________________
योगवार्तिकम्। स चेति । स्यादेतत् । यदि प्रकृष्टसत्त्वोपादानादेव शाश्वतिको जीवेभ्य उत्कर्षश्चेतनविशेषस्य त्वयाप्यभ्युपगतस्तथा जीवानामप्यपकर्षो मलिनकार्यसत्त्वनिमित्तक इत्यादागतः । तथा च श्रुतिरपि 'कार्यापाधिरयं जीवः कारणोपाधिरीश्वर' इति । हि किमर्थं पुरुविशेष ईश्वर इत्यु. च्यते एकस्यैवात्मन आकाशस्येवोपाधिभेदैर्जीवेश्वरादिविभागसंभवेन लाघवादैकात्म्यकल्पनस्यैवाचित्यात्' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'पाकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मको कनेकश्च जलाधाष्विवां. शुमानित्यादिश्रुतिस्मृतिशतैरात्मैक्यस्यैव प्रतिपादितत्वाच्च । भेदाभेदोभयश्रुतिस्मृतिमध्ये भेदनिन्दया ऽभेदज्ञानस्य मोक्षफलकत्वकथनेन चाभेद. वाक्यान्येव स्वार्थपराणि भेदवाक्यानि त्वनुवादमात्राणीति । अत्रोच्यते । जीवेश्वरयोरंशांशिनोस्तावयाप्यव्यापकभावस्वीकारेण जीवोपाधिनावच्छे. दास्यात्मप्रदेशस्येश्वरोपाध्यच्छिन्नत्वं वक्तव्यं, तथा च यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेदेन दुस्स्वरत्वं यथा वा पाय्यवच्छेदेनोपाधिक दुर्गन्धत्वमेवं कारणसत्त्वावच्छिचचिदाकाशस्यापीश्वरस्य जीवोपायवच्छेदेन संसारित्वं स्यात् । यदि च जीवेश्वरी चैतन्यस्यैवांशी न तु जीव ईश्वरस्य साक्षादंशो ऽतो घटकुण्डाकाशवदेवान्योन्यव्यावृत्ता जीवेश्वरी स्वीक्रियेतां तदापीश्वरस्य जीवान्तामित्वानुपपत्तिः जीवप्रदेशेपीश्वरा. सत्वादिति । एवमेव सर्वजीवानामप्यैक्यं न संभर्वात एकस्यैव चिदाका. शस्यैकान्तःकरणाद्विमुक्तपि प्रदेशे संसार्यन्तःकरणान्तरसंबन्धात बन्धप्रसहुन श्रुत्युक्तबन्धमोक्षादिव्यवस्थानुपपत्तेः, नयाकाशस्य भग्नघटप्रदेशेष्य. न्यघटसंबन्यो न भवतीति नियमः संभवति प्रत्यक्षविरोधात पर्यायैश्चै. कस्मिवेव देशेनेलिङ्गदेशसंबन्धस्य समानदेशीयभोगेनानुमानाच्च । तदे. तदुक्तं कपिलाचार्यः। जन्मादिव्यवस्थातः पुरुषबहुत्वम् उपाधिभेदेष्येकस्य नानायोग आकाशस्येव घटादिभिरत्यादिसूत्रसित । ननपाधिविशिष्ट. यौरव जीवेश्वरत्वे वक्तव्ये इति चेत्, न । विकल्पासहत्वात् । विशिष्टानतिरके जीवेश्वरत्वं बन्धमोक्षादिसांकर्यतादवथ्यात् । अतिरेके तु तदनित्यं नित्यं वा । आदो विनाशितया तस्य बन्धमाताानुपपत्तिः । अन्त्ये वृश्चि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org