________________
योगवार्तिकम् । वक्ष्यमाणं मयोत्तरसूत्रावतारिकायामपि सङ्के पात्यते । योगलक्षणपरतया द्वितीयसूत्रमवतारयिष्यति। तत्र युजसमाधाविति योगलक्षणस्य प्रसिद्धत्वा. ल्लतणान्तराकाझैव नास्तीत्याशङ्कां तस्यातिव्याप्तत्वेनादावपाकात । योगः समाधिः स च सार्वभौश्चित्तस्य धर्म ति। युज समाधावित्यनुशासनतः प्रसिद्धो योगः समाधिः वित्तनिरोधः स च सार्वभौमः सर्वासु व. त्यमाणासु तिमादावस्थासु साधारणश्चित्तम्य धर्मः स्वाभाविकः जलस्य द्रवत्ववत्, तिप्तादावस्थायामपि हि यत्किंचित्तिनिरोधोस्त्येवेति, तथा चालयास्ववस्थासु तल्लक्षणतिव्याप्तमिति शेषः । कास्ताः सर्वाःचित्तभ. मय इत्याकाकायामाह। तिप्तमित्यादि। तिप्तं रजसा विषयेष्वेवत्तिमत् । मूळं तमसा निद्रादित्तिमत् । तिप्ताििशष्टं विक्षिप्तं सत्त्वाधिक्येन समा. दधपि चित्तं रजोमात्रयान्तरान्तराविषयान्तरत्तिमत् । एकस्मिवेव विषये अयं शिखा यस्य चित्तदीपस्येत्येक यं विशुद्धसत्त्वतयैकस्मिंत्रेव विषये वय माणावधीतकालपर्यन्तमचञ्चलं निवातस्थदीपवत् । तथा च क्षिप्तादिबपि किंचिदैकाय्यसत्त्वेऽपि तत्र नातिप्रसङ्गः । निरुद्धं च निरुद्धसकलवृत्तिकं संस्कारमात्रशेषमित्यर्थः । रजोधर्मस्य रागादेः प्रतिघातादेव लोकानां तमो. धमा विषादादिदृश्यतति क्षिप्तात्पर्वत्र मढस्योपन्यासः । उक्तातिव्याप्ति प्रतिपादयितुमुक्तभूमिषु लयालयविभागं करोति। तत्र विक्षिप्तइत्यादिना। तत्र तासु पञ्चसु मध्ये विक्षिप्ते चेतसि वर्तमानः समाधिरल्यो बहुलविक्षेपशेषीभूतत्वात योगपते योगमध्ये प्रविशति क्लेशहान्यहेतुत्वात सुतरां तु तिप्तमढयोश्चित्तयोर्वर्तमानी समाध्यभ्यासावित्याशयः । अतो न क्षिप्तमठभूम्योरलक्ष्यत्वाप्रतिपादनेन न्यनतेति । विक्षिप्त मुखेनानभूमित्रयस्यालमत्वमुक्तवान्त्यभूमिट्ठयमेव लक्ष्यमित्याह । यस्त्वेकाग्रति । यस्तु समाधिरकाये चेतसि वर्तमानोऽथ ध्येयं वस्तु सद्धतं परमार्थभूतं प्रकर्षण द्योतयति साक्षात्कारयति ततश्च क्लेशा पदादीन पञ्च क्षिणोति ततोपि च कारणोच्छेदादुर्माधर्मरूपाणि बन्धनानि बुद्धिपुरुषयोर्बन्धकारणानि श्ल. थति अदृष्टोत्पादनातमाणि करोति तथा निरोधममंप्रज्ञातयोगमभिमुखं प्रत्यासर्व करोति । परवैराग्यजननेनेति शेषः । स समाधिः संप्रजातो योग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org