________________
१५८
योगवार्तिकम् ।
antaHATRI
- इति स्मृतेः । नाशश्चात्र तनुता। तथातथा तनुत्वमशुद्धिरापदारत्युत्तरवाक्यात क्लेशतनकरणार्थश्चेत्युक्तसूत्राच्च । अतो न ज्ञानेनैव क्लेशानामत्यन्तोच्छेद इति सिद्धान्तध्याघातः । अनुरोधिनी अनुसारिणी दीहिः। सूक्ष्मयाहिता । गुणपुरुति । गुणास्त्रयः सत्त्वादयः पुरुषश्च जीवेश्ववि त्यर्थः । एतेन जिज्ञासामाजद्वारा यमनियमान्तर्गतसर्वकर्मणा ज्ञानहेतुत्व जिज्ञासानन्तरं च कर्म त्याज्यमनुत्पत्रज्ञानेनापीति वेदान्ति वाणां मतं । दुर्मतं मन्तव्यम् । विपर्ययतानवद्वारा यमनियमान्तर्गतकर्मणां जानहेतुः। त्वसिरिति । अत एव
कर्मणा सहिताज ज्ञानात सम्यग्योगोभिजायते । | . ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥
दति कौर्मादिषु कर्मणां ज्ञानसाहित्येनानुष्ठानं सिद्धम् । यद्यपि विषयान्तरसञ्चाराख्यप्रतिबन्धनित्तिरूपतया संप्रजातोपि जानकारणं तथाप्यशुद्वितयद्वारा योगाङ्गानुष्ठानानामेव ज्ञानदीप्तिहेतुत्वमस्ति न योगस्येत्यङ्गपदोपादानमिति । ननु नानाविधकार्यकारणभावदर्शनात मेगाहान्यशुद्धित्तयं प्रति ज्ञानं प्रति च कीदृशं कारणमित्याकाङ्कायामाह। योगाङ्गानुष्ठानमशुद्धेरिति । अशुद्धेः कारणं वियोगरूपेणातिशयेनेत्यर्थः ।
संभावः । सत एव वस्तुनोतिशयहेतुः कारणमुच्यते असदुत्पादस्यानभ्यु. प्रगमात् । तथा च सत्येवाशुद्धिवियोगाख्येनातीतावस्थारूपेणातिशयेन योगायन कार्यति। एवं दृष्टान्तेपि बोध्यम् । विवेकख्यातेस्तु प्राप्तिकारणा. मिति प्राप्तिकपातिशयाधायकतया विवेकख्यातेः कारणमित्यर्थः । माप्तिश्चोत्पत्तो प्रतिबनिवर्तनम् । तत्र दृष्टान्तमाह। यथेति । नान्यथाकारणमिति। न वैशेषिकाणामिवोत्पत्तिकारणमस्मन्मते । धर्मादीनां निमिसकारणानां प्रतिबन्धनिवृत्तिकारणत्वसिद्धान्तादित्याशयः । निमित्तमप्रमोवाक प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकदिति सूत्रे चैतत व्यक्तीभावयति । विवेकख्यातेरुत्पत्ती च चित्तमेव कारणं स्वत एव सर्वार्थयहणसास
ादिति । पृच्छति । कति चैतानीति । उत्तरं, नवैवेत्याहेति । पर्वाचार्यगणइति शेषः । कारिकोक्तानि नच कारणानि । यथोक्तासमुदाहरति । तति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org