च पुरुषनिष्ठत्वभ्रमात् दुःखं हेयं स्यादिति वाच्यम् । विदुषामपि दुःखहानार्थमसंप्रजातार्थितायाः स्वीकारादित्याशहां समाधत्ते । दर्शितविषयवादित्यादिना । पुरुषो यतो दर्शितविषयो बुद्धिसत्त्वेन निवेदितविषयो ऽतः सत्त्वे तप्यमाने प्रतिबिम्बरूपेण बुद्धिसत्त्वसमानाकारो भवन तु तप्यतइति मदृश्यते अनुतप्यतइवेत्यर्थः । नहि स्वाकारप्रतिबिम्बनातिरिक्तं विषयनिवेदनमपरिणामिनि संभवति प्रतिपादितं चैतत्तिसारूयमितरति मजे, तथा च प्रतिबिम्बरूपेण भोगाख्यसंबन्धेन विदुषामपि दुःखस्य हेयत्वाच पुरुषार्थासंभवदोष इति भावः। ये तु पुरुषस्य भोक्तृत्वमपि नेच्छन्ति तेषामेवाधुनिकवेदान्तिब्रुवाणामयं दोषः । इदानों द्रष्टदृश्यसंयोगानां त्रया. णामेव स्वरूपं सूत्रकारो वयति । तत्र दृश्यरूपप्रतिपादकं सूत्रमवतार. यति । दृश्यस्वरूपमुच्यतइति । अत्र पाठक्रमवैपरीत्येनादौ दृश्यकथनस्येदं बीजं दृशिमात्र इत्यागामिसूचे मात्रशब्देनाखिलदृश्यभेदतो द्रष्टा प्रतिपादनीयः । तत्र च प्रतियोगिनां दृश्यानां ज्ञानमादावपेत्यतइति । पूर्वसूत्रे च प्राधान्यादादी द्रष्टुरूपन्यास इति बोध्यम् । प्रकाशक्रियास्थितिशील भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम ॥ १८॥ For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ - १२२ योगवार्तिकम् । - प्रलये प्रकाशादिकार्याभावाच्छीलपदोपादानं प्रकाशो बुयादिव. तिरूपालोको भौतिकालोकश्च । क्रिया यनश्चलनं च । स्थितिः प्रकाशक्रियाभ्यां यथोक्ताभ्यां शून्यत्वं तयोः प्रतिबन्ध इति यावत् । तच्छीलं गुणत्रयमिति विशेष्यपदमत्रोत्तरसूत्रे गुणपर्वाणीति विभागवचनात् लभ्यते, ऽत एव भाष्यकाररैते गुणा इति व्याख्यास्यन्ते । तादृशेषुः गुणेषु प्रमाणमाह । भूतेति । भूतेन्द्रियात्मकं स्थूलसूत्मरूपाणां भूतानां स्थूलसूक्ष्मरूपाणां पेन्द्रियाणां कारणं तेन महदाखिलकार्यकारणत्वमेव लब्धं तच्च गुणेषु सेषां प्रकाशादिरूपतायां च प्रमाणं त्रिगुणात्मकानां च नडकार्याणां जिगुणात्मकजडकारणं विनानुपपत्तेरिति । गुणानां कार्यमुनवा स्वरूपसत्ता. प्रयोजक प्रयोजनमाह । भोगापयामिति । भोगापवर्गप्रयोजनवदिति सूत्रार्थः । नन्वेवं गुणत्रयस्यैव दृश्यत्वं प्राप्त न तु विकाराणामिति घेव। गुणपर्वतयोत्तरसूत्रेण तेषामपि संयाह्मत्वादिति । तदेतत्सत्रं व्याचष्टे । प्रकाशशीलमिति । ननु सत्त्वादिगुणा एव चेत् प्रकाशादिशीला दृश्यत्वेना. बोक्तास्तर्हि प्रकृत्यवचनात सूत्रकारस्य न्यनता । तथा सत्त्वादिगुणानामेव भूतेन्द्रियात्मकत्वस्वीकारात प्रकृतिसिद्धान्तक्षतिर्वैयादित्याशा गुणा एवं प्रतिशब्दवाच्याः न तु तदतिरिक्ता प्रकृतिरस्तीत्यवधारयति । एते गुणा दति। मत्त्वादयो गुणा एते प्रष्टतिशब्दवाच्या भवन्ति प्रधीयते ऽस्मिन्कार्यजातमित्यादिव्युत्पत्त्या प्रधानप्रकृत्यादिशब्बैरुच्यन्तदत्यन्वयः। तथा च सां. ख्यसूत्र ‘सत्त्वादीनामतदुर्मत्वं तद्रपत्वादिति। सत्त्वादिषु गुणत्वं च पुरुषोपकरणत्वात्तद्वन्धकत्वाच्च न तुप्रकाशक्रियादिवत् परसमवेतत्वादिति भावः। प्रधानशब्दवाच्यत्वोपपादनाय गुणानामेव जगत्कारणनित्यत्वादिकं हे. तुगर्भविशेषणैरुपपादति। परस्परेति। सत्त्वस्य प्रविभागोऽधिकभागः स्वल्पाभ्यां च रजस्तमोभ्याम् उपरक्तः संसृष्टः । एवं रजसः तमस इत्येवं परस्प रोपरक्तविभागाः । तथा संयोगविभागधर्माणः परस्परं संयोर्गावभागस्व. भावाः। एतेन गुणानां द्रव्यत्वं सिद्धम् । तथा इतरेतरसाहाय्येनोत्पादिता. पर्यावनः कार्यकारणभेदेन चारम्भवादाद्विशेषः । ननु यदीतरसाहाय्येन सर्व गुणा: सर्वकार्यकारणानि तर्हि सत्त्वादेरपि क्रियादिहेतुत्वेन सक्रिय - For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १२३ त्यायापत्त्या प्रकाशादिशक्तिसार्यमिति तबाह । परस्पराङ्गाङ्गित्वेपीति। अन्योन्याङ्गाडिभावेन उत्पादिपि द्रव्ये प्रकाशगुणः सत्त्वस्यैव क्रियागुणा रजस एव स्थितिगुणस्तमस एवेत्यतो न प्रकाशादिशक्तिविभागस्य मभेदः संमिश्रणमित्यर्थः । तथा तुल्यजातीयातुल्यजातीयक्तिभेदानुपातिनः सत्त्वादिजात्या सजातीया विजातीयाश्च ये सहकारिक्तिविशेषाः तदनु. पातिनस्तेषामविशेषेणोपष्टम्भकस्वभावा इत्यर्थः। एतेन सत्त्वादीनि व्यक्ति रूपेणानन्तानि । त्रिगुणत्वादिव्यवहारस्तु सत्त्वत्वादिजातिमात्रेण वैशेषिकाणां नवद्रव्यव्यवहारवदिति सिद्धम् । अत एव लघुत्वादिधर्मरन्योन्यं साधम्यं वैधयं च गुणानामिति सांख्यसूत्रेण सत्त्वादीनां साधर्म्यवैधये लघु. स्वादिरूपे प्रदर्शिते इति । तथा प्रधानवेलायां स्वस्वप्राधान्यकाले ऽभिव्य. तसांनिध्या विकारेषु भवन्ति तथा गुणत्वपि इतरोपसर्जनतादशायामपि व्यापारमात्रेण तथा विषयविधया अयस्कान्तर्माणच्चित्तस्याकर्षकाः । वा. ति हि । अयस्कान्तमणिकन्या विषयाः प्रयासधर्मकं चित्तमिति । तथा प्रत्ययमन्तरण अभिव्यक्ति विना स्वानभिव्यक्तिकालदति यावत् । तदानीमेकतमस्य यस्य कस्य चित् गुणान्तरस्य त्तिमनु सूत्मवृत्तिमन्तः वृत्त्यतिसयानामेव विरोधस्योक्तत्वादिति विशेषणवार्थः। एतदृश्यमित्युच्यतइति। एसवणत्रयमेव कार्यकारणभावापवं दृश्यमुच्यते नास्ति ततोतिरिक्तं दृश्या. तमित्यर्थः । एसएवं च गुणा न्यायवैशेषिकाभ्यां द्रव्याष्टकरूपेण विभज्यन्ते। वेदान्तिभिस्तु मायेत्युच्यते । मायां तु प्रकृति विवादिति श्रुतेः । तदुक्तं बृहद्वासिष्ठे । 'नामरूपविनिर्मुक्तं यस्मिन्सतिष्ठते जमत । तमाहुः प्रकृति के चित मायामन्ये परे त्वनिति । स्यादेतत् । यदि त्रिगुणातिरिक्ता प्रष्ट तिनास्ति तदा अजामेकां लोहितशुलाटष्णामित्यादि श्रुत्युक्तं प्रकृतेरेकत्वादिकं व्याहन्येत । सथा । 'हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्' इत्यादिनोक्तो व्यापकवाक्रियत्वनिरवयवत्वादिरूपश्च सांख्यादिसिद्धान्तो व्याहन्येत । तथा 'एते प्रधानस्य गुणास्वयः स्यरनपयिन' इत्यादिस्मृतिपरंपरासु प्रधानस्य गुणानां चाधाराधेयभावहेतुहेतुमदाययोर्वचनं नोपपोत । 'तथा सत्त्वं - For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ १२४ योगवार्तिकम् । रजस्तम इति गुणा: प्रकृतिसंभवा' इति गीतादिवाक्योक्तं सत्त्वादः प्रकृतिकार्यत्वं चानुपपत्रम् | तथाष्टाविंशतितत्त्वपक्षेोपि नोपपदयेतेति । अत्रोच्यते । पुरुषभेदेन सर्गभेदेन च भेदाभाव एव प्रकृतेरेकत्वमजादि वाक्यैस्तन्मूलकसांख्यादिभिश्व प्रतिपादयते अजावाक्ये तथातात्पर्यीवधारणात् । भोग्यभोक्ताहि मध्ये भोग्या 'गुणा 'भोग्यत्वाभोग्यत्वाभ्यां सर्गभेदेन भिद्यन्ते । एते भोगाही एते च नेति मुक्तपुरुषोपकरणानामप्यन्यपुरुषभोग्यत्वात् । भोक्तारस्तु पुरुषाः भोक्तृत्वाभोक्तृत्वाभ्यां सर्गभेदेन भिदान्ते पूर्वसर्गमुक्ता नोत्तरसर्गे भोक्तारः किं त्वन्यऐवेति । अतः प्रकृतिरेका पुरुषस्त्वनेक इत्युच्यते। तथा तव गुणाः सर्वसर्गेषु स्रष्टारो भवन्ति महदादिविकाराणां तु सर्गभेदेन भिवत्वं स्पष्टमेव प्रतीतव्यक्तेः पुनरनुदयस्य वक्ष्यमाणत्वादिति । यदि तु प्रकृतिरेकैव व्यक्तिः स्यात् तदा निमित्तमप्रयेोजकं प्रकृतीनामिति प्रकृतिबहुत्वसूत्र विरोध इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतिविरोधश्चेति । व्यापकत्वं च प्रकृत्तेः कारणत्वसामान्येनैव बोध्यम् । कारणशून्यप्रदेशाभावात् गन्धादेः पृथिव्यादिव्यापकत्ववत् । महदादिकं तु सामान्येनापि न व्यापकमिति । अत एवांशभेदेन प्रकृतेर्व्यापकत्वपरिच्चिचत्वयोरभ्युपगमाज्जात्यन्तरपरिणामः प्रकृत्यापूरादित्यागामिसूत्रोक्तः प्रकृत्यापूरो घटतइति । प्रकृतेरक्रियत्वं चाध्यवसायाभिमानादिरूपप्रतिनियतकार्य शून्यत्वमेव न तु चलनादिकर्मशुन्यत्वं 'प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्वीजं प्रधानपुरुषात्मक' मित्यादिस्मृतिषु प्रकृतेरपि चलनापरनामकतोभावगमात् । 'प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मा. नवि । चेष्टा यतः स भगवान् काल इत्यभिधीयते' इति स्पष्टंक्रियास्मरणाच्च । यत्तु क्वचित्पुरुषस्यापि क्षोभः श्रूयते स संयोगोन्मुखत्वेन गोणः प्रकृतिकर्मणैव संयोगोत्पत्तेरिति । प्रकृतेर्नरवयवत्ववाक्यानि चारम्भकावयवनिषेधकानि न तु वनांशवृततुल्यानामंशानां निषेधकानि । एतेन एते प्रधानस्य गुणा इत्यादिवाक्यान्यप्युपपादितानि घनतुल्यस्य प्रधानस्यांशिनः पनसाम्रदाडिमादितुल्यस्य गुणद्रव्यस्यांशत्वाभ्युपगमात् इति । यच्च सत्त्वादीनां प्रकृतिकार्यत्ववचनं ता For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १२५ वहाराभिप्रायेण प्रकाशादिफलोपहिततयैव हि सत्त्वादिव्यवहारो दृश्यते इति अन्यथा गुणनित्यवसिद्धान्तव्याघातात् । अखण्डैकप्रकृर्विचित्रपरिणामासंभवाच्च संभवे वा महदादिकार्यान्तराणामपि केवलप्रकृतेरेष सं. भवात गुणकल्पनावैयर्थ्यम् । किं च गुणरूपावच्छेदभेदादेव तत्संभव इति चेत्, न । तथा सति गुणेभ्य एव सर्वकार्यापपत्त्या तदतिरिक्तप्रकृतिवैयर्थम् । किं च यदि गुणत्रयातिरिक्ता प्रकृतिः स्यात् तदा गुणसाम्यमनुद्रिक्तमन्यनं च महामते । उच्यते प्रतिहेतुः प्रधानं कारणं परम् ॥ इत्यादिस्मृतिषु सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरिति सांख्य. सूत्रे च साम्यावस्थगुणानां प्रकृतित्ववचनमाञ्जस्येन नापपोत, नोपपद्यते च विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि' 'ते व्यक्तसूत्मा गुणात्मानः' 'परिणामक्रमसमाप्तिर्गुणाना मित्यादिसूत्रेषु भाष्ये च गुणानामेव मूलकारणत्ववच मित्यादिदूषणं स्यादिति । साम्यावस्था च न प्रकृतिलक्षणे विशे. षणमपि तु यदा कदाचित्संबन्धेनोपलक्षणम् । काकवन्तो देवदत्तस्य गृहा इतिवत, सा च न्यनाधिकभावेनासंहननावस्था अकार्यावस्छेति यावत् । तदुपलक्षितगुणत्वं च प्रकृतिलक्षणं महदादिव्यावृत्तं तेन सर्गकालेपि गुणानां प्रकृतित्वोपपत्त्या न प्रतिनित्यतातिः नापीश्वरस्य सदैकरूप्येण साम्यावस्थाशन्यत्वेऽपि तत्र प्रतिलतणातिव्याप्तिरिति दिक। गुणेषु प्रमाणेोपदर्शक भन्द्रियात्मकप्रिति विशेषणं व्याचष्टे । तदेततेति । भूतभावनेत्यस्य विवरणं प्रथिव्यादिति । तत्राप्यवान्तरविशेषमाह। सूत्मस्यलेनेति । तन्मा. त्राणि सूक्ष्माणि पृथिव्यादीनि महाभूतानि स्थलथिव्यादीनि । इन्द्रियभावेनेत्यस्य विवरणं श्रोत्रादि!त । तत्राप्यवान्तरविशेषमाह । समस्यलेनेति । महदहंकारी सत्मेन्द्रियमेकादश च स्थन्द्रियाणि । इन्द्रियस्य संघाते ईश्वरस्य कारणत्वादित्यर्थः । भोगापवामिति गुणस्यैवापरं विशेषणं, मोक्षोपपादकं व्याचष्टे तत्तु नाप्रयोजनमित्यादिना। तद्गुणत्रयं न प्रयोजनशन्यं सत भन्द्रियरूपेण प्रवर्तते अपि तु प्रयोजनं स्वीकृत्यैव प्रवर्तत For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । इत्यतस्तादृशं गुणत्रयं पुरुषस्य भोगापवाय हि भोगापवर्गफलकमेवेत्यर्थः । भोगापवा व्याचष्टे । तोष्टानिष्टेति । इष्टानिष्टगुणाः सुखदुःखात्मकाः शब्दादयः तत्स्वरूपावधारणं तदाकारा बुद्धित्तिः न तु पुरुषनिष्ठः सा. तात्कारः बुद्धिनिष्ठतायाः वयमाणत्वात् । स हि तत्फलस्य भोक्तत्यनेने पुरुषर्षानष्ठस्य भोगान्तरस्य वक्ष्यमाणत्वात पुरुषनिष्ठभोगस्य चित्स्व. रूपतया नित्यत्वेन न फलत्वमञ्जसास्तीति भावः । शब्दादिवृत्तिकाले विवेकख्यातिसत्त्वे वत्यमाणापवर्ग एवेति तादृक्शब्दादिव्यावृत्त्यर्थमविभागापचमिति विशेषणं पुरुषेण सहाविविक्तम् । अहंकारेण ममेत्यामनिष्ठतयाभिमन्यमानर्माित यावत् । जीवन्मुक्तस्य भोगाभासण्व । अहं शृणामीत्यादभिमानगर्भेष्वेव शब्दादिवृत्तेर्गुणेषु भोगव्यवहारात। भोरिति । भोक्तः पुरुषस्य यत्स्वरूपमुपाधिविविक्तचैतन्यं तदाकारा बुद्धिरपवर्गः। आदौ तु मोक्षा ज्ञानेन द्वितीयो रागसंतयात् । . कृच्छ्रत्रयात्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥ इति । पञ्चशिखवाक्यात्। अपज्यतेऽनेनेति व्युत्पत्तेर्वेत्यर्थः। ननु भोगापवर्गातिरिक्तार्थमपि दृश्यं कथं भवतीत्यांकाक्षायामाह । तयोरिति । दर्शनं बुद्धित्तिः । अविभागापत्रतायां पञ्चशिखाचार्यसंवादमाह । तथा चोक्तमिति । अयं लोकेषु गुणेषु सर्वकर्तृषु सत्सु गुणत्रयापेक्षया चतुर्थ तुरीये पुरुषे गुणव्यापाराणां जायदादीनां सातिमात्रे कर्तर्युपनीयमानान बुझा समर्प्यमानान् गुणपरिणामान् तत्रैव पुरुषे उपपत्रान् युक्तिसिद्धानिव पश्यन मूढो न गुणेभ्योन्यदर्शनं चैतन्यं शङ्कते संभावयत्यपीत्यर्थः । पत्र विवेकायहणे भिन्नत्वे च हेतुस्तुल्यातुल्यजातीय इति । पुरुषविशेषणम् । बुद्धिपुरुषयो?योरपि स्वच्छत्वसूक्ष्मत्वादिना साम्याद्गुणपुरुषयोस्तुल्यजातीयत्वं जडाजडत्वपरिणामित्वापरिणामित्वादिभिश्च वैजायमित्या. शयः । अत्र भाष्ये गुणत्रयापेक्षया पुरुषस्य चतुर्थत्ववचनात् अन्यान्यपि . शब्दादिवृत्तिगुणेति पाठान्तरम् । For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १२७ तुरीयवाक्यानि जायदादयवस्थसत्त्वादिगुणत्रयापेक्षया सातित्वमेव पुरुषस्य तुरीयावस्यां वदति इति सिद्धम् । तथा च स्मर्यते । ... सत्त्वाज्जागरणं विद्याद्रजसा स्वप्रमादिशेत् । प्रस्वापनं तु तमसा तुरीयं त्रिषु संततम् ॥ इति। ननक्तयोभीगापवर्गयोर्गुणकार्यतया गुनिष्ठत्वेन कथं पुरुषस्य भोगापार्थ दृश्यमित्युक्तमित्याशते । तावेताविति । यतो बुद्धिष्टतो अन्वयव्यतिरेकाभ्यां बुद्धिका अतो लाघवेन बुद्धावेव वर्तमानौ न तु पुरुषनिष्ठा इत्यादिरर्थः । दृष्टान्तप्रदर्शनपूर्वकं परिहरति । यथेत्यादिना। पुरुषे स्वामित्वाज्जयादिवत् तो व्यदिश्यते इति वाक्यार्थः । बन्धमो. तो यथोक्तभोगापवर्ग। स हि तत्फलस्र्योत। बुद्धिगतयोर्विषयावधारणपुरुपावधारणयोः फलस्य सुखादिरूपस्य भोक्ता स्वप्रतिबिम्बितस्य साक्षी अतस्तयोः स्वामीत्यर्थः । अत्र पुरुषस्यापि स्वातन्त्र्येण भोगस्योक्तत्वात स्वरूपप्रतिष्ठा वा चितिशक्तिरित शास्त्रप्रान्तसत्रे पुरुषस्य स्वतोपि मोक्षस्य वक्ष्यमाणत्वाच्च पुरुषस्य भोगापर्वा न निराक्रियते बद्धिगतभोगापवर्गयोः स्वतोऽपुरुषार्थत्वाच्च करणव्यापारस्य पुरुषार्थतासिद्धान्ता. च्च, अपि तु परिणामरूपो यथोक्तभोगापवावेव पुरुषस्य निराक्रियेते । अत एव तावेतावित्यनेन भोगापवा विशेषतौ भाष्यकारणेति । पुरुषाणां च संसारिणां मुख्य एव भोगो बुद्धिवविविक्तः सुखादिसाक्षात्कारः। जीवन्मुक्तेश्वरयोस्तु गौणो भोगः सुखादिसाक्षात्कारमात्ररूप इतीश्वरल. तणसूत्रे प्रतिपादितमस्मारिति । यदि च पुरुषे पृथग्भोगमोती न स्वीक्रियते तदा। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः । इत्यादिवाक्यानि नोपपदोबिति दिक् । बुद्धेरेव परमो बन्धमा चावपि दर्शति । बुद्धेरेति । बुद्धिरूपेण परिणतानां गुणानामेवेत्यर्थः ।। तदर्थावसायो विवेकख्यात्याः । पुरुषार्थसमाप्तिः । तथा च यथोक्तमो. For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ - १२८ योगार्तिकम् । गापवर्गरूपैः पुरुषार्थः संबन्धो बुद्धर्बन्धो वियोगश्च मुक्तिरिति भावः । एतो च बुद्धेः परमबन्धपरममुक्ती । पूर्वोक्ता तु भोगापव! अपरबन्धजीवन्मुक्ती इविरोधः । एतेनेति । एतेन शब्दादिविषयभोगविवेकख्यात्याः पुरुषेष्वा. पचारिकत्वेन यहणादयोपि पुरुषेषपचरितसत्ताका वेदितव्या इति शेषः । यहणं स्वरूपमात्रेणार्थज्ञानं, धारणा चिन्तनम् अहोऽर्थगतविशेषाणां वितर्कणमपोहो वितर्कितमध्ये विचारतः क्रियतां निराकरण तत्त्वज्ञानं वितर्कितमध्ये एव विचारतः किद्विशेषावधारणम् अभिनिवेशस्तदाकार. तापतिरिति । प्रकृतस्य योगस्य भूमिकारूपतयैव चित्तपरिणामा अत्र गणिता एतैश्चान्येपीच्छाकृत्यादय उपलक्षणीया इति । नन्वनेन सूत्रेण गुणानामेव दृश्यत्वं प्रोक्तं न तु विकाराणामिति न्यनतानिरासाय प्रवर्त्तमानं सूत्रान्त. रमवतारयति । दृश्यानां विति । स्वरूपभेदावधारणार्थम् अवान्तरभेदप्रतिपादनार्थमित्यर्थः। विशेषाविशेषलिङ्गमाचालिङ्गानि गुणपाणि ॥ १८ ॥ गुणात्मको वंशस्तस्य लिङ्गादिविशेषान्तपर्वचतुष्टयं बीङजारवाद वस्थाभेदाः नात्यन्तं भिवा अतो गुणेष्वेव सर्वदृश्यानामन्तीव इति सूत्रकारम्याशयः । कार्यैः कारणान्यनुमीयन्ते इत्याशयेन विशेषादिक्रमेण पर्वगणनम् । तत्र यस्ययस्याविशेषस्य योयो विशेषस्तमाह । तत्राकाशेति । आकाशादीनि भूतानि शब्दादितन्मात्राणां शान्तादिविशेषशन्यः | शब्दादिधर्मकसूक्ष्मद्रव्याणामन एवाविशेषसंजकानां विशेषा अभिव्यक्तशान्तादिविशेषकाः परिणामाः, यथाक्रमिति शेषः। तति । विशेषा इत्या. गामितान्वयः । मनस इन्द्रियमध्यप्रवेशे हेतुगर्भविशेषणं सर्वार्थमिति । सर्वेषां दशेन्द्रियाणामा एवार्था यस्यति मध्यमपदलोपी समासः । मनःसहकारेणैव त्रादीनां शब्दादियाहकत्वादिति। अहंकारस्याविशेषत्वे हेतुगर्भविशेषणम् । अस्मितालक्षणस्येति । अभिमानमात्रधर्मकस्य श्रवणस्पर्शनदर्शनादिरूपविशेषरहितस्याहंकारस्येति शेषः । पिण्डीकृत्य विशेषपापसंहति । गुणानामिति । एवं पञ्चभूतैकादशेन्द्रियगणः षोडशसं. For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १२९ ख्याको गुणानां विशेषाख्यः परिणाम इत्यर्थः । ननु दन्द्रियवत्तन्मात्राण्यहंकारस्य विशेषाः कथं नोक्ताः शब्दस्पर्शादिविशेषवत्त्वादिति चेत्र । विशेषमात्रस्यैवात्र विशेषपरिभाषणात् तन्मात्राणां तु भूतानाविशेषा अपि भवन्तीति । अविशेषपर्व व्याचष्टे । षड् विशेषा इति । षड् गणति । शब्दतन्मात्रमित्यादिना अस्मितामात्रइत्यन्तेन । एकद्वितीति । लक्ष्यतेनेनेति लक्षणं धर्मःतन्मात्राणां द्रव्यत्वलाभाय लक्षणपदं तथा चोत्तरोत्तरतमात्रेषु पूर्वपूर्वतन्मात्राणां हेतुत्वाच्छन्दतन्मात्रं शब्दमात्रधर्मकं तत् कार्यतया स्पर्शतन्मात्रं शब्दस्पर्शभियधर्मकम्, एवं क्रमेणैकैकलक्षणधर्मद्धिरि. त्यर्थः । एतेषु च मात्रशब्दैः शान्तादिविशेषस्यैव व्यावृत्तिनं तु गुणान्तर. संपर्कस्य एद्वियादिलक्षणत्ववचनात् । तन्मात्राविशेषाणि अविशेषास्ततो हि ते । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ इति विष्णुपुराणाच्चेति । ननु तन्मात्रेषु परस्परं कार्यकारणभावे सिद्धण्व कारणगुणक्रमेणोत्तरोत्तरं गुणद्धिः सेत्स्यति तत्रैव तु किं प्रमाणं श्रुतिस्मृत्योः स्यूलभूतेष्वेवाकाशादिक्रमेण कारणतासिद्धेरिति चे,दाकाशादिस्थलभतेभ्यो वाय्वायत्पत्तिदर्शनेन नमोऽपि भते तथा कार्यकारण. भावकल्पनस्यौचित्यमिति । एतानि च तन्मात्राणि तामसाहंकाराच्छब्दादिक्रमेणोत्पढ्यन्तति बोध्यम् । अस्मितामानोऽभिमानत्तिकः, तेनेन्द्रियभावापवाहंकारव्यावृत्तिः । एते सत्तामात्रस्येति । सत्ता विदामा. नता व्यक्ततेति यावत् । व्यक्ततामात्रं महत्तत्त्वमाझकार्यत्वात् । प्रलये हि सर्व विकारद्रव्यम् अतीतानागतरूपाभ्यामेव तिष्ठति न तु विनमानतया, अत पादयविकारोङ्कुरवयो महान सादी सत्तां लभते स सत्तामात्रमुच्यते । स च सत्सामान्यतया सत्तामात्रमुच्यले सद्विशेषाणामहंकारादीनां तदानीमभावात् । अत एव यास्कमुनिना शब्दादिषड्भावविकारमध्ये जन्मोत्तरमस्तितैव विकार उक्तः । तथा च संसारवृक्षस्यास्ति. तामात्रपरिणामो महत्तत्वं वृद्धिपरिणामस्त्वहंकारादिरिति । एवंभ For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ PAISASUR १३० योगवार्तिकम्। तस्य सर्वविकाराणामात्मनः स्वरूपस्य महतो महत्तत्त्वस्य . बुद्धयाख्यस्य परिणामाः षट् अविशेषसंज्ञका इत्यर्थः । अविशेषत्वं च सामान्यत्वम् । यपि षोडशविशेषाणां सामान्यत्वं महत्तत्त्वप्रकृत्योरप्यस्ति तथाविशेपशब्दः पङ्कजादिशब्दवयोगरूढः षट्स्वेति । अत्र षण्मध्ये तन्मात्राणां बुद्धिपरिणामित्वमहंकारद्वारैव मन्तव्यं सूत्मविषयत्वं चालिङ्गपर्यवसानमिति सूत्रे भाष्येण तथा व्याख्यातत्वादिति । लिङ्गमात्रपर्व व्याचष्टे । यत्तत्परमिति । अविशेषेभ्यो यत्परं पूर्वोत्पत्वं वंशस्योद्वित्पर्ववज्जगदङ्कुरो महत्तत्त्वं तल्लिङ्गमात्रमित्यर्थः । लिङ्गाखलवस्तूनां व्यञ्जकं तन्मात्रं महत्तत्त्वम् । महत्तत्त्वं हि स्वयंभोरादिपुंसः कार्यब्रह्मण उपाधिभूतं सादौ सर्व जगदासयदेवो त सुप्तोत्थिचित्तवत् । ज्ञानातिरिक्तस्तु व्यापारः पश्चादेवाहंकारादुत्पन्नो भवत्यतोलिङ्गमात्रमित्युच्यते । तथा च स्मृतिः । ततो ऽभवन्महत्तत्त्वमव्यक्तात कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यजस्तमानुदः ॥ * इति । कश्चित्तु लयं गच्छतीतिलिङ्गपदस्यार्थमाह । तत्तु प्रमाणादशनादुपेक्षितम् । अहंकारादेपि लयगमनेन महत्तत्त्वमात्रे लिङ्गमात्रप्रयो. गानौचित्याच्च । तथा लिमिति मात्रशब्दार्थानुपपत्तेश्चेति । तस्मिं. स्तत्त्वे महच्छब्दप्रयोगबीजम् अहंकारात्यखिलविकाराधारत्वमाह । तस्मि. निति । तस्मिन्सत्मरूपे ते पूर्वोक्ता अविशेषविशेषाः पदार्थाः अवस्थया अनागतावस्क्या स्थित्वा उत्तरोत्तरवंशपर्वाणीव विद्धिकाष्ठां स्थावरज. मानां प्रामुन्ति महान्मादुरभूद् ब्रह्मा कूटस्था जगदङ्करः । इति स्मृतः। तथा प्रतिसंसृज्यमानाः प्रतीयमानाश्च ते तस्मिन्नेवावस्थया अतीतावस्यया अनुगता भूत्वा तेनैव सह यत्तत्प्रसिद्धसाम्यावस्थगुणत्रयरू * मनुनाप्यक्ति। ततः स्वयंभूभगवानव्यक्तो व्यजचिदम् । महाभूतादिवत्तीनाः प्रादुरासीत्तमानुदति । इतिपाठान्तरम् । For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ १३१ योगवार्तिकम् । पलिङ्गं तत् प्रधानाख्यमूलकारणं प्रतियन्ति प्रकृती लीयन्तइत्यन्वयः । एतेन महत्तत्वापाधिकस्य कार्यब्रह्मणोपि जगत्सृष्टिस्थितिलयहेतुत्वं प्रसझाडाख्यातम् । प्रधानस्यासङ्गत्वापपादनायाव्यक्तमिति विशेषणं, स्वयमव्यततया न परस्परव्यजकमित्यलिङ्गमित्याशयः । पुरुषात्पराभिमतशरीरादिभ्यश्च व्यावर्त्तनाय निःसत्तासत्तं विशेषणम् । निर्माते पारमार्थिक सत्ता. सत्ते यस्मादिति विग्रहः । कुटनित्यत्वादि पारमार्थिकं सत् । सतोस्तित्वं च नासत्ता नास्तित्वे सत्यसा कुतः । तस्मान विज्ञानमृतेस्ति किंचित व चित्कदा चिट्टिज वस्तुजातम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ इति गारुडवैष्णावादिवाक्येभ्यः सत्तासामान्याभावस्यैव पारमार्थिकसत्तात्वसिद्धेः, तच्च सत्त्वं प्रधाने नास्ति महदादाखिलविकाररूपैः प्रलयेष्वसत्त्वात् । सूक्ष्मदृष्टया तु परिणामितया प्रतिक्षणं तत्तद्धर्मरूपेणापायाच्च । तथा च श्रुतिस्मृतयः चैतन्यं चिन्मानं सत्' 'क्षणं न संतिष्ठति जीवलोकः योदयाभ्यां परिवर्त्तमान' इत्यादया इति । यथा च सत्तया वर्जितमेवासत्तयापि पारमार्थिक्या वर्जितं सत्तासामान्याभावस्यैव पारमा. र्थिकासत्त्वात् । तच्च प्रधाने नास्ति नित्यत्वादर्थक्रियाकारित्वात श्रुतिस्म. त्यनुमानसिद्धत्वाच्च । इत्यमेव च सदसनामनिर्वचनीयं त्रिगुणात्मकं मायाख्यं प्रधानमितिवेदान्तसिद्धान्तोप्यवधारणीयः । नासद्रपा न सद्रपा माया नैवेोभयात्मिका । सदसनामनिर्वाच्या मिथ्याभूता सनातनी ॥ इत्यादित्यपुराणादिषु मायाख्यप्रकृतेः पारमार्थिकसस्वादिरूपेणानिरूप्यत्ववचनाच्च । न तु प्रपञ्चस्यात्यन्ततुच्छता अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः 'नाभावउपलब्धेः' 'भावे चोपलब्धेः' इति वेदान्तसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात्।'सत्त्वाच्चावरस्य' 'असहापदेशादितिचेच धर्मान्तरण वाक्यशेषात् वैधाच्च 'न स्वमादिवदित्यादियथाश्रुतवेदान्त. सूत्रेभ्यः प्रपञ्चस्य सदसदपताया एव सिद्धेश्च । धर्मान्तरेणातीतानागतध. - - For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ १३२ मैण । शास्त्रेषु स्वप्रादिदृष्टान्ताश्च क्षणभङ्गुरत्वपारमार्थिकासत्त्वांशेनैवेति बोध्यम् । नहि स्वप्रगन्धर्वनगरादयोप्यत्यन्तासन्तः स्वप्नादावपि सातिभास्यमानसपदार्थाभ्युपगमात् । अन्यथा 'सन्ध्ये सृष्टिराहही ति' वेदान्तसूत्रेयैव स्वप्ने सृष्टावधारणं विरुध्येत न स्वप्नादिवदिति वेदान्तसूत्रं च जायत्प्रपञ्चस्य केवलमानसत्वमेव निराकरोति । एतेन स्वप्नादिदृष्टान्तैः प्रपञ्चस्य मनामात्रत्वाभ्युपगमो नवीनवेदान्तिनामपसिद्धान्त एव । वेदान्तसूत्रे - यापि स्वप्रतुल्यत्वाभावनिर्णयात् । तस्मादययोक्तमेव प्रपञ्चस्यासत्त्वं ब्रह्म. मीमांसाया अपि सिद्धान्तः समानतन्त्र सिद्धत्वाच्चेति दिक् । कश्चित्वत्र उत्तरविशेषणे चार्थक्रियाकारित्वमेव सत्वं विवक्षितं तच्च प्रलये प्रकृतितद्विकारयोनास्तीत्याह । । तव । ईश्वरान्य पुरुषस्याप्येवमसत्तया तयावृत्त्यसंभवात् । जीवेष्वपि हि विषयप्रकाशनव्यापारोपरम एवासत्ता लयः स्वापः प्रलयेस्तीश्वर प्रकरणे श्रुतिस्मृतिषु प्रसिद्ध इति प्राधान्यस्य पारमार्थिकसदसत्त्वाभावोपपत्तये तद्विकाराणामपि पारमार्थिक्या सदसत्ते न स्त इति प्रतिपादयितुं प्रधानस्य विशेषणान्तरं निःसदसदिति । निर्गते सदसती यस्मादिति विग्रहः । निःसनिरसदिति पाठेप्ययमेवार्थः । प्रधानवृत्ति हि यद्विकारजातं तत्पारमार्थिकसन भवति परिणामित्वेन स्वधर्मेः प्रतिक्षणविनाशात् प्रयन्तयोर्व्यक्त्यवस्ययाप्यसत्त्वाच्च । 'वाचारम्भणं वि. कारों नामधेयं मृत्तिकेत्येव सत्यम्' । 'अव्यक्तादीनि भूतानि व्यक्तमध्यानि 'भारत । अव्यक्तनिधनान्येव तच का परिदेवने त्यादिश्रुतिस्मृतयश्च विका राणां नित्यतारूपं सत्वं निशकुर्वन्ति । अत्र च श्रुतौ विकाराणामादयन्तयोनीममात्रावशेषत्वेनास्थिरतयैव तदपेक्षया स्थिरत्वरूपं सत्यत्वं कार णस्य विवक्षितम् । 'नित्यो नित्यानां सत्यस्य सत्य' मिति श्रुत्यन्तरे तादृशासिद्धेः । न पुनर्विकाराणामत्यन्त तुच्छतया मृद्विकारस्य ब्रह्मविकारदृष्टातत्वानुपपत्तेः । नहि लोके मृद्विकारस्यात्यन्ततुच्छत्वं सिद्धमस्ति येन ब्रह्मकार्य प्रपञ्च तुच्छत्वे दृष्टान्तता तस्य स्यादिति । यथा प्रधानवृत्तिका - जातमत्यन्तसत्र भवति एवमत्यन्तासत्रपि न भवति अतीतानागतादिरूपैः सदा सत्रात् । 'तद्वेदं तर्ह्यव्याकृतमासीत्' । योगवार्तिकम् । 1 For Personal & Private Use Only N Page #147 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । पासीदिदं तमोभूतमप्रज्ञातमलतणम् । अप्रतळमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ इत्यादिश्रुतिस्मृतिभ्य इति । नन्वेवं सविकारस्य प्रधानस्य सदसवर्मातषेधे सति प्रकृतेः सदसदात्मकताप्रतिपादकश्रुतिस्मृतिशतव्याकोपः सदसद्बाधाबाधाभ्यामिति सांख्यसूत्रविरोधश्चेति । मैवम् । तथाविधवाक्यानां व्यक्तरूपव्यावहारिकसदसत्तापरत्वात् । सांख्यसूत्रे च बाधाबाधा रूपभेदेन सार्वकालिकाविति । तदुक्तं जगन्मयी भ्रान्तिरियं न कदापि न विद्यते । वियते न कदा चिच्च जलबद्वदवत् स्थितम् ॥ इति। भ्रान्तिरितिपारमार्थिकाममाश्रित्य ज्ञानजेययोरभेदविषक्षयोतम् । अत एव गौतमसूत्रं तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेट्टैविध्योपपत्ति'रिति। तात्त्विकमिथ्याबुद्धिरनित्यपदार्थज्ञानं च प्रधानं मिथ्याज्ञानं प्रसिमियाजानं शुक्तिरजतादिज्ञानमिति । पारमार्थिकदमलतणं च तदभावति तत्प्रकारत्वमद्विषयकतावातदुभयमपि परिणामिनित्यपदार्थबुद्धिष्वण्यस्तीति,व्या. बहारिकपारमार्थिकभेदेन सत्तादिद्वैविध्यं च विष्णुपुराणादिषु प्रसिद्ध, यथा सदाव एषो भवते मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतच्च यत्संव्यवहारभूतं तथापि चोक्तं भुवनाश्रितं तत् ॥. इति । तृतीया च लोकसिद्धा प्रातिभासियपि सत्ता शुक्तिरजतस्वानपदार्थानां मनोमात्रपरिणामानामिति । यत्तु परमात्मचैतन्यस्यैव सत्त्वं न तु जीवचैतन्यानामपि इति घेदान्तरहस्यं 'नान्योऽतोस्ति द्रष्टा श्रोता मन्ता बोद्धे'त्यादि अतिसिद्ध तत्तु लयशून्यत्वरूपातिपारमार्थि. कसत्तामभिप्रेत्यैव बोध्यम् । प्रलये हि परमात्मनि प्रतिपुरुषयोापारोपरमरूपो लयो भवति । प्रकृतिः पुरुषश्चोभी लीयेते परमात्मनीत्यादिवा. क्येभ्यः, परमात्मा च सदा जायत्स्वरूपतया लयअन्य इति स एव परमायसन प्रकृतिपुरुषार्वाित वेदान्तमहावाक्यमर्यादा । एतेन सदसत्त्वयोर्वि. रोधादेकत्रासंभव इत्यप्यपास्तम् । व्यवहारपरमार्थभेदेन कालभेदेनावच्छेदभेदेन स्वरूपभेदेन प्रकारभेदेन च तयारविरोधादिति । तदेवं तिन्या. For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ १३४ योगवार्तिकम् । यसिद्धं सत्यत्वमिथ्यात्वविभागमविदुषामाधुनिकवेदान्तिब्रुवाणं प्रपञ्चात्यन्तासत्यत्वादिरूपाश्रयसिद्धान्ता नास्तिकमतानुसारिणो मुमुक्षुभिर्दरतः परिहरणीयाः समानन्यायेनात्यत्र सिद्धान्तानामेव ब्रह्ममीमांसासिद्धान्तत्वादिति सर्व समञ्जसम्। लिङमात्रपरिणाममुपसंहरति । एष तेषामिति। तेषां गुणानामित्यर्थः । अलिङ्गं पर्व व्याचष्टे । निःसत्तासत्तं वेति । निःसत्तासमित्युक्तो यः पदार्थः सोलिङ्गनामा गुणानां परिणामः स च साम्यावस्थानामको गुणेभ्योतिरिक्त इति तस्य गुणपरिणामत्वमुपपद्यते । तस्यां च साम्यावस्थायां प्रधानवाचिशब्दो धर्मधर्म्यभेदेन महदादिव्यात. त्यर्थमेवात्र श्रुतिस्मृत्योश्च प्रयुज्यते । परमार्थतस्तु गुणा एव तदुपतिताः प्रधानम्। भाष्ये गुणानामेव प्रधानत्वस्योक्तत्वादिति। इदानी पर्वणां गुणानां च ' परस्यरवैधयभंदी व्युत्पादनीयः तत्रादालिङ्गावस्यारूपस्य पर्वणः पर्वत्रयादणेभ्यश्च वैधम्यं प्रतिपादयति । अलिङ्गावस्थायामिति । पुरुषार्थी विषयभोगविवेकख्याती तत्कार्यो सुखदुःखाभावी च स पुरुषार्थी. नालिङ्गावस्यां प्रति हेतुः यतो ऽलिङ्गावस्थायामादौ सृष्टः प्राक पुरुषार्थता पुरुषार्थसमूहः कारणं कारणत्वाभिमतो नोत्पद्यतइत्यर्थः । दुःखनिवृत्तिव्यावर्तनाय कारणमित्युक्तम् । प्रलयकाले दुःखनिवृत्तेः कर्मक्षयादेवो. पपत्तेः प्रलयाप्रयोजनलया दुःनित्तिः प्रलयकारणं न भवतीत्याशयः । उपसंहरति । न तस्य इति । एतदुक्तं भवति । व्यतावस्थायां गुणेभ्यः शब्दायुपभोगादिरूपः पुरुषार्थो जायतेतः स तस्यामनागतावस्थः कारणं भवतु साम्यावस्थायां तु न तज्जन्यः कश्चन पुरुषार्थास्तीत्यतो नास्याः | पुरुषार्थः कारणमिति । एतावता किमित्यत आह । नासौ पुरुषार्थकतेति। नित्या व्याख्यायतइति । शास्त्रेष्विति शेषः। नित्या स्वाभाविकी अनैमित्तिः कत्वेन पर्वत्रयापेक्षया स्थिरा स्वाभाविकत्वेपि धर्मादिभिः प्रतिबन्धाव गुणानां साम्यरूपः परिणाम इति भावः । अव्यक्तावस्थायाश्च स्वाभाविकत्वं न व्यक्तावस्थापेक्षया बहुकालावस्थायित्वमेव नित्यत्वं सत्यत्वापर. नामक व्यवहारे सिद्धम्। 'धी नित्यः सुखदुःखे त्वनित्ये इत्यादिभारता. दिव्यवहारात । ईनित्यत्वं च गीतादिषक्तम् ।। For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १३५ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ इत्यादिभिरिति । अथ वा सर्वदा सत्त्वरूपं नित्यत्वमेवाप्यत्रास्तु सर्गपि गुणसाम्यस्यात्यन्ततोनुच्छेदात् । अंशत एव वैषम्येणावरणरूपस्य | गुणसाम्यस्य सर्वदा सत्त्वात् । अन्यथा साम्यावस्थाया अत्यन्ताच्छेदे पर्व. त्त्वानुपपत्तेश्च । अनेन हि सूत्रेण । ऊध्वमूलमधःशाखम् इत्यादिगीताम् अव्यक्तमलप्रभव इत्यादिमोक्षधर्मादिकं चानुसृत्य संसाररूपो गुणवृक्ष एव चतुष्पर्वतया निरूपितः तस्य च वंशतुल्यस्य गुणवृक्षस्यावरणानां पूर्वपूर्वतत्त्वानामंशत एवोत्तरतत्त्वरूपेण परिणामो भवति समुद्रस्यांशतः फेनादिरूपतावत् न तु दधा दुग्धस्येव पूर्वपर्वतत्त्वस्य सर्वांशेन परिणाम उत्पत्रकार्यस्य कारणेन पुनरापरणार्थ तुकारणानां स्वकार्यावरकतयाऽवस्थान सिति । तस्मात्सर्गकार्लोप बहिलिङ्गावस्थावस्थानात्तस्या नित्यत्वमिति । ननु प्रकृतिमादायाष्टावेवावरणानि ब्रह्माण्डस्य अंयन्ते न तु तन्माजाण्यपीति चेव । सूक्ष्मस्थलयोरेकवविवक्षयाष्टधा प्रावरणवचनात अत एव भागवतद्वितीयस्कन्धे परब्रह्मगती पञ्चभूतानां बहिस्तन्मात्रावरणे गतिरुक्ता इन्द्रियाणि चाकारणत्वाचावरणानि तेषामुत्पत्तिस्तु तन्मात्रसमानदेशा यथा तिलसमानदेशा सूत्मतेलोपात्तरिति दिक् । इतरस्मिनधस्थात्रये त्वनित्यत्वरूपं वैधयेमाह । त्रयाणामिति । आदौ उत्पत्ती उपादानकारणत्वव्यवच्छेदार्थमाह । सर्वार्थति । अनित्या त्रिधा अवस्यतिशेषः, शेषं सुगमम् । पर्वसु नित्यानित्यत्वरूपं वैधर्म्यमुक्त्वा पार्वणां गुणानां पर्वभ्यो वैधय॑माह । गुणास्त्विति । गुणास्तु सत्त्वादयः सर्वविकारेष्वनुगता अत उत्पत्तिविनाशशून्या अनुपरिनित्या इत्यर्थः । अलिङ्गावस्था. पि हि नैवं नित्यति । ननु त्रिगुणात्मकप्रकृर्नित्यत्वे प्रतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । तोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ । तस्मादव्यक्तमुत्पत्रं त्रिगुणं द्विजसत्तम । For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ १३६ योगवार्तिकम् । .: इत्यादिस्मृतिषु प्रकृतेर्कायोत्पत्तिवचनं कथमुपपोत तत्राह । व्यक्तिभिरेवेति । गुणायिनीभिर्गुणधर्मः कार्यव्यक्तिभिरेवातीताय पचयान्तपरि. णामवतीभिर्हेतुभिर्जन्मविनाशवन्तइव ते गुणाः प्रतीयन्ते कार्यकारणविभा. गात् न तु तेषां स्वतो जन्मविनाशौ स्त इत्यर्थः । तथा च स्वानुगतानां व्ययादिनैव गुणात्मकप्रकृतेर्व्ययादिव्यवहार इत्याशयः । परिणामस्तु प्रकृतेः, पारमार्थिकत्वे सति व्याप्यानामुत्पत्तिविनाशयोः व्यापकेषु व्यवहारे दृष्टा. न्तमाह। यथेति। दरिद्राति क्षीणो भवति। इति समः समाधिरिति । इदं समाधानं दाष्टान्तिपि समानमित्यर्थः । ननु तथापि प्रकृतॊनत्यत्वं नोपपदयते भूयश्चान्तविश्वमायानित्तिः' 'प्रकृतिःपुरुषश्चोभी लीयेते परमात्मनि' इत्यादिवाक्येभ्य इति चेत् । दत्तोत्तरत्वात कार्यविनाशेन तत्रापि तत्रिवृत्तिवचनात् । व्यापारोपरमाख्यलयस्यैव पुरुषसाहचर्येण तत्रावधारणाच्च । वियोजयत्यथान्यान्यं प्रधानपुरुषावुभौ । प्रधानपुंसोरनयोरेष संहार ईरितः ॥ इति कौर्मवाक्याच्च । अन्यथा न्यायानुग्रहेण बलवतीभिः प्रकृति नित्यतातिर्भािवरोधाच्च । एवमेव प्रतिपुरुषयोः पुराणेषु श्रयमाणोत्यत्तिरन्योन्यसंयोगेनाभिव्यक्तिरेव बोध्या। संयोगलक्षणोत्पत्तिः कथ्यते कर्मजा तयोरिति स्मृतः । तथा चोक्तम् । न घटतउद्भवः प्रतिपूरुषयोरजयोरुभययुजा भवन्त्यसुभृतो जलबुदुदवत् । त्वयि तइमे ततो विविधनामगुणैः परमे सरितइवार्णवे मधुनि लिल्युरशेषरसाः ॥ इति । इदानी प्रकृत्यादीन् स्वस्वकार्येरनुमायतुं पर्वशब्दसूचितलिङ्गादीनामविरलक्रमं दर्शयति । लिङ्गमात्रमिति । प्रत्यासत्रमव्यवहितकार्यम् । तति । तद्धि लिङ्गमानं तत्रालिङ्गेलिङ्गावस्यप्रधान व्यक्तरूपेणाविभक्तमित्यतस्ततो विविच्यते विभक्तं भवति । तत्र हेतुः क्रमेति । क्रमस्य पौर्वापर्यस्य कदाप्यनतिक्रमादित्यर्थः । यदि हि कारणे झनागता. For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १३७ वस्याभिरसतामप्युत्पत्तिः स्यात् तर्हि अविशेषात्सवं सर्वत्रेोत्पयेत तथा ऽतीतमप्युत्पद्येत । न च प्रागभावः कारणम् । अभावस्यासिद्धेः । किं चाभावस्य निमित्तकारणत्वाभ्युपगमे तस्यैवेोपादानकारणत्वमपि स्यात्, तथा च जितं शून्यवादिभिः । अथाभावस्योपादानत्वं न दृष्टमिति चेत्, तुल्यं निमित्तत्त्वेपि । अत उपादानतावत्रिमित्तत्वमपि नाभावस्य । तस्मात्कार्यजनन शक्तिरेवानागतावस्यारूपिणी कार्यरूपेण परिणमतदूति । तदनेन भाष्येण सत्कार्यवाद: प्रसाधितः । तथेत्यादाप्येवं व्याख्येयम् । महदादिभिः प्रकृत्यायनुमानप्रकारश्च सांख्यसूत्रैरुक्तो ऽस्माभिरपि तद्वाष्ये प्रपञ्चिता विस्तरभयात्तु नेह प्रस्तूयतइति । तथा चोक्तम् | पुरस्तादिति । यथा विशेषेभ्यो ऽवान्तरभेदभिन्ना विशेषा जायन्ते तथा पुरस्वादस्यैव सूत्रस्यादावुक्तमित्यर्थः । ननु कथं गुणपर्वणां चतुधी विभागः सूत्रकारेण कृतः ब्रह्माण्ड स्थावरजङ्गमरूपैः पर्वणामानन्त्यादित्याशङ्कय ब्रह्माण्डादीनां सर्वेषां विशेषकार्याणां विशेषेष्वेवान्तभावमाह । न विशेषेभ्य इति । विशेषेभ्यः परमुत्तरभावि तत्त्वान्तरं तत्त्वभेदः नास्ति प्रतो विशेषाणां तत्त्वान्तरपरिणामो नास्तीत्यर्थः । अतो ब्रह्माण्डादिकं सर्वं विशेषपर्वणैव गृहीतमिति भावः । तत्त्वत्वं च द्रव्यत्वं तत्त्वान्तरत्वं च स्वावृत्तिद्रव्यत्वसाक्षाद्याप्यजातिमत्त्वम् । पञ्चविंशतितत्त्वेषु पञ्चविंशतिजात्यनङ्गीकारे च तत्त्वान्तरत्वं स्वावृत्तिद्रव्यविभाजकोपाधिमत्त्वमिति । नन्वेवं तत्त्वभेदात्कथमन्तःकरणस्यैकत्वं तत्रतत्रोक्तं घटेतेति । उच्यते । यथा विशेषाख्यपञ्वतत्त्वात्मिकैकैव पृथिवी प्रागुत्पद्यते ततः तस्याः खननमन्यनादिना पार्थिवे जलतेजसी अभिव्यक्तमात्रे भवत एवं तत्त्वत्रयात्मक एवाद। महान् जायते पश्चाच्च तस्याहङ्कारादिर्वृत्तिभेद इति । तर्हि किं विशेषाणां परिणामा एव न सन्ति नेत्याह । तेषां त्विति । व्याख्यास्यन्तइति । सूत्रकारेणेोत्तरपादइति शेषः । स्यादेतत् । महदादिक्रमेणेोक्तः सृष्टिप्रकार आकाशादिक्रमबोधकश्रुतिविरोधाद्वेयः श्रतो तन्मात्रादयश्रवणेन ते पदार्थश्च कल्पिताः मन्वादिस्मृतयश्च सांख्यकल्पनानुवादेन धर्मेोदिपरा एव न प्रकृत्यादिपरा इति For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ १३८ योगवार्तिकम् । न स्मृतिभिरपि प्रकृत्यादिसिद्धिरिति । अत्रोच्यते । गुणत्रयात्मिका प्रकृतिस्तावत् मूलकारणतया मैत्रेयोपनिषदि श्रूयते । यथा । 'तमो वा इदमेकमास तत्परं स्यात् तत्परेणेरितं विषमत्वं प्रयाति एतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं प्रयाति एतद्वै सत्त्वस्य रूपं तत्सत्त्वमेवेरितं तमसः संप्रास्रवत् तत्सांशेोयं यश्चेतामात्रः प्रतिपुरुषं क्षेत्रज्ञः संकल्पाध्यबसायलिङ्गः प्रजापतिस्तस्य प्रोक्ता अस्यास्तनवो ब्रह्मा रुद्रो विष्णु' रित्या - दि । तथा गभौपनिषदि चतुर्विंशतितत्त्वान्यनेन क्रमेणेोक्तानि यथा । 'अष्टा प्रकृतयः षोडशविकाराः शरीर' इति । तथा प्रश्नोपनिषदि च । 'एवं ह वै तत्सर्वं परे आत्मनि संप्रतिष्ठते पृथिवी च पृथिवीमात्रा चापश्चाप मात्राश्च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा चेत्यादिना परमात्मनि सर्व त्रयोविंशतितत्त्वं तिष्ठति समुद्र नदनदीषदित्युक्तम् अतश्चतुर्विंशतितत्त्वानि प्रत्यक्षश्रुत्या स्मृत्यनुमेयश्रुत्या च सिद्धा. नि अद्वैतश्रुतिस्तु न तासां बाधिका व्यवहारपरमार्थभेदेन विषयभेदात् । व्यावहारिकाद्वैतश्रुतीनां चाविभागलक्षणाभेदपरताया एव नदीसमुद्रादिदृष्टान्तैरवगमादिति । तेषां च महदादीनां सृष्टिक्रमेोपि श्रुतौ पाठक्रमादवधार्यते । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ इत्यादिषु । यच्च तैत्तिरीयके विद्यदादिसृष्टिः श्रयते तत्र वियतः पाबुयादिसृष्टिः पूरणीया स्मृत्युत्रेय श्रुत्येकवाक्यतया छान्दोग्ये वियद्वायुपूरणवदिति । किंच सांख्योक्तसृष्टिक्रमे स्पष्टैव श्रुतिरस्ति । यथा गोपालतापनीये । 'एकमेवाद्वितीयं ब्रह्मासीत् तस्मादव्यक्तमेवाक्षरं तस्मादत्तरान्महत्] महतो वै अहङ्कारस्तस्मादेवाहङ्कारात् पञ्च तन्मात्राणि तेभ्यो भूतादीनी 'ति । वेदान्तसूत्रेपि बुझादिक्रमेणैव सृष्टिरुक्ता तत्र नवीनानां कुव्याख्या चास्माभिस्तद्वाष्यश्वापास्तेति । तदेवं सांख्यशास्त्रे प्रपञ्चितानि चतुर्विंशतितत्त्वानि अत्र संक्षेपतः सूत्रद्वयेनेोक्तानि । एतेषां च स्वरूपादिकं तत्रैव प्रदर्शितं संक्षेपतस्त्वत्राप्युच्यते । पञ्च भूतान्येकादशेन्द्रियाणि For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ १३९ योगवार्तिकम् । च प्रसिद्धान्येव तन्मात्राणि भूतानां साक्षात् कारणानि शब्दादिमत्सूक्ष्मद्रव्याणि अतस्तानि सूत्मभूतान्यपि क्वचिदुच्यन्ते । महदहकारी च मोक्ष. धर्म लक्षितौ । यथा । हिरण्यगर्भा भगवानेष बुद्धिरिति स्मृतः । महानिति च योगेषु विरिचिरिति चाप्युत ॥ धृतं नैकात्मकं येन कृत्वं त्रैलोक्यमात्मना । तथैव विश्वरूपत्वाद्विश्वरूप इति श्रुतः ॥ एष वै विक्रियापत्रः सृजत्यात्मानमात्मना । अहङ्कारं महातेजाः प्रजापतिमहङ्कतम् ॥ इत्यादि । अत्र चोपासनार्थ शक्तिशक्तिमदभेदेनोपाध्यानीमादिकमुपाधिमत्त्वेन तयोरुते मनुष्यपश्वादिनामरूपादिवत् । स्मृत्यन्तरेषु सांख्ययोगयोश्चाविवेकतो जडवस्तुन्येव तढावहारः । ज्ञानेश्वर्यादिरूपमहत्तत्त्वस्याभिमानरूपाहङ्कारस्य चान्तःकरणधर्मत्वादिति । प्रकृतिस्तु ज्योविंशतितत्त्वकारणानि सत्त्वादिनामकसूक्ष्मद्रव्याणि असंख्यानि गुणशब्दश्च तेषु पुरुषोपकरणत्वात् पुरुषबन्धकत्त्वाच्च प्रयुज्यते । तच्च गुणत्रयं सुखदुःखमोहधर्मकत्वात् सुखदुःखमोहात्मकमुच्यते। पुरुषाणां सर्वा. । साधकत्वाद्राजामात्यवत्प्रधानमुच्यते जगदुपादानत्वात्प्रकृतिर्जगन्मोहकस्वाच्च मायेत्युच्यते । वैशेषिकादिभिश्च स्वस्वपरिभाषया परमाखजा. नादिशब्दैश्चोच्यते इति । तदुक्तं वासिष्टे । नामरूपविनिर्मुक्तं यस्मिन् सतिष्ठते जगत् । तमाहुः प्रकृति के चिन्मायामेके परे त्वणन् ॥ इत्यादिनेति । एषु च त्रयोविंशतितत्त्वानि सर्गादौ स्थलसम्मशरीयरूपेण परिणमन्ते। तत्र स्थलं पञ्चभूतेभ्यः सूक्ष्मं च शेषेभ्यः तयोश्च सूक्ष्मं काष्ठवच्चैमन्याभिव्यञ्जकत्वात पुरुषस्य लिङ्गशरीरमित्युख्यते सच्चा द्वारस्य बुद्धी प्रवेशात्सप्तदशावयवकं सांख्यशास्त्रे प्रोक्तं 'सप्तदशैकं सिमिति । अत्र एकत्वं समष्ट्यभिप्रायेणोक्तम् । 'व्यक्तिभेदः कर्मविशेषा. - ms-- Media For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ १४० योगवार्तिकम्। दि'त्युत्तरसूत्रेण व्यक्तिरूपत एकस्यैव लिङ्गशरीरस्य व्यक्तिभेदवचनात् । अयंच व्यष्टिसमष्टिभावो न वनवृक्षवत् किं तु पितापुत्रवदेव । तच्छरीरसमुत्पत्रैः कार्येस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इतिमन्वादिवाक्यैर्हिरण्यगर्भस्य शरीरद्वयांशेरेवाखिलपुंसां शरीर. द्वयोत्पत्तिरिति सिद्धेः । वनवृक्षयोस्तु नैवं कार्यकारणभावोस्तीति दिक् । सूत्रान्तरमवतारयति । व्याख्यातमिति । द्रष्टा दृशिमाचः शुद्धोपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिरत्र न गुणः किंतु प्रकाशस्वरूपं द्रव्यं जानं नैवात्मनो धर्मा न गुणो वा कथं चन । ज्ञानस्वरूप एवात्मा नित्यः सर्वगतः शिवः ॥ इत्यादिस्मृतेः । अग्न्याष्ण्यादिषु च भेदाभेदावेव । औष्णयायहणेपि चतुषानियहणात पुरुषस्तु ज्ञानग्रहणं विना न गृह्यतइति । मात्रशब्देन पूर्वसूत्रोक्तमकाक्रियादिगुणव्यात्तिः तेष्वेव च सर्वेषां शेषगुणानामन्तभावः शुद्धशब्देन च भोन्द्रयात्मकत्वव्यात्तिः । शुद्धपि बुद्धाभेदभ्रमोपपादनाय शेषविशेषणम् । अत्र च परिणामित्वपारायंचेतनत्वादीनि बुद्धेरशुद्धिः तद्राहित्यं च पुरुषस्य शुद्धिरिति भाष्ये व्यक्तीभविष्यति । प्रत्ययानुपश्यः प्रत्ययसमानाकारतापचव सन् बुद्धिवृत्तिसाक्षीत्यर्थः । -अनेन विशेषेण द्रष्टरि प्रमाणं चोक्तमिति । शुद्धोपीत्यादिभागस्य फलान्तरं च भाष्यकारो व्याख्यास्यति । दृशिमात्रशब्दार्थमाह । दृशक्तिरेवेति । प्रलयमोक्षादी जीवानां दर्शनाख्यचैतन्यफलोपधानं नास्तीति शक्तिपदोपादानम् । एवशब्दार्थमाह। विशेषणापरामृष्टेति। विशिष्यते व्यावर्त्यते द्रव्यान्तराभिरिति विशेषणानि विशेषगुणाः वैशेषकशास्त्रोक्ताः तैः कालत्रयेप्यसंबद्धा इत्यर्थः । तेन संयोगसंख्यापरिमाणादिसत्त्वेष्यतिः । द्रष्टेति लत्यपदं बुद्धिव्यावृत्ततया व्याचष्टे । स पुरुष इति । संदिन्या बुद्धेः प्रतिसंवेदी पुरुषः संवेदनमाकारवृत्तिः तस्याः प्रतिसंवेदनं प्रतिध्वनि For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १४१ वमतिबिम्बं यत्र.स पुरुष इत्यर्थः। बुद्धेःसातीति तु पर्यवसितार्थः । एनेन प्र. तिबिम्बरूपयारोपितक्रियया कल्पितं दर्शनकर्तृत्वं द्रष्टुत्वमित्यपि सूचितम्। आत्मनो ज्ञानस्वरूपत्वं च यथा दीपः प्रकाशात्मा स्वल्यो वा यदि वा महान् । जानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥ इत्यादिवाक्यशतानुयहेण लाघवतीनुग्रहेण चात्मत्वादिरूपव्य. तिरेक्यादिलिङ्रनुमेयं ज्ञानाश्रयत्वकल्पने धर्मर्मिभावापन्नवस्तुयक्रल्य नागौरवात् । अहंजानामीतिप्रत्ययस्तु अहं गौर इति भ्रमशतान्तः पातितया प्रामाण्यशङ्कास्कन्दितत्वेन यथोक्तानुमानापेक्षया दुर्बल इति दिन । बुद्धिपुरुषयोविवेकप्रतिपादनाय तयोरभेदभ्रमोपपादनाय च तयोरूप्यसारूप्यप्रतिपादकतया क्रमेण शुद्धोपीत्यादिविशेषणद्वयं व्याचष्टे । स न बुद्धेः सरूपो नात्यन्तं विरूप इति । पारमार्थिकसारूप्यस्याभावः शुद्धोपीत्यादादलार्थः। प्रतिबिम्बरूपापारमार्थिकसारूप्यं च शेषदलार्थः । तथा च परिणामित्वादिरूपबुद्धिसारूप्याभाव एव शुद्धिः बुद्धित्तिसारूप्यमेव च प्रत्य. यानुपश्यत्वमित्यायातम् । सारूयाभावसारूप्ये क्रमेण प्रतिपादयति । न तादित्यादिना। कस्मादित्यस्योत्तरं परिणामिनी हि बुद्धिरिति । परिणामित्वे हेतुाताजाविषयत्वादिति । ज्ञातत्यादयुक्तं विकृणोति । तस्याश्चेति । तस्या बुद्धे,श्चो हेतौ । गवादिरिति । गोशब्दः शब्दवाची। अतो गवादिघटादिपदाभ्यां धर्मधर्मिसामान्यपरतया धर्मर्मिरूपाणामशे. पाणां बुद्धिविशेषाणां यहणम् । जातो वृत्तिव्याप्यस्तदन्यश्चाज्ञातः । दर्शयति अनुमापयतीत्यर्थः । अयं भावः । बुद्धिः परिणामिनी स्यात् तदैव कदा 'चित बुद्धिः शब्दानाकारा भवति कदा चिच्च नेत्युपपद्यते । न व पुरुषव बुद्धावपरिणामित्वेपि विषयस्य प्रतिबिम्बनमेव विषयाका. रतास्तु ततश्च प्रतिबिम्बकादाचितकत्वेन जाताजातविषयत्वमुपपोते. ति वाच्यम् । स्वमध्यानादौ विषयासाचियेन तत्प्रतिबिम्बासंभवात, शास्त्रेषु बुद्धीविषयप्रतिबिम्बवचनं तु तत्समानाकारपरिणाममात्रेणातो बु. For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ - १४२ योगवार्तिकम् । डेरर्थग्रहणस्यानित्यतया तस्या अर्थाकारपरिणामोनुमीयते इति, । बुद्धेः परिवामित्वं दर्शयित्वा तदभावं पुरुषे दर्शयति । सदाजातेति । सदा जाता विषयो बुद्धित्तिरूपो येन तस्य भावः सदाजाविषयत्वं, परिदीपति अनुमापयति । यदि हि पुरुषः परिणामी स्यात् तदा जाझपरिणा. मेन कदा चित्पुरुषस्य विषयो बुद्धित्तिरजातापि तिष्ठेत् ततश्च धर्तमा. नाया अपि घटादिवृत्तेरज्ञानसंभवात् घटादिकं निश्चिनोमि न वेत्यादि. संशयः स्यात् । तथा योग्यानुपलब्ध्या घटादिनानाभावनिश्चयश्च न स्यात् । अज्ञातत्तिसत्तासंभवादिति भावः । नन्वेतावता भोक्तानं परि. णामो मास्तु सुखादिपरिणामाभावस्तु कथं तेनानुमाप्यतइति चेत् । उच्यते । शब्दादिनिश्चयरूपस्य परिणामस्य बुद्धी सिझैव तत्कार्याणाम् रच्छाशतिसुखदुःखादृष्टसंस्कारादीनां बुद्धिधर्मत्वेनैव सिद्धेः । सामाना. धिकरण्यप्रत्यासत्या कार्यकारणभावे लाघवाति । ननु न पुरुषस्यापि सदाजातविषयत्वं प्रलयादौ स्वविषयस्य बुद्धिवृत्तेरदर्शनादित्याक्षिपति । फस्मादिति । समाधत्ते । नहीति । नहि पुरुषविषयो बुद्धित्तिरपि शब्दा. दिवत्स्याच्च तिष्ठेच्च । अथ वा अगृहीता गृहीता च कालभेदेन भवती. त्यर्थः । तथा च स्मर्यते। न चिदप्रतिचित्रास्ति • दृश्याभावादृते किल । । कचिचाप्रतिबिम्बेन किलादर्शवतिष्ठते ॥ - रति। तथा च प्रलयादी वृत्त्याविषयाभावादेव तो न पश्यतीति भावः । उपसंहरति । इति सिद्धमिति । परिणामित्ववदेव परार्थत्वापरार्थत्वरूपमपि वैधयं बुद्धिपुरुषयोर्दर्शयति। किं चेति। बुद्धिः परार्था स्व. मित्रस्य भोगादिसाधनं संहत्यकारित्वात् सहकारिसापेक्षव्यापारकत्वात् । शय्यासनशरीरादिवत्, पुरुषश्च स्वार्थः स्वस्य च भोगादिसाधनम् उक्तहे. त्वभावात् यत्रैवं तवैवं यथा स एव दृष्टान्त इत्यर्थः। बुझेह व्यापारो वि. पययहणादिरिन्द्रियादिसापेतः शय्यादीनामपि शयनादिकार्य भम्यादि. • अप्रतिबिम्बास्तीति पाठान्तरम् । For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १४३ सापेक्षं, पुरुषस्य सुखादिप्रकाशनं च व्यापार एव न भवति स्वरूपतो नित्यत्वात् । नापि सुखादिसत्त्वे तत्प्रकाशार्थ पुरुषः सहकारिणमपेक्षत. दति भावः । बुद्धद्यादेः परार्थत्वे च श्रुतिः । 'न वागरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवती'त्यादि । अत्र कश्चित स्वार्थ इति साध्यस्य न परार्थ इत्यर्थमाह । तत्र । भृत्यचेतनस्यापि स्वा. मिचेतनार्थत्वदर्शनात् । परार्थत्वमेव तु परमात्रार्थत्वमिति चेत् नाचेतनत्वरूपं वैधान्तरमाह । तथा सर्वार्थति । सुखदुःखमोहात्मकांस्विगुणान् सर्वार्थान् राहुती बुद्धिरपि तदाकारतया त्रिगुणा सत्त्वादिगुणत्रय. मयीत्यनुमीयते । त्रिगुणत्वाच्च पृथिव्यादिवदचेतति सिद्धम् । गुणानां तूपद्रष्टा पुरुषो द्रष्टबुद्धिसानिध्येन बुद्धिवृत्तिप्रतिबिम्बमात्रतो गुणद्रष्टा भवति न गुणाकारपरिणामेन बुद्धिवदिति अतो न स त्रिगुण,स्ततश्चेतन इति शेषः। उपसंहरति । अत इति । अतो वैधयंत्रयात्र बुद्धिसरूपः पुरुष इत्यर्थः । एतावता शुद्ध इति व्याख्यातम् । ननु सर्वाभिमाननिवृत्त्यर्थ सामान्यत एव दृगदृश्यविवेकः प्रतिपादनीयः तत्किमिति बुद्धिपुरुषयोरेव वैषम्यं प्रतिपादयतइति चेद् न । बुद्धिरेव पुरुषस्य सातादृश्या बुढारूठतयैवान्येषां दृश्यत्वात् तस्यामेव साताभिमानः तत्संबन्धादेवान्यनाभिमानात् । मृतदेहे सुषुयवस्थप्राणे च चैतन्याभावस्य स्पष्टत्वात् । एकैकेन्द्रियघापि चैतन्योपलो इन्द्रियाणामप्यचैतन्यस्य स्पष्टत्वात् । अतो बुद्धिविवेकादेव सर्वाभिमानिवृत्तिरित्याशयेन बुद्धिवैधर्म्य मेव पुरुषेषु प्रायशः | पतिप्रायते । किं च बुद्धयतिरिक्तभ्य आत्मविवेकस्य न्यायवैशेषिकाभ्यामेष सिद्धत्वेन बुद्धितो विवेक एव सांख्ययोगयोरसाधारणं कृमिति। अत्यन्तवै. रूप्यं निराकर्तुमुत्यापर्यात। अस्तु तीति। यत इत्यस्य पूर्वणान्वयः। प्रत्ययानुपश्य इत्येतद्वाचष्टे । प्रत्ययं बौमिति । बुद्धित्तिमनुपश्यतीत्यर्थः । ननु बुद्धिद्रष्टुत्वेपि कथं नात्यन्तं बुद्धिवरूप्यं तत्राह । तमनुपश्यविति । यतस्तमनुपश्यनतः पुरुषोऽतदात्मापि परमार्थतो बुद्धासरूयोपि तत्सरूप • चेतन्योपलव्धेरिन्द्रियाणामिति पाठान्तरम् । For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ १४४ योगवार्तिकम् । व प्रकाशते तदनुकारी भवति स्फटिकद्व जपासरूप इत्यर्थः । अर्थाकारत्वस्यैवार्थग्रहणरूपतायाः बुद्धिस्थले सिद्धत्वादित्यर्थः । प्रतिबिम्बरूपेण च मिथ्यासारूप्येण न पारमार्थिकासारूप्यविरोधः । यथोक्तयोः सारूप्यवै. रूप्ययोः पञ्चशिखाचार्यवाक्यं प्रमाणात । तथा चोक्तमिति । भोकृशक्तिबुद्धिवत्परिणामिनी न भवति तथा बुद्धिवस्वविषये संक्रान्ता उपरक्तापि न भवति विकारहेतुसंयोगस्यैवोपरागत्वात् बुद्धिविकारप्रतिबिम्बेनैवोपपत्तो पुरुषस्य विकारकल्पनावैयात्। आभ्यां विशेषणाभ्यां वैरूप्यं दर्शिसम् । इदानी सारूप्यं दर्शयितुं आदी बुद्देश्चिद्रपत्वमुपपादयति । परिणामिन्यर्थइति । परिणामिनि स्वस्वार्थ विषये बुद्धा प्रतिबिम्बरूपेण संक्रान्तेवोपरक्तव सती तत्तिं विषयायाकारामनुपति चेतनामिव करोति यथा सूर्यो जलेनुपतन जलं सूर्यमिव करोति तद्वत् । अनेन बुद्धेरूपं दर्शयित्वा युरुषस्य बुद्धिसारूप्यं दर्शयति । तस्याश्चेति । हिशब्दोवधा. रणे । तस्या अपि भोक्तृशक्तेजानवृत्तिानरूपा वृत्तिर्बुद्धिवृत्त्यविशिष्टैवे. स्याख्यायते इत्यन्वयः । अत्र हेतुः प्राप्तेति । उपग्रह उपरागः, उक्तरीत्या प्राप्तचैतन्योपरांगकल्याया बुद्धिवृत्तेरनुकारिणी प्रतिबिम्बोद्वाहिणी तन्माचतति जानवृत्तर्विशेषणम् । तथा च परस्परप्रतिबिम्बात द्वयोरपि चेतनत्यसुखादिपरिणामकत्वरूपं सारूमित्यर्थः । आख्यायतइत्यनन्तमिति. शब्दः पूरणीयः । तदनेन सूत्रेण जीवेश्वरसाधारण्येनैव चिन्मानत्वमुक्तम् । | तथा च श्रुतिस्मृती। 'चेतामानः प्रतिपुरुषं क्षेत्रनः' । ज्ञानमेव परं ब्रह्म जानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न जानाद्विदयते परम् ॥ इति । ये तु वैशेषिकादयो ज्ञानाश्रयमात्मानं मन्यते ते श्रुतिस्मृतिविरोधेनेपेक्षणीयाः । किं च लाघवात् प्रतिपुरुषमेकैकमात्रव्यक्तिनित्यज्ञानसिौ तस्याश्रयो गौरवात्न कल्प्यते जानामीतिप्रत्ययस्य संयोगसंबन्धेनैवा. पपत्तेः । यथाहीन्धनं तेजस्वीति प्रत्ययः संयोगसंबन्धेन प्रमा तथैव बुद्धा ज्ञानाख्यद्रव्यसंयोगसंबन्धेन ज्ञानवत्वप्रत्ययः प्रमैव लोकानामहमितिप्रत्यये For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ १४५ योगवार्तिकम् । चावश्यं बुद्धिरपि भासते अनादिमिथ्याज्ञानवासनाख्यदोषस्य प्रतिबन्धे मानाभावात् । अतो ऽहं जानामीयविदुषां प्रत्ययोऽहमंशे धमो जानवत्त्वा. शे प्रमेत्यावयोः समानमेव । विदुषां तु जानामीति प्रत्ययोसिद्ध एव । परमेश्वरस्य सर्वजत्वादिव्यवहारस्तु लोकव्यवहारादिति । अधिकं तु सांख्यभाष्यादी प्रोक्तमिति दिक् । बुद्ध्यतिरिक्त द्रष्टार प्रमाणमाह सूत्रकारः । तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥ तस्य पुरुषस्यार्थः प्रयोजने भोगापवावेवार्थः प्रयोजनं यस्य स | तथेति मध्यमपदलोपी समासः। भोगापवर्गप्रयोजनकमेव दृश्यस्य स्वरूपं कार्यकारणात्मकं गुणत्रयं न स्वार्थमित्यर्थः । तथा च गुणाः परार्थाः संहत्यकारित्वात शय्यादिदित्यनुमानेन बुद्ध्यायतिरिक्तस्य पुरुषाख्यस्य परस्य सिद्धिरितिभावः। इदं चानुमानं पूर्वसूत्रे व्याख्यातम् । तदर्थमेव दृश्य. मित्येतावन्मात्रेणैव निर्वाहेप्यात्मपदं धात्वर्थ दर्शने तदर्थस्वान्वयभ्रमनिरा. साय प्रयुक्तमिति । तदर्थत्वे युक्तिं वदन सूत्रं व्याचष्टे । दृशिरूपस्येति । यतो दृशिरूपस्य पुरुषस्य यत् कर्मव कर्म दर्शनं तद्विषयतां गतमेव वस्तु दृश्य भवति दर्शनं च सर्ववस्तूनां प्रयोजनमिति सर्वसंमतमतस्तदर्थमेव दृश्य. स्य गुणाः स्वरूपं भवति तिष्ठतीत्यर्थः । नहि परप्रयोजनकं वस्तु परंपयोजनं विना तणमपि स्यातुं चमते नित्यमनित्यं वा प्रयोजनं विना कस्यापि परार्थस्यावस्थानादर्शनेन पुरुषार्थस्य तस्थितिहेतुत्वसिरिति भावः । अनेन च सूत्रेण चैतन्याधीना सत्ता दृश्यस्य न स्वत इति सिद्धम्। पूान्तरमवतारयितुमुपक्रमते । तत्स्वरूपमिति । नवु दृश्यस्वरूपं यदि परस्य पुरुषस्य रूपेण दर्शनेन निमित्तेन तदर्थ प्रति लब्बात्मकं लब्धसत्ताकंताई भोगापवर्मार्थतायां भेगरपवर्गरूपे पुरुषस्यार्थसमडे कृते प्रति पुरुषेण न दृश्यतइति कृत्वा स्वरूपत्यागाचाशोत्यन्तोच्छेदोस्य गुणादेः प. सा इत्यर्थः । प्रयोजनसमाला हि प्रयोजनकारि नाश्यलदति धर्माक्षमानाधितादिस्यले तयाचप्रतिनित्यत्वसमादिप्रवाहानुच्छेदनि. - १० For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ - १४६ योगवार्तिकम् । त्यैश्वर्यादिसिद्धान्तहानिरिति पूर्वः पक्षः । अत्र सिद्धान्तमाह। न तु विक श्यतीति । पृच्छति । कस्मादिति । अत्र प्रत्युत्तरं सूत्रं पठति। कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात ॥ २२ ॥ व्याचष्टे । कृतार्थमिति । बया कृतः समापितोर्यो यस्येति कृता. र्थमेकं कं चिन्मक्तपुरुषं प्रति गुणादिकं नष्टं प्रयोजनाकरणात राज्ञो राज्यवत्रष्टमपि सामान्यतो न नष्टं तस्मिन् कृतार्थ अन्यपुरुषे च तस्य साधारणत्वादित्यर्थः । योजितं सत्रं तात्पर्यतो व्याचष्टे । कुशलमित्यादिना रूपमितीत्यन्तेन। कुशलं कल्याणमुक्तम् । अकृतार्थी येनेत्यकृतार्थ, शेषं व्याख्यातप्रायम् । सायं सूत्रार्थः श्रुत्याप्यनुएहीतो, यथा अजामेकां लोहितशुलकृष्णां बहीः प्रजाः सृजमानां सरूपाः । अनो झेको जुषमाणानुशेते जहात्येनां भुक्तभोगामजोन्यः ॥ दति । तदनेन सूत्रेण प्रतिनित्यत्वं पुरुषबहुत्वं च प्रतिपादितम् । तथा पुरुषभेदात प्रकृतेर्बहुत्वं नास्तीत्येवंरूपं प्रकृतरेकत्वं च प्रतिपादितं विज्ञानवादादिनिरासायति । नन्वेवं 'यथा घटीकुम्भकमण्डलुस्थमाकाशमेकं बहुधा हि भिवम् । तथा सुबाहुः स च काशिपोहमन्ये च देहेषु शरीरभेदै. रित्येवंविधश्रुतिस्मृतिशतोक्तं सर्वात्मनामैक्यं विरुद्धमिति चेत्र । तादृशवा क्यैः प्रकरणभेदेन क्वचिदवैधर्म्यलक्षणाभेदप्रतिपादनात । सर्वात्मनामवैधर्म्यजाने वापरिणामितया बुरादाभिमाननितितो मोक्षसिद्धः । क्वचिच्चाविभागलक्षणाभेदप्रतिपादनात् । ततश्चैकस्यैव परमात्मनो मुख्यात्मता सिंधतीति । एतच्च सर्व ब्रह्ममीमांसाभाष्ये श्रुतिभाष्यादिषु च प्रप. ञ्चितमस्माभिः । न पुनस्तादृशवाक्यानां जीवात्मपरमात्माखण्डतापरत्वं संभवति बन्धमोक्षानुपात्तरूपसत्तानुयहेण बलवद्धिर्भदग्राहकश्रुतिस्मृति शतैर्विरोधात्। 'अधिकं तु भेददर्शनात्' 'अंशो नानाव्यपदेशादिति ब्रह्ममीमांसामारभ्य सर्वदर्शनसूत्रैरतिस्फुटमात्मभेदप्रतिपादनेन भेदस्यैव अत्य. चत्वावधारणाच्च । अपि च सर्वात्मनामैश्यमात्रज्ञानाच संसारोभिमाननिधः त्तिः संभवति । एकस्मिवेवाकाशेऽवच्छेदभेदेन शब्दतदभाववत् एकस्मिो - - - -- For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १४७ : वात्मनि वच्छेदेन संसारासंसारयोः संभवात् । विवेकज्ञानापेक्षणे च तत स्वाभिमान निवृत्तेरेक्यज्ञानस्य न दृष्टद्वारा मोतहेतुत्वं स्यात् नाप्यात्मैक्यज्ञानात् सर्वात्मब्रह्मापासनं संभवति । साक्षात् कुक्कुरत्वा वादिदृष्ट्याच ब्रह्मणो निन्दाया एव प्रसङ्गात् । जडवर्गेष्वविभागलक्षणाभेदेनोपासनाया आवश्यकल्प्यत्वेन चेतनवर्गेष्वपि तथैवौचित्याच्च । तस्मात् प्रयोजनाभावात् नात्माखण्डताप्रतिपादने श्रुतिस्मृत्यास्तात्पर्यम् । अधिकं तु ब्रह्ममीमांसायामस्माभिराधुनिकवेदान्तिबुवमतखण्डनावसरे प्रतिपादितमिति दिक् । तदेवं विशेषा विशेषेत्यादिसूत्रगणेन द्रष्टुः पुरुषस्य स्वत एव दर्शनशक्तेश्व बुद्धेः कारणरूपेण नित्यत्वे सिद्धे तयोः संयोगः प्रवाहरूपेणानादिरिति शास्त्रेषु व्याख्यातमुपपचमित्याह । अतश्चेति । विनाशित्वेपि भावरुषाणां गुणानामनादित्वं न घटेत ततश्च तत्कार्यबुद्धेः ततश्च बुद्धिपुरुषसंयोगस्येति भावः । बुद्धिपुरुषसंयोगस्य प्रवाहरूपेणानादित्वे पञ्चशिखाचार्यसं वादमाह । तथा चोक्तमिति । धर्मिणां गुणानां पुरुषैः सहानादिसंयोगादिति तु गुणनित्यत्वं विना धर्मसामान्यानां बुझादीनां संयोगानादित्वं न घटतइति प्रतिपादनाय प्रदर्शितम् । तदेवं प्रकाशप्रवृत्तीत्यादिसत्रेः पञ्चविंशतितत्त्वान्यत्र संचेपतो विवेकेनेोक्तानि विस्तरस्तु सांख्यदर्शने द्रष्टव्यः । प्रकृतिपुरुषविवेकस्यैव मुख्यतस्तत्र प्रतिपादनात् अत्र योगस्येवेति । द्रष्टृदृश्ययेाः स्वरूपमुक्तम् इदानीं तत्संयोगस्य स्वरूपप्रदर्शकं सूत्रमुत्थापयति । संयोगस्वरूपेति । द्रष्टृदृश्ययोः संयोगसामान्यं न हेवहेतुः प्रलयमोक्षादिसाधारण्यात् अतः संयोगगतविशेषावधारणायेदं सूत्रं प्रवृत्यर्थः । स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ स्वशक्तिदृश्यं भोग्यतायेोग्यत्वात् । स्वामिशक्तिद्रष्टा भोक्तयोग्य त्वात् तयेोः स्वरूपोपलब्धा हेतुर्यः संयोगविशेषः स एव द्रष्ट दृश्य संयोगोत्र हेयहेतुरुक्त इत्यर्थः । विभुना द्रष्ट दृश्य संयोगसामान्यस्य सार्वकालिकत्वेन याहेतुत्वादिति भावः । स च संयोगविशेषो बुद्धिद्वारकः दृश्यबुद्धिसत्व For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ ૧૩૯ योगवार्तिकम् । पाधिरूपः सर्व धर्मा इति पूर्वभाष्यात् । अतो दृश्यवत्या बुद्ध्या संयोग एबार संयोगविशेषः । . पात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । इत्येवंविधश्रुत्यादिभ्यो लिङ्गदेहात्मसंयोगादेवात्मनो विषयदर्श. नाबममादिति । एतेन भोक्तभोग्ययोग्यतैव द्रष्ट दृश्ययोरनादिःसंबन्धः संयो. गाङ्गीकारे पुरुषस्य परिणामित्वापत्तेरिति काचत प्रलापः सूत्रस्वरसाद्वेयः । तथासति स्वस्वामिभावः संयोग इत्येव सूत्रौचित्यात संयोगस्यानादोकव्यक्तित्वे सत्यागामिसूत्राभ्यामतिविनाशवचनानुपपत्तेश्च चेतनत्वाचेतनत्वातिरिक्तस्य प्रतिनियतस्य योग्यस्य ज्ञानावच्छेदकस्यानिरूपयाच। तयोश्च मोतकालसाधारण्येन हेयाहेतुत्वात् । यदि च स्वभुक्तसिवासनावस्त्वं प्रवाहरूपेण च वासनाया अनादित्वं तदेव च संयोग इत्युच्यते । तथापि तादृशसंयोगस्य भाष्यवक्ष्यमाणावयाबासनाजन्य. त्यादिकं न घटेतैब यथाश्रुतसंयोगत्यागानौचित्यादिकं चेति । यच्चोतं संयोगेन परिणामित्वमिति तत्परिणामलतणाज्ञानात संयोगविभागमात्रे. याकाशादा परिमामव्यवहाराभावेन सामान्यगुणातिरिक्तधर्मात्पत्तिरेव परिणाम रत्त्युक्तत्त्वात् अन्यथा च प्रतिसगं प्रकृतिपुरुषयाः संयोगविभागी श्रुतिस्मृत्याः श्रयमाया विरुध्येताम् । नहि प्रतिसर्ग योग्यतोत्पादविनाशी पठेतां पुरुषस्य परिणामप्रसङ्गात । यथाश्रुतसंयोगविभागयोरेवोत्पादादिक्रमौचित्याच्चेति विक । सूत्रार्थ विरणोति । पुरुषइत्यादिना सोपवर्ग रत्यन्तेन । संयुक्त रति । भवतीतिशेषः । सूत्रे स्वरूपपदं च विवेकख्यातिपर्यन्तस्य दर्शनसामान्यस्य संयोगजन्यत्वप्रतिपादनायेति । इदानी विवेकख्यातिरविप्लवा हानोपाय इति तस्य हेतुरविझेति चागामि सूत्रद्वयार्थानेनैव सूत्रेणोपपादित इत्येतत्क्रमेण प्रतिपादयति । दर्शनका. संत्यादिना । तम्त्यस्य प्रयोगमाभावेनावस्थामसंभवेन दर्शमरूपकापावसानः संयोग इत्यतो दर्शनं द्रष्टस्वरूपोपलब्धिर्विधेगकारणमाघमेन सत्रेणोक्तमुपादितं तथा दर्शनमदर्शनस्य प्रतिद्वन्द्वि विरोधीत्यतोऽदर्शन संयोमहेतुरित्यप्यपादुकमुष्पादित्तम् । दर्शनादर्शमणविरोधेन वियोरेख For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १४९ वियोगसंयोगयोस्तदुभयकार्यत्वाचियादित्यर्थः । ननु अदर्शनं संयोगका रणं तर्हि प्रदर्शनाभावादेव संयोगविनिवृत्त्यात्मको मोसो भविष्यति कचंद र्शनमपि मोतहेतुरुच्यते इत्याशड्डायामाह । नात्र दर्शनमिति । अस्मच्यास्त्रे दर्शनं तत्वज्ञानं न मोक्षकारणं गौरवात विरोधादिभिर्व्यवधानेन मो. चाव्यवहितप्राक्काले ज्ञाने नियमासंभवात किं तु प्रदर्शनस्य वत्यमाणः रूपस्याभावादेव द्रष्टदृश्यसंयोगाभावः स एव मोत इत्यर्थः । एतेन मातस्यानिमितिकतया स्वाभाविकस्वरूपं नित्यत्वं लब्धम् । नन्वेवं विवेकख्यातिरविनवा हानोपाय इयायमसूत्रविरोधो दर्शनं वियोगस्य कारणमिति स्वोक्तिविरोधश्च तत्राह। दर्शनस्य भाव इति । सुगमम् । उक्तं शास्त्र। तथा च तत्त्वज्ञानं मोक्षे प्रयोनकमामिति । उत्तरसूत्रेणासाधारणं संयोगहेतुमदशनमवधारयितुमुक्तादर्शनं विकल्प्य पृच्छति । किं चेदमिति । किं पुनः संयोगकारणत्वेनोक्तमदर्शनमित्यर्थः । नामेति वाक्यालङ्कारे। यपि संयोगोः दर्शनकारणमितिसूत्रणादर्शनस्यानुत्पाद एव संयोगहेतुतयान असतो. नान्यः । तथापि तत्समनियततया अन्येषामपि संशयकोर्घटत्वं बोध्यम् । तत्र प्रथमो विकल्पः किं गुणानामिति । गुणानां सत्त्वादीनाम् अधिकार कार्या. रम्भणसामर्थ्यम् । ज्ञानान्यदग्धा कार्यविशेषजननशक्तिरित्यर्थः। ततोऽपि हि संसारहेतुसंयोगविशेषो जायतइति द्वितीयं विकल्पं परित्यज्य सर्वविकल्पेषु बन्धमत्वगुणयोगेनादर्शनशब्दो गौणः । द्वितीयं विकल्पमाह । आहोस्विदिति । प्रदर्शनमित्यत्र दर्शनशब्दस्य कारणसाधनत्वप्रतिपादनाय दृशिरूपस्य स्वामिनो दर्शितविषयस्येति चित्तविशेषणं दृशिस्वरूपाय स्वामिने दर्शितो विषयो येन तस्येत्यर्थः । उक्तमेव विवृणोति । स्वस्मिविति । स्वस्मिंश्चित्ते पुरुषार्थरूपेण दृश्ये शब्दादि वृत्ती सत्त्वपुरुषान्यतावृत्तीच सति यो दर्शनाभावश्चित्तवृत्त्यभाव इत्यर्थः। मोतकालीनं दर्शनाभावं व्यावर्तयितुं सत्यन्तम् । संयोगाहेतुतया तु तादृशमदर्शनं नात्र विचारणीय चित्ते हि पुरुषार्थसत्तायामेवादर्शनं संयोगहेतुर्भवति इति भावः । व्यर्थतया द्वितीयविकल्पस्य विशेष्यभागपरित्यागमात्रेण तृतीयं विकल्पमाह। किमर्थवत्तेति । सत्कार्यसिद्धीविभोगापवर्गयोरव्यपदेश्ययोः स्वकारणेषु गुणेषु अवस्थान - For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ १५० arratर्तिकम् । मित्यर्थः । चतुर्थ विकल्पमाह । प्रथाविद्येति । पञ्चपर्व अविद्या प्रलयकाले स्वचित्तेन सह गुणेषु लीना वासनारूपेण स्वाश्रयचित्तस्योत्पत्तिबीजमि. त्यर्थः । तथा चाविद्यावासनैधादर्शनमिति । अयमेव पक्षः सिद्धान्तो भवि ष्यति । पञ्चमं विकल्पमाह । किं स्थितीति । प्रधाननिष्ठस्य साम्यपरिणामहेतेाः स्थितिसंस्कारस्य तये सति गतिसंस्कारस्य महदादिरूपविसदृशपरिणाम हेतोरभिव्यक्तिरित्यर्थः । तथैव हि प्रकृतितोभद्वारा पुंप्रकृत्योः संयोगो जन्यते इति। तदुभयसंस्कारसद्भावे मतान्तरं प्रमाणयति । यत्रेदमिति । स्थित्यैगत्यै इति तादर्थे चतुर्थे। एवकारौ च तयोः पश्चादध्याहार्येौ स्थित्यैवेतिपाठे तु विशेषणे तृतीया इति । तथा च प्रधानं चेत् स्थितिमात्रेण वर्त्तेत तदा विकाराजनकत्वात्र प्रधानं स्यात् मूलकारणत्वं हि प्रधानत्वमिति । तथा गतिमात्रेण चेद्वर्त्तेत तदा महदादीनामपि प्रकृतिवंदेव नित्यत्वापत्त्या किं कस्य मूलं स्यादिति न व्यवहारः संभवत्यत उभयथैव स्थितिगतिभ्यामेव प्रधानस्यावस्थानं प्रधानव्यवहारं लभते कार्यतया न पुनरन्यथेत्यर्थः । न केवलं मूलकारणएवायं स्थितिगत्याः कालभेदेन निर्णायको विचारः किं तु कल्पितेषु विकाररूपेषु कारणभेदेषु महदादिवेव चच विचारः समान इति प्रसङ्गादवधारयति नास्तिकानां कुर्बेद्रपतावादमपाकर्तुं कारणान्तरेष्वपीति । स च चच यथा मृदादिकं यदि स्थित्यैव निवृत्यैव वर्त्तत तर्हि कदापि घटानुत्पादनेन कारणत्वहानिः । यदि गत्येव प्रवृत्त्यैव वर्त्तेत तदा मृद्घटयोर्द्वयोरेव तुल्यकालतया कार्यका रणव्यवस्थानुपपत्तिरतो विकाररूपकारणमपि स्थितिगत्युभयवदेवेति षष्ठविकल्पमाह । दर्शनशक्तिरेवेति । पुरुषायात्मानन्दर्शयितुं या क्षमता सा दर्शनशक्तिः सैव चादर्शनमित्यर्थः । इयं च शक्तिर्विवेकख्यात्यनुत्पादरूपा संयोगहेतु, स्तथाचेोक्तं सांख्यकारिकया । 'दृष्टाहमित्युपरमत्यन्ये 'ति । पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पवन्धवदुभयेोरपि संयोगस्तत्कृतः सर्गः ॥ इति । For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १५ वृत्तीयविकल्पस्थस्य शब्दादिवृत्त्यनुत्पादस्य त्यागादस्य स्तो, मेहः । प्रधानस्य दर्शनशक्ती श्रुति प्रमाणात । प्रधानस्येति । काललु. सशाखास्थेयं श्रुतिः । सप्तमं विकल्पमाह । सर्वबोधोयादिनाऽवभासतरत्यन्तेन । सर्वबोधे समर्थाऽपि पुरुषः प्रधानप्रवृत्तेः पाक न पश्यति इत्येक मदर्शनं पुरुषनिष्ठमपरं च सर्वकार्याणां करणउत्पादने समय स्वक्ष्मयोग्यमपि दृश्यं प्रधानं तदा प्राक प्रधानप्रवृत्तेः पुरुषेण न दृश्यतति दृश्यनिष्ठमदर्शनमित्येवमुभयस्याप्यदर्शनं धर्म इत्येकाहुरित्यर्थः । एत. देवात्रादर्शनमिति शेषः । ननु जडानामदर्शनात्मकत्वात् कथं तेषामदशनं धर्मः स्यात अभावस्याधिकरणस्वरूपत्वात अभिचारेण लाघवादे. कतासिद्धेश्च कथं वा दृशिस्वरूपस्य पुरुषस्यादर्शनं घटते प्रकाशरूपस्याप्रकाशरूपत्वासंभवात इत्याशङ्का समाधत्ते । तदमिति । तत्रादर्शनदुयमध्ये इदमेकमदर्शनं दृश्यस्वरूपभूतमपि दृश्यधर्मत्वेन विशिष्टं भवति संत्र हेतुः पुरुषप्रत्ययापेक्षमिति । पुरुषप्रत्ययं बोधमपेत्य तदविषयतयेति यावत् । तथेति । तथा पुरुषस्य निर्धर्मत्वात सदा प्रकाशरूपत्वात चानालभूतमप्यदर्शनं पुरुषधर्मत्वेनैव लौकिकबुद्ध्यावभासते तत्र हेतुः दृश्यप्रत्ययापेक्षमिति । दृश्यप्रत्ययमपेक्ष्य दृश्यगोचरप्रत्ययाभावेनेति यावत् । अष्ट. भविकल्पमाह। दर्शनज्ञामिति । ज्ञानं वासनारूपं तस्यापि दृश्यसंयोग. हेतुत्वात न तु भोगापवर्गरूपमनागतावस्यं दर्शनमत्रोक्तम् अर्थवत्तया. पोनरुत्यादिति । उपसंहरति । इत्येतइति । शास्त्रेवेते ऽज्ञानभेदास्ता. निकैरुच्यन्तइत्यर्थः । संयोगभेदेन सर्वेषामेवादर्शनानां हेतुत्वं सिद्धान्तबवेव संयोगविशेषत्वदर्शनविशेषपरतयोत्तरसूत्रमवतारयति । तत्र विकखेति । तत्रादर्शने विकल्पबहुत्वं भेदबाहुल्यमेतत्पुरुषसामान्यस्य गुणसा. मान्यस्य च पुरुषार्थहेतुसंयोगसामान्य प्रति कारणतायां बोध्यम् । यस्तु प्रत्येकवेतनस्य तत्तच्चेतनस्य स्वबुद्धिसंयोगो हेयहेतुः स्वस्वामीत्यादिप्रत. तसूत्रेणोक्तः तस्य हेतुरविद्या चतुर्थविकल्परूपमदर्शनमेवेति सूत्रेण सहा ब्रयः । प्रत्यक्चेतनस्येतिपाठे स्वस्वबुद्धयनुगमशीलचेतनस्येत्यर्थः । अयं |ः । अविद्यालयोत्तरमपि जीवन्मुक्तस्य भोगार्थ विषयरूपेण परिणतैर्गुणैः LABE For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ - - - योगवार्तिकम्। सह संयोग उत्पाते अतो नाविक्षा गुणपुरुषसंयोगसामान्य हेतुः किं तु यथोक्तो गुणाधिकारादिरेव स्वबुद्धिसंयोगस्तु जन्मापरनामा अधियां दिन नभवतीति बुद्धिपुरुषसंयोग श्वासाधारण्येनाषिक्षा हेतुर्मति सैव च बुद्धि संगद्वारा द्रष्टदृश्यसंयोगहेतुर्विोच्छेया च भवतीत्याशयेन सैवोत. सूत्रेण सूच्यते न गुणाधिकारादिः तस्य ज्ञानानुच्छेदात्यात एकस्य पुंसो मुतावपि पुरुषान्तरार्थ गुणाधिकारादितादवाथ्यात् यदेव च पुरुषेण छेतुं शक्यते तदेव हेयनिदानमत्र प्रतिपादनीयम् अन्यथा कालकमखरादी. नामपि हेयहेतुसंयोगकारणतया तेषामप्यत्र प्रतिपादयतापतेरिति । तस्य हेतुरविद्या ॥ २४ ॥ तस्य द्रष्टदृश्यसंयोगस्य बुद्धिपुरुषसंयोगद्वारा हेतुरविदोत्यर्थः । भा. व्यारेण च मनकारतात्पर्याभिप्रायेणैव तस्येत्यस्य बुद्धिसंयोगस्येत्यर्थ उक्तः म सातादेषाद्रष्टु श्यसामान्यसंयोगस्यैव पूर्वसूत्रे प्रकृतत्वात् । बुद्धि. सेवामस्येति। अविद्या चात्रानात्मन्यात्मबुद्धिमानं तस्य बुद्धिसंयोगहेतुत्वात अनित्यादी नित्यादिबुद्धिरूपाणामवियानां वह्यमाणविवेकख्यातिनाश्यत्यानुपपत्तेश्च । साचाविया बुद्धिसंयोगजन्यतया तदव्यवहितप्राक्काले न संभवतीत्यत आह भाष्यकारो, विपर्ययेति । सौन्तरीयाविझायाः स्वचित्तेन सह निरुद्धायाः प्रधाने या वासना स्थिता तया वासितं प्रधानं तत्पुरुषसंयोगिनी तादृशीमेव बुद्धि सृजतीत्यनादित्वाच दोषः । अविझाषासनायां बुद्धिपुरुषसंयोगहेतुत्वे युक्तिमाह । विपर्ययेति । विपर्ययज्ञानवासनावसात पुरुषख्यातिरूपां कार्यनिष्ठां स्वकर्तव्यचरमावधिं न प्राप्नोति बुद्धिरतः स्वाधिकारतया पुनरावर्तते पुरुषेण संयुज्यते सा तु बुद्धिः पुरुषान्यताख्यातिपर्यन्ता सती कार्यसमाप्तिं प्राप्नोति परवैराग्योत्पादात् । सतश्व चरिता. धिकारा निष्पादितकार्या निवृत्ताविझा सती संयोगाख्यबन्धस्य कारणाभा. वात न पुनः पुरुषेण संयुज्यतइत्यर्थः । तथा चान्वयव्यतिरेकाभ्यां वि. पर्ययवासनाबुद्धिः पुरुषसंयोगहेतुरिति भावः । पुरषख्यात्या चित्तस्य निवृत्तिरिति यदुक्तं तत्र नास्तिकापं निराचिकीर्षुस्त प्रदर्शयति । मात्र - - - For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ | योगवार्तिकम् । १५३ कश्चिदिति । पाहकोपाख्यानेन दृष्टान्तेनोहाटयति आतिपतीत्यर्थः । नपुंसफाख्यानमेवाह । मुग्धयेत्यादिना उत्पादयिष्यतीत्यन्तेन । स पनडकस्ता भार्याम् । बिनष्टमिति। विनष्टं परवैराग्येण निरुद्धं ज्ञानं चित्तनित्तिकम मोवं करिष्यतीति नास्ति प्रत्याशेत्यर्थः । उपेक्षासूचनाय पूर्वा. चार्यमुखेनात्र सिद्धान्तमाह । सति । ईषदसमाप्त आचार्य प्राचार्य. शीयः । उपेक्षणीये प्रत्युत्तरदानमात्रेणाचार्यदेशीयत्वम् । आचार्यश्च वा. यो प्रोक्तः । पाचिनोति च शास्त्रार्थमाचार स्थापयत्यपि । स्वयमारभते यस्मादाचार्यस्लेन चोच्यते ॥ इति । निर्वात संबोधने । एतदुक्तं भवति। ज्ञानं न साक्षान्मो. चहेतुरस्माभिरिष्यते किं तु अविद्याख्यादर्शननित्तितत्कानिरोधयोगद्वारा। तथा च विनष्टमपि ज्ञानं बुद्धिपुरुषवियोगरूपमोक्षव्यापारद्वारा का. रणं संभवत्येति । ननु यदायमाचार्यदेशीयः हि किं बुद्धिचित्तादिनामकान्तःकरणनित्तिमौत एव न भवतीत्याशङ्कायामाह । तत्र चित्तेति । चित्तनिवृत्तिमांतो भवत्येव किंतु तत्रास्थानण्वास्य नास्तिकस्य बुद्धिव्यामोहो व्यर्थ इत्यतोऽत्रापेक्षणीये समाधातृत्वादेवाचार्यदेशीय उक्त इत्य. थः । तदेवं हेयहेयहेतुरूपंज्यूहद्वयं व्याख्याय तृतीयव्यहस्य सूत्रमवतारय. ति । हेयमिति । निमित्तविया । तदभावात्संयोगाभावो हानं तद् दृशः कैवल्यम् ॥ २५ ॥ तस्या अविनाया अभावाद्विनाशादिपुरुषसंयोगनितिद्वारा द्रष्टदृश्यसंयोगनिवृत्तिः दुःखहानमित्युच्यते कार्यकारणयोरभेदोपचारात तस्य पुरुषार्थत्वायोक्तं तदशेः कैवमिति, तदेव च हानं पुरुषस्य मेध. ल्यमित्यप्युध्यतइत्यर्थः । दममेव सूत्रार्थ भाष्यकारः प्रकारान्तरेसाह । सस्येति । बुद्धिपुरुषसंयोगशब्देन कार्यकारणाभेदात द्रष्टदृश्यसंयोगोऽपि बामः प्रलयकालीनबियोगव्यावर्तनायायन्तिक इति विशेषणं बन्धनोपरमस्य । एतद्वानर्माित । पूर्वण सहान्वेति। तदृशे विल्यमित्येतद्याचष्ठे। For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ १५४ योगवार्तिकम् । तदृशेरिति । तद्वानं गुणैः बुद्धिगुणैः दुःखाभिः पुनरसंयोगः प्रतिबिम्ब रूमेणासंबन्ध इत्यर्थः। स एव च दुःखभोर्गानतिरूपः स्वतःपुरुषार्थरूप इति । भावः। सूत्रस्य फलितार्थमाह। दुःखेति हानमित्यन्तेन । व्याख्याते । त्यशब्दार्थ सदा द्रष्टुः स्वरुपेवस्थानमिति गतसूत्रं प्रमाणति । तदेति ।। तदा दुःखनिवृत्ती । अस्य च हानव्यहस्य चतुर्थपाटे विस्तरो भविष्यती त्वच दिङ्मात्रेण स उक्तः । अतः परं हानोपायव्यहश्चतुर्थपादस्यापि कि यत्पर्यन्तं वाच्यस्तत्र चतुर्थव्यहप्रतिपादनसूत्रमवतारयति । अथेति । द्विसंयोगनित्तिरेव सातादःखहाने कारणं विधेकख्यातिस्तु बुद्धिसंयो. गहेत्वविद्यानिवर्तकत्वेन परम्परयेति प्राप्तिशब्देन सूचितम् ॥ . . विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ साक्षात्कारनिष्ठारूपत्वलाभायाविप्नति विशेषणम् । तत्राविश्वशब्दात् कथमेतल्लभ्यते इत्याकाकायामाह । प्लबते। मिथ्याज्ञानसंस्कारव. शात मिथ्याज्ञानेनान्तरान्तराभिभूयतइत्यर्थः । यति। यदा तु साक्षात्कारदशायां सूत्ममिथ्याजानमनागतावस्यं दग्धबीजतुल्यावस्यं तस्य विव. रणं बन्ध्यप्रसवं बन्ध्यप्रसवसामयं भवति तदा विधतक्लेशाख्यधलेबुदि. सत्वस्यात एव परवैशारदो वैलतण्ये अस्यैव विवरणं परस्यां वशीकार. संज्ञायां ‘परमाणु परममहत्वान्तास्य वशीकार' इति सूत्रोक्तायामिच्छाऽप्रति. घातरूपायां वर्तमानस्य विवेकख्यातिप्रवाहो निर्मला मिथ्याज्ञानाकलुषितो भति अतः सा विवेकख्यातिरविप्लवोच्यते । सा परमसाक्षात्काररूपिणी हानोपाय इत्यर्थः । केन द्वारेण हानोपाय इत्याकाङ्कायामाह । तत दति । ततो विवेकख्यातेः कारणात मिथ्याज्ञानस्य सूत्मरूपस्य दग्धबीनताप्राप्तिः । ततश्च पुनरप्रसव इति कृत्वा एष विवेकख्यातिरूपश्चित्तनिशादिरूपमोत्तस्य पन्थाः, अस्यविवरणं हानोपाय इत्यर्थः । नन्वेवं ज्ञानादेव दुःखहानाख्यमोतवचनात असंप्रजातयोगस्य किं प्रयोजनमिति चेत्र । परवैराग्यजासंप्रज्ञातयोगस्याप्यत्र ज्ञानद्वारतया मोक्षहेतुत्वाशयादिति । तस्या विवेकख्यातेरविनवायनिष्ठाया लक्षणमाह । For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १५५ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्य विवेकख्यातिरूपहानापायस्य प्रान्तभूमिकारूपिणी प्रज्ञा सप्तधेत्यर्थः । तदेतद्याचष्टे । तस्येतीति । तच्छब्दोक्तहानोपायस्य स्वरूपाख्यानं प्रत्युः दितख्यातेरिति । अन्यथा तस्येतिपुल्लिङ्गानुपपत्तेः । प्रत्याबायः परामशः । न चात्र प्रत्युत्पवख्यातेः पुरुषस्य परामर्श इत्यर्थः संभवति पुरुषस्य पूर्वसूत्रेष्वप्रस्तुतत्वात् । सप्तधेत्येतद्याख्यातुं ग्रहाति।सप्तधेतीति । अशुद्धी ति। अशुद्धिविपर्ययाख्याऽविद्या तत्कार्यपापादिकं चोत्तरसूत्रभाण्यात सैवा. धरणरूपो मलस्तदवगमाच्चित्तस्य प्रत्ययान्तराणां विवेकख्यात्यन्येषामनुत्यादे सति परवैराग्यजाविरोधयोगादुत्थानदशायां सप्ताकारा प्रज्ञा विकिनो निष्यत्रज्ञानस्य लिङ्गं भवतीत्यर्थः । एवकारोयोगव्यवच्छेदे प्रकारन्यनता नास्तीत्यर्थः। एकस्या एव प्रज्ञायाः सप्तप्रकारत्वमुदाहरति । तायेत्यादि. ना । प्रथम प्रकारमाह । परिजातमिति । परिजातं साक्षात्कृतं मुमुद भियं नास्यावशिष्टं पुनर्जयमस्तीत्यर्थः । द्वितीयं प्रकारमाह । क्षीणा इति । ततश्च हेयहेतवो ऽविद्याकामकादयो विवेकसातात्कारण मम तीणा इत्यादिरर्थः । तृतीयं प्रकारमाह । साक्षात्कृतमिति । ततश्चाविद्यादितयादुत्पनेन निरोधसमाधिना हेतुना व्युत्थानकाले दुःखहानरूपी भाविमोतो मया साक्षात्कृतः देहपातानन्तरमेतादृशो मे मोतो भविते. ति सजातीयसाक्षात्कार एव सजातीयान्तरसाक्षात्कारविनाशे परिचितः । असंप्रज्ञातयोगदृष्टान्तेन कैवल्यमपि दृष्टप्रामिति फलितार्थः । यथाश्रते निरोधसमाधी हानसाक्षात्कारानुपपत्तिवृत्त्यभावादिति असंप्रजातकाली. नश्च दुःखाभावो योग्यानुपलब्ध्या ध्युत्थाने सातात्क्रियते, यदि संप्र. ज्ञातेपि दुःखं स्यात् तदानुभूयेत ततश्च सुप्तोत्थानइव व्युत्थाने स्मयतेति। अथ वा निरोधसमाधिना निष्पाद हानं मोक्षो हानगोचरसंप्रजातेन सा. तात्रतमित्यर्थः । चतुर्थ प्रकारमाह । भावितइति । ततश्च फलनियस्या विवेकख्यातिरूपो हानोपायो भावितो निष्पादितः फलनिष्पत्यैव साध. नस्य सिरिति । वस्तुतस्तु भावित इत्यादिप्रकारस्य द्वितीयस्थलएव पाठ पाञ्जस्येन क्रमोपपत्तेः । एषति । एमा प्रान्तभूमिप्रज्ञाया विषयो हेयज्ञा. For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ L योगवार्तिकम् । नसमाप्यादिरूपा चतुष्टयो प्रज्ञायाः प्रज्ञाख्यतस्त्वामनिमितात् पुंसां का मुक्तिः कार्याद्विमुक्तिः कर्तव्यसमाप्तिः जीवन्मुक्तिरित्यर्थः । इयं बरवेरा रूपा चित्तनाशस्यादभूमिकारूपा । चित्सेति । चिसाद्विमुक्तिः चित्तवि मुक्तिः परममुक्तिः सापि प्रान्तभूमिप्रज्ञायाः विषयः त्रिविधा भवति । चित्तविमुक्तिस्तु स्वयमेव भवति न तत्र साधनापेतेत्याशयेन पृथगुपन्यासः । तचाव्यां चित्तविमुक्तिमाह । चरिताधिकारा बुद्धिरिति । समाप्तभोगापवर्ग भवति बुद्धिरित्यर्थः । इयं परवैराग्यरूपा चित्तनाशस्यादाभूमिकारूपा । द्वितीयामाह । गुणा रति । बुद्धेर्गुणाः संसारसुखदुःखादयः स्वकारणे सत्त्वादित्रिगुणमयप्रकृतौ लीयमानास्तेन चित्तेन सहात्यन्तलयं गच्छन्ति । तत्र दृष्टान्तो गिरीति । गिरिशिखरकूटात् च्युताः शिलावावस्थातुमत्तमा इत्यर्थः । एषा च लिङ्गशरीरस्य विनश्यदवस्था द्वितीयभूमिका । तृतीयामाह । न चैषामिति । न चैषां संस्कारसुखादीनां पुनरुद्रबोस्ति पुरुषार्थसमाप्त्या प्रयोजनाभावात् इत्यत एतस्यामवस्थायां पुरुषो बुझादिगुण संबन्धविशेषशून्यः स्वरूपमात्र ज्योतिः निर्विषयकचिज्ज्योतिस्वरूपो ऽमल औपाधिकतमोमालिन्यरहितः केवली केवलेषु मुक्तेष्वविभागी भवतीत्यर्थः । इयं चात्यन्तिकलयनिष्पत्तिरूपा विदेहकैवल्यस्य वरमभूमिका इमां त्रिविधां चित्तभूमिं भाविनीमेव जीवन्मुक्तदशायां विशुद्धचित्तो योगी साक्षात्करोतीति बोध्यम् । तदेवं सप्तविषयत्वात्सप्तप्रकारा प्रज्ञा व्याख्याता । इदानीं सूत्रतात्पर्यार्थमाच । एतां सप्तविधामिति । प्रज्ञाबानित्यनुस्वा प्रज्ञामनुपश्यत्रिति निरभिमानताप्रतिपादनायेोक्तं, बुद्धि नृसिं प्रज्ञां सातिभावेनैव जीवन्मुक्तः पश्यति न स्वभिमन्यतइत्याशयः । कुशलः कल्याणो ऽकल्याणबुद्धि पत्नी परित्यागादिति । ज्ञानिनो जीवन्मुतस्य लक्षणं सूत्रेणोक्तं तत्प्रसङ्गात्स्वयं परममुक्तस्य ततो विशेषमाह । प्रतिप्रसव इति । चित्तस्यान्यन्तं लयेपि कुशल इत्येव भवति नाथ दुःखादिभिः सत्वादिभिश्च कुशल गुणे रस्यन्त वियोगादित्यर्थः । एवकारेण जीवन्मुक्तदशायामपि बाधितमकुशलं तिष्ठतीत्युक्तम् । अल एवं वाख्यायतइत्यनेन जीवन्मुक्तावस्यायां मां कुशलत्वं व्याख्यायाच भवतीत्यनेन For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १५० मुख्यं कुशलत्वमुच्यतइति । यत्तु गीतायां “सर्वारम्भपरित्यागी गुणातीतः स उच्यत" इति ज्ञानिनापि गुणातीतत्वमुक्तं तगुणाभिमानशून्यतामाचं परमेश्वरस्य निर्गुणत्ववदिति । अतः परं शास्त्रसमाप्तिपर्यन्तं हानोपायव्यूहस्याशेषविशेषास्तत्प्रसङ्गेनैव च हानव्यूहस्य विशेषाश्च व्याख्येयाः तत्रादौ विवेकख्यात्युपायप्रतिपादकं सूत्रजातमवतारयति । सिद्धेति । सिद्धा निष्पचा अविप्रवेति यावत् । योगाङ्गानुष्ठानादशुतिये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ सामान्यतो ज्ञानं श्रवणमननाभ्यामपि भवतीति दीप्तिपदं, दीप्तिश्चाचाश्रुतामतविशेषमहणम् । अत्र योगाङ्गानुष्ठानादित्यनेन वक्ष्य. मायमादीनां योगाङ्गत्वमपि ज्ञानाङ्गतावदेव विवक्षितम्। अन्यथा "सदपि बहिरङ्गं निर्बीजस्ये" त्यागामिसूत्रे योगाङ्गतायां विशेष स्याप्रकृताभिधानलाप्रसङ्गात् । ननु योगाङ्गानि योगसाधनानि सानि च पूर्वोक्तथा पुनर्नीकात्यन्ते इति चेत्र । कथं व्युत्थितचित्तापि योगयुक्तः स्यादित्यादिभाव्येयैव दत्तात्तरप्रायत्वात् ॥ पूर्वपादे ह्युत्तमाधिकारिणाम् अभ्यासवैराये रख योगयोः साधनमुक्तं ततश्च मध्यमाधिकारिणां तपःस्वाध्यायेश्वत्रधानान्यपि केवलानि साधनानि एतत्पादस्यादायुक्तानि । प्रातः परं मन्दाधिकारिणां वमादीन्यपि योगसाधनानि वक्तव्यानि साधनसल्य पैौनरुत्यम् । यमपि ज्ञानमण्यसंप्रज्ञातयोगसाधनतथास्मिम् शास्त्रे प्रतियादितं तथापि तयोनसामान्येन भवति संप्रज्ञाता योगसामान्यस्य ज्ञानस्य, चेोभयोरेव तुल्यचदङ्गतयात्र यमादीन्यष्टावेव योगाङ्गतया प्रतिपादयिष्यन्तइति । सूत्रं व्याचष्टे । घोामेति विपर्ययस्येति । योगासया विपर्ययशब्देन सत्कार्य पायादिकमहि 1 शुद्धिरूपत्वात् । ग्राममुल्यदाते पुंसः चयात्पापस्य कर्मणाः .: यथादर्शतले मध्ये पश्यत्यात्मानमनि ॥ For Personal & Private Use Only . Page #172 -------------------------------------------------------------------------- ________________ १५८ योगवार्तिकम् । antaHATRI - इति स्मृतेः । नाशश्चात्र तनुता। तथातथा तनुत्वमशुद्धिरापदारत्युत्तरवाक्यात क्लेशतनकरणार्थश्चेत्युक्तसूत्राच्च । अतो न ज्ञानेनैव क्लेशानामत्यन्तोच्छेद इति सिद्धान्तध्याघातः । अनुरोधिनी अनुसारिणी दीहिः। सूक्ष्मयाहिता । गुणपुरुति । गुणास्त्रयः सत्त्वादयः पुरुषश्च जीवेश्ववि त्यर्थः । एतेन जिज्ञासामाजद्वारा यमनियमान्तर्गतसर्वकर्मणा ज्ञानहेतुत्व जिज्ञासानन्तरं च कर्म त्याज्यमनुत्पत्रज्ञानेनापीति वेदान्ति वाणां मतं । दुर्मतं मन्तव्यम् । विपर्ययतानवद्वारा यमनियमान्तर्गतकर्मणां जानहेतुः। त्वसिरिति । अत एव कर्मणा सहिताज ज्ञानात सम्यग्योगोभिजायते । | . ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ दति कौर्मादिषु कर्मणां ज्ञानसाहित्येनानुष्ठानं सिद्धम् । यद्यपि विषयान्तरसञ्चाराख्यप्रतिबन्धनित्तिरूपतया संप्रजातोपि जानकारणं तथाप्यशुद्वितयद्वारा योगाङ्गानुष्ठानानामेव ज्ञानदीप्तिहेतुत्वमस्ति न योगस्येत्यङ्गपदोपादानमिति । ननु नानाविधकार्यकारणभावदर्शनात मेगाहान्यशुद्धित्तयं प्रति ज्ञानं प्रति च कीदृशं कारणमित्याकाङ्कायामाह। योगाङ्गानुष्ठानमशुद्धेरिति । अशुद्धेः कारणं वियोगरूपेणातिशयेनेत्यर्थः । संभावः । सत एव वस्तुनोतिशयहेतुः कारणमुच्यते असदुत्पादस्यानभ्यु. प्रगमात् । तथा च सत्येवाशुद्धिवियोगाख्येनातीतावस्थारूपेणातिशयेन योगायन कार्यति। एवं दृष्टान्तेपि बोध्यम् । विवेकख्यातेस्तु प्राप्तिकारणा. मिति प्राप्तिकपातिशयाधायकतया विवेकख्यातेः कारणमित्यर्थः । माप्तिश्चोत्पत्तो प्रतिबनिवर्तनम् । तत्र दृष्टान्तमाह। यथेति । नान्यथाकारणमिति। न वैशेषिकाणामिवोत्पत्तिकारणमस्मन्मते । धर्मादीनां निमिसकारणानां प्रतिबन्धनिवृत्तिकारणत्वसिद्धान्तादित्याशयः । निमित्तमप्रमोवाक प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकदिति सूत्रे चैतत व्यक्तीभावयति । विवेकख्यातेरुत्पत्ती च चित्तमेव कारणं स्वत एव सर्वार्थयहणसास ादिति । पृच्छति । कति चैतानीति । उत्तरं, नवैवेत्याहेति । पर्वाचार्यगणइति शेषः । कारिकोक्तानि नच कारणानि । यथोक्तासमुदाहरति । तति । For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १५९ ज्ञानस्य वृत्तिरूपस्योपत्तिरूपातिशयेन मनः कारणं संभवति उपादानत्या. दित्यर्थः । प्राप्तिकारणं च नोत्पत्ता साक्षात्कारणं किं तु प्रतिबन्धनित्तिद्वारेति । घटादिषु दण्डादीनि च पूर्वाताप्तिकारणमध्यएव प्रवेशनीयानि, उत्पत्तिकारणत्वंमुपादानकारणत्वमिति । स्थितीति । भोगाप. बर्गरूपं पुरुषार्थसामान्यं मनसः स्थितिरूपातिशयेन कारणं भवति पुरुषार्थसमाप्ती मनसः स्वयमेव लयादित्यर्थः । अत्र प्राधान्येनैव मन उदाहृतं पुरुषार्थस्य सर्वभोग्यानामेव स्थितिहेतुत्वादिति । अभिव्यक्तीति । आलो. करूपज्ञानं च रूपस्याभिक्तिरूपातिशयेन कारणमित्यर्थः। अभिव्यक्तिश्च बुद्धित्तिः पौरुषेयबोधश्च तत्र बुद्धिवृत्ती आलोकः कारणं पौरुषेयबोधे च रूपज्ञानं बुद्धित्तिरूपमिति विभागः । विकारकारणमिति । एकायस्य मनसो विषयान्तरं स्वगोचररागादिविकाररूपातिशयेन कारणं भवतीत्यर्थः । प्रत्ययकारणमिति । प्रत्ययः संप्रत्ययः प्रामायनिश्चय इति यावत्, तथा ध पर्वते वहिरस्तीति शब्दादिना यग्निज्ञानं तस्य संप्रत्ययकारणं पर्वते धूमदर्शनमित्यर्थः । यथाश्रुतेग्निज्ञानस्येत्यत्र ज्ञानशब्दवैयात् । आनुमानिकज्ञानस्यापि अभिव्यक्तिमध्यएव प्रवेशाच्च । प्राप्तिकारणमिति । प्राप्तिः प्राप्तिरित्येक एवार्थः, एतयाख्यातम् । वियोगेति। एतदपि व्याख्यातम् । ननु वियोगकारणे कारणव्यवहार एव नास्तीति चेत्र। मशकायं धम इत्यादि. व्यवहारदर्शनात । कर्मकार्ययोरेकार्थतयाऽशेषधातुकर्मणामेव कार्यवावेति । अन्यत्वकारणमिति । रूपभेदकारणमित्यर्थः । ननु विकारमारणादस्य को भेद इति चेत, उच्यते । सुवर्णादेः कटकादिरूपतात्यागेन सुबहलाविरूपतायां यत्कारणं तत्सुवर्णार्विकारकारणमुच्यते तदेव च कारणं फटकारन्यत्वकारणमुच्यते कटकादिविनाशपर्वकमन्येषां कुण्डलादीनामस्पादनात अतः कार्यभेदेनैकस्यैव वस्तुनो द्विधाकारणमिति । सुवर्णस्येति । सुवर्णपिण्डारित्यर्थः । सुवर्णस्य सर्वविकारानुगतत्वेन सुवान्यत्वाकारणत्वात् । अतोस्य विकारकारणात भेदात सुवर्णपिण्डं कुण्डलं करोति इत्यादिप्रत्ययश्चास्यां कारणतायां प्रमाणमिति । बाझामन्यस्व. | कारणमुदाहृत्यान्तरमण्यन्यस्वकारणामुदाहरति । एवमेकस्यति । स्त्रीप्रत्य. For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ १६० mination mariyar MISHNDI मोमवार्तिकम् । यस्य आकारपरिणतबुद्धिद्रव्यस्य वृत्त्यास्यस्यैकस्यैकजातीयस्य मूठत्वादि. धर्माणामन्यत्वे भिवत्वे अविद्यादिचतुष्टयं कारणमित्यर्थः । तत्र मोहः कर्तव्याकर्त्तव्यशून्यता दुःखत्वसुखत्वे दुःखित्वसुखित्वे माध्यस्थं रागद्वेषमोहशन्यता । धृतिकारणमिति । शरीरमिन्द्रियाणम् आश्रयविधया धारक तानि चेन्द्रियाणि तस्य शरीरस्य योगक्षेमनिर्वाहकत्वेन धारकाणि । एवं प्रषिव्यादीनि महाभूतान्याधारतयैव शरीराणां धारकाणि । तानि च पर. स्परं सर्वेषामिति । तानि च महाभूतान्यन्योन्यं सर्वेषां सर्वाणि धारकाणि पाकाशं वायोधारकं चक्रवात्या च छिद्राकाशस्य धारिका छिद्रस्य तत्तन्त. स्वात् तदाश्चितत्वाच्च । एवं वायुस्सेजसो धारकः तेजश्चावरणादिरूपमण्डान्तर्वार्तवायनां धारकमित्यादिरूपेण व्याख्येयम् । तथा तैर्यग्योनमा. नुग्दैवतानि च शरीराणि परस्परं धारकाणि पात्रयायिभावाभावो ऽपि बजष्यादिभिरन्योन्यमुपकारकत्वात् । देवान भावयतानेन ते देवा भाव. यन्तु वदत्यादिभ्य इत्यर्थः । अथैवं स्थितिकारणात् धृतिकारणस्य कथं भेव रति, उच्यते । कार्यानुप्रवेशाप्रवेशाभ्याम् अवान्तरभेदात स्थितिहेहि पुरुसाहारादिर्मतः शरीराविभक्तः सन्चेव तानि स्थापयति धृतिहेतुश्च शरीरादिरिन्द्रिवादीनननुप्रविश्यैव तानि धारयतीति महान विशेष इति । उपमंहरति । इत्येवमिति। यथायोग्यमेभिरेव कारणत्वविह्याकर्मजीवखादीनां सर्वकारजस्वप्रतिपादिकाः श्रुतिस्मृत्यो व्याख्येया इत्याशयवानाह । तानि च यहाभामिति । आधनिकास्तु उत्पादयविकार्याप्यसंस्काररुपैश्चतुर्विध कार्यमादुः । तेस्तु नवानामेव कार्याणां चतुधी विभागः कृत इति । प्रकासमुपसंहरति । योगाङ्गेति । सूनान्सरमवतारयति । सति । ___यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध योष्टावङ्गानि ॥ २८ ॥ .. पूर्वपादोक्तान्यन्तरदान अभ्यानवैराग्यश्रद्धाप्राणायामान्यस्य पा. बस्याबाबुमावि मधामसाधनानि तपः स्वाध्यायेश्वरप्रणिधानानि अत्यन्तबहिरभुकसाधनैः सह पिण्डीय शेणामोभमाधमतवायोग्यासदार For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ - - योगवार्तिकम् । १६१ पानरुत्यम् । क्रियासाधननिरूपणं तु उत्तममध्यामाधमाधिकारभेदात् । तत्र धेराग्यस्य संतोषे प्रवेशः श्रद्धादीनां च तप आदिषु परिकर्मणां च धार बादित्रिकइति श्रवणमननयोश्च प्रमाणविधयेव ज्ञानहेतुत्वं साक्षादस्ती त्याशयेनाशुद्धिसयद्वारकेषु ज्ञानसाधनेषु न ते परिगणिते इति मन्तव्यः । भाष्ये यथाक्रममेषामनुष्ठाममितिकर्तव्यमिति शेषः । अव तत्सने एवं ईश्वरप्रसादाज्जितोत्तरभूमिकस्य नाधरभूमिषु विनियोग इति भाष्ये वक्त व्यत्वात । अन्यथा बहिरङ्गान्तरङ्गविभागप्रतिपादनवैयथ्यापत्तश्चेति । उत्तरसत्रजातमवतारयति । स्वरूपं चेति । स्वरूपं च यथाक्रममेषामतः पर बस्याम इत्यर्थः । तत्राहिंसासत्यास्यब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥ योगायतां प्रकष्टाहिंसां लतति । तत्राहिंसा सर्वति मावि हिनित्यकर्माविरोध!त विशेषणीया शोचादिषु तुद्रजहिंसाया पारिहार्यत्वात् । अत एव योगिनां प्राणायामादिकं तत्यापक्षावनाय नित्यत्या शास्त्रे विहितमिति । अहिंसाया अविरोधेनैवासत्यादयो यमनियमा अनुठेया इति प्रतिपादनाय तस्याः श्रेष्ठत्वमाह। उत्तरे घेति । तन्मूला बति सेब मनं प्रयोजनं येषामिति वियहः । अतो हिंसामिद्विपरतयेक सानो इतरयमनियमाः प्रतिपादयन्नइति तसिद्धिपरतयेकेत्यय विवरणम् मास |तिपादनायेति । सत्यादिभिहिंसा सियतीति प्रतिपादनापति समर्मत तथा तदवदातरूपकरणायाहिंसा निर्मलीकरणायैव योगिभिवपासका ठिीयन्ते चेत्यर्थः । शौचतपादयकरणे च नरकादिना हिंसाण्यातील मन्तव्यम् । तथा चेत्यादि, सुगमम् । तथा मोक्षधर्मयुक्त . यथा भागपदेन्यानि पदानि पदगामिनाम् । सर्वाण्येवापि धीयन्ते पदनातानि काजरे ॥ एवं सर्वहिंसायां धर्मार्थमपि धीयते । इति । सत्यं लतति । समिति । यथावं व्यावष्टे । यथा दृष्टमिति । दर्शनादीनां प्रसास्वपि विधिमाति वत्यमाण. - - --- - For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ ૧૨ योगवार्तिकम्। त्वात । अज्ञाननिमित्तकपापान्तरवत् भान्तिनिमित्तका सत्यस्यापि पाप स्वाचित्यात् । मनश्चेति । मनश्च तथा तात्पर्ययुक्तमित्यर्थः । तेन यदा दृष्टादिविपरीतार्थबोधने तात्पर्य तदा यथार्या वागसत्यैव भवति । यथाश्वत्थामा हत रति युधिष्ठिरवाक्यं, तत्र हि गजविषये वाक्य मत्यत्वेपि मनसो न सत्यत्वं दृष्टविपरीतद्रोणपुत्रहनने तात्पर्यादिति ।। सत्यस्योदाहरणं सामान्यत आह । परजेत्यादिना इतीत्यन्तेन । इतिशब्दात्पर्व तदा सत्यमिति पूरणीयम् । स्वविनोदाय गीतावाक्यादीमा परप्रतिपत्तिवन्ध्यत्वादापि नासत्यत्वमित्यतस्तवावर्तनाथं परत्र स्वबो. धसंक्रान्तये इत्युक्तम्। वञ्चिता विपरीतार्थबोधनेच्छया प्रयुक्ता भान्ता भमेण प्रयुक्ता प्रतिपत्तिवन्ध्या प्रसिद्धपदादिभिर्न बोधजननक्षमेत्यर्थः । चोकसत्यलक्षणे लोकहितत्वमपि विशेषणं देयमित्याह । एर्षोत । एषा वाक प्रवृत्ता ब्रह्मणा निर्मिता । अतो यदि च, एवमपि यथार्थापि, अभिधीयमानोच्चार्यमाणेत्यादिरर्थः। सा च वाक् यथा वस्यभिः सार्थगमनं पृष्ठस्य सार्थगमनाभिधानम् इत्यादिरूपा,पुण्याभासेन पुण्यवत्पतीयमानेन। तंत्र हेतुः पुण्यप्रतिरूपकेणेति पुण्यसदृशेनेत्यर्थः । कष्टं दुःखात्मकं तमो नरकमित्यर्थः । सत्यं यथार्थ ब्यादित्यर्थः । अत्र च असत्यनित्तिमात्रं मत्यराब्देन विवतितं तस्यैव तदसंभवात् अन्यथा ऽसत्यस्य वचनेपि यमप्रसाच्चेति । अस्तेयं लयितुमभावस्य प्रतियोगिनिरूपणाधीननिरूः पणतयादी स्नेयं लक्षति। स्तमिति। प्रतियहव्यावर्तनायाशास्त्रपूर्वकामविप चायणापि स्वत्वं जायतइत्यवगम्यते । अथ वा स्वीकरणं ममेतिबु. दिना मसाधारमति ततिषेधस्तवित्तिस्तथाप्यस्पृहामुपलायस्वाह । सस्पृहारूपमिति । ब्रह्मचर्य लतयति । गुप्तेति । गुप्तेन्द्रियस्येति स्वोक्तस्य विवरणमुपस्यस्येति । संयम इत्यत्रोपसर्गणान्येन्द्रियसाहित्यमुपस्यस्य याह्यं तेनोपस्थस्य विषये सर्वन्द्रियव्यापारोपरम इतिलतणम् । तथा चोक्तं दत्तसंहितायाम् । . . ब्रह्मचर्य सदां रवेदष्टधा ततसं पृथक् । - स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्मभाषणम् ॥ For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ १६३. योगवार्तिकम् । संकल्पोऽध्यवसायश्च क्रियानितिरेव च । एतन्मैथुनमष्टाई प्रवदन्ति मनीषिणः ॥ इति । प्रष्टमीक्षणं प्रेक्षणं रागपूर्वकं दर्शनमित्यर्थः । अपरियह लसयति । विषयाणामिति । परियहे हिंसाया अपि दोषास्तेषां दर्शनादिति विशेषणं दम्भाशत्त्यादिनिमित्तकास्वीकरणेऽतिव्याप्तिनिरासायसि । हिंसा चात्र दातृप्रभृतीनां बोध्या। उक्तानां यमानां विशेषप्रतिपादक सत्रं पयित्वा पर्वात । ते विति। जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महा व्रतम॥३१॥ समयः संकेतो वक्ष्यमाणानियमविशेष दति यावत् । जात्यादिभिश्चतुर्भिरनच्छिवास्ते यमाः सार्वभौमाः सर्वास्ववस्थासु अनुगता अतो महाव्रतमितिसंजिता इत्यर्थः । अन्वर्थसंज्ञायाः फलं च प्रष्टयो. गिभिरेवमनुष्ठानमिति । मुख्यमहिसाख्ययममाश्रित्य जात्यच्छिवादीन व्याचष्टे । तत्राहिंसेति । जातिमत्स्यत्वादिः तया परम्परया अवच्छिवा मत्स्यानतिरिक्तस्याहिंसेत्यर्थः। एवमुत्तरास्वपि परम्परयैवाच्छित्रत्वं बोध्यम् । सैव देशेति । सैवाहिंसैव एवमुत्तरयोरपि । त्रिभिरूपरतस्येति। सार्य. निरासायोक्तम् । त्रिभिात्यादयवच्छेदैः परम्परया शन्यस्य पुरुषस्येत्यर्थः । समयावनिस्योदाहरणद्वयमाह। देति । यथा चेति । यथा चेत्यर्थः ।। अहिंसायादवान्येषामपि यमाना जात्यावच्छिवत्वमूहनीयमित्याशयः । सूत्रतात्पयार्थमाह । एभिरिति । सार्वभौमशब्दस्यार्थमाहा सर्व भामिविति। सर्वभूमिष्वित्यस्य विवरणं सर्वविषयेष्विति। विषया जात्यादयो बोला। अस्यापि विवरणं सर्वथैवेत्यादि । ननु कुशसमिदाहरणादिवैधहिंसानामपि परित्यागे नित्यकर्मबाधेन प्रत्यवायापत्तिरिति, मैवम् । सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तथोद्विन्ति । तेषां भयोत्पादनजातखेदः कुर्यात्र कर्माणि हि जाता। दति मातधर्मादिवाक्यातवेदस्योत्पनात्मज्ञानस्य योगिनः कार. • हिंसान्ता ये' इति पा०२। ..... ......... For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ १६४ योगवार्तिकम् । णिकस्य बाह्मकर्मत्यागानुजया योगिनामेव बाहाकाकरणे प्रत्यवायात योगरूपस्यैव नित्यकर्मणो मन्वादिभिर्विहितत्वाच्च । यथा मनी । एतानेके महायज्ञान यनशास्त्रधिदी जनाः ।। - अनीहमानाः सततमिन्द्रियेष्वेव जुहुति ॥ ति। अत एव वसिष्ठेन बाह्याभ्यन्तरकर्मणोबिकल्प उक्तः । । बाझमाभ्यन्तरं चेति द्विविधं कर्म वैदिकम् । तयोरन्यतरत् कुर्याचित्यं कर्म यथाविधि ॥ इति। तयोश्चाभ्यन्तरं कर्म हिंसादाभावात ऐकाग्यरूपत्वाच्च श्रेष्ठं गीतादिषक्तम् 'श्रेयान् द्रव्यमयाजाज्ज्ञानयजः परंत'त्यादिना।भाष्यकारश्च वैहिंसाया अपि पापहेतुत्वमये प्रतिपादयिष्यति 'शौचादिषु चापरि. हायर्या हिंसा चाश्रमविहिता'ति न तया व्रतलोपः स्वाश्रमधर्माविरोधित्वेन विशेषितत्वादिति ___ यमान व्याख्याय नियमान व्याचष्टे । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३ ॥ __स्थलशरीरस्यैव बाह्मान्तररूपेणादौ द्विविधं बाह्मशोचं दर्शयति । मृज्जलेति । मेध्यं गोमूत्रयवाग्वादि तेषां भक्षणं मध्याभ्यवहरणम् आदिशभाववासादयो याह्माः।मानसमपि शौचमाह। पाभ्यन्तरमिति । सत्त्वस्व. नोपस्य चित्तस्य मला रागद्वेषादयस्तेषां मैन्यादिना प्रक्षालनं प्रसाद दति प्रागुक्तमित्यर्थः । संतोषं व्याचष्टे । संनिहितेति । अत्यावश्यकप्राणयाजानिर्वाहविद्यमानसाधनादतिरिक्तस्यालिप्सेत्यर्थः । द्वंद्वसहिष्णुति । शास्वक्तिरीत्या निषं द्वंद्वसेव मत्यर्थः । द्वंद्वान्याह। जिघसेति । जिघत्सा बुभुक्षा, यदपि शीतोष्णादिवत्परस्परविरुद्धत्वं बुभुतापिपासयोनास्ति तथापि मिथुनवदेव पारिभाषिकद्वंद्वता। स्थानमूर्द्धावस्थानम् । आसनं चोपवेशनम् । काष्ठमानमिङ्गिसेनापिस्वाभिप्रायाप्रकाशनम् । आकारमानं त्वव. चनमात्रम् । एतानि शास्त्रोक्तवतेनैव साठव्यानि न तु क्येत्याशयेनाह । व्रता. निषामिति स्वाध्यायव्याख्या सुकरा। सज्जपस्तदर्थभावमितिप्रथमपा. __* योगिनामन्तयामपस्यैवेति पा० २ । - - For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । दोक्तप्रणिधानव्यावृत्त्यर्थ द्वितीयपादायसूत्रवाण्यार्थमेव प्रणिधानशब्दार्थ स्मारयति । तस्मिन्परमगुरौ सर्वकार्पमिति । एत्तच्च तत्रैव व्याख्यातम् । नन्वेवं तदर्थभावनरूपमेव प्रणिधानमर्थी भवतु । न। बहिरङ्गतायाः वयमा. मात्वात्। ईश्वरभानं हि ध्यानरूपतया योमस्यान्ताङ्मेक । तयमन्तरङ्ग मिति बस्यमाणसूत्रात सर्वकार्पणमेव मुख्यतो ध्येयं न त्वीखरतत्त्वम् । 'कुर्यात् कर्म संन्यासचिन्तन' मिति योगियाजवल्लयवाक्यात । नाहं कती सर्वमेतन्मनसा कुरुते तथा। एतद् ब्रह्मार्पणं प्रोक्तमूर्षिभिस्तत्त्वदर्शिभिः ॥ दति कौमाच्च । ईश्वरस्तु सामान्यतस्तद्विशेषणतामानेण कर्तृ त्वारोपेण च ध्येय इत्यतो युक्ता तस्य योगहिरङ्गति । तदेवं सूत्रगणका यमनियमा विष्णुपुराणादिपि दर्शिताः । ब्रह्मचर्यमहिंसां च सत्यास्तेयपरियहान् । सेवेत योगी निष्कामो योग्यतां मनसो नयन् ।। स्वाध्यायशाचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्माण तथा परस्मिन्प्रवणं मनः ॥ इत्यादिभिः । एतेषु दशसु मध्ये ईश्वरप्रणिधानस्य मुख्यतो योगाइत्वमिति प्रतिपादनाय निर्विघ्परमात्मयोगहेतुत्वं तस्याह श्लोकेन । शय्यासनेति । ईश्वरप्रणिधानी तदनुग्रहात्सदैव योगयुक्तः स्यादिति श्लोकार्थः। स्वस्यः परमात्मनिष्ठः परमात्मार्पितकर्मणां मुख्यतस्तद्योगस्यैव कल्पनौचित्यात वितर्कजालो यो क्त्यमाणः वयमाणप्रतिपतभावमां विनापि प. रितीणो यस्य स तथा । संसारबीजानां संस्कारादीनां यमनुविनमुपलभ मानः तथामृतभोगभोगी त्यागीचन्मक्तिसुखानुभक्तेित्येवंभत्तो नित्ययुक्तः स्यादित्यर्थः। न केवलमीश्वरोपितक्रमण ऐश्वरयोग एव भवति अपि त्वीश्वरसाक्षात्कारद्वारा पूर्णत्यादिना तत्त्वसाक्षात्कारोपीत्युक्तमेव स्मारयति । यत्रेदमुक्तमिति । यत्रेश्वरयोगे । ननु यमनियमयोर्मध्ये यजदानायवचनायूनतेति चेत्, न। ___* ब्रमणेति पा० २। For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ ૧૯૬ योगवार्तिकम् । देवद्विजगुरुप्राज्ञपूजनं शैौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ इत्यादिवाक्येभ्यो ऽत्रानुक्तकर्मणां तपस्येवान्तर्भावात् । एवं यो गिनामन्तर्यागाऽभयदानादेरपि तपस्येवान्तभावः । देवब्राह्मणार्थहिंसाया अपि त्याज्यवचनेन च प्रकृष्टयोगिनां बाह्यकर्मणाम् अभावसिद्धिरिति । तदेवं यमाः पञ्च नियमाश्च पञ्च सर्वस्मृतिसिद्धाः प्रोक्ताः । ननु* यमानामभावरूपतया कालाद्यनवच्छिवत्वसंभवात् सार्वभौमत्वमुक्तं नियमा नां तु प्रतिनियतकालावच्छिचतया न सार्वभौमत्वं संभवति तो नाज महाव्रतरूपो विशेष उक्त इति । यथेोक्तयोश्च यमनियमयोर्मध्ये निवृत्तिरूपतया शक्यसंपादनत्वेन यमा एव परमहंसानामावश्यका जडभरतादीनामर्थ्याहिंसापालनस्य विष्णुपुराणादा स्मरणात् । न तु नियमाः प्रवृत्तिरूपतया योगान्तरायत्वात् । तदुक्तं भागवते यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । इति । उक्तेषु यमनियमेषु वक्ष्यमाणविघ्नस्य निवृत्त्युपायप्रतिपादकं सूत्रं पूरयित्वावतारयति । एतेषां यमनियमानामिति । वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ वक्ष्यमाणवितर्केर्यमादिबाधने सति वक्ष्यमाणं प्रतिपक्षभावनं कुर्या दित्यर्थः । तदेतद्वाचष्टे । यदास्येति । विपरीतास्तकी विचारा येष्विति । वितर्कसंज्ञा हिंसादिषु तान्त्रिकी । तर्कश्चात्र विशेषणं, तथाच वितमाया हिंसादिर्वितर्कः तेन बाधने स्वाभिमुखीकरणे प्रतिपक्षभावनम् । उत्तरसूत्रवक्ष्यमाणं कुर्यादित्यर्थः । विपरीततर्कस्याकारमाह । हनिष्यामीत्यादिना इतीत्यन्तेन । एवं नियमपञ्चकेपि त्यक्ष्याम्यहं शैौचमित्यादयो वितकीः द्रष्टव्याः युक्तिसाम्यात् । सूत्रतात्पर्यार्थमाह । एवमिति । एवमुन्मागाभिमुखेन हिंसादिगतेन वितर्कज्वरं ज्वलितेन बाध्यमाना योगी वितर्कविरोधिज्ञानविषयतया वितर्कप्रतिपक्षान् दुःखादिफलकत्वादीन् भा | * ननु इत्यस्य स्थाने 'तत्र' इति युक्तत्तरः पाठः । For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ १६७ योगवार्तिकम् । षयेत् चिन्तयेत् इत्यर्थः । प्रतिपक्षभावनं व्याचष्टे । घोरेष्वित्यादिना भावयेदित्यन्तेन । वितर्कान् हिंसादीन् । अत्र दुःखफलत्वचिन्तनं वाक्य. तात्पयार्थः । तुल्यत्वमेव विवृणोति। यथेति । एवमादीति । वितर्कबाधने प्रतिपक्षभावनमित्येवमादिकं सूत्रान्तरेषु आसनप्राणायामसूत्रेष्वपि योजनीयम्। आदिशब्देनास्य सूत्रस्य व्याख्या उत्तरसूत्रं च याह्यम् । आसनादिषु च वितको आसनादिकं त्यत्यदत्यादिरूपा इति शेषः । इदानीं ये वितकोः ये वा वितर्कस्य प्रतिपक्षाः यादृशं वा तच्चिन्तनं तत्रयमाह । विती हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्त. फला इति प्रतिपक्षभावनम् ॥ ३४ ॥ हिंसादय इति । विताणां स्वरूपकथनं विशेषणत्रयेण । तत्तगतविशेषाणां कथनं सर्वथैव हेयत्वप्रतिपादनाय । दुःखादिफलकत्वकथनं च प्रतिपक्षकथनम् । प्रतिपक्षान भावयेदितिपूर्वसूत्रीयभाष्यानुपपत्या प्र. तिपक्षभावनमित्यन्तकर्मधारयासंभवात् । शेषेण च भावनकथनमिति । दुःखाजाने एवानन्ते फले येषामिति विग्रहः । विशेषणत्रयोक्तान विशेषान् विकृणोति । तत्र हिंसेति । कृति । कृता वा कारिता वा अनुमोदिता वेत्यर्थः । तत्र कृता स्वयं निष्पादिता कारिता कुर्वित्युक्ता अनुमोदिता परैः क्रियमाणा साधुसाध्वोत्यङ्गीकृता । तादीनामपि द्विती. यविशेषणोक्तं त्रैविध्यं ध्याचष्टे । एकैकेति । लोभेनेत्यस्य व्याख्या। मांसचार्थन मांसचर्मादिप्रयोजनेन तथा अपक्षतमनेनेत्येवं क्रोधेन तथा मोहेन यज्ञार्थहिंसया निर्दोषो धर्मा भविष्यतीत्येवंरूपेणेत्यर्थः । यद्यपि मृदुमध्याधिमात्रा इति हिंसादिविशेषणं सूस्ति तथापि लोभादेमंदुत्वादिनैव हिंसादेर्मुदुत्वादिकमत्र विवतितमर्थसौष्ठवमित्याशयेन लोभादिविशेपणतया मृदुत्वादीन ध्याचष्टे । लोभकाधमोहा इति । लोभनोधमोहा एकेकाः पुनस्विधा मृदुमध्याधिमात्रा इत्यर्थः । एमित्यादि हिंसाया इत्यन्तमेकं वाक्यं मृदुमध्याधिमानत्वात्ततोपि विशेष रति पूर्वपादीय. For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ योमवार्तिकम् । सूनानुसारेणा मेक्तिकानपराविशेषान् स्वयमाह । मृतुमध्याधिमात्राः पुन• स्विधेति । सर्वत्र तीवत्वमधिमात्रता, शेषं सष्टम् । सा पुर्नियमेति । मत्स्येष्वेव हिंसेत्यादिनियमः । एकस्मिन दिवसे स्थावरस्य जङ्गमस्य वान्या तरस्यैव हिंसा नोभयोरित्यानिर्विकल्पः । स्थावरजङ्गमयोरुभयोरेवाव्ययस्थया हिंसेत्याविः समुच्चयः । रत्येवं नियमश्किल्पसमुच्चयानाम् भान स्यादिसा संख्येयभेदेत्यर्थः । नियमानानन्त्ये हेतुः, प्राणभृदिति । हिं. सकानां हिंस्यानां वा ऽसंख्यतया नियमादीनामनन्तप्रकारत्वमित्यर्थः । एवमिति । हिंसायामिवानृतादिरूपवितर्केष्वपि कृतकारिता इत्यादिवि. भागा योजनीया इत्यर्थः । अज्ञानं चेति। अज्ञानं संमोहः हिंसातो दुःखाजाने यथा भवतस्तदाह। तथा चेति । तथाहीत्यर्थः । वीर्याक्षेपो बलान् नियमनम् । एवं त्रिप्रकारहिंसनाचित्रकारमेव दुःखं हन्ता प्राप्नति का गुरूपकजोदयादिति प्रतिपादयति । ततो वीर्यति । परस्य वीर्याक्षेपात्तस्य झम्तुरपि चेतनमुपकरणं स्त्रीपुत्रधनादिकं क्षीणवीर्य कार्यातमं भवति । तथा परस्य शस्त्रादिना दुःखोत्पादनाद्वन्तापि बरकादिषु याम्यशस्वादिना दुःखमनुभवति । सथा परस्य जीवितव्यपरोपणात प्राणषियोजनात्तस्कसापि प्रतिसणं जीवितात्ययं रोगादिना मरणावस्यां संमोहमयीमापत्रो मरथमिच्छचापि कथं चिदेव जीवति । ननु तदानीमेव कथं मरणं न भवति तमाह । दुःखविपाकस्यति । दुःखरूपस्य विपाकस्य प्रतिनियतज. मादिविपारेख भोग्यत्वादित्यर्थः । तदेतद्धिंसाया अनन्तदुःखाजानफसकावं बीतारामप्युक्तं . मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः । सामहं द्विषतः करान् संसारेषु नराधमान् ॥ तिपाम्यजसमशुभानासुरीष्वेव योनिषु । .... इति । पुत्रा झम्निविस्फुलिङ्गवत् पितुरंशाः । आत्मा वै जायते पुत्र' इति श्रुतेः । अत ईश्वरांशजीयेषु द्वेष ईश्वरद्वेष एव । किं च जी. बामामप्यात्मा परमेश्वरः । अतः शरीरद्वेषेण शरीरिद्वेषवत् जीबद्वेषेल परमेश्वरस्य द्वेषो भवतीति भावः । पुख्याधापगलति । पुण्यकर्मरूपस्य | For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सुबीजस्य चित्तभूमावावपने गता सहावापितत्यर्थः । धान्यबीजवपने तृणबीजानां वपनदिति भावः । भवेदल्यायुरिति । ननु 'अहिंसन्सर्वाणि भू. तान्यन्यत्र तीर्थभ्यः' 'तस्मानजे वधो ऽवध' इत्यादिश्रुतिस्मृतिभिर्धेधहिंसा. तिरिहिंसाया एष प्रतिषेधात् कथं वैहिंसाया अनिष्टसाधनत्वमुच्यतइति । अत्रोच्यते । कार्यत्वमिष्टसाधनत्वं वा विधी न पुनरनिष्टाननुबन्धित्वमपि । राजत्वादिप्रापककर्मणां गर्भवासजन्यादयनर्थहेतुतायाः सर्वसंमतत्वात् । न च बलवनिष्टाननुबन्धित्वमपि विध्य वक्तुं श. क्यते । अनिष्टेषु पुरुषाणां बलवद्वेषस्याव्यवस्थितः । दुःखमेव सर्व वि. वेकिन इत्युक्तत्वात् । किं च बलवदनिष्टाननुबन्धित्वस्य विध्यर्थत्वेपि यजादिनान्तरीयहिंसायाः सामान्यतोऽनिष्टजनकत्वविरोधः । अपि चा. वैधहिंसात्यागस्य स्वर्गादिसाधनताबोधविधिभिर्वहिंसायाः स्वर्गादिसाधनताबोधविधिभिश्च सह हिंसाया मृतवाझनिष्टहेतुताबोधकश्रुतिस्मृतीनां नास्त्येव विरोधो येन तामु संकोचः कल्प्येत अतो युक्तमुक्तं पुण्यावापगतानामपि हिंसानामनिष्टहेतुत्वम् । पुण्यावापगहिंसास्वपि यु. धिष्ठिरादीनां प्रायश्चित्तश्रवणादप्ययमेव सिद्धान्त उचीयते । तस्मादयास्याम्यहं तात दृष्टमं दुःखसंनिधिम् । अयोधर्ममधर्माय किंपाक्रफलसंनिभम् ॥ इति मार्कण्डेयादिस्मृतिश्रुत्यादिभ्यश्च । अत एव स्मर्यतेपि । सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तथोद्विन्ति । तेषां भयोत्पादनजातखेदः कुर्यात्र कर्माणि हि जातवेद ॥ इति मोतधर्मादिष्विति । बधोऽवध इत्यादि वाक्यं तु वधाभासता. परमिति दिक। एवमिति । अनृतादिष्वप्येवं दुःखाजानफलकत्वं यथासंभव मरणादिकं विहाय योज्यमित्यर्थः । प्रतिपत्तभावनस्य प्रयोजनमाह । एवं वितकोणामिति । अनुगतं नियतमेवनिष्टं विपाकं वितकाणां कार्यमेव चिन्तयन् योगी न वितर्केषु मनः प्रणिदधीत ददातीत्यर्थः । यमनियम. निष्पतिसूचकानां सिद्धान्तानां प्रतिपादकानि सत्राणि अवतारयति । For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ १७० योगवार्तिकम् । प्रतिपक्षेति । हेया हातुमही एवंभूता वित्तको यदास्य योगिनः प्रति. पक्षभावनातो विषयसानिध्यकालेप्यप्रसवस्वभावा भवन्ति तदा तत्कृतं वितर्कहानिकृतमैश्वयं यमादिनिष्पत्तिसूचकं भवतीत्यर्थः । तविष्यत्त्यवधारणे च तत्तद मिषु यत्नं विहाय भूमिकान्तरेषु योगी यत्नमातिष्ठतेत्ये. तत्यतिपादयितुं सर्वेष्वेव योङ्गागेषु सिद्धिकथनम् । तद्यथा तदैश्वयं यथा। अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५ ॥ प्रतिष्ठायां स्थैर्य उक्तवितरसंस्पर्शइति यावत् । तस्यां सत्यां त. त्सविधिस्यानां सर्वप्राणिनां मार्जारमूषकादीनामन्योन्यरित्यागो भवतीत्यर्थः । सत्यप्रतिष्ठायां कियाफलाश्रयत्वम ॥ ३६ ॥ ____सर्वप्राणिनां भवतीत्यत्रापि शेषः । क्रिया धर्मः तस्य फलं स्वादिः तयोराश्रयत्वं सर्वप्राणिनां सत्यप्रतिष्ठस्य वचनाद्ववतीत्यर्थः । तदे. तयाचष्टे । धार्मिक इति । धार्मिको भया इति वचनात संबोध्यो धामिको भवतीत्यादिरर्थः । अमोघेति । एवं प्रकारेणास्य योगिनो वाक सत्या भवतीत्यर्थः । अत्र वाक् मनसोप्युपलक्षणम् । अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥ सर्वाभ्यो दिग्यो रवोपस्थानं सर्वरनोपस्थानम् । तदेतवाचष्टे । सर्वदिक्कानीति । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥ वीय शक्तिविशेष लक्षति । यस्यति। यस्य वीर्यस्य लाभात्मतीघातवर्जितान् गुणान् ज्ञानक्रियाशक्तीरुत्कर्षति योगी वर्धयति तथा सिद्धः स्वयं ज्ञानी भूत्वा शिष्येषु ज्ञानाधानसमर्थश्च भवतीत्यर्थः । अपरिग्रहस्थैर्य जन्म कथंतासंबोधः ॥ ३८ । अपूर्वण देहेन्द्रियादिसंघातेन ज्ञानहेतुः संबन्धो जन्म तस्य कथं. ता किंप्रकारता तयोः संबोधः साक्षात्को जन्मकथंतासंबोधः । तथा च For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १७९ शान्तोदिता व्यपदेश्यानां जन्मनां स्वरूपतः प्रकारतश्च जिज्ञासामात्रेण सालात्कारोऽपरिग्रहस्यैर्ये भवतीत्यर्थः । तदेतद्व्याचष्टे । अस्य भवतीति । ददं सूत्रेण सहान्वेति । कोऽहमासं कथमहमासमित्यतीतजन्मनः स्वरूपप्रकारयेोर्जिज्ञासा किंस्विदित्यादिद्वयं वर्तमानजन्मनः स्वरूपप्रकारजिज्ञासा के वा भविष्याम इत्यादिद्वयं च भाविजन्मन इति । पूर्वापरान्तमध्याः भूतभविष्यद्वर्त्तमानकाला: तेष्वस्य योगिनः स्वजन्म जिज्ञासोत्पत्रमात्रैव स्वरूपेण स्वविषयेण ज्ञानेन उपावर्त्तते विशिष्टा भवति नास्त्यत्र साधनापेचेत्यर्थः । स्वतः सर्वार्थग्रहणये।भ्यस्यापि चेतसोऽतीतादीनां स्वावस्थानाम् अग्रहयं परियहव्यासङ्गदोषात तो परिग्रहस्थैर्यात्ताः क्षणं प्रणिधानमात्रेणैव सन्तइति भावः । शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ शौचात् शैौचस्यैर्यात् । अनेन सूत्रेण बाह्यशौचस्यैर्यस्य सिद्धिरुच्यते, जुगुप्सा कुत्सा अशुचित्वदोषदर्शनं तस्याशेषतः साक्षात्कार इति यावत् । शौचात्स्वाङ्गजुगुप्सायां युक्तिमप्याह । स्वाङ्ग इति । यतः पूर्वमल्पजुगुप्सया शौचमभ्यस्तम् अतो तिशयितजुगुप्सा शौचफलं युक्तेत्याशयः । जुगुप्सां विवृ गोति । कायेति । अवदयं दोषः । तज्ज्ञानस्य फलमाह । कायानभिष्वङ्गीति । शेषं सुगमम् । अतः शौचस्य सिद्धिसूचकं सूत्रमवतारयति । किं चेति । सत्त्वशुद्धि सैामनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ * एतेषु क्रमं दर्शयति । शुचेरिति । चालितचित्तमलस्य सत्त्वशुद्धिः सत्त्वोद्रेको भवति ततः सौमनस्यं प्रीतिः स्वत एवानन्दो जायते ततश्च प्रीतचित्तस्याविक्षेपादेकाय्यं तत इन्द्रियजयः ततश्वात्मदर्शनयोग्यत्वमिति । सूत्रद्वयार्थमुपसंहरति । एतदिति । एतत्सत्रद्वयोक्तं शैौचसामान्यस्य स्थैर्यास्प्राप्यते इत्यर्थः । संतोषादनुत्तमः सुखलाभः ॥ ४२ ॥ • श्रभिष्वङ्गः प्रीतिरिति पुस्तकान्तरेऽधिकम् । For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ १७२ योगवार्तिकम् । - नास्त्युत्तमं सुखं यस्मात्तादृशसुखस्य लाभ: संतोषस्यैयादवतीत्य. र्थः । तृष्णाक्षयो हि संतोषः तृष्णाप्रतिबन्धापगमे च चित्तस्य स्वाभाविक सत्याधिक्यानिमित्तिका सुखस्वभावता स्वत एवाविर्भवति न तत्सुखे विषयापेतेति तनिर्विषयं शान्तिसुखम् प्रात्मसुखमुच्यते । ते ये शतं प्रजापते. रानन्दाः। स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्ये त्यादिश्रुतेः। ईश्वरस्य पर्णकामत्वात् त्रियस्य च ज्ञानेन कामतयादुभयोरेव वैत. प्णस्य तुल्यतया समानं सुखमित्याशयः । बुद्धेः सत्त्वात्मकतया सुखस्वभाव. त्वेन जीवेपि नित्यं सुखमिदमेव गीयते स्वाभाविकस्य याषद्रव्यभाषित्वात तमसा पिहितत्वेन च सदानभिव्यक्तत्वात न पुनश्चितिरेव सु. खस्वरूपिणी चिन्मात्रत्वश्रुतिस्मृतिसूत्र* विरोधादेरुतत्वात् इति । संतोषा. दभिव्यक्तसुखस्यानुत्तमत्वे स्मृतिमुदाहरति । तथा चोक्तमिति । कामसुखं कामेभ्यो लौकिकविषयेभ्यः सुखं दिव्यं संकल्पमात्रोत्थविषयज' 'संकल्पादेवास्य पिहरः समुत्तिष्ठन्ती'त्यादिश्रुतः । तृष्णाक्षयसुखस्य तृष्णाक्षयाभिव्यक्तसुखस्येत्यार्थः । विदेहकैवल्ये तु सुखवाक्यानि दुःखनिवृत्त्या गौणा. नीति । कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । ४३ ॥ व्याचष्टे । निर्वय॑मानमिति । अशुद्धिरधर्मस्तामसो गुणः सैवा. णिमादिशक्तरावरको मत इत्यर्थः । अणिमादिसिद्धीविभतिपादे व्याख्या. स्यति । शेषं सुगमम् । खाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥ संप्रयोगो दर्शनं यां देवतां द्रष्टुमिच्छति सैव दृश्या भवतीत्यर्थः । | सुगमं भाष्यम् । समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥ ध्याचष्टे। ईश्वरेति । ईश्वरऽर्पितः सर्वभावः सर्वव्यापारी येन तस्य समाधिसिद्धेोगनिष्यत्तिर्यथा येन प्रकारेणेश्वरानुग्रहतो भवति * युक्तीत्यधिकं पुस्तकान्तरे । मल इति पा०२। For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १७३ तदुच्यते, आदी तावद्वेशादयन्तरस्यमपि ध्येयं सर्व श्रवणमननकाले यथार्थमेव जानाति । गुरुवाक्यादावविपर्यस्तं भवति । ततोस्य योगिनः प्रज्ञा समाधिकालेपि यथार्थमेव साक्षात्करोतीत्यर्थः । एवं संप्रज्ञातसिद्धावसंप्रज्ञातसमाधिः स्वयमेव सिध्यतीति तत्र प्रदर्शितम् । न चेश्वरप्रणिधानादेव योगनिष्पत्तावित राहूवैयर्थ्यामिति वाच्यम् । ईश्वरप्रणिधानस्य मोहमात्रनिवृत्तिद्वारत्ववचनात् । द्वारान्तरेण त्वङ्गान्तराणां समाधिसाधनत्वसंभवात् । अपि च ईश्वरप्रणिधानेनैव निर्विघ्नं सर्वाण्यङ्गानि संपाद समाधिं जनयतीति नान्याङ्गवैफल्यम् । अथ वा अन्यान्यङ्गानीश्वरप्रणिधानद्वारा समाधिं निष्पादयन्ति इतराङ्गानां च स्वतो नैतादृशी शक्तिरस्ति इत्याशयेने श्वरप्रणिधानस्यैव तु मुख्यतः समाधिसाधकत्वं सूचितमिति बहिरङ्गत्वं स्वस्य संयमद्वारकतया अनावश्यकतया च वक्ष्यतीति । सूत्रान्तरमवतारयति । उक्ता इति । स्थिरसुखमासनम् ॥ ४६ ॥ स्थिरं निश्चलं सुखकरं च यत्तदासनम् आस्यतेऽनेन प्रकारेणेत्यासनमित्यर्थः । आसनस्य भेदानाह । तद्व्ययेति । तत्र पवाट्यासनचतुष्टयस्य लक्षणं वसिष्ठेनेोक्तम् । ष्ठ सचिवधीयात् हस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे ॥ पवासनं भवेदेतत् सर्वेषामेव पूजितम् । एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः ॥ इतरस्मिंस्तथा पादं वीरासनमुदाहृतम् । अस्यैवार्द्धमासनमप्युच्यते, तथा । गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पार्श्वपादा च पाणिभ्यां दृढं बध्वा सुनिश्चलः ॥ भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् । जानीरन्तरे सम्यक् कृत्वा पाइसले उभे ॥ कायः सुखासीनः स्वस्तिकं तत्प्रचचते । For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ १७४ योगवार्तिकम् । इति । इतराण्यासनानि योगप्रदीपायुक्तानि संक्षेपात्कथ्यन्ते । दण्डासनम् उपविश्य श्लिष्टाइलिको श्लिष्टगुल्फो भूमिश्लिष्टजङ्घोरुपादा प्रसार्य दण्डवच्छयनम् । सोपाश्रयं योगपदयोगेनोपवेशनम् । पर्यडू च जा. नुप्रसारितबाहोः शयनम् । क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात प्रत्येतव्यानि । जान्वोपरि हस्ती कृत्वा काशिरोयीवाणा. मवक्रभावेनावस्थानं समवस्थानम् । स्थिरमुखं च सूत्रीपातं, तस्य व्याख्यानं यथासुखमिति । आदिशब्देन मायरायासनानि याह्माणि । यावन्ता जी. वजातयस्तावन्त्येवासनानीति संक्षेपः । आसनस्थैर्यस्योपायमाह । प्रयत्नशैथिल्यानन्तसमात्तिभ्याम ॥ ४७ ॥ प्रयत्नशैथिल्यस्य द्वारमाह । येन नाङ्गैति । बहुव्यापारानन्तरं चेदासनं क्रियते तदाङ्गकम्पनादासनस्थैर्य न भवतीत्याशयः । अनन्तेति । अथ वा प्रयनशालिवपि पृथिवीधारिणि स्थिरतरशेषनागे समापनं तद्वा. रणया तदात्मतापचं चित्तमासनं निष्पादयतीत्यर्थः । तच्चानन्तानुग्रहाद्वा सजातीयभावनावशाद्वा अदृष्टविशेषवशाढत्यन्यदेतत् । आसनतिष्ठायां सिद्धिमाह। ततो इंदानभिघातः ॥ ४८ ॥ भाष्यं सुगमम् । क्रमप्राप्तं प्राणायाममाह । तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा यामः ॥ ४६॥ वत्यमाणचतुर्विधप्राणायामस्यैवं सामान्यलक्षणं गतिविच्छेदः । शास्त्रोक्तरीत्या स्वाभाविकगतेः प्रतिषेध इत्यर्थः । स च रेचकपूरककुम्भ केष्वनुगतः । नन्वेवं प्रत्येकस्यापि प्राणायामत्वापत्त्या त्रिभिर्मलित्वैकप्राणायाम इति 'प्राणायामस्तु विज्ञेयो रेचकपूरककुम्भकै' रित्यादिवाक्योक्तं व्याहन्येति चेत्र । त्रयाणां पार्वापर्यण प्रथमभूमिकायां सहानुष्ठाननियमादेकत्वव्यवहारोपपत्तेः । न तु तादृशवाक्येषु मिलितानामेव प्राणाया. मत्वं विवतितम् । For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १७५ रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोमित्युक्तः स वै केवलकुम्भकः ॥ ति वासिष्ठसंहितादी केवलकुम्भकस्यापि प्राणायामत्ववचनादिति । इदं सूत्रं व्याचष्टे । सत्यासनइति । यथा यमनियमयोरन्यकालक्तयोर्योगाङ्गत्वं नैवमासनस्य किं तु प्राणायामादाङ्गपञ्चकसाहित्येनेति एतत् प्रतिपादयितुं सत्यासने इति विशेषणं तथा च सत्यासनति समा. घिसूत्रपर्यन्तम् अनुवर्तनीयम् । गीतादावासनोपरागेणेव ध्यानादिस्मरणादिति । अत एव चासनादीनां षडङ्गानां सहानुष्ठेयत्वेनारादुपकारकत. यान्तरङ्गमित्याशयेन स्मृत्यादिषु क्वचित्प्रसो योग उच्यते । यमनियमयोः कालान्तरीयतयात्यन्तबहिरङ्गत्वादिति । आचमनमन्तःप्रवेशः । नन्वेवं प्रवेशनिर्गमरूपयोः श्वासप्रश्वासयोः गतिरेव नास्तीत्याशयेनाह । उभयाभाव इति । तथा च गतिशब्दार्थात्र न विवक्षितः स्वाभाविकश्वा. सप्रश्वासयोः प्रतिषेधः प्राणायाम इत्येवार्थः । अवान्तरभेदप्रतिपादकमुत्त. रसूत्रं पूरयित्वोत्थापति । स विति । बाह्याभ्यन्तरस्तम्भत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५॥ स तु प्राणायामो बाह्मत्तिराभ्यन्तरवृत्तिस्तम्भवृत्तिरिति त्रिविधः रेचकपूरककुम्भकभेदात् । तदुक्तं विष्णुपुराणे । परस्परेणाभिभवं प्राणापानौ यदानिलो । कुरुतः स द्विधा तेन तृतीयः संयमात्तयोः ॥ इति।सच त्रिविधः। प्राणायामो देशकालसंख्याभिः परिदृष्टो नि. ीतो नियमितो भवति तदाभ्यासवशात् क्रमेण दीर्घसूत्मसंज्ञको भवतीति सूत्रार्थः । तदेताचष्टे । यत्रेति । विशेषाणां सामान्यनिष्ठत्वात यं सप्तमी । यत्र प्राणायामे गतिविच्छेदे प्रश्वासपूर्वकगत्यभावः प्रश्वासेन रेचकेन गतिविच्छेदः स बाझो बाह्मत्तिः प्राणायामो रेचकनामे. त्यर्थः । न च रचनं बाह्य इत्येवास्त्विति वाच्यम् । प्राणस्यायामः प्राणा. For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । याम इति योगादरेणायामाख्यनिरोधस्य विशेष्यीकरणादिति । यत्र श्वासेति । यत्र श्वासेन परकण गत्यभावः स आभ्यन्तरः आभ्यन्तरवृत्तिः प्राणायामः पूरकनामेत्यर्थः । स्तम्भवृत्तिरिति । यत्रोभयाभावः श्वासप्र. श्वासयोरभावः सकृत्प्रयत्नादेवाभ्यासनिरपेताद्ववति स स्तम्भवृत्तिः प्राणायामः कुम्भकनामेत्यर्थः। वयमाणस्य कुम्भकभेदस्य चतुर्थप्राणायामस्य व्या. वर्तनाय सकृत्प्रयवादिति विशेषणम् । स हि प्रयत्नबाहुल्येनैव भवतीति तत्रैव प्रतिपादयिष्यति । एकदैव बाह्याभ्यन्तरमाणविलापने दृष्टान्तमाह । यथा तप इति । द्वयोबाह्याभ्यन्तरदेशयोः । देशकालसंख्याभिः परिदृष्ट इति विशेषणस्यायमर्थः । एतावद्देशेन वा एतावत्कालेन वा एतावन्मात्रसंख्याभिवावच्छिन्नो मया रेचकादिः कर्तव्य इत्येवमवधारित इति । तदेद्विभज्य व्याचष्टे । त्रयोप्येतइति । त्रयो रेचकपरककुम्भकाः । द्या. निति । नासायात प्रादेशद्वादशाङ्गुलहस्तादिपरिमितो बाह्मदेशो रेचकस्य विषयः स चेषीका तूलादिक्रियानिश्चेयः। परकस्य चापादतलमामस्तकमा. भ्यन्तरो विषयः स च पिपीलिकास्पर्शसदृशेन स्पर्शन निश्चयः । कुम्भकस्य रेचकपरकयोः बाह्याभ्यन्तरदेशी समुच्चितावेव विषयः उभयत्रैव प्राणस्य विलयात् । स च तूलस्य क्रियाया उक्तस्पर्शस्य चानुपलब्ध्या निश्चय इति। कालेनेति । चतुर्निमेषाच्छित्रस्य कालस्य चतुर्थभागः क्षणः तेषामियत्ता. वधारणेनाच्छिवाः एतावत्तणरेचकादिः कर्तव्य इति निर्यामता इत्यर्थः । संख्याभिरिति । मात्राणां द्वादशादिसंख्याििरत्यर्थः । यद्यपि संख्याभिरपि कालनियम एव क्रियते । तथापि प्रकारभेदावेद इति । तत्र हि शध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च वक्ष्यमा. णमात्रासंख्याभिः कालनियमः क्रियते स संख्याभिः परिदृष्ट इति । संख्यार्थ मात्रा च मार्कण्डेयप्रोक्ता । निमेषोन्मेषणे मात्रा तालो लघ्यतरं तथा। प्राणायामस्य संख्यार्थ स्मृतो द्वादशमाजिकः ॥ बति । निमेषादिमध्यतरान्तं मात्राप्रमाणं तदेव दर्शयत्युत्तराईन द्वादशमात्रिको द्वादशगुणितो यः कश्चन निमेषादिरयं पदार्चः प्राणा For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १७७ यामस्य संख्या स्मृत इत्यर्थः । एवं प्रणवादयोपि मात्रा धसिष्ठयाजव. ल्यादिभिरुक्ताः । पूरकादित्रय एव द्वादशमात्रेत्ययमधमः कल्पः । यतः पूरकादिषु प्रत्येक मात्रायाः संख्याभेदो वसिष्ठसंहितायामुक्तः । एवं ज्ञात्वा विधानेन प्रणवेन समाहितः । प्राणायामत्रयं कुर्यात्परकुम्भकरेचकैः ॥ प्राकृष्य श्वसनं बाह्मात् परोदडयोदरम । शनैः षोडशमात्राभिस्कार तत्र संस्मरन् । मकारं मूर्तिमत्रापि संस्मरन् प्रणवं जपेत् । धारयेत पूरितं पश्चात् चतुःषष्ट्या तु मात्रया ॥ यावद्वा शक्यते तावद्वारणं जपसंयुतम् । परितं रेचयेत्पश्चात् प्रणवं मनिलान्वितम् ॥ शनैः पिङ्गलया पुत्र द्वात्रिंशन्मात्रया पुनः । ध्यायनाट्यातरं तत्र प्रणवस्य समाहितः ॥ इति । अकारोकारमकाराणां मर्तयो ब्रह्मविष्णुरुद्रशरीराणि मितं पुराणयुक्तं मात्राभेदं सामान्यता भाष्यकार आह । एताद्विरित्यादिना । एतादिः षोडशादिभिः मात्राख्यैः पदार्थः निमेषोन्मेषादिभिः । श्वास. प्रवेशः पूरकः प्रथम उद्धातः । वायोरुटुननं गतिनिरोध इति यावत् । तथा निगृहीतस्य स्तम्भितस्य वायोरेतादिश्चतुःषष्ट्यादिभिर्निमेषन्मेिषणादि. भिः कुम्भको द्वितीय उद्धातः। एवं तृतीय उदातार्थाद्रेचक्र, एताद्विात्रिं. शदादिभिर्निभेषेन्मेषणादिभिरित्यर्थः । अत्र प्रथमादिशब्दैः परकादित्रये क्रमवचनात्सीत्र: पाठक्रमानुष्ठाने नादर्तव्यः । तथा च पूरककुम्भकरेचका इत्येवासर्गिकोनुष्ठानक्रमः पुराणादिषु बाहुल्येन दर्शनाच्च । सृष्टी महदा. विक्रमवदिति । प्रकारान्तरेणापि संख्यापरिदृष्टत्वमाह । एवं मृदुरित्या. दिना । एवम् एतावद्धिमत्राप्रमाणेम॒दुः प्राणायामः एवम् एतादिर्म ध्यमः एवमेतावदिस्तीनः प्राणायाम इल्प संख्या परिदृष्टो भवतीत्यर्थः। तदुक्तं कौम । For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ - - योगवार्तिकम् । मात्राद्वादशको मन्दश्चतुर्वितिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशमातृकोन्तिमः ॥ रति । अत्र परकादिविशेषावचनात विष्वपि प्राणायामेषु द्वादशद्वादशमानादिरूपैकेव संख्या इत्येवं पृथकल्पः । देशकालसंख्याभिः परिदृष्ट इत्यत्र चेच्छाविकल्प एव न तु समुच्चयः उदाहृतवसिष्ठवाक्यादी केवल. मात्रासंख्यायामपि प्राणायामदर्शनात् । समुच्चयानुष्ठाने तु फलभमा भवत्येव भसि भय इति न्यायादिति । दीर्घसूक्ष्म इति दलं व्यचाष्टे । स खल्विति । स बाह्याभ्यन्तरस्तम्भत्तिस्विविधः प्राणायामः । एवं देशा. व्यवधारणैरभ्यस्तः स दीर्घसमसंज्ञको भवतीत्यर्थः । दीर्घश्चासौ सत्म. श्चेति सान्वयेयं संज्ञा, देशादान्यतमनियमेन हि प्रत्यहमभ्यस्यमानः क्रमेण कालबद्वद्या दीर्घकालव्यापित्वेन दीघों भवति वायुसंचारस्यातिसूक्ष्मतया च सूक्ष्म इति । यद्यपि अभ्यस्त इति सूत्रे नास्ति तथापि दीर्घमूत्मसंजया पाक्षिप्त एव भाष्यकारेण व्याख्यात इति । तदेव प्राणायामस्य रेचककुम्भकपरकास्यविशेषत्रयमभ्यासाव्यगुणयोगेन तेषां दीर्घसूक्ष्मत्वं चोक्तम् इदानी केवलकुम्भकरूपं प्राणायामस्य चतुर्श विशेषमाह । बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ बाझाभ्यन्तरविषयको बाह्याभ्यन्तरवृत्ती पूसूत्रोक्तो रेचकपूरको तयोराक्षेपी अतिक्रमी तावतिय त्यत्वा स्वयमेव केवलो धनताति यावत् । एवं भूतो यः प्राणायामः स चतुर्थ इत्यर्थः । अस्य च केवल. कुम्भक इति सजा वसिष्ठवाक्याहातीर्भावात । पूर्वसूत्रोक्तस्तम्भवृति. स्तु नियमेन रेचकपूरकयोरन्तराल एव वर्ततति न ततिक्रमी, रेचकपूरक विषयातिरस्यापि लाभाय विषयघटितं लक्षणमुक्तम् । न तु रेचक. पूरकातिमी येवं मूत्रितम् । अयं च कुम्भको न रेचकपरकदेशेन परिच्छिवः व्यापकत्वात्, नापि कालसंख्यामा परिच्छिनः स्वेच्या माससंधत्सरादिकालस्थायित्वात् । स च प्राणायामो ध्रुवस्य विष्णु पुराणे अय. ते । तस्य हि तपसि प्राणनिरोधेन सर्वजीवप्राणनिरोधाभवदिति तत्रो. For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १०९ तम् । अतस्तस्य केवलकुम्भक आसीदिति । श्रयं चतुर्थः प्राणायामः सोपा 1 यो वसिष्ठ संहितायामुक्तः । यथा । प्रस्वेदं जनयेदास्तु प्राणायामो हि सोधमः । मध्यमः कम्पनात्मक्त उत्थानं चोत्तमे भवेत् ॥ पूर्वपूर्व प्रकुर्वीत यावदुत्तमसंभवः । निश्वासोच्छु (सको देहे स्वाभाविकगुणावुभैा ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि । सोनाशे समर्थः स्यात् कर्तुं केवलकुम्भकम् ॥ रेचकं पूरकं त्यक्का मुख्यं यद्वायुधारणम् । प्राणायामायमित्युक्तः स वै केवलकुम्भकः ॥ सहितं केवलं वापि कुम्भकं नित्यमभ्यसेत् । यावत्केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत् ॥ केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किं चित् त्रिषु लोकेषु विद्यते ॥ इति । श्राकाशगमनादिशक्त्याविभावेन कामगमत्वादिकं स्याद् दूत्यर्थः । चतुर्यत्यात्पत्तिक्रमं कथयति । देशकालेति । ब्राह्मविषयो देवको देशकाल संख्याभिराद। परिदृष्टः पश्चाच्च देशादिभिः सहेवाक्षिप्ती ऽतिक्रामितो भवतीति शेषः । अतश्च सूत्रे देशवाचको विषयशब्दः कालसंख्ययेारप्युपलत्तणमित्याशयः । तथा आभ्यन्तरविषयः पूरको पि देशादिभिरादा परिदृष्टः पश्चाद्देशादिभिः सहैव से प्याक्षिप्तो भवति । तच्चाक्षिप्तमुभयथा दीर्घसूक्ष्मा द्विविधो दीर्घसूक्ष्मरिचरकालं देशादिभिर यस्तो रेचकपूरकाविति यावत् । तत्पूर्वक्रः सदुभयाक्षेपपूर्वकस्तदुभयमाचिपत्रिति यावत् । श्रवान्तरालिकभूमिकाजयात् कालक्रमेण न तु शीघ्रम् उत्पद्यमान एवं भूत उभयेोः श्वासप्रश्वासयोः गतिविच्छेदश्चतुर्थः प्राणाग्राम दूत्यर्थः । स्तम्भनृत्त्याख्यतृतीयप्राणायामात मिश्रकुम्भकादस्य वेरायमाह । तृतीयस्त्विति । तृतीयस्तु गत्यभावः स्तम्भवृत्तिर्विषयेण For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ १८० योगवार्तिकम् । देशेन तदुपलक्षितकालसंख्याभ्यां चानालोचितोऽनवधारितः सकदारब्धो. भ्यासबाहुल्यं विनैवोत्पदामानश्च भति । तथा स एव तृतीयो देशकालसंख्याभिः परिदृष्टो दीर्घसूत्मश्च भवतीति सामान्यविशेषाभ्यां तृती. यस्य रूपढयमुक्तम् । चतुर्थस्य तद्विपरीततामाह। चतुर्यास्त्वति। चतुर्थस्तु खासनश्वासयो रेचकपरकयोर्देशाविषयादावधारणानन्तरं क्रमिकभूमिजयादेतोः पूरकरेचकाक्षेपपूर्वको गत्यभाव इत्ययं चतुर्थप्राणायामे तृतीयाद्विशेष इत्यर्थः। प्राणायामस्य चापरे सगर्भागीदयो विशेषाः पुराणादिषु द्रष्टव्याः । 'जपध्यानयुतो गर्भी त्वगर्भद्विवर्जित' इत्यादिवाक्यैरिति दिक् । योगे जनयितव्ये प्राणायामस्य व्यापार तत्सिद्विसूचक्रमाह । ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ ततः प्राणायामात । सूत्रं व्याचष्टे । प्राणायामानिति। विवेकज्ञाना. वरणीयं विवेकज्ञानावरकम, अथवा कोपनीयेत्यादिवत् अत्रापि कर्तरि कृत्यप्रत्ययः भव्यगेयप्रवचनीयादीनां कर्तरि निपातनस्य दिङमात्र प्रदर्शनपरत्वात् । कर्मति । कर्माधर्मः तस्य ज्ञानप्रतिबन्धकत्वमेव ज्ञानावरकत्वम् एतादृशं कर्म क्षीयतइत्यर्थः । कर्मणो ज्ञानावरकत्वे पूर्वाचार्यवाक्यं प्रमाणयति । यत्तदावनतइति । यत्तत्कर्म एवमाचक्षते । महामोहो रागस्तन्मयेन तत्पचुरेणेन्द्रजालतुल्येन शब्दादिविषयेण द्वारेण प्रकाशशीलपि बुद्धिसत्वमावृत्य तदेव कर्मवाकार्य संसारहेतुव्यापार एव नियुत्तइत्यर्थः । दुर्बलं प्रकाशावरणातमं भवति । तथा प्रतिक्षणं क्षीयते ऽपचीयते चेत्यर्थः । तदुक्तं मनुना। दमन्ते मायमानानां धातूनां हि यथा मलाः । तन्द्रियाणां दान्ते दोषाः प्राणस्य निग्रहात ॥ इति । दोषाः पापानि तत्कार्य तमोमविपर्ययौ च । तपः पापनाशकं कर्म। पापक्षये सति यदवति तदाह । तत इति । ततः पापाख्यकारणाभा. वान्मलानां तमसां तत्कार्यविपर्ययाणां चापगमे ज्ञानदीनिश्चेत्यर्थः । ननु तपसैव पापतय इत्युक्तं तर्हि किं प्राणायामेति चेत्र । जानावरकपापक्षये . For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ १८१ योगवार्तिकम् । प्राणायामस्य श्रेष्ठोपायत्वात् । अत एव पर्वपादे प्रकृष्टाधिकारिणः प्राणायाम एव साधनमुक्तं विक्षेपकतया तपोन्तराभावेपि तेनैव योगनि. प्पत्तिसंभवादिति । अन्यच्च भवतीत्याह। धारणासु च योग्यता मनसः ॥ ५३ ॥ प्राणायामाभ्यासादेवेति सूत्रेण सहान्वयः । प्रच्छर्दनेत्यादिप्रथमपादीयसूत्रेण प्राणायामस्य धारणायोग्यतारूपस्थितिहेतुतावचनादित्यर्थः । एतेन तस्मिनपि सूत्रे पूरकादित्रयात्मकः प्राणायाम एवोक्त इत्यवधारणी. यम् । प्रत्याहारसूत्रमवतारयति । अथ क दति ।। खविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ इन्द्रियविषयासंप्रयोगकाले इन्द्रियाणां चित्तस्वरूपानुकारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्यर्थः । जितेन्द्रियस्य हि ध्यानकाले चक्षुरादीन्यपि ध्येयवस्त्वाकारेण चित्तेन तुल्याकाराणीव भन्ति न स्वातव्येण विषयान्तरं मनसैकीभूय संकल्पन्ति । तथा चित्ते निरोधोन्मुखे सति प्रयत्नान्तरं विनैव निस्दानि भवन्ति अतस्तस्र्योन्द्रयाणि चित्तानुकारीणीत्युच्यन्ते । अजिन्द्रियस्य तु चतुरादीनि तदानीमपि रूपादिषु मनसैव धान्ति अतश्चित्तमेवेन्द्रियानुकारि भवति । दुन्द्रियाणां हि सर्वेषां योकं तरतेन्द्रियम् ।। तेनास्य द्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥ ति स्मृतरित्याशयः। अजितेन्द्रियस्यापि इन्द्रियाणि विषयभोगकाले चित्तानुकारीणि भवन्त्येवेति तद्यावर्तनाय स्वविषयासंप्रयोग इत्युक्तं धानकाले च चातपादितुल्या वृत्तिश्चित्तस्यैव भवति न तु चतुरादीनां तेषां तु तदतिरिक्तवृत्त्यभावमात्रमतानुकार इवेत्युक्तम् । अत एव । पिबचिव च चक्षभ्या पादौ संवाहयचिव । | चित्तेन्द्रियैक्यतो ध्यायेत्तनि विजिन्द्रियः ॥ । । For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । इत्यादिस्मृतिष्वपीवशब्द एव प्रयुक्त इति। तदेतढाचष्टे । स्वबि. पति । धेतीत्यन्तस्य एष प्रत्याहार इत्यागामिनान्वयः । अनुकार्यस्य कार्यरूपं लक्षणमाह। चित्तनिरोध इत्यादिना अपेक्षन्तइत्यन्तेन । चित्तस्य त्तिनिरोधकाले यत्स्वयमेन्द्रियतिनिरोधो भवति इदमेव परमवश्यत्वं प्रत्याहारकार्यत्वात् तल्लतमित्याशयः । निरुद्धानि भवन्तीति शेषः । नेतरोन्द्रियजयदिति । इतरे उक्तपरमवश्यत्वार्दारिता द्वितीयसूत्रवत्यमाणा इन्द्रियजयाः । तेषु सत्स्वपि स्वनिरोधार्य यथेन्द्रियाणि प्रत्याहा. रादिकमपेक्षन्ते नैवं यथोक्तप्रत्याहारे सति स्वनिरोधार्थ चिनिरोधात. रिक्तमपेक्षन्त इत्यर्थः । इन्द्रियाणां चित्तानुकारं दृष्टान्तेन प्रतिपादति । यथा मध्वित्यादिना निरुद्धानीत्यन्तेन । दाटी न्तके दृष्टान्तोक्तोत्यतनतुल्यो निरोधः । तेन च निवेशनतुल्यं ध्यानमप्युपलक्षणीयम् अन्यथा दृष्टात्तदान्तिकयोः साधादिप्रदर्शने न्यनतापत्तेः । एष प्रत्याहार इति । पुरैव व्याख्यातम् । सायं प्रत्याहारः सप्रयोजनो विष्णुपुराणे प्रोक्तः । शब्दादिष्वनुरक्तानि निरह्माताणि योर्गावत । कोच्चित्तानकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायते निष्कलात्मनाम् । इन्द्रियाणामवश्यस्तै योगी योगसाधकः ॥ इति । अतश्च प्रत्याहार इन्द्रियधर्म इति । योगे प्रत्याहारस्यावा. न्तरव्यापारभूतं तत्सिद्विसूचशमाह । ततः परमवश्यतेन्द्रियाणाम् ॥ ५५ ॥ ततः प्रत्याहारादिन्द्रियाणां परमो जयो भवतीत्यर्थः । तत्र पर मजयतिपादनार्थ बहुविधान पक्षानाह । शब्दादिष्वित्यादिना। व्यस. नशब्दार्थमाह । सक्तिरिति । सक्तिः सङ्गो येन शाम्त्रविरुद्वेषि विषयभोगे इन्द्रियाणि प्रवर्तन्ते । व्यस्यति तिति निरम्यत्येन श्रेयस इति व्युत्पति शेषः । एवं च सति शाम्बाविरुद्धा प्रतिपत्तिरेषभोगो न्याय्या एति पर्वाक्तन केचिदित्यनेनान्वयः । मतान्तरमाह । शब्दादीनि । इन्द्रियवि. - For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । षययोः संप्रयोगे तदपारतन्यमित्यर्थः । मतान्तरमाह । रागद्वेर्षात । राग. द्वेषनिमित्तकाभ्यां सुखदुःखाभ्यां शून्यो विषयभागस्तधेत्यर्थः । तेनाभिमा. निकसुखदुःखशून्यत्वं लब्धं कायिकपुखदुःखानां योगावस्यां विना परिहारासंभव इति भावः । एतेषु त्रिषत्तरोत्तरमुत्कर्षेपि नैते परमा दन्द्रियजया एतावन्मात्रमिन्द्रियवयनिरोधात् । अतः सूत्रकारसंमतं परममाह। चित्तका. ग्यादिति । चित्तैकाथ्यावेतोरिन्द्रियाणां या ऽप्रतिपत्तित्तिनिरोधस्तंदोग्यता स एव जय इति जैगीषव्य इत्यर्थः । तत इति । इयं च वश्यता ततो हेतोः परमा वश्यता। यत् यतः चित्तनिरोधेनेत्यादिरः। कालादिव्यावर्त नाय प्रयवकृतमिति । तथा च पूर्वसूत्रोचित्तानुकारस्य फलं लक्षणं च। या समाधौ चित्तेन सहेन्द्रियाणां कृत्तिनिरोधयोग्यता सैव परमवश्यताख्यो जयो ऽनेन . सूत्रेणोक इति । एतादृशवश्यताभावेनैव सौभस्त्रिभृतीनां योगअंशादियं पश्यतापि योनिष्पत्तिहेतुः । अत एव गीला । यतसाझपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमायोनि हरन्ति प्रसभं मनः ।। तानि सर्वाणि संयम्य युक्त पासीत मत्परः । धशे हि यस्र्योन्द्रयाणि तस्य प्रज्ञा प्रतिष्ठिता । दति । तदेवं ज्ञानसाधनमुखेन योगस्यापि बहिरङ्गानि यमादिप्रत्या. हारान्तानि ससिद्धीन्यत्र पादे प्रतानि धारणादित्रयस्य सिद्धिबाहुल्यात सिदिभिः सह तत्यतिपादनार्थमेव समग्रस्तृतीयपादो भविति ॥ इति श्रीपातजलभाष्यवार्तिके विज्ञानभिनिर्मित साधननिर्देश नाम द्वितीयः पादः ॥ २॥ योगाङ्गेषु मध्ये कियन्ति पूर्वपादे प्रतानि क्रियन्ति चात्र पादे इत्यत्र नियामकं वदवेव क्रमप्राप्तं धारणासूत्रमवतारयति । उक्तानीति । बहिरङ्गान्तरङ्गत्वे अपि पादभेदेन निरूपणे नियामके इत्यर्थः । देशबन्धश्चित्तस्य धारणा ॥१॥ यत्र देशे ध्येयं चिन्तनीयं तत्र धानाधारदेशविषये चित्तस्य स्थापन - For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ । १८४. योगवार्तिकम् । तदेकाग्यं धारणेत्यर्थः । तदेतवाचष्टे । नाभीति । मू िमस्ये ज्योतिषि धादिशब्देन गारुडायुक्तदेशान्तराणि याह्याणि, यथा गारुडे । प्राङ् नाभ्यां हृदये वाथ तृतीये च तथोर्रास । कण्ठे मुखे नासिकाये नेत्रभ्रमध्यमईसु ॥ किंचित्तस्मात्परस्मिंश्च धारणा दश कीर्तिताः । मुखे जिहाये । किंचित्तस्मात्यरस्मिनिति मूई उपरि द्वादशाकुलपरिमिते देशे लिङ्गशरीरस्य सप्राणस्य तावत्पर्यन्तं प्रदीपशिखावदवस्यानादवहितैस्तावत्पर्यन्तमेव लिङ्गशरीरानुगतोष्मेोपलभ्यते वाक्यानामुपलम्भाच्च । तदुक्तं कौम । शिखाये द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् । ___ इत्यादिनेति । एतानि च नाभ्यादीनि जीवेश्वरयोर्मुख्यस्थानान्येव राजः सिंहासनवत् । जीवेश्वरव्यजक्रस्य लिङ्गशरीरस्य मुख्यस्थानत्वात अत एतानि धारणायाः प्रकृष्टदेशा उक्ताः आध्यात्मिक ध्यानदेशानुक्त्वा बाह्यानपि संक्षेपत आह। बाटे वा विषयति । चन्द्रसूर्याग्न्यादावीश्वरदेवतादिध्यानदेशइत्यर्थः । वृत्तिमात्रेणेति । वृत्तिमात्रेण न तु ध्येयकल्पनयेत्यर्थः । तेन धानादिव्यात्तिः । तदुक्तमीश्वरगीतायाम् । हृत्युण्डरीके नाभ्यां वा मर्द्धि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तबन्धनम् ॥ देशावस्थितमालय बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तयानं सूरयो विदुः ॥ एकाकारसमाधिः स्याद्देशालम्बनर्वार्जतः । प्रत्ययो झर्थमात्रेण योगसाधनमुत्तमम् ॥ इति । बन्ध इतीत्यन्तेन देशबन्धशब्दं व्याख्याय सूत्रवाक्यार्थमुप. संहति । बन्ध इति । ईदृशो बन्यो धारणेत्यर्थः । इदं च धारणालक्षणं प्राथमिकपरिच्छित्रयोगाभिप्रायेण सूचितं यत्र प्रथमत एवेश्वरानुयहात अपरिच्छिवतया जीवब्रह्मयोगो भवति तत्र देशालम्बनधारणानुपयोगात् । अतो धारणाया अन्यदपि लतणं गारुडादावप्युक्तम् । यथा गारुडे । For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । प्राणायामैर्द्वादशभिर्यवत्कालः कृतो भवेत् । सतावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ इत्यादि । एतदेव तु धारणा सामान्यलक्षणम् । अन्यथा क्षणमात्रेणापि धारणापत्तेः । अतः सूत्रेाक्तं विशेषलक्षणमपि प्राणायाम (दशकालावच्छिन्नत्वेन विशेषणीयमिति । धारणा साध्यं ध्यानमाह । १८५ तच प्रत्ययैकतानता ध्यानम् ॥ २ ॥ भाष्यं सुगमम् । इदमपि ध्यानलक्षणं प्रायमित्सर्गिक ध्याना भिप्रायेण सर्वत्र ध्याने देशा नियमात् । अतोप्य गरुडे लक्षयान्तरमुक्तं तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणेत्यनेन । तस्यैव द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थः । अनेन च पूर्ववत्सूत्रोक्तं विशेषलक्षणं विशेषणीयम् । ध्यानसाध्यं समाधिं लक्षयति । तदेवार्थमाचनिभीसं स्वरूपशून्यमिव समाधिः ॥ ३ ॥ मात्रपदास्यार्थः स्वरूपशून्यमिवेत्यनेन स्वयं विवृतः । तदेताचष्टे । ध्यानमेवेति । तदा तदेव ध्यानं ध्येयस्याकारेणैव साक्षिणि निर्भासते न तु प्रत्ययाकारनिभासं चित्तस्य ध्येयस्वरूपावेशेनाहमिदं चिन्तयामीत्येवं प्रत्ययाकारवृत्त्यन्तरानुदयात् । तदा ध्यानमेत्र समाधिरुच्यतइत्यर्थः । ध्यानस्वरूपस्य वस्तुतः सत्त्वादेव शब्दप्रयोगः । तथा च ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं च समाधिरिति ध्यानसमाध्याविभागः । इदं च समाधिलक्षणं पूर्वसूत्रोक्तध्यानविशेषतया देशघटतत्वेनापरिच्छिनसमाध्यव्यापकम् अतेोर्थमात्रावभासनं चिन्तनमित्येव समाधिसामान्यलक्षयम् । उदाहृतेश्वरगीतावाक्ये तल्लक्षणसिद्धे । अथ वा गारुडोक्तं यथा । ध्यानं द्वादशपर्यन्तं मनो ब्रह्मणि योजयेत् । तिष्ठेत्तल्लयतो युक्तः समाधिः सोभिधीयते ॥ इतीति । अत्रापि सूत्रोक्तं विशेषलक्षणं ध्यानद्वादशगुणितकालाबच्चित्वेन विशेषणीयमिति । अस्य च समाधिरूपस्याङ्गस्याङ्गियोग For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ १८६ योगवार्तिकम् । संप्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्वरूपं न भासते अद्धिनि तु संप्रजाते साक्षात्कारोदये समाध्यविषया अपि विषया भासन्तइति । तथा च साक्षात्कारयुक्तकाय्यकाले मंप्रज्ञातयोगो ऽन्यदा तु समाधिमात्रमिति विभागः । अष्टानां चाङ्गानां फलट्ठयं संप्रज्ञातयोगस्तद्वाराऽसंप्रजातयोगश्चेति । ध्यानादित्रयस्य परिभाषासूत्रम् । चयमेकच संयमः ॥ ४ ॥ अस्मित्व पादे प्रोक्ततया त्रयशब्देन धारणादित्रयमेव लभ्यते । भाष्यं सुगमम् । धारणाध्यानसमाधीनां मिलितानां तत्रतत्र सूत्रे ऽनया संजया यहणं भवति । तेषु च प्रातिस्विकरूपैस्त्रयाणामुच्चारणे यन्य. बाहुल्यं स्यादित्याशयेन तन्त्रान्तासिद्धसंजाप्रतिपादमिदं सूत्रम् । संयमसिद्धयोऽये विस्तरतो वयन्ते सांप्रतं संयमस्य योगाङ्गताप्रयोजकं द्वारमाह । तज्जयात्प्रजालोकः ॥ ५ ॥ तज्जयः संयमस्य जयः स्थैर्य सात्यमिति यावत् । तस्मात्मजाया पालोको दीप्रिर्बुद्धिः क्रमेण भवतीत्यर्थः । तदेतद्याचाटे । तस्येति । स्वोक्तं विवृणोति। यथेति। वैशारदां चातिसूत्मव्यवहितार्थानां परप्रत्यक्षीकर. णसामर्थमिति । संयमस्यानुष्ठाने विशेषमाह । तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य स्थलादिपूर्वपूर्वभूमिकाजयानन्तरं सूत्मादिषत्तरोत्त. भूमिकासु नियोजनं योगिना कर्तव्यमित्यर्थः । एतदेव व्याचष्टे भाष्यका. रस्तस्येति । अनन्त। अव्यवहिता । क्रमेा भूमिकारोहे युक्तिमाह । नही. ति । प्रान्तभूम्यपेक्षया ऽधरऽधस्था भूमिरजिता येन सेजिताधरभूमियोगी नहि अनन्तरभूमिमव्यवहितभूमि विलय प्राप्तभूमिषु व्यवहितो. तरभूमिषु संयमं लभते । धनुर्धरादिषु स्थलवेधादानन्तरमेव सूक्ष्मे वेधा. दिदर्शनात्सोपानारोहणादिषु च क्रमेणैवाहादिदर्शनात् अन्यथाधः पातात तदभावाचेति । ततश्च संयमालाभात कुतः प्रजालोकस्तत्तद्धमि. घु स्यादित्यर्थः । तथा चोक्तं गारुडे । For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । स्थित्य थे मनसः पूर्व स्थूलरूपं विचिन्तयेत् । तत्र तत्रिरचलीभूतं सूक्ष्मेपि स्थिरतां व्रजेत् ॥ 1 इति । अयं च भूमिका हे क्रम रवात्सर्गिकः कदाचिदपे. दातेपीत्याह। जितान्तरेति । ईश्वरप्रसादादादावेव वशीकृतप्रकृतिपुरुषविवेकादिभूमिकस्य योगिना नाधोभूमिषु परचित्तज्ञानादिषु परचित्तप्रत्ययादिषु प्रत्यये परचित्तज्ञानमित्याद्यागामिसूत्रवाच्येषु विराहादिस्यलेषु वा संयम युक्त इत्यर्थः । पृच्छति। कस्मादिति । उत्तरं तदर्थस्येति । अधरभूमिसंयमप्रयोजनस्योत्तर भूम्यारहणस्येश्वरानुग्रहादेवावगतत्वात् प्राप्तत्वादित्यर्थः । ननुत्सर्गत्सिद्धं क्रममुल्लङ्घ्य प्रथममुत्तरभूमिकःसु संयमारम्भ एव न युक्तः तत्कथमादौ तज्जयो घटेतेति चेत्र । युज्जमानेन दावेव सर्वोत्कृष्टभूमिकायां स्ववित्तस्य परीक्षणीयत्वात् । तत्संयमायोग्यता स्वस्यानुभूयैवाधरभूमिषु स्वयेोग्यतामवधार्य चित्तस्य धारणीयत्वादिति । नन्वेवमधिकारिपुरुषभेदेन भूमिकाक्रमभेदात् कथं स्वयोग्यो भूमिकाक्रमो योगिभिरवधारयी इति तत्राह । भूमेरस्या इति । उपाध्यायो गुरुः योगबलादेव स्वयं जानातीत्यर्थः । अत्र प्रमाणं पृच्छति । कथमिति । उत्तरम् । एवमुक्तमिति । अप्रमत्तः सिझलम्पट: । आवश्यकत्वामवधारणार्थं योगाङ्गेष्ववान्तरविशेघमाह सूत्राभ्याम् । "चयमन्तरङ्ग पूर्वेभ्यः ॥ ७ ॥ आगामिसूत्रानुरोधादत्र संप्रज्ञातसमाधेरिति पूरयित्वा व्याचष्टे । तदेतदिति । अत्र संप्रज्ञातस्येत्यत्र प्रज्ञाया विशेषणतया ज्ञानस्याप्यन्तरङ्गत्वमेतत्रये विवक्षितम् बीजसाम्यात् ज्ञानप्रकरणपाठाच्च । अन्तरङ्गत्वे च बीजमिदं ययातिरिक्तवृत्तिनिरोधरूपे संप्रज्ञ. ते ध्येयसंयमः सातादेव कारणं विषयान्तर संचाररूपत्वान् एवं ध्येयसाक्षात्कारेपि साक्षादेव विषयान्तर संचाराख्य प्रतिबन्धनिवृत्तिद्वारा कारणमिति प्रत्याहारान्तं स्वरूपञ्चकं चित्तस्थेद्वारेण परंपरयेवोभयोः कारणमिति अत एव यस्य asai: स्वत व प्राचीनकर्मवशाच्चित्तं संयमयेोभ्यं भवति तस्य नास्तीतङ्गावश्यकत्वमित्युक्तं गारुडादिषु । For Personal & Private Use Only १८७ Page #202 -------------------------------------------------------------------------- ________________ येोगवार्तिकम् आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजननाः सर्वे विस्तराः परिकीर्त्तिताः ॥ शिशुपालः सिद्धिमा स्मरणाभ्यासगैौरवात् । इत्यादिना । अत एव जडभरतादीनां समाधिविघ्नतया बाह्यकर्मत्यागोऽपि श्रूयते । अत एव गीतायां संयमाशक्तायैवाभ्यास कर्मादीनि विशेषत उपदिष्टानि । ૧૯ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव श्रत ऊर्ध्वं न संशयः ॥ अथ चित्तं समाधातुं न शक्रोषि मयि स्थिरम् । आभ्यासयेोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ अभ्यासेप्यसमर्थोसि मत्कर्म परमो भव । इत्यादिना । अभ्यासश्चात्रैव सूत्रितः । स्थितौ यन्त्राभ्यास इति । तथा ब्रह्ममीमांसायामपि । समाधिविरोधे सति गुणलेोपेन गुणिन इति न्यायसिद्धा बाह्यकमनपेक्षेाक्ता । अत एव चाग्नीन्धनादानपत्रेति सूत्रेण 'यच्च विद्यां चाविद्यां च यस्तदुदोभयं सह । अविद्यया मृत्युं तीत्वा विद्ययामृतमश्नुते' इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तं तत्राङ्गाङ्गिनोहै।त्सर्गिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले तयोः तुल्यवत्समु च्चयः । अविद्यया मृत्युं तीर्त्वात्यनेन ज्ञानविप्लवनिवृत्याख्यमृत्युतरणद्वारेण विद्यायामेव मोक्षदायिन्यां कर्मण उपयोगावगमात् । न केवलेन येोगेन प्राप्यते परमं पदम् । ज्ञानं केवलं सम्यगपवर्गप्रदायकम् ॥ तु इत्यादिवाक्यै योगशब्दाक्तकर्मनिरपेक्षात् ज्ञानयोगादपि मोतसि: । चङ्गत्वं च पूर्वजन्म त्यनुष्ठितानामपि कर्मणां जडभरतादिषु सिद्धमिति । एतेन । उभाभ्यामेव पताभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥ For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १८९ इत्यादि वाक्यानि अङ्गाङ्गिनारीत्सर्गिकसहानुष्ठानपराण्येव न मोक्षं प्रति समुच्चयबोधकानीति दिक् । तदपि बहिरङ्गं निर्बोजस्य ॥ ८ ॥ निर्बीजयोगस्यासंप्रज्ञातस्य तदपि त्रयं बहिरङ्गमेव विवेकख्यातिपर.वैराग्यद्वारा परंपरया हेतुत्वेनावश्यकत्वाभावादित्यर्थः । एतदेवाह । तदभावे भावादिति । प्रवक्तविदेहप्रकृतिलयानां देवविशेषाणामात्पत्तिकज्ञानवैराग्याणां संयमनैरपेक्ष्येणैव दैनंदिनप्रलयादाव संप्रज्ञातोदयादित्यर्थः । तथा च स्मृतिः । योगनिद्रां यदा विष्णुर्जगत्ये कार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥ इति । तदेतत्प्रागुक्तं भवप्रत्ययो विदेहप्रकृतिलयानामिति सूत्रे - येति । ज्ञानोपायप्रसङ्गेन योगाङ्गानि विस्तरतः प्रोक्तानि ददानीमभूतस्य समाधेरङ्गिनाश्च योगयोः स्वरूपभेदावधारणाय तत्तदवस्थागता विशेषा वक्तव्याः । तावतैव तयेोरङ्गाङ्गिनाः प्रयोजनमपि प्रतिपादितं भविष्यति तत्राङ्गसमाधिना योगद्वयस्य विशेषावधारकसूत्रमुत्थापर्यात प्रश्नमुखेन । अथेति । निरोधचित्तक्षणेषु निरोधावस्यचित्तक्षणेषु योगयक्षणेषु इति यावत् । गुणव्यापारस्य स्थिरत्वात् त्रिगुणात्मकस्य चित्तस्य निरोधक्षणेष्वपि परिणामधारा आवश्यकी स च परिणामः कीदृश इति प्रश्नः । व्युत्थाननिरोधसंस्कारयेोरभिभवप्रादुर्भावा निरोधक्षणचित्तान्दयो निरोधपरिणामः ॥ ९ ॥ असंप्रज्ञातापेक्षया संप्रज्ञातेपि व्युत्थानं तथा च व्युत्थानं निरोधश्च योगद्वयसाधारण एवात्र याझः केवलस्यासंप्रज्ञातरूपस्य निरोधस्यात्र ग्रहणे संप्रज्ञाताख्यनिरोधस्य परिणामाकथनाच्यनतापत्तेः । व्युत्थानसंस्काराभिभवश्च क्रमेण हासो न तु दाहः । निरोधसंस्कारप्रादुर्भावश्च क्रमेण वृद्धिः तौ निरोधपरिणामी निरोधकालीनपरिणामः स च निरोधक्षणचित्तान्वयः प्रत्येकं निरोधक्षणेषु एकस्मिन् स्थिरे चित्ते ऽन्वित इत्यर्थः । एतच्च For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ .. योगवार्तिकम् । विशेषणं योगकाले प्रतितणमेतादृशपरिणामलाभाय चित्तस्यैर्यलाभाय चोक्तम् । अत्र निरोधकाले जायमानः संस्कार एव निरोधसंस्कार इत्युक्तः तेन संप्रज्ञातरूपनिरोधस्य संस्काराजनकत्वेपि तत्कालीनप्रजाजन्यसंस्का. रस्यैव निरोधसंस्कारत्वमुपपमिति चित्तर्मिणो धर्मपरिणामोमिति प्रतिपादनाय भाष्यकार आह । व्युत्थानसंस्काराश्चित्तधमा दति । ननु वतिनिधेिनैव तत्कार्यतया तत्संस्काराणामपि निरोधो भवतु तन्तुनिरोधेन पनिरोधवत् । अतो न पृथगव्युत्थानसंस्काराभिभवापेनेत्याशङ्का समाधत्ते। न ते प्रत्ययात्मका ति । न प्रत्ययोपादानकाः । अतो न व्य. 'स्थानसंस्काराः प्रत्यर्यानरोऊँप निरुद्धा भवन्तीत्यर्थः। निमित्तकारणत्वा. देव प्रत्ययस्येति भावः । तस्मात्मत्यनिवृत्तावपि तत्संस्कानिवृत्तिकारणं पृथगेवापेत्यतति। शेषं भाष्यं सत्रव्याख्ययैव व्याख्यातप्रायम् । ननु किमर्थं निरोधसंस्काराः कल्प्यन्ते इत्याकाक्षायां निरोधसंस्कारप्रमाणमाह । तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ तस्य निरोधावयचित्तस्य प्रशान्तवाहिता निश्चलनिरोधधारया व. हनं निरोधसंस्कारबलादेव भवतीत्यर्थः । अतो निरोधसंस्कारस्तत्प्रादुर्भाव. श्चावश्यमेष्टव्य इति भावः । अन्वयतिरेकाभ्यां कार्यकारणभावं प्रतिपाद. यति। निरोधेत्यादि भाष्यं सुगमम् । निरोधरूपयोगद्वयकार्यः परिणामा व्या. ख्यातः इदानी द्विलतणं योगाइसमाधिकार्य परिणाम दर्शति । सर्वार्थतैकाग्रतयोः क्षयोदयो चित्तस्य समाधिपरिणामः ॥ ११ ॥ सर्वार्थता विक्षिप्तता एकायता एकमात्रविषयता तयोर्यथाक्रमं यो. दयो चित्तम्य समाधिकालीनपरिणाम इत्यर्थः । अत्रापि प्रक्षिक्षणमित्यनु. पजनीयं युक्तिसाम्यात तदेतद्वयाचष्टे । सर्व तेति । सर्वार्थताया अत्यन्तो. च्छेद एकदा न भवति । नापि एकायताया निष्यत्तिरेकदा भवति किंतु तणनमेणैवातः योदयौ तिरोभावाविभावार्थकतया व्याचष्टे । वय इत्याविना तिरोभाव इत्यर्थ इत्यन्तन । अत्र तिरोभावाविभवा हासडी। ननु For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ १६१ । योगवार्तिकम् । सार्थकायतयोर्धी कथं चित्तम्येत्युच्येते तत्राह । तयोमित्वेनानुगतं चित्तमिति । तयोः सर्वार्थकायतयाः । तथा च धर्मपरिणामपि धर्मद्वारा मिण एव भवतीत्यर्थः । उत्तरसूत्रवत्यमाणपरिणामात व्यावर्त्य प्र. नसूत्रवाक्यार्थभूतं पारणामं ध्याचष्टे । तदिमिति । तदिदमित्यस्य विवरणम् अनुगमित्यन्नं तथा च चित्तं स्वात्मभूतयोः स्वकार्ययोः सर्वार्थते. घायतयोर्धर्मयोरपायकाले उपजन्मकालेचानुगतं यत्समाधीयते स समाधिपरिणाम इत्यर्थः । समाहितवित्तस्य तु परिणामः शेषसूत्रेण वत्यतात भावः । इदानीमङ्गसमाधावेव परिणामान्तरमुक्तपरिणामकालीनमाह । ततः पुनः शान्तोदिता तुल्यप्रत्यया चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥ सतः सर्वार्थतायाः निःशेषतः तयेति शान्तोदिती अतीतोत्पा. मानौ तुल्यप्रत्ययो एकाकारप्रत्ययो चित्तस्यैकायताकालीनः पुनः परिणामो भवति सजातीय एकैकः प्रत्ययो नश्यति अन्योन्य उत्पात इत्येवं परि. णामो भवतीत्यर्थः । तदेतवाचष्टे । समाहिति । समाधारूढस्य चित्तस्येत्यर्थः । अनेन पूर्वसूत्रोक्तचिताढावच्छेदः कृतः तत्र समाधीयमानचित्तस्यैव परिणामस्योक्तत्वादिति पुनस्तयेत्यनेन धारावाहिक एकाग्रता. संतान उक्तः । अवधिमाह । आसमाधीति । भेषो भ्रंशः । तदेवं योगतदड्योः परिणामरूपवैलतण्यं तयोविवेकाय प्रदर्शितम् । अनयैव दिशा व्युत्थानकालीना अपि चित्तपरिणामा व्याख्यातप्रायाः इतः परिणामत्रय. संयमादित्यागामिसूत्रोपाहातसंगत्या सर्वत्र वैराग्याग्निप्रज्वलनाय च चित्तवदेशन्येष्वतिदेशेनैव परिणामान्व्याचष्टे सूत्रकारः । एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥ धर्मलक्षणैरवस्थाभिश्च परिणामा धर्मलक्षणावस्यापरिणामा एते च भाष्ये व्याख्येयाः, एत एव परिणामाः भूतेन्द्रियेषु न तु तत्त्वान्तरपरिखामा इत्यसाधारणाशयेनैवान प्रसस्यादिर्खािल नाकम् । सेन तत्त्वान्तरपरिणामवदेतेपि परिणामाः सर्वएव यथायोग्यं प्रत्याविष्षष्यवगाया। For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ १९२ योगवार्तिकम्। तथा च भाष्यकारी वति एवं धर्मलतणावस्थापरिणामैः शन्यं तणमपि । न गुणवृत्तमवतिष्ठते इत्येतेन सर्ववस्तुषु परिणामत्रमिति । सूत्रं व्याचष्टे। एतेति । ननु चित्तपरिणाममात्र पूर्वसूत्रेषक्तं न तु धर्मलक्षणावस्थापरि. णामा इत्याशङ्का तद्विभागप्रदर्शनेनापाकर्त्तमुपक्रमते । तत्र व्युत्थार्नेति । तत्र तेषु मध्ये व्युत्थाननिरोधयोरभिभवप्रादुर्भावावेव चित्ते र्मिणि धर्मपरिणामः प्रथमसूत्रेणैवोक्त इत्यर्थः अवस्थितस्य धर्मिणः पूर्वधर्मतिरो. भावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः । यद्यपि प्रथमसूत्रे व्युत्थाननिरोधसंस्कारयोरेवाभिभवप्रादुर्भावावुक्ती तथापि व्युत्थान निरोधयोरपायोपजनावप्याल्लब्धाविति। धर्मश्च द्रव्यं गुणो वेत्यन्यदेतत् । तथा तेनैव सूत्रेणाभिभवप्रादुर्भावशब्दाभ्यां धर्मस्य लक्षणपरिणामोप्यक्त इत्याह । लक्षणपरिणामश्चेति। लक्षणपरिणामो हि अवस्थितस्य धर्मस्या. नागतादिलक्षणत्यागे वर्तमानादिलक्षणलाभः स चाभिभवप्रादुर्भाववचने. नैव लब्धः । अतीततावर्त्तमानतयोरेवाभिभवप्रादुर्भावत्वादिति भावः । तत्रादौ निरोधरूपस्य धर्मस्य प्रादुर्भावशब्दोक्तं लक्षणपरिणाममुदाहरति । निरोधस्त्रिलक्षण इति । एतस्यैव विवरणं त्रिभिरध्वभिर्युक्त इति क्रमेण संबन्धादध्यतुल्यतयाऽनागतादिभावोध्येत्युच्यते । तथा र्मिणार्धाणां चान्योन्यं व्यावर्त्तनाल्लक्षणशब्देन च तन्ने परिभाषित इति । ततः किमित्यत आह । स खल्विति । स खलु, निरोधः प्रादुर्भावकाले अनागतलक्षणरूपमध्याख्यं हित्वेत्यादिरर्थः । अत्र सत्कार्यापपत्तये धर्मपरिणामत्वोपपादनाय च धर्मत्वमनतिक्रान्त इत्युक्तम् । स्वरूपेणावस्थितस्यैव धर्मस्य रूपान्तरापाये रूपान्तरोत्पत्ती धर्मपरिणामव्यवहारादिति । वर्तमानावस्यामितरावस्थाद्वयाद्विविच्य दर्शयति । यत्रेति । स्वरूपेणार्थक्रियाकारित्वेनाभिक्तिरूपलब्धिरित्यर्थः । स चानागतापेक्षया द्वितीयोध्येति शिष्यव्युत्पादनाय प्रसङ्गादाह । एषोस्येति । असदुत्पादस. द्विनाशयोः प्रतिषेधायाह। न चेति। निरोधक्षण एव निरोधस्य लक्षणपरिणामं दर्शयित्वा व्युत्थानस्यापि दर्शयति । तथा व्युत्थानमिति । सर्व पर्ववत विशेषस्तु वर्तमानतां हित्वातीततां प्राप्त इति तृतीयोध्येति च । एवं व्युत्या. For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । १९३ नकालेपि व्युत्थाननिरोधयेः लक्षणपरिणामः क्रमेण दर्शयति । एवं पुनर्व्यु - त्थानमुपसंपद्यमानमिति । उपसंपद्यमानं जायमानं तच्च व्यक्त्यन्तरम् अतीतत्र्यक्तेरनुत्पादस्य वक्ष्यमाणत्वात् । अन्यत्सर्वं पूर्ववत् । एवं पुनर्निरोध इति । अत्र एवमित्यनेन तथा व्युत्थानमित्यादिवाक्यक्ता निरोधस्य तृतीयाध्वप्रक्रिया निर्दिष्टा तो न निरोधतृतीयावस्या कथनाभावशून्यतेति । इदं च व्यु स्थाननिरोधपरिणामचक्रम् अपवर्गपर्यन्तमेवेति संवेपेणाह । एवं पुनर्व्य त्यानमिति । व्युत्थानादिरित्यर्थः । चितधर्मस्य लत्तणपरिणामं प्रदर्श्य तल्लक्षणस्यावस्था परिणामं तस्य प्रशान्तवाहिता संस्कारादिति सूत्रे व्याख्यातं दर्शयति । तथा अवस्थापरिणाम इति । उच्यतइति शेषः । संस्कारयोर्बलवत्त्वदुर्बलत्वे च घटस्य नवपुराणताधित् वृद्धिहास उत्पत्तिविनाशरूपत्वे लक्षणपरिणामाद्वेदानुपपत्तेः । लक्षणस्यैव नत्रपुराण त्यादिना Saस्थापरिणाम इति वक्ष्यमाणाच्च । ननु द्रव्यस्यैव वृद्धिक्षयो दृष्टा न गुणस्येति चेत्र । रूपादीनामपि वृद्धिहासानुभवात् रूपभेदकल्पने च गौरवात् तदेव रूपमिदानीं प्रद्धमिति प्रत्यभिज्ञानुपपत्तेश्चेति । तस्मासंस्कारस्यादृष्टादश्वास्ति अवस्थापरिणामः ज्ञानेच्छादिषु चोत्पत्तिविनाशानुभवात् क्षणद्वयमात्र स्थायित्वपि द्वितीयक्षणे वर्त्तमानलक्षणस्यास्थापरिणामो भवति क्षणत्वेनैव परिणामहेतुत्वात् अन्यथा सर्ववस्तनांप्रतिक्षणपरिणामस्य वक्ष्यमाणस्यानुपपत्तेः । एतेनेोत्तरवृत्तिविभुविशेषगुयस्यैव ज्ञानादिनाशकत्वनैकायतादशायामपि ज्ञानस्य बहुक्षणस्यायित्वाश्रावस्था परिणाम संभव इत्यपास्तम् । तदेवं परिणामत्रयं व्याख्याय तेषामाधारव्यवस्थामाह । तत्र धर्मिण इत्यादिना । लक्षणानामप्यवस्थाभिरिति । यद्यपि अवस्थानामपि बाल्यादीनां लक्षणपरिणामोस्ति तथापि यथोक्तक्रमे न काप्यनुपपत्तिः । ननु वर्तमानलक्षणस्य नवपुराणादाव्यापरिणामोस्तु अनागतातीतलक्षणयेोस्तु कीदृशे वस्याभेदः स्यादिति । उच्यते । शीघ्रभविष्यत्ताविलम्बभविष्यत्तादिरूपो विशेषस्तयेोरपि लक्षवायोमुमीयते सत्यादिवदेव गुणत्वेन प्रतिक्षणपरिणामित्यसिरिति। यथेश्वित्तपरिणामः सर्ववस्तूनां परिणाममतिद्विशत् वैराग्याग्निज्वलनाचे १३ For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ १९४ योगबार्तिकम् । तेषां प्रतिक्षणपरिणामित्वं दर्शयति । एवं धर्मलक्षणेति । तदुक्तं मन्वादो। घोरेस्मिन्हतसंसारे नित्यं सततधातिनि । कदलीस्तम्भनिःसारे संसारे सारमार्गणम् ॥ यः करोति स संमूढो जलबुद्धदसंनिभे। इति । गुणवृत्तं गुणानां सत्त्वादीनां व्यापारः स्वकार्येधादिपरि. णामः क्षणमपि शन्यं नावतिष्ठते । प्रतितणं परिणामं जनयतीत्यर्थः । ननु व्यापाराभावदशायामपरिणामित्वं स्यात तत्राह। चलं च गुणत्तिमिति । चलमिति भावप्रधानो निर्देशः । चाञ्चल्यं हि गुणानां स्वभाव इत्यर्थः । ननु प्रतिक्षणं चाञ्चल्ये प्रमाणं किमित्याकाकायामाह।गुणस्वाभाव्यं विति। राजो हि गुणानामुपकरणानां भृत्यादीनां स्वाम्यर्थ प्रतिक्षणमेव व्यापारो दृश्यते अतो गुणस्वभावतैव पुरुषगुणानामपि सत्त्वादीनां प्रतिक्षणप्रवृत्ती प्रमाणमुक्तं पूर्वाचारित्यर्थः । गुणत्वं च परस्यैव भोगापवर्गहेतुत्वमिति । चित्तदृष्टान्ते परिणामत्रयं व्याख्याय दान्तिपि तयाख्यातुमारभते । एतेनेति । धर्मर्मिभेदादिति। धर्मर्मिभेदमाश्रित्येत्यर्थः । तत्र पृथिव्या. दीनां र्मिणां घटादिर्धर्मपरिणामः घटादीनां धर्माणां वर्तमानातीतते लतणपरिणामः वर्तमानादिलक्षणानां च त्रयाणामपि बाल्ययौवनादिरव. स्थापरिणाम इति। ननु त्रयोपि कथं परिणामा भूतेन्द्रियेषूच्यन्ते तेषु र्मिषु धर्ममात्रपरिणामादिति, तत्राह । परमार्थतस्त्विति । एक एव परिणामः त्रयोपिर्धामपरिणाम एव यतोर्मिस्वरूप एव धर्माता र्मिपरिणाम एवैष लतणादिपरिणामो धर्मादेरित्यवान्तरमेव विभज्यतइत्यर्थः । इदानी प्रतितणपरिणामे क्षणिकतादिप्रसङमपाकतुं परिणामत्रयं क्रमेण परीक्षणीयम् । तत्रादौ धर्मपरिणामः परीक्ष्यते। तत्र धर्मस्येत्यादिना । तत्र तेषु परिणामेषु मध्ये र्मिणि सत एव धर्मस्यातीतादावस्थासु र्मिणो भावान्यथात्वं धर्मान्यथात्वमेव भवति न द्रव्यान्यथात्वं स्वरूपान्यथात्वे हि प्रतिक्षणं परिणामेन क्षणिकतापत्त्या प्रत्यभिज्ञानुपपत्तिरिति भावः । सुवर्णस्य भावान्यथात्वं भाजनादिरूपधर्मापाये कटकादिधर्माभिव्यक्तिरिति, प्रत्यभिः For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ૧૫ बिलेन च सुवर्ण सामान्यस्य सर्वविकारानुगतस्य सिद्धिः । तत्सामान्यं चावयविरूप धर्मेति । वैशेषिकास्तु सुवर्णस्यान्यथात्वे अवयवसंयेोगनाशात् पूर्व सुवर्ण व्यक्तिर्नश्यत्येव प्रत्यभिज्ञा तु जातिविषयेति । तव । एवं सति प्रतितमवयवोपचयापचयाभ्यामवयवसंयोगविभागस्यावश्यकत्वेन शरीरादाखिलवस्तूनां क्षणिकत्वापत्तेर्ब्रह्मणाप्यपरिहार्यत्वात् । जात्यैव सर्वत्र प्रत्यभिज्ञेोपपत्ते प्रत्यभिज्ञया घटादिस्यैर्यमितिस्वसिद्धान्तविरोधापत्तेश्च । तस्मादवयवसंयेोगनाशो न द्रव्यनाशहेतुः किं तु बझादौ तृणारणिमण्यादिवदव्यवस्थितमेव फलबलात्कारणं कल्पनीयम् । अथ वा विजातीयोऽव I विभाग विशेष इति । स्वरूपान्यथात्ववादिबैाद्वैर्धर्मपरिणामे प्रोक्तं दूषणं निराकर्तुमुत्थापयति । अपर आहेति । धर्मी धर्मेभ्योतिरिक्तो न भवति श्रत्यन्ताभिच इत्यर्थः । अत्र हेतुः पूर्वतत्त्वानतिक्रमात् । पूर्वतत्त्वस्य धर्मिणानतिक्रमापत्तेः कौटस्थ्यापत्तेरिति यावत् । एतदेव विवृणोति । पूर्वापरेति । धर्मी व धर्मेषु स्यात्तर्हि पूर्वापर सकलावस्थाभेदेषु अनुगततया प्रतीतायवस्थायामपि सत्त्वप्रसङ्गात कोटस्थ्येनैव तिष्ठेत् चितिशक्तिवत् नित्यत्वकूटस्य त्वयेोरेकार्थत्वात् तच्च तवाप्यनिष्टमित्यर्थः । परिहरति । यमदोष इति । एकान्ततेति । एकान्तनित्यत्वानभ्युपगमादित्यर्थः । एकान्तेन सर्वथा स्वरूपता धर्मतश्च नित्यत्वमेव कौटस्थ्यमस्माभिरण्यपेयते । तच्च चितिशक्तेरेव न तु धर्मरूपेणानित्यस्य धर्मिण इत्यर्थः । विकारव्यावृसं प्रकृतेर्नित्यत्वं सतोतीतानागतावस्याशून्यत्वम् इति स्वरूपतो धर्मतश्च नित्यानित्योभयरूपत्वं प्रपञ्चस्येति प्रतिपादयति । तदेतदिति । तदेतत्रैलोक्यं कार्यकारणात्मकं चतुर्विंशतितत्त्वानि सका fruit यावत् यथायोग्यं धर्मरूपेण स्वतश्च व्यक्तेर्वर्त्तमानावस्था । पैति नित्यत्वप्रतिषेधात् । 'नैवेह किंचनायप्रासीत्' 'असदा इदमयग्रासी' दि. त्यादिश्रुतिभिर्व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः संप्रतीयत इत्यादिस्मृतिभिः यत्सावयवं तदनित्यं घटादिवदित्यनुमानेनेत्यर्थः । नन्वेवमत्यन्ता' च्छेद एवास्तु तत्राह । अपेतमिति । अपेतमतीतमपि प्रकृत्यादि धर्मरूपेणातीतरूपेण चास्ति विनाशप्रतिषेधात् प्रत्यन्ताच्छेदप्रतिषेधात् तद्वैक For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । चाहुरसदेषैकमपचासीदित्यत्यन्ताच्छेदमाशङ्कय कथमससः सज्जायेत सत्त्वे ब सेभ्येदमयचासीदिति श्रुत्या सत्प्रतिषेधादित्यर्थः । विनाशित्वे सत्यनादिभावत्वानुपपतेरिति । यद्यपि सस्वेबेति श्रतः सच्छष्टार्थः परमात्मैव सहसम्युत्तरवाक्यात् । तथापि सदेकीभावेनेदमासीदितिवचनादस्य प्रपञ्चस्यापि प्रलये सत्त्वं सिद्धमेव । एवं तद्वेदं तव्याकृतमासीत्तमसे. वेदमासीत् ग्रासीदिदं तमोभूतमप्रज्ञातमलक्षणम् इत्यादिश्रुतिस्मृतयोप्य त्वम्ले च्छेदनिषेधिका उदाहार्याः । युक्तिश्वासदुत्पादे शशशृङ्गा व्युत्पत्तिप्र सङ्गन्धमातायनुपपत्त्यादिरूपा याह्या । ननु अपेतमपि चेदस्ति कथं नापलभ्यते तत्राह । संसर्गाच्चेति । अस्य विकारजातस्य स्वस्वकारणेषु प्रकृत्यादिषु संसर्गादविभागाख्यात् कार्यस्य साक्ष्यमव्यक्तता तस्माच्चास्यामुपलब्धिः सूक्ष्मताया लौकिक साक्षात्कारप्रतिबन्धकत्वादित्यर्थः । सदेवं कार्यकारणाभेदेन प्रन्यादीनां सर्वेषां परिणामिनां प्रकारभेदेन नित्यानि - त्याभयरूपत्वत्र्यवस्थापनात्तेषां सदसद्रपत्यं सिद्धान्तितम् । सदसत्ख्यातिबोधाबाधाभ्यामिति सांख्यसूत्रानुसारात् । इदमेव च जडानां व्यावहारिकं सस्वं पुराणादा गीयते । यच्च निःसत्तासत्तं प्रधानमिति भाष्यकारैः प्रागुक्तं तत् पारमार्थिकसत्त्वासत्त्वाभिप्रायेणैवेत्यस्माभिस्तत्रैव व्याख्यातम् । एतेनात्मैव सव्रन्यत्सर्वदिति श्रुतिस्मृतिवादा अप्यविस्वा एकान्तनित्यस्वस्यैष पारमार्थिकससात्वात्तच्च कूटस्यनित्यस्यैवास्ति सत्ता संपर्कराहित्यात् न तु व्यवहारसत्ता प्रकृत्यादीनामिति । इत्थमेव च १९६ नासवूपा न सद्रूपा माया नैवाभयात्मिका । सदसझामनिर्वच्या मिथ्याभूता सनातनी ॥ इत्यादिवाक्यान्यपि संगच्छन्ते न पुनराधुनिकवेदान्सिबुवाणामनीयतावादपि, तेहिं मायाख्यजगत्कारणस्यापि विनाशोऽत्यन्ततुच्छत्वमेव वा परमार्थत इष्यते तन्मते च सनातनत्यवचनविरोध' इति दिक् । धर्मपरिणामं परीक्ष्य लक्षणपरिणामः परीक्ष्यते । लक्षणपरिणाम इति । अध्य * किंबहुना 'सत्याच्यावर स्य' 'असह्मपदेशादिति चेन्न धर्मान्तरेणा वाक्यशेषाद' सिदान्तसूत्रद्वयोरेव विकारसदयस्वयेोर्विरोध, इति पुस्तकान्तरे ऽधिकम् । For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सुवर्तमान इति । धर्माणां नित्यत्वमुक्तं नित्यत्वं विना प्रतीतानागतलक्षयोगासंभवात । श्रत्र एकै लक्षणाभिव्यक्ति कालेपि धर्मेौ लक्षणान्तराभ्यां समाभ्यां वियुक्ता न भवतीति समुदायार्थः । तथा धर्मव लक्षणान्यपि जित्यान्येवेति नात्यन्तास दुत्पत्तिसदत्यन्ताच्छेदयोः प्रसङ्ग इति भावः । कोकलताभिव्यक्तिकाले लक्षणान्तरयेोरनुपलम्भादभाव एव युक्त इत्याशडूम्यां तयेारुपलब्धिमानुमानिकों दर्शयति । यथेति । न शेषासु विरक्ता इति । रागस्य भावित्वे सति विरक्तव्यवहारादर्शनात् तथा चैऋषिवरावाभिव्यक्ति कालेपि विषयान्तररागस्यात्यन्तमभावो नास्ति प्रतो रागस्य एकलचणाभिव्यक्तिक्काले अन्ययोः सत्ता सिध्यत्यनुमानादित्यर्थः । लक्षयापरिणामपि परोक्तदूषणमुद्भावयति । अत्रेति । सर्वस्यानागता देवर्त्तमानादिसर्वलक्षणयोगादनगतादिकमपि वर्तमानं स्यादित्यध्वनां संकरः प्रसक्तः क्र मिकत्वे चासदुत्पादप्रसङ्ग इति शेषः । अतो वर्तमानमात्रलक्षण सर्व वस्तु पूर्वोत्तरकालये/स्तु तस्याभावमात्रम् । प्रभावप्रतियोगित्वादेव चातीतल्यादिव्यवहार इति । तत्रादौ धर्मेषु लक्षणत्रयसंबन्धमेव व्यवस्थापयतिः । धर्मीशामिति। धर्माणां तावत् धर्मत्वं प्राक्साधितत्वाच साधनीयम्। सिद्धे प धर्मत्वे धर्माणां लक्षणं भेदो लक्षणबहुत्वमपि वक्तव्यं न पुनवैनाशिकोक्तं वर्तमानमात्रमेकं लक्षणम् । यतो न वर्तमानसमयमात्रेस्य धर्मस्य धर्मत्वं किं त्वतीतादिसमयेपीतिशेषः । अत्र हेतुमाह । एवं हीति । हि समास एवं वर्तमानकालएव धर्मत्वे सति सर्वमेव चित्तं नः रागधर्मकं विरक्तमिति यावत् । विरक्तव्यवहारयोग्यं स्यात् क्रोधकाले रागस्यासमुदाबारात अनाविर्भावादित्यर्थः । चयं भावः । यथा यदा कदा चिद्रागस, * भवन्मते चित्तं रक्तमितिव्यवहारः तथा यदा कदा चिद्रागाभावेन चि मिति व्यवहारः स्यादिति । तोतीतादिकालेपि समावेश्विमादिधर्माधर्माणां त्रिलत्तणकत्वं सिद्धम् । यच्च तैरुच्यते प्रभावप्रतियोगि सामात्रेणातीतादिव्यवहार इति, तदपि हेयम्। असति घटे ध्वंसप्रतियोगि वादिरूपम्यातीतत्वस्य वृत्त्यनुपपत्तेः संयोगित्वादिवमातियो मित्यादेरपि संबन्धिदुयसत्वं विनानुपपत्तेः सदसतेः संबन्धादर्शनात्। ध्वंसप्रागभाव For Personal & Private Use Only १२० Page #212 -------------------------------------------------------------------------- ________________ १९८ योगवार्तिकम् । 1 रसिद्धेश्च । घटो वर्त्तमान इतिवत् घटेोतीतो भविष्यत्रिति प्रत्ययाभ्यां घटावस्थाविशेषयेोरेब सिद्धेः । अन्यथा भावाभावस्याप्यतिरिक्तत्वादिप्रसङ्ग इत्यादयश्च दोषाः स्वयमूहनीयाः । तदेवं धर्माणां लक्षणत्रयं व्यवस्याप्येदानीं तत्साङ्कर्यं परिहरति । किं चेति । चयाणामनागतादिलक्षणानामेकद्वैकस्मिस्तुनि संभवाभिव्यक्तिर्नास्ति किं तु स्वाभिव्यञ्जकं दण्डचक्रादिवस्त्वज्जनतुल्यं यस्य एवंभूतस्य लक्षणस्य क्रमेण भावाभिव्यक्तिर्भवेदिति नाभिव्यक्ता सांक स्वरूपतस्तु सांकर्यमिष्यतएवेत्यर्थः । अव्यक्तयोर्लक्षणयेोर्व्यक्तेन लक्षणेन सह नास्ति विरोध इत्यत्र पञ्चशिखवाक्यं प्रमाणयति । उक्तं चेति । धर्मदानैश्वर्यन्तान्यष्टा चित्तस्य रूपाणि वृत्तयश्च ज्ञानादयाश्रयाः शान्तघोरमूढाश्चित्तपरिणामास्तेषामतिशयो ऽभिव्यक्तिरूपोत्कटतेति । इदं च वाक्यं गुणवृस्यविरोधाच्च दुःखमेव सर्वमिति सूत्रे व्याख्यातम् । उपसंहरति । तस्मादिति । असंकरे दृष्टान्तमाह । यथेति । रागस्यैवेति । धर्मणां लक्षणत्रयसंबन्धे उदाहृतस्यैव रागस्यैवेत्यर्थः पैः । क्व चिद्विषये अन्यत्र विषयान्तरे ऽभावः सामान्याभाव दूत्यर्थः । दाष्टन्तिकमाह । तथा लक्षणस्येतीति । क्व चित्समुदाचार इत्यादिरर्थः । अयं च लक्षणपरिणामो न धर्मिणः किं त धर्म या मेवेत्येवं धर्मपरिणामा द्विशेषमाह । न धर्मीति । नन्वयं लक्षणपरिणामो लक्षणेस्ति न बा, आले अनवस्था अन्त्ये लक्षणपरिणामे परिणामलक्षणसंभवः पूर्वलक्षणातीततायां लक्षणान्तराभिव्यक्तेरेव लक्षण परिणामत्वादिति, मैवम् । बीजाङ्कश्वत्वामाविकल्येनास्या अनवस्थाया प्रदोषत्वात् । अन्यथा धर्मस्य धर्मस्तस्यापि धर्म इत्यादानवस्याया अपि दोषत्वापत्त्या धर्मधर्मिभावादिरपि न सिध्येतेति । अधिकं तु निर्वितर्कतिसूत्रे प्राक्तम् । तदेवं सर्वधर्माणां सदैव लक्षणत्रयसं बन्धास्ति अभिव्यक्तिस्तु त्रयाणां क्रमिकीति सिद्धम् । स्यादेतत् । लत थाभिव्यक्तेरपि नित्यत्वात्कथं क्रमिकत्वं तत्र क्रमिकत्वसंभवे बा किमपरा लक्षणक्रमिकत्वेन । प्रत्रेोच्यते । नित्यानित्योभयरूपत्वस्योक्ततया नित्यः स्वेपि सर्वकार्येष्वनित्यरूपेण क्रमः संभवति लक्षणानामपि क्रमश्वेष्यतश्व लक्षणाभिव्यक्तिकमस्तु लक्षखासांकर्याीय प्रकृते प्रदर्शितः । अधिकस्तु निर्वि For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । - तर्कसमापतिसूत्रे ऽस्माभिः प्रोक्त इति दिक् । लक्षणपरिणामं परीक्ष्यावस्थापरिणामं परीक्षितुं धर्मगतं विभागमाह । ते लक्षिता इति । लक्षिता व्यक्ता वर्त्तमाना इति यावत् अलक्षिता अव्यक्ता अतीतानागता इति यावत् । तांतां बाल्ययोधनवार्धकाव्यवस्यां प्राप्नुवन्तेोन्योन्यमन्यत्वेन भेदे - नोच्यन्ते बालायं न युवेत्यादिरूपेण । स च निर्देशो ऽवस्थान्तरतो ऽवस्याभेदादेव न तु द्रव्यभेदादित्यर्थः । तथा च पूर्वावस्थापाये अवस्थान्तरप्राप्तिः सिद्धा सैव चावस्यापरिणाम इति भावः । यद्यप्येतादृशोऽवस्थापरिणामो ऽनागतातीतलक्षणयेोरपि पूर्वमुक्तः । तथापि वर्तमानलक्षणस्यैवावस्यापरिणामः स्फुटमुपलभ्यतइत्याशयेन वर्त्तमानलक्षणमालम्व्येव स उदाहृत इति । धर्मिण एकत्वेपि निमित्तभेदेनान्यव्यवहारे दृष्टान्तमाह । यथैकेति । यथा एकत्वव्यज्जिका रेखा अङ्कविशेषो यदा बिन्दुद्वयोपरि तिष्ठति तदा शतमिदं नैकमिति व्यवहीयते । तयोरेकबिन्दु लोपे च दशेदं न शतमिति व्यवह्रीयते अवशिष्ट बिन्दुस्थाने चैकत्वव्यज्जकरेखान्तरदाने सति एकादशेदं न दशेतीत्यर्थः । दृष्टान्तान्तरमाह । यथा चेति । उच्यतइति । पुत्र पितृभ्रातृभिर्जनकत्त्वादिनिमित्तभेदान देनेति शेषः । अवस्थापरिणामेपि बौद्धोक्तं दूषणमुदाहरति । अवस्येति । अवस्थापरिणामाभ्युपगमे धर्मधर्मलक्षणावस्थानां चतुर्णामेव कोटस्थ्यापत्तिरित्यर्थः । तत्र हेतुं पृच्छति । कथमिति । उत्तरम् । अद्भुनो व्यापारेण व्यवहितत्वादिति । व्यापारनिमित्तेनैव सर्ववस्तुष्वनागतादयध्वनामन्योन्यं व्यवहितत्वाभ्युपगमात् विभागाभ्युपगमात् न तु भावरूपेण धर्मलक्षणयोः सदा सत्वस्येष्ट. त्वादित्यर्थः । अधुना विभागस्य व्यापारनिमित्तकत्वं विवृणोति । यदा धर्म इत्यादिना तदा अतीत इत्यन्तेन । धर्मशब्दात्राश्रितमात्रवाची न करोति न करिष्यतीत्यर्थः । श्रान्ताध्वनेोर्विभागस्य व्यापारनिमित्तकत्वं व्यापाराभावनिमित्तक्रत्वेन परम्परयेति भावः । एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरूप परिणामलत्तणाचित्यत्वमवस्थानामपि भवद्विक्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्म्मधर्म्यादिकं सर्व जगत् कूटस्थं स्यादिति परदोष उच्यतइति 1 For Personal & Private Use Only १९९ Page #214 -------------------------------------------------------------------------- ________________ २०० योगवार्तिकम् । उपसंहारः। नित्यत्वमानं न कैटस्थ्यं किं त्वेकान्तनियत्वमित्याशयेन पूर्ववतुन दोषं परिहरति । नासा दोष दति। कोटस्यदोषो नास्तीत्यर्थः । गुणिनित्यत्वेपीति । धर्मिनित्यत्वेपि धर्माणां विमर्दस्य विनाशस्य कट. स्थतो वैवित्र्यात् वैलतण्यादित्यर्थः । अपरिणामनित्यतैव कौटस्थ्यं तच्च पुरुषातिरिक्त नास्तीति भावः । गुणिनि त्यपि गुणानां विमर्दमुदाह. रति । यति । यति न दृष्टान्ते किं तदाहरणे । संस्थानमिति । अर्यवि. नाशेनाविनाशिनां शब्दादितन्मात्राणां पञ्चभतरूपं संस्थानं धर्ममात्रमादिमत इत्यतो विनाशीत्यर्थः । एवमित्यादाप्येवं व्याख्येयम् लिङ्गं महत्तत्वम् । एवमहारादयो घटादयश्च स्वविनाशेनाविनाशिनां कारणानां धर्ममा. त्राणि विनाशिन इति बोध्यम् । तदेतच्छ्रुत्त्याक्तम् । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेन्येव सत्य'मिति । सत्यं विकारापेक्षया स्थिमित्यर्थः । तस्मिविति । तस्मिन् धर्म विकारसंज्ञा परिणामसंज्ञेत्यर्थः । अतो धर्मिणां परिणामिनया न कोटथ्यं सुतरां तु धर्मलक्षणावस्थानमिति भावः । परिणामत्रयं विस्तरेण परीक्षितम् । इदानीं भूतेन्द्रियेषु परिणामत्रयं क्रमेण दर्शयति । तत्रेदमुदाहरणमिति। धर्मत इति । धर्मेण परिणमतइत्यर्थः। धर्मपरिणामस्य स्वरूपं दर्शर्यात । घटाकार इतीति । स परिणामो घटाकार इत्यर्थः । नवपुराणतामिति । नवीनतानन्तरं पुराणतां प्राप्नुवधित्यर्थः । धर्मादीनां सर्वेषामेवावस्थात्वाविशेोप गोबलीवर्दन्यायेनैवैषां तान्त्रिको भेदनिर्देश इत्याह । धर्मिणोपीति । लतणस्य च पुराणत्वादिकमवस्येति प्राप्रत्वादेव नोकम् । एक एवेति । अवस्थामात्र एवेत्यर्थः । एव. मवस्थालतणयोरपि धमत्वाद्धर्मपरिणामपि गोबलीवर्दन्यायेनैव बोध्यः । एवं पदार्थान्तरेष्वपीति । भूतान्तरेषु इन्द्रियेषु प्रकृत्यादिषु चेत्यर्थः । अपरं | विशेष परिणामेषु पूर्वक्तिं स्मारयति । ततइति । त्रयोपि परिणामाः | धर्मिस्वरूपमतिक्रान्साः धर्मिण्येवानुगता अतो धर्मधर्म्यभेदात् धर्मपरिजाममात्रमेकमेवेति सामान्यतो भति धर्मी । स एव च सर्वान परिणाम मानभिप्लबसे ध्यानाति । सूत्रस्थं परिगामशब्दार्थ प्रश्नपूर्वकं व्यावष्टे । । कोयं परिणाम इति । उत्तरम् । अवस्थितस्येति । संस्कारपि परिणामस्वा । For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २०१ तत्वात्। द्रव्यस्येति । धर्मिण इत्यर्थः । धर्मशब्दश्चाश्रितमात्रचनः निवृत्त्य. त्पत्ती अतीततावर्त्तमानते। ननु धातिरिको धर्मी नानुभयते यस्य धर्मादः परिणामः स्यादिति बौद्धाशङ्कायो धाद्विविच्य धर्मी सूत्रकारेण प्रतिपा. दयिष्यते । तत् सूत्रं तत्रेति पूयित्वा पठति । तति । तत्र तेषु परिणामेषु तेषां परिणामानामिति यावत् । धर्माति सूत्रेण सहान्वयः । ____ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मो ॥ १४ ॥ अतीतवर्तमानानागतधर्मध्वनुपाती वर्तमानरूपेणानुगतो धर्मीत्यर्थः । अत्राव्यपदेश्यति विशेषणं धर्मधर्मिणाविवेकप्रदर्शनाय । तथा च वर्तमानत्वावर्तमानत्ववैधयेण धर्मिणो धर्मस्य च विवेक इति भावः । धर्मशब्दार्थ व्याचष्टे । योग्यतेति। दग्धशतरपि संग्रहाय योग्यतावच्छिवे. स्युक्तम् । वर्तमानता स्वरूपयोग्यतेत्यर्थः। तेन अतीतादिसाधारण्यलाभः । एवकारो वर्तमानादिविशेषव्यवच्छेदार्थः शक्तित्वं चानागन्तुकत्वम् । तथा चाग्नेर्दाहशक्तिबद्धमा अपि धर्मिणि यावद्रव्यभाविनः नहि शक्तिवियोगः शक्तिमतोस्ति शक्तिक्तिमतारभेदादिति भावः । धर्मशब्दार्थमुक्त्वा तस्य शान्तोदितोपपादनायानभिव्यक्तिदशायामपि सत्तां साधयति । स चेति। स च धर्मः शक्तिरूपः फलप्रसवात तदानुमिताव्यक्तावस्थक इत्यर्थः । पाकस्मिकत्वे हि मृोव घटस्तन्तुष्वेव पट इत्यादि दः फलस्य प्रसवे मस्यात अतो अनादित्वं वक्तव्यम् अनादित्वाच्चानन्तामिति भावः । एकानेकत्ववैधयेणापि धर्ममिविवेकायाह । एकस्यति । स धर्म एकस्य धर्मिणोऽनेकोपि दृष्ट इत्यर्थः । सूत्रतात्पर्यविषयं धर्माद धर्मिणो विवेकमु. पपायित्वा आदी धर्माणामेवान्योन्यं विवेक प्रतिपादयति । तत्रेति । तेष धर्मेषु मध्ये वर्तमानो धर्मी धर्मान्तरेभ्यो वर्तमानातिरिकधर्मभ्यः शान्ता. ध्यपदेश्यरूपेभ्या भियते विविच्यते वर्तमानत्वावर्तमानत्ववैधादिति शेषः । वर्तमान इत्यस्य विवरणं स्वव्यापारमनुभचिति । नन्वं किं धर्माणामन्योन्यमत्यन्तमेव भेदो न तु भेदाभेदी, नेत्याह । यदा विति। ग्रदा तु शान्ताव्यपदेश्यावस्थायां धर्मः सामान्येनाभिव्याविशेषाहित्येन For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ 20 योगवार्तिकम् 1 1 धर्मिणि अनुगतो विलीनो भवति तदा धर्मिस्वरूपमात्रतया अवस्थानात् धर्म्यविभागादिति यावत् । कोसौ धर्मः केन व्यापारेण भियेत प्रयोगिभिर्विविच्येत धर्मस्य तल्लक्षणस्य वानुपलम्भादतस्तदानीमविभागलक्षणाभेदेपि भवतीत्यर्थः । एतेन च भाष्यकृता ब्रह्माद्वैतमपि वेदान्तोक्तं व्याख्यातप्रायम् । प्रलये सर्ववस्तूनां परमात्मन्यविभागात् यथाकाशेऽभ्राणामिति । तथा च श्रुतिः । स यथा सर्वासामपां समुद्र एकायनमित्यादिना समष्टिजीवस्य प्रलयं प्रदर्श्यात्माद्वैतमाह । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदिति । इदानीं शान्तोदिता व्यपदेश्यशब्दार्थ व्याचष्टे । तत्र त्रय इति । तदिदं व्याख्याय तस्य पाठक्रमात् क्रमभ्रमं परिहर्तुमाह । ते चानागतस्येति । एवं वक्ष्यमाणाव्यपदेश्येपि पाठक्रमो नादर्त्तव्य इत्याह । वर्त्तमानस्यानन्तरा अतीता इति पाठक्रमः । कथं त्यज्यतइत्याशयेन पृच्छति । किमर्थमिति । उत्तरम् । पूर्वपश्चिमताया अभावादिति । पूर्वपश्चिमद्वारादित्यर्थः । तदेव विवृणोति । यथेति । नैवमतीतस्येति । वर्त्तमानेन सहेति शेषः । तथा चानागतावस्थायाः प्रागभाव. स्थानीयायां वर्त्तमानावस्यायां हेतुत्वादतीतावस्यानन्तरं वर्त्तमानावस्या न भवतीत्यर्थः । उदिताव्यपदेश्यरूपपाठक्रमत्यागेपीदमेव बीजमिति भावः । उपसंहरति । तस्मादिति । समनन्तरः पश्चिमो लक्षणभेद इति शेषः । तत्त्वतो ऽनागत एव वर्त्तमानस्य समनन्तरः पूर्वो भवतीत्यर्थः । एतेन सत्कार्यवादपि पूर्वाभिव्यक्तो घटादिर्न पुनरुत्पद्यतइति सिद्धान्तः स्मर्त्तव्यः । ननु अनागतवर्त्तमानयोः कार्यकारणभावएव किं प्रमाणमिति चेत्, शृणु । यातीतस्य पुनर्वर्त्तमानता स्यात् तर्ह्यनिर्मतिः स्यात् । विनष्टान्तःकरणाविद्याकर्मादीनां पुनरुद्भवेन मुक्तस्यापि संसारोदयसंभवात् । किं च यदातीतोपि घटः पुनर्वर्त्तमानः स्यात्तदा स एवायं घट इति कदाचित्प्रत्यभिज्ञायेत अते । येोग्यानुपलब्ध्या प्रतीतव्य क्त्यनुन्मज्जनं निर्णीयतदूति । अत्रानागतातीतावस्ययोः प्रागभावध्वंसरूपयेोः कार्योत्पादकानुत्पादकत्ववैधर्म्ययः चनात् अव्यक्तावस्थाया एवावान्तरभेदावनागतातीतते परस्पर विलक्षये इति मन्तव्यम् । नन्वेवमतीतस्य पुनरनुत्पादादतीतसत्त्वकल्पना व्यर्थेति चेत् For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । 1 न लेोकानतीतान्ददृशे स्वदेहदूत्यादिवाक्यशतसिद्धया गिप्रत्यतान्यथानुपपत्त्या तत्सिद्धेः विषयतत्सत्रिकर्षयोः प्रत्यक्ष हेतुत्वात् । न चातीतार्थस्मरयमेवास्त्विति वाच्यम् । पूर्वानुभूतस्यापि योगिना दर्शनात् । ये तु योगजधर्मस्यापि सत्रिकर्षत्वमिच्छन्ति तेषामप्यसत्पदार्थे सत्रिकर्षनुपपत्तिः प्रत्यक्षं प्रति सत्रिकर्तनानात्वेनाननुगमेन हेतुताग्रहानुपपत्तिश्च । ज्ञानादेर्विषयतादिरूपेोपि संबन्धो ऽसति न संभवति सतोरेव संबन्धदर्शनादिति । प्रत्यक्षादिषु संयोगादिरेव प्रत्यासत्तिः योगजधर्मेण वाधमंतमआदिप्रतिबन्धमात्रं क्रियतइति दिक् । शान्तोदितौ व्याख्यायाव्यपदेश्यं व्याख्यातुं पृच्छति । अथाव्यप्रदेश्याः कइति । ये व्यापारं करिष्यन्ति ते व्यपदेश्या इति वक्तुं न शक्यते अकरिष्यमाणव्यापारकस्यापि केवलानागतलक्षणस्य वस्तुनः स्वीकारादित्यतः प्रकारान्तरेणाव्यपदेश्यं लक्षयति । सर्वं सर्वात्मकमिति । सर्वात्मकं सर्वशक्तिकं, तथा च सर्वत्र परिणामिन्यवस्थिताः सर्वविकारजननशक्तय एवाव्यपद्रेश्या दूत्यर्थः । ननु वर्त्तमानातीतावस्ययोरनुभवस्मरणे प्रमाणे स्तः शक्त्याख्यायां त्वनागतावस्थायां किं प्रमाणं किं वा सर्वत्र सर्वशक्तिमत्व प्रमाणमित्याकाङ्गायामाह । यत्रोक्तमिति । अभिव्यक्तिरितीत्यन्तेनान्वयः। यत्र सर्वं सर्वशक्तिमदित्यत्रार्थे पूर्वाचार्यैरिदं वक्ष्यमाणं प्रमा 1 मुक्तमित्यर्थः । तत्रादो प्रत्यक्षस्यले शक्तिमनुमापयति । जलभूम्योरिति । स्थावरेषु रसादिभिः मधुरासुरभ्यसुरभिमृदुकठिनत्वादिभिर्यदनन्तरूपत्वं तज्जलपृथिव्याः परिणामनिमित्तकमित्यन्वयव्यतिरेकाभ्यां प्रत्यक्षतो दृष्टम् तो जलभूमी स्थावरात्मिके स्थावरशक्तिमत्यैा इति भावः । शक्तिं विनापि कार्यकरणे ऽतिप्रसङ्गात् तथा जङ्गमेषु यद्वैश्वरूप्यं स्थावराणां परिणामनिमित्तकं दृष्टं मनुष्यादीनां धान्यादिस्यावर कार्याणां धान्यादिविशेषैः रूपादिविशेषदर्शनात् । तथा स्थावराणां यद्वैश्वरूप्यं तज्जङ्गमानां परिणामनिमित्तकं दृष्टम् | गोदुग्धादिभिर्धन्यचम्पकादीनां स्थावराणां विचित्ररूपं रसादिदर्शनादित्यर्थः । श्वमादिदृष्टान्तैः सर्वेषु वस्तुषु सर्वविकारजननशक्तिः सिध्यतीत्याह । इत्येवमिति । यथा जलादिस्थावराद्यात्मकम् एवमन्यदपि सर्व विकारात्मकं तच्छक्तिमत् । ननु अतीतकार्ये शक्तिमत्त्वं नास्ति भाविव ३ For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ २०४ योगवार्तिकम् । स्तनामित्यत उक्तम् । जात्यनुच्छेदेनेति । यदाप्यतीतकार्यव्यक्तय उच्छिनास्त. थापि तज्जातीयसर्व यानुच्छे दादित्यर्थः । तथा च सर्वात्मकत्वं सर्वजातीयक्तिमत्त्वमेवात्र वितिमिति भावः । एतेनान्यद्रव्यस्य परिणामव्यक्तीना. मन्यत्राभावेपि न नियमभङ्गः तज्जातीयव्यत्यन्तरजननक्तिमत्त्वसंभवा. दिति । तदेतदुक्तं विष्णुपुराणे। यथा च पादपो मूलस्कन्धशाखादिसंयुतः । आदिबीजात्मभवति बीजान्यन्यानि बै सतः ॥ संभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रमाः। . तेपि तल्लक्षणद्रध्यकारणानुगता मुने । एवमव्याकृतात्पवं जायन्ते महदादयः । संभवन्ति सूरास्तेभ्यस्तेभ्यश्चाखिलजन्तवः ॥ इति। यदि च सर्वत्र सर्वसजातीयवस्तुजननशक्तिनं स्वीक्रियते तदा कथमेकस्मादेव चतुर्मुखशरीरादखिलदेवदानवनस्पश्वादिसमुद्भवः कथं वागस्त्यनाठराग्नेः समुद्रशोषणं कथं वा ब्रह्मविष्णुरुद्रपार्वतीशरीरादिषु विश्वरूपदर्शनम् । योगिनां च स्वशरीरमनसारमन्ता विभूतय उपपोरन, किंबहुना उपदेयान्त ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । येत भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । . ईतते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ इत्यादिवाक्यैः सर्वप्राणिशरीरे सर्वजातीयवस्तुसत्तावचनं शक्तिक. पतां विनाञ्जस्येनोपपोत । अर्जुनादिभिश्च शक्तिरूपेणावस्थितं भाविभीष्मपधादिकमेव कृष्णादिशरीरे कालात्मके दिव्यचक्षुषा दृष्टं योगिभिर. तोतानागतमिति । एतेन स वृदं सर्व भवति तस्मात्सर्वमभवदिति श्री: ब्रह्मविदः सर्वभावरूपा श्रुयुक्ता सिद्धिरुपपादिता। तथा जीवावाधावपि या महेश्वर्यशक्तिमत्त्वाज्जीवानामीश्वरत्वप्रतिपादकश्रुतिस्मृतय उपपत्राः । For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २०५ तथा तरते सत्या अनृतापिधानाः इति श्रुतिरपीति मन्तव्यम् । नन्वेषं सर्वत्र सर्वजातीयशक्त्यङ्गीकारे कथमेकदा न नानाविकारोयत्तिः कथं वा शिलाशकलादपि नारोत्तिरस्मदादिशरीराच्चतुर्मुखादिधत् संकल्पमात्रेण नाखिलप्राण्युत्पत्तिरित्याशङ्का परिहरति । देशकालेति । देशो भूलीकादिः कालः कलियुगादिराकार: संस्थानम् अवयवसंयोगविशेषः निमित्तम. धादिस्तैरप्रबन्धात् प्रतिबन्धात एकदा कारणेषु न विरुद्वानामात्मभूतशतीनामभित्तिर्वर्तमानलक्षण परिणाम इत्यर्थः । एतेन च प्रतिबन्धवचनेनान्या अपि उक्ताशङ्काः परिहत्ताः सहकारिविरहादित्यर्थ इयपि कश्चित् । सस्यापि प्रतिबन्धनिमित्तविलम्बे पर्यवसानं निमित्तमप्रयोजकं प्रकृतीनां घरणभेदस्तु ततः त्रिकवत्' इत्यागामिसूत्रे सर्वेषां निमित्तकारणानां स्वतन्त्रायाः प्रकृतेः परिणामेषु प्रतिबनिवर्तकतामात्रावगमादिति । अतः शिलाशकलाबाङ्करीत्पत्तिरवयवसंयोगविशेषस्याङ्कुरोत्पत्तिप्रतिबन्धकात्वात अस्मदादिशरीरावाखिलप्राण्युत्पत्तिरधर्मप्रतिबन्धात् । ब्रह्माण्डा. दिशक्तिमतश्च घटादेब्रह्माण्डादा त्पादनं विनैव प्रायशो नाशदर्शनात सा शक्तिः समुत्पन घटादिना सहैव नयति आधारनाशात् । कदाचिबहुषशरीरादीनां सर्पादिभाववत् परमेश्वरादिसंकल्पतो घटादीनामपि प्रकृत्यापरवशात् अव्यवस्थिताखिलपरिणामो भवत्येव । तथा चोक्तं लौकिकैरपि विषमण्यमृतं क्वचिद्भवेदमृतं या विषमीश्वरेच्छया। .. इति । एतेन तथाजानेन पुरुषार्थसमाश्या चित्तस्यान्सिकलयकाले अनागतदुःखपि शक्तिरूपं चित्तेन सहैव नात अतो हेयं दुःखमनागमिति सूत्रोक्तमनागतदुःखस्य हेयत्वमुपपत्रम् । एवं च सति विकाराणां क्वचिल्ल. तणमात्रमपि भवति अनागतातीततारूपमिति वक्तव्यम् । अन्यथानागतदुःखस्य हेयत्वानुपपतेः। परेषामनागतदुःखस्य हान हि सिद्धत्वान पुरुषार्थः । अस्मिंश्चानागतदुःखमभाविततया न घटेतेति । पदार्थान व्याख्याय समयं सूत्रार्थमाह । य एतेष्विति । अन्वयी सर्वधर्मान्वयी स्थिर इत्यर्थः । तथा चाभिव्यक्तानभिव्यक्तत्ववैधय॑ण धर्मधर्मिणविवेक इति सत्रतात्पयार्थः । For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ २०६ योगवार्तिकम् । तदेवमन्योन्यवैधादुर्मभ्योतिरिक्ततया धर्मी प्रसाधितः । इदानों तदन भ्युपगमे भाष्यफारो बाधकमप्याह । यस्य विति । धर्ममात्रमित्यनेनैव तणिकत्वमप्यायातम् । अनेकक्षणस्थायित्वे हि तणसंबन्धरूपधर्मवत्त्वमेव पदार्थमात्रस्य स्यादिति। धर्ममात्रमित्यस्य विवरणं निरन्वमिति, निर्धमिकमित्यर्थः । धर्मिनिराकरणादात्मा क्षणिकविज्ञानमित्यायातं तथा च प्रथमपादोक्तमेव दूषणमाह । तस्य भागाभाव इति । शेषं सुगमम् । नन्यस्तु धर्मी धर्मातिरिक्तः तथाप्येकस्य धर्मिण एक एव परिणामोस्तु एकस्य नानापरिणामाङ्गीकारे सहकारिभेदकल्पनागौरवादित्याशङ्कायामे. कस्य धर्मिणः परिणामभेदं साधयति । एकस्य धर्मिण आगामिसूत्रवत्यमाणपरिणामत्रसिद्धये । क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ एकस्य धर्मिणः परिणामनानात्वे क्रियाभेदो हेतुर्लिङ्गमित्यर्थः । आशङ्कापर्वकं सूत्रं व्याचष्टे । एकस्यति । भवतीति सिद्धान्त इति शेषः । हेतुत्वं प्रतिपादयितुमादी धर्मपरिणामविषये धर्मिणः क्रमं दर्शयति । चूर्णेति । एकैव मृत प्रथम चूर्णमृत्तिष्ठति ततः पिण्डमृद्भवति ततश्च घटमृ. दिति घटोत्पत्ती मृर्मिणः क्रमं प्रतिपादन घटलयेपि मृदः क्रममाह । कया. लमृत्कणमृदिति । चशब्देनान्यपरिणाविषयपि क्रमः समुच्चीयते सर्वत्र मृच्छब्दो मृर्मिण एकत्वप्रतिपादनार्थः । एकस्य सामान्यात्मकस्य मृद्ध मिणाऽनङ्गीकारे मृदित्यनुगतप्रत्ययो न स्यादिति भावः । ननु धर्माणामेव क्रमः पावापात्मा संभवति न तु धर्मिण इत्याशङ्कायां प्रकृतेः क्रम लतति । यो यस्येति । यस्य धर्मिणो धर्मान्तरस्य समनन्तरो यो धर्मः स एव तस्य धर्मिणः क्रम इत्यर्थः । तथा च मृदेकैव चूर्ण भूत्वा पश्चात् पिण्डो भवतीत्येकः क्रमः पश्चाच्च घट इत्यादिक्रमैर्मिण एव क्रमबहु. त्वमिति भावः । धर्माणां क्रमस्यवात्र विक्षितत्वे तु तेषां मनानात्वेप्ये. कस्य धर्मिणः परिणामबहुत्वं न सिध्यतीति भाष्यकाराशयः । परिणामत्रयेपि क्रममुदाहरति । पिण्डः प्रच्यवतइत्यादिना । नातीतस्यास्ति क्रम For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । इति । लक्षणात लक्षणान्तरप्राप्तिरूपः क्रमो नातीतस्येत्यर्थः । धर्मपरिणामवावस्थापरिणामे प्रतिक्षणक्रमो न प्रत्यक्षीक्रियतइति तमनुमानेन साधयति । घटस्याभिनवस्येति । प्रान्तेति शेषः । सा चेति । सा च पुराणता क्षणपरम्परानुपातिना प्रतिक्षयां भिचेन स्वरूपसत्ताक्रमसमूहेनैवाभिव्यज्यमाना भवन्ती चरमावस्यायां स्फुटप्रत्यक्षगोचरतामेति । अतः पुराणताभिव्यक्तिहेतुतया प्रतिक्षणमवस्य । परिणामेोनुमीयतइति शेषः । प्रतिक्षणपरिणामतो यत्सिध्यति तदाह । धर्मलक्षणाभ्यामिति । विशिष्टोऽतिशयितः । धर्मलक्षणपरिणामयेाः प्रतिक्षणमनुत्पादादवस्यापरिणामस्य च प्रतिक्षणमुत्पादादित्यर्थः । तथा चोक्तं मनुना घोरेस्मिन्हंत संसारे नित्यं संसारपायिनि । इति । स्मृत्यन्तरेषु च । नित्यदा ङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्य वेगेन सूक्ष्मत्वात्तत्र दृश्यते ॥ इत्यादि च । पुराणे चात एव चतुर्विधः प्रलय उक्तः । नित्य नैमित्तिकश्चेति प्राकृतात्यन्तिकौ तथा । 1 इति । नित्यः प्रतिक्षणं जायमानः । एतेन स्वप्नमायादिदृष्टान्ता अपि प्रपञ्चस्य क्षणभङ्गरत्वेनैव श्रुतिस्मृतिष्वभिप्रेता इति सूत्रतात्पर्यार्थमाह । तत इति । प्रतिलब्धस्वरूपाः प्राप्तसंभवा इतरथा तु नेत्यर्थः । ननु धर्मपि घटादेः कपालादिधर्मत्वात् कथं धर्मधर्मणेोर्भेद इति तत्राह । धर्मेपीति । तथा च यो यस्य धर्मी स तस्माद्विन इत्येव नियम इत्यर्थः । नन्वेवं धर्मधर्मलक्षणानां परिणामभेदे कथमेकस्याः प्रकृतेः सर्वे परिणामा इति श्रूयते ‘इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणीं त्यादिस्मृतिषु तत्राह । यदा विति । यदा तु परमार्थधर्मणि प्रधानेऽभेदोपचारेण निमित्तेन सर्वोपि धर्मः स एवाभिधीयते तदायं क्रम एकत्वेन एकनिष्ठ त्वेनैव प्रतीयतदूत्यर्थः । परमार्थधर्मत्वं च साक्षात्परम्परया सर्वविकाराश्रयत्वं २०७ For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ २०६ वार्तिकम् । तच्चप्रधान यैवास्तीत्यन्ये । अपारमार्थिकधर्मिण आपेक्षिकत्वात् । यच्चा परिणामिनां सत्यत्वं यथा वा ब्रह्ममीमांसायां जीवानामात्मत्वमपार मार्थिक तयोरपि शशशृहदेहाव्यापेक्षिकत्वादिति भावः 1 शत्र प्रधानस्यैव पारमार्थिकधर्मकत्वं वदद्भिः भाष्यकारैः परमात्मन एव निरतिशयसतो नापेक्षिका त्मनश्च पारमार्थिकसत्त्वं पारमार्थिकात्मत्वं श्रुतिस्मृतिसिद्धमनुमतं न्यायसाम्यादिति ध्येयम् । तथा ऽभेदोपचारवचनात् धर्मधर्मिणोर्भेद एव पारमार्थिकः । अविभागमात्रं त्वभेद इत्यप्युक्त. मिति । तडित्यं सूत्रगणेन प्रपञ्चः प्रकृतिपरिणाम इति सिद्धान्तितम् । तत्र चारम्भवादिभिः सहास्माकं धर्मधर्म्यभेदसत्कार्ययोरेव विरोधो न तु -प्रपञ्चस्याचेतन सूक्ष्मद्रव्योपादानकत्वेपि तैरभेदप्रत्ययनियामकस्याविभागलक्षणस्वरूपस्यानङ्गीकारात् प्रागभावध्वंसयेोरङ्गीकाराच्च । ये तु प्रप अवस्य ब्रह्मविवर्त्ततावादिनस्तैः सह च नास्माकं विरोधलेशोपि वर्त्तते । मायापरिणामस्य प्रपञ्चस्य परमात्मन्यतात्विकताया अस्माभिरपीष्टत्वात् । 'इन्द्रो मायाभिः पुरुरूप ईयते । बहुरूप इवाभाति मायया बहुरूपया । रममाणा गुणेष्वन्या ममाहमितिबध्यते ॥ इत्यादिश्रुतिस्मृतिषु मायाविकारस्यैव परमात्मन्यध्यारो पावगमात् । शुक्ती बुद्धिपरिणामरजतारोपवत् बध्यतइति अंशत इत्यर्थः । यदि व मायायामपि विवर्त्तत्वं प्रपञ्चस्य कश्चिद्वदेत् तदपि परमार्थभिप्रायेणेष्यत• एवास्माभिः मायापेक्षया तत्कार्याणामनित्यत्वेन तामपेक्ष्य मिथ्यात्वात् वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यमित्यादिश्रोतदृष्टान्तैरेषमेव सिध्येदिति । तदेवं चितपरिणाम प्रसङ्गेन सर्ववस्तूनां भूतेन्द्रियशब्दे पलचितानां त्रिविधः परिणामः सूत्रकारेण प्रतिपादितः । तत्र सूत्रकार श्चित्तस्य निरोधव्युत्यानसंस्काररूपावेव परिणाम प्रतिपादिते । न सर्क इति न्यूनता तस्याः परिहाराय परिणामात्मकात् चित्तधर्मानशेषतः प्रकरणा समावसरे दर्शयति । चित्तस्य द्वय इति । परिदृष्टापरिदृष्टाः प्रत्यक्षाप्रत्य For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २०९ ताः। प्रत्ययात्मका इति। प्रत्ययो वृत्तिपरिणामविशेषो यः सातिणि प्रतिबिम्बाधानतमः स च ज्ञानेच्छाकृतिसुखदुःखादिमान प्रदीपशिखावद् द्रव्यरूपः परिणामविशेषः तदात्मकाः तद्रपा इत्यर्थः । वस्तुमात्रेति । परमाणुतद्रपवत् प्रतिबिम्बाधानाक्षमतया साक्षिण्याभासमाना इत्यर्थः । ते चापरिदृष्टाः । अनुमानेति । अनुमानेन साधिता वस्तुमात्रतया सत्ता येषां समामामित्यर्थः । सप्त दर्शति । निरोधेति । निरोधो वृत्तिनिरोधः संस्कार. जनकत्वेन निवृत्तियत्नवद्वावरूपोनुमीयते इति प्रागेवोक्तम् । धर्मश्चादृष्टसामान्यं भोगवैचित्र्यादनमीयते संस्कारश्च स्मृतिहेतुतयानुमीयते परिणामश्चित्तस्योपचयापचयादिवेत्त्युत्कर्षापकर्षादिरनुमीयते । एतच्च छान्दोग्ये स्पष्टम् अत्रमयं हि सोम्य मन' इत्यत्र । जीवनं प्राणनादिरूपव्यापारविशेषः सुषुप्तापि श्वासप्रश्वासाभ्यामनुमीयते चेष्टा चित्तस्य संचारः स च जायत्स्वप्नसुषुप्यादिहेतुभ्यां चित्तस्य चक्षुरादिदेशसंयोगवियोगाभ्यामनुमी. यते । यद्यपि चित्तस्य विभुत्वं तथापि बाह्मसत्त्वायपष्टम्भेनापचयापचयवच्छ्रोत्रस्यैवोपाधिकी क्रियाप्यस्तीति भावः । शक्तिः ध्यानादिसामयं तच्च तत्कार्यणानुमीयते । यद्यपि कार्यजननशक्तिः सर्वपरिणामिष्वनुमेयैव भवति तथापि चित्तस्याखिलधर्मप्रसङ्केन चित्तधिकृत्योक्ता । पादसमाप्तिपर्यन्ता. नि संयमसिदिसूत्राण्यवतारयति । अतो योगिन इति । ज्ञानसाधनानि योगाङ्गानि विस्तरेण व्याख्यातानि योगकालीनावस्याश्च चित्तस्य परिणामरूपा योगनिष्पत्त्यादयवधारणाय दर्शिताः । अतः परं बुभुत्सितानां योगिर्भािर्जज्ञासितानामानां साक्षात्काराय यमादिसाधनसंपत्रस्य योगिनः संयमविषय उपक्षिप्यते । उभयत्र संयमायथा सिद्धिर्भवति तत्सर्व विशिष्य प्रदर्श्यते पादसमाप्तिपर्यन्तमित्यर्थः । अत्र बुभुत्सितार्थप्रतिपत्तय. इति वचनात् तत्तद्विभूतिकामैरेव ते संयमाः कर्तव्याः केवलमुमुक्षुभिस्तु सत्त्वपुरुषान्यतामात्रसंयमः कर्त्तव्यः परवैराग्यायोति सूचितम् । एताश्च विभूतयः संयमसिद्धिसूचिका अपि जेयाः । परिणामवयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ १४ For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ २१० 'योगवार्तिकम् । अस्य र्मिणो ऽयं धर्मपरिणामस्तस्य च अयं लक्षणपरिणामः लक्षणस्य चायं नवपुराणादयवस्थापरिणाम इत्येवमनुक्षणं यत्र कुन चिदर्थ संयमात्तत्साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेषु अतीतानागत. ज्ञानं संकल्पमात्रेण प्रणिधानलेशादेव भवतीत्यर्थः । अन्यविषयकसंयमात प्रििनयतपदार्थान्तरसातात्कारश्च योगजधर्मबलावतीति शास्त्रप्रामाएयादवधार्यते धर्मविशेषात्स्वर्गविशेषवत् तपोजयसिद्धिवत् भुवनज्ञानं सूर्य संयमादिति वक्ष्यमाणसिद्धिवच्च । कश्चित्तु समानविषयत्वानुरोधात संयमविषययोरेवातीतानागतयाः साक्षात्कारो भवतीत्यर्थ इत्याह । तत्र । हि तत्संयमात्तज्ञानमित्येव सामान्यतः सूत्रं युज्यत संयमस्य स्ववि. षयगोचरसाक्षात्कारजनकत्वनियमात् । अपि च परिणामत्रयं साक्षात्रिय. माणं तेष्वतीतानागतज्ञानं संपादयतीति भाष्ये पोनरुक्त्यमपि स्यादिति। भाष्ये तेविति । धर्मलक्षणावस्यापरिणामेषु सर्ववस्तुसाधारणेष्वित्यर्थः । शेषं सुगमम् । संयमान्तरस्य सिद्धान्तरमाह । शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभाग संयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ _गौरित्यादिः शब्दो गोरित्यादिरों गौरित्यादिः प्रत्ययः तेषां वयमाणं संकेतरूपादध्यासात्संकरो विवेकायहणं भवति । वस्तुतस्तु तेषां भेदोस्ति अतस्तेषां प्रविभागे भेदे संयमात्साक्षात्कृते सति सर्वभूतानां रुतानि ज्ञायन्ते । अयं काकादिरिममर्थमेवं प्रतीत्यानेन शब्देन कथयतीत्ये. वमित्यर्थः । यद्यपि साक्षात्कृते सतीति सूत्रे नास्ति तथापि संस्कारसा. तात्करणादित्युत्तरसूत्रेण साक्षात्कारपर्यन्तस्यैव संयमस्य सिद्धिकथनात्स. र्वत्र सूत्रे संयमस्य साक्षात्कारद्वारकत्वं व्याख्येयम् । अत एव भाष्यकारोप्यनेकसत्रे दृगदर्शनार्थसाक्षात्कारपर्यन्ततां संयमस्य व्याख्यास्यति । त्रिविधेरैव शब्दैरर्थप्रत्ययणैस्तेषां शब्दानामन्योन्यं च संकर दर्शयितुं शब्दानामेवादौ त्रैविध्यं दर्शयति भाष्यकारः । तत्र वागिति । तत्र शब्दमध्ये * तत्रेति पा०२। For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २११ वागिन्द्रियं वर्णेष्वेव प्रयोजनवत् शब्देषु मध्ये वागिन्द्रियजन्यः शब्दो वर्ण एव न तु शृङ्गादि शब्दो नापि वाचकं पदमित्यर्थः । उरादिषत्पा. मानः शब्दो वर्गाः। अष्टा स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिहामूलं च दन्ताश्च नासिकौष्टी च तालु च ॥ ति स्मरणात, वागिन्द्रियस्य च शरीराढहिर्वत्तिनास्ति अतो न त्रयाह्मवत्यमाणशब्दो नापि तदनन्तरं श्रोतृदियाहो वाचकशब्दो वागिन्द्रियकार्यः श्रोतृश्रोत्रदेशे वक्तवागिन्द्रियासंबन्धेन त्रयाझशब्दोत्पादकत्वासंभवात् इति । वाििन्द्रयजन्याच्छब्दाच्छब्दान्तरमाह । श्रोत्रं चेति। निनाम वागिन्द्रियशङ्कादिवभिहतस्योदानवायाः परिणाम. भेदः येन परिणामेनोदानवायुर्वक्तदेहादुत्थाय शब्दधारां जनयन श्रोतृश्रोत्रं प्राप्नोति तस्य ध्यानः परिणामभूतं वर्णवर्णसाधारणं नादाख्यं शब्दसामा. न्यमेव श्रोत्रस्य विषयः न तु ध्वन्यपरिणामभूतं वाचकं पदमित्यर्थः। स च शब्दो वर्णजातीयत्वेन वर्ण इत्युच्यते । तृतीयं शब्दमाह । पदं पुननीदानुसंहारबुद्धिनिग्राममिति । यथाप्रतीतिसिद्धान्नादाख्यान गकारादिवणान प्रत्येकं गृहीत्वानु पवादया बुद्धिः संहति एकत्वमापादयति गौरित्येकं पदमिति तया बुया निर्याम वर्णभ्योतिरिक्तमखण्डमेकदैवोत्पदयमानं वत्यमाणं स्फोटाख्यमिति शेषः । तथा चायं तृतीयः शब्दान्तःकरणस्यैव याह्य इत्यर्थः । तस्य हि पदस्य श्रीत्रयाह्मत्वे अनुसंहारबुडेरन्तःकरणनिष्ठायाः वैयधिकरण्येन हेतुत्वं स्यात् तच्चायुक्तं, सामानाधिकरण्यस्य प्रत्या. सत्तितायां लाघवात्। न चानुसंहारबुद्धिरपि श्रोत्रादेरेवासित्वति वाच्यम् । असंभवात् । वर्णानां होक्यापादनमानुप_क्यात सा चानुपूर्वी गकारोत्तरौकारादिरूपिणी नानेकवर्णपदेषु श्रोत्रेण यहीतुं शक्यते । आशुविनाशितया वर्णानां मेलनाभावात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतोनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वमेवोचितम् । अतः स्मृतानां वर्णानां मनसैवानुपूर्वी ग्रहीतुं शक्यतइति भावः । ननु स्फोटाख्यः शब्दः कीदृशः किंकारणकः किंप्रमाणक इति । अत्रोच्यते । यथा बीजाङ्करादानेकावस्था For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ २१२ योगवार्तिकम् । वृतधर्मी क्रमिकाभ्यस्ताभ्योतिरिक्तः पल्लवादिरूपाशेषावस्यया व्यज्यते अय. मामवतो न वृतान्तरमेवंरूपेण स च बीजादिभ्यो भिन्नाभित्रः भेदाभेद. योरनुभवात् तथैव गकारौकारादानेकावस्यो गौरित्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकारादयवस्थाभ्योतिरिक्त आनुपर्वीविशेषविशिष्टया विसर्ज. नीयादिरूपचरमावस्यया व्यज्यते इदं गोरिति पदं न तु गौर इतीत्यादि. रूपेण, तच्च स्फोटपदं गकारादिवत्तेभ्यो भिन्नाभिन्नं भेदाभेदयोरनुभवात् । स च पदाख्यः शब्दोऽर्थस्फुटीकरणात स्फोट इत्युच्यते स्फोटशब्दस्य च कारणम् एकप्रयनजन्या ध्वनिविशेषः प्रयनभेदेनेोच्चारणे व्यवधाने सत्ये. कपदव्यवहाराभावात् । गौरित्येकपमिति व्यवहारस्तु स्फोटे प्रमाणं वर्णानामनेकत्वेन तैरेकत्त्वव्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येकवणादनुत्पद्ममानस्यार्थप्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वीविशिष्टसमूहस्यैकत्वादेकत्वव्यवहारः तेनैव रूपेणार्थप्रत्ययहेतुत्वं च स्वीनियते हि संयोगविशेषाच्छिचावयवसमहादेवैकत्वव्यवहारजलायाहरणयोरुपपत्त्या घटादावविमानोच्छेदप्रसङ्गः युक्तिसाम्यात् । नन्वेवं युक्तिसाम्याद्वाक्यमपि स्फोटरूपम् एकैकं स्यात् इति चेत् । बाधका. भावे सतीष्टत्वादिति दिक् । भाष्यकारस्तु संक्षेपतो वर्णानां पदत्वं निराकरोति । वा एकति । अनेकवर्णा एकसमयस्थित्यनहत्वात परस्पर निरनुग्रहात्मानोसंबढस्वभावा अतस्ते पदमसंस्पृश्य पदत्वमप्राप्य अत एवार्थमनुपस्याप्याविर्भूयैव क्षणात्तिराभूताश्चेतिकृत्वा प्रत्येकमपदस्व. रूपा विवेकिभिरुच्यन्तइत्यर्थः । अत्र स्वरूपग्रहणादवस्थावस्यावतारभेदेन वर्णानां पदत्वं न निराकृतम् । ननु यदि वर्णाः पदस्वरूपा न भवन्ति हि कमियन्तो वर्णाः क्रमविशेषावच्छिन्ना अस्यार्थस्य वाचका इति लोकैः संकेत्यन्ते इत्याशङ्का परिहरति । वर्णः पुनरित्यादिना संकेत्यतइति पर्यन्ते. नेत्येकवाक्येन । अयमर्थः । यद्यपि वर्णाः पदात भिन्नास्तथापि अवस्थावस्था. वतोरभेदस्यापि सत्त्वादेकैकोपि वर्णः पदात्मा पदाभित्रो भवति बीजा. पुरादिरिव वृक्षाभित्रो ऽत एव पदरूपेण सर्वपदार्थाभिधानयोग्यतासंपवः । अत्र हेतुमाह। सहकारीति । यदभावे सहकारिणि यानि वान्त. - For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । राणि तत्प्रतियोगित्वात् तत्संबन्धित्वात् अनन्तपदरूपतामिवाप भवति । इवशब्दोत्र वैश्वरूप्ययोग्यतामात्रप्रतिपादनार्थः । वैश्वरूप्यप्रकारमाह । पूर्वो। गकारः उत्तरेणोरिति वर्णद्वयेन गण इत्यादिपदात् व्यावर्त्यते उत्तरश्च विसर्जनीयः पूर्वेण गौरिति वर्णद्वयेन गैर इत्यादिपदेभ्यो व्यावर्त्य विशेषे गौरिति स्फोटपदे ऽखण्डे तादात्म्येनावस्थापितो भवति इति हेतो| रेवंरूपा बहवो वर्ण: क्रमानुरोधिन आनुपूर्वीविशेष सापेक्षः पदाभेदतोसंकेतेनार्वाच्छत्रा नियमिता सर्वाभिधानसमर्थ। अपि इयन्त एताभूत्वा वत्संख्यका एते गकारादयो गाव * मेवोपस्या पर्यान्त इत्यतस्तु तेन प्रकारेण वर्णमुखेन तत्पदमेवाविवेकतः संकेत्यतइत्यन्वयः । तत्र हेतुवाच्यस्य वाचकमिति पदमेव हि वाच्यस्य वाचक्रमुपस्थापकम् अन्यस्यान्यरूपेण संकेते हेतुरेतेषामित्यादि निर्भास इत्यन्तम् । यः पदाख्यो बुद्धिमात्रयाझः स्फोट एतेषां वर्णानाम् अर्थसंकेतेनाव च्छित्रानां तथा समाप्तो ध्वनिजन्यः क्रमप्रानुपूर्वीविशेषो येषां तादृशानाम् एकोऽभित्र इति पदस्य स्वरूपाख्यानम् । समाप्तो वाक्यार्थः । अयं भावः । यथा संयुक्तं कपालद्वयं जलाहरणहेतुरित्यविवेकतो बालकेभ्य उपदिश्यते पटादिभ्यो घटस्य व्यावर्त्तकान्तरासंभवात् । ततश्च बालकः कपालाविवेकेन घटस्यैव जलाहरहेतुत्वं गृहाति एवमेव स्फोटान्तरव्यावर्त्तनाय वर्णविवेकेनैव स्फोटे संकेतोपदेशः संकेतग्रहश्च भवतीति न वर्णेषु संकेतानुपपत्तिरिति । त्रिविधं शब्दं प्रदर्श्यदानीं तेषां मध्यात्संकेतकारणं । प्रतिपादयति । तदेकमिति । प्रतीयतइत्यनेनान्वयः । श्रयमर्थः । यद्यपि तत्पदं स्फोटाख्यम् एकमेव न तु वर्णवदनेकम् एकत्वे प्रमाणमेकबुद्धिविषयमिति तथा वक्तु· रेकेनैव प्रयत्नेन ध्वन्यादिद्वारोत्पादितं वर्णस्तु प्रयत्रभेदेनाप्युत्पदान्ते तथा अभागं निरंशं वर्णव्यूहस्तु वनवत् सांशः तथाऽक्रमम् एकदैवात्पद्यमानं न तु वर्णवत् क्रमेण श्रत एभिर्हेतुभिर्वर्णभिन्नं किंच बौद्धं बुद्धिमात्रग्राह्यं तथान्त्यवर्णस्य प्रत्ययरूपव्यापारेणाभिव्यक्तं वर्णस्तु नैवं तथापि परप्रतिपिपा दयिषया वक्तृभिरभिधीयमानैः श्रोतृभिश्च श्रूयमाणैर्वर्णैरेवंरूपैः सिद्धवत्प* गामिति तूचितम् । रा० शा० । + श्रध्यासं सकारणमिति पा० २ । For Personal & Private Use Only २१३ Page #228 -------------------------------------------------------------------------- ________________ २१४ योगवार्तिकम् । रमार्थवदन्योन्यसंप्रतिपत्त्या संवादेन प्रतीयते व्यवहीयते । न तु वर्णेभ्यो. न्येन रूपेण, तत्र हेतुरनादिवाव्यवहारवासनावशीकृतया लौकिकबुद्धोति। अनाभिधीयमानैरित्यनेन वागिन्द्रियविषयवाविवेकः पदस्योति । अयमा. णैरित्यनेन त्रिविषयकशब्दाविवेकः पदस्यति बोध्यम् । तदेव त्रिविधश. ब्दानामन्योन्याध्यासात्संकरो दर्शितः । इदानी त्रिविधशब्देनार्थप्रत्यययो. रध्यासं प्रतिपादयितुं शाब्दव्यवहारस्य संकेतयहमूलकत्वमाह । तस्येति । तस्य पदस्य विभागो विषयव्यवस्था संकेतयहादेव भवति । प्रविभागमेवाह । एतावतामिति । एतावतां वर्णानाम् एवंजातीयक एवमानुपूर्वीको ऽनुसंहारो मिलनमतस्यार्थस्य वाचक उपस्थापक इत्येवंरूपोविभाग इत्यर्थः । एकस्यार्थस्योति पाठे ऽर्थविशेषस्येत्यर्थः । संकेतशब्दार्थमाह । संकेतस्त्विति । अध्यासः संकेतकराहायर्यारोपः । आरोपिताभेद इति यावत् । तस्यैव च ज्ञानं पदार्थोपस्यापकं तत्राधुनिकनामादिकल्पनाव्या. वर्तनाय स्मृत्यात्मक इति विषयविषयिणारभेदात् पाणिन्यादिस्मृत इत्यर्थः । न च कल्पिताभेदस्यासतः कथं संकेतत्वमिति वाच्यम् । असतख्यात्यनभ्युपगमेनान्यत्र सत एवाभेदस्यान्यत्र कल्पनादिति । अध्यासस्य संकेतत्वे प्रमाणमाह । यो यं शब्द इत्यादिना भवतीत्यन्तेन । ओमित्येकाक्षरं ब्रह्मेत्यादिः शास्त्रेषु कम्बुग्रीवादिमान घट इत्यादिली के च पदपदार्थयोरभे. दारोप एव संकेतो दृश्यते इत्यर्थः । ओमित्यादिशब्दवाच्यत्वलक्षणायां प्रमाणाभावादिति । अत एव कोशेषु अमरा निर्जरा देवा इत्यादिना शब्दा. र्थयोरारोप्यमाणाभेद एव संकेतो दृश्यतति । अत एवैतेनानादाभेदारो।। पेणागमिनो मन्त्रार्थयोरभेदोपासनामुपदिन्ति । मीमांसकाश्च मन्त्रमयों देवतामाहुः । या तु अस्माच्छब्दादयमों बोद्धव्य इतीश्वरेच्छाविषयत्वं । शक्तिरिति तन्त्रान्तरे लक्षणा सा ऽप्रामाणिकी लक्षादसाधारणी च।। अपि चेश्वरमजानतोपि शब्दार्थप्रत्ययो दृश्यते तथा पदपदार्थयोरभेदेन । संकेतोपि न युज्यतेत्यादिदोषो बोध्यः । इदानीमुक्तसंकेतबुद्धिनिमित्तकः । त्रयाणां संकेत इत्याह । एवमेतइति । एवं संकेतबुद्धेः कारणात् एते त्रिविधाः शब्दा अर्थप्रत्ययौ च संकीर्णावविविक्ता च तत्र संकेतयह एव For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २१५ शब्दार्थयोरितरेतराध्याप्तः शब्दार्थयोस्तु प्रत्ययेन सहकाकारत्वादन्योध्यासः प्रसिद्ध एवेति भावः । संकराकारमाह । गौरिति । य इति । स एव शब्दादीनां तत्त्वज्ञो नान्य इत्यर्थः । वर्णध्वनिपदानामन्योन्य संकरवदिदानी पदवाक्ययास्तदर्थयोश्च संकरेणापि शब्दार्थप्रत्ययानां संकरं दर्शयति । सर्वपदेविति । वाक्यशक्तिः पदार्थान्तरसहकारेण वाक्यभवनशक्तिः । तथा च वृक्ष इत्यादिपदानां वृक्षास्ति वृतश्चलति वृक्षश्छियतइत्यादिवाक्यैः संकरोऽविवेक इति भावः । पदेषु वाक्यशक्तिमुदाहरति । वृक्ष इत्युक्तइति । वृक्ष इत्यु के सत्याकालापरणार्थं योग्यतादिवशादस्तीति शब्दो गम्यते ऽध्याहियतइत्यर्थः । तथा च पदे वाक्यसंकर इति भावः। ननु शब्दाध्याहारो न संभवति एकस्मिन्नेवार्थ शब्दानामानन्त्यात् शब्दवि. शेषानुमापकलिङ्गादानुपस्थितरिति चेत्, न । स्वेच्छया स्वयं कल्पितेन केनाप्याकासापूरकशब्देन वक्तृतात्पर्यविषयार्थबोधसंभवात् । अर्थविशेषानुमाने तु योग्यताकाहातात्पर्यादिकमेव लिङ्गमस्ति, एतदेवाह । न सत्तामिति । योग्यताप्रदर्शनेनाकाडातात्पर्यादयोप्युपलक्षिताः केवलयो. ग्यताया अर्थान्तरसाधारण्यादिति । उदाहरणान्तरमाह। तथा नहीति । आक्षेपोनुमानम् । नन्वेवं कारवाचक्रपदानां कुत्रापि प्रयोगो न स्यादि. त्यत्राह । नियमार्थ इति । योग्यतादिभिः सर्वत्रार्थविशेषानुमान न संभवति अतः कारकाणां सामान्यतो ऽनुमितानामपि नियमार्थः कारकान्तरव्यावृत्त्यर्थश्चैत्राग्निना भर्जनमित्यादिपदैश्चैत्राग्निभर्जनानां क. करणकर्मणामनुवाद इत्यर्थः । इदानीमध्याहारं विनापि पदवाक्ययोः संकरमभेदनिमित्तकं दर्शयति । दृष्टश्चेति । छन्दोधीत इति वाक्य. स्यार्थ श्रोत्रिय इति पदस्य तथा प्राणान् धारयतीतिवाक्यस्यार्थ जीवती तिपदस्य च वचनमित्यर्थः । जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः त्रिय उच्यते ॥ इतिस्मृतेः । जीवबलप्राणधारणयोरित्यनुशासनाचेति । ननु यदि वाक्यार्थप्रतिपत्तिः पदादपि भवति तर्हि गुरुतरस्य छन्दोधीतइति वा. For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ २१६ योगवार्तिकम् । क्यस्य वचनं कदापि न स्यादित्याशङ्कायामाह । तत्र वाश्यति । अत एव पदवाश्ययोः सांकात संशयस्यले पदं वाक्येन विवरणीमिति। प्रसङ्गादाह । तत इति । यतो वाक्यापि पदरचना भवति अतः संदेहस्थले पदमंशभेदैः वाक्येन विवरणीयमित्यर्थः । अव्याकरणे अर्थाप्रत्ययाद्वाक्यव्यवहरणमेव व्यर्थ स्यादित्याह । अन्यथेति । भवतीति प्रयुक्त नामाख्यातयोः सारूप्या इवति घटो भवति भितां देहीत्यर्थयसंदेहे ऽनव. धारितं पदं कथं किमर्थ क्रियायां कारके वा व्याक्रियेत श्रोतुरर्थप्रत्ययासं. भवात् । एवमश्व इति प्रयुक्त श्वास * मका(ोटको वेति संशयो नामा. ख्यातसारूप्यात्। तथा ऽजापय इति प्रयुक्त छाग्याः पयः विदन शत्रन । पराभावितवान्वेत्यर्थसंशया नामाख्यातसारूप्याद् इत्यर्थः । तदेवं शब्दार्थप्रत्ययानां संकरं प्रदर्घ्यदानों प्रविभागं दर्शयति । तेषामित्यादिना । तत्रादौ शब्दभेदेप्यर्थप्रत्यययोरभेदेन शब्दार्थयार्भेदं दर्शयति । खेतत इत्यादिना प्रत्ययश्चेत्यन्तेन । क्रिया साध्यरूपोर्थी यस्य स क्रियार्थः। श्वेतत. इति शब्दः तथाकारकः सिद्धरूपोर्थी यस्य स कारकार्थः श्वेत इति शब्द एतौ शब्दो भिन्ना एतयोरर्थस्तु क्रियाकारकरूप एक एव श्वेतगुणमात्रः । एवं प्रत्ययोपि । क्रियाकारकात्मकगुणाकारत्वे प्रमाणं पृच्छति । | कस्मादिति । उत्तरम् । सायमित्यभिसंबन्धादिति । श्वेतनं या क्रिया सोयं श्वेतरूपः कारको गुणो यश्च खेततइत्यस्मात् श्वेताकारप्रत्ययः सोयं श्वेत इत्यस्मादपि श्वेताकारः प्रत्यय इत्यभेदप्रत्यभिज्ञानादित्यर्थः । कथं तहभेदेन शब्दार्थयोः संकेत इति तत्राह । एकाकार इति । एकाकार आरोपरूपः प्रत्यय एव संकेत आरोपिताभेद एव संकेतो न तु पारमार्थिका. भेदरूप इत्यर्थः । ननु शब्दार्थयोरभेदप्रत्ययेन प्रत्यभिजैव कथं न बाध्यते तत्राह । यस्त्विति । यस्तु श्वेतार्थः शब्दप्रत्यययोर्विषयत्वात् स्वाभिः ___ + द्विषच्छनिति पा० २ । • गमनमिति तु पाठ उचितः शिवधातोर्गत्यर्थतया घासमकार्षारित्यर्थप्रदर्शनासंभवात् । श्वसधातोर्लङि लुङिवा अश्वसः अश्वसीरित्यस्यापत्तेः। मलोक्तपाठस्तु श्रागमशास्त्रस्यानित्यतया अश्वासमिति प्रकारप्रश्लेषेण वा कथं चित् योज्य ति रा० शा० For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २१७ शब्दादिव्यावृत्ताभिरवस्थाभिर्नवपुराणादिभिर्वि क्रियमाणत्वाच्च न शब्द. प्रत्यययोः सहगतो न कालतः सहचरो वैयधिकरण्यादित्यर्थः । एवं देशतो न सहचरो यतः शब्द आकाशे प्रत्ययो बुद्धावर्थस्तु श्वेतगुणादिः प्रासादादिविति भावः । एवमिति । एवं शब्दोपि स्वावस्थाभिः विक्रिय. माणे। नापि अर्थबुयोः सहचर एवं प्रत्ययोपीत्यर्थः । उपसंहरति । इत्य. न्यथेति । सूत्रार्थमुपसंहति। एवं तत्प्रविभागेति । एवं मनुष्विषये शब्दार्थप्रत्ययेषु प्रविभागसंयमात् साक्षात्कारपर्यन्तात्सर्वभूतानां स्तं तदर्थप्र. त्ययं च योगी जानाति योगजधर्मस्याचिन्त्यक्तित्वात् धर्माणां स्वसदृशफलदानस्यार्गिकत्वाच्चेत्यर्थः । अस्मदादीनां च शब्दार्थप्रत्ययभेदसाक्षाकारे सत्यपि तस्य साक्षात्कारस्य संयमाजन्यत्वाच सर्वभूतस्तज्ञानं भवति संयमस्यैव हीयं सिद्धिरिति । एवमुत्तरसूत्रेष्वपि यथास्थलमिदमेव समाधानम्। संस्कारसाक्षात्करणात पूर्वजातिज्ञानम् ॥ १८ ॥ संस्कारसंयमेनेति सूत्रस्यादौ पूरणीयं संयमसिद्धिप्रकरणत्वात् । अत्र जानसंस्कारवद्रागादिवासना धर्माधर्मावपि याद्यावित्याह । द्वय. इति । अमी सूत्रोक्ताः । स्मृतिज्ञानविशेषः क्लेशोत्र रागादिरेव अविदयास्मितयोः स्मृतिमध्यप्रवेशात् । न चाविद्यात एव रागादिसंभवे तत्संस्कारे प्रमाणं नास्तीति वाच्यम् । अविनासायपि कस्य चिद्वग्धएव प्रीतिर्न दधि कस्य चिद्वैपरीमित्यत्र वासनां विना नियामकान्तराभावेन तत्सिद्दुः । तेषां दृष्टान्तेनाप्रत्यक्षत्वमनात्मधर्मत्वं चाह । तइति । अभिसंस्कृता उपचिताः परिणामादिजीवनान्तचित्तधर्मवत्र सातिभास्याः। चित्तधर्माश्चानात्मधर्मा इत्यर्थः । एतेन धादयः प्रलयेपि चित्तएव तिष्ठन्ति तेन चित्तं बीजरू पेण नित्यमित्यायातम्। संस्कारसाक्षात्कारकारणतया संयमं व्याचष्टे । तेषु संयम इति। नन्वज्ञाते संस्कार संयमो न घटते जाते च व्यर्थ इति चेत्र। शब्दा. नुमानाभ्यां सामान्यतो ज्ञाते विशेषज्ञानफलकस्य संयमस्य संभवात् । संस्का. रसाक्षात्कार जायमाने पूर्वजन्मज्ञानं भवतीत्यत्र युक्तिमप्याह । न चेत्यादिना साक्षात्करणमित्यन्तेन । देशो जन्मभूमि गादः कालो युगादिः For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ २१८ योगवार्तिकम्। निमित्तं मातापित्रादिः । एतेषां संस्कारविषयतया तदनुभवैर्विना तान्यविषयीकृत्य संस्काराणां साक्षात्कारो न संभवति सविषयकगुणग्रहणस्य विषयोपरागणैव ज्ञानेच्छादिस्यले दृष्टत्वात अतः संस्कारसाक्षात्कारे पूर्व जन्मनां देशकालनिमित्तादिरूपाशेषविशिष्टानामपि साक्षात्कारो भवति विषयविधयेत्यर्थः । सूत्रार्थ व्याचष्टे । तदित्यमिति । न केवलं संस्कारसाक्षात्कारात पूर्वजातिज्ञानमेव अपि तु भाविजन्मज्ञानमपीति स्वयं परयति । परत्रापीति । भाविजन्मसंस्काराणामनागतावस्यानां साक्षात्कारा. दिति विशेषः । संस्कारसाक्षात्करणात्पादिजन्मान्यशेविशेषैर्जायन्तइत्यत्र प्रमाणतया जैगीषव्यावट्ययोः संवादमाह । अत्रेदमाख्यानमिति । अत्र पूर्वजादिज्ञानविषये महासर्गषु प्राकृततर्गषु जन्मक्रमं बाल्ययौवनवाई कादिरूपं तत्परिणामक्रमं च साक्षात्कुर्वतो जैगीषव्यस्य तारकं सर्वविषयक्रमि. त्यागामिसूत्रलक्षणीयं विवेकजं ज्ञानमुदभत अथानन्तरं तमाहावट्यनामा योगी लिङ्गशरीरमात्रविहारी परीक्षार्थ तनुधरो निर्माणकायं धृत्वा पप्रच्छेत्यर्थः । भव्यत्वात् कुशलत्वादनभिभूतत्तिसत्त्वेनेत्यस्याधिकं किमुपलब्ध. मित्यनेनान्वयः । यथाश्रुते भव्यत्वाख्यजीवन्मुक्त्यनन्तरम् आकाशादिगमनासंभवादिति । संपश्यता उपभुजानेन देवतामनुष्येषु जायमानेनेत्यनेन च तत्रत्यसुखमुपभुज्जतेत्युपलक्षितं सुखदुःखयोर्मध्ये संसारे किं बहुलमिति पृष्टः स दुःखबहुत्वप्रतिपादनाय सर्वमेव दुःखमित्याह । दस्विति । अनुभूतं सुखमिति शेषः । सुखस्यापि दुःखत्वं गुणवृविरोधाच्चेत्यनेनोतम् । प्रधानशित्वं स्वेच्छया प्रतिनियोक्तृत्त्वं तत्कार्यत्वात्तद्रूपम् ऐश्वर्य सुखं तथा संतोषसुखं संतोषोत्यं स्वाभाविक सुखं प्रधानवशित्वेन हि कामसमाप्ट्या विषयेष्वनंप्रत्ययरूपं वैवृष्णयाख्यं संतोषमुत्पादन चित्तस्य स्वाभाविकं सुखमभिव्यज्यतइति । कैवल्यापेक्षया दुःखमुपपादयति । बुद्धिसत्त्वस्योत । बुद्धिसत्त्वस्यायं धर्मः संतोषाख्यालंप्रत्ययः त्रिगुणः सुखा. दिगुणत्रयवान सुखादिगुणवांश्च प्रत्ययो बुद्धिपरिणामो हेयपने दुःखपते न्यस्तो मधुविषसंपृक्तावदित्यर्थः । कैवल्यस्य च सुखत्वम् प्रात्यन्तिक. दुःखनिवृत्तिरूपतयोक्तम् । मुखं दुःखसुखात्ययति मोक्षशास्त्रे परिभाष For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २१९ णात् । निरुपाधिप्रियत्वस्यैव सुखत्वाच्चेति यथा वात्र कैवल्ये सुखशब्दो दुःखनिवृत्त्यादिपरतया निर्णीत एवं श्रुतिस्मृत्येोरपि निर्णयः सर्वशास्त्रेष्वेकरूपव्यवहारौचित्यादिति । नन्वेवं कथं संतोषसुखस्यानुत्तमत्वं श्रुतिस्मृत्युक्तमुपपदयेत तत्राह । दुःखरूप इति । दुःखसाधनतया दुःखरूपस्तृष्णाख्यस्तन्तुर्ब न्धकरज्जु हेतुस्ततः दृष्टार्थी बन्धरूपेो यः सम्यतया उद्वेजकस्तस्यापगमात् प्रसन्नं वैषयिकदुःखा कलुषितम् अबाधमक्षयं यावद्बुद्धिस्यापि सर्वेषामेवानुकूलं प्रियमिदं संतोषोत्थं प्रधानवशित्वमूलकं सुखमुक्तं शास्त्रेष्वित्यर्थः । प्रत्ययस्य परचित्तज्ञानम् ॥ १८ ॥ व्याचष्टे । प्रत्ययइति । प्रत्ययस्य रागादिमत्याः स्वकीर्याचत्तवृत्तेः संयमेनाश्रयादिरूपैरशेषविशेषैः साक्षात्करणात्ततस्तस्माच्चित्तात् परस्य भित्रस्य चित्तान्तरस्यापि अशेषविशेषतो ज्ञानं संकल्पमात्रेणैव भवतीत्यर्थः । ननु यथा संस्कार साक्षात्कारे तद्विषयदेशादिकमपि साक्षात्क्रियते किमेवं चित्तान्तरसाक्षात्कारे तद्विषयेोपि नियमेन साक्षात्क्रियते न वेति जिज्ञासायामाह । न च सालम्बनमिति । तत् परचित्तज्ञानं सालम्बनं न नियमेन भवति तस्य परिचित्तालम्बनस्य संयमविषयेन स्वचित्तेनाविषयीकरणादित्यर्थः 1 · तत्प्रतिपादकशास्त्राभावाच्चेत्यपि द्रष्टव्यम् । न च सालम्बनमित्युक्तं विवृणोति । रक्तमिति । तस्येत्यादि हेतुं विवृणोति । परचित्तस्येति । उपसंहरति । परप्रत्ययेति । तस्मात्परप्रत्ययमात्रं योगिचित्तस्यालम्बनीभूतं न तु परचित्तस्यालम्बनमपीति तुशब्दार्थः । कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चतुःप्रकाशासंप्रयोगेन्तर्द्धानम् ॥ २० ॥ कायस्येति । स्वशरीरस्य रूपे संयमादशेषविशेषतः कारणादिभिः साक्षात्कृते सति संकल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचतु:संयोगयोग्यतां प्रतिबध्नाति ततश्च परचतुः प्रकाशैस्तत्किरणैरसंयोगेन्त For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ २२० योगवार्तिकम् । धानमुत्पद्यते योगिनः । दिवान्धेनेव केनाप्यसौ न दृश्यतइत्यर्थः । सूत्रकारस्य न्यनतां परिहरति । एतेनेति । एतेन रूपान्तर्द्धानेन शास्त्रान्तरसिद्ध शब्दादान्तानमप्युपतितं बेदितव्यमित्यर्थः । यदा कायस्य शब्दस्पर्शरसगन्धसंयमात्तेषां ग्राह्मशक्तिस्तम्भो भति तदा श्रोत्रादिसंनिकर्षप्रतिबन्धादयोगिनः शब्दादिकं बधिरेणेव केनापि न यत-इति भावः । सोपक्रमं निरूपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टिभ्यो वा ॥ २१ ॥ व्याचष्टे । आयुरिति । आयुष्करकर्मज्ञानादेव झटित्यझटितिरूपा. भ्यामपरान्तस्य मरणस्य ज्ञानं भवति अतः कर्मणो विशेषणमायुर्विपाकमिति । सोपक्रम तीव्रवेगेन फलदातृ। यथा कलिकालीनप्रजासु बाल्ययोवनवाईकादयवस्थानां झटित्येवारम्भकमायुष्करं कर्मेति। निरुपक्रमं च मन्द. वेगेन फलदातृ । यथा सत्यादिकालीनप्रजासु बाल्ययौवनवाईकाढावस्थानी विलम्बेन प्रारम्भकम आयुष्करं कर्मेति । तथा च सोपक्रमस्य साक्षात्कर. णात् शीघ्रमरणस्य ज्ञानं निरूपक्रमस्य साक्षात्करणाच्च विलम्बेन मरणस्य ज्ञानं भवतीति विभागः । सोपक्रमनिरुपक्रमकर्मणादृष्टान्तमाह । तत्र यथेत्यादिना । वितानितं विस्तारितम् । हुसीयसा स्वल्पेन। यथाक्रममुभयोरपरं दृष्टान्तद्वयमाह । यथा वाग्निरित्यादिना । कते तृणे, क्षेपीयसा शीघेण । उपसंहरति । तदैकेति । जन्मान्तरभोगस्य कर्मणो ज्ञानं वर्तमानदेहस्यापरान्तज्ञानहेतुरत उक्तमेक्रविक्रमिति । भुज्यमानकर्मभिः सहकभविक्रमित्यर्थः । सूत्रार्थमाह । तत्संयमादिति । ऐकविकायुक. रकर्मसंयमात्सोयक्रमादिरूपविशेषावधारणे सति पूर्वान्तापेक्षया अपरान्त. स्य मरणस्य शीघ्रत्वाशीघ्रत्वरूपैजान भति अरिष्टेभ्यो वेत्यर्थः । अरिष्टजानन्यापीदं फ प्रति सूत्रे प्रसङ्गादेवोक्त संयप्रसिद्धीनामेव प्रकृतत्वाद रिष्टानि मरणचिह्नानि च योगिना समाध्यवधानार्थम् अवधारणीयानि । तानि व्याचष्टे । त्रिविमिति। पिहितकर्णः स्वदेहान्तर्घोषं वहिज्वलनशब्दवच्छन्दविशेषं न शृणाति इत्येकमरिष्टमाध्यात्मिकम् । अवष्टब्धे अङ्ग. For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २२१ ल्यादिना भ्रामिते चतषि वहिकणतुल्यं ज्योतिर्न पश्यति इत्यपरम् । अन्यान्यपि विविधान्यरिष्टानि वसिष्ठमार्कण्डेयादिभिरुक्तानि दिनमाससंवत्सरादिभेदैर्मृत्युचिहानि संपत आह । विपरीतं वा सर्वमिति । सर्व श्वासप्रश्वासादिकमिति । अनेन वा अरिष्टेन वेत्यर्थः ॥ मैच्यादिषु बलानि ॥ २२ ॥ मैत्र्यादिषु संयमात बलान्यवन्ध्यानि वीर्याणि भवन्ति परेषु मैच्या. दार्थ प्रयत्नो विफलो न भवतीति यावत् । तदेतद्वयाचाटे । मैत्रीकरुणेति । मैत्र्यादित्रविर्षायण्यस्तिस्रो भावनाः संयमा भवन्ति तत्र सुखितेषु मैत्री एवं स्वरूपा एवमादिसाधनिकेत्यशेषविशेषेमैत्री भावयित्वा साक्षा. स्कृत्य च व्याख्यातं मैत्रीबलं लभतइत्यर्थः । एवं करुणामुदितयोरपि व्याख्येयम् । यद्यपि भावनाशब्दः सूत्रे नास्ति तथापि तन्त्रान्तरानुसारात्स्वयं व्याख्यातः । प्रथमपादोक्तभावनाशब्दवत् अत्राप्युत्यादनामिति भ्रमो माभत इत्येतदर्थ प्रकृते तन्त्रान्तरीयभावनाशब्दस्यार्थ स्वयमाह । भावना समाधिरिति । भाज्यते फलमनेनेति व्यत्पत्त्या भावनाचिन्तनयोरेकार्थत. या वेति भावः । धानधारणयोः संग्रहाय पुनराह । यः स संयम इति । यः स पूर्वेषु सूत्रेषु प्रक्रान्त इत्यर्थः । भावनाशब्दोक्तसमाधिना ध्यानधारणयो. रपि यहणं तन्त्रान्तरति भावः । भावनातः समाधिरिति पाठे तु अतः सूत्रात पूर्वाचार्याक्तादत्र भावना समाधिरेवेत्यर्थः । बलशब्दं विवृण्वानः सूत्रार्यमुपसंहरति। ततो बलानीति। ननु प्रथमपादोक्तापेक्षा कथे मैयादिषु इत्यत्रादिशब्देन संग्रहीता तत्राह । पापशीलेविति । पापशीलेषु मैया. दिशन्यतारूपम् उपेक्षामात्रं न तु तस्यामभावरूपिण्यामुपेक्षायां प्रतियो. गितत्त्वातिरिक्तः कश्चन विशोषोस्ति यस्य साक्षात्कारार्थ भावना स्याद. तश्च तस्यामुपेक्षायां नास्ति समाधिः संयमोपेक्षित इत्यर्थः । शेषं सुगमम् । बलेषु हस्तिबलादीनि ॥ २३ ॥ हस्त्यादिबलेषु संयमानुस्त्यादिबलानि भवन्तीत्यर्थः । भाष्यं सुगमम् । For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ २२२ । योगवार्तिकम् । प्रत्त्यालाकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २४॥ व्यवहितमावृतं विप्रकृष्टं दूरति । व्याचष्ठे । ज्योतिष्मतीति । ज्योतिष्मती बुद्धिपुरुषान्यतरसाक्षात्काररूपिणी मनसः प्रत्तिः प्रथमपा. दोक्ता तस्या य आलोकस्तत्कालीनो यः सत्त्वप्रकाशस्तं योगी सत्मादार्थषु विन्यस्य च साक्षात्करोतीत्यर्थः । अत्र न्यासमात्रवचनात् तेषु संयमापेक्षा नास्ति चतुयासमात्रेण घटदर्शनविशुद्धसत्त्वप्रतिसन्धानमात्रेणैव सत्मा. दिसाक्षात्कारो भवतीति भावः । परम्परया बुयादिविषयकसंयमसाध्य. त्वेनैव चास्याः सिद्धेः संयमसिद्धिमध्ये निर्वचनमिति ॥ भुवनज्ञानं सूर्य संयमात् ॥ २५ ॥ भुवनशब्दार्थ व्याचष्टे । तत्प्रस्ताव इत्यादिना। भुवनविस्तारः कथ्यतइति शेषः । तत्र चतुर्दशसु लोकेषु व्यक्तेष्वादौ सप्त लोकानाह । सप्त लोका इति। सप्त लोकान् विभजते । तत्रेति । अवीविनाम नरकविशेषः । सर्वलोका. नामधस्थानं तदादाय सुमेरुपृष्ठपर्यन्तं भलीकः । मेरुपृष्ठमारभ्य मेरुपृष्ठोपलक्षितभूलीकस्योपरि ध्रुवपर्यन्तं भुवीकः । तदुपरि क्रमेण पञ्चविधः स्वलीकः । एतेन त्रिलोकव्यवस्थापि दर्शिता। पञ्चानां सामान्यतः स्वीकत्वेनैक्यात् । पञ्चानामवान्तरभेदानाह । माहेन्द्र इत्यादिना । माहेन्द्रो लोकः स्वरितिनामको भूर्भुवीकापेक्षया तृतीयः । एवमुत्तरत्रापि। उक्तव्युत्क्रमेण सप्तलोकानां संग्रहश्लोकं पठति । ब्राह्म इति। जनादित्रिमिको ब्रह्म लोकः । ततोधः प्रजापतिलोको महान महरितिनामा। ततोधः स्वरितिनामा इन्द्रलोकः। ततोधस्तारालोको यौरिति भुव इति चोच्यते। तदधश्च प्रजानां मनुष्याणां लोको भूरितिनामेत्यर्थः। इदानी पथिव्या अधःस्थितान सप्त नरकान् भूलोकांशतयाप्रतिपादति । तत्रेति तत्र भूली के सर्वनरकाधःस्थितादवीचि नरकाटुपर्युपरिस्थिता पमहानरकभूमयो घनादीनामुत्तमोत्तमानाम् आधारा महाकालादिसंज्ञकास्तिष्ठन्तीत्यर्थः। घनाः शिलाशकलादयः पार्थिव पदार्थाः तमश्चान्धकारः । अत्र महानरकशब्दादन्येप्युपनरकाः कुम्भीपाकादयोऽनन्तास्तत्रैव तिष्ठन्तीति प्रतिपादितम्। दुःखवेदनाः दुःखभोगिन आतिप्य For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २३३ गृहीत्वा भूरादिसप्तले कानुक्त्वा महातलादीनन्यान्त्सप्तलोकानाह । ततो महेति । ततोऽवीचेरध इत्यर्थः । तदेवं चतुर्दश लोका भवन्तीति सूचयति । भूमिरियमष्टमीति । अत्र भूमेरष्टमीत्ववचनात्सर्वाधिः स्थितान्महातलादुपर्युपरि क्रमेण सप्तपातालानीत्यवगन्तव्यम् । संक्षेपतश्चतुर्दशलाकानुक्त्वा विस्तरेण विवक्षुरादी भूल कस्य विस्तारमाह । सप्तद्वीपेति । तस्य राजतेति पूर्व | दिप्रदक्षिणक्रमेणेत्यादिः, दक्षिणभागाकाशस्य वैदूर्यप्रभाव्याप्ततायाः वक्ष्यमाणत्वात् ' श्वेतो रजतवर्णः स्वच्छः स्फटिकवत्प्रतिबिम्बोदाही कुरण्डकं स्वर्णवर्णः पुष्पविशेषः । दक्षिणेति । अस्य सुमेरे ( रुपरि दक्षिणपार्श्व जम्बूनामा वृतः । यतो यत्रामा लवणोदधिवेष्टितो जम्बूद्वीपे जम्बुद्वीपनामेत्यर्थः । तस्येति । निरन्तरं सूर्येण प्रदक्षिणीकरणात्तस्य सुमेरे | रवच्छेदभेदेन रात्रिंदिनसंयुक्तमिवर्त्तते भ्रमति । तथा तस्य मेरोरुत्तरदिशि नीलाव्यास्त्रयः पर्वताः प्रत्येकं द्विसहस्रयोजनविस्तारास्तिष्ठन्ति तेषामवकाशेषु त्रीणि वर्षाणि प्रत्येकं नवयोजन सहस्रविस्ताराणि । तत्रनीलगिरिमैरुलग्नः नीलस्योत्तरे रमणकं श्वेतस्योत्तरं हिरण्मयं शृङ्गवत उत्तरे समुद्रपर्यन्तमुत्तराः कुरव इत्यर्थः । दक्षिणदिश्यपि संनिवेश एवं बोध्यः । सुमेरोः प्राचीना इति । मेरोः पूर्वदिशि तत्संयुक्तोमाल्यवान् पर्वतः तमेव सीमानं कृत्वा समुद्रपर्यन्तं भद्राश्वनामदेशाः तत्र भद्राश्वनामकमेव वर्षम् । एवं मेरोः पश्चिमदिशि तत्संयुक्त गन्धमादनसीमानः समुद्रपर्यन्ताः केतुमालनामदेशा: वर्ष चैकमेव केतुमाल संज्ञक्रमित्यर्थः । मध्य इति । छत्राकार सुमेरोरधोभागे वर्ष मलावृतं चतुर्दिक्षु च पर्वताश्क्त्र पार्श्वस्यावरणवासदव मेरुपाश्वे॑ष्वेव संसक्ता इति । तदेवं जम्बूद्वीपस्य नववर्षाणि प्रोक्तानि पर्वतैः सह समयं जम्बूद्वीपस्य प्रमाणमाह । तदेतदिति । तदेतज्जम्बूद्वीपाख्यस्थानं योजनशतसहस्रमितम् । अतश्च सुमेरोश्चतुर्दिक्षु पञ्चाशत्पञ्चाशयोजनसहस्रेण व्यढं संक्षिप्तं परिसंख्यातमित्यर्थः । सुमेरुमादायेति शेषः । सुमेरोः परिमाणं च विष्णुपुराणे प्रोक्तम् । चतुरशीतिसाहस्रैर्ये । जनैरस्योच्छ्रायः । प्रविष्टः षोडशाधस्तात् द्वात्रिंशन्मर्ध्नि विस्तृतः । मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः ॥ For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ २२४ योगवार्तिकम् । मेरोश्चतुर्दिशस्तत्र नवसाह सविस्तृतम् । इलावृतं महाभाग चत्वारस्तत्र पर्वताः ॥ इति । एतेन मेरोः पार्श्वद्वये इलावृतस्याष्टादशसाहस्रतया लक्षप्रमाता जम्बुद्वीपस्य सिद्धेति । जम्बूद्वीपस्य वेष्टनं लवणसमुद्रमाह । स खल्विति । अत्र | जम्बूद्वीपं समावृत्त्य लक्षयेोजनविस्तृतः । मैत्रय वलयाकार स्थितः तारोदधिर्बहिः ॥ इति विष्णुपुराणात् । समुद्रस्य द्वीपट्टि गुणत्वं पार्श्वद्वयेन बोध्यम् । ततो द्विगुणा इति । जम्बूद्वीपाद द्विगुणः शाकद्वीप इत्यर्थः । शाकाच्च द्विगुणः कुशद्वीपः । एवंक्रमेण वृद्धिः । समुद्राश्चेति । स्वस्वद्वीपापेक्षया द्विगुणाः समुद्राणां विशेषणत्रयं सर्षपेत्यादि । सर्षपरा शिवन्मध्ये किंचिन्मात्रे च्छूनाः मध्येतरङ्ग बाहुल्यात् । तथा कूलद्वय स्थितैर्विचित्रशैलैरवतंसकल्पैः सहिताः तथा इक्षुरसादितुल्यादका इत्यर्थः । संप्तद्वीपानां समुद्रादिसहितानां मिलित्वा परिमाणमाह । सप्तेति । एते सप्तद्वीपाः समुद्रसहिताः सप्त. समुद्राद्वहिः स्थितेन लोकालोकपर्यन्तेन परिवृताः पञ्चाशयोजनको टिपरिमिता इत्यर्थः । अलोकभूमिसहिता इत्यपि बोध्यम् । समयभूगोलस्यैव पञ्चाशत्को टिपरिमितत्वस्य पुराणेष्ववगमादिति । तदेतदिति । तदेतत्सर्वं भूगोलकं सुप्रतिष्ठितमसंकीर्ण पञ्चाशत्को टिपरिमितस्याण्डस्य मध्ये व्यदं संक्षिप्तम् । इदं च शतकोटिविस्तारमण्डं सप्रावरणसहितमपि प्रकृ तेरणुरंश इत्यर्थः । तदुक्तं विष्णुपुराणे प्रकृतिं प्रकृत्य । अण्डाणां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ इति । सारे च | ब्रह्माण्डमेतत्सकलं ब्रह्मणः क्षेत्रमुच्यते । क्षेत्रज्ञश्च स एवोक्तो विरिचिश्च प्रजापतिः ॥ सहस्रकोटयः सन्ति ब्रह्मण्डास्तिर्यगूर्ध्वगाः । ब्रह्माणो हरयो सद्रास्तत्रतत्र व्यवस्थिताः ॥ For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ २२५ योगवार्तिकम् । आजया देवदेवस्य महादेवस्य शूलिनः । ब्रह्माण्डानामसंख्यानां ब्रह्मविष्णु हरात्मनाम् ॥ उद्भवे प्रलये हेतुर्महादेव इति श्रुतिः । इति । नारदीये च। सृष्टिस्थित्यन्तकरणे ब्रह्मविष्णुमहेश्वराः । यस्यायुतायुतांशांशास्तद्ब्रह्मभिधीयते ॥ इति। न चास्मिन्वाक्ये परमात्मांशत्त्वमेवाण्डशरीरिणां गम्यते न तु प्रकृत्यंशत्वं ब्रह्माण्डस्यति वाच्यम् । शक्तिक्तिमतोरंशांशिभावेन शक्त्योरप्यंशांशिभावसिद्धेः । अग्निविस्फुलिङ्गादिश्रीतदृष्टान्तेषु तथा दर्शनात् । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ इति श्रुतेश्चेति । इदानी तत्तल्लोकवासिनो देवादीन् कथयति । तत्र पातालइति। देवनिकायाः देवसमूहा असुरादयश्च प्रतिवसन्तीत्यर्थः । देवाश्च मनुप्याश्च देवमनुष्याः । भलीकस्यानुक्त्वा भुवलीकस्यानाह । ग्रहनक्षत्रेति । नक्षत्राण्यश्विन्यादिसप्तविंशतिरितराणि खुद्रज्योतींषि तारकाः। एते ग्रहा. दयः सर्वोपरिस्थिते मेठिकाष्ठवनिश्चलतया स्थिते अत एव ध्रुवसंजके ज्योतिर्विशेषे वायुरज्ज्वा बडा गाव इव हलिकतुल्यचक्रवायोः प्रतिनियतसंचारेण कालविशेषैरवधृतगतयः सुमेरोरुपर्युपरिभावेन सत्रिविष्टा भुवीके भ्रमन्ति इत्यर्थः । नन्वेवं सुमेरोरुपरि ज्योतिर्मण्डलस्य भ्रमणे कथं मेरुणा ज्योतिश्चक्रावरणं येन रात्रिदिनव्यवस्थितिरिति चेत्र । वृक्षण सर्यव्यवधानवत् मेरोरेकपार्श्वस्यसूर्यादेः पावान्तरेण व्यवधानसंभवादिति । स्वतीकस्यानाह । माहेन्द्र इति । त्रिदशादयो देवानां जातिभेदाः कल्पायुषः । कल्पो ब्रह्मणो दिनं तदायुषः संकल्पमात्रेण कत्तुं क्षमाः संकल्प. सिद्धाः वृन्दारकाः देवा औपपादिकदेहाः पित्रोः संयोगं विना क्षणमात्रेणोत्पदामानशरीरा इत्यर्थः। महल कस्यानाह । महतीति । महाभतानां १५ For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ २२६ योगवार्तिकम् । परिणामने स्वतन्त्राः ध्यानाहारा ध्यानत एव तृप्ताः । जनीकस्यानाह । प्रथम इति । भूतेन्द्रियशिन इति । इन्द्रियाणां परिणामने स्वातन्त्र्यं पूर्वा. पेक्षयैषामधिकम् । द्विगुणेति । द्विगुणं द्विगुणरूपमुत्तरमधिकमायुयैषां ते तथा । ब्रह्मपुरास्थितानामायुः कल्पसहस्रात पूर्वक्ताद् द्विगुणं तदुत्तरस्य तट्टिगुणमेवं क्रमेण वृद्धिरित्यर्थः । तपोलोकस्थानाह । द्वितीय इति । ते भूत इति । भन्द्रिययोः प्रकृतेरहंकारस्यापि वशिन ति पूर्वापेक्षयैषा. माधिक्यम् । अत्राहंकारेणान्तःकरणसामान्ययहणम् । एतेन स्वेच्छयान्यप. रयोनिमाणे चित्तात्पादन.दी समर्था इति । द्विगुणेति । पूर्वानुसारेण व्याख्येयम् । उर्ध्वरेतस इति । प्राणायामवशादूर्ध्वमेव रेतांसि सूत्माणि भूत्वा गच्छन्ति न स्वान्त संभोगाभावाद् येषां ते तथा ऊवं सत्यलो. कादौ ज्ञानमतिहतं शक्यं येषां ते तथा अधोलोकेषु अनावृतो ज्ञानविषयो येषां ते तथेत्यर्थः । सत्यलोकस्यानाह । तृतीय इति । प्रादौ चतुर्णी साधारणानि विशेषणान्याह । अकृतेति । न कृतो भवनन्यासो गृहनिमाणं यैस्ते तथा स्वस्मिन्नेवात्मनि गृहे प्रतिष्ठन्तीति स्वप्रतिष्ठा आत्मवासाः । उपर्युपरिस्थिता इति । अच्युतानामुपरि स्थिताः शुनिः वासाः, एवं क्रमेणेत्यर्थः । तथा च सत्यलोकेप्यवान्तरलोकभेदाः सन्तीत्या. यातम् । प्रधानवशिनः प्रकृती स्वतन्ता ईश्वराट्रिपरायुषः । तेषां चतुणी संजाभेदमवान्तरविशेषं चाह । तत्राच्यता इति । अच्युतसंज्ञकाः सवि. तर्कयोगेनैव सुखिनः शुद्धनिवासादयोप्येवं व्याख्येयाः । तेपि चत्वारोपि त्रैलोक्यमध्ये चतुर्दशभुवनमध्यएव तिष्ठन्ति न ब्रह्माण्डाढहिरित्यर्थः । नन्वेवमण्डस्य सर्वजीवसाधारण्यात् कथं ब्रह्माण्डसंजेत्याकाङ्कायामाह । तएव इति । तएते सप्तलोका अवान्तरं चतुर्दशधा भिवाः सर्व. एवादिपुरुषस्य ब्रह्मणो लोका ब्रह्मणो हिरण्यगर्भ य लिङ्गदेहेन सर्वलो. कव्यापनात पितापुत्रवदंशांशिभावेन सर्वजीवानां ब्रह्माभेदाचेति भावः । ननु असंप्रज्ञातसुखिनौ यो विदेहप्रकृतिलयो ‘भवप्रत्ययो विदेहप्रकृतिलयामा मिति सूत्रोक्ता तयोर्लीकः कथं नोक्तः तत्राह । विदेहेति । तेषां For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २२७ मुक्तप्रायत्वादीश्वरको टित्वाच्च ब्रह्माण्डस्यान्तर्बहिः स्वातन्त्र्येण व्यापारतया शास्त्रे न ते लोकमध्ये लोकवासिजनमध्ये गणिता इत्यर्थः । तदेवं संक्षेपता भुवनशब्दार्थं व्याख्याय सूत्रवाक्यार्थमाह । एतयोगिनेति । सूर्ये सूर्यद्वारे संयमं कृत्वा योगिनैतद्भवनं साक्षात्करणीयम् । अत्र योगशास्त्रान्तरदर्शनेन द्वारशब्दः पूरित इत्युचीयते सूर्यद्वारं च ब्रह्मणो लोकद्वारभूतं 'सूर्यन्तश्चित्रं स आदित्यमार्च्छति तस्मै स तत्र विजिहीते । यथा भास्करस्य खन्तेन स ऊर्ध्वमाक्रत' इति श्रुता, 'सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो व्ययात्मेति श्रुतौ च तद्भाष्यकृता तथा व्याख्यातत्वात् । अनन्ता रश्मयस्त्यस्य दीपवदाः स्थितो हृदि । ऊर्ध्वमेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ॥ ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् । इति स्मरणाच्चेति । न केवलं सूर्यद्वार संयम स्यैव भुवनज्ञानं फलं किं तु योगशास्त्रोक्त संयमान्तरस्यापि इत्यतो रागक्षयार्थम् । अन्यत्र संयमेनापि समग्रभुवनं साक्षात्करणीयम् इत्युपदिशति । ततोन्यत्रापीति । ततः सूर्यद्वारादन्यत्रापि एवं संयमं तावदभ्यसेत् यावदिदं भुवनं दृष्टं भवेदित्यर्थः ॥ चन्द्रे ताराव्यहन्ज्ञानम् ॥ २६ ॥ भाष्यं सुगमम् ॥ ध्रुवे तद्गतिज्ञानम् ॥ २७ ॥ तारास्वरूपाणि ज्ञात्वैव तासां गतिज्ञानं संभवतीत्याशयेन भाष्ये तत इत्युक्तम् । ताराव्य हज्ञानान्तरमित्यर्थः । भाष्यं सुगमम् । अस्मिन्नेव प्रसङ्गे योगशास्त्रान्तरोक्तात् भुवर्लोकस्य वस्त्वन्तरसंयमात् सिद्धिं स्वयं पूरर्यात । ऊद्वैति । ऊर्द्धविमानेष्वादित्यादिरयेषु कृतः साक्षात्कारपर्यन्तः संयम येन स तानि विमानानि रथान् जानीयादित्यर्थः । ननु विमाने संयमस्यैव विमानसाक्षात्कारः सिद्धिरत्रेोक्ता साक्षात्कारपर्यन्तस्यैव संय For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ २२८ योगवार्तिकम् । मस्य सर्वत्र सिद्धिकथनात संयमानां स्वस्वविषयसाक्षात्कारहेतुतायाः सामान्यत एव सिद्धत्वाच्च । नाभिचक्र कायव्यहज्ञानम ॥ २८ ॥ शरीरमध्यति नाभिकन्दरूपं चक्रं कदलीमलवदादावुत्पन्नं यतः शाखापल्लवादिवच्छिरःपादादिकमवयवजातम् ऊर्ध्वमधश्चाविर्भवति । तस्मिनाभिचक्रे संयमात् साक्षात्कृते कायस्य पदार्थव्यहं वातपित्तत्वगसुगादिरूपं साक्षात क्रियतइत्यर्थः । भाष्ये बाह्ममिति । शुक्रस्य मज्जा बाह्येति । एवमादिरेषां सप्तानां क्रमः विन्यासः शरीरसंस्थानम् । कण्ठकूपे क्षत्पिपासानित्तिः ॥ २ ॥ सन्तोरस्यादिति । अनेनोपरि छिद्रं वारितं कूपादध उरसीत्यागामिभाष्येण च उरःपर्यन्तत्वं कण्ठकपस्य लप्स्यते तथा च जिहाधःस्थस्य तन्तोर्मूलादारभ्य उरःपर्यन्तं छिद्रं कण्ठकूपः कूपाकारश्छिद्रमिति । तति । तस्मिन् प्रदेशे संयमादशेषविशेषतः साक्षात्कृते सति क्षुत्पिपासानिवृत्तिरूपा सिद्धिर्भवतीत्यर्थः । एवंविधेषु च संयमेषु भावनाप्रकारो योगशास्त्रविशेषांत गुरुमुखाच्च प्रत्येतव्यः । कर्मनायां स्थैर्यम ॥ ३० ॥ कर्माकारेति । कुण्डलितसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचकं तत्र कृतसंयमो योगी स्थिरपदं स्थिरां चित्तत्तिं लभतइत्यर्थः । नायाः कूर्माकारत्वे दृष्टान्तद्वयं यथा सी गोधा वेति कुण्ड. लित इति शेषः । मूईज्योतिषि सिझदर्शनम ॥ ३१ ॥ शिर इति । शिरः कपालमध्ये ऽन्तश्छिद्रं छिद्रस्यान्तः प्रभास्वरं स्वप्रकाशकं ज्योतिरस्तीत्यादिरर्थः । शिरः कपालमध्ये छिद्रं प्रभास्वरत्वाज्ज्योतिरिति प्रामादिकपाठेप्ययमेवार्थी लक्षणया कार्यः । शेषं सुगमम् । प्रातिभाहा सर्वम ॥ ३२ ॥ For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २२९ प्रातिमिति । प्रातिभं स्वप्रतिभोत्थम् अनौपदेशिकं ज्ञानं संसार. तरणोपायत्वात् तारकमिति । तारकं सर्वविषयमिति सूत्रे व्याख्यास्यते । तच्च विवेकजस्य वयमाणस्य सार्वज्ञस्य पूर्वलिङ्गम् । तत्र दृष्टान्तो यथा । सूर्यादयस्य पर्वलिई प्रभेति तेन वा प्रातिभज्ञानेन सर्व पूर्वोक्तमतीतानागतादिसिद्धपर्यन्तं योगी जानाति पूर्वोक्तान्संयमान विनापीत्यर्थः । तेनेत्येतद्विवति । प्रातिभस्य ज्ञानस्योत्पत्ताविति । द्वारान्तरापेक्षा नास्तीति भावः । यद्यपि तारकं सर्वविषयमित्यागामिसूत्रे विवेकजज्ञानमेव प्रातिभं तारकं च व्याख्यास्यते तथाप्यत्र प्रातिभादितिहेतुत्ववचनात् विवेकजज्ञा-. नस्य पूर्वरूपमेव लक्षणया प्रातिभं तारकं चेति व्याख्येयम् । ननु संयमसिद्विमध्ये कथं प्रातिभज्ञानजा सिद्धिरुच्यतइति चेत्, न । प्रातिभस्यापि तणतत्क्रमादिसंयमादिजन्यतया वयमाणत्वेन उसिद्धरपि परम्परया संयमसिद्धित्वादिति । संयमस्य चद्रसिद्धयः उक्ता इदानीं संयमस्य सत्त्वपुरुषान्यताख्यातिरूपां मुख्यां सिद्धि विवतुरादौ तत्संयमहेतुभूतायाश्चिलसंविदः कारणमाह । हृदये चित्तसंवित् ॥ ३३ ॥ हृदयपदं व्याचष्टे । यदिदमिति । अस्मिन् ब्रह्मणः परमात्मनो जीवस्य च पुरे शरीरे यदिदं दहरं सगत्तं पुण्डरीकाकारं ब्रह्मणो वेश्म तत्र विज्ञानं विज्ञानवृत्तिकमन्तःकरणं ब्रह्मणः सिंहासनकल्यं तिष्ठति अतस्तस्मिन् हृदयाख्ये वेश्मनि संयमाच्चित्तसाक्षात्कारो भवतीत्यर्थः । चित्ते जाते चित्ताद्विवेकेनात्मसाक्षात्कारो भवतीति क्रमानुसारेणाह । सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषा भोगः परात्स्वार्थसंयमात्परुषज्ञानम् ॥ ३४ ॥ सत्त्वाधिक्यात्सत्त्वं बुद्धिः । पराादिति पञ्चमी चान्यपदमध्याहृत्य व्याकरिष्यति । तथा च बुद्धिपुरुषयोरत्यन्तविधर्मणाः प्रत्यययाविवेको भोगशब्दार्थः । तयोः प्रत्यययोर्मध्ये परााद्विवेकेन स्वार्थ पौरुषेयप्रत्यये संयमात् साक्षात्कृते सति स्वयमेव पूर्णत्वादाशेषविशेषैः पुरुषस्य साक्षा For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ | २३० योगवार्तिकम् । कारो भर्वात तादृशसंयमाभावेपीत्यर्थः । यद्यपि पौरुषेयः प्रत्ययः पुरुषातिरिक्तो न भवति तथापि दृश्योपरागेण परिच्छित्रोंश एव प्रत्ययः श्रोत्रा| दिवत् पुरुषस्त्वपरिच्छितो महाकाशवत् इत्यनयोर्भद इत्यतः प्रत्यये साक्षात्कारपर्यन्तसंयमस्यापरिच्छिनत्वादांशमात्राधिक्येन फलं पुरुषसाक्षात्कार उक्त इति । नन्वत्र सूत्रे भोगलक्षणस्य किं प्रयोजनमिति चेत् । उच्यते । भोगरूपेणैव बुद्धिपुरुषधर्मयोरविवेकात मिणाः सांकर्यमतो भोग्यमध्यएव तदुर्मयोविवेकाय संयमः कार्य इति प्रतिपादयितुम् अनेन सूत्रेण भोगोपि लक्षितः तदेतद्वाख्यातुमादावत्यन्तशब्दस्याभिप्रेतमर्थ प्रकटति । बुद्धिसत्वमित्यादिना । अयमर्थः। न केवलं बाह्मायाकारबुया सहासंकीर्णः पुरुषोपि तु यद्धिसत्त्वं प्रख्याशीलतया समानसत्त्वाधीनत्तिके रजस्तमसी अभिभूय सत्त्वपुरुषान्यतासाक्षात्काररूपेण परिणतं भवति । तस्माच्च । तस्मादपि प्रकृष्ट ज्ञानेश्वयानन्दादिमयाद्विसत्त्वादात्माकारतयात्मकल्पात परिणामिनोत्यन्तविधर्मा पुरुषो विशुद्धः परिणामशून्यो ऽतान्यश्चितिमात्ररूप इति । अत्यन्तशब्दार्थ व्याख्याय भोगप्रतिपादकं सूत्रार्थ व्याचष्टे । तयोरिति । तयोर्बुद्धिपुरुषयोरत्यन्तविधर्मणोरपि प्रत्ययाविशेषः प्रत्यययोविविच्याग्रहणं भोगः । अगृहीतविवेकी प्रत्ययाविति यावत् । अयमधिवेको बुद्धिधर्म इति स्तव्यम् । तत्र बुद्धः प्रत्ययः सुखादिमती विषया. याकारचित्तत्तिः पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बाच्छिनचैतन्यांश: सुखादयात्मकशब्दा अनुभवनामा। तयोरविवेके हेतुमाह । पुरुषस्य दर्शितविषयत्वादिति । यतो बुया पुरुष प्रतिबिम्बमर्पितं ततो जपास्फटिकयोरिव धर्मसंकरापत्तेरधिवेक इत्यर्थः । तथा च स्मर्यते शुद्धोप्यात्मातिसामीप्यादृश्यधान पृथग्विधान् । कर्तृवभोक्तृत्वमुख्यान्मन्यते स्वान्स्ववीक्षितान् । जीवो बर्बाहरितीक्षित्वा स्फुटभिवानपि स्वतः । नेमान्वेत्यन्तरासवान मुखसतां मसीमिव ॥ इति। स्फु भवानपि इमानान जीव ईक्षित्वा स्वस्मादहिरिति स For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २३१ न वेत्ति यत ईतणान्यथानुपपत्त्या सान्तरासवान प्रतिबिम्बितान, तत्र दृष्टा. न्तो मुखलग्नां मसीमिवेत्यर्थः । परार्थादित्यायुत्तराधं संयमसिद्धिप्रदर्शक व्याचष्टे । स भोगप्रत्यय इत्यादिना जायते इत्यन्तेन । सो ऽविभागापत्र उभयात्मको भोगाख्यः प्रत्ययः सत्त्वस्यांशः परार्थत्वात् परप्रयोजनकत्वात दृश्यः । यस्तु तस्मात् पराादन्यो विशिष्टः स्वार्थः परस्य बुझादेरदृश्यः सातादृश्यश्च चैतन्यमात्रः पौरुषेयः पुरुषांशः प्रत्ययः भोगाख्यः तत्र ययोतविवेकेन संयमात्साक्षात्कारपर्यन्तात पुरुषसाक्षात्कारो भवतीत्यर्थः। अत्रान्यपदाध्याहारः कृतः तदनेन सूत्रेण भोगापवावपि व्याख्याता स्वयं च मुख्य एव भोगो ऽविविक्तप्रत्ययद्वयात्मको लोकव्यवहारसिद्धः विवेकग्रहे सति परकीयसुखादिसाक्षात्कारइव स्वीयसुखादिसाक्षात्कारपि भोगव्यवहारयोगात् सायं भोगो ऽविवेकप्राधान्येन कुत्र चित बुढेरेवेत्यप्यु व्य. ते । तथा सायं भोगोंशभेदेनेभयोरेव भवति । तत्रैव गाणो भोगः सांख्ये प्रोक्तः 'चिदवसानो भोग' इति । स च पुरुषस्यैव न बुद्धेः पुरुषोस्ति भोक्तभावादिति सांख्यवाक्यात् । अन्यस्तु विपाकान्तर्गतो भोगः शब्दादयाकारवृत्तिः स च बुद्धेरेव तावेतो भोगापवा बुद्धावेव वर्तमानाविति भाष्यात् । स हि तत्फलस्य भोक्तेति तत्र तत्र भाष्यकृता विपाकफलस्य सुखदुःखागान्तरवचनाचेति स्मर्त्तव्यम् । ननु पुरुषज्ञानं भवतीत्युक्तं तत् पुरुषजानं किं बुद्धिसत्त्वस्य भवति, किंवा पुरुषस्य भवति, आदो बुद्धरपि चेतनत्वापत्तिः स्वोक्तपरादृश्यत्वानुपपत्तिश्च । तथा ते तं न पश्यन्ति स पश्यते तानि इत्यादिवाक्यशविरोधश्च । अन्त्ये स्वस्य स्वजेयत्वेन कर्म. कविरोधः सदैव स्वज्ञानप्रसङ्गश्च । पुरुषस्यापरिणामिचिन्मात्रत्वादिति तामिमामाशयां परिहरति। न च पुरुषस्येति। पुरुषाकारप्रत्ययेन बुद्धिसत्त्वधमैण पुरुषो न दृश्यते न भास्यते तस्य जडत्वात्। अपि तु पुरुष एव तं प्रत्ययं स्वस्वरूपाकारं पश्यति बुझारूढमात्मानं पश्यतीत्यर्थः । स्वस्मिन्प्रतिबि. म्बितमिति शेषः । तथा च स्वप्रतिबिम्बितस्वाकारबुद्धित्तिदर्शनमेव पुरुषस्य पुरुषज्ञानम्। यथा स्वप्रतिबिम्बितघटाकारबुद्धिदर्शनमेव पुरुषस्य घटद For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ २३२ योगवार्तिकम् । र्शनमिति । न चात्रकर्मकर्तृविरोधः । कर्मकर्तृविरोधे हि स्वस्मिन् स्वसंबन्धानुपपत्तिरेव बीजं प्रकाश संबन्धस्यैव प्रकाश्यतारूपत्वात् । अनुभवप्राप्यारेकार्यत्वाच्च । स च संबन्ध एकस्मिन्नपि बिम्बप्रतिबिम्बाख्यरूपभेदेनेोपपत्र इति । अथैवमपि परसमवेतक्रियाफलभागित्वरूपं कर्मलक्षणं पुरुषे न घटतइति चेन्न । विशिष्टाविशिष्टरूपेण ज्ञातृज्ञेययेर्भेदसत्त्वात् । ग्रात्माकारवृत्त्यः वच्छिन्नस्य जातृत्वात् केवलस्य ज्ञेयत्वात् । न चैवमेकवृत्त्यवच्छित्रबुद्धेर्वृ त्यन्तंरावच्छिन्नबुद्धिग्राह्यत्व संभवात् पुरुष कल्पना व्यर्थेति वाच्यम् । अनव स्यादिद्रोपैः सूत्रेण निरस्यत्वादिति । यत्तु आधुनिकवेदान्ति ब्रुवानुसारेणास्मदीयोपि कश्चित् आत्मनो ज्ञेयत्वाभावमेव वदति तत् यथाश्रुतसूत्रभाष्यविरोधादुपेक्षणीयम् । स्वप्रकाशत्वं चात्मनः स्वज्ञेयत्वमेव 'चेतनात्मा स्ववेदन' इत्यादिस्मृत्यनुसारात् । शब्दस्य योगार्थपरित्यागानौचित्याच्च । बुझा दिजडवर्गव्यावृत्तेस्तेनैव संभवाच्चे यादिकं ब्रह्ममीमांसायां प्रतिपादितमस्माभिः । यदपि वृत्तित्र्याप्यत्वनात्मनेाभ्युपेत्य फलव्याप्यत्वं वेदान्तिब्रुवैरपलप्यते तदपि मोहादेव फलव्याप्यत्वस्य सामान्यतो व्यवहारहेतुताया: क्लृप्रत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तेः । अन्यथा घटादिव्यवहारस्यापि वृत्तिव्याप्यत्वेनैवोपपत्ता विश्वप्रकाशकतया चैतन्यकल्पनावैयर्थ्यात् । ‘यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहेत्यादिवाक्यानि च लौकिकमनयादिवृत्यगोचरत्वमेव प्रतिपादयन्त मनसैवानुद्रष्टव्यमित्यादिश्रुत्यन्तरात् । अध्यात्मयोगाधिगमेन देवं मत्त्वा धीरो हर्षशो की जहाति इत्यादिश्रुत्या योगिमनोविषयत्वावगमाच्च । न तु फलव्याप्यत्वं निराकुर्वन्ति मनप्रादीनां जडत्वेन फलानाधारत्वात् । फलं विना शास्त्रादीनां ब्रह्म प्रमाणत्वादिदोषासंभवादिति दिक् । पुरुषस्यैव स्वज्ञातृत्वमित्यत्र श्रुतिं प्रमाणप्रति । तथा युक्तमिति । ईश्वरेणेति शेषः । आत्मा यदि न नित्यज्ञानरूपस्तर्हि केन ज्ञानान्तरेणविज्ञातारमात्मानं लोको विज्ञानीयादित्यर्थः । यद्वा मोक्षकाले बुझा । * प्रमाणत्वादिदोषेत्यत्र प्रमाणत्वासंभवादित्येव पाठान्तरं युक्तं भाति । न क्वापि पुस्तके तथा दृश्यते । For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ २३३ योगवार्तिकम् । दिविलयात् केन करणेन तदानी विज्ञातारमात्मानं पुरुषो विजानीया. दित्यर्थः । अत्र हि श्रुती करणेन पुरुषस्यैव स्वजेयत्वमवगम्यते । अजेयत्वे च विज़ातारं को विजानीयादिन्येबोच्यतेति । दयं श्रुतिः पुरुषस्य सर्व देवाजेयत्वं वदन्तीति कश्चित् तत्र । यतो न प्रेत्य संज्ञास्तीति पूर्ववाक्ये याज्ञवल्क्येन मोक्षकाले ज्ञानस्वरूपोपि पुरुषो न जानातीत्युक्तम् अखिलदुःखभोगनित्तिरूपपरमपुरुषार्थमा प्रदर्शयितुम् । तत्र विशेषं दृष्ट्वा मूठाया मैत्रेय्यास्तविरोधपरिहारायैवेदं वाक्यं प्रवर्त्तने न तु पुरुषस्याज्ञेयत्वप्रदर्शना. य अप्रकृताभिधानप्रसङ्गादिति । ननु भवन्मपि पराजेयत्वेन कथं मैत्रेय्याः शङ्कापगच्छत्तीति चेत्र । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्यदिति पूर्व युत्यैव विरोधस्य परिहतत्वात् । स्वयं ज्ञानस्वरूपोपि सर्वकरविलयान्मोतकाले किमपि न विजानातीति तत्र च मैत्रेय्या कदाचिदाशयत मोक्षकाले नभिव्यक्त्या आत्मा ज्ञानस्वरूप एव मास्त्विति तत्रोत्तरं वा. क्यं प्रवर्त्तते येनेदं सर्व विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयादिति । आत्मा र्याद ज्ञानस्वरूपो न भवति तद्विषयकज्ञानान्तरकल्पने ऽनवस्यादिमिति श्रुतेराशयः । स्वार्थप्रत्ययसंयमेन पुरू'षसाक्षात्कारे जाते सति तल्लिङ्गरूपाणि विवेकजज्ञानस्य च पूर्वरूपाणि प्रतिभाव्याः सिद्धयो भवन्ति ताश्च पुरुषैकाग्रतापरिपन्यित्वेनासंप्रजातयोगविघ्नभूता एवेति प्रतिपादयितुमादी ताः प्रदर्शयति । ततः प्रातिभश्रावणवेदनादर्शास्वादवाती जायन्ते ॥ ३५ ॥ ततः पुरुषसाक्षात्कारात मनादीनां प्रातिभादिसंजिकाः सिद्धयः | सामर्थ्यविशेषरूपा भवन्ति यस्मात्सामान्मनादिषु व्यवहितादिज्ञानं भवतीत्यर्थः । अत्र कश्चित् । तत इति तच्छब्देन पुरुषजानं न परामृश्यते । तदर्शनप्रत्यनीकत्वादित्यागामिपूत्रभाष्ये पुरुषदर्शनप्रतिबन्धकत्ववचनाद. पि तु स्वार्थसंयम एव परामृश्यते तथा च पूर्वसूत्रोक्तसंयमस्यैवेदं पुरुषज्ञा. नात्प्राक्तनं सिद्धान्तमिति। तत्र । एकस्याः पुरुषज्ञानरूपसिढेरुक्ततया चका * प्रतिभाषाट्या इति पा० २।। For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ २३४ योगवार्तिकम् । रादाभावेन सिद्धान्तराकाङ्काविरहात् । पुरुषज्ञानस्यैव मुख्यतयोपस्थितत्वेन परामर्शाचित्याच्च । अतस्तच्छब्देनात्र पुरुषज्ञानस्यैव परामर्शः पुरुषसाता. त्काररूपपुरुषैकाग्रताप्रत्यनीकतया तु भाष्यकारः प्रतिभादेरसंप्रजातसमाधावेवोपसर्गत्वं वयतीति । प्रातिभादिशक्तीः स्वकार्येर्लक्षति भाष्यकारः। प्रातिभादिति। प्रतिभा उपदेशादिनरपेक्ष्येण सूत्मादीनां मानसं यथार्थज्ञानं तत्सामर्थ्य प्रातिभम एवं श्रावणापि व्याख्येयम् । वेदनायास्तु संज्ञास्त्व. कचतरसनघ्राणानां सामर्थ्यषु बोध्याः । नित्यमिति । कामनां विनापि जायन्तइत्यर्थः । समाधौ विघ्नरूपास्वेतासूपेक्षां कृत्वा पुरुषदर्शनाभ्यास एव कर्त्तव्य इत्येतत्यतिपादयितुमाह । ते समाधावुपसगी व्युत्थाने सिद्धयः ॥ ३६ ॥ ते प्रातिभादयः समाधिनिष्यत्तावसंग्रजातरूपायाम् उपसगी अन्त. राया अतो व्युत्थानापेतयैवैते सिद्धयः पुरुषार्था इत्यर्थः । भाष्ये तदा र्शनेति । तस्य समाहितस्य यदर्शनं पुरुषैकाय्यं तत्प्रतिबन्धकत्वादित्यर्थः। तदेवं ज्ञानादिरूपाः संयमसिद्धीः प्रदर्य क्रिपाविरूपा अपि विभूतीः संयम. फलान्याह सूत्रजातेन । बन्धकारणशैथिल्यात प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३७॥ बन्धशब्दार्थमाह । लोलीभूतस्येति । चञ्चलस्वभावस्यात एवाप्र. तिष्ठस्यैकत्रानस्थितस्यापि मनसो धर्माधर्मवशादेव शरीरे या प्रतिष्ठा ज्ञानहेतुः संबन्धविशेषः स बन्ध इत्यर्थः । संयमसिद्धित्वोपपादनायाह । तस्येति । तस्य कर्मणः शैथिल्यं भावनेन दृढबन्धनाक्षमता समाधिसा. मान्यबलाइवतीत्यर्थः । तथा च प्रागुक्तं कर्मबन्धनानि श्लथयतीति । प्रचाति । अनया नाया एवंप्रकारेण चित्तं शरीरे प्रविशति निर्गच्छति चेत्यादिविशेषैश्चित्ततिसाक्षात्कारः प्रचारसंवेदनम् । तदपि समाधिसा. मान्यादेव भवतीत्यर्थः । सूत्रवाक्यार्थमाह । कर्मेति । कर्मनिमित्तकस्य For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। २३५ निर्गमप्रतिबन्धसंयोगवशेषस्य तयादित्यर्थः । शेषं सुगमम् । योगशास्त्रो. तसंयविशेषेणादानजयासिद्धिमाह । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३८ ॥ ___उदानं विवेचयितुं प्राणादीन पञ्चैव स्वरूपतोऽवान्तरभेदतश्च प्र. तिपादयति । समस्तेति । जीवननाम्नी सर्वेन्द्रियाणां वृत्तिः प्राणनापाननादिरूपेत्यर्थः । अत्रेन्द्रियशब्देन स्यूलसूक्ष्मोभयपरतया करणमात्रग्रहणम् । समस्तशब्दोपि सामान्यवचनः सामान्यकरणत्तिः प्राणाया वायवः पञ्चेति सांख्य दर्शनात् । तेन सुषुप्ती चतुराग्रुपरमपि प्राणादिवृत्तयो जीवन. योनियनवशादन्तःकरणस्यैव भवन्ति निद्रातिदिति । न चैवं चित्तमात्रस्यैव लाघवात्प्राणादित्तिकत्वमस्त्विति वाच्यम् । चक्षुरादापचयापचयाभ्यां प्राणानामुपचयापचयदर्शनात् । अथ वा सुषुप्तेपीन्द्रियाणां जानकर्मलक्षणवृत्त्योरेव प्रतिषेधात् प्राणनादित्तिसत्त्वेप्यततिः । ननु बाह्मवायुभिर. न्तःप्राणानां समानलक्षणत्वात् वायुसंस्थानविशेषा एव प्राणाः सन्तु कि. मर्थ करणानापि वायुतुल्यः क्रियादिः कल्य्यतइति चेत्र। 'प्राणाच्छदां खं वायुरित्यादिश्रुतिषु वायोः प्राणकार्यत्वश्रवणात 'न वायुक्रिये पृथगुपदे. शादिति ब्रह्मसूत्रे वायुतत्संचाराभ्यामतिरेकस्य प्राणेवधारणाच्च । श्रुति. स्मृत्यनुगृहीता युक्तिश्चात्रास्ति यदि करणप्राणी भिन्ना स्यातां तदा करणवियोगेपि मृतदेहवत् कदा चित् प्राणा अपि तिष्ठेरन् । किं चान्तःकरणस्य शोकादिना प्राणस्य कम्पादिदृश्यते तत्र लाघवात्सामानाधिकरण्येनैव का. र्यकारणभावो युक्तो ऽन्यधर्मणान्यपरिणामेतिप्रसङ्गात् । अदृष्टकल्पनापते. श्च । अपि च लिङ्गशरीरस्य देहटङलया बन्ध एव कादीनां हेतुत्वं कल्प्यते न तु वायुबन्धनेपि, गौरवात् । उद्गारादिवायनां जीवदेहपरित्यागदर्शनाच्च वायुगतवैजात्यादिकल्पनायां चातिगौरवादिति लिङ्गशरीरस्योध्याधः संचारादुत्पदयमानेन वायुना सहाविवेकात्तु तप्तायःपिण्डवत्प्राणेषु वायुव्यव. हारः । अनेनैव व्यवहारेण सांख्येपि प्राणाया वायवः पञ्चेत्युक्तम् । अपि च श्रुतिस्मृत्योः करणप्राणयोः भेदत्र्यवहारो वृत्तिभेदादेव मन्तव्यः । For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । उर्ध्वाधोगतिलक्षणाः करणानां परिणामभेदाः प्राणा इत्युच्यन्ते । तत्र च वायुरधिष्ठात्री देवता सूर्यश्चतुर्वातः प्राण इत्यादिश्रुतेः । ज्ञानादिहेतुपरिणामास्तु करणान्युच्यन्तइति विभागः । अतो देवतया सहाभेदादपि सू. र्यश्चतुरितिवत् वायुः प्राण इति व्यवहारो युक्त इति । कश्चित्तु अत्र प्राणादिजीवनशब्दाभ्यां प्राणनादिनामकत्रा युक्रिया विशेष हेतुः प्रयनभेद एवोक्तः स च करणनिष्ठ इति भाष्यार्थमाह । तत्र । विवरणभाष्ये प्राणादीनां गत्यादिवचनस्य विरोधात् अत्रापि सांख्यकारिका ब्रह्ममीमांसकवाक्यत्वाचित्यात् । वायोः प्राणत्वस्य क्वापि दर्शने सूत्रकारानुक्तत्वाच्च । श्रत एव च लिङ्गशरीरमध्ये प्राणा न गण्यन्ते करणे ऽप्रवेशादिति । तस्येति । तस्य करणसामान्यस्य साधारणी क्रिया पञ्चतयी क्रियोपलक्षितपरिणामभेद: पञ्चतय इत्यर्थः । समुन्नयनादिति । सममनुरूपं नाडीषु रसानां नयना - त्समानः । अस्य च हृदयाचाभिपर्यन्तं वृत्तिः । अपेति । मूत्रपुरीषगर्भ[दीनामपसरणहेतुरपानः । अस्यानाभेः पादतलपर्यन्तं वृत्तिः । उत्रयनादिति । ऊर्ध्वगतिप्रदत्वात् रसाद्व्यूर्ध्वनयनाच्च उदानः । अस्य च मुखनासिकादिकमारभ्य ब्रह्मरन्ध्रपर्यन्तं वृत्तिः । व्यापीति । सर्वदेहव्यापिवृत्तिको बलवत्कर्महेतुर्व्याानः । ननु सर्वेषां वृत्तिभेदात् कथं पञ्च प्राणा इत्युच्यन्ते तत्राह । एषामिति । प्राणो यदश्नाति पिबति तेनैवान्येषां धारणं भवतीति कृत्वैतेषां प्राणे। मुख्यः । अतो मुख्य स्य नामादिभिर्गेणानां व्यवहारो राजानुगतेषु राजव्यवहारवदिति भावः । तदेवमुदानं व्याख्याय सूत्रं व्याचष्टे । उदानादिति । उदानसंयमादन्यसंयमादोदानवायोः स्वायत्ततायां सत्यां जलप कण्टकादीनाम् उपरि संचरतोपि तेष्वसङ्को भवति तैर्विकारहेतुः संयोगो न भवति तथा अर्चिरादिमार्गे गमनाय स्वेच्छयोत्क्रान्तिर्भवतीत्यर्थः । प्रसङ्गादाह । तामिति । तामूर्ध्वमुत्क्रान्तिमुदानवशित्वं विना न लभते इत्युदानजयी स्यादित्यर्थः । २३६ समानजयाज्ज्वलनम् ॥ ३८ ॥ संयमविशेषजात्समानजयात् ज्वलनं भवतीत्यर्थः । भाष्ये उपध्मानम् उत्तेजनं कृत्वा ज्वलति सतीवत्स्वशरीरं दहतीत्यर्थः । For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । श्रोत्राकाशयो: संबन्धसंयमादिव्यं श्रोत्रम ॥ ४० ॥ आदावाकाशशब्दार्थ तत्र प्रमाणं च दर्शयति । सर्वोत्राणामिति । यापीन्द्रियाण्याहंकारिकाण्येव नभौतिकानि इन्द्रियाणां प्रकाशात्मकतया प्रकाशात्मकान्तःकरणोपादानकत्वस्यैवाचित्यात् । तथाप्याकाशाश्रिततया. काशप्रतिष्ठत्वं यथानाश्रिततया मनसोत्रमयत्वर्माित । एतेनान्येषामीन्द्रियाणां भौतिकत्वं श्रुतिस्मृत्युदितं व्याख्यातम् । तत्तदतसंसृष्टतया इन्द्रियो. त्यत्त्या तत्ततेभ्य एव तदिन्द्रियाभिव्यक्तः । अत एव दिगात्मकाकाशादीनि पृथिवीपर्यन्तानि पञ्च श्रोत्रादिदेवाः श्रयन्तइति। शब्दानां चाकाशोपादानत्वमेवास्ति तथा च श्रेत्रशब्दयोराश्रय आकामित्यर्थः । श्रोत्रा. णामाकाशाश्रयत्वे पूर्वीचार्यसंमतिमाह । यथोक्तमिति । कालभेदेन तुल्यदे. शानि श्रवणाख्यज्ञानानि येषां पुंसां तेषामेकश्रुतित्वमेकदेशाच्छिवीत्रकत्वं तत्तत्काले भवतीत्यर्थः । स चैको देश आकाशमेवेति भावः । आकाशे प्रमाणमप्याह । तच्चैतदिति । तच्चतत श्रोत्रं शब्दश्चाकाशस्य लिङ्गमनु. मापकं नहि सममिन्द्रियमनाश्रयं स्यातुमर्हति गन्धवत् कर्ण शकुली च न तस्याधारो लोकान्तरगमनादिकाले कर्णशष्कुल्यभावात् कर्णविवपिधानेपि शब्दश्रवणप्रसङ्गाच्च । न च विवरपिधाने सति शब्दा एव ने न गच्छन्तीति वाच्यम् । भित्यादिवत् कर्णच्छिद्रस्यद्रव्याणामपि शब्दागमनाप्रतिबन्धकत्वात् । नापि शन्यमाधारो, ऽभावानभ्युपगमात् । अभावस्य भावा. धारत्वासंभवाच्च । नापि कर्णशष्कुल्यच्छित्रः पुरुषादिराधारः, विवरपिधानेपि तदवच्छेदेन चैतन्यादाभिव्यक्त्या पुरुषादेरनावृत्ततया शब्दग्रहणप्रसगात । तस्मात् पिधानयोग्यमेकं द्रव्यं श्रोत्राधारतयापेक्षितं तच्च परिशेपात् कर्णशकल्यवच्छिन्न नभ एव श्रोत्रगोलकतया सियतीति भावः । शब्दाधारतायामप्येवं परिशेषः कर्तव्यः । तथाहि । अवकाशस्य शब्दकारणत्वं तावत् सर्वसिद्धम् अवकाशश्च नावरणाभावमात्रम् अभावस्य भावानाधारत्वात अन्यथा सर्ववस्तूनामभावमात्रमूलकत्वापत्तेः । नापिपुरुषादिः । तेषां स्वस्वव्यापारामाच्यवनावकाशासंभवात् । आस्तत्वाभि. For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । मतदेशेपि शब्दामुत्पत्तिप्रसङ्गात् । नापि वायुः । द्रव्यान्तरपरितेपि वेवा. दो घायुसंयोगेन शब्दप्रसङ्गात् । न च छिद्रवायुसंयोगोपि शब्दकारणं, तथा सति संयोगाधारतया छिद्रस्य द्रव्यत्वसिद्धै। तस्यैव शब्दाश्रयत्वं युक्तं शब्दो. त्पत्ताववकाशस्यैवाधिक्येनोपयोगदर्शनादिति । तस्मादावरणीयतयाकाशद्रव्यं सिद्धयतीति । अनावरण चानाशस्य लिङ्गं पर्वाचार्येरुक्तमित्याह । अना. वरणं चेति । अनावरणमवकाशः । र्याद हि अवकाशरूपमाकाशं न स्यात् तदा मूर्तद्रव्येषु स्याल्यादिष्वन्तस्तेजदिप्रवेशो न स्यात् । अथाभावण्वावकाशस्तीभावस्य भावाश्रितत्वनियमेनाकासिद्धेः । अस्माभिरभावानभ्युपगमाच्च । आत्मादिश्चावकाशो न संभवति आवरणासंभवादित्यु. मिति । आकाशस्य विभुत्वमपि प्रसङ्गात्साधति । तथेति । मूर्त्तत्वं परिच्छिचत्वम् अनावरणमनाक्तत्वम् असमानदेशत्वमिति यावत् । तथा चान्यतथिवीजलादिस्यले मूर्तस्य परिच्छिन्नस्य मतान्तरासमानदेशत्वदर्शनात् घटादिसमानदेशकस्याकाशस्य विभुत्वं सिद्धयति आकाशस्य परि. च्छिन्त्रत्वे मूर्तयोः समानदेशताविरोधादित्यर्थः । क्वाचित्कस्तु तथामूर्तस्यापीयपिशब्दः प्रामादिको ऽर्थासंभवात् । आकाशस्य विभुत्वे च 'आका. शवत्सर्वगतश्च नित्य' इति श्रुत्यादयः प्रमाणमिति। नन्वाकाशस्य विभुत्वे कथं कार्यत्वं घटते कथं वागामिभाष्येण्याकाशपरमाणुकथनमिति चेत्। उच्यते । आकाशं मन्तःकरणवत् वैशेषिकाणां पृथिव्यादिवत् कार्यकारणरूपेण द्विविधं तत्र कारणाकाशं तमोगुर्णावशेषतयैव व्यवहीयते तदानीमाकाशताव्यञ्जकशब्दादिविशेषगुणाभावात् कारणपृथव्यादिवत् तच्च कारणाकाशं गुणान्तरोपमृद्ध*सदंशत आदी शब्दजननयोग्यार्थरूपेण परिणमते क्षीराब्धिरिवामृतमथ नेशता दधिरूपेण ततश्चाणुसंघातेन पृथिवीवदेव महाभूताकाशमहंकारापेक्षया परिच्छिन्नं वायोरावरणम् उत्पयते इति । एतेनान्तःकरणोत्पत्तिरपि व्याख्याता इत्यमपि श्रुतिस्मृतिप्रसिद्धं प्रकृते कार्यकारणरूपत्वमवगन्तव्यम् । आकाशं प्रसाध्य श्रोत्रे प्रमाणं दर्शयति । * गुणान्तरोपसंमुष्टमिति पा०२ । For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । शब्दयहणानुमितमिति । तदेव विवृणोति । बधिरेति । एतेन चक्षुरादिप्वप्यन्वयव्यतिरेको प्रमाणमिति सूचितम् । अन्तःकरणे तु स्मृत्यादान्वयव्य. तिरको प्रमाणमिति । दानी सूत्रं योजयति । श्रोत्रेति । संबन्धश्चास्माभि. व्याख्यातः । उपलक्षणं चैतत् त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयोघ्राणपृथिव्याः संबन्धसंयमादिव्यं त्वगादीयपि बोध्यम् । दिव्यत्वं च तन्मा दिसूक्ष्मगोचरसंयमनरपेक्ष्येण स्वभावादेष तन्मात्रादिरूपसूक्ष्मशब्दादियाहकत्वमिति । कायाकाशयो: संबन्धसंयमात लघतलसमापत्तेश्चाकाशगमनम् ॥ ४१ ॥ __चकारो ऽत्र विकल्पार्थकः । कीदृशः संबन्ध इत्याकाङ्कायामाह। यत्रेति। यत्रासनादौ शरीरं तिष्ठति तत्र शरीरावच्छेदेनाप्याकाशं तिष्ठति । तत्र हेतुः तस्याकाशस्यावकाशदातृत्वाति, अतः कायस्याकाशेन संबन्धः प्राप्तिरूपो व्यापनमिति यावत् इत्यर्थः । तत्रेति । तत्र संबन्धे कृतसंयमः तत्संबन्धं जित्वा साक्षात्कारेणस्वेच्छाधीनं कृत्वा लघुर्भवतीत्यागामिना. न्वयो भविष्यति । द्वितीयहेतुं व्याचष्टे । लघुषु वेत्यादिना जितसंबन्धद्त्यन्तेन। समापत्तिं तत्स्थतदजनतां जितसंबन्धः स्वायत्तीकृतकायाकाशसंबन्ध इत्यर्थः । आकाशगतावुपायद्यसाधारणं क्रममाह । लघुरित्या दिना । प्रथमं लघुर्भवति । ततो लघुतया जले पृथिव्यामिव पयां संच. रतीत्यादिः क्रम इत्यर्थः । सुगममन्यत् । बहिरकल्पिता त्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४२ ॥ योगशास्त्रोक्तसंयमविशेषात् वक्ष्यमाणा बहिरकल्पिता वृत्तिर्महाविदेहाख्या सिद्धिर्भवति । ततश्च सत्त्वप्रकाशावरणभङ्ग इत्यर्थः । महा. विदेहां व्याख्यातुमादी सामान्यविदेहामाह । शरीरादिति । मनसो बहिर्वत्तिलाभोत्र स्वशरीरस्येव बहिर्वस्तूनां संकल्यादिवशता सा च बहिरधिष्ठानरूपा धारणा विदेहासामान्यमित्यर्थः । धारणेति च तान्त्रिकी For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ २४० योगवार्तिकम् । संज्ञा तस्या अवान्तरभेदमाह । सा यदीति । शरीरनिरपेनेति त्यक्तशरीरेत्यर्थः । अनयापि परशरीरावेशो लिङ्गदेहस्य भवतीति प्रसङ्गादाह । यति । तत इत्यादि सूत्रावयवं व्याचष्टे । ततश्चेति। क्लेशेति । क्लेशाश्च कर्म च विपाकत्रयं च यद्रजस्तमामूलकं सत्त्वस्यावरकं तस्य च समलस्य तयो भवतीत्यर्थः । तेषां क्षये च निरावरणं योगिनः चित्तं स्वेच्छया विहरति विजानाति चेति, च शब्दः स्वोक्तं परशरीरावेशं समुच्चिनोति। तदेवं परिणामत्रयसंयमादित्यारभ्योच्चावविषयकसंयमानां ज्ञानक्रियारूपा: सिद्धय उक्ता इदानी वितर्कविचारेत्यादिसूत्रैः स्वशास्त्रे मुख्यतः प्रकृतेषु ग्रहीतृग्रहणयाहीषु ये संयमास्तेषां सिद्धयो वक्तव्याः तत्र यहीय. हणयोः यायनिरूप्यत्वादादौ याह्मविषयकसंयमस्य सिदिमाह । स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाझ्तजयः ॥ ४३ ॥ स्थ नं च स्वरूपं च सूत्मं चान्वयश्चार्थवत्त्वं चेति स्यू लस्वरूपसूक्ष्मान्वया. र्थवत्त्वानि तेषु संयमात्साक्षात्कारपर्यन्तात्तत्तद्र पाणां जयो वशवर्तिता भवतीत्यर्थः । स्थलं व्याचष्टे । तत्रेति । सामान्यविशेषसमहरूपाणां पृथिव्यादिपञ्चभूतानाम् एकदेशाः शब्दादयो विशेषाः धर्मधर्म्यभेदाः तद्वन्तः पदार्था वयमाणैराकारादिधर्मः सह स्थलशब्देन शास्त्रे परिभा. षिता इत्यर्थः । तन्मात्रव्यावर्त्तनाय विशेषपदं, ते च विशेषाः षड्गान्धा. रादयः शीतोष्णादयो नीलपीतादयो मधुराम्सादयः सुरभिदुर्गन्धादय. चेति । एते हि नामकर्मभिरवान्तरं विभज्यन्तइति विशेषाः । अकारादयश्च धर्मा पृथिव्यादीनां क्रमेण शास्त्रे परिपठिताः । यथा आकारो गौरवं शैक्ष्यं * वरणं स्थैर्यमेव च । वृत्तिभेदः क्षमा काश्य काठिन्यं सर्वभोग्यता ॥ खेहः सौम प्रभा शोल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः ॥ ऊर्ध्वभाव पाचकं दग्ध पावकं लघु भास्वरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यो । भिवलक्षणम् ॥ • रीयमिति पा०२। + पूर्वाभ्यामिति पा० २ । For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥ सर्वतो गतिरख्य है। ऽविष्टम्भश्चेति ते त्रयः । श्राकाशधर्मी व्याख्याता पूर्व पूर्व विलक्षणाः ॥ इति । आकारावयवसंस्थानं वृत्तिः सर्वभूताधारता भेदा विदारणं क्षमा सहिष्णुता धारणं सामर्थ्यामिति यावत् । रक्षा आवरणादिना रक्षकत्वम् आक्षेपः पातनं सर्वतोगतिर्विभुत्वम् श्रव्यूहः सर्वपदार्थानां प्रविरलीकरणम् प्रविष्टम्भो ऽवकाश इति । प्रथमं रूपमिति । सूत्रोक्तं पञ्चरूपेष्वाढ्यं रूपमित्यर्थः । स्थूलं व्याख्याय स्वरूपं व्याचष्टे । द्वितीयं रूपमिति । स्वसामान्यं स्वस्वसामान्यमिति साधारणं लक्षणम् । कस्य किं सामान्यं तद्दर्शयति । मूर्त्तिभूमिरित्यादिना । मूर्त्तिः सांसिद्धिकं काठिन्यं तया पृथिवीत्वजातिः कार्यरूपेणाकाशस्याप्यनेकत्वादिति । अत्र सामान्यविशेषयोरभेदप्रतिपादनाय मूर्तिभूमिरित्यादाभेदनिर्देशः । कस्य विशेषस्येदं सामान्यमित्याकाङ्गायामाह । अस्येति । शब्दादयः पूर्वोक्ताः मलतारमन्दादिभेदेन सामान्यस्य नातेरेकदेशाद्यावर्तकतया विशेषा इत्यर्थः । अत्र पर्वाचार्यसंवादमाह । तथा चोक्तमिति । एकजातिसमन्वितानामेषां पृथिव्यादीनां शब्दादिधर्ममात्रेण व्यावृत्तिः सजातीयान्तरादित्यर्थः । एकजातिसमन्वितानामिति । समूहे समूहिवृत्त्यभिप्रायेण प्रयोगः । यत्तु वैशेषिकाः सामान्यविशेषयोरा श्रयमेव द्रव्यं मन्यन्ते न तु तयोर्भेदमपि तन्मताद्विविच्य स्वसिद्धान्तमाह । सामान्येति । अत्र दर्शने सामान्यविशेषयोः समूहे। द्रव्यम् अतिरिक्तावयव्यभ्युपगमेपि तयोरभेदस्थापि अभ्युपगमात् । अन्यथा घटो मृत् तन्तुः पटः शुक्लः पट इत्यादयभेदप्रत्ययानुपपत्तेरित्यर्थः । ननु समूहमात्रस्य द्रव्यत्वे वनस्याप्येकद्रव्यत्वापत्तिरित्याशङ्कां परिहर्तुमादी समूहस्य द्वैविध्यमाह । द्विष्ठा हीति । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । तत्रैकं प्रकारमाह । प्रत्यस्तमितेति । प्रत्यस्तमितः शब्देनानुपस्थापितो भेदोवान्तरविभागो येषामवयघानां तादृशेष्ववयवेष्वनुगत इत्यर्थः । तस्योदाहरणचतुष्कमाह । शरी १६ For Personal & Private Use Only 2४१ Page #256 -------------------------------------------------------------------------- ________________ २४२ योगार्तिकम् । रमिति । आदा द्वयमेकद्रव्यरूपस्य समूहस्योदाहरणमन्त्यद्वयमनेकद्रव्यरूपसमूहस्येति भेदः यूथादौ च विशिष्टम्यातिरिक्तवाभिप्रायेणावयवानुग. तत्वमुपपादनीयम् । द्वितीयं समूहस्य प्रकारमाह । शब्देनोपातेति । अस्योदाहरणम् उभयेति । अत्रोभयशब्दवाच्यस्य समूहस्यावान्तरभेदी देवमनुष्यशब्दाभ्यामुपात्ता बहुवचनाभ्यां च तयोरप्यनेकभेदा उपात्ता इति शब्देनोपात्तभेदत्वं संक्षेपात स्वयमाह । समहरूपस्य देवा दति।भागोभेदः, ताभ्यां भेदाभ्याम् । स चेति । स च द्विविधापि समूहो भेदाभेदाभ्यां प्रयो. क्तभिर्विवक्षितो भवति । आमाणां वनमिति षष्टा भेदेन आम्रवणमिति च कर्मधारयादभेदेन विवता। एवमन्यत्रापि, तथा च समहसमहिनर्भिदा. भेदी स्त इति प्रतिपादितम् । स पुनरिति । स द्विविधो ऽपि समूहः पुर्द्विविधो भवति । द्वैविध्यमेवाह । युति । हलिकादिष्वपि संयुक्तत. या संबद्धतया सिद्धा अपवादयस्य समूहस्य यूथवनादेः स तथा । अयुते. ति । अयुतसिद्धावयवः समूहः संघातस्तस्य विवरणं शरीरमित्यादि । लौकिकेष्वसंयुततया एकीभावेनैव सिद्धा अवयवा यस्य समूहस्य शरीर. तादेः स तथेत्यर्थः । परमाणुरिति । परमाणुनामपि पञ्चचतुरादितन्मा. नासमूहताया वत्यमाणत्वादिति भावः । तदेवं समूहभेदान् प्रदर्य तेष्ववयविद्रव्यरूपं समूहं विशिष्यावधारयति । अयुतेति। संयोगविशेषावच्छिवेष्ववयविशेषेषु अनुगतः सामान्यविशेषसमूहो ऽवयव्याख्यं द्रव्यमित्यर्थः । अवयवसाधारणं तु सामान्यतो द्रव्यलतणं सामान्यविशेषसमुदायत्वमात्रमिति, उपसंहरति । एतत्स्वरूपमित्युक्तमिति । एतत्सामान्य स्वरू. पशब्देन परिभाषितमित्यर्थः । स्वरूपपरिभाषा च स्थिरतामात्रेण विशेषा ह्यागमापायितया न द्रव्यस्य स्वरूपाणोति । यत्तु पूर्वपादे स्थूलस्वरूपे एकीकृत्यावविद्रव्यमेव वितानुगतयोगस्य विषयः स्यूलमित्युक्तं तल्लीकिकस्थलव्यवहारानुसारेण । अत्र तु तान्त्रिकव्यवहारेण तस्यैव द्विधा विभागः । एवमेव विचारानुगविषयस्य सूत्मस्यैवात्र सूक्ष्मादित्रैविध्यं वक्ष्यतीति द्रष्टव्यम् । स्वरूपं व्याख्याय सूत्म व्याख्यातुं पृच्छति । अथेति । एषां भूतानाम् । उत्तरं, तन्मात्रर्माित । तत्र सूत्मपरिभाषाबीजमाह । For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ २४३ योगवार्तिकम् । भूतकारणमिति । साक्षात्कारणत्वमेव हि सूक्ष्मत्वमा वितितमित्याशयः। भूतकारणत्वप्रकारं दर्शयति । तस्येति । तस्य भूतस्य एकश्चरमोऽवयवः परमाणुः सोपि च घटादिवदेव सावयवः । अन्यथा स्थूलत्वानुपपत्तेः । शान्तघोरमठत्वरूपविशेषानुपपत्तेश्च । इत्येवमित्यतः सर्वतन्मात्राण्येव भूतकारणानि अवयवान्तरासंभवादित्यर्थः । उपसंहरति । एतत्ततीयमिति । एतत्तन्मात्रं तृतीयं भूतानां रूपमित्यर्थः । अन्वयाख्यं चतुर्थ रूपं व्याचष्टे । अथेति । अथानन्तर,मुच्यतइति शेषः। त्रिविधा गुणा एवान्वयशब्देनोक्ताः तत्र हेतुः कार्यस्वभावानुपातिन इति । कार्यरूपो यः स्वीयो भावः स्वात्मकः पदार्थः तत्रानुगता अतोन्वया इत्यर्थः । ननु भूतेषु प्रख्याशीलस्य सत्त्वस्यानुगमे किं प्रमाणमिति चे, 'दवमयं हि सोम्य मन' इत्यादिश्रुतयो ऽन्वयव्यतिरको चेति प्रतीहि । प्रकाशात्मकतया सात्त्विकानि हि मनश्चक्षुरादीन्यवरसादापचयापचयाभ्यामुपचयापचयन्ति दृश्यन्ते अतः पृथिव्यादिभूतेषु मनादिकं तदुपष्टम्भकसत्त्वं वानुगतमित्युचीयतइति । पञ्चमं रूपमाह । अथैषामिति । गुणेषु वर्तमानं यदोगापवर्गजातं भोगविवेकख्यातिरूपं तदेव पञ्चमं रूपमर्थवत्त्वायमित्यर्थः । नन्वेवं गुणेषु वर्तमानमर्थवत्त्वं कथं भूतानां रूपं स्यात्तत्राह । गुणास्तन्मात्रेति । ननु भोगापवा शब्दायुपलब्धिविवेकख्याती ते चान्तःकरणएव वर्तते न साक्षाद्गाित चेत्र । अनागतावस्यया वासनारूपेण वा तयोपि प्रल. यकाले गुणेष्वेवावस्थानात कारणक्रमेणैव कार्येष्वनुगतयोरभिव्यक्तरिति । पञ्चरूपाणि व्याख्याय सूत्रवाक्यार्थमाह । विति । इदानी भूतेषु इदानीमुत्पन्चेषु इदानीतनेषु स्थलभुतेष्वित्यर्थः । तन्मात्रादिषु पञ्चरूपत्वाभावात इदानी भूतेष्वित्युक्तं स्वरूपदर्शनं च संयमस्य जयहेतुत्वे द्वारमुक्तं जयो वशीकारः । तत्र पञ्चति । एकैकमात्रजये हि गौणो भूतजयः सामव्येणाजयादिति भावः । वशीकारमेव कार्यद्वारा लक्षति । तज्जयादिति । भूतप्रकृतयो भूतकारणानि त्रिगुणतत्स्थपुरुषार्थपर्यन्तानीत्यर्थः, न तु तन्मात्राण्येव केवलानि गुणपुरुषार्थयोरपि संयमेन साक्षात्कृतत्वादिति । भूतजयस्य फलं प्रतिपादयति । - For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । नतोणिमादिप्रादुर्भावः काय संपत्तमानभिघातश्च ॥ ४४ ॥ तत्र त्रिषु मध्ये ऽणिमादाष्टसिद्धीव्यांचष्टे । अणिमेति । स्वेच्छया यदणुपरिमाणशरीरो भवति तदणिमा | संकल्पमात्रेण तत्क्षणादेवावयवापचयेन सौक्ष्म्यं देहस्य भवति, भूतप्रकृतिवशित्वादिति । एवं सर्वत्राणिमायाश्च शास्त्रे गणिताः । २४४ अणिमा महिमा चैव * लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्ति प्रेरणमीशिता ॥ गुणेष्वसा वशिता यत्कामस्तदवस्यति । इति । लघिमानमाह । लघुरिति । गुरुतर शरीरोपीषिकातूलबल्लघुर्भवतीत्यर्थः । स्पृशतीति । भूमिष्ठ एवेति शेषः । अवयवे । पचयेनाङ्गुलिदैर्घ्यदिति । एताश्चतस्रः स्थूलसंयमसिद्धयः । स्वरूप संयमस्य सिद्धिमाह । प्राकाम्यमिति । इच्छानभिघात इति । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैर्मूत्यादिभिर्विहन्यते, भूतस्वरूपाणां जितत्वादित्यर्थः । तस्योदाहरणं भूमाविति । उन्मज्जति जलमिव भूमिमुद्वियोत्तिष्ठति निमज्जति अलदव भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमित्यर्थः । सूक्ष्मसंयमस्य सिद्धिमाह । वशित्वमिति । भूतभौतिकेष्विति । भूतेषु व्यष्टिषु भौतिकेषु तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् | जगझापारवमिति वेदान्तसूत्रेण सिद्धेष्वादिसर्गसामर्थ्याभाववचनादिति । वशीभवति स्वेच्छया परिणामने समर्थ भवति तत्कारणतन्मात्रविजयात् । तथा तेषामवश्योऽपि भवति । रागा । दित्यर्थः । अन्वयसंयमस्य सिद्धिमाह । ईशित्वमिति । तेषामिति । तेषां भूतानां तन्मात्रद्वारकोत्पत्तिविनाशय। हाख्यसंस्थानविशेषे च समयो भवति भूतानां मूलप्रकृतिविजयादित्यर्थः । अर्थवत्त्वसंयमस्य सिद्धिमाह । यत्रेति । यत्र कामाव सायित्वमिति । तान्त्रिकी परिभाषा पुराणेष्वप्येवमवगमात् । भूतप्रकृतीनां गुणतन्मात्रादीनामवस्यानं परिणामविशेषः । विजितार्थसंबन्धा हि 1 मूर्त्तिरिति पा० २ । + रागादिनेति पा० २ * For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २४५ योगी यादर्थतया यदाद्वस्तु संकल्पयति तत्तद्वस्तु तदर्थकमेव भवति विषमध्यमृतस्यार्थं संकल्प्य भोजयन् जीवलोकं सुखाकरोतीति । नन्वेवं योगी जलमपि तेजः कुर्यात् धर्ममप्यधर्म कुर्यात् इत्यव्यवस्थेवः स्यादित्याश याह । न च शक्तेोपीति । पूर्वपूर्वयो गिव्यवहारानुसारेणैव योगी व्यवहरति अन्यथा तुल्यबलविरोधेन व्यवहारासंभवात् । विरोधमेव दर्शयतिः । अन्यस्येति । पूर्वेषां तथाभूतेषु यथादृष्टेष्वेव संकल्पादिति वाक्यार्थः । तथा च श्रुतिः । 'धाता यथापूर्वमकल्पयदिति । स्वनियम पालनार्थमन्त मा तथैव सिद्धः प्रेर्यतइति द्रष्टव्यम् । उपसंहरति । इत्यष्टावैश्वर्यागोति । अणिमाष्टसिद्धिव्याख्यापूरणायैव प्राकाम्यमत्र भाष्यकारैः कथितं न त्वत्र सूत्रे प्राकाम्यमणिमादिमध्ये विवक्षितं तद्धर्मानभिघातः इत्यनेनैव प्राकाम्ययहणेन पैानरुक्त्वापत्तिरिति । कायसंयमादित्यादि सुगमं, प्रसि द्वत्वात्सिद्धिद्वयविवेचनानपेक्षया केवलां कायसंपदं सूत्रकारो विवृणोति । रूपलावण्यबलवज्ज्रसंहननत्त्वानि कायसंयमात् ॥ ४५ ॥ वज्रस्येव संहननं प्रहारो यस्येति वज्रवनिबिड ! दृढः संघातो यस्येति वा वज्रसंहननः । भाष्यं सुगमम् । ग्राह्यसंयमस्यः सिद्धय उक्तोः यहसंयमस्य सिद्धीराह । ग्रहणस्वरूपास्मितान्वयार्थवत्त्व संयमादिन्द्रियजयः ॥ ४६ ॥ ग्रहणं च स्वरूपं चास्मिता चान्वयश्वार्थवत्त्वं च तेषु संयमात्साक्षात्कास्पर्यन्तात्त* द्रूपाणामिन्द्रियाणां नयो भवतीत्यर्थः । यहणं व्याचष्टे । सामान्येति । वृत्तिरालोचनं विषयाकारपरिणामविशेषः चिन्तावधारणाभिमानसंशयरूपादन्तःकरणानामसाधारणवृत्तिचतुष्काद्विलक्षणो दर्शनस्पर्शननामायापि सोपि स्मरणादयनुरोधेनान्तःकरणस्यैव । तथापि चतुरायुपष्ट म्मेनैव भवतीति कृत्वा दर्शनादिश्चतुरादीनामुच्यते । तथा चोक्तं सांख्येः सान्तःकरणा बुद्धिः सबै विषयमवगाहते यस्मात् तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ● तत्तदिति पा० २ । For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ २४६ योगवार्तिकम् । - इति । न तु आलोचनशब्दार्थी निर्विकल्पकं जानं चतुरादिमात्रवृत्त्येवेति कल्पनीयम् । एवं सति चतुरादिनैव वैशिष्टास्यापि यहणसंभघात सर्ववृत्तीनां चित्तनिष्ठत्वस्य भाष्ये प्रोक्तत्वाच्च । ये तु बौद्धा विशे. षस्य मनोमात्रस्य गोचरत्वमभ्युपगम्येन्द्रियवृत्तिं सामान्यमाविषयिणीमाहुस्तान प्रत्याचष्टे । न चेति । न च तत् इन्द्रियं सामान्यमात्रेण यहणमाकारी रूपं यस्य तथा भवतीत्यर्थः । तत्र हेतुः कथमित्यादि । स विषयगतो विशेष इन्द्रियेणानालोचितः कथं मनसानुव्यवसीयेत गृह्येत मनसो बहिरस्वातन्त्र्यात अन्यथा चक्षुरादागोचरार्थानां मनसा विशेषयहणप्रसङ्गादित्यर्थः । इन्द्रियाणां द्वितीयं रूपमाह। स्वरूपमिति । प्रकाशास्मनो बुद्धिसत्त्वस्य कार्या ये ऽयुतसिद्धा अवयवभेदाः सात्त्विकाहंकार. रूपास्तेष्वनुगतः सामान्यविशेषरूपयोः समहो द्रव्यमिन्द्रियमित्यर्थः । तत्र विशेषाः यहणरूपा नीलपीतायाकाराः परिणामभेदाः सामान्यं च चतु. वादीति । ननु पूर्वसूत्रवदनापि स्वरूपं केवलं सामान्यमेवोचितम् अन्यथा यहणाख्यप्रथमरूपस्याप्यत्रैव प्रवेशापत्तेरिति चेत्सत्यम् । सामान्य. प्राधान्येनैव स्वरूपत्वमत्रापि वितितम् । तथापि भूतदिन्द्रियस्यापि सामान्यविशेषाभ्यामत्यन्तनिषेध* प्रतिषेधायैव समुदायो द्रमित्युक्तम् । तेषां तृतीयं रूपमिति । तेषामिन्द्रियाणां तृतीयं रूपम् । अवयवशब्देनो. तोहंकारः तत्राभिमानाख्यत्तिमनिरासायास्मितालतंण इति विशेषणम् अस्मितात्तिक इत्यर्थः । ननु कथमहंकार इन्द्रियाणां रूपमित्याकाङ्कायामाह । तस्यति । यथा तन्मात्रस्य सामान्यस्य भूतानि विशेषा एवमहंकारस्य सामान्यस्य चतुरादीनि विशेषाः कार्यत्वात् । अत इन्द्रियेष्वनुगततया अहंकार इन्द्रियाणां रूपं भूतानां तन्मात्रवदिति भावः। इन्द्रियाणां चतुर्थ रूपमाह । चतुर्थमिति। महत्तत्त्वस्यापि चतुर्थरूपमध्ये प्रवेशाय व्यवसायात्मका ति गुणानां विशेषणं व्यवसायाख्यबुद्धिरूपेण परिणतास्तद्विशिष्टा इत्यर्थः । एतेन पूर्वोक्तभतजयसूत्रेप्यन्वयाख्यचतुर्थरूपमध्ये महदहंकारयोः ___* भेदेति पा०२। For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २४७ प्रवेश इत्युचेयं युक्तिसाम्यादिति।येषामिति। साहंकाराणि सान्तःकरणानि। पञ्चमं रूपमाह । गुर्णोष्यति । इन्द्रियप्रष्ठतिगुणेष्वत्यर्थः । सूत्रवाक्यार्थ व्याचष्टे । पञ्चस्विति । यथाक्रमं यहणादिक्रमेण संयमः कार्य इति शेषः। ततश्च तत्रतत्र जयं कृत्वा पञ्चरूपजयात् सर्वरूपैरिन्द्रियजयस्तदशीकारो भवतीत्यर्थः । ततश्च वत्सानुसारिण्यड्व गावोस्य संकल्यानुविधायिन्य इन्द्रियप्रकृतयो भवन्तीति शेषः । इन्द्रियजयात्सिद्धीराह । ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४७ ॥ व्याचष्टे । कायस्येति । अनुत्तमो मनोवच्छीघ्रतरः कर्मेन्द्रियवृत्तिवि. जयादवति । विकरणभावस्य स्वरूपमाह । विदेहानामिति । स्थूलदेहसंपर्करहितानामित्यर्थः । इन्द्रियाणामिति । करणसामान्योपलक्षणम् । विकरणभावशब्दस्य योगार्थमाह । अभिप्रेतेति । अभिप्रेतकालदेविषयापे. तस्तदपरित्यागी यत्रैव देशादिषु वृत्तिलाभ इष्यते तत्रैव भवतीत्यर्थः । तथा च विकरणभावो विकीर्णतास्वभावो व्यापितेति यावत । य एवंविधकरणभावोपपत्रा योगिनस्तएव स्थानेस्थाने विदेहा इत्युक्ताः । सर्वति । सर्वासां व्यक्तिभेदेनानन्तानां भूतेन्द्रियप्रकृतीनां सत्त्वादिगुणानां तद्धिकाराणां च सर्वेषां स्वेच्छयानुविधानं प्रधानजय इत्यर्थः । ननु भूतप्रकृतिजयो भूतजयो वा कमिन्द्रियजयादिति चेत् न । भूतजयरूपपूर्वभूमिकायामेव तयोर्जितत्वेनोत्तरभूमिकायामेकीकृत्य सर्वजयकथनादिति । एतएव च प्रधानजयिनः पूर्व स्थानेस्थाने प्रकृतिलया इत्युक्ताः प्रकृत्या सहकतां गता इति प्रकृतिलयाः प्रकृतिवशिनः । एतास्तिस इति । अत्र सिद्धिविशेषाणामेव मधुप्रतीकसंज्ञावगमायोगभूमिचतुष्टयस्य पृथगेव पश्चात्यमाणत्वा. च्च। योगभूमर्मधुप्रतीकसंज्ञेति कस्य चिद्याख्यानमबोधमूलत्वादुपेक्षणीयम्। तत इति सौत्रं पदं व्याचष्टे । एताश्चेति । नन्विन्द्रियजये कथं प्रकृतिमहदहंकाराणां जय इति चेत्र । इन्द्रियरूपेष्वन्तिमरूपत्रयत्वात्तेषामिति। तदेवं याह्मयहणसंयमयोः सिद्धिमुक्तवा यहीतृसंयमस्य सिद्धिमाह ।। सत्वपुरुषान्यताख्यातिमावस्य सर्वभावाधिष्ठातृत्वं सर्वजातृत्वं च ॥४८॥ For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ २४८ योगवार्तिकम् । मात्रशब्देन संयमरूपा ख्यातिलब्धा तथा सत्त्वपुरुषान्यतामंय. मस्य धर्मधर्म्यभेदात तद्वतश्चित्तस्य सर्वभावेषु प्रकृतितत्कार्यपुरुषेषु अधिष्ठातृत्वं स्वेच्छया विनियोक्तत्वं स्वदेहइव भवति । तथा प्रतिपुरुषा. दिसर्वज्ञातृत्वं च भवतीत्यर्थः । अत्रापि संयमः साक्षात्कारपर्यन्तो बोध्यः संयमनिष्यत्तेरेव सिदिहेतुत्वात् । ननु परार्थात्स्वार्थसंयमादितिस जोक्तसंयमतो ऽस्य को भेदः येन तत्र पुरुषजानं सिद्धिरत्र अन्या सिद्धिरिति सिद्धिभेदः स्यात् । उच्यते । तत्र पौरुषेयप्रत्यये सुखादानुभवरूपे परिच्छवएव संयम उक्तः न तु अपरिच्छिन्ने पुरुषे । अत्र तु तेन संयमेन जाते परिपूर्ण पुरुषे बुद्धिविवेकसंयम उच्यते इति विशेष इति । ननु सत्त्वतिविशेषवचनमर्नुचितं गुणपुरुषान्यतेत्याझेब वक्तमुचितमिति चेत्र । रजस्त. मोभ्यां पुरुषे साक्षादविवेकाभावात बुद्धिसत्त्वविवेकद्वारैव देहेन्द्रियादि वविवेकात स्वप्नबाधिर्यादावस्यासु चेतने देहेन्द्रियादिविवेकस्य योगार. म्भकालएव बालकैरप्यवधृतत्वाच्चेति । दिदं सत्रं व्याचष्टे । निर्धतेति। परवेशारदा परमस्वच्छता अतिसूक्ष्मवस्तुप्रतिबिम्बोदहणसामर्थ्यमिति यावत् । परमवशीकारसंज्ञा च परमाणुपरममहत्त्वान्तास्य वशीकार इत्युक्ता । रूपेण प्रतिष्ठस्य रूपप्रतिष्ठस्य । सर्वभावाधिष्ठातृत्वं विवृणोति । सर्वात्मान इति । सर्वात्मान इत्यस्य विवरणं व्यवसायव्य. वसेयात्मका इति करणतद्विषयात्मका इत्यर्थः । अशेषदृश्यति । संकल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्चाशेषभोग्यवस्त्वाकारेण परिणता भूत्वो. पतिष्ठन्ते योगिन, तत्र हेतुगर्भविशेषणं स्वामिनं क्षेत्रमिति । यतोसौ भोक्त. त्वात्प्रेरकोऽतस्तम् अयस्कान्तलाहवदुपतिष्ठन्तइत्यर्थः। यद्वायतोसोस्वामी ईश्वरः क्षेत्रजश्च परिणामक्षेत्राणि गुणादीनि प्रवर्त्तर्यात परिणामनप्रकारैः जानाति चेत्यर्थः। यद्यपि सर्व पुरुषाः सर्वगुणानामविशेषेण स्वामिनस्तथापि पापादिप्रतिबन्धात्सर्वे गुणाः सर्वदा सर्वपुरुषाच भोग्यत्वेनोपतिष्ठन्तति भावः । तथा च श्रुतिः । ‘स यदि पितृलोककामः संकल्यादेवास्य पितरः समुत्तिष्ठन्ती'त्यादिरिति । क्रियैश्वर्यरूपां सिद्धिं व्याख्याय ज्ञानेश्वर्यरूपां व्याचष्टे । सर्वज्ञातृत्वमिति । सर्वात्मनां सर्वपुरुषाणां बद्धमुक्तेश्वराणां For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २४९ शान्तादिरूपधर्मविशिष्टगुणानां चैकदैव ज्ञानं सर्वज्ञातृत्वमित्यर्थः । तस्य संज्ञा विधेकमिति । विवेकेन जायमानं यथार्थसातात्कार ति यावत् । अथ वा प्रतिपुरुषविवेकाज्जायमानमित्यर्थः । सान्वयेयं संजेति। विशेषसंजाया अन्वर्थतामाह। यां प्राति। तीणकेशबन्धनत्वात् शोकशन्यतेति भावः । सर्वसिदिमईन्यं विवेकख्यातिरूपसंयमस्य परवैराग्यद्वारा माताख्यं सिद्धान्तरमाह। तहेराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ४ ॥ ____अपिशब्दः कैवल्यमित्यनेनान्वेति । तथा च विवेकख्यातिनिष्ठात एव विवेकख्यातो तस्या यथोक्तसिद्धा च वैराग्ये सति असंप्रज्ञातयोगेन दुःखदोषस्य बीजानामखिलवासनाकर्मणां चित्तेन सह लये सति पुरुषस्य कैवल्यं पुनर्गुणासंयोगरूपमपि भवतीत्यर्थः । वैराग्यकारणमाह । यदेति । केशकर्मक्षयरूपकर्त्तव्यसमाधी यदा योगिन एवं भवति एवं विचारो भवति। एवंशब्दार्थमाह । सत्त्वस्येत्यादिना सत्त्वादीत्यन्तेन । वैराग्यकारणमुतवा कैवल्ये पुरुषार्थ प्रतिपादयति । एवमस्येत्यादिना न भुइत्यन्तेन । अत्र न भुङ्कति वचनात् भागाभाव एव पुरुषार्थ इति स्मर्त. ध्यं, दुःखाभावस्तु परम्परया पुरुषार्थ इति भावः । इदानी सूत्रार्थ व्या. चष्टे । तदेतेषामिति । तत् तदा यदेत्युक्तेनान्वयः । तदा परवैराग्या. वस्थायां संस्काररूपाणां दुःखबीजगुणानां सत्त्वादिगुणस्थानां कार्यावस्थमनसि शादिरूपेणाभिव्यक्तिस्वभावकानां चरितार्थानां समानपुरुषाथानां प्रतिप्रसवे मनसा सह लये सति पुरुषस्यायन्तिको गुणवियोगः कैवल्याख्यो भवतीत्यर्थः । मोक्षेण पुरुषस्य परिणाममपाकरोति । तदेति । कैवल्याख्यसियर्थिनी योगिनो यथोक्तवैराग्यवदेव साधनान्तरमाह, अथ वा संप्रति कैवल्यप्रसङ्गतः कैवल्यसाधने प्रवृत्तस्य योगिनस्तत्मत्यहसं. भवे तविराकरणप्रकारमाह। स्थान्यपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात ॥५०॥ ___स्थानिनः स्वर्गादिलोकाधिकारिणो देवा इन्द्रादयः तेषां स्वलीके For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ २५० योगवार्तिकम् । 1 नयनाय योगिनो निमन्त्रणे सति तत्र सङ्गस्मयाकरणमुपायः । सङ्गे स्मये च का क्षतिस्तत्राह सङ्ग स्मयाभ्यां पुनरपि संसारप्रसङ्गात् । सङ्गः प्रीतिः स्मयश्च देवानां प्रार्थनेनात्मनि कृतार्थताभिमान इत्यर्थः । तत्र यस्यां भूमिकायां स्या न्युपनिमन्त्रयां भवति तां वक्तुं योगिनां भूमिकाचतुष्टयमाह । चत्वार इति । प्रथमकल्पिकस्य स्वरूपमाह । तत्राभ्यासीति । प्रवृत्तमात्रं न तु निष्पक्ष ज्योतिज्ञानं यस्य स तथा सवितको दिरूपापरप्रत्यक्षवान् न तु ऋतंभरप्रज्ञ इत्यर्थः । मधुभूमिकस्य स्वरूपमाह । ऋतंभरेति । ऋतं सत्यमेव बिभ तौति व्युत्पत्त्या परप्रत्यक्षमेव ऋतंभरा प्रज्ञात्र विवक्षिता सा च परिशेषात् निर्वितर्करूपा भूमिकैव तदुत्तरभूमिकानां तृतीयादावेवान्तर्भावादिति । प्रज्ञाज्योतिषः स्वरूपमाह । भूतेति । ऋतंभरप्रज्ञातोस्य विशेषमाह । सर्वेष्विति । सर्वेषु भावितेषूत्पादितेषु निर्वितकादियेोगेषु कृतो रक्षारूपो बन्धो येन स तथा, तथा भावनीयेषु उत्पादनीयेषु विशेोकादिसिद्धयादिष्वसंप्रज्ञातपर्यन्तेषु विहितसाधनवानित्यर्थः । अतिक्रान्तभावनीयस्य स्वरूपमाह । चतुर्थ इति । चित्तप्रतिसर्गे ऽसंप्रज्ञातसमाधिना चित्तविलयमात्रं कर्त्तव्यमवशिष्यतइत्यर्थः । प्रज्ञाज्योतिषोस्य विशेषमाह । सप्तविधेति । प्रज्ञा जातेति शेषः । युक्तासु योगभूमिषु स्यान्युपनिमन्त्रणस्य भूमिमवधायति । तत्रेति । प्रथमभूमिकायां तावन्महेन्द्रादीनामेतादृशानुग्रह एव न भवति तृतीयचतुर्थभूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति अतो. मधुभूमिकायां द्वितीयायामेव निमन्त्रणं भवतीत्याशयः । साक्षात्कर्वतः स्वयं मधुमती भूमिका जातेत्यनुभवतः । अनेन भूमिनिष्पत्तिरुक्ता, निष्प मधुभूमिकस्येत्यर्थः । उपनिमन्त्रणप्रकारमाह । भो इहेत्यादिना देवानां प्रियमित्यन्तेन । सङ्गस्मयाकरणं व्याचष्टे । एवमभिधीयमान इति । सदोषान् विषयप्रीतिजान् । दोषचिन्तनप्रकारमाह । घोरेष्वित्यादिना कुर्यामित्यन्तेन । सङ्गं त्यक्त्वा यत् कर्त्तव्यं तदाह । स्वस्तीत्यादिना । भावयेत् कुर्यात् । स्वयं विवृण्वानस्तत्कारणदोषमाह । एवमहमिति । न भावयिष्यति न चिन्तयिष्यति यत्रोपचर्यः यत्नप्रतीकार्यः । सङ्गस्मयाकरणस्य फलमाह । एवमस्येति । सर्वज्ञत्वेपि वैराग्यान्मोक्ष इत्युक्तं यदि च 1 For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २५१ रागस्तिष्ठति तदा तदानिवृत्तये पूर्ववत्सर्वजतासाधकं संयमान्तरमाह । क्षणततक्रमयोः संयमाद्दिवेकजं ज्ञानम् । ५१ ॥ विवेकात्पर्वसूत्रोक्तात्सत्त्वपुरुषान्यताख्यात जायमानं विवेकजं ज्ञानम् इतरध्यावृत्ततया सर्ववस्तूनामशेषविशेषैः साक्षात्करणमिति यावत् । तत् क्षणततक्रमयोः संयमादपि भवतीत्यर्थः । प्रतिक्षणं सर्व वस्तु परिणमते अतः क्षणेषु तत्क्रमेषु च संयमेन साक्षात्कारे सति सर्ववस्तूनां सर्वपरिणामततक्रमयोरपि ज्ञानात सर्वस्य वस्तुनो विवेकेन ज्ञानं भवतीति भावः । यद्यपि अपिशब्दः सूत्रे नास्ति तथापि ततश्च विवेकजं ज्ञानमित्यागामिभाष्यगम्यः। तणशब्दार्थ दृष्टान्तेन प्रतिपादति। यति। यथा लोष्टादेर्भिदनमानस्य यस्मित्रवयवे परिमाणापकर्षकाष्ठा सोपकर्षावधिः सत्त्वादिगुणविशेषः परमाणुः । एवं कालस्यापकर्षावधिभूतो ऽवयविशेषः पर्वापरांशशन्य इत्यर्थः। क्षणस्य लक्षणान्तरमाह। यावता ति। जह्मादित्य. नेनैकं लक्षणं संपदोतेति च लक्षणान्तरम् । अन्यथा वैयात् । अवविद्रव्यस्य देशत्यागो बहुतणेनापि कदाचिदति अवयवानां क्रमेण संचारादित्यक्तम् । परमाणुरिति। अवयविनो देशस्य क्रियया अनेकक्षणेन जनितं देशत्यागादिकं व्यावतयितुं चलित इत्युक्तम् अत्र दृष्टान्तादिना परसूत्रेण च सातादेवाचार्येण परमाणुवचनात् । वैशेषिकोतपरमाणवोप्यस्माभिरभ्युपगम्यन्ते ते चास्मदर्शने गुणशब्दवाच्या इत्येव विशेषः । न चानेकात्मकथिव्यादिभूतपरमाणुरेवात्र वाक्ये परमाणुशब्दार्थी युक्तः । अत्र भूतरूपविशेषस्याप्रष्टततया द्रव्यशब्दस्य विशेषपरत्वे प्रमाणाभावात् साव. यवस्य पृथिव्यादिपरमाणनिरषयवकालपरमाणुदृष्टान्तानुपपत्तेश्च । न च प्रकृतेरणपरिमाणासिद्धिः । परंपरया प्रथिव्यादिभावापनानां गुणानां परिमाणाकालायां न्यायवैशेषिकसिद्धाणुपरिमाणस्यैव यहणौचित्यात स्वशास्त्रानुक्ततया परोक्तमविरोधि चेति न्यायेन परोक्तपरिमाणस्यैवादर्तव्यत्वात्। न चास्मदर्शने गुणाख्यप्रकृर्विभुत्वमेवावगम्यतति वाच्यम् । अन्तःकर. णाकाशहेतुगुणानां विभुत्वेन तदुपपत्तेः । सर्वगुणानां विभुत्वे सम्बोटा परिणामहेतुताभसंयोगादासंभवादिति । तस्मात्सिद्धमणुपरिमाणा अपि For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ २५२ योगवार्तिकम् । गुणाः सन्तीति तेषु पृथिवीत्वव्यञ्जकगन्धायनङ्गीकारणात्सिद्धान्ते पृथिवीत्वादिकं नास्तीति विशेष इति । वर्ण व्याख्याय क्रमं व्याचष्टे । तत्मवाहेति । तेषां क्षणानां य: प्रवाह उत्तरोत्तरभावनावस्थानं तस्याविरलता क्रम इत्यर्थः । इदानी तणातिरिक्तः कालो नास्ति मुहूर्तादिरूपो महाकालपर्यन्त इति प्रसङ्गात्स्वशास्त्रशिद्धान्तमवधारयति । क्षणतक्रमयोरिति । तणेषु तत्क्रमेषु चाव्यवहितानन्तर्यरूपेषु वस्तुभूतः समाहारो मिलनं नास्ति अतो मुहताहोरात्रादयो बुद्धिकल्पितसमाहार एके त्यर्थः । नन्वेवं स्थलकालाभावे कथं लोकानां तयथार्थरिति तत्र विकल्पतया समाधत्ते । स खल्वमिति । नन्वेवं तोपि विकल्पमात्रो भवतु कालव्यवहाराविशेषात्तणव्यवहारस्य च परमाणुक्रियादिभ्य एवं संभवादिति तत्राह । वस्त्विति । क्षणाख्यस्तु कालो वस्तुकोटौ प्रविष्टः यतः क्रमावलती क्रमेण लत्यते आश्रीयते तणरूपप्रतियोग्यनुयोगिटितत्वात्क्रमस्येत्यर्थः । तज हेतुमाह । क्रमश्चेति । क्रमो मानन्तर्यरूप इत्यर्थः । ननु यः तणो वस्तुभूतः स किस्वरूप इत्याकालायामाह। तं कालेति । तस्य च कालस्य तणट्ठयावस्थायिद्रव्यान्तरेभ्यो विभाग इति भावः । कालनित्यत्वश्रुतिस्मृतयश्च प्रवाहरूपकालपराः । स च तणाख्यः कालः सत्त्वादीनां द्रव्यरूपः परिणामविशेष इति । बौद्धमताचास्माकमयं विशेषो यदस्माभिर्धामयाहकप्रमाणबलात क्षण एवास्थिर इष्यते । क्षणस्यैर्यप्रत्यभिजायभावात् न तणातिरिक्तः क्षणिकः पदार्थः कश्चिदिष्यते तैस्तु क्षणमात्रस्थाय्येव पदार्थः सर्व दृष्यतति तच्च स्थानेस्थाने निराकृतं कार्यकारणव्यवस्थानुपपत्त्यादिभिरिति। तदस्मिन शास्त्रे तण एव काल इति सिद्धान्तः। कालोचनाभ्युपगम्यत इति काचत प्रलापस्तु भाष्या विवेकमल इति। यत्तु पूर्वदेशमंयोगादावच्छिवः परमाणुक्रियादिवि क्षणा कालस्तु तदतिरिक्तो नित्य इति वैशेषिका आहुः । तत्र । विशिष्टस्यातिरेकानतिरेकयोरुभयोरुभयतस्पाशादतिरके स्वसिद्धान्तविरोधात अस्म. मतप्रवेशाच्च । अस्माभिस्तादृशस्यैव गुणपरिणामस्य तणत्ववचनात् । अनतिरेके विशेषणविशेष्यतत्संबन्धानां त्रयाणामपि स्थिरत्वेन वणव्यक For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ २५३ योगवार्तिकम् । हारजननातमत्वात नित्यकालेपि च प्रमाणं नास्ति इदानीमित्याखिलव्यवहाराणां खण्डकालमानविषयकत्वात कार्यकारणभावादीनामपि तणघटितत्वादिति । एतेन नित्यादिगण्यप्रामाणिकी व्याख्याता, सामा न्यतो दिग्व्यवहाराभावात् । पूर्वादिव्यवहारस्य च पराभ्यपगतदिगुपा. धिभिरेव संभवात सामान्यतः कालदिग्व्यवहारसत्त्वेपि आकाशादेव सदुपपत्तेश्च, अन्यथा पृथिवीजलतेजनादिभिरुपाधिभिर्देशाव्यतिरिक्तपदार्थः स्यादिति, कालाच दिश्ययं विशेषः यत् कालः तणरूप दृष्यते दिक्तु सर्वथैव नेष्यतइति । शास्त्रे दिक्सामान्य व्यवहारस्तु पूर्वपश्चिमनियामकोपाध्यच्छिनाकाशेन बोध्यः स्थित्याधारत्वेन देशव्यवहार. दिति । अत एव श्रुत्यादिषु कुत्र विदाकाशाच्छ्रोत्रं क्वचिच्च दिशः श्रोत्र. मिति वचनमन्योन्यमविरुद्ध दिगाकाशयोरेकत्वादिति दिक् । तणततकमयानास्ति वस्तुसमाहार इति यत्प्रागुक्तं तत् प्रपञ्चति । न चेत्यादिना नास्ति तत्समाहार इत्यन्तेन । सहभावाभ्युपगमेपि क्रमो न संभवतीत्याह। क्रमश्चेति । असंभवे हेतुमाह । पूर्वस्मादिति । तस्मात्सर्वदैव वर्तमानलक्षणः सत्त्वेक एव तस्तिष्ठति न पूर्वोत्तरे तणा इत्यतो नास्ति तयोः तणततक्रमयोवास्तवं मिलनं मुहादिरूपमित्यर्थः । वयमाणोपपादकमादी वक्ति। ये वित्यादिना सर्वधर्मा इत्यन्तेन । ये पुनर्भूतभविनः तणास्ते सर्वपि सर्ववस्तुपरिणामाधारा एकदैव वार्धकाट्यदर्शनतः क्षणपर्यायकालत्वेनैव परिणामहेतुत्वादित्युत्तरपादे क्षणप्रतियोगीत्यायुत्तरसूत्रे व्याख्येयाः, तेन हेतुना एकैकेन तणेन कृत्वा लोकः परिणाममनुभति प्राप्नोति । यतः तत्तणोपारूढा एकैक्षणोपारूढाः धर्माः पदार्था इत्यर्थः । ततः किमित्यत आह । तयोः क्षति । ततश्चेति । ततश्च क्षणतत्क्रमसाक्षात्कारादखिलपरिणामततक्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्या. न्यव्यावत्ततया स्वरूपावधारणं भवतीति सूत्रार्थ उक्तः । उत्तरसत्रमवतारयति । तस्यति । तस्य विवेकजज्ञानस्य सर्वविषयकस्य शिष्यव्यत्पादनाय एकमुदाहरणमुपन्यस्यतइत्यर्थः। ... For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ | ২৪ योगवार्तिकम् । जातिलक्षणदेशैरन्यतानवच्छेदात्तल्ययोस्ततः प्रतिपत्तिः ॥५२॥ जातिलक्षणदेशैरन्यतानवच्छेदात् भेदावधारणस्यासंभवात् ततो विवेकज्ञानादेव प्रतिपत्तिर्विवेकेन साक्षात्कारः पौरुषेयो भवतीत्यर्थः । तत्रादी जात्यान्यतावच्छेदस्यासङ्कीर्णमुदाहरणमाह । तुल्ययोशेति । कालभेदेन समानदेशस्थयोर्हि समानरूपयोगवययो दो जातिभेदा. देवानुमातुं शक्यतइति । अत्र बडवाशब्देनातिसारूप्याद्वयो लक्षितः सारूप्याधिका वडवैवेति । लक्षणेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरण. माह । तुल्यदेशेति । लक्षणमभिव्यक्तो धर्मभेदः । देशेनान्यत्वावच्छेदनस्यासंकीर्णोदाहरणमाह । द्वयोरिति । देशभेदप्रकारमाह । पूर्वमिदमुत्तरमितीति । इदानी जात्यादिभिर्यत्रान्यतानुमानं न संभवति तादृशविवेकज. ज्ञानस्यासंकीर्णमुदाहरणमाह । यदा विति । यदा तु पूर्वदेस्थितमामलकं विषयान्तरव्यग्रस्य ज्ञातुर्विवेकं करिष्यतो योगिन उत्तरस्मिन् देशउपा. वर्त्तते संबध्यते देवादिना तदा द्वयोरामलक्यारेकदेशत्वे सति पर्वदेशो. पतितमिदमुत्तरदेशोपलतितं चेदमिति विवेकानुपपत्तिः । आमलकया. जात्यादित्रिकसाम्यात्। अदिग्धतत्त्वज्ञामं चोटेश्यम् इत्यत उक्तं सूत्रकारेण ततो विवेकजज्ञानात्मतिपत्तिरितीत्यर्थः । ननु क्षणतत्क्रमयोः संयमात कथमामलकयोर्विधेकज्ञानमिति पृच्छति। कथमिति। उत्तरं, पूर्वति। आमल. कस्य क्षणेन सह वर्ततइति आमलकसहक्षणः चैत्रसहोदर इतिवत् । एवं. विधः पूर्वी देश आमलकान्तरेण सहतणादुत्तरदेशादिवो ऽतः स्वदेशत. णमाया ते आमलके भित्रे एकस्य एकदा विरुद्धदेशसंबन्धासंभवादिति । एवं तयोर्भदं प्रसाध्यैकदेशसंबन्धदशायां विवेकयहणोपायमाह । अन्योत । अन्ययोर्भिवयोः पूर्वोत्तरदेशसंबन्धक्षणयोरनुभवः साक्षात्कारस्त्वामलकयों रन्यत्वे हेतुर्यथोक्तविवेकाहे कारणमित्यर्थः । अत्र चोदाहरणे तणसंयमादेव विवेकजं जानं दर्शितम् एतदनुसारेण क्षणक्रमसंयमादपि विवेकजज्ञानस्यो. दाहरणमुत्रेयमिति भावः। ताथा वित्रिक्षणमात्रेण ज्येष्ठकनिष्ठयोज्येष्ठ कनिष्ठताविवेकज्ञानं क्षणक्रमसाक्षात्कारं विना न संभवति अतः क्षणक्रमसं. - For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २५५ यमसत्रकारामति । एतेनैव स्थलदष्टान्तेन परमसमेष्वपि तणतनमा. नुभवात विवेकज्ञानमनुमेयमित्याह । एतेनेति । तुल्यजातिलक्षणदेशस्य परमाणुसामान्यस्यान्योन्यम् अन्यत्वप्रत्ययो विवेकप्रत्ययः पूर्वयोः परमाणुदेशसाहित्यक्षणयोः साक्षात्करणात ईश्वरस्य प्रकृत्यादिप्रेरणमभीप्सोर्यागिनो भवतीत्यन्वयः । तत्र हेतुरुक्त उत्तरस्य परमाणरित्यादिना । यत उत्तरस्य परमाणोः पूर्वदेशानुपपत्त्योत्तरस्य स्वदेशप्राप्तिः पूर्वस्य स्वदेशप्राप्तितो भिना तयोः सहतणभेदात्साहित्यतणयोर्भिवत्वादित्यर्थः । तदेवं जात्यादिभेदात देशसंबन्धक्षणभेदाच्च तुल्ययोरन्यताप्रत्ययं प्रतिपादय समतेप्येतसमानमिति प्रतिपादयितुं तन्मतमाह। अपरे विति । अपरे वैशेषिका वन्ति नित्यद्रव्यत्तयो ऽन्त्या विशेषा इति । अन्त्याः प्रलयकालस्थाः मुक्तेषु ह्मात्मसु सर्वेषु तुल्यजातिलक्षणदेशेष्वन्यान्यं विभाजकान्तरासंभवेन विशेपनामा भेदकः कश्चन पदार्थावश्यं वाच्यः । तथा च परमाण्वादिष्वपि स एवान्यताप्रत्ययं करोतीति तेषामाशयः । तत्रापीति । तन्मतेपि देशादीनां योगद्धिगम्यतणान्तानां भेदोप्यण्वादीनामन्यत्वे हेतुरस्त्येवेति समानमित्यर्थः । मूर्तिः संस्थानं व्यवधिः व्यवहितता एतद् द्वयमधिकमत्रोक्तम् । अत इति । यतो मूर्तिव्यवधिर्जात्यादिनित्यद्रव्येष्वस्ति भेदको ऽतः परैरुक्तं मूलपृथक्त्वं मलेषु नित्यद्रव्येषु विशेषपदार्थो नास्ति मर्त्तिव्यधिजातिभ्यो भेदेनातिरकेण पृथक्त्वस्याभावात् तैरेव पृथक्त्वव्यवहारोपपत्तेरिति वार्षगण्य प्राचार्यों मन्यतइत्यर्थः । ननु वार्षगण्यमते मुक्तपुरुषेषु मायभावात्कथं विभागव्यवहारः स्यादिति चेत्र । बद्धावस्थायां ये मादयः स्थितास्तएव मुक्त्यवस्थायामपि योगिभिह्ममाणा अन्योन्य. भेदव्यवहारं जनयन्तीति अभ्युगमसंभवादन्यदेशादिरूपाणां तु परमावादीनां प्रलये भेदव्यवहारः स्वगतसूक्ष्मकार्यभेदात यथोक्तक्षणभेदादिभ्यश्चेति । अत्र वार्षगण्यमतस्याप्रतिषेधादिदमेव स्वममिति मन्तव्यम् । विवेकजज्ञानस्यैकं विषयं प्रदयंदानी सहेतुकां विवेकजज्ञानस्य मोक्षोपयोगितामाह । For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ २५६ योगवार्तिकम् । तारकं सर्वविषयं सर्वथा विषयमक्रम चेति विवेकज ज्ञानम् ॥ ५३॥ इतिशब्दो हेत्वर्थ । यतो विवेकजं ज्ञानं सर्वविषयादिरूपम् अतः सर्वत्र दोषसाक्षात्कारेण उक्तवैराग्यद्वारा संसारतारकं भवतीत्यर्थः । एतेन विवेकजज्ञानस्येदं लतणं बोध्यम् । अत एवानेन लक्षणेन सत्त्वपुरुषा. न्यताख्यातिजन्यसर्वज्ञताया अपि संग्रहात्तत्र सूत्रे सापि विवेकजज्ञानश. ब्देन भाणुकारैरुक्तेति । तत्र भाष्यकारः प्रत्येकं विशेषणानि व्याचक्षाणः तरकशब्दस्यापत्तिलब्धमर्थमाह । तारामतीति । लौकिकसामयीं विनैव यथार्थज्ञानसामध्ये सत्वपुरुषान्यतासंयमक्षणततक्रमसंयमाभ्यामुढो धितं प्रतिभा तदुत्यं स्वप्रतिभोत्यं तदेव हि संसारतारकं घटते अतो. थापत्त्या स्वप्रतिभात्यमेव तारकशब्दार्थः । प्रतिभात्यत्वे हेतुमाह । अनौपदेशिकमिति । नहि सर्वथा सर्वविषयकं ज्ञानं शाब्दं भवितं युज्यते शब्दस्य सामान्यमाविषयकत्वात परिच्छित्रविषयकत्वाचति । सर्वविषयमित्यत्र सर्वशब्दो ऽसंकुचित रत्याह । सर्वविषमिति । सर्वविषयकत्ववचनादित्यर्थः। अतीतेति । अतीतादिरूपं सर्वमित्यनुवादो इन्वयार्थः पर्यायः स्वगविशेषैः सर्वथा निःशेषैः विषयीकरोतीत्यर्थः । नास्ति क्रमः पापियं यत्र ज्ञानइत्यक्रमम् । अक्रमान्तविशेषणैर्लब्ध धाक्यतापयार्थमाह । एकक्षणोपारूठमित्यादिना । आरोहोत्रार्थाढद्धिवत्ताविति। विधेकजज्ञानस्याखिलसिद्धान्ते निर्वचनस्य बीजमाह । एतदिति। परिपूर्णशब्दार्थ स्वयं व्याचष्टे । अस्यैवांश दति। अस्यैव सूर्यतुल्यस्य विवेक जज्ञानस्यांशो योगप्रदीपः, कः इत्याकाक्षायामाह । मधुमतीति । स्थान्युपनिमन्त्रणसूत्रे ऋतंभरप्रजाद्वितीयभूमी योगी मधुभूमिक इत्युक्तं सैव च भूमिकान मधुमतीति निर्दिष्टा तामादाय सप्तधा प्रान्तभूमिप्रति पूर्वातं संप्रज्ञातसमाप्तिपर्यन्तभूमिकाजातं योगप्रदीप इत्यर्थः । ते हि भूमिव्यहा विवेकजज्ञानविषयैकदेशप्रकाशका अताशा इति भावः। ननु सवितकादिरूपास्तथा परिणामत्रयसंयमादिरूपाश्च याः संप्रज्ञातयोगभूमयः पूर्वोक्तास्सा - For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ২৩ कथं योगप्रदीपतया विवेकजज्ञानांशतया च न निर्दिष्टा इति चेत्र । योगवहिकणत्वेन तेषामत्यल्पत्वस्य विवक्षितत्वात् । प्रकृष्टमितया योगप्रदीपानामासामंशत्वेनैव च कणतुल्यभमीनामंशांशत्वमपि प्राप्मिति भावः । विष्णुपुराणे च सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविवक्षया ब्रह्मविवेकजज्ञानस्य सूर्यतुल्यत्वं प्रोक्तम् अन्धं तम इवाजानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं द्विप्रर्षे विवेकजम् ॥ इति । इन्द्रियोदमित्यन्येषामपि ज्ञानानामुपलक्षणम्। तदेवं संयमानां सिद्धिरूपा विभूतयो ऽतीतानागतज्ञानाया विवेकजज्ञानान्ता ज्ञानक्रियैश्वर्यरूपा विस्तरेणोक्ताः। तत्रायं संशयः किमेतासां विभतीनामनन्तरमेव मोक्षोभवति आहोस्विदेततिरेकेणापीति। तत्र निर्णायकतयोत्तरसूत्रमवतारयति । प्राप्तविवेकेति। सूत्रेण सहान्वयः। विवेकजज्ञानाख्योत्तमसिद्धयपेतयैव सुतरामितरसिद्धानपेक्षा कैवल्यइति भाष्याशयः । सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ ५४ ॥ बुद्धिसत्त्वस्य पुरुषेण सह समाना यदा शुद्धिर्वयमाणरूपा विवेकसा. तात्काराष्ट्रवति तदैव मोक्षो न तत्र सिद्धापेक्षेत्यर्थः । क्क चिदितिशब्दः सूत्रान्ते तिष्ठति स च हानोपायव्य हसमाप्तिसूचनार्थः। शुद्धिसाम्यं हेतुतः स्वरूपतश्च व्याचष्टे । यति। निर्द्धतो रजस्तमोद्रव्यरूपो मलो यस्य तत्तथा। अत एव विवेकख्यातिमात्रे अधिकारः कर्त्तव्यता यस्य न तु सिद्धयादी तत्तथा ततश्च दग्धानि अनागतक्लेशरूपाणि विपाकाख्यसंसारबीजानि यत्र तत्तथा । एवं यदा बुद्धिसत्त्वं भवति तदा शुझा पुरुषस्य स्वरूपमिव तत् भवति अनेन शुद्धिसाम्ये हेतुरुक्तः बुद्धेर्दुःखादयात्मकत्वात्रात्यन्तं शुद्धिसाम्यं कदापीत्येतत्यतिपादनायेवशब्दप्रयोगः । यस्मिवंशे साम्यं तदाह । पुरुषोत । बुद्धिधर्मत्वात्पुरुषे उपचरितमात्रस्य प्रत्ययाविशेषाख्यभोगस्याभावः पुरुषस्य शुद्धिः * बुद्धरपि जीवन्मुक्तदशायां विवेकित्वेन * बुद्धिधर्मत्त्वादित्यादि शुयन्तं पुस्तकान्तरे नास्ति । मत भवति अनेन त्यतत्त्रतिपादनायव उपरितमात्रस्य For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ २५८ योगवार्तिकम् । तादृशो भोगो नास्तीति शुद्धिसाम्यमित्यर्थः । अत्र साक्षितामात्ररूपभोगव्यावर्त्तनायोपचरितेत्युक्तं पुरुषस्य प्रत्ययाविशेषरूप एव हि भोग उपचारतो ऽविवेकस्योपाधिधर्मत्वात् । चिदवसानतारूपस्तु सांख्यसूत्रोक्तो भोगः स्वत इति, तथा च साक्षी निरभिमान एवं चित्तस्य निरभिमानत्वमेव मोक्षहेतु नैश्वर्यादिकमिति पर्यवसितोर्थः । एतस्यामिति । एतस्यां शद्विसाम्यावस्यायां जातायां प्रारब्धप्रतिबन्धनिवृत्त्यनन्तरं कैवल्यं भवति ईश्वरानी खरादिसाधारण्येनेत्यर्थः । स्वतन्त्र जानक्रियाशक्तिमानत्रेश्वरः । ज्ञाने पुनरिति । ज्ञानान्तरे काप्यपेक्षा नास्तीत्यर्थः । ननु विवेकसाक्षा त्कारहेता तत्संयमे सत्यवश्यमेव सार्वज्ञादिकं भविष्यति तत्कथमनीश्वरस्य वेत्युच्यतइति चेत् न । संयमे सत्यपि कामानां बिना सिझनुत्पत्तेः यागे सत्यपि स्वर्गनुत्पत्तिवत् । किं च यमनियमाद्व्यङ्गवैगुण्यादपि सिद्धानियमः तादृशाङ्गवैगुण्येप्यभिमाननिवृत्त्याख्यदृष्टद्वारा कदाचिन्मातः संभवत्येवेति । ननु चेत् कैवल्ये सिद्धापेक्षा नास्ति तर्हि किमर्थं मोक्षाख्यहानस्योपायमध्ये सिद्धीनां कथनमित्याशङ्कायामाह । सत्त्वशुद्धिद्वारेणेति । सत्त्वस्य बुद्धिसत्त्वस्य शुद्धिर्वैराभ्यादि तद्वारेण मातापयोगितयेति शेषः । ऐश्वर्यं क्रियाशक्तिरणिमादि ज्ञानं विवेकज्ञानान्तमुपक्रान्तं प्रोक्तं सूत्रजातेन । परमार्थतस्तु सत्त्वपुरुषान्यताज्ञानादेवाज्ञानन्निवृत्त्यादिदृष्टद्वारा कैवल्यमित्यर्थः । अत्र चरिताधिकारा इत्यादिना कैवल्यस्वरूपमुक्तं कैवल्ये पुरुषार्थमाह । तदेति । तदा सुखदुःखमोहात्मक सत्त्वादिगुणादर्शने चित्तज्योतिर्वियेोगात्स्वरूपमात्रज्योतिरतो दुःखादिप्रतिबिम्ब रूपमलरहितः सन् केवली भवति केवलेषु मुक्तेषु नित्यमुक्तईश्वरे वा विभागं गच्छतीत्यर्थः : । तथा च दुःखभोगनिवृत्तिरेव पुरुषार्थ इति । व्याख्यातानि हानोपायस्य विवेकख्यातेः साधनानि योगस्य चाङ्गानि यमादीनि समिद्धीनि ॥ इति श्रीपातञ्जलभाष्यवार्त्तिके श्रीविज्ञानभित्तुनिर्मिते विभूतिपादस्तृतीयः ॥ ३ ॥ For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ २५९ योगवार्तिकम् । अथ चतुर्थपादः। हानोपायान्तं व्यहत्रयमतिविस्तरतः पादद्वयेन व्याख्याय हानं तु स्वरूपत एव तत्र संपादुक्तं न तु तस्याशेषविशेषरूपो व्यह इत्यतो हानविस्तरार्थ चतुर्थपादारम्भः । तत्रादौ कैवल्ययोग्यं चित्तं निधायितुं पञ्चप्रकारां सिद्धिमाह । अनेनैव प्रसङ्गेन जन्मादिसिद्धापेक्षया यथोक्तसमाधिसिद्वेरुत्कर्षापि सेत्स्यति । जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥ क्रमेण सिद्धीव्याचष्टे । देहान्तरितेति। ऐहिकेन कर्मणा देवादिदेहान्तरे जन्ममात्रेण भवन्ती अणिमादिसिद्धिर्जन्मजेत्यर्थः । ओषधिसिद्धिमाह । ओषधिभिरिति । असुरभवनेषु रसायनं यदोषधिद्रव्यं तदुद्भवेत्ये. वमादिः सिदिरोधिभिरित्यर्थः । अमुरभवनेष्विति प्रायिकाभिप्रायेणातम् । अत्राप्योषधीभिः सुवर्णादिसिद्धीनां भावात् । शेषं सुगमम् । पञ्च. विधसिद्धिसाधारण्याय पूर्वपादो विचारितः । सिद्धिप्रकारोस्मिन्नेव प्रस. के किर्यादः सूत्रैः प्रतिपादनीयः तत्रादौ निर्माणकार्यानर्मार्णान्द्रययो. रुत्पत्तिप्रकारप्रतिपादकं सूत्रं पयित्वोत्यापति। तत्र कायइति । निर्माणचित्तोत्पत्तिप्रकारस्य सूत्रान्तरेण वक्ष्यमाणत्वादत्र कार्यान्द्रययोरेव ग्रहणम् । जात्यन्तरपरिणाम: प्रकृत्यापरात् ॥ २॥ मनुष्यादिजातिरूपः परिणामः स प्रकृत्यापूरादति न तु संकल्पमात्रादित्यर्थः । मनुष्यादिजातिरूपेण पूर्व परिणम्य स्थितानां कान्द्रियाणां कामरूपतादशायां यो देवतिर्यगादिजातिपरिणामः स प्रकत्यापूरादति न तु संकल्पमात्रादित्यर्थ इति व्याख्यान्तरम् । अणिमा. दिरूपपरिणामविशेषश्च प्रकृत्यपगमादियाप बोध्यम् । अत्र च जात्य. न्तरशब्देन योगिनां गजतुरङ्गादिवैभवं तथा कायव्यहादिकमपि याह्यम् । आपूरशब्देनापि प्रकृतीनां संहननमपि याह्मम् । कायव्यहे च श्रुतिः “स एकधा भवति त्रिधा भवति पञ्चधा शतं दश चैकश्च सहस्राणि च विंति". रित्यादिरिति । प्रकृत्यापरे हेतुं वदन सूत्रं व्याचष्टे । पूर्वपरिणामेति । यतो लोके वल्मीकादीनां क्षुद्रपरिणामापायें तदुत्तरमहापरिणामोत्पत्तिर्भूतप्रकृ. For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ २६० योगवार्तिकम् । तीनामनुप्रवेशाद्वतीति दृष्टम् । अतो योगीश्वरादीनामपि देहेन्द्रिययोः परिणामान्तरकाले धादिसापेक्षा कार्यान्द्रयप्रकृतयः स्वस्वं विकारमनुराहुन्ति स्वस्वजातीयां कायादिप्रकृतिमुपकुर्वन्ति आपरणानुप्रवेशेनेत्यर्थः । तत्र कायप्रकृतिः पञ्चभूतानि इन्द्रियप्रतिश्चास्मिति । दृष्टश्च लोके तृणराििनक्षिप्तस्य बहिकणस्य क्षणादेव प्रकृत्यापरण गगनव्यापी परिणामविशेष इति । एतेन वामनादावतारादीनां तणादेव त्रिभुवनव्यापित्व. विश्वरूपत्वादिकं मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनं च प्रकृत्या. पूरेण डिन्माला यामिव क्षणभरणेति व्याख्यातम् । अगस्त्यादीनां समुद्रपानादिकं च तोयादिप्रकृत्यपसरणेनेति व्याख्येयम् । एवमेव विश्वं परमेश्वरस्य माति गीयते । ऐन्द्रजालिकवत तणेनैव प्रकृत्यापूरापसा. रणादिभिर्जगदन्ययितुमुत्पादयितुं विलापयितुं च परमेश्वरः संकल्पमा. त्रेण शक्नोति सूक्ष्म दृष्ट्वा तु प्रतिक्षणं तथा करोत्येवेति पश्यन्तु योगिनो भगवत्रमिति दिक् । ननु योगजधर्मेबलात् प्रकृतय आकृष्यन्तइति प्रकृतिस्वातन्त्र्यसिद्धान्तहानिः । तथा स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिश्रुतरपि प्रतिस्वातन्त्र्यहानिरित्याशङ्कायामाह। निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत ॥ ३॥ व्याचष्टे । नहीति । धर्मादिरूपाणां निमित्तानां प्रकृत्यापरकत्वे युक्तिमाह । न कार्यणेति । परतन्त्र स्वतन्त्रस्य प्रवर्तकमयुक्तमित्यर्थः । किं चाकाशे द्रव्याणामनारम्भिकाप्यनुतणमणानां क्रिया सर्वसंमता। न च तत्र धर्माधी वा कारणं कस्यापि भोगाहेतुत्वात् । नापि तत्रेश्वरादिसंकल्पादिः कारणं गौरवात् । अतो निरन्तराणुक्रियोपपत्तये लाघवेन गुणत्वे. नैध सामान्यतः प्रवृत्तिकारणत्वात प्रकृतिस्वातन्त्र्यं सिद्धम् । अपि च कदा. चिदण्डचक्रादिकं विनापि योगिसंकल्पादेव घटो जायते आदिसगै चेश्वरसंकल्पेन बीजान्तराणि विनैव सर्वाणि बीजानि उत्पदान्तइति * तडिन्मालयेवेति सुगमम् । For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २६१ परस्परष्यभिचारानिमित्तानां न साक्षात्कारणत्वसंभवः । तृणारणिम. ण्यादिषु चान्यादिकारणत्वे अन्योन्यभिचारो लोकसिद्ध एवास्ति अतः सहकार्यप्रयुक्ता प्रतिरव परिणामे कारणं स्वतन्त्रेति सिद्धम् । ननु प्रकृतिश्चेत स्वतन्त्रा केन प्रकारेण हि धर्मेश्वरयोगिसंकल्यादीनां प्रकृतिपरिणामहेतुत्वमिति पृच्छति । कथं तीति । सूत्रार्दुनोत्तरमाह । वरणभेदस्तु ततः क्षेत्रिकदिति । अपां पूर्णादिः पूर्णात्, केदारान्तरस्य विशेषणं सर्मामत्यादित्रिकम् । अपकर्षति क्षिपति प्रावरणमालवालम् । स्वस्वं विकारमिति । स्वस्वसजातीयं विकारं व्यामन्ति विकारप्रसूतीनां परिणामान्तमित्यर्थः । प्रकृतकार्यान्द्रयप्रकृत्यभिप्रायेणोक्तं गुणाद्गणान्तर. मालावयन्तीयाप बोध्यम् । क्रियावदारम्भकसंयोगोपि प्रकृतेः स्वत एव भवतीयपि तेनैव दृष्टान्तेन प्रतिपादयति । यथा चेति । न तु प्रतिप्रवृत्ताविति । संयोगविशेषेष्वपीति बोध्यम् । तथा चाधर्मादिप्रतिबन्धनिवृत्तिद्वारेणैव धर्मादिः परिणामकारणमिति सिद्धम् । अयं भावः । यथा संस्कार एव स्मृतिहेतुः सदृशादृष्टचिन्तादयस्त्वननुगततया संस्कारस्यो. द्वोधकमात्राः । उद्बोधश्च निद्रादिदोषरूपावरणभङ्गः । तथैव प्रकृतिरेव जगत्कारणं कालकमश्वरादयस्तु प्रकृतेः कार्यजननशक्त्युद्धोधकाः तत्र धर्माधी स्वधर्मविरुद्धधर्मान्तररूपावरणभड़ेनोवोधको ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोवोधकः कालादयस्तु धर्मायुद्धोधकतया दण्डादयस्तु कार्यान्तराभिक्तिप्रतिबन्धकतयेत्येवं यथायोग्यमहनीयम् । एतदेव निमित्तकारणतेति गीयते अव्यभिचारात्तु संयोगस्य समवायिकारणत्वमिष्यतएव द्वारत्वात् न तेन प्रकृतेः स्वातन्त्र्यहानिरिति । धर्मस्या. धर्मरूपप्रतिबन्धापसारणद्वारा कार्यान्द्रयपरिणामनिमित्तत्वे उदाहरणमाह। अत्र नन्दीति । नन्दिनामा मनुष्य ईश्वरो जात इति नन्दीश्वरः । एवं नहुषाजगरोपि व्याख्येयः । सिद्वादीनां कार्योन्द्रयपरिणाश्चिन्तितः । इदानी सिद्धानां चित्तपरिणामनिर्णायकं सूत्रमवतारयति । यदेति । एकमनस्का निर्मातृमनोमात्रेणैव व्यवहारभाजः। अनेक्रमनस्काः निर्मातृमनोतिरिक्तप्रातिस्विकमनोभाजः। . For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ २६२ योगवार्तिकम् । . निर्माणचित्तान्यस्मितामात्रात ॥ ४ ॥ . स्वसंकल्येन निर्मितचित्तानि निर्माणचित्तान्युच्यन्त तानि बहूनि निर्माणदेहसमसंख्यानि भवन्ति तेषां कारणमाह । अस्मितामात्रादिति । अहंकारादित्यर्थः । मात्रशब्देन मनोव्यात्तिः संकल्पमात्रेण मनसो निमित्तमात्रत्वादिति । अत्र चित्तशब्दो मनोमात्रवाची अहंकारप्रतिकत्ववचनाद्वाहकाग अघि अनेके स्वप्रकृतिप्रधानबयापूराद्धवन्तीति प्रत्येतव्यं युक्तिसाम्यादिति। भाष्ये सचित्तानि शरीराणीत्यर्थः, शेषं सूत्रएव व्याख्यातम् । ननु निमातृचित्तस्यैकस्यैव प्रदीपद्विसारितया कायव्यहेषु वृत्तिसंभवात् किमर्थ देहभेदेनान्तःकरणभेदो ऽभ्युपगम्यते। न हि नैयायिकानामिवास्मा. कम् अन्तःकरणभेदेनैक्रदानवहितनानाशरीराधिष्ठानं नसंभवेदिति। अत्रो च्यते । समाधिभोगयोजानाज्ञानयोश्चैकदैकस्मिंश्चित्ते विरोधेन चित्तभेदः सिद्धयति । अत एव सर्वजस्यापि विष्णाः स्वसंकल्पनिर्मितचित्तभेदेन रामशरीरे क्रियत्कालमज्ञानमुपपत्रमिति । यदा तु योगी जीवभेदानेव स्वदेहानिर्मितेषु देहेन्द्रियसंघातेषु अनेकेषु योजयति तदा पुनः सुतरामेवाने. कान्तःकरणमपेक्षतइति कदाचित्तु योगिनामेकान्तःकरणेनैव नानादेहेषु व्यवहारं न निराकुर्मः स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वादिति । अथैवं सन्या. मनानात्वकल्पना व्या चित्तभेदेनैव ज्ञानाजानायुपपत्तेरिति । मैवम् । वृत्तिविरोधादीन मोपाधिकत्वेनाविरोधोपि विषयानुभवाननुभवयोः स्वप्रतिविदितदुःखभोगतदभावयोर्बन्धमोक्षयोश्च साक्षाच्चेतननिष्ठयोर्बि रोधेनैवात्मनानासिद्धेरिति दिक् । तदेत छरीरभेदेन नानावितैर्विरुद्धनानाकार्यकारित्वं योगिनां स्मर्यते । एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः । भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ॥ तस्माच्च मनसो भेदा जायन्ते चैतएव हि । एकधा तद्विधा चैव त्रिधा च बहुधा पुनः । योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाद्विषयान कैश्चित् कैश्चिदुयं तपश्चरेत् ॥ For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव । इति । अनेकचित्तनिर्माणेपि विशेषमाह ॥ प्रत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥ व्याचष्टे । बहूनामिति । तेषां बहूनां कथमेकचित्ताभिप्रायानुसारिणी प्रत्तिः स्यादित्याशयेन योगी पूर्वसिद्धं यच्चित्तं तदेव सर्वचित्तानां प्रयोजकं निर्मिमीते नियामकं करोति ततस्तु चित्ताभिप्रायात तेषामवा. न्तरचित्तानां प्रवृत्तिरित्यर्थः । ऐश्वर्यनिर्वाहार्थमनेकचित्तेष्वन्तयामिविधया स्थितमेकं चित्तं तेषामुत्तिस्थितिसंहारं करोतीति अत्र च प्रमाणं प्रागे. व दर्शितं 'संहरेच्च पुनस्तानि सूर्या रश्मिगणानिति । एतेन विष्ण्वादीनामंशावतारा अपि व्याख्याताः तेषु ह्मात्मन एकत्वेपि अंशांशिव्यवहार उपाध्योरंशांशिभावनोपाधिकः न पुनरितरजीवेष्विव स्वत एवेति । तदेवमुक्तेषु पञ्चसु सिद्धचित्तेषु मध्ये ऽपवर्ग योग्यचित्तमवधारयति । तत्र ध्यानजमनाशयम ॥ ६ ॥ ध्यानजं ध्यानसंस्कृतम् आशयाः क्लेशकर्मवासनाः न सन्त्यस्मिबित्यनाशयं ध्यानसिद्ध चित्तमेवानाशयं भवति योगेनैव ज्ञानोत्पत्त्या वासनोच्छेदसंभवात् न मन्त्रादिभिरित्यर्थः । व्याचष्टे । पञ्चवियामिति । निमा. चित्तमत्र निर्माणतचित्तं न निर्मीयमाणं चित्तं तस्य सिद्धकार्यत्वेन सिद्धत्वानियमात् । अनाशयमित्यस्यार्थमाह । तस्यैवेति । रागादेः प्रवृ. त्तिर्यस्मात्संस्कारात्सरागादिप्रवृत्तिराशयस्तस्यैव नास्तीत्यनाशयमित्यर्थः । अनाशयत्वस्य किं प्रयोज्यामित्याकाङ्क्षायामाहू । नात इति । सबन्ध उत्पत्तिः । ततश्चापुनर्जन्मरूपो मोक्ष इति शेषः । पापपुण्यानुत्पत्ती हेतुमाह । तीणक्लेशत्वादिति । दग्धक्लेशकर्मवासनत्वादित्यर्थः । अदृष्टोत्यतावण्यदृष्टान्तरं कारणमदृष्टरूपस्य कर्माशयस्य कार्यमाने हेतुत्वात् । तति निद्धारणसप्तम्यर्थमाह । इतरेषामिति । मन्त्रादिसचित्तानामित्यर्थः । अत्रैव हेतुपरतयोत्तरसूत्रमक्तारयति । यत इति । कौशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम ॥ ७ ॥ For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ २६४ योगवार्तिकम् । योगिनो निष्यत्रयोगस्य तीणलेशस्य कर्म कायादिव्यापारोऽशुक्ला. कृष्णः पुण्यपापाहेतुः। इतरेषामयोगिनां जन्मादिसिद्धानामपि त्रिविधम् । यथायोग्यं कर्म शुष्णयोः प्रत्येकसमुच्चयाभ्यां त्रिविमित्यर्थः । तदे. तवाचष्टे । चतुष्यादिति । कर्मसामान्यं चतुरंशमित्यर्थः । क्रमेण निर्दि. शति । कृष्णेति । कृष्णा दुःखफलदा तमोवर्धकत्वात् । शुभकृष्णा सुखदुःखफलदा रजोवर्धकत्वात् । शुक्ला सुखफलदा सत्त्ववर्द्धकत्वात् । अशुकाकृष्णा च सुखदुःखफलशन्या गुणाहेतुत्वादिति । अत्राशुक्लाकष्णयोः सुखदुःखफलस्यैव प्रतिषेधेन योगिकर्मणामपि सत्त्वशुद्धिः फलं न निक्रियते । न च ज्ञानेनैव सत्त्वशुद्धयाख्यः पापक्षयो भविष्यतीति वाच्यम् । तथापि कर्मणामपि ज्ञानातया सत्त्वशुद्धिहेतुत्वात् । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति साहित्यश्रुतेः । कायेन मनसा बया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ इति स्मृतेश्च । अन्यथा वसिष्ठादीनां ज्ञानिनां कर्मानुपपत्तेश्च । न च लोकसंयहाथ तेषां कर्म, लोकसंग्रहस्य स्वतोऽपुरुषार्थतया कैवल्यहेतु. सत्त्वशुद्धिद्वारैव पर्यवसानादिति । चतुर्विधं कर्म क्रमेणादाहरति । दुरात्मनां पापिनां, बहिःसाधनसाध्येति । देहेन्द्रियमनोभ्यो बहिर्यानि साधनानि तत्साहोत्यर्थः । अज्ञानां सकामानामित्याल्लभ्यते । ज्ञानिनां निष्कामानां, कर्म सामान्यमेवाशुक्लाकृष्णमिति वयमाणात् । ननु बहिःसाधनसाध्यानामपि वेदोक्ततया कथं कृष्णसंकरस्तत्राह। तत्र पति । बहियांगो. पकरणसंपादने पिपीलिकादीनामप्यन्ततो ऽपरिहाया पीडा भवतीत्यस्ति तत्र पापकर्माशयः देवतादीनामाराधनादिना अनुग्रहात पुण्यकर्माशयस्तु प्रसिद्ध एवोत सांकमित्यर्थः । अन्तयागरूपायां शुक्लायां पापासांकर्य बीजमाह । सा हीति । संन्यासिनामिति । संन्यासस्त्यागः। अभिमानफलयोस्त्यागिनामित्यर्थः । कार्यमित्येव यत्कर्म नियतं क्रियतेर्जुन । | सई त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २६५ इत्यादिस्मृतेः । ननु संन्यासाश्रमिमात्राणामविद्या दिक्लेशसत्त्वे तेषामपि धर्माधर्मोदयात् क्लेशतये च गृहस्थादिकर्मणामपि अशुक्ला प्यात्वाच्चेति संन्यासिकर्मणामशुक्ला कृष्णत्वे हेतुमाह । क्षीणक्लेशानामिति । शमूलः कर्माशय इत्युक्तत्वादिति भावः । चरमदेहानामिति, स्वरूपा ख्यानम् । स्वोक्तं संन्यासिनामिति हेतुं विवृण्वानः सूत्रं व्याचष्टे । तत्रेति । तत्र चतुर्बिधकर्ममध्ये योगिन एवाशुकमकृष्णं च कर्म फलत्यागात् अहं करोमीत्य स्वीकाराच्चेत्यर्थः । विहितं हि कामनायां सत्यामेव स्वर्गादिफलं ददाति विहितं निषिद्धं चोभयमप्युपादानाख्याभिमाने सत्येव फलं ददातीति भावः । त्यक्त्वा कर्म फलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोपि नैव किंचित्करोति सः ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान् न हन्ति न निवध्यते ॥ इति शास्त्रमत्र प्रमाणम् । ननु तिष्ठत्वयोगिनां कर्म तथापि वासनानभिव्यक्त्यादिनापि कदाचिन्मात्तः स्यादिति किमर्थं नियमेन ध्यानजस्यानाशयचित्तस्यापेक्षेत्यत आह । ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिवसनानाम् ॥ ८ ॥ 、 ततइतिपदं व्याख्याय तद्विपाकानुगुणानामेवेति गृहीत्वा व्याचष्टे । यज्जातीयस्येति । कर्मविपाकमनुशेषतइति अनुकुर्वन्ति तन्मुखनिरीक्षका इति यावत् । विपच्यमानं फलोन्मुखं चर्चे विचारः । बहुजन्मव्यवहितानामपि वासनानामभिव्यक्तिं कर्मफलान्यथानुपपत्तिप्रमाणेन साधयति । जातिदेशकालव्यवहितानामप्यानन्तयें स्मृतिसंस्कारयेोरेकरूपत्वात ॥ ८ ॥ जात्यादिभिर्व्यवहितानामपि वासनानामानन्तर्यमव्यवहितवत् कार्यकारित्वं भवति अन्यथा कर्मफलानुपपत्तेः स्मृतिसंस्कारयेोरेकरूपत्वादित्यर्थः । एकरूपत्वमेकाकारत्वमिति । तत्रादौ भाष्यकारो जात्यादिव्यवहितत्वमुदाहरचेवानन्तर्ये कारणं प्रदर्शयति । वृषेत्यादिना । आरम्भ एवाज्ञ्जन • For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ २६६ योगवार्तिकम् । स्यापेक्षणात उदयपदं तथा च वृषदंशविपाकारम्भः स्वव्यञ्जकेनैवाभिव्यक्तो वर्तमानावस्थो भवति न तु पर्वदेहत्यागमात्रेण झटित्येवेति नियमो ऽतः स यदि जातिशतादिव्यवधानेन व्यजकं प्राप्य उदियात् तदा द्रागित्येव शीघ्र पूर्वप्राप्तवृषदंशविपाकेन जनितान् संस्कारान् गृहीत्वैव व्यक्तो भ. वति व्यवहितानामपि वासनानां सदृशकर्मव्यात्वादित्यत अानन्तर्यमेवार्थाद्ववतीत्यर्थः । सादृश्यं चात्रैकजातीयफलकत्वम् । अभिव्यञ्जकमित्यस्य च विवरणं निमित्तीभूतमिति प्रकृतेरेवोपादानत्वादिति भावः । आनन्तयं तत्कारणं च व्याख्याय तत्र प्रमाणं पृच्छति । कुत इति । कुतः प्रमाणादित्यर्थः । सूत्रावयवेनोत्तरमाह। स्मृतिसंस्कारयोरिति । ननु मनु. ष्यजन्मन्येवाव्यवहिते वृषदंशवासनास्तु तत्राह । यथानुभवा इति । नन्वेवं सति मनुष्यवासनयैव वृषदंशविपाको भवत्वव्यवहितत्वादिति तत्राह । ते चेति । ते च संस्काराः काशयानुरूपा एवापेक्षिता इत्यर्थः । नन्वेवमपि मनुष्यसंस्कारादेव वृषदंशविपाकनिर्वाहिका स्मृतिरस्तु तथापि कर्माशयानुरूपस्मृतिहेतुत्वेन कर्मानुरूपोपपत्तिरिति तत्राह । यथेति । एकरूपत्वं प्रसाध्य सूत्रतात्पयोर्थ व्याचष्टे । इति जातीति । ननु सजातीयवासनैव चेद्विपाकनिर्वाहिका तीकविपाककालएव स्मृत्युत्पादेन पूर्वसंस्कारनाशात कथं पुनस्तज्जातीयं विपाकान्तरमित्याशयेनोक्तं,स्मृतेश्च पुनः संस्कारा ति। परमार्थतस्तु स्मृतेर्न संस्कारनाशकत्वम् इपि पूर्वोक्तं स्मर्त्तव्यं, स्मृतिसंस्का. राः स्मृतिहेतुसंस्काराः कर्माशयत्तिलाभात् कर्मशियोद्बोधादिति । नन्वेवं सकलजन्मार्थमेव वासनास्वीकारे ऽनवस्थाप्रसङ्ग इत्याशङ्कामपाकरोति । नासामनादित्वं चाशिषा नित्यत्वात् ॥ १० ॥ व्याचष्टे । तासामिति । नित्यत्वात्पतिजन्मनियतत्वादित्यर्थः । अनादित्वं च प्रवाहरूपेण बोध्यम् । यद्यप्याशी नत्यतया तहेतुवासनाया एवानादित्वं सिद्धति न तु भोगहेतुवासनानां तथापि तत्रानवस्थायाः प्रामाणिकत्वेनादोषत्वे तदृष्टान्तेनान्यासामप्यनादित्वमनुमेयमित्याशयः । नन्वन्याष्णयदियमाशीश्चित्तस्य स्वाभाविक्येव भवतु तत्राह । येय. For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २६० मिति । आशीर्नित्यत्वे तद्वासनानादित्वे तथाशिषो स्वाभाविकत्वे वा युक्तिं पृच्छति । कस्मादिति । तत्रादावाशीर्नित्यत्वेन वासनानादित्वं यथा सि यति तदाह । जातेति । जातमात्रानुमानादयसमर्यो बालको यदि न पूर्वजन्मन्यननुभूतमरणधर्मकः स्यात् तथा कथं तस्य द्वेषतत्कारणमरणदुःखस्मरणाभ्यामेवोत्पाद्यो मरणत्रासेो यथेोक्ताशीरूपः संभवेत्पर्व पूर्वभवीय मर दुःखवासनां विनेति शेषः । अस्वाभाविकत्वे तु युक्तिमाह । न चेति । नापि स्वाभाविक वस्तु निमित्तसापेक्षं भवति भयरूपात्तु यथेोक्ताशीः खङ्गप्रहारदर्शनादिनिमित्तमपेक्षते अन्यदानुपपत्तेरतो न स्वाभाविकीति शेषः । सूत्रत्रयःथे शिष्यावधारणायोपसंहरति । तस्मादनादीति । निमित्तं विपाकोन्मुखं कर्म प्रतिलभ्य गृहीत्वा । ननु वासनाया अनादित्वं तदा भवेत् यदि तदाश्रयं चित्तं नित्यं स्यात् प्रतिशरीरं च भिन्नं न स्यात् । तदेव तु न पुम्प्रयतिरिक्तस्य सर्वस्य कार्यत्वाभ्युपगमात् । प्रणुमहच्छरीश्योः परिणामभेदेन भेदवच्चरीर तुल्य परिणामचित्तस्यापि भेदसिद्धेश्चेति । तदा। सांख्यपरिमाणमाह । घटेति । प्रतिपुरुषं सर्वशरीर साधारणमेकैकमे चित्तं यथापि घटप्रासादरूपस्वल्पमहदाश्रयभेदेन प्रदीपवत् स्वल्पमहच्छरीरभेदेन चित्तं स्वल्पं महत्परिमाणं भवति तथा च नित्यत्वमपि तस्य प्रदीपपरमाणुवदेव द्रष्टव्यम् । तच्च परमाणुतुल्यसूक्ष्मावस्यायां प्रकृतेः सत्त्वरूपांशविशेषतां प्राप्नोतीति न प्रकृतिपुरुषातिरिक्तस्य निन्यतेति भावः । एवमपरे सांख्या आहुरित्यर्थः । ननु विभ्वेव चित्तं कथं नेष्यतइत्याकाङ्क्षायामाह । तथा चेति । तथा चाणुत्वस्यापि संभवात् । पूर्वी परसर्गयोरन्तरा प्रलयेऽभावो लयः संभवति । तथा संसारः संसरणम् इहलोकपरलोकसंचारश्च सक्रियत्व त्संभवति विभुत्वे चैतदुभयं न घटेतेत्यर्थः । स्वशास्त्रसिद्धान्तमाह । वृत्तिवेति । विश्वाकाशर्वाच्चित्तं प्रतिनियतपुरुपभोग्यत्वात् पुरुषभेदेनानन्तञ्च । चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने ॥ इत्यादिभिः शास्त्रेषु चित्तविभुत्वावगमात् । अन्यथा परिच्चिचत्वे For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । सतीश्वरोपाधेरपि परिच्छिन्नत्वापत्त्या ईश्वरस्य विभुत्वश्रुतिस्मृतियुक्तिविरोधात् । यथा तु वैशेषिका नैयायिकाश्चाकाशस्य विभुनित्यस्यापि श्रोत्रादिरूपेण कार्यतां देहेन सह गमनादिकं चौपाधिकतयाभ्युपगच्छन्ति तथैव विभुनित्यानां जीवचित्तानां मलिनदर्पणवदवियाकामकावत. प्रकाशशक्तीनां मन्दप्रकाशस्वभावानां वा बाह्मसत्त्वान्तरोपष्टम्भाज ज्ञाना. दिहेतुः परिणामविशेषः सादा जायते 'कार्यापाधिरयं जीवः कारणोपाधिरीश्वर'इति श्रुतेः स एव परिणामः स्वल्यमहच्छरीरभेदेन संकोचविकाशशीलो भवति इत्येवमाचार्यः पतञ्जलिरभ्युपगच्छतीत्यर्थः । अत्र च वृत्तिः प्रदीपशिखावव्यरूपः परिणाम इति प्रागेवोक्तम् । न तु तणदुयावस्थायी ज्ञानेच्छादिर्गुणः सर्गायुत्पचित्तस्य प्राकृतप्रलयपर्यन्तावस्थानस्येहलोकपरलोकगमनादेश्च श्रवणादिभिरस्या वृत्तेर्घटपटादाकारतैवा. हाज्ञानशब्दवाच्येति । तदेवं वैशेषिकाणामाकाशवत अस्माकं चित्त. मपि नित्यानित्योभयरूपमिति सिद्ध, विशेषस्त्वयं यत्तैराकाशस्य त्ररूपेण जन्यता कर्णशष्कुल्योपाधिकोष्यते अस्माभिस्तु गुणान्तरसंभेदात यथार्थ एव महदादिरूपेण प्रकृत्याख्यसूत्मचित्तस्य परिणाम इष्यतइति । एतेन विभुनित्यत्वेप्याकाशस्य कार्यत्वमपि व्याख्यातम् । शब्दादिहेतुपरिणामविशेषरूपेण कार्यत्वं श्रुतिस्मृतिसिद्धं विरोधाभावादिति दिक् । ये तु वैशेषिकाश्चित्तम् अण्खेव सर्वदाभ्युपगच्छन्ति । तन्मते एकदा पञ्चेन्द्रियैः पञ्चवृत्त्यनुपत्तिः चक्षुःश्रोत्राविरुद्धदेशतया अणास्तदुभयसंब. न्धस्य एकदानौचित्यात इत्यादीनि दूषणानि ऊह्मानि । 'युगपज्जाना. नुत्पत्तिर्मनसो लिङ' मिति न्यायसूत्रे च सदा सर्वजत्वाभाव एव मनाख्यकरणे लिङ्गत्वेनोपन्यस्तो न त्वेकर्दोन्द्रयद्यवृत्त्यभावः हेत्वसिद्विदोषापत्तेरिति । वृत्ती संकोचविकाशयोः कारणमाह । तच्चेति । तच्च संकोचविका. शनं धर्माधर्मादिरूपनिमित्तापेक्षया भवति अनादित्वाच्चात्र नान्योन्याश्रय इति । ननु धर्मादेरेव चेच्चित्तत्तिविकाशाई शरीरादिधर्मेस्तुतिदानादिभिरेव ज्ञानादिसंभवे दुष्करयोगापेक्षा न युक्तत्याशङ्कायामाह । निमित्तं चति । अभिवादनादीति । आदिशब्देन निन्दापरस्वादानातिक्रमादीन्य. For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । धर्मसाधनान्यपि गृहीतानि । श्रद्धादीनि श्रद्धादयः पूर्व व्याख्याताः श्रद्धावीर्य स्मृतिसमाधिप्रज्ञाः द्विपरीताश्चाश्रद्धादय इत्यर्थः । ननु श्रद्धादिमात्रस्य धर्मनिवर्तकत्वे किं प्रमाणं तत्राह । तथा चोक्तमिति । विहारा अयनसाध्याः निष्पादयधर्मनिवृत्ती हेतुः बाह्मसाधनेति। बाह्मसाधननिरपेक्षस्वभाव इत्यर्थः । तयोठित । तयोश्च बाह्याध्यात्मिकयोर्मध्ये मानसं कर्म बलीयः । यतो मानसं कर्म जानवैराग्यरूपतया सर्वातिशा. यीत्यर्थः । निरतिशयत्वमुदाहरति । दण्डकारण्यं चेति । दण्डकदेशस्तद्राजि* क्रोधान्विते शक्रः सप्तदिनशिलावृष्टया जनशून्यं चकार । अन्यत्सु. गमम् । तथा च श्रद्धादिसाधनजन्या योगधौ यथा चितविकाशसाधनं तथा बाह्मधर्म इति योगधर्मस्यापेक्षेति । तदुक्तं याज्ञवल्क्येन सर्वधर्मान्परित्यज्य मोक्षधर्म समाश्रयेत् । सर्व धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः ॥ इति । इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मा ययोगेनात्मदर्शनम् ॥ इति च । गीतायामपि । एषा तेभिहिता सांख्ये बुद्धिागे विमां शृणु । स्वल्पमप्यस्य धर्मस्य जायते महतो भयात् ॥ इति । यतश्च मानसं कर्मैव बलीयो ऽत एव जडभरतादेः समाधिनिष्ठतैव अयते । सविज्ञानसंपन्नः सर्वशास्त्रार्थतत्ववित् । अपश्यत्स च मैत्रेय आत्मानं प्रकृतेः परम् ॥ न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जरहे न च ॥ • एतदृचा नित्यत्वात्कचिसाधु । तद्राने इति तु युक्तम् ॥ रा. शा. For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ ২০০ योगवार्तिकम् । इत्यादिनेति । तदेवं मोक्षयोग्यं चित्तं तत्प्रसनेतरचित्तस्य बन्धप्रकारश्च दर्शितः पुरुषे चित्तद्वारकबन्धस्य स्वाभाविकत्वे मोक्षासंभवात् कर्मवासनादिमूलकत्वे तु तदुच्छेदतो मोक्षो घटतति इदानी मातोपपत्तये ऽनाट्यसंख्यानामपि वासनानामत्यन्तोच्छेद उपपादयते । हेतुफलाश्रयालम्बनैः संग्टहीतत्वादेषामभावे तदभावः ॥ ११ ॥ वासनाहेतुः संसारचक्रं तस्यापि हेतुरविझेत्यतो ऽविझैव हेतुशब्दार्थ इत्याह । हेतुरित्यादिना इत्येष हेतुरित्यन्तेन । हेतुः संसारचक्रमित्यन्वयः । संसारचक्रस्य ज्ञानकर्मवासनाहेतुत्वे हेतुगर्भविशेषणं प्रवृत्तमिदं षडरमिति । धर्माधर्मसुखदुःखरागद्वेषरूपेणारषदेणाविद्यादण्डप्रेरितेन भ्रमितं भवतीत्यतो वासनाहेतुरित्यर्थः । कुलालचक्रस्य हि दण्डेन शला. काप्रेरणे कृते वेगाख्यः संस्कारो भवति येन क्रियत्काल स्वयमपि भ्रमति तदुदेव भ्रामितं संसारचक्र वासनाहेतुरिति भावः । चक्रप्रवर्तकं दण्डमाह। अस्य चेति । नेत्री भ्रामिका तथा च सर्ववासनोदये ऽविद्यैव मूलकारणम् । अविद्याक्षये च विहिनिषिद्धकर्मणां सत्त्वे ऽपि संसारचक्रभ्रमणान वास. नोदय इत्याशयः । हेतुमुपसंहरति । इत्येव हेतुरिति । अविद्या हेतुर्वासनाया इत्यर्थः । फलं त्विति । यं पुरुषार्थमुद्दिश्य धायुत्पत्रं तदेव वासनानामपि फलं कर्मवासनयोरन्योन्यसहकारित्वादित्यर्थः । ननु फलेन कथं कारणस्य नियमरूपः संग्रहः कथं वा फलाभावे कारणाभावः फलाभाव. कालेपि कारणस्य सत्त्वादित्याशङ्कायामाह । न झपूर्वापजन इति । अप. र्वस्य सत उपजनो जन्म हि नास्तीत्यर्थः । तथा सत्कार्यस्वीकारणानागतावस्यफलेन व्याप्तो वर्तमानहेतुर्भवत्येवेति भावः । आश्रयमाह । मनसित्वति । साधिकारं पुरुषार्थवत् । अत्र प्रलये वासनासत्त्वस्यानुरोधेन वासनाश्रयमनसो नित्यत्वभिप्रेत्य साधिकारमिति विशेषणम् अन्यथाधिकारसमाप्ती मन एव न तिष्ठतीति विशेषणं व्यमिति । पालम्बनमाह । यदभिमुखमिति । मोक्षकाले कामिनीरूपादीनां रागवासनाव्य For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २७१ जकानां सत्त्वेपि आलम्बनाभावोपपादनायाभिमुखमिति विशेषणं तथा च सनिकृष्टं वासनाव्यञ्जकमनालम्बनमित्यर्थः । हेत्वादीन व्याख्याय सूत्रवाक्यार्थमाह । एवमिति । संगृहीताः व्याप्ताः । अत एषामभावे ऽत्यन्ताच्छेदे विदेहमुक्तिसमये तदाश्रय णां वियतानां वासनानामत्यन्तो. छेद इत्यर्थः । तथा च वासनानामनादित्वेपि मोक्षः संभवतीत्याशयः । सत्कार्याभ्युपगमात् वासनानामत्यन्तच्छेदो न संभवतीति शङ्कयोत्तरसू. नमवतारयति । नास्तीति । द्रव्यत्वेन संभवन्त्यः वस्तुत्वेन तिष्ठन्त्यः । अतीतानागतं स्वरूपतोस्त्यध्वमेदाहाणाम ॥ १२ ॥ भवेदप्ययं दोषो यदि स्वरूपापायो वासनानामस्माभिरुच्येत किं त्वत्यन्तातीततामात्रं यतोतीतानागतं वस्तु स्वरूपतोस्ति । नन्वेकदा विरुध्यमानानां धर्माणां कथमेकत्र सत्ता घटेत तत्राह । अध्यभेदादमाणामिति । भिनाध्यकत्वादविरोध इत्यर्थः । वर्तमानलक्षणानामेव धर्मा. णाम् एकदा विरोध इति भावः । अतीतानागतयोः स्वरूपानपाये प्रमाण दर्शतिभाष्यकारः। विदिति। भविष्यन्ती व्यक्तिरभिव्यक्तिर्यस्य तत्तथा। त्रयमिति । त्रयमप्येतद्वस्तु स्वरूपसत् यतो योगिनां प्रत्यक्षज्ञानस्य ज्ञेयं विषयः। अत्र तर्कमाह। यदि चेति । नेदमिति। शशङ्गादीनां ज्ञानादर्शना. दिति भावः । तथा चोतं ब्रह्ममीमासासूत्रेण 'नाभाव उपलब्धे रिति । ननु शुक्तिरजतादिवत बुद्धिपरिणामविशेष एव योगजधर्मादिजन्यो ऽतीतादिस्यले साक्षिज्ञानविषयोस्त्विति चेत्र । योगिना पूर्वानुभूतातीतादेः कालान्तपि प्रत्यभिज्ञायमानत्वात् । बाधकामावपि वस्तूनां बुद्धिमात्रत्वे वर्तमानावस्थवस्तूनापि बुद्धिमात्रताप्रसङ्गाच्च । न चानुपलम्भो बाधकः । योगिप्रत्यक्षसिद्धस्य सौल्येणानुपलम्भोपपत्तेः । तथा च सांख्यसूत्रं सौल्या. तदनुपलब्धि' रिति । नन्वतीतादावस्थायां नास्तीति प्रत्ययो बाधक इति । मैवम् । योगिप्रत्यक्षेण लौकिकप्रत्यक्षस्य बाधनात इदानी घटोतीत इत्यादिप्रतीतिबलात् नास्तीति प्रत्ययस्यातीततादिविषयकत्वाच्चेति । अतीतानागतसत्त्वस्वीकारे बीजान्तरमाह । किं चेति । भोगभागी यस्य For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ २७२ योगवार्तिकम् । भोगसाधनस्य निरुपाख्यमसत् तदुदेशेनेत्यस्य विवरणं तेन निमित्तेनेति कुशलो निपुणः, कुशलो योगी अनागतं साक्षात्कृत्य तदर्तमानत्वाय यतते यथार्जुनः कृष्णशरीरे कालात्मके भीष्मादिप्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्त इति । नन्वेवं कारणव्यापारो विफलः कार्यस्य नित्यत्वादित्याशङ्का परिहरवव परमते दूषणान्तरमाह । सतश्चेति । तथा चाव्यक्तावस्थया सतो वर्तमानतायां कारणव्यापारसाफल्यं दृष्टं च कारणव्यापारण सदे. वाभिव्यज्यतइति यथा पाषाणेषु सतामेव प्रतिमापदादीना लौकिकव्या. पारेणाभिव्यक्तिमात्रमिति । तदुक्तं वासिष्टे । सुषुप्तावस्थया चक्रपदरेखा शिलादरे । यथा स्थिता चितेरन्तस्तथेयं जगदावली ॥ इति । चैतन्ये च जगदावली प्रकृतिपुरुषयोस्तप्तायपिण्डवदविवेकेन प्रतिद्वारोपासनार्थी श्रुतिस्मृत्योरच्यते सर्वकर्तृत्वसत्यसंकल्पत्वादिवत् । अथ वा गगने वायोरिवाधारत्वमसङ्गे ऽनेनैव चैतन्ये जगत उच्यते इति । ननु तथापि कारणनित्यत्वेनातीतादावस्थादपि कारणात्सदैव कार्याभिव्यक्तिः स्यात तबाह । सिद्धमिति । सिद्धं वर्तमानमेव निमित्तमित्यादिरर्थः, सतः कार्यस्योत्पत्ती कारणवैफल्यशङ्कानिरासायोक्तं विशेषानुग्रहणमिति । परमतं निषेति । नापति । अतो नापर्वमुत्पादयतीत्यर्थः । अपूर्वोत्पादने च शशशृङ्गायपि कारणव्यापारायुपपद्येत । उत्पत्तेः प्राक शशादिभ्यो घटादीनां वैलतण्याभावादिति अधिकं तु प्रागुक्तम् । अध्यभेदादिति सत्रावयवं व्याचष्टे । धर्मी चानेकेति । अतो न विरोध इत्याह । न ति । अभिव्यक्तिरूपेण विशेषेणैव धर्माणां विरोधो न स्वरूपत इति वाक्यार्थः । द्रव्यतः स्वक्रियाकारित्वेन । पृच्छति, कथं तौति । उत्तरं, स्वेनैवेति । व्योन भावियक्तिकेन । वर्तमानस्येवेत्यादिरध्वनोरि. त्यन्त उपसंहारः । षष्ठी चात्र सप्तम्यर्थे । ननु तथाप्येकाध्वसमये ऽपराध्या. भावादध्वन्येव स न कार्यहानिरित्याशङ्कायामाह । एकस्य चाध्वन इति । एतच्च एते भूतेन्द्रिोष्वत्यादिसूत्रे सम्यगुपपादितमस्माभिरिति । अभूत्वा अस्थित्वा त्रयाणामध्यनां लक्षणानामिति । For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ येोगवार्तिकम् । तदेवं मोतयोग्यं चित्तं तदन्यचित्तांनां बन्धप्रकार उक्तस्तस्य च मोचानुपपत्तः परिहता इतः परं मोतकारस्य विवेकज्ञानाख्यसम्यग्ज्ञानस्य विषया लक्षणादिकं चातिविस्तरेण प्रतिपादनीयं विशेषदर्शन इत्यादिसंचत्रयपर्यन्त्रैः सूत्रैः तत्र चादौ सदसत्त्ववैधर्म्येण कार्यकारणयोर्विवेकं सम्यगज्ञानविषयैकदेशं दर्शयति । ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते धर्म यापि नित्यास्तथापि कालभेदेन व्यक्ताः सूक्ष्मा वा भवन्तु सdra गुणात्मानः सत्त्वादिगुणमात्रस्वरूपा एव भवन्ति सदा वर्त्तमानत्वेन गुणा एव तदपेक्षया सत्या दूत्यर्थः । व्याचष्टे । ते खल्विति । अत्र सूक्ष्मात्मान इत्यस्यानन्तरं षडविशेषाः इति पाठः क्वचित्तिष्ठति स तु प्रामादिकत्वादुपेक्षणीयः सर्वविकाराणामेव गुणात्मकत्वस्य वक्तव्यतया षडविशेषमात्र निर्देशानौचित्यादिति । प्रयमर्थः । ते धर्माः व्यक्तस्वरूपाः सूक्ष्म स्वरूपाश्च महदादिघटपटान्ताः परमार्थते। गुणात्मानो गुणरूपेणैव सन्तो न तु स्वरूपेण यतः सर्वमिदं धर्मनातं सत्त्वादीनां संनिवेशः संयायस्तद्विशेषमात्रं तद्विलये विलयात् तद्वर्त्तमानतायां वर्त्तमानत्वात्तत्रियतमिति । तदुक्तम् । झन्तयोर्यदसदस्ति तदेव मध्ये इति त्रिगुणात्मकमायैव जगत्परमार्थ इति च । अपारमार्थिकत्वं चानित्यतामात्ररूपासत्त्वम् अन्यथा सृष्टादिप्रतिपादकसूत्रादिविरोधात् । चत्रावयवसंयोगातिरिक्तो धमा नास्तीति न भाष्यार्थः । श्रवयत्रिद्रव्यस्यातिरिक्तस्य स्थानेस्थाने व्यवस्थापितत्वादिति । उक्तार्थे शास्त्रं प्रमाणयति । तथा चेति । परमं घारमार्थिकं नित्यमिति यावत् । मायेव लौकिकमायावत् क्षणभङ्गुरम् अतः: सुतुच्छकम् ऋत्यन्ततुच्छम् अल्पसारं स्थिरांशाभावादिति । ऋत्र सुशब्देन परिणामितया गुणानामपि तुच्छत्वं सूचितं गुणा एवं परिणामितया कूटस्थनित्यापेक्षया तुच्छाः । गुणकार्य तु दृश्यमानं गुणापेक्षयापि तुच्छम् । ऋतः सुतुच्छमिति । यद्यपि मायाशब्दा मिथ्यावस्तूनां कारणे मुख्यः 'मायां तु प्रकृतिं विद्यादिति श्रुतेः । 'विश्वस्य बोजं परमासि माये तिस्मृतेश्व | १८ For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ २७४ योगवार्तिकम् । मायात्वं हि मृषाधिकारण व्यामोहकत्वं तच्च प्रकृतावेव मुख्यं 'प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभारिति । 'जगन्मोहात्मकं विद्धि अव्यक्तं व्यक्तसंजक मिति भारतात । तथापि कार्यकारणाभेदान्मायाशवः कार्यपि प्रयुक्तः 'देवी टेषा गुणमयो मम माया दुरत्यया' इत्यादाविवेति मन्त. व्यम् । नन्वेवं प्रपञ्चोपि प्रत्याख्यमलमायाकार्यत्वान्मायैव अन्यथा मम योनिमहवस तस्मिन् गर्भ दधाम्यहम् । मूलमायाभिधानं तत्सा शक्तिमयि तिष्ठति ॥ इति कौर्मादिषु मलेतिविशेषणवैयात् । तत् कमिवशब्दः प्रयुक्त इति मैवम् । लौकिकस्येन्द्रजालादेरेवात्र दृष्टान्तत्वेनेवशब्दचित्यादिति । प्रपञ्चस्य मूलकारणमात्रत्वे श्रुतिरपि वाचारम्भणं विकारो नामधेयं मृत्ति कत्येव सत्य'मित्यादरुदाहर्त्तव्या । तथा विष्णुपुराणपि शिबिका दारसंघातो रचना स्थितिसंस्थितिः । अन्विष्यतां नृपश्रेष्ठ तदे शिबिका त्वया ॥ एवं छत्रशलाकादिपृथगभावो विमृश्यताम् । क नातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ इत्यादि । एवंविधेषु च वाक्येषु विकाराणामनित्यतयैव विवेकवैरा. ग्ययोस्तात्पर्य न तु कार्यखण्डने कार्यकारणभावप्रतिपादकवाविरोधात् । न च तदनुवादमात्रं महदादिसृष्टेौकिकप्रमाणानधिगतत्वेन अनुवादासं. भवात । प्रमाणान्तरसत्त्वे च तेन सहापि विरोधस्यान्याय्यत्वात् । किं च सर्वविकारस्य मिथ्यात्वे प्रमाणस्यापि मिथ्यात्वनिश्चयेन श्रुतिप्रमाणाव. धृतपि कारणत्वाभिमतब्रह्मादौ पुनः संशयः स्यात प्रामाण्यसंशयाहिता. र्थसंशयादिवदिति दिक। सूत्रान्तरमवतारयति। यति। यदि सर्वे विकारा अनेकगुणमानाः तदा कथमेकं शब्दतन्मात्रम् एकं चतुरिति लोकशास्त्र. योर्व्यवहार इति शङ्कावाक्यार्थः । तत्र सिद्धान्तसूत्रम् । परिणामैकत्वाइस्तुतत्त्वम् ॥ १४ ॥ For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २७५ परिणामस्यैकत्वाद्वस्तनां गुणानां तत्त्वमेकामिति योजना । परमार्थतो नानात्वेपि व्यावहारिकेणानित्येन परिणामरूपेण वस्तनां गुणाना. मेकत्वव्यवहार इत्यर्थः । अत एव श्रुतियावहारिकस्यान्यायधविन एकस्यावयविभागे सति नानात्वमेव पारमार्थिकमुक्तवती 'यदग्ने रोहितं रूपं तेजसस्तद्रपं यच्छुक्तं तदपां यत् कृष्णं तदवस्य अपागादग्नेरमित्वं त्रीणि रूपाणीत्येव सत्यमिति । परिणामस्यैकत्वं भाष्यकारो दर्शयति । प्रख्यति । यहाणात्मकानां सात्त्विकान्तःकरणरूपेण परिणतानां बाह्मक. रणभावेन श्रोत्रमित्येकः परिणाम इत्यर्थः । तेन महदहंकाररूपेणापि प. रिणामैकत्वकथनाच न्यनता । अत्र श्रोत्रशब्देनान्यान्यपि जानेन्द्रियाण्यपलक्षणीयानि । याह्यात्मकानामिति । तामसान्तःकरणरूपेण परिणतानामित्यर्थः । अत्र शब्द इति । शब्दतन्मात्ररूपं द्रव्यं मूर्तिसमानना तीयानामित्यागामिभाष्येण द्रव्यत्वलाभात् । एतदपि रसादितन्मात्रा. णामुपलक्षणम् । एवं कात्मकानां राजसान्तःकरणरूपेण परिणतानां कारणान्तीवेनैकैकः परिणामो वागादीन्द्रियमियपि बोध्यम् । अतः परं स्थलभतरूपेणैकं परिणाम दर्यात । शब्दादीनामिति । मतिः काठिन्यं पृथिवीत्वमिति यावत् । मया सजातीयानां शब्दादितन्मात्राणाम् एकः परिणामः पृथिवीपरमाणुः स्थलथिव्याः परमसमावस्थेत्यर्थः । इदं चाये प्रतिपादयिष्यामः। अयमेव सूक्ष्मशब्देन सांख्ये प्रोक्तः 'सूक्ष्मा माता. पितृजाः सहप्रभूतैस्त्रिधा विशेषाः स्युरित्यत्र । अयं च परमाणुर्वैशेषिके. स्त्रसरेणुशब्देनोच्यते । अस्माभिस्तु प्रत्यक्षपृथिव्याः परमसूत्मत्वात्पृथिवी. परमाणुरिति । गुणेषु पृथिवीत्वादिव्यवहाराभावेनाणुत्वेपि न पृथिव्यादाणुव्यवहार इति । तस्य च पार्थिवपरमाणोर्निरवयवत्वभ्रमनिरासाय पञ्चतन्मात्राण्येवावयवा इत्याह । तन्मात्रावयव दति। बहुव्रीहिविग्रहः। महाभूतादिरूपपरिणामेष्वप्येकत्वं दर्शत । तेषामिति । एवमिति । एवं भूतान्तरेष्वपि जलादिषु खेहादिजातीयानि जलत्वतेजस्त्ववायुत्वाकाशत्वजातीयानि तन्मात्राणि गृहीत्वा सामान्यं सजातीयानामनेकेषां धर्मभूत एकविकारारम्भभूत उपपादनीय इत्यर्थः । तद्यथा। गन्धप्तन्मात्रं - - For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ २७६ - योगवार्तिकम् । बयित्वा चस्तन्मात्राणां हजातीनाम् एकः परिणामो जलपरमाणुस्तेषां च महाजलादिः । एवं गन्धरसी वर्जयित्वा औष्णयजातीयानाम् त्रितन्मात्राणां तेजास्तेभ्यो महातेजगादि । एवं गन्धरसरूपाणां वर्जना द्वाभ्यां वावणुस्तेभ्यो महावाय्वादिः । एवं शब्बतन्मात्रादहंकारांशसहस्तादाकाशाणुस्तेभ्यो महाकाशादिरिति। इदमत्रावधेयम् । शब्दादीनां मूर्तिसजातीयानामित्यादिवाक्यादत्र दर्शने ऽयं सिद्धान्तः शब्दादितन्मात्रपञ्चके काठिन्यस्नेहादिव्यङ्ग्याः पृथिवीत्वादिजातयः सन्ति । तत्र थवीजातीयैः शब्दादिगन्धान्तपञ्चतन्मात्रैः पृथिवीपरमाणुरारभ्यते पृथिव्यां पञ्चगुणो. पलभ्मात् । एवं जलजातीयः शब्दशदिरमपर्यन्तैश्चतस्तन्मात्रैर्जलपरमाणुः । एवं तेजोजातीयः शब्दादिरूपान्तचितन्मात्रैस्तेजःपरमाणुः । एवं वायुजा. तीयाभ्यां शब्दस्पर्शतन्मात्राभ्यां वायुपरमाणुः । एवमाकाशजातीयाच्छब्द तन्मात्रादहंकारसहकतादाकाशाणुजीयते । एवं परमाणुगणेात्पत्त्यनन्तरं तेभ्य एवाकाशादिक्रमेण पञ्चमहाभूतान्युत्पदन्ते । श्रुतौ चाकाशादिक्रमेण महाभूतोत्पत्तिसिरिति । समानतन्त्रन्यायेन च सांख्येपीत्यमेव सिद्धान्त | उवीयते । विष्णुपुराणादौ तु शब्दत्तन्मात्रादाकाशमाकाशात स्पर्शत मात्रं तस्माद्वायुरेवंक्रमण सृष्टिः स्मयते । यथा विष्णापुराणे ऽहंकारसृष्ट्वानन्तरं यथा प्रधानन महान्महता स तथावतः । भूतादिस्तु विकुर्वाणाः सर्ग सन्मात्रिकं स्तः । ससर्ज शब्दत्तन्मात्रादाकाशं शब्क्षलक्षणम् । शब्दमा तदाकाशं भूतादिः स ममावृणात् ।। आकाशस्तु विकुर्बाणः स्पर्शमात्रं ससर्ज ह । बलवानभवद्वायुस्तस्य स्पशी गुणो मतः ॥ इत्यादिक्रमेण पञ्चभलष्टिसका । सस्था अयमर्थः । सोहंकारी महतायत आरिम यथा पृथिवी जलेना विद्या भवति तद्वत् । ततो महलापूरणस्टाभ्यां मिलित्वा भूतादिस्तत्मसाहंकारः तनमात्रिकं सम For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। ২৩৩ तन्मात्राणां सृष्टिं ससर्ज चकार तदनन्तरं स एव भूतादिः शब्दतन्मात्रा. स्वद्वितीयात शब्दगुणकम् आकाशं ससर्जेत्यनुषज्यते तथा चाहंकारशब्द. तन्मात्राभ्यां मिलित्वाकाशं सृज्यते न तु तन्मात्रान्तरमपेक्ष्यतइति सिद्धम् । तच्च शब्दगुणकमाकाशं भूतादिनाहंकारेणापूरितं भूत्वा स्पर्शमानं ससर्ज, अत्र चाकाशेहंकारस्यापि कारणत्ववचनादपरभूतचतुष्कपि तत्त. न्मात्राणामहंकारसहितानामेव हेतुत्वमवगम्यते युक्तिसाम्यात् । एतत्सचनायैव भूतादिशब्देनाहंकारोपन्यासः ततश्च स्पर्शतन्मात्राट् बलवान्म. हावायुरभवदिति । एवंक्रमेण तत्तन्मात्राधिक्येन तेजप्रादिभूतत्रयोत्ति. वाक्यान्यपि तत्र व्याख्येयानि । कार्यकारणयोर्विवेकप्रकारः प्रदर्शितः । इदानों यथोक्तं कार्यकारणरूपं सर्व वस्त्वसत् चित्तकल्पितमात्रं स्वप्नवदिति यास्तविषिध्या चित्ततदर्थयोविवेकप्रकारं दयिष्यति सूत्रकारः । तत्सूत्रमवतारयितुमुपक्रमते । नास्त्यर्थ इति । विज्ञानवादिन आहुः । बाह्मवस्तुनः प्रातीतिक्येव सत्ता परमार्थतस्तु गुणा वा तत्परिणामो वा अतीतादिकं वा किमपि नास्ति । न निरोधो न चोत्पत्तिर्न बदो म च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ यथा रथादयः स्वप्ने भान्तीव नैव सन्ति ते । तथा जायदवस्थायां भूतानि च न सन्ति वै ॥ इत्यादिश्रुतिस्मृतिपरंपरयैव बाह्मवस्तुनिराकरणात् । तथा युक्तिरस्ति । स्वप्नादौ तावत् विषयं विनापि ज्ञानमुभयवादिसिद्धमनुभववि. षयत्वं विना हि विषयः परैरपि न स्वीक्रियते अत उभयवादिसिद्धेन जानेनैव स्वप्नादिवत्सर्वव्यवहारोपपत्ता ज्ञानातिरिक्तार्थकल्पने गौरवमिति तामिमा युक्तिं प्रदर्शयन् स्वमतमुपन्यात । नास्त्यर्थ इत्यादिना । वि. ज्ञा वसहचरो विज्ञानाभावकालीनोऽर्थ उभयसिदो नास्ति । ज्ञानं तु अर्थाभावकालीनं स्वन्नादौ कल्पितमुभयवादिसिमित्यनया दिशा एतयक्तिमार्गण ये वस्तुस्वरूपमत्यन्तमपहवते । य इत्यादयपहुवतइत्यन्तं विवृणा For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ २७८ योगवार्तिकम् । ति । जानेत्यादिना आहुरित्यन्तेन । दिक्शब्दचिताश्च पराभिप्रेतश्रुत्यादयः पूर्वोक्ताः तथा युक्त्यन्तराणि च । सहोपलम्भनियमादभेदोत्रीतद्वियोः । भेदश्च भ्रान्तिविज्ञानैदृश्य इन्दविवाद्वय ॥ इत्यादीनि । तन्मतं स्वयमादौ निराकरोति । ते तति । ते विज्ञा. नवादिन एवासन्त इत्यर्थः । तत्र हेतुमाह । प्रत्युपस्थिमित्यादिना स्युरित्यन्तेन । अस्यार्थः । इदं सर्व वस्तु स्वमाहात्म्येन सत्रिकर्षादिनैवोपस्थितं न तु दोषादिना स्वप्नवदत्यन्तबाधादर्शनात् । अतः कथं वस्तुस्वरूपं रहीत्वापि प्रमाणरूपेण स्वप्नज्ञानरूपदृष्टान्तबलेन वस्तुस्वरूपमपलपन्तः श्रद्धेयवचनाः स्युः । तेषां जानस्यापि भ्रमत्वेन तद्वाक्यस्य यथार्थवाक्या. र्थजानाजन्यत्वात् तद्वाक्यार्थस्यापलापाच्च । तद्वाक्यस्याश्रद्धेयत्वादित्यर्थः । नहि जायज्ञज्ञानस्य स्वमदृष्टान्तेन विषयापलापे क्रियमाणे स्वाभिप्रेतस्य यत्किंचिज्ञानस्य विषयः सनित्यप्यभ्युपगन्तुं शक्यते प्रामाणिकैरित्यतस्तएव नास्तिकाः न पुनरी नास्तीति भावः । एतेनाधुनिकानां दृष्टिसृष्टिवादिनां वेदान्तिब्रुवाणामपि मतं प्रच्छचना. स्तिकतयोपेक्षणीयम् । स्वप्नादिदृष्टान्तेन श्रीहर्षादीनामसतखण्डनेन च वेदान्तज्ञानतज्जन्यज्ञानयोरपि भ्रमत्वापत्त्या वेदान्तप्रामाण्यासिद्धी तत्प. तिपादाब्रह्मासिद्धिप्रसङ्गादिति । नन्वनुभवस्वरूपस्यात्मनः स्वप्रकाश त्वात न तत्र प्रमाणापेक्षेति चेत् न । तथा सति वेदान्तश्रवणवैयापत्तेः। अथापर्णत्वसद्वितीयत्वभ्रमनिरासार्थ श्रवणापेक्षेति चेत् न। अप्रमाणीभूतेन घेदान्तनापूर्णत्वादाभावस्यासियापत्तेः । ननु श्रुत्या स्वार्थ बोधिते सति पश्चात्तद्वाधेप्यक्षतिः श्रुतिप्रवृत्तेः प्राक् अबाधितमेव सर्वमिति । मैवम् । अतिप्रामाण्यवाहकानुमानादीनामप्यप्रामाण्ये स्वप्रमाणीभूतां बाधितां च श्रुतिम् उत्पादितज्ञानामपि प्रामाण्यसंशयाहितः स्वार्थसंशयः कथं नाजा. गलस्तनवत विफलीकुर्यादिति दिक् । विज्ञानवादे दूषणान्तरपरतयोत्त. रसूत्रमवतारयति । कुतश्चेति । चशब्दो हेत्वन्तरे कुतोपीत्यर्थः । - - For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २७९ वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥ १५ ॥ एकस्मिवेव विषये चित्तान्तरवियोगे चित्तान्तरालम्बनदर्शनात्त. योश्चित्तार्थोर्विभक्तः पृथगेव पन्याः स्वरूपभेदोनयनवर्त्म विरुद्धधर्मद्यरूपमेकानेकत्वरूपमित्यर्थः । क्षणिकविज्ञानमेव परेषां चित्तमित्यतः चित्तावेदेनैव विज्ञानभेदोर्थेषु सिद्ध इति भावः । तत्रादौ भाष्यकारो ऽनुभव. बलात हेतुं साधयति । बहुचित्तालम्बनीभूतमेकं वस्तु साधारणमिति । प्रत्यभिज्ञासिद्धमिति शेषः । सौत्रनुमाने तर्कमादौ दर्शयति। तत् खल्चित्या. दिना प्रतिष्ठमित्यन्तेन । नैकेति । न एकमात्रीयपुरुषचित्तात्मकं तथा नानेकपुरुषीचित्तात्मकम् अपि तु स्वप्रतिष्ठं चित्तातिरेकेणैव स्वातन्त्र्ये. णैव स्थितमित्यर्थः । सिद्धहेतुं योजयितुं पृच्छति । कमिति । उत्तरं, स्त्विति । आदावेकपुरुषीचित्तकल्पितत्वानुपपत्तिमुक्तहेतुना प्रतिपादयति । धर्मापेक्षमिति । पुरुषभेदेनैकस्मिवेव योषिद्वस्तुनि धर्मनिमि. त्तात्सुखज्ञानं सुखवती स्त्याकारवृत्तिर्भवति । अधर्मनिमित्ताच्च दुःखवती स्त्र्याकारवृत्तिरित्येवमादिरूपैश्चित्तभेदोस्ति अतः कस्य पुरुषस्य चित्तेन तत् कल्पितं स्यात् न कस्यापीत्यर्थः । नन्वेवं भवत्वनेकपुरुषचित्तपरि. कल्पितमिति द्वितीयः पतः तत्राह । न चान्यति । नाप्यन्यपुरुषचित्ता. त्मकेन वस्तुना ऽन्यस्य चित्तउपरागः संभवति । परस्वप्नस्य परेणाज्ञानादित्यर्थः । तकं प्रदर्श्य सत्रार्थ व्याचष्टे । तस्मादिति । याह्मयहणयोर्भदेन वैधय॑ण भित्रयोरित्यर्थः । ननु चित्तातिरिक्तार्थवादिनाम् अर्थस्य स्थिरत्वाविरन्तरमेव कथं ज्ञानं भवति । कथं वा एक एवार्थः स्वप्नादिभेदभिनासु वृत्तिषु हेतुः स्यात् । नविलक्षणात कारणात कार्यभेदो घटतइत्याशङ्कायामाह । सांख्यपतति । सांख्यानुसारिमते सुखदुःख. मोहात्मकं भर्वात वस्तु चित्तं चलस्वभावमतो धर्मादिनिमित्तवशात्स. खादार्थमेव चित्तैर्वस्तु संबध्यतति न सर्वदा जानं तथा धादि. निमित्तानुरूपं सुखादयात्मकप्रत्ययं प्रति सुखादात्मकत्वेनैव वस्तु हेतुर्भव. तीति कारणतावच्छेदकभेदात्र द्वितीयोपि दोष इत्यर्थः । बौद्धवादान्तर. For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ २६० योगवार्तिकम् । निरामकसूनान्तरमवतारयितुं तन्मतमुपन्यस्यति । के चिदाहुरिति । के चिदाहुः । अस्तु ज्ञानादिनोर्थः तथापि ज्ञानसमकालीन एव सोस्तु अन्यदा प्रमाणाभावात, प्रयोगश्चायं ज्ञानसहभरेवार्थी भोग्यत्वात् सुखादि. बदिति । अत्र सुखदृष्टान्तस्तन्मतेनैव अस्मन्मते सुखस्यापि विषये स्थिरत्वात् । रागद्वेषादिश्चोभयसिद्धो दृष्टान्तति । अर्थस्य ज्ञानसहभावित्वेन यत् सिधति तदाह । तएतति । ते च एतेनानुमानेन विषयस्य पुरुषान्तरसाधारण्यं बाधमाना ज्ञानपूर्वोत्तरक्षणेषु विषयमपलपन्तीत्यर्थः । ततश्चाननुभूयमानतया न मोक्षसिद्धिरिति भावः । तत्र प्रत्युत्तरं सूत्रमिदम् । न चैकचित्ततन्वं वस्तु तत्पमाणकं तदा किं स्यात् ॥१६॥ वृत्त्याख्यज्ञानातिरिक्तं तेषां चित्तं नास्तीति ज्ञानमेवात्र चित्तं तत्तन्तं तबियतं तथा च नापि वस्तु एकज्ञाननियतमिति प्रतिज्ञा । तत्र हेतुः, तदित्यादि । तदा हि तच्चित्तप्रमाणकं वस्तु किं स्यात चित्तापाये कुत्र विलीयेत न कुनापीत्यतो वस्तु स्थिरमिति शेषः । अयं भावः । यदि चित्तस्य कारणे विलीयतइत्युच्यते तदा घटादिरूपार्थानां लाघ. धाच्चित्ताभेदापत्त्या विज्ञानवादिमतएव प्रवेशः तच्च दूषितं यदि च मृदादिषतच्येत तदा विनाशकारणाकाकायां परिदृष्टस्य मुद्गरपातादेरेव नाशकारणत्वेन चित्तनाशसमकालं घटादिवस्तुनाशानुपपत्तिरिति । हेतु. पदस्यममेवाचं भाष्यकार आह । एकति । एकचित्तनियतं चेद्वस्तु स्वात्तदा तच्चित्ते विषयान्तरसञ्चारिणि निरुद्ध वा सति अस्वरूपमेव तद्वस्तु अतस्तदानी त्किं स्यात्, शेषमस्वरूपत्वे हेतुः । अप्रमाणकामत्यस्य विवरणं केन चिदगृहीतस्वभावकसित । स्वयमधिकं परयति । संबध्यमानं चेति। चित्तेन समकालं पावित्वात्कृत उत्पदोत न कुतोपी. त्यर्थः । पूर्ववदयं भावः । यदि चित्तस्य कारणादेवोत्पत्तिरुच्यते तदा • समकालभावभाबित्वादिति पा० २। For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । चित्ताभेद एव स्यात् यदि च बाह्यकारणात् भेदाच्चित्तव्यभिचार्यपि स्यात् स्वतन्त्र कारणेनेोत्पादनात् परिदृष्टानां दण्डचक्रादीनामेव कारण चित्त्येन चित्तव्यभिचारसिद्धिश्चेति । बाधकान्तरमाह । ये चास्येति । अस्यार्थस्य गृह्यमाणस्याप्रतीयमाना ये च पृष्ठादांशास्तेप्यप्रामाणिकत्वादसन्तः स्युः । एवं च पृष्ठाद्यभावादुदरं प्रतीयमानमपि न गृह्येत, सत्यतयेति शेषः । उदरस्य पृष्ठादिव्याप्ततया पृष्ठाद्यभावेनोदराभावसिद्धेरिति भावः । परमतमपाकृत्य स्वमतमुपपत्रतयोपसंहरति । तस्मादिति । उभयत्र स्वतन्त्रशब्दो ऽन्यान्यनैरपेक्ष्यबोधनाय । भोग इति । वियोगाच्चानुपलब्धिमौत इति शेषः । चित्ततदर्थयोर्विवेकप्रकारो दर्शितः । इदानीं ज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनोर्विवेकप्रकारमाह सूत्राभ्याम् । अस्यैव च मेोचहेतुज्ञानविषयस्य विवेकस्ये पोद्घातसंगत्या कार्यकारणयश्चित्तार्थयेाश्च विवेकः पूर्व दर्शितः यावद्धि कार्यभिनं कारणं न सिद्ध्यति न तावद्वृत्तिकारणतया चित्तं स्थित सिध्यति येन ज्ञाताज्ञातविषयत्वं चित्तस्य स्यात् यावद्वा चित्तार्थयेोर्भेदापि न सिध्यति न तावदपि चित्तस्य ज्ञाताज्ञातविषयत्वं सिध्यति ततः कुतो ज्ञाताज्ञातविषयत्वसदाज्ञातविषयत्वाभ्यां चित्तात्मनेोर्विवेक इति भावः । तदुपरागापेचित्वादस्य वस्तु ज्ञाताज्ञानम् ॥ १७ ॥ चित्तस्य कालभेदेन ज्ञातमज्ञातं च वस्तु भवति । कुतः | अर्थकारतारूपोपरागसापेक्षत्वात् अर्थज्ञानइति शेषः । अतो ज्ञाताज्ञातविषयतया चित्तं परिणाम्यपीति भावः । नन्वर्थाकारतातिरिक्तं किं बुद्धज्ञानमस्ति यत्र तस्या अपेक्षेाच्यतइति चेत्र । भूतप्रकाशवत्स त्वस्यापि कश्चन प्रकाशोस्ति सुषुप्यादिव्यावृत्तोऽनुभवसिद्धः तस्यैवान्याकारावच्छित्रस्य बुद्धिधर्मज्ञातत्वादिति । उपरागकारण प्रदर्शनपूर्वकं सूत्रं व्याचष्टे । स्का । अयस्कान्तमणिवदक्रिया एव विषया प्रयोवत् क्रियाशीलं चित्तं स्वमहिवाकृष्य स्वस्मिन् संयोज्य तदुपरज्जयन्ति स्वाकाराकारयन्तीति लाक्षारसवस्त्रम् अतो येन विषयेोपरक्तं यच्चित्तं स विषयस्तस्य ज्ञात इत्यर्थः । २८१ For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ २८२ योगवार्तिकम् । इतरे चाज्ञाता इत्यर्थः । यद्यपि चित्तस्य जडत्वान ज्ञानं चैतन्यस्यैव ज्ञानत्वात तस्य च पौरुषेयत्वात् उभयत्र ज्ञानकल्पने गौरवात् सत्त्वस्य प्रकाशरूपता च प्रतिबिम्बग्रहणक्षमनैर्मल्यमानं तथापि तप्तायोवावहारतो बुद्धिसत्त्व. प्रकाशोपि ज्ञानशब्देनोक्तः । सूत्रतात्पर्यविषयं पुरुषाद्वैधान्तरं हेयताया विवेकस्य च बीजं चित्तस्य च दर्शयति । वस्तुन इति । अतो ज्ञाताजातव. स्तुकत्वान्यथानुपपत्त्या चित्तम्योपरागाख्यपरिणामः सिद्ध इत्यर्थः । घटा. दीनामपि साक्षात्पुरुषविषयत्वे पुरुषस्यापि ज्ञाताजातविषयत्वं स्यादित्या. शयेन परयित्वोत्तरसूत्रमुत्थापति । यस्य विति । सदा ज्ञाताश्चितत्तयस्तत्प्रभाः पुरुषस्यापरिणामात् ॥ १८ ॥ यस्य तु तदेव विषयोपरक्तमेव चित्तं विषयो नान्यत अतस्तस्य तत्प्रभोश्चित्तसाक्षिणः पुरुषस्य विषयाश्चित्तरत्तयः सदाज्ञाताः पुरुषस्या. परिणामादित्यर्थः । परिणामित्वे हि कदाचित्पुरुषस्यान्ध्यापत्त्या विदा. मानापि चित्तवृत्तिनं जायेत । तदा च तस्यापि ज्ञाताजातोभयरूपत्वे अहं सुखी न वा दुःखी न वेच्छामि न वेत्यादिसंशयः स्यात् एतादृशश्च संशयो न दृश्यते अतो वृत्तरजातसत्ता नास्ति ततश्च पुरुषोऽपरिणामीत्यायातम् । ननु पुरुषस्यापरिणामित्वस्य व्यवस्थापने किमिति सांख्ययोगयोरायह इति चेत शृणु । यदि हि पुरुषस्य ज्ञानादिलक्षणधर्मः कश्चन मोक्षे नश्येत् तदा व्ययदोषेण दारिद्रावत मोक्षो न परमपुरुषार्थः स्यादिति अस्मिन् सूत्रे बुद्धिवृत्तिरेव पुरुषस्य विषय इति लब्धम्। अत एव पुरुषो विषयी नित्यं सत्त्वं च विषयः स्मृत' इत्यनुगीतायां नियमित्यनेन सत्त्वाख्याया बुद्धिवृत्तेरेव पुरुषविषयत्वमुक्तम् । सूत्रतात्पर्यविषयं चित्ताद्वैधम्यं भाष्यकार आह । यदीति । भाष्यं सुगमम् । ननु यदि चित्तमेव पुरुषस्य विषयहि शब्दादिप्रकाशः कथं स्यात् चित्तस्याचेतनत्वेन विषयतामात्रेण प्रकाशासंभवा. दिति चेत्र । चित्तारूढतयैव शब्दादीनां पुरुषे भावादिति । ननु सर्वसंबदुत्वाविशेषैपि चित्तमेव पुरुषस्य विषयो नान्य इत्यत्र का युक्तिरिति चेच्छणु । अर्थाकारतैव विषयवियिभावो न तु संयोगमात्रम् अतीन्द्रियेषु For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २८३ संयोगसत्त्वेपि चित्तविषयत्वाभावात् सा चार्थकारता प्रतिबिम्ब रूपैव पुरुषे स्वीकार्य स्वतोऽपरिमाणित्वस्य साधितत्वात् अतः पुरुषे प्रतिबिम्बसम र्पणसामर्थ्यं वृत्तिमत्स्वचित्तस्यैव फलबलात् कल्प्यते यथा जलादो प्रतिबि`म्बनसामर्थ्यं रूपवत् स्यूलद्रव्यस्यैवेति । तदेताभ्यां सूत्राभ्यां चित्तविधर्मतया चित्तातिरिक्तो मोक्षभागी पुरुषः प्रतिपादितः । आभ्यां च सूत्राभ्यामज्ञानमिच्छादिविकारजातं च चित्तनिष्ठमेव न तु पुरुषनिष्ठ मित्यवगन्तव्यम् । ननु पुरुषस्य सदाज्ञातविषयत्वेन ज्ञानपरिणामो मास्तु इच्छासुखादिपरिणामे तु किं बाधकमिति चेच्छृणु । पुरुषस्य सदाज्ञातविषयत्वे सिद्धे लाघवाच्चित्प्रकाशस्वरूपमेकैकमेवात्मद्रव्यं सिध्यति ततश्चाज्ञानस्य चित्तधर्मतया अज्ञानकार्य धर्मादिकं तत्कार्यं चेच्छासुखादिकमपि चित्तस्यैव सामानाधिकरण्यप्रत्यासत्ता लाघवादिति भावः । चित्तस्यैव स्वग्राहकतया सदाज्ञातविषयकत्वं चित्तभोक्तुरसिद्धमित्याशङ्कानिरासकं सूत्रान्तरमवतारयति । स्यादाशङ्केति । वैनाशिकानां चित्तात्मवादिनामिति शेषः । चित्तमेव स्वस्य विषयस्य च प्रकाशक्रमग्निवद्भविष्यति कृतम परिणामिनान्येनेत्याशङ्का वैनाशिकानां स्यादित्यर्थः । अत्राग्निचित्तयोः साधारणं प्रकाशकत्वम् अखण्डेोपाधिः प्रकाश इति व्यवहारहेतुः स्वाभासतारूपसाध्ये प्रवेशनीयः । तेनाग्निचेतनयेोरेकरूपप्रकाशाभावेपि न क्षतिः । तथा च श्रुतिस्मृत्योरपि आत्मनि नाम्न्यादित्यादिदृष्टान्तानुपपत्तिरिति तामिमामाशङ्कां सूत्रेण परिहरति । न तत्वाभासं दृश्यत्वात् ॥ १८ ॥ 1 व्याचष्टे । यथेतराणीति । अन्तःकरणस्यैक्याच्चित्तमेव मन इत्युक्तवान् । अत्रायं प्रयोगः । चित्तं न स्वाभासं स्वगोचरवृत्त्यभावकाले न स्वप्रकाश्यं दृश्यत्वात् इन्द्रियशब्दादिवदिति । तथा च स्वगोचरवृत्त्यभावकाले चित्तभानार्थं पुरुषः सिझतीति भावः । वृत्तिभानार्थं नियमेन वृत्तिकल्पने चानवस्यां सूत्रकार एव वक्ष्यति, स्वप्रकाश्यत्वं च पुरुषे प्रसिद्धम् । पुरुषस्य स्वज्ञेयतायाः प्रागुक्तत्वेन व्यभिचारः स्यादतः साध्ये काल इत्यन्तम् । For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ २९४ योगवार्तिकम् । अग्न्यादौ च स्वभासत्वमेव नास्तीति वयति । अतो न तत्रापि व्यभिचारः, दृष्टान्ते च सर्वदेव स्वप्रकाश्यत्वाभावोस्तीति । अत्र च कर्मकर्तृ. विरोधो विपक्षबाधकस्तर्कः कर्मकर्तृविरोधे च स्वस्मिन्स्वसंयोगानुपपत्तिस्तर्कः । तथा च वक्ष्यति । प्रकाशश्चायं प्रकाश्यप्रकाशसंयोगे दृष्टो न स्वरूपेस्ति संयोग इति । तथा परसमवेतक्रियाफलभागित्वरूपकर्मत्वं न क्रियाश्रये कर्तरि संभवतीति । आधुनिकवेदान्तिब्रुवास्तु चित्तादिकं न द्रष्ट दृश्यत्वादित्येवं प्रयुञ्जते । पुरुषस्तु कर्मकर्तृविरोधादृश्य एव न भवति पुरुषगोचरस्तु व्यवहारः पुरुषसतैव पुरुषेण भवति प्रकाशगोचरव्यवहारे प्रकाशान्तरानपेक्षादर्शनादित्याहुः । तत्र । चित्तवृत्तावप्येवं परैदृश्यत्वस्य सुवचतया चित्तातिरिक्तपुरुषसिद्धानुपपत्तेः । वृत्तिगोचरव्यवहारस्यापि स्वरूपसत्या वृत्त्यैव वक्तुं शक्यत्वात प्रकाशगोचरव्यवहारमाने प्रकाशानपेनेत्येव हि दृष्टं तत्र चित्तं वा पुरुषो वेति न कश्चन विशेषः । अपि च स्वप्रकाशं निरज्जनमित्यादिश्रुतिस्मृत्युक्तं स्वप्रकाशत्वमप्यदृश्यत्वे सति पुरुषस्य यथाश्रुतं नोपपोत यौगिकार्थत्यागात् । किं च पुरुषानप्ठफलाजनकत्वेनात्मतत्त्वाकारा चित्तवृत्तिः प्रमाणमेव न स्यादित्यादिदोषप्रक्तिरिति । कर्मकर्तृविरोधस्तु पुरुषस्य ज्ञेयत्वोप नास्ति चेतनप्रति. बिम्बितबुद्धित्तिव्याप्यत्वरूपस्यैव जेयत्वस्य पदवदेव बुद्धिवृत्त्यारूढरूपो दृश्यो दर्पणारूढमुखवत् केवलस्तु द्रष्टेति प्रकारभेदात्कथं कर्मकर्तृवि. रोध इति दिक् । कर्मकर्तृविरोधस्तु बौद्धमतएव भवति चित्तातिरिक्त द्रष्ट्रनभ्युपगमेन करणान्तरानभ्युपगमेन च द्रष्टरि साक्षादेव स्वप्रतिबि. म्बादेरनुपपत्तिरिति चित्तस्य स्वाभासत्वेग्निदिति परोक्तदृष्टान्तस्यासि. द्विमाह । न चाग्निरत्रेति । अत्र स्वाभासत्वे न ह्यग्निरिति याग्निः पूर्व तमसा पिहितः पश्चादात्मानं प्रकाशयतीति क्वचिदृष्टं स्यात्तदाग्नेः स्वप्रका. श्यत्वं पुरुषस्येव सिद्धोत तदेव तु नास्तीत्यर्थः । ननु पुरुषोपि प्रकाश. स्वरूप एव सर्वदा तमस्तु बुद्धिरत्तरेव प्रतिबन्धकमिति चेत्सत्यम्। तथापि बुद्धिवृत्त्याख्यकरणाभावकाने स्वात्मानमविषयीकृत्य करणकाले विषयीकरोतीत्ययमग्नितो विशेषोस्त्येवातः प्रकाशस्वरूपतादिसाम्येपि पुरुषः स्व. - For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २८५ प्रकाश्यो नाग्निरिति न केवलं प्रमाणाभावादेवाग्नः स्वप्रकाश्यत्वाभावोऽपि तु प्रकाश्यत्वव्यवहारकारणाभावादपीत्याह । प्रकाशश्चायमिति। प्रकाशोत्र प्रकाश्यत्वव्यवहारो ऽन्यथा प्रकाशसंयोगस्यैव प्रकाश्यत्वरूपतया तस्य संयोगजन्यत्वानुपपत्तिरिति संयोगे प्रतिबिम्बसाधारणसंबन्यो र्याद चाग्ना साक्षादेव स्वप्रतिबिम्बादिरिष्यते तदा दृष्टविरोध इति भावः । अग्नः स्वप्रकाशत्वं तु प्रकाशान्तरनरपेयेण स्वत एव प्रकाशरूपत्वं घटादयस्तु प्रकाशसंबन्धादेव प्रकाशन्ते अग्निदृष्टान्तेन चेदृशमेव स्वप्रकाशत्वं पुरुषस्य शास्त्रेषच्यते चित्तद्विवेकाय चित्तस्य हि प्रकाशः पुरुषोपाधिक एव अयसो दम्भृत्वदिति । यत्तु अवेद्यत्वे सत्यपरोतव्यवहारयोग्यत्वं स्वप्रकाशत्वमित्याधुनिकवेदान्तिब्रुवाणां प्रलपनं तत्यागेक निरष्ठतम् । विस्तरतस्तु ब्रह्ममीमांसायामपीति दिक् । नन्वेवमप्रकाश्यत्वरूपमेव स्वाभासत्वं चित्तस्यास्माभिरभ्युपेयं तथा चाग्निदृष्टान्त उपपत्रः स्यात्तत्राह । किं चेति । शब्दार्थः स्वाभासशब्दार्थः संभवतीति शेषः । एवं च सतीदं दूषणमित्याह । स्वबुद्धिप्रचारेत्यादिना । बुद्धेः प्रचारो वृत्ति तस्याः संवेदनात क्रोधाझ. नुभवात् तद्वानादार्थ सत्त्वानां प्राणिनां प्रवृत्तिदृश्यते तच्च स्वबायहणे युक्तं न भवतीति बयाह्मत्वमवश्यं वक्तव्यमित्यर्थः । नन्वहं ऋद्ध इत्यादिप्रत्यये पुरुषस्यापि ग्रहमत स्वाभासत्त्वं न स्यादिति चेत्सत्यम् । अया. हत्त्वरूपस्य स्वाभासत्त्वस्य पुरुषेप्यनङ्गीकारादिति । यद्यप्यादौ क्रोधादीनां स्वरूपतो निर्विकल्प एव बोधः सरुषेयो भवति ऋद्धाहमित्यादिस्तु अहंकारस्यैव व्यक्तिपुरुषस्य भ्रान्तत्वात कूटस्थतया बुद्धिवृत्त्यकारातिरिक्ताकारासंभवाच्च तथापि पौरुषेयेण क्रोनिर्विकल्पेन जनिता ऋदोहमिति यान्तःकरणस्य विशिष्टपत्तिस्तत्सातिको बोधश्च तयाह्मत्वे. नैवात्र चित्तस्यायाह्मत्वं प्रतिषिध्यते धादीनां पारुषेयनिर्विकल्पकस्य शब्दागोचरत्वेनोपन्यस्तुमशक्यत्वात् पुरुषसाधकं तु चित्तयहणं कृत्तिमोचनिर्विकल्पकमनुमानगम्यमेव लस्य हि चित्तधर्मत्वं संभवति नियमेन सर्ववृत्तिगोचराया जयनिर्विकल्पकधारायाः स्वीकारे नवस्यापत्तेः । अजासत्तिस्वीकारे च हाहं न बेल्यादिसंशयादापत्तेः । क्रादिगोचरनित्य For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ २८६ योगवार्तिकम् । निर्विकल्पकैकज्ञानस्वीकार च विशिष्ट प्रत्यक्षसामय्या बलवत्याः प्रतिबन्धात् संशयानभावः । संप्रज्ञातयोगेपि वृत्तिः स्वरूपतो भासतएवेत्यभ्युपेयमिति । चित्तस्य स्वाभासतावादिमते तन्मतमालम्ब्यैवान्यदूषणमाह । एकसमये चोभयानवधारणम् ॥ २० ॥ सूत्रार्थमाह । न चेत्यादिना युक्तमित्यन्तेन । न च नाप्येकस्मिनुत्पत्तिक्षणएव स्वपरावधारणं युक्तं पूर्व सत एव प्रत्यक्षगोचरत्वात स्वस्य च प्रागसत्त्वादित्यर्थः । नन्वेवं स्वोत्पत्त्यनन्तरं स्वग्रहणमस्तु तत्राह । क्षणिकेति । क्षणिकवादिमते या वस्तुन उत्पत्तिः सैव क्रिया तस्य कार्य सैव च तस्य कादिकारकवर्गः तन्मते सर्ववस्तयत्तिमात्रफलकं निर्हेतुकं स्वयमेव भवतीति सिद्धान्तः । तथा चोक्तं भतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । अत्र उत्पत्त्यनन्तरं चित्तस्य स्वग्रहणार्थी क्रिया न संभवतीत्यर्थः । अस्मन्मतेपि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्या वृत्ताग्राहकत्वं न संभवतोति भावः । उत्तरसूत्रमवतार. यति । स्यान्मतिरिति । मतिरभ्युपगमः । ननु स्वाभासशद्धन स्वसंतानभास्यत्वं वक्तव्यं तथा च स्वरसेन विनाशस्वभावेन निरुटुं नष्टमपि चित्तमुत्तरोत्तरमुत्पनेन चित्तान्तरेण यायमित्यभ्युपगमः स्यादिति कर्मकर्तृविरोधादिदोष इत्यर्थः । तत्र सिद्धान्तसूत्रम् । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥ वृत्तिरूपचित्तान्तरण रत्तिरूपचित्ते दृश्येभ्युपगम्यमाने तु बुद्धिबुद्धे. वृत्तिवृत्तरतिप्रसङ्गो ऽनवस्था । एतद्याचष्टे । अथेति। बुद्धिबुद्धिश्चित्तगोचर चित्तं परेषां वृत्त्यतिरिक्तचित्ताभावेन वृत्तिचित्तयोः पर्यायत्वात् । ननु नेयमनवस्था सर्वमेव चित्तं यहीतव्यमिति नियमाभावादिति चेत् । वृत्तरज्ञातसत्ताङ्गीकारे जानामि न वेत्यादिसंशयापत्तेः। योग्यानुपलब्ध्या ज्ञानादाभावप्रत्यक्षानुपपत्तेश्च । किं च मा भवत्वनवस्था वृत्तिगोचरानन्तरत्तिकल्पनागौरवं त्वपरिहार्यमेव । अस्माभिलाघवेन सकलत्तिगोचरकविभुजानकल्पनादिति । एतेन चित्तनित्यत्वाभ्युपगमिनामपि न्यायवैशेषिका. For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । णामुत्तरोत्तरज्ञानेन पूर्वपर्वज्ञानग्रहणकल्पना परास्ता अनवस्यागौरवाभ्यामिति मन्तव्यम् । अतिप्रसङ्गं व्याख्याय स्मृतिसंकर व्याचष्टे । स्मृतिसंकर श्चेति । बुद्धिबद्दर्शित शेषः । संकरशब्दार्थमाह । यावन्त इति । विषया. नुभवकाले ज्ञानधारा जातेति विषयस्मृतिकालेपि अनन्तानां तज्जानानां स्मृतिरकदैव भविष्यति । घटो मया पुरा जातो घटज्ञानं तज्ज्ञानं चेत्ये. वमनन्ताकारः सायं स्मतिसंकरः प्राप्त इत्यर्थः । अस्मन्मते च पौरुषेय. बोधस्य नित्यतया निर्विकल्पमात्रतया च न स्मतिहेतुत्वमिति । नन्वेता. दृशसंकरे को दोष इति तत्राह । तत्संकराचेति । संकराभ्युपगमे च घटो मया ज्ञात इत्येकमात्राकारस्मृत्यनुभवो न स्यादित्यर्थः । अन्यायपि दूषणानि संचयनास्तिकमतं तिरस्करोति । एवं बुद्धीति । सर्व बन्धमोक्षधर्माधर्मादिव्यवस्थादिकम् । तदेवं चित्ताद्विविच्य मोतो व्यवस्था. पितः चित्तस्य च स्वाभासत्त्वं निराकृतम् । इदानी परेषामिष्टोक्तात्मतत्त्वावधारणस्य स्वाभ्युपगमविरोधेिनाप्यन्यायतामाह । ते विति । भोक्तस्वरूपं न न्यायेन संगच्छन्ते न्याविरुद्धा इत्यर्थः । तेषां विज्ञानवादशन्यवादश्चेति मुख्यं मतद्वयं तत्रादौ विज्ञानवादिनां क्षणिकता त्यस्वाभ्युपगविरोधा. व्यायविरुद्धादयं दर्शयति । के चिदिति । सत्त्वमात्रं क्षणिकविज्ञानरूपं चित्तमात्रं परिकल्प्य स्वीकृत्य तस्यैव मोक्षं वदन्ति । अस्ति स सत्त्ववि. शेषो य एतान सांसारिकान पञ्च स्कन्धान हित्वा अन्यांश्च पञ्चस्कन्धान युक्तो ऽनुभवतीति ततश्च तत एव स्वाभ्युपगमात पुनस्त्रान्त चित्त. स्थैर्यापत्त्येत्यर्थः । अतो न्यायविरुद्धास्तइति, पञ्चस्कन्धाश्च विज्ञानवेद. नासंज्ञानरूपसंस्काराख्याश्चित्तस्यैव शाखाभेदा न तु चित्ताद्भिवाः । तत्र विज्ञान विषयानुभवः वेदना दुःखं संज्ञारूपे शब्दार्थाविति यावत् संस्कारी वासना एतेष्वेषामपि सुखादीनां प्रवेश इत्यखिलं वस्तु चित्तमे. वेति। शन्यवादेप्याह । तति । तथान्ये के चित स्कन्धानां महनिर्वदाय महानिदाख्यवैराग्यायापुनर्जन्मरूपप्रशान्तये च जीवन्मुक्तस्य गुरोरन्तिके ब्रह्मचर्य ब्रह्माभ्यासं साक्षात्कारपर्यन्तं करिष्यामीत्युक्त्वा शिष्यतामापत्रा नास्तिका गुरूपदेशात् सत्त्वस्याहंशब्दार्थस्यापि सत्तामपलन्ति शून्यवा For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ २८८ योगवार्तिकम् । दिनो भवन्ति इत्यर्थः । तेपि न्यायविदा भोक्तः सत्त्वस्यापलापेन स्वाभिप्रेतस्य मोतस्याहंशब्दार्थस्य ब्रह्मचयादीनां वा सत्तास्वीकारात सेयमुद्देश्य विस्मृतिः कथं मूठान लज्जयतीति । एतेनाधुनिकवेदन्तिबुवा अपि न्यायविरूदा मन्तव्याः । तेपि हि मोक्षार्थ गुरुमुपासना ब्रह्मातिरिक्त सर्व शुक्तिरजतवदत्यन्ततुच्छमिति गुरूपदेशान्मोततत्साधनादिकमेशपलपन्ती. ति। अपि चोपदेशानन्तरमकृतसाक्षात्कारस्य मननादिसाधनादानुष्ठानाभ्यु. पगमोपि तेषां न न्याय्यो ऽसतोपदेशेन फलतत्साधनेषु सर्वेष्वेवाविश्वा. सात् । अश्रद्धया कृतेनापि फलानुदयाच्च । किं बहुना श्रुत्यादिप्रामाएयबाधनेन ज्ञानप्रामाण्यसंशयावाहितेः संशया योगान्तेपि ब्रह्मणि स्यात् । न च स्वप्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम् । प्रकाशतस्तस्य त्सिद्वैा कर्मकर्तृविरोधादितिसांख्यसूत्रोक्तदोषात स्वाभ्युपगतश्रवणादिवै. यापत्तेश्च मोक्षसाधनविषयस्य विवेकस्यास्वप्रकाशत्वाच्च । यत्तु अवेद्यत्वपि प्रत्यक्षव्यवहारयोग्यस्वं स्वप्रकाशत्वमिति प्रलपनं तत् शशशृङ्गवन्म. न्तव्यम् । वेदनस्य व्यवहारं प्रति सामानाधिकरण्येन हेतुत्वात् द्रष्टव्यत्वादि. अतिविरोधाच्चेति। सैषातिनास्तिकता दृश्यतेपि बहिर्मुखानां यतिमानिना. मिति । आधुनिकानां वेदान्ते विवर्त्तवादो यथा यथा विचार्यते तथा तथा न्याविरोधेन सिकतासेतु दीर्यते । स्वमते तु नास्त्ययं न्याविरोधः मोतभागिनोहंशब्दार्थस्य भोक्तुः स्थिरस्य स्वीकारादित्याह । सांख्ययोगादस्त्विति । आदिशब्देन ब्रह्ममीमांसादयो याह्माः । प्रकृष्टा वादाः प्रवादाः स्वशब्देनाहं स्वमात्मेत्यादिशब्दजातेन न त्वन्यः । कथमन्यस्या. त्माहमित्यादित्तिगोचरः स्यात्तत्राह । वित्तस्य स्वामिनमिति । स्वामी हात्मा लोके व्यवह्रियते यच्चानाति यदादत्ते इत्यादिशास्त्रे चेति । अपरिणामिनि यथेष्टविनियोक्तृत्वाभावात् कथं स्वामित्वं तत्राह । भोक्तामिति। अत्र च स्वतोपि पुरुषस्य भोगोस्तीत्यवधारणीयम् । प्रकृतोपपत्तये चित्तस्य स्वाभासत्वं निराकृतम् इदानी सदाजाताश्चित्तवृत्तयस्तत्प्रभाः पुरुषस्यापरिणामादिति सूत्रस्योपपादकं सूत्रमेतेनैव प्रसङ्गेनोत्थापयति । कमिति । नवपरिणामित्वे विषये संचाराभावात्तदाकारपरिणामाभावाच्च कथं For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । चित्तज्ञातृत्वरूपं चित्तभोक्तत्वं पुरुषस्य स्यात् । चित्तस्थले हि घटादिवि. षयग्रहणं चित्तस्य संचारात्तदाकारपरिणामाच्च दृष्टमित्यर्थः । तत्र सिद्धा. न्तसूत्रम् । चितरप्रतिसंक्रमायास्तदाकारापत्तो स्वबुद्धिसंवेदनम् ॥२२॥ - अप्रतिसंचाराया अपि चितः स्वीयबुद्धित्तिदर्शनं बुद्धिवृत्त्याकारतापत्त्यैव भवतीत्यर्थः । अयं भावः । ज्ञातुः संचारो न सातादेव जाने हेतुः किं त्वाकारता हेतुः सविकर्षद्वारा । अन्यथा स्वप्नादौ मनःसंचाराभावे. नार्थभानायोगात् । अतो विभुत्वेनैव सर्वत्र सनिष्टस्यात्मनः संचारो नापेत्यतइति । आपत्तिग्रहणं च पुरुषस्य पारमार्थिकाकारप्रतिषेधार्थम् । यथा हि विषयासंत्रिकर्षकाोप स्वप्नादौ तद्वानायागत्या चित्तस्य तदा. सकारः परिणाम इष्यते नैवं पुरुषस्य चित्तवृत्त्यभाषेपि तद्वानं भवति येन पुरुषेपि वृत्त्याकारः परिणाम इष्येत किं तु स्फटिके सनिश्पष्टजपालाहित्यस्येव चित्तवृत्तः प्रतिबिम्बमेव लाघवादिष्यते उभयत्राकाराख्यपरिणामकल्पने गौरवात् स्फटिकदर्पणादेः स्वप्रतिबिम्बितवस्तुप्रकाशकत्वस्य सिद्धत्वाच्चेति। दिदं वृत्तिबिम्बितमेव*वृत्त्याकारापत्तिरित्युक्तं सूत्रकारणेति । भाष्यकारः पुरुषस्य बुझाकारतां प्रतिपादयितुमादी बुद्धेरेव रूपमाह। अपरिणामिनीति । भोक्तृशक्तिः पुरुषाख्या ऽपरिणामिनी अतो नापि गतिमती ततो न स्वप्नजाग्रतोश्चित्तस्येव पुरुषस्य ज्ञानं संभवति किं तु वृत्तिसरूपपरिणामिन्यर्थ चितिः प्रतिसंक्रान्तेव प्रतिबिम्बरूपेण संचरितेव सती तवृत्तिमनुपति तत्तिं चेतनवत्करोतीत्यर्थः । अन्यथा हि घटमहं जानामीति बुद्धिवृत्त्यनुपत्तिः बुद्धेरनहत्वात अचेतनत्वाच्चेत्युत्तरसूत्रे वत्यति । अथा. विवेकादेवैतादृशी बुद्धितिरिति चेत्सत्यं, तथाविवेक एव प्रतिबिम्बमलकः दोषान्तराभावात तथा चेतनभानार्थमपि वृत्ती ततिबिम्बः कल्प्यते बदारूठतयैव शब्दादिवदात्मनोपि भानादिति। इदमेव प्रतिबिम्बंबुद्धश्चिच्छायापत्तिरित्युच्यते तथा बुद्धेराकारतावत् आत्माकारतेत्यप्युच्यतति • पतिबिम्बितत्वमेवेति चेदभविष्यत्साधुतरम् ॥ १६ For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ २९० . योगवार्तिकम् । मन्तव्यम् । यद्यपि घटायाकारपरिणामवदात्माकारपरिणाम एव बुद्धर्भवति तथापि प्रतिबिम्बतुल्यतया स एव प्रतिबिम्बमप्युच्यते । बुद्धेरूपं प्रदश्य पुरुषस्य तदाकारतापत्तिं दर्शयति । तस्याश्चेति । हिशब्दोत्रावधारणे, तस्या अपिचितेजानरूपा वृत्तिर्बुद्धिवविशिष्टैवेत्याख्यायते व्यर्वाहयते । तत्र हेतुः प्राप्तेत्यादि । प्राप्तश्चैतन्योपयहश्चैतन्यप्रतिबिम्बं येन एतादृशं रूपं यस्या बुद्धिवृत्तेस्तदनुकारिमात्रतया तत्प्रतिबिम्बाधारतामात्रेणेत्यर्थः । द्रष्टा दृशिमात्र इति सूत्रेपीदमेव वाश्यं भाष्यकारैः प्रमाणत्वेनोपन्यस्तं, त्तिसारूप्यमितरत्रेत्यत्राप्येतदुक्तमिति स्मर्त्तव्यम् । ननु जानाम्यहं क्रुद्धोहं भीताहमित्यादिरूपता वृत्तरेवेति प्रागेवेतिं हि निर्विकल्पकस्य वृत्तिबो. धस्य स्वरूपं कीदृमिति । उच्यते । यादृशं ज्ञानक्रोधादिवृत्तीनां रूपं तादृशमेव बिम्बप्रतिबिम्बोदहणात् तदेव वृत्तिबोधस्य रूपं, स च पत्तिबोधो वृत्त्यविवेकेन जानामीतिवृत्त्यन्तरस्य विषय एव भवति जानचितिबोधादिशब्दानां पर्यायत्वादिति । एकाकारतापत्तावागममपि प्रमा. णयति । तथा चोक्तमिति । न पातालमित्यादेरयमर्थः । गुहाहितं गहरेष्टं पुराणमित्यादिश्रुतिस्मृतिषु यस्यां गुहायां गुह्यं शाश्वतं ब्रह्म अंशांश्यभेदात आत्मसामान्यं निहितं संगुप्तम् इति गीयते । सा गुहा न पा. सालादि किंतु ब्रह्मवृत्त्यविशिष्टां बुद्धित्तिमेव कवयः पण्डिताः पश्यन्तीति । अविशिष्टता च परस्परं प्रतिबिम्बनादुभयोरेव विषयाकारत्वचेत. नसायमित्युक्तम् । अतो विविच्य यहणायोग्यतयाऽवस्थितिरेवात्मनः संगोपनं बद्धाविति श्लोकतात्पर्यार्थः । तदेतदेकाकारत्वमादित्यपुराणेप्युक्तं नित्यः सर्वगतो झात्मा बुद्धिसनिधिसत्तया । यथा यथा भवेद्बुद्धिरात्मा तदिहेष्यते ॥ इति । ननु भवतु चितेः स्वबुद्धिसंवेदनं शब्दादिसंवेदनं तु कथं भवेत् बुद्धिवच्छब्दादीनामपि चितो प्रतिबिम्बनसामाङ्कीकारे सर्वदेव सर्वार्थभानप्रसङ्गात । कथं वा चितेः स्वसंवेदनम्। उक्ता मनवस्था चित्तवत् पुरुषेपि समानेत्याशङ्कानिरासायोत्तरसूत्रं प्रवर्तिष्यते तत्सूत्रं भाष्य For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ २९१ योगवार्तिकम् । कारः प्रकारान्तरेणाप्युत्यापयति । अतश्चेति । अतो बुद्धिपुरुषयोर्वदावे. तृभावाच्च तदन्यथानुपपत्तेश्चेति यावत् । एतत् अागामिसूत्रप्रतिपादाम् । अङ्गीक्रियतइत्यर्थः । चकारोस्मदुक्तप्रयोजनसमुच्चयार्थः । द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ सर्व ग्रहीत्यहणयासाः पुरुषस्यार्था भ्योग्या अस्मिबिति सर्वार्थम् । अयं घट इत्यनन्तरं घटमहं जानामीति बुद्धवृत्त्यन्तरस्य ग्रहीत्यहणमाझाकारस्यायं घट इतिवृत्तिवदेव सातिभास्यस्य प्रायशो दर्शनात् । सार्थत्वे हेतुः द्रष्टदृश्योपरक्तमिति। द्रष्टदृश्योभयाकामित्यर्थः । बाधकं विना सनिकृष्टवस्त्वाकारतास्वाभाव्यस्य चित्ते सर्वसंमतत्त्वादिति भावः । तथा च बुद्धिसंवेदनमेव बुद्धिस्यस्य शब्दादेः स्वस्य च संवेदनं यदि शब्दादि. पुरुषोभयाकारा बुद्धिवृत्तिः पुरुषे प्रतिबिम्बिता भासते इदमेव शब्दादेः पुरुषस्य च दृश्यत्वं बुद्धेदृश्यत्ववदित्यतो न पुरुषदर्शनार्थ द्रष्टन्तरापेक्षा नापि कर्मकर्तृविरोधो ऽन्तःकरणद्वारत्वादिति भावः । एतेन सर्वार्थत्वेन भाष्यकारोक्तं बुद्धिपुरुषयोरविशिष्टाकारत्वमपि सिद्धम् । बुद्धेः पुरुषाकारतातिरेकेण पुरुषवत्त्वासंभवात् । पुरुषस्य बुट्याकारतायाश्च पूर्वसूत्रे णैवोक्तत्वादिति । वेदात्वान्यथानुपपत्त्या यः सिति तं बुद्ध। पुरुषोपरागं प्रतिपादयन्समप्रसूत्रं व्याचष्टे । मनो हीति । उपरक्तं तदाकारम् । अन्यथा यहणानुपपत्तेः । युक्तिपूर्वकं द्रष्ट्र परागमाह । यत्स्वयं चेति । तन्मनः स्वयमपि पुरुषस्य विषयत्वात् स्वीयचैतन्यलक्षणत्तिविशिष्टेन पुरुषेण विषयिणा संबद्धम आकारितं सत्रिकर्षस्य ग्रहणहेतुत्वात् । बुद्धिवृत्ती च पुसषस्यासङ्गस्य प्रतिबिम्बातिरेकेणानित्यन्त्रिकर्षासंभवादिति । तस्मादेतच्चित्तमेवोभयोपरततया शब्दादिविषयरूपेण विर्षायपुरुषरूपेण च निभी. सते । साक्षिणि प्रतिबिम्बितं सदिति विषर्यावर्षार्यानभासं, तत्र हेतः चेतनाचेतनरूपापत्रं तदाकारम् । एतदेव विश्णाति । विषयात्मकमप्य. विषयात्मकमिवेति अचेतनमपि चेतनमिवेति। इवशब्दार्थ दृष्टान्तेनाह । स्फटिकर्माणकामिति । यथा एक एव स्फटिकर्माणः पार्श्वद्वयस्थयोर्जवेन्द्र. For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ २९२ योगवार्तिकम् । नीलयोः प्रतिबिम्बनास्वीयरूपेण सह त्रिरूप दव भवतीति । एवं चित्ताप विषयात्मनोः प्रतिबिम्बनात यहीव्रग्रहणयासात्मकरूपावयवर्वादव भवति, अतः सर्वार्थमित्युच्यतइत्यर्थः । चित्तमेवेत्येवकारेणान्येषां सविकर्षसत्त्वेप्या. कारयहणसामयं नास्तीत्युक्तम् । अत्र च स्फटिकदृष्टान्तो न सवाशे बुद्धः स्वार्थाकारपरिणामस्यैव स्वप्नानुरोधेनेष्टत्वात् स्फटिके च प्रतिबिम्बमा. त्रस्य स्वीकारात् । किं तु तत्तनुस्तुत्रिकर्षण तत्तद्रपतया प्रतीयमानता. मात्रांशे स्फटिकस्य दृष्टान्त इति मन्तव्यम् । यदेतदुक्तं चित्तस्य द्रष्ट दृश्यसारूप्यम् इदमेव भवबीजाविवेकस्य कारणमिति प्रतिपादर्यात । तदने नेति। केचिद्वारार्यवादिनः चित्तातिरिक्तचेतनानभ्युपगन्तारो वैनाशिकाः। अपर विज्ञानवादिनः । लोक्यतइति लोकः । तदुक्तं विज्ञानवादिभिः । अभिनोपि हि बुयात्मा विपर्यासितदर्शने । याह्मयाहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । तेषां च वादिनामयं भावः। चित्तस्य चेत्सर्वरूपता स्वीकृता तहलं पुरुषेण बाह्मार्थन वा अनादिवासनावशात् स्वत एव चित्तस्यानन्तपरिणामस्वीकारसंभवात् । दुग्धस्य दधिरूपतादिति । अनुकम्पा. मुखेन तेषु समाधानमाह । अस्ति हीति । इत्यन्तं बीमित्यर्थः । एतेन यदाधुनिका वेदान्तिब्रुवा पाहुः। विषयदोषात करणदोषाहा चैतन्ये भ्रमो न भवति विषयकरणदोषयोर्भममात्रकल्पितत्वेन भ्रमात्पर्व तयोरभावात, अपि त्वनिर्वचनीयाविद्यामानाति । तदेयम् । चैतन्यपि चित्तवदेव सकलवस्तुप्रतिबिम्बेन सारूप्यस्यैव विषयगतदोषस्य प्रपञ्चारोपहेतुतालाभात सर्ववस्तूनां भ्रममात्रकल्पितत्वस्य चासिद्धेः शुक्तिरजतादिस्यने क्ल. प्तेन सारूप्यदोषेणैवाध्यासोपपत्तावध्यास हेतुतया तदभिप्रेतानादवि. यायां कल्पनानवकाशाचति । तत्रादौ विज्ञानवादिनं बोधयति । समा. धीत्यादिना रूपमवधार्यतइत्यन्तेन । भ्रमस्यले जेयार्थस्य चित्तमात्रताया अस्माभिरण्यभ्युपगमात् । समाधिप्रज्ञायां प्रजेय इत्युक्तमर्थस्य सत्यत्वला. भाय । तथा चायमर्थः । विवादगोचरोर्थश्चित्ते प्रतिबिम्बितो योनुभयते For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ योगवार्तिकम्। स तस्य चित्तस्यानम्बनीभतत्वाच्चित्तादन्यः । तत्र हेतुः । स चेदिति । स चेदर्थश्चित्ताकारमात्रं स्यात् कथं तर्हि प्रजयैव प्रजाकारो ग्रोत कर्मकविरोधात पुरुषस्यानडीकारात् । पुरुषप्रजया पुरुषसिदिरर्थप्रजया अर्थ. स्यापि सियाचित्यादिति । अतो विज्ञानातिरिक्तो विजेयार्थः सिद्धः । अनयैव युक्त्या पुरुषानभ्युपगन्तारं बाझार्थवादिनमपि बोधति । तस्मादिति । तस्मात्मजारूपस्याप्रज्ञायाह्मत्वाभावादेव प्रज्ञायां प्रति निम्बीभूतः प्रतिबिम्बरूपेण जातोर्थी जानाकारी येन यूझते स. पुरुष इपि सिमित्यर्थः । ननु स्वमगृहीत्वैव स्वस्य प्रज्ञारूपं गृहातु आकाशायहणेपि शब्दति चेत्र। शब्दवत्केवलस्याकारस्यायहणात् । अयं घट इति ज्ञानमभूदित्यादिरूपेण रूपादिवर्मि पुरस्कारेणैवाकारानुभवादिति । ननु, कर्मकर्तृविरोधः सत्रकारेणैवोक्तो न तत्स्वाभासमित्यनेमातो भाष्य. कारस्य पानसमिति, मैवम् । तत्र चित्तस्य चित्तयाह्मत्वं निराकृतमत्र चित्ताकारस्य चित्तयाह्मत्वं निराक्रियते इति विशेषादिति । पुरुषचित्तत. दर्थानां यथोक्तप्रकारैर्ववेकज्ञानमेव तत्त्वज्ञानमिति वेदान्तोक्तोपासनादिव्यावृत्त्यर्थ. नास्तिकादिजानिरसनार्थ चावधारयति । एवं यहीत्रिति । यहीत्रादित्रितयं परस्परविजातीयतया ये विभजन्ति विवेचन्ति तएव सम्यग्दर्शिनः तैरेव पुरुषो लब्धः। अन्ये तु भ्रान्ता इत्यर्थः । तथा च श्रुतिः । यन्मनसा न. मनुते येनार्मनो मतम् । सदेव ब्रह्म त्वं विद्धि नेदं दिदमुपासते ।। 'अथात आदेशो नेतिनेति' 'न ोतस्मादिति नेत्यन्या परमस्ती त्यादिः ॥ स्मृतिश्च । अव्यक्तादो ऽविशेषात्ते विकारेस्मिंश्च तिते ।। चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ॥ इत्यादि । 'अात्मघेदं सर्व' 'ब्रह्मवेदं सर्वे 'वासुदेवः सर्वमित्यादिश्रुतिस्मृतयस्तु शक्तिमदादाभेदेनैवोपासनार्थ प्रवर्तन्तत न द्विरोधः। एतेन जीवात्मप्रकरणेषु आत्मैक्यश्रुतीनामवैधर्म्यलक्षणाभेदेन विवेकण्व तात्पर्य - - For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ २९४ योगवार्तिकम् । मिति द्रष्टव्यम् । विवेकज्ञानस्यैव सम्यग्ज्ञानतया मोक्ष हेतुत्ववचनात् । परमात्मप्रकरणं तु जीवादपि विवेकेन परमात्मन एकस्यैवात्मत्वे तात्पर्यमिति मन्तव्यम् । द्वितीयपादे विवेकख्यातिरविप्लवा हानोपाय इत्येवोक्तम् । अत्र तु विवेकज्ञानस्यैव सम्यग्ज्ञानत्वोपपादनेन मातहेतुत्वं प्रभावितम् । विवे कस्वरूपं च परीक्ष्यतइति विवेकः । चित्तादात्म्यविवेके हेत्वन्तरप्रदर्शकतया सूत्रमवतारयति । इतश्चेति । इतश्च वित्तातिरिक्तः । पुरुष इति शेषः । तदसंख्येयवासनाभिश्चिचमपि परार्थं संहत्यकारित्वात् ॥ २१४॥ यदुक्तं चित्तस्य सर्वात्मकत्वाङ्गीकारे असंख्यवासनावशात् स्वत एव चित्तस्यापि परिणामास्तु किं पुरुषेणेति । तत्र । यतस्तच्चित्तमसंख्येयवासनाभिश्चित्रितमपि परार्थं परस्यान्यस्य भोगापवर्गीयैव विना तौ न स्यातुं परिणामितुं वा क्षमते संहत्यकारिपदार्थानां लोके परमात्रार्थत्वदर्शनादित्यर्थः । तथा च पुरुषार्थसमाप्त चित्तविलयेन मोक्षोपपत्तिरित्यत्रापि सूत्रतात्पर्यम् | सूत्रं व्याचष्टे । तदेतदिति । भोगापवर्गीथे सुखादिसाक्षात्कारार्थम् । संहत्यकारित्वात् इतरसाहाय्येनार्थक्रियाकारित्वात्, एहवदिति । गृहं हि शयनादिकार्यमास्तरण शरीरादिसाहाय्येनैव करोति पुरुषस्तु नित्यचैतन्यरूपतया चैतन्यार्थं नान्यमपेक्षते अन्या चार्यक्रिया पुरुषस्य नास्तीति स न संहत्यकारीत्याशयः । यत्तु संघातपारार्थ्यादिति सांख्ये प्रोक्तम् । तत्र संहननमारम्भकं संयोगो विवक्षितः स चावयवावयव्यभेदात् शय्यासनगृहादिषु सत्त्वादिषु चास्ति न तु पुरुषइति । ननु चित्तं संहत्यापि करिष्यति स्वार्थमपि भविष्यति कः खलु विपत्तबाधकस्तर्क इत्याकाङ्गायामाह । संहत्यकारिणेति । न सुखचित्तमिति । सुखचित्तं भोगचित्तं न सुखार्थं न चित्तस्य भोगार्थं तथा तत्त्वज्ञानचित्तमपवर्गचित्तं न चित्तस्यापवर्गार्थं चित्तस्यभो गापवर्गयेोरपि कार्यतया सार्थकत्वनियमेनानत्रस्याप्रसङ्गात् । यत्कार्यं सत्सार्थकमिति हि सर्वसंमतम् । अतश्चित्तस्यैतदुभयमपि परार्थमित्यर्थः । पुरुषस्य च भोगापवर्गे स्वरूपचैतन्यरूपतया न कार्याविति नानवस्था * चिसमिति पाठो बहुसंमतः । For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २९५ पुरुषार्थत्वादिनामिति भावः । पुरुषस्य भोगो हि सुखादिसाचात्कारः । अपवर्गश्च विवेकख्यातिसाक्षात्कारो वा स्वरूपावस्यानो वा सर्वथैव चैतन्यमात्रा एव अपरिणामित्वात्रिर्द्धर्मत्वाच्चेति । ननु परार्थतामात्रेण न पुरुषसिद्धिर्विनाशादीनामपि परार्थत्वसंभवात् विनाशार्थमेवेात्पत्तेः परैरभ्युपगमादित्याशङ्कायामाह । यश्चेति । भोगापवर्गीर्थवानेवात्र परः साध्ये प्रविष्टो ऽतेो न सामान्येन येन केन चित्परेण सिद्धसाधनमयन्तरं चेत्यर्थः । स्वोत्तरोत्पन्नक्षणिक चित्तस्य भोगार्यकतया पराभिप्रेतं सिद्धसाधनमपाकरोति । यत्तु किं चिदिति । स्वरूपेण श्रात्मरूपेण भोक्तृतयेति यावत् । यस्त्विति । यस्त्वसौ विशेषः पुरुषाख्यः परः स कूटस्यनित्यत्वात् न संहत्यकारीति न तस्य परार्थत्वापत्त्यानवस्थितिरित्यर्थः । तदेवं बुद्धिपुरुषविषयाणां विवेकं प्रदर्श्य एतज्ज्ञानादादां मोक्षमादौ प्रतिपादयति । । विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५ ॥ मातृमानमेयात्मकस्याखिलप्रपञ्चस्य तप्तायः पिण्डवदेकीभावापचस्य यथेोक्तप्रकारैरन्योन्यं विशेषदर्शिना विवेकसाक्षात्कारिणश्चित्तस्यात्मभावे भावना स्वसत्ताजिज्ञासा कोहमासमित्यादिरूपा भाष्ये व्याख्येया । तस्या भयशोकप्रवृत्तिनिवृत्त्याद्यनर्थहेतोर्निवृत्तिराद्यो मोतो भवतीत्यर्थः । स्वर्गनरकमोत्तादिभिर्हि विचित्ररूपता चित्तस्येव भवति न तु सदैकरूपचिन्मात्रस्य न ममेत्यवधारणे सति नैवात्मभावचित्ततो देतीति भावः । तथा च श्रुतिः । एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव' मितीत्यादिः । तदेतदुक्तं पञ्चशिखाचार्यै ' रायस्तु मोक्षो ज्ञानेनेति । अत्रादौ भाष्यकार श्रात्मभावभावनामेव सकारणां प्रतिपादयति । यथेत्यादिना । तत्रापीति । पुरुष इति शेषः । विशेषदर्शनबीजमिति । श्रात्मभावजिज्ञासाद्वारेति शेषः । इत्यनुमीयतइति । विविदिर्षान्त यज्ञेनेत्यादिश्रुतेः । पापक्षयाद् शुद्धमतिर्बह्मेति ज्ञानमुत्तममिति स्मृतेश्चेति शेषः । तस्य यथेोक्तकर्मवतः स्वाभाविकी ऐहिकसाधननिरपेक्षा, तथा च यथोक्तं कर्म आत्मभावनायाः कारणम् । तत्र च नैहिकत्वनि 1 For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ २९६ योगवार्तिकम् । यम इत्यायातम्। ऐहिकसाधनशून्यस्य प्राक्तनतथाविधकर्माभावे च सा भाव नानोति प्रत्युत देहायात्मतायामेकचिर्भवतीति, अत्र पूर्वाचार्यवाक्यं प्रमाणात। यस्याभावादिति। यस्य कर्मणाभावादिदं वक्ष्यमाणं फलमुक्तं पूर्वाचार्यैः । तदेवाह । स्वभावमिति। स्वभावमात्मभावं त्यक्त्वा एषां सतकर्मशून्यानां पूर्वपक्षे नित्यदेहायात्मतायामेघ रुचिः श्रद्धातिशयो भवति । अरुचिश्च तनिर्णयइत्यर्थः । आत्मभावनायाः कारणमुक्त्वा स्वरूपमा. ह। तत्रात्मेति । कोहमासं किं नरादिरूप आसं कथमासं दुःखेन दंशन*. वासं किं स्विदिदं वर्तमानर्माप मम स्वरूपं किं देहो वा मन आदिवा कथं विदिदं केन वा प्रकारेण पुण्यपापादिना तिष्ठतीत्यादिरर्थः । के भविप्याम इत्यादोकत्वएव बहुवचनं, तथा च यज्जिज्ञासोत्यभयादिनिवृ. तये विशेषदर्शनं पुरुषः संपादयति सैवात्मभावनेत्यर्थः । आत्मभावनामशेषतो व्याख्याय सूत्रवाक्यार्थमाह । सात्विति । विशेषदर्शनात्कुतो निवतिरिति प्रश्नस्योत्तरमाह । चित्तस्येति । एष भावरूपो विचित्रः परिणाम आत्मनो न भवति किं तु चित्तस्यैवावियाजन्यत्वात अविझायाश्च चित्तधर्मत्वात पुरुषस्त्वविद्याशन्यत्वाच्छुद्धः पापपुण्यविवर्जितः । ततश्च चित्तधर्मर्जन्ममरणसुखदुःखादिभिरपरामृष्टः कदाप्यसंबद्ध इति । तत इति विशेषदर्शनादस्य कुशलस्यात्मभावना निवर्ततइत्यर्थः । तनिवृत्तेः स्वर्गनरकादिषु रागद्वेषादिनिवृत्तिः फलमिति । तस्य विशेषदर्शिनो लत. णं संप्रज्ञातयोगं वयमाणमुक्तेश्च कारणभूतमाह। तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ कैपल्ये प्राग्भारो यस्य तत्कैवल्यप्राग्भारम् । कैवल्याभिमुखमिति यावत्, व्याचष्टे । तदानीमिति । तदानीं विशेषदर्शनावस्यायां स्वर्गादिवै. राग्यवशात् चित्तमन्यथा भवतीत्यनेनान्वयः । विषयप्राग्भारं विषयाभिमुखम् प्रज्ञा ननमज्ञानमार्गसंचारि एवमुत्तरत्र, न चानेन कोमलकण्टकवत् उत्पत्रमात्रेण विशेषदर्शनेनैव कृतकृत्यता भवति पूर्वसंस्कारवशात् अन्त रान्तरा मोहाख्यानां भवदुःखबीजवृत्तीनामनुवृत्तरित्याह । ___ • दुःखेनेदृशेन वासमिति दुःखेन दर्शनवानासमिति वा कल्प्यम् । For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २९७ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥ व्याचष्टे । विवेति । विवेकप्रत्ययनिम्नस्येत्यस्य विवरणं सत्त्वे. त्यादि । सत्त्वपुरुषान्यतामात्रेण प्रवहणशीलस्येत्यर्थः । तच्छिद्रेषु स्थानेषु अविदयारूपाणां प्रत्ययानामाकारा अस्मीत्यायाश्च प्रदर्शिताः। अस्मीति । देवमनुष्यादिरूपोस्मीत्यर्थः । केवलास्मितायाः संप्रज्ञातयोगेपि सत्त्वात् दीयमाणेभ्यो बीजेभ्यः क्षीयमाणबीजेभ्यः । एतस्य विशेष्यं पूर्व संस्कारेभ्य इति । ननु जाने जातेपि चेत् पूर्वसंस्कारवशावत्थानदशायां कदा चिदवियोदयः कथं तर्हि संप्रजातप्रवाहेणापि अविद्यानित्तिः स्यात्तत्राह । हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ एषां संस्काराणां हानं दाहः स्वकार्यासामयं क्लेशानामिवोक्तं पूर्वाचार्यरित्यर्थः। 'ध्यानहेयास्तवृत्तयः' 'ते प्रतिप्रसवहेयाः सूक्ष्मा' इति सू. त्राभ्यां यथा स्थलसूत्मक्लेशानां तत्त्वज्ञानचित्तलयाभ्यां दाहनाशी प्रोक्ता तथा तत्संस्काराणामपीति फलितार्थः । एतदेव व्याचष्टे । यथेति । यथा संप्रज्ञातयोगिनो व्युत्थानदशायां पूर्वसंस्कारजाः केशा अविद्यादिवृत्तयो दग्धबीजतुल्याः सत्यो न संस्कारं जनन्ति तथा पूर्वसंस्कारा अपि संप्र. जातपरंपराननितेन निष्ठारूपेण ज्ञानाग्निना दग्धबोजतुल्याः सन्तः प्रत्ययं न प्रसवतत्यर्थः । पूर्वसंस्कारः प्राचीनः क्लेशसंस्कारः ज्ञानकाले ज्ञानसं. स्कारेण प्रतिबन्धात्संस्कारो नोत्पातइत्याशयेन पूर्वपदम् । अत्र जाननाशोपि क्लेशवदुपतित इति । नन्वेकदा चेदृष्टं मम जन्म मरणं दुःखादिकं नास्तीति तर्हि कदा चिदन्तरान्तरा मोहेपि तद्धानार्थ प्रवृत्तिाप. पदयते मोहस्यापि चित्तधर्मतायाः पूर्व निश्चितत्वादिति चेत्र । चित्तस्य मोहसत्त्वे पुनश्चित्तस्य भवदुःखोत्पत्त्या पुरुषस्य दुःखभोगः स्यादित्याशयेनैव जानिभिरपि चित्तस्यात्यन्ततो मोहनिवृत्त्यर्थ यतनात । भोगश्च चि. मात्रस्यैवेत्यसकदादिमिर्मात । ननु संस्कारत्वाविशेषात्तत्त्वज्ञानसंस्कारा अपि किं संप्रजातनिष्ठया नश्यन्ति, नेत्याह । ज्ञानसंस्कारास्त्विति । अविरुद्धत्वादिति शेषः । हि कथं तेषां नाशः स्यादिति, तत्राह । इति For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ २९८ योगवार्तिकम् । तचिन्त्यतइति । अधिकारसमाप्तो चित्तेन सहैव तेषां नाशात्तत्साध. नचिन्ता नास्तीत्यर्थः । आशु ममतणां त्वसंप्रज्ञातेनापि तत्राश्चिन्तित रति भावः । उक्तस्य संस्कारहानस्य प्रकारमाह सत्रद्वयन । प्रसंख्यानेप्यकसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः ॥ २८ ॥ प्रसंख्यानं विवेकसाक्षात्कारः तत्रापि यो ऽकुसीदः कृषीवलयत सर्वभावाधिष्ठातृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविघ्नाभावेन सर्वथा निरन्तरं विवेकख्यात्युदयाद् धर्ममेघनाम्नी संप्रजातयोगस्य पराकाष्ठा भवतीत्यर्थः । तदेतद्वयाचष्टे । यति । तत्रापि तत्फलेपि, सर्वथाशब्दार्थमाह । संस्कारेति। संस्काररूपस्य बीजस्य क्रमेण तयादाहाद्वीयमानादेतोः प्रत्ययान्तराणि अविद्यान्तराणि* यदा न जायन्ते तदा धर्ममेघसमाधिरि. त्यर्थः । क्लेशकादीनां निःशेषेणान्मलकं धर्म मेहति वर्षतीति धर्ममेघः । अस्याः समाधेर्धर्मद्वारकफलं द्वितीयमोतमाह । तत: क्लेशकर्मनित्तिः ॥ ३० ॥ निवृत्तिदाहसमाप्तिः। व्याचष्टे । तल्लाभादिति। समूलकापमिति। मूलं शसंस्कारास्तैः सह क्लेशा अभिनिवेशातिरिक्ताश्छिना भवन्ति अत एव कर्माशयाश्च प्रारब्धातिरिक्ताः क्लेशाख्यमलेन सह हताः स्युरतो न पुनरुत्पदान्तइत्यर्थः । ननु दुःखात्यनिवृत्तिरेव मोक्षो जीवतश्चावश्यं दुःखम् । 'न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति' इति श्रुतेः, तत्कथं जीवक्तिरित्याशयेन पृच्छति। कस्मादिति । उत्तरं, यस्मादिति । तथा च दुःखनिदानात्यन्तोच्छेदस्य गौणमुक्तित्वमिति भावः । अत्र प्रमाणमनुपलब्धिमाह । नहीति । तदुक्तं गौतमाचार्यैः 'वीतरागजमादर्शनादिति । अयमपि मोक्षः पञ्चशिगचार्यैरुतो द्वितीयो रागक्षयादिति । अत्र जीव. न्मुक्तस्य सवासनलेशात्यन्तदाहनिर्णयात आधुनिकवेदान्तिनामवियालेशस्वीकारो ऽविद्यामलक एवेति स्मर्त्तव्यम् । इदानी मुक्तस्य जीवन्मतस्य परममुक्तिप्रकारमाह सूत्रद्वयेन । ___* अविट्यारूपाणि इति पा०२। + संक्षयादिति पा०३। For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । २८९ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥ ३१ ॥ * तदा तस्यां जीवन्मुक्तावस्थायां शक्रर्म। ज्ञानावर कमलयोरपगमेन हेतुना ज्ञानस्य सत्त्वप्रकाशस्यानन्त्यादिविभुत्वात् ज्ञेयं प्रकाश्यमल्पं तदपेक्षया भवतीत्यर्थः । यदि हि पञ्चविंशतितत्त्वातिरिक्तमन्यदपि वस्तु तिष्ठेत् तदा तदपि प्रकाश्येत ज्ञेयस्यैव तु अल्पतया अन्यत्र प्रका श्यते न तु सत्त्वस्याल्पतयेति भावः । तद्वैताचष्टे । सर्वैरिति । अनन्तं स्वभावतो व्यापकं ज्ञानं सत्त्वमिति भूतसत्त्वव्यावर्त्तनायेोक्तं प्रवर्त्तितमिति अस्य विवरणम् सुघाटितमिति । शेषं भाष्यं सुगमम् । अत्र तमोभिभवनानन्तरमेव वृत्त्युत्पत्तिवचनाद्वत्तेस्तमो नाशकत्वमाधुनिकवेदान्तिनामपसि द्वान्त इति स्मर्तव्यम् । एतादृशं सर्वज्ञत्वं लोके ऽतीवाश्चर्यमन्धर्माणवेधादिवदिति बौद्धोपहासमुखेन दर्शयति । यत्रेदमिति । यत्र क्षुद्राणामपि जीवानां योगबलादेतादृशसार्वजे बौद्वैरिदं दृष्टान्तजातमसंभवदर्शनायोक्तमुपहसद्भिरित्यर्थः । किं तत् तदाह । अन्ध इत्यादि । अविध्यत्सच्छिद्रमकरोत् तं मणिमङ्गुलिहीनो ऽवावयत् यथितवान् तं मणिं यीवाशून्यः प्रत्यमुच्यत कण्ठाभरणमकरोत् तं कण्ठाभरणं जिह्वाशून्यस्तुतवानितीत्यर्थः । दृष्टान्तचतुष्टयस्यायमाशयः । अनादर्द्याविद्यामूढचित्तः सांख्यादाभिमतसूक्ष्मा ये नामवधारणरूपं वेधनमेवादा शक्यं ततश्च तस्य सूक्ष्मार्थस्याविरलवृत्तिसत्ता च सूत्रेण यथनमप्यशक्यम् । ततोपि सर्वया विवेकख्याfarastra ततरच तादृशचित्तस्य परिपूर्णज्ञानत्वेन स्तुतिरप्यशक्येति । आस्तिकेतु श्रुतिस्मृतिप्रामा एयेनैतत्सवै श्रद्धेयमिति भावः । यथोक्तसार्वज्ञात् परवैराग्येोदयेनासंप्रज्ञातपरंपराजन्यं प्रारब्ध भोगा समाप्तिजन्यं वा तृतीयं मुख्यमोक्षमाह । ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ ततो धर्ममेघेोदयात् क्लेशकर्मनिवृत्त्या ज्ञानस्यानन्त्ये सति परवेशग्येण पुरुषार्थसमाप्त्या कृतार्थान् पुरुषान् प्रति गुणानां सत्त्वादीनां परिणा जीवन्मुक्त्यवस्थायामिति पा० २ । * For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ ३०० योगवार्तिकम् । मक्रमः समाप्यते कृतार्थपुरुषाणां भोगौयिकः परिणामः पुनर्न भवती त्यर्थः । क्रमश्चाविरलाधारेत्युत्तरसूत्रेण व्याख्यास्यते । तत्र इतिपदं व्याचष्टे । तस्य धर्ममेघस्योदयादिति । कृतार्थानामिति । पुरुषाणामिति शेषः । तथा च कृतार्थपुरुषस्वामिको गुणानां परिणामक्रमः समाप्यतइत्य. र्थः । न तु गुणानामखिनस्य परिणामक्रमस्य समापिरत्रोक्ता कृतार्थ प्रति. नष्टमण्यनष्टमित्युत्तरसूत्रादिति । समाप्ती हेतुमाह । नहीति । नहि सत्त्वादयो गुणाः कृतभोगापवा अत एव समाप्तकमाः तं पुरुषं प्रति तणमण्यवस्थातुं समर्थाः स्थितिहेतुपुरुषार्थाभावादिति । यदि च सूत्रभाध्ययोर्गुणशब्देनात्र बुद्धवादय एव पुरुषोपकरणान्युच्यन्ते तदा यथाश्रुतमेव व्याख्येयम् । अत्राचेतनानां चेतनार्थतया चैतन्याधीनसत्ता वेदान्तिभिरुच्यमाना सिद्वेति स्मर्त्तव्यम् । इयमपि तृतीया मुक्तिः पशिखाचार्य. रुक्ता 'कर्मक्षयात* तृतीयस्नु व्याख्यातं मोतलक्षणमिति । अत एव तत्त्वसमाससूत्रं त्रिविधो मोक्ष' इति । इदमत्रावधेयम् । यदेताभ्यां सूत्राभ्यां ज्ञानस्यानन्त्यात्सार्वज्ञाख्यात् मोक्ष उच्यते इदं मुख्यकल्पाभिप्रायेणोक्तं वैराग्यादेव सुखेन मोक्षसिद्धः, न तु सार्वज्ञादिकं विना मोक्ष न भवतीत्याशयेन । यतः सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति सूत्रे भाष्यकृता ईश्वरस्यानीश्वरस्य प्राप्तविवेकज्ञानस्येतरस्य वेत्यनेनासर्वजस्यापि अभि. माननिवृत्तिमात्रादेव मोक्ष उक्त इति । तथा चोक्तं 'विवेकख्यातिरविप्नवा हानोपाय' इति । 'सति मूले दिपाको जात्यायु(गा' इति च। संसार बीजं हि अनात्मन्यात्मरूपाऽविया रागद्वेषधर्माधर्मविपाकादिहेतुत्वात सा चेद्विवेकख्यात्या नाशिता तर्हि तत एव संसार.च्छेदे सार्वजादापेक्षा नास्तीति । तथा च विष्णुपुराण अनात्मन्यात्मबुद्धिया अर्थ स्वमिति या मतिः । अविदयातरुसंसूचिबीजमेट्टिधा स्थितम् ॥ इति । ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परिणामानां प्रतिक्षणमुत्पादविनाशकथनेन वैराग्योत्पादनाय प्रयुक्तः । स चायमर्थः कथं * कक्रक्षयादिति पा० २ । For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ३०१ क्रमशब्दाल्लभ्यते क्रमशब्दस्य पै. पर्यमात्रवाचित्वादित्याशयेन क्रमश. ब्दार्थ पृच्छति । अथेति । अयमेतत्सत्रीयः । अत्र प्रत्युत्तरं सूत्रम् । क्षणप्रतियोगी परिणामापरान्तनि ग्राह्यः क्रमः ॥ ३३ ॥ तणप्रतियोगी क्षणस्यावसरस्य विरोधी क्षणेनाप्यनरित इति यावत् । एवंरूपोत्र क्रमो विक्षितो न तु पौर्वापर्यमात्रमिति विशेष्यदलार्थः । परिणामश्च पूर्वधर्मापाये धर्मान्तरोत्पत्तिरित्युक्तमेव, ईदृशे च क्रमे प्रमाणप्रदर्शनपरं परिणामापरान्तनियाह्म इति विशेषणम् । भाष्यकारस्तु तणप्रतियोगीत्यस्य पर्यवसितमर्थमाह । तणानन्तर्यात्मेति । क्रम इत्युत्त. रेणान्वयः बणानन्तर्यात्मा तणानन्तर्यधर्मकः । आनन्तयं चाव्यवधानं क्रमस्तु पूर्वापरीभावः। तथा च तणाव्यवहितपरिणामधारा पर्वसूत्रे परिणामक्रमशब्दार्थः । अनच्छिन्नधारायाः प्रमाणप्रदर्शक सूत्रावयवं व्याचष्टे । परिणामस्येति । पूर्वान्तापेक्षया वस्त्रादिरूपस्य परिणामस्यापरान्तेन चरमा. वस्थया अनच्छित्रपरिणामधारा अनुमीयतइत्यर्थः । अत्र युक्तिमाह । नहीति । अननुभूतो ऽप्राप्तो यथोक्तक्रमो यैरेवंभूताः क्षणा यस्याः साऽननुभूतक्रमक्षणा पुराणता, तथा च वस्त्र स्यान्तकाले दृश्यमाना पुराणता नाननुभूतक्रमक्षणा संभवतीत्यर्थः । अतः पुराणतायाः सूत्मतमसूक्ष्मतरसूत्मस्यू. लादिरूपैः परिणामक्षणेष्वविरलः क्रमोनुमीयतइति । नन्वपरान्तेनानित्येष्वेव क्रमः सिद्धो न तु प्रधानेपि तस्य चरमावस्थाया अभावादतो गुणानां परिणामक्रमे किं प्रमाणं येन तत्समाप्तिः पूर्वसूत्रोक्ता घटेत तत्राह । नित्येषु चेति । नित्येषु स्वतोपरान्ताभावेपि विकाराणामपरान्तैरेव प्रतिक्षणपरिणा. मो दृष्टानुमित इत्यर्थः । धर्मविक्रियैवैषा धर्मद्वारा प्रपञ्च्यतइति प्रागुक्तत्वादिति भावः । ननु परिणामक्रमाङ्गीकारे नित्यत्वहानिरित्याशङ्काया. माह । द्वयी चेति । तथा च परिणामित्वेन कूटनित्यतैव विरुध्ते न नित्यतासामाामत्याशयः । नित्यस्य सामान्यलक्षणमाह । यस्मिनिति। तत्त्वं न विहन्यते स्वरूपं नातीतं भवति अत्र चातीतताशून्यत्वमानं नित्यस्य सामान्यलक्षमिति बोध्यम् । तच्चोभयसाधारणमित्याह । उभय For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ ३०२ योगवार्तिकम् । स्येति । गुणपुरुषयोरित्यर्थः । पूर्वसूत्रे परिणामशब्देन व्यावत्यं स्वरूपास्तिताक्रमं दर्शयितुं क्रमसामान्यं विभजते । तत्रेति । बुद्ध्यादिषु महदादिषु लब्धपर्यवसानो विनाशित्वादित्यर्थः । गुणेष्विति । अत्रापि परिणा मापरान्तनिया इत्यन्वेति । परिणामस्य क्रमं द्विधा व्याख्याय तृतीयं स्वरूपास्तितायाः क्रममसंकीर्णे । दाहरणेनाह । कूटस्थेति । बद्धानां चित्ताविवेकेन कदा चित्परिणामाध्यासापि स्यादित्याशयेन स्वरूपमात्रप्रतिष्ठे त्युक्तं तस्यैव स्वरूपाख्यानं मुक्तपुरुषेष्विति । स्वरूपास्तिता च तत्तत्क्षणमात्रं तत्क्रमश्च पुरुषेष्वप्यस्ति । इदानीं स्थित्वा पश्चात्स्यास्यतीति व्यवहारात् । अन्यथा सर्वकालसंबन्धरूपनित्यतानुपपत्तेश्चेत्यतस्तत्राप्यलब्धपर्यवसान इति, क्रम इति शेषः । नन्वेवमात्मनोपि अस्तिताक्रम स्वीकारे पडाव विकारशून्यत्वसिद्धान्तविरोध इत्याशङ्कां परिहरति । शब्दपृष्ठेनेति । स च क्रमोस्त्याख्यक्रियामादायैव शब्दपृष्ठेन शब्दानुसारिणा व्यवहत्री कल्पितो भवति । न तु जन्मोत्तरकालीनमस्तिता परिणाममादायेत्यर्थः । तथा चास्तित्वाख्यक्रियैव पडावविकारान्तर्गता पुरुषे निषिद्धेत्याशयः । सा च क्रियारूपिण्य स्तिता वृद्धिहेत्ववयवोपचयरूपेति विभागः । गुणेष्वलब्धपर्यवसानः परिणाम इति श्रुत्वाक्षिपति । अथेति । अस्य संसारस्य जन्मादिपरिमाणजातस्य स्थित्या गत्या च गुणेषु वर्त्तमानस्य सृष्टिप्रलयप्रवाहेणावस्थितस्य क्रमसमाप्तिरस्ति न वा । आये अलब्धपर्यवसानोक्तिविरोधः । अन्त्ये परिणामक्रम समाप्तिर्गुणानामिति पूर्वसूत्र विरोधः, तथा भूय. श्वान्ते विश्वमायानिवृत्तिरितिश्रुतिविरोधश्चेति । पूर्वसूत्रे कृतार्थपुरुषं प्रत्येष परिणामक्रमसमाप्तिर्गुणानामुक्ता न तु सामान्यत इत्याशयेन समाधत्ते । प्रवचनीयमेतदिति । प्रत्युत्तरानमेतद्वचनमित्यर्थः । उक्तप्रश्नस्योत्तरा नर्हत्वं प्रतिपादयितुम् आदावुत्तरार्ह द्विविधप्रश्नं दशति । अस्ति प्रश्न इति । सर्वे जातो मरिष्यतीति एकान्तवचनीयो ऽविभज्यवचनीयः प्रश्नः । अस्य च अम्भो इति प्रतिवचनं सत्यं भो इत्यर्थः । ओ भो इति पाठस्तु समीचीनः । अविभज्यवचनीयं प्रश्नं प्रदर्श्य विभज्यवचनीयं प्रश्नान्तरं प्रदर्शयति । अथ सर्वो मृत्वा जनिष्यतीति विभागेन वचनं प्रत्युत्तरं दर्शयति । For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । ३०३ प्रत्युदितेति । विभज्यवचनीयप्रश्नं लौकिकमपि दर्शयति । तथा मनोति । उक्तप्रश्नस्तु यथाश्रुत एकान्तत एवावचनीय इत्याह । अयं त्विति । अयमित्युक्तं विशिष्याह । संसार इति । अवचनीयत्वमेवोपपादयति । कुशलस्य. त्यादिना दोषइत्यन्तेन । कुशलस्य कुशले गुणकृतस्य संसारक्रमस्य समाप्तिरस्ति नेतरस्मिनित्यतो गुणसृष्टिप्रलयप्रवाहोच्छेदानुच्छेदान्यतरावधारणे दोषः । आदो बाधोन्त्ये कस्यापि मुक्तिनास्तीति शिष्यमोहापत्तिरित्यर्थः । अस्यापि प्रश्नस्य विकल्प्योत्तरं देयमित्याह । तस्मादिति । तस्मादुत्तरदानार्थमादौ विकल्पेन व्याख्येयोयं प्रश्न इत्यर्थः । तदाथा । र्याद च गुणानां सृष्टादयुच्छेदः पृच्छ्यते तदा नास्तीत्येव वक्तव्यम् । अनादिर्भगवान् कालो नान्तास्य द्विज विद्यते । अव्यच्छिनास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ इत्यादिवाक्यशतेभ्यः सृष्टिप्रवाहस्यानादित्ववदनन्तत्त्वस्यापि सिद्धेः शुष्कतर्कस्याप्रयोजकत्वात् । अन्यथा संसारहेत्वदृष्टस्य सर्वस्यैव सादित्वात्संसारस्यानादित्वमपि तर्कविरोधेन न सिध्येत्।भूयश्चान्ते विश्वमायानिवृत्तिश्चेति श्रुतिश्च मायाख्यप्रकृतेः प्रलये व्यापारोपरमाख्यां निवत्तिमेव वदति। एतेन सर्वमुक्तिरप्रामाणिकीति सिद्धम् । यदि पुरुषस्य संसारोच्छेदः पृच्छते तदा कुशलस्यास्ति नेतरस्येति प्रश्नवाक्यं विकल्य्य प्रतिवचनं संभवतीति उत्तरसूत्रमवतारयति । गुणाधिकारोति । गुणाधिकारः परिणामविशेषस्तत्क्रमपरिसमाना कैवल्यमिति । ततः कृतार्थानामित्या. दिसत्रेण तात्पर्यतः प्रोक्तं तस्य कैवल्यस्य स्वरूपमवधार्यतइत्यर्थः । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कृतकर्त्तव्यतया पुरुषार्थशून्यानां गुणानां पुरुषोपकरणानां लिङ्गशरीरात्मकानां प्रतिप्रसवः स्वकारणे अत्यन्तविलयः स बुद्धः कैवल्यम एतदेव च प्रधानस्यापि ज्ञानिपुरुषं प्रति कैवल्यमुच्यते तेन पुरुषेण सह पुनरसंयोगात या तु धर्मधर्म्यभेदाचितिशक्तिः स्वरूपिणी स्वरूपप्रतिष्ठा बुद्धिसत्त्वोपाधिकरूपशून्यतारूपा जपापाये स्फटिकस्य रूपप्रतिष्ठावत् सा पुरुषस्य कैवमित्यर्थः । For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ योगवार्तिकम् । परस्परवियोगो हि उपाध्युपाधिमतोरुभयेोरेव केवलता एकाकिता भवति ते चोभे एव दुःखभोगनिवृत्त्याख्यपुरुषार्थसाधने भवत इति द्वे एव कैवल्ये लक्षिते तयोश्चादयं कैवल्यं पुरुषस्यापचरितमित्युक्तं सांख्यकारिकायाम् । तस्मात्र बध्यतेद्वा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ३०४ इति । ननु स्वरूपप्रतिष्ठारूपं कैवल्यं दुःखभोगात्यन्तनिवृत्तिरूपो वा पुरुषार्थः पुरुषस्य तत्र निराकृतः मात्तस्यान्यमात्रनिष्ठत्वे पुरुषार्थत्वे मोक्षार्थं प्रवृत्त्यनुपपत्तेः पुरुषार्थं हि करणानां प्रवृत्तिरिति । इतिशब्दः शास्त्रसमाप्तिसूचनार्थः । भाष्ये कार्यकारणात्मनामिति कार्यकारणभावापत्रानां महदादिसूक्ष्मभूतपर्यन्तानां लिङ्गशरीरघटकानामित्यर्थः न तु कार्यमात्रस्थलशरीरं तत्सत्त्वेपि केवल्यादयादिति । ननु स्वस्य स्वप्रतिष्ठत्वानुपपत्त्या कथं स्वप्रतिष्ठत्वं तत्राह । स्वरूपेति । पुरुषस्य पुनर्बुद्धिसत्त्वासंबन्धात् केवला चितिशक्तिरेव स्वरूपप्रतिष्ठेत्यर्थः । तस्या इति । स्वरूपप्रतिष्ठायां सदैवावस्थानं पुनरप्रच्यवः कैवल्यं द्वितीयमिति शेषः ॥ योगयन्यसहस्राणां सर्वोपनिषदां तथा । सतां च यत्र तात्पर्यं साथै व्यासेन भाषितः ॥ व्याख्यातश्च यथाशक्ति निर्मत्सरधिया मया । एतेन प्रीयतामीशा य आत्मा सर्वदेहिनाम् ॥ इति श्रीविज्ञानभितविरचिते पातज्जलभाष्यवार्त्तिके कैवल्यपाद श्चतुर्थः ॥ ४ ॥ ॥ समाप्तं चेदं दर्शनम् ॥ ॥ श्रीविश्वनाथो विजयतेतराम् ॥ eG For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ ॥ योगवार्तिकस्य शुद्धिपत्रम् ॥ पुरुष एष्ठे पती अशुद्धम् शुद्रम् एष्ठे पड्डी अशुद्धम् शुद्धम् ४ १६ क्षिप्तात्पूर्वत्र क्षिप्तात्पूर्व न |३७ ३ वृत्तिमतो वृत्तिमन्तो " २० समाध्यभ्यासा- समाध्याभासा. , ९ तथा च तथा ५ १४ ननु , १६ वदन्ती वदती ६ ११ कित्त्या- मित्या " १७ संज्ञात संप्रज्ञात ८ १६ दृष्ट्र द्रष्ट्र ४० १३ ऽव्यक्त ध्यक्त ६ १४ सूख सुख , १७ वाकुय्ये व्याकुय्ये " २५ तृत्ति त्ति ४१ ७ पुरुष १० ८ न संप्र नासंप्र , १६ वक्ष्यमाणात्स घन्यमाणत्वात्स , , विरोध निरोध ੪੨ : 3ਧੀ , १५ लयस्य लप्स्य , १२ कशीति कशीती १३ १६ केव्लः केवलः , २० गीदयो गभादयः " २७ प्रतिबिम्बो प्रतिबिम्ब उ. ४३६ टाई यह १८ २५ करणत्त्व कारणत्त्व , २२ रुपाच्च रूपाच , २६ शेषः মিয়ঃ ,, निच्छेत्यादि नित्येच्छादि १६ २२ चैतन्य चैतन्यन " " सत्त्वे मत्त्व २० ४ अनुमान अनुमेय ४४ १ विषय विषम " ७ बीज बिज़ , ११ कस्याः तस्याः " ६ यथा तथा ४५ ६ इति मिति " १६ व्यावृत्त्यात्र ध्यावृत्त्यात्रा , १६ तत तत् ३० १८ संयोगाऽ ४६ १४ पाटा पाध्य ३२६ देहारे देहावे , २० नव्या नह्या " ११ केवलं कैवल्यं , २२ लिङ्गदेश लिङ्गदेह ३६ तर्कस्या । तो चास्य वि. , २६ जीवेश्वरत्वं जीवेश्वरत्व. तर्कस्या ४७ ४ मेदे भेदे , १० विकल्प वितर्क " ६ स्वत्यन्तं स्त्वत्यन्तं " , शब्दार्था शब्दार्थत्वा , १६ स्यापि तथा स्थायितया , २६ संयोगं , २१ त्यर पर ३४ ५ रूपस्या- रूपस्य- ४८ २ नैति न मैत्यन्य , १८ अस्य अस्या " ५ तस्थ सत्स्थ , २५ नुगते नुगतं |, १६ बहुत्त्वं बद्धिति ३६२ कस्मिना कस्मिन ४६ १ तात्यर्य तात्पर्य " ७ सर्वार्थ स चार्थ |, २० निमिता निमित्ता • * संयोग • संयोग For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ मात्रान ज्ञाते एका དྷ་ मोक्ष योगवार्तिकस्य शुद्धिपत्रम् । पृष्ठे पती अशुद्धम् शुद्धम् एष्ठे पती अशुद्धम् शुद्धम् ४६ २१ तस्मात्सेति तस्यात्मेति ७२ ४ परशुद्धि परिशुद्धि ५०२० कारू कार , १८ संकीणंग्रहीत- असंकीर्णग्रहीत. ५१ १ सत्रात् सूत्रात् मात्राद " ५ कालेना कालो नो |, १६ ताट्या तकीया " ६ प्रास्या ग्राप्त्या , २१ शन्ये शून्ये ५२ २१ जाने ,, २५ शंकेत संकेत ५३ ११ श्रात्म श्रात्मा ७३ १६ एका ५४ ४ दृष्ट दृष्टा ७४ १६ अन्ते अन्त्ये , १० नन्दति मन्दन्ति ७५ ३ नियमि नियामि , १३ भावे भाव , ६ कत्यना कल्पना " , ध्यानया अनया " १३ रिक्तत रिक्तता , २० कायो काग्री ७६ ११ रुपेणात्रो रूपेण द्विधी ५५ १० प्रयोगा प्रयोकत्रा , २२ शान्तादि शान्तोदिता , २२ त्रिकालता त्रिकालतः ७८ १ यथा पत्र यथान्यत्र १६ १ संयमः संगमः ,, ३ नवा नचा , ६ ब्रह्मणी ब्रह्मणः ,, २० पादान पादानत्व ५७ ८ भौत " , दर्शन दर्शने , २२ एता येता ७६ २२ माधेः माधिः , २३ देवाश्च ना देवाश्चना. , २५ स्थलार्थ ५८ ४ करो कारो ८० ४ समाधे समाधि ६० ११ कोष्ट्य काष्ठा ८१ २ सर्वाथग्रही सर्वार्थतायाही ६१ २५ कारणाभा कारणभा " , स्फुट स्फुटः ६२ १७ जातीयत्वेना जातीयत्वेन , ८ पादपूरणार्थः पूरणीयः ६. २ विषा विष न परा , ६ तत्रैव तथैव १२ २१ पुरुषे , ८ मुखिता सुखिप्त , २२ द्रव्यादि द्रव्यत्यादि ६४ २२ संशयं संशय ८३ २६ संप्रज्ञाता । ६५ २४ वक्षमाण वक्ष्यमाण ६६ ११ विष्कम् ८४ ४ यार्थ बाथ , २७ अपि पिच , ८ मध्येवा मध्ये चा ६७ ११ संवेदः संविदः १८१२० नाशकनाश्य नाशकानाश्य , २४ लम्बन लम्बनं ८५ १४ विलपितो विलयितो ६८ १६ वशीक वशोका ८६ २४ शुद्ध शुन्छः , २३ नन्तरमपितु नन्तरं तु ८७ ५ भुजीयामिति माभुजीयेति ६५ सामाग्ये सामग्ये ८८ १० योगाः योगः ७० १ यत्र ८६ २ क्रियामिति क्रियाणामिति , २२ करणम् कारणम् ६१ २४ नाश्यत्त्व नाश्यत्त्वं ७१ २० व्यानिश्चैव व्यामित्र १२ १३ पञ्चम्य पञ्चमा स्थलेर्थ " १६ परा पुरुषे प्रत्थान विध्वम् For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ " है वे योगवार्तिकस्य शुद्धिपत्रम् । पृष्ठे पती अशुद्धम् शुद्धम् एष्ठे पती अशुद्धम् शुद्धम् १२ १७ केश केशा | १०८ १७ कर्मग्याधाय कर्मण्यावाप , २० बोज बीजा " २५ प्रापणा प्रायणा ३ १ विवेके विदेह १०६३ स्वा वा , ३ अन्या अग्न्या , ६ हंति सप्तमी त्विह जन्मनि , ४ ततश्च तच्च , ५ इत्युक्तं इत्युक्ता , १४ वेदादि वेदान्ति , १० यामदे याः अहे , ॥ त्सर्गिता त्सर्गिकता ,, १६ विच्छिट्य विच्छेद , २४ भावा पाया , १८ प्रवाद प्रवाह , २६ हेतुत्व हेयत्व ९५ ६ भावो भावो ११०७ वढे ववे , १५ बीज बीजं " १४ संजटे संज्वरे , २० होवः हाघः , १५ स्थिरी स्थिर , २३ ख्यानेन ख्यातना , १७ उपपट्य उपपाय १६ ८ दुःखभ सुखभ , १८ वृत्ति , ६ बुद्धितया बुद्धिः तथा |१११२ वद्वे वढे , १८ पादिकं पादिकां " ५ चसुखा सुखा ,, २१ भवन्ती भवती |, १६ नुबद्ध नुविद्ध , २५ गोस्पदा गोष्पदा ,, १८ शरीर शारीर १७ २४ तद्वा तवा ११२ २३ विशेषेण মিসব ९८ २६ व्यक्त ११३ ५ स्वातन्त्र्य स्वातन्त्र्ये ९९२ सुखामि सुखाभि , १० उत्तर उत्तरम् । , ८ वचनाद्वे वचनावे , २३ इतरं तु इतरं त्व , २० भव भय ११५ १४ दारुविशेषः विशेषः , २६ तस्यय तस्येय , १६ सुखादिव रूपादिव १०० १२ जन्म जन्मनि " २६ योगमासनं योगसाधनं ,, २६ ज्ञानेन न ज्ञानेन च ११६ १६ इति मिति १०२ ५ दावदग्ध यावदग्ध , १६ किं चा किंच , ६ ततश्च एतच्च ते , २७ हेतुः स्वरू , १४ वाणामपि वाणामप | ११७६ त्वया तथा १०४ २७ विपाक विपाके " १३ सत्त्वप्रमाण सत्वे प्रमाणा १०५ ४ सविपा स्वविया ,, १५ त्कदाढ त्कदाचिदव १०६ १६ पूर्वोप पूर्वमुप | ११६ २७ रुपये रूपत्वे , २० यष्टचत्वा ह्यष्टवी | १२० १० नये न नयेन १०७ ६ एवं भव एकभव |, १७ हेतुत्त्व हेत्व " ७ ग्रथित यन्यि , २३ भेत भेत्तु , २० दृष्टजन्म । अदृष्टजन्मवेदः । १२१ २ स्ताण्य स्तप्य वेदनीयस्येति । नीय इति , ६ वा प वा प , २७ कर्मण्युप कर्मण्यावाप , १४ भवन तु भवननु व्यक्ती For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ ननु योग्यत्व निरोधा .::::::::::::::::::: :: : : ३३३ : मा योगवार्तिकस्य शुद्धिपत्रम्। एष्ठे पती अशुद्धम् शुद्धम् एष्ठे पटी अशुद्धम् शुद्धम् १२२ ८ रूपतायां च रूपाणां चेन्द्रि- १३५ १६ सर्वा सचा प्रमाणं याणां १३७ १० यथा यथा " , कानां च कानां १३८६ मात्राश्च मात्रा च , १२ तदेत्त तदेत १३६ ११ रुक्तर्म रुक्तं म १२३ ५ सत्त्वादि सत्त्वत्वादि , १६ सिष्टे १२४ १८ शुन्य शून्य १४१६ प्रामायय प्रामाण्य १२५ ४ किं च १४२ १५ अथ वा अथ च , १० पटाते पटोत १४३ ६ चेत् ना चेतना , १८ वस्थाशून्य घस्थाऽशून्य १४४ २२ मन्यते मन्यन्ते १२६ १६ कथं कथं न १४६ २५ संसारो संसारा , २० मानान माणान १४७३ ब्री ब्रह्मो १२७ २ वदति घदन्ति , ४ प्रावश्य अवश्य १२८ १४ स्तस्य स्तस्पा , २६ दृश्यबुद्धिसा दृश्या बुद्धिस" , बोङ्कजार बीजाङ्कर त्वोपाधि रूपः) त्वोपारूढाः , २० क्रमिति क्रममिति |१४८६ योग्य , २१ गामिता गामिना , २४ वस्थान वस्थाना १२६ ३ तन्मात्राणा सन्मात्राणि १४६४ विरोधा , ४ घड्वि घडवि , ५ ज्ञाने ज्ञान , २४ शब्दादि जन्मादि |, १३ दर्शन ऽदर्शन १३० १६ लिङ्गमिति लिङ्गमात्रमिति |, १६ कारण करण , १६ जङ्गमानां जङ्गमतां | १५० ३ सिया सिद्धा २२ प्रतीप प्रलीय , १५ भेदेषु भेदेष्वपि १३१ ३ स्यासङ्गत्वो स्यालिङ्गत्वो |, १६ व्येव ज्वेष , ४ परस्पर परस्य १५१ १ तृतीय द्वितीय " , शरीरादि शशशङ्गादि !, १७ दर्शन दर्शनं , १० सत्ता असत्ता १५२ १ सामान्य सामान्य २२ नाच्च मात् " ३ बुद्धिः , २६ एव सिद्धे सिद्धे ,, १२ देक्य देव १३२ १२ प्राधान्य प्रधान , , बुद्धि न बुद्धि " २३ तुच्छतया तुच्छता , २० स्वाधि साधि १३३ ६ व्यक्तरूप व्यक्ताव्यक्तरूप |, २५ बुद्धिः बुद्धि" १२ च प्रधानं प्रधान १५५ ८ स्तदव स्तदप १३४ २ रूपाश्रय रूपाप्रप " १८ विनाशे যিমৰ " ५ वेति चेति १५६ २४ अथ दुःखा सुखदुःखा " १५ नोत्पत्य नोपपत्य , २५ दिभिश्च दिभिश्चा " १६ न तस्य न तस्या १५८५ हेतुत्व हेतुत्वं , २५ कत्वं न कत्वेन , १८ शुद्धिव शुद्धिर्वि १३५६ ऊध्व ऊर्ध्व | १५६ ७ पालोक पालोको For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ पृष्ठे पती अशुद्धम् १५६ २५ भेदात् १६० ૧ आकार ३माध्यस्यं ४ राम् ११ भावो ऽपि १६ प्राध .. १६९ १४ वास १६२ १७ तदसंभवा घतत्त्वसंभवा २० ज्ञायत जायत २१ स्तथाप्य स्तयाप्य २२ सस्पृहारूपमिति श्रस्पृहारूप इति "" " 23 "" " "" ९६३ १७ चेत्यर्थः ९६४ १९ तावेति 22 "" ९६५ २० माणः वक्ष्य " " "" १६७१८ साध्वी २३ ष्ठवमि १६८६ संख्येय "" ९३ चेतनमुप १६९ १७ धर्मानं २० वेद २६ "" " ९६ शभाववासा १७ सत्त्वस्वनापस्य "" " १७२२५ सिद्धे ९७३ २ दाववि १७४२ श्लिष्टाङ्ग ३ योगद ६ समवस्था चकानां सि द्धान्तानां योगवार्तिकस्य शुद्धिपत्रम् । पृष्ठे पङ्की १८१ १८ चरते १८३५ न्मात्रमि १८४ ३ वाथ १८५ १४ प्रदास्या १८ देव 39 २२ सिद्धे १८६ १४ बुद्धि २२ प्राप्तभू १८७ " यद्धे १८६ २९ तेपि २४ वृद्धिः तैा २५ णामा १६२९६ मध्वाख्यं २३ रुप 39 १६४७ वृत्ति १७७१५ पुराणपु १७८ ७ व्यचाष्टे १७६२२ सदु १८०१८ युत शुद्धम् भेदः । माणः सवत्य २२ भोगीत्यागिचेन्मु भागो जीवन्मु २४ तत्त्वसाक्षा नीवतत्त्वसाक्षा स्त्त्र्याकार माध्यस्थ्यं याम भावे ऽपि श्राधु यस वेत्यर्थः तैवेति शब्देनेोपवासा सत्त्वस्वभावास्य ਚਾਕ ष्ठवाये ७ यावन्ता " यावन्त्या १७५६ क्वचित्प्रसङ्गो क्वचित् षडङ्गो १७६२० तत्र यत्र संख्येय चेतनाचेतनमुप धर्मां वेदः चिकानां सि द्धीनां सिद्धिय दविं श्लिष्टाङ्गु योग सम संस्था पुराणाट्यु व्याचष्टे तदु युक्त "" 39 "3 32 १६५ १७ पु "" १६ सताती "" २४ संप्रती १९६९ वैक "" " "" " २७ सूत्रद्व ९६७ १६ क्षणं भे १६८२ भावाभाव "" १६६ १२ । ૧૩ 39 श्रशुद्धम् ६ वेदमासीत् १८ सत्ता सं १६ सत्ता "" १८ क्षणसं "" २००२ कोटस्थ १३ वस्थान २४ धर्मप 33 ह्रीयते २०११५ शान्तोदि २०२१५ यायां २०३७ वाधर्म २१ स्थावराणां २४ रूपं रसा "" २०४ १९ रा For Personal & Private Use Only शुद्धम् चरती मात्रैरि घाथ पदस्या दिव सिद्धेः र्ष द्रिः प्रान्तभू यो तोपि वृद्धि खामो मध्वानं रुप वृत्त रभ्यु सचाती संप्रली वेद वेदमावृत मासीत् श्रसत्तासं सत्तां सूत्रस्थयो क्षणभे प्रभावाभाव क्षणासं हियते कीटस्थ्य वस्थाना धर्मिप शान्तादि ५ याया चाधर्म तत्स्थावराणां रूपरसा सुरा Page #324 -------------------------------------------------------------------------- ________________ शुद्धम् तत्रे पञ्चमी भोगम सूत्रांशं स्वान्त गान्तरत्व तान वदती विरोध प्रातिभाट्याः प्रातिभावे पत्ते सम सरगा प्रच्य साच्च चान्यत्र २१२ योगवार्तिकस्य शुद्धिपत्रम् । पृष्ठे पती अशुद्धम् शुद्धम् एष्ठे पक्षी अशुद्धम् २०४ २२ स्येनो स्येननो २२८ १२ तवे २०५ ६ रप्र २२६ २३ पञ्चमी , २३ मात्रमपि द्वयमपि २३०६ भोग्यम , २५ भाविततया भावितया , १४ सूत्रार्थ २०६ २० प्रकृतेः प्रकते २३१ १ सान्त " २४ स्यवा स्यैवां , १६ गान्तर २०७ ३ प्रान्तेति प्रान्ते इति , १६ तानि , ४ पसत्ता पसता २३३४ प्रदन्ती २०८ २१ मतिके मृत्तिके , ६ विशेष २०६६ कादि कर्षादिभि २३३ १७ प्रतिभाव्याः , १४ छोत्रस्य छात्रस्ये | २३४ ३ प्रतिभादे " २१ उभयत्र यत्र २३५ २० पते २१० १६ वक्ष्यमा वक्ष्यमाण २२६ ११ समु २१० २४ प्रत्ययणे प्रत्यययो " १३ सरणं २११ १६ पश्वा पश्चा २३७ २६ ग्राच्य _ यदभावे सह- । पदभावे सह- २३८१ सङ्गात् कारिणि कारीणि , १२ चान्यत् २१४ १ व्यवहो |, १६ ही " २३ लक्षणा लक्षिता , २० थ २१५ १६ श्चैत्राग्निना चैत्रोग्निना २४०३ यथे २१८ ११ विषयक विषय " २२ वत्तिभे २२० ७ मरिष्ट मरिष्टे , २३ मं २२९ २० संग्रही न संग्रही २४९ १५ मल' २२२ २३ स्थिता स्थिताः , २० तयोर्भ २२३ १० रात्रिं दिन रात्रि दिव | २४२ ११ हलिका ੨੨੪ ੧੩ ਬੰਬ सप्त |, १२ अपवाटा , १५ पर्यन्तेन पर्वतेन | २४३ २१ भुते , २१ अगडाणां अण्डानां |२४४८ षिका २२६ ४ पुरास्थिता पुरोहिता २४५ ११ पत्ति ,, ८ निर्माणे निर्माण , १३ संयमात् , १४ प्रति प्रतिति २४७ २४ चेन्न ,, १७ ईश्वराद्धि ईश्वरा द्वि २४८१३ कालए २२७ २ रतया रवत्तया २५० १६ युक्ता , ७ माक्रत माक्रमत २५२ ५ शिद्धा " १० स्सस्य स्तस्य " २५ तस्या , २२ नान्तर नानन्तर २५४ १५ द्वेश्य " २५ ननु न तु २५५१ कारण २२८ १० रथस्था रस्ता , १६ धिर्ना व्यवहि हि थि यये त्तिर्भ स्थल तयारमे हालिका अवयवाप भूते पीका पत्ते संपत् चेत् काल उक्ता सिद्धा तःपा देश्य करण धिजा For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ पूच्ये की योगवार्तिकस्य शुद्धिपत्रम् । एष्ठे पती अशुद्धम् शुद्धम् एष्ठे पड्ली अशुद्धम् शुद्धम् २५६ १६ सिद्धान्ते सिद्धान्ते २७६ २३ चित्तं चलं , २३ स्ता स्ताः २८० १७ पूतच्ये २६२ १८ धोपि धेपि २८१ ३ कारणा कारणत्वो ,, १६ विदित बिम्बित , २२ ज्ञातत्वा ज्ञानत्त्वा , २५ तद्विधा तु द्विधा २८२ १३ तस्यापि तस्या श्रणि २६४ ७ कष्ण कृष्णा , २४ भ.वादि भानादि २६५ १ ननु न तु २८४ १ स्वभास स्वाभास २६७ ४ ननुभू नुभू परैरट , ७ रूपान्तु रूपा तु , २१ पत्तिरि पत्तेरि , १४ तदादा तत्रादा २८५ ४ संयोगे संयोगः , १५ यथा तथा " २० व्यक्ति त्तिः ,, २२ विश्वा विभूवा २८६ १६ कर्मकर्तृ न कर्मकर्तृ २६८ ५ ष्टम्भाज ष्टम्भाज २८७ १४ वादशून्य वादः शन्य २६६ १ दोनि दीति २८८ ६ ट्याहितः ट्याहितः " ५ स्वभाव स्वभावा , २० नत्वन्यः नन्यन्य: २७० ११ भ्रमितं भ्रामितं २९० २४ की , १६ इत्येव इत्येष २६५ ५ भ्याग्या भाग्या " २१ तथा तथा च २६२ २ रूपावयव रूपत्रय २७१ २ मना , १९ विपयासित विपर्यासति २७२ ५ नव २१३ ४ सिया मिच्छा " ८ वासिष्टे वासिष्ठे , ६ रूपस्या रूपस्य " १८ ट्युपपदो दुत्पटो ,, २२ ऽविशेषान्ते विशेषान्ते , २३ स्येवे ,, २५ शक्तिमदा क्तिक्तिमदा " २५ सनकार्य सत्कार्य २६४ ११ परिणामि परिणमितुं " २६ एतेभूते एतेनभूते " १८ रम्भक रम्भक २७३ ३ दर्शन दर्शिन २६५ १८ चिततोदे चिन्तोदे " ४ पर्यन्त्रः पर्यन्तः ,, २४ मतिर्बाह्यति मतिर्वा खेति " १६ सदस्ति सतोस्ति २६७ ६ पूर्व से पूर्वसं २७४ १२ सांस्थितिः २६८ १ तच्चिन्त्यत तच्चिन्त्यन्त २७५ ७ ग्रहाणा ग्रहणा २६६ ३ दिवि त् वि , १४ कारणा करणा , ७ ज्ञानं स ज्ञानस २७६ १ जातीनां जातोयानां २६८ २५ इदानींमु इदानीम २७७ ११ स्तत्रि स्तानि २६८ १८ वृत्तिसत्ता च त्तिसन्तान , १७ भान्ती भान्त्ये , २१ भोगास भोगस २७८ ८ प्रमाण अप्रमाण ३०० २ तत्र इति तत इति " ११ त्वादि त्वमि , २३ अर्थे इनर्थे , १७ जानतज्जन्य तज्जन्य , २४ संसूचि संसूति २७६ २० ज्ञानं जानं न |३०२ ६ तिष्ठेत्युक्तं तिष्ठष्वित्युक्तं मत्रा FREE: 14:: :: :: :: :: :: :: :: :: : : नेव स्यैवे संस्थितः For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ पृष्ठे पती अशुद्धम् ३०२ १७ परिमाण ३०३ १५ निर्वात्तश्चे योगवार्तिकस्य शुद्धिपत्रम् । शुद्धम् एष्ठे पनी अशुद्धम् परिणाम ३०४ ६ ननु निवृत्तिरि , १० मात्रस्थल शुद्धम् नतु मन्त्र स्थल , २० पुरुषार्थत्यारभ्य शक्तिरित्यन्तं _सूत्रम्। ॥ इति ॥ For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ योगवार्तिकस्थानां कतिपयप्रधानो द्देश्यविधेयानां सूचीपत्रम् | पृष्ठे । अ । श्रणिमादयः २४४ । प्रतिपारमार्थिकसत्ता १३३ | अतीतानागतज्ञानम् २०६ । अध्यात्मप्रसादः ८० । अध्यासः २१४ । अनवस्थितत्वम् ५१ अनुमानम् २० । अन्तःकरण प्रक्रिया ६६ । अन्तरायाः ५६ । अन्तर्धनम् २१६ । अन्तर्यामी ४६ । अन्यथाख्यातिः २१ । अपरबन्धजीवन्मुक्ती १२८ । अपरान्तज्ञानम् २२० । श्रपवर्गः ९२६ । २६५ । अभिनिवेशः ६६ । अभिमानस्य जगद्धेतुत्वम् ६६ । अभिव्यक्तिः ७४ । श्रभ्यासः २८ । अरिष्टम् २२० । श्रर्थग्रहणम् १३ | अलब्धा भूमिकत्वम् ५६ श्रलिङ्गम् ७७ । १३१ । श्रवच्छेदवादः ४७ । श्रवयवो ७३ | अविद्या ६४ । श्रविरतिः ५ । श्रविशेषाः १३० । अवीचिः २२२ । श्रवैधर्म्यलक्षणाभेदः ५८ । अष्टाङ्गानि १६० । संप्रज्ञातयेोगः ५ । ३५ । श्रसंप्रज्ञातये।गस्य ज्ञानाद्विशेषः ६ । 111919 पृष्ठे । श्रसंप्रज्ञातस्य फलम् १२ । अस्मिता ३४ । ६४ । श्राकारमेानम् १६४ श्राकाशगमनम् २३६ । श्राकाशम् २३८ । श्रागमाख्यावृत्तिः २० श्राचार्यः १५३ । श्रात्मत्वम् ५५ । श्रात्मनानात्वसिद्धिः २६२ । श्रात्मनेाज्ञेयत्वम् ज्ञातत्त्वं च १३ । २३२ २८४ । श्राव्योमतः २६५ । श्रानन्दः ३३ । श्रालस्यम् ५६ | श्रासनम् १७३ । इन्द्रियजय: २४५ । इन्द्रियम् २४६ । ईश्वरः ४१ । दू | ऋतम्भरा ८१ । उत्क्रान्तिः २३५ | उदानजयः २३५ । उपायप्रत्ययः ३८ । उपेक्षा ६३ । उ । सृ । ए । एकतत्त्वाभ्यासः ६० । For Personal & Private Use Only एकाग्रम् ४ । एकेन्द्रियसंज्ञा ३० । क । कठकूपः २२८ । करणलक्षणम् १८ । Page #328 -------------------------------------------------------------------------- ________________ करुणा ६३ । कर्म २६३ । कर्मकर्तृविरोधः २३२ । कर्मलक्षणम् २३२ । पृष्ठे । कल्यः २२५ | कल्प प्रलय: ४६ । कायव्यूहज्ञानम् २२८ । काल: ३०३ । काष्ठमानम् १६४ | कूर्मनाडी २२८ । कृतार्थः २६६ । कैवल्यम् १५३ । २४६ । ३०४ | क्रमः ३०९ । क्रियायोगः ८८ । केशकर्मनिवृत्ति २६७ । केशाः ६५ । क्षणतत्क्रमेा २५१ । क्षिप्तम् ४ । ख्यातिः १२ । ख । च । चतुर्विधः प्रलय: २०७ । चरमासंप्रज्ञानम् ११ । चितेर्दुःखभोगः १२ | चित्तं न स्वाभासम् २८३ । चित्तं सर्वार्थम् २६९ । चित्तभूमयः ४ । चित्तविक्षेप: ५ | चेतने बुद्धिप्रतिबिम्बम् ९३ । चैतन्यम् १ | न । जन्म १०० । नात्यन्तरपरिणामः २५६ | जीवन्मुक्तः ६३ | १८ | जीवस्य पूर्णत्वनित्यत्वादांशः ५८ । ज्ञानयोगः ८८ । ( २) तन्मात्राणि १३६ । तारकम् २५६ | द्रष्टा १४० । द्विजः २१५ । द्वेषः ६६ । पृष्ठे । त । दिव्यं श्रोत्रम् २३७ । द्रव्यम् २४१ । धर्ममेघध्यानम् धर्मो २०१ । धारणा १८३ । ध्यानम् १८५ । द । ध । ८ । २६८ । न । न प्रकृतेः स्वातन्त्र्यहानिः २६१ । नाभिचक्रम् २२८ । नित्यत्वम् ३०१ । निद्रा २३ । निमित्तकारणता २६९ । नियमाः ९६४ । निवेदनम् १९ । निरुद्धम् ४ । निर्बोजः ३६ । निर्बीज समाधिः १०८५ | निर्माणचित्तानि २६२ । निर्वितका समापत्तिः ७२ । निस्सत्तासत्तम् १३१ । प । For Personal & Private Use Only पञ्च स्कन्धाः २८७ । परचित्तज्ञानम् २१६ । परमबन्धपरममुक्ती १२८ । परमात्मा ४६ । परशरीरावेशः २३४ । परंवैराग्यम् ३९ । परिणामः | ११६ । पारमार्थिकं सत् १३१ ॥ Page #329 -------------------------------------------------------------------------- ________________ पृष्ठे । पारमार्थिक्रमसत् १३१ । पुरुषज्ञानम् २३१ । पुरुषस्य ज्ञेयत्वे २८४ पुरुषस्य प्रत्ययः २३० । पुरुषस्य वृत्तयः १२ । पुरुषार्थः १९ । ३०४ । पूर्वजातिज्ञानम् २१६ । पैरुषेयबोधस्य नित्यतया निर्विकल्पतया च २८७ । प्रकृति: १३६ । प्रकृतिनयाः ३० । प्रकृत्त्यापूरः २५६ । प्रख्या ११४ । प्रच्छर्दनम् ६३ । प्रज्ञा ३८ । प्रणव: ५१ । प्रणिधानम् ५२ । प्रतिबिम्बम् ११ । प्रतिबिम्बनियामकम् १३ । प्रतिबिम्बवादः ४७ । प्रत्यक्शब्दार्थः ५७ । प्रत्यक्षम् १७ । प्रत्याहारः १८१ । प्रधानम् १३१ । १३४ ।. प्रधानवशित्वम् २१८ । प्रधानवशिनः २२६ । प्रधाननयित्त्वम् २४७ । प्रमा १७ । प्रमाणानि १७ । प्रमात्रादिविभागः १६ । प्रमादः ५६ । प्रसंख्यानं २६८ । प्रसुप्तिः १३ | प्राणायामः १७४ । प्रातिभम् २२८ । २३४ । फा फलत्त्वम् १९ । ( ३ ) पृष्ठे ब्रह्मशक्तय: ४६ । ब्राह्मणः २१५ । बन्धः ४३ । ५८ । बुद्धिसत्त्वम् ६६ | बुद्धेः प्रत्ययः ११८ | २३० । बुद्धेश्चिच्छायापत्तिः १३ । २७ । बुद्धाचित्प्रतिबिम्बम् १३ । २७ । ब्रह्म ४६ । भूतजयः २४० । भूलीकः २२२ । ब । भव प्रत्ययः ३६ । भुवनज्ञानम् २२२ । भुवर्लोकः २२२ । भ । भागः । १२६ । २२६ । भ्रान्तिदर्शनम् ५६ । । For Personal & Private Use Only मधुभूमिका २५६ । मनोजवित्वं २३७ । मरमम् १०६ । महाप्रन्नयः ४६ । महाविदेहावृत्तिः २३६ । महाव्रतम् १६३ । माया १२० । १२३ । २७४ । मुक्तिः ६ । १६ । मुदिता ६३ । मूढम् ४ । मूर्धज्योतिः २२८ | मैत्री ६३ । मोक्षः १९ । २६५॥ योगः ७ । योगद्वयफनम् ६ । म । यतमानसंज्ञा ३० । य । मुख्यफलम् ८६ । Page #330 -------------------------------------------------------------------------- ________________ एष्ठे। पृष्ठे। व्यावहारिकपारमार्थिकभेदेनात्मभेदः 55 / व्युत्थानम् 11 / रागः / लिङ्गमात्रम् 130 / अद्धा 38 / प्रोत्रियः 215 / वशीकारः 68 / घशीकारसंज्ञा 30 / 34 / वस्तुतत्वम् 074 / विकरणाभावः 247 / विकल्पः 22 / विक्षिप्तम् / / विक्षेपसहभुवः 56 / विचारः३३। विज्ञानवादिनः 27 / वितकीः 167 / विदेहकैवल्यम् 17 / विदेहाः 30 / विधारणम् 63 / विपर्ययः 20 / विप्रः 215 / विभुसंयोगः 116 / विवेकजज्ञानम् 251 / 256 / विषर्यावर्षायभावः 282 / घीय 38 / वृत्तयः 15 / 17 / वृत्तिनिरोधः 5 / त्तिबोध: 16 / त्तिभानम् 14 / त्तिरुपकरणफलम 18 / त्तिसारुप्यम् 11 / / घेदान्तरहस्यम् 133 / वैनाशिकमतम् 61 / वैराग्यम् 26 / ध्यतिरेकडा व्याधिः 56 / संप्रजातोयोगः 5 / / संयमः 186 / संशयः 56 / सत्कायवादः 137 / सत्त्वस्य प्रकाशरूपता 282 / सबीजः समाधिः 76 / समाधिः 4 / 38 / 185 / समानजयः 236 / समापत्तिः 66 / सवितर्कः 33 / सवितको समापत्तिः 70 / सर्वज्ञातृत्त्वम् 247 / सर्वभावाधिष्ठातृत्त्वम् 247 / सर्वभूतरुतज्ञानम् 210 / सानिमास्यम् 24 / सिद्धयः 256 / सूक्ष्मत्त्वम् 77 / सताव्यवहितविप्रकष्टज्ञानम् 222 / स्त्यानम् 57 / स्फोटशब्दः 212 / स्मतिः 25 / 38 / स्मतिसंकरः 206 / स्वतापिपुरुषस्य भोगः 288 / स्वप्रकाशत्वम् 285 / स्वबुद्धिसंवेदनम् 288 / स्वलाकः 222 / हानोपायः 154 / हिदका 226 / // इति / For Personal & Private Use Only