________________
योगवार्तिकम् ।
स्थित्य थे मनसः पूर्व स्थूलरूपं विचिन्तयेत् । तत्र तत्रिरचलीभूतं सूक्ष्मेपि स्थिरतां व्रजेत् ॥
1
इति । अयं च भूमिका हे क्रम रवात्सर्गिकः कदाचिदपे. दातेपीत्याह। जितान्तरेति । ईश्वरप्रसादादादावेव वशीकृतप्रकृतिपुरुषविवेकादिभूमिकस्य योगिना नाधोभूमिषु परचित्तज्ञानादिषु परचित्तप्रत्ययादिषु प्रत्यये परचित्तज्ञानमित्याद्यागामिसूत्रवाच्येषु विराहादिस्यलेषु वा संयम युक्त इत्यर्थः । पृच्छति। कस्मादिति । उत्तरं तदर्थस्येति । अधरभूमिसंयमप्रयोजनस्योत्तर भूम्यारहणस्येश्वरानुग्रहादेवावगतत्वात् प्राप्तत्वादित्यर्थः । ननुत्सर्गत्सिद्धं क्रममुल्लङ्घ्य प्रथममुत्तरभूमिकःसु संयमारम्भ एव न युक्तः तत्कथमादौ तज्जयो घटेतेति चेत्र । युज्जमानेन दावेव सर्वोत्कृष्टभूमिकायां स्ववित्तस्य परीक्षणीयत्वात् । तत्संयमायोग्यता स्वस्यानुभूयैवाधरभूमिषु स्वयेोग्यतामवधार्य चित्तस्य धारणीयत्वादिति । नन्वेवमधिकारिपुरुषभेदेन भूमिकाक्रमभेदात् कथं स्वयोग्यो भूमिकाक्रमो योगिभिरवधारयी इति तत्राह । भूमेरस्या इति । उपाध्यायो गुरुः योगबलादेव स्वयं जानातीत्यर्थः । अत्र प्रमाणं पृच्छति । कथमिति । उत्तरम् । एवमुक्तमिति । अप्रमत्तः सिझलम्पट: । आवश्यकत्वामवधारणार्थं योगाङ्गेष्ववान्तरविशेघमाह सूत्राभ्याम् ।
"चयमन्तरङ्ग पूर्वेभ्यः ॥ ७ ॥
आगामिसूत्रानुरोधादत्र संप्रज्ञातसमाधेरिति पूरयित्वा व्याचष्टे । तदेतदिति । अत्र संप्रज्ञातस्येत्यत्र प्रज्ञाया विशेषणतया ज्ञानस्याप्यन्तरङ्गत्वमेतत्रये विवक्षितम् बीजसाम्यात् ज्ञानप्रकरणपाठाच्च । अन्तरङ्गत्वे च बीजमिदं ययातिरिक्तवृत्तिनिरोधरूपे संप्रज्ञ. ते ध्येयसंयमः सातादेव कारणं विषयान्तर संचाररूपत्वान् एवं ध्येयसाक्षात्कारेपि साक्षादेव विषयान्तर संचाराख्य प्रतिबन्धनिवृत्तिद्वारा कारणमिति प्रत्याहारान्तं स्वरूपञ्चकं चित्तस्थेद्वारेण परंपरयेवोभयोः कारणमिति अत एव यस्य asai: स्वत व प्राचीनकर्मवशाच्चित्तं संयमयेोभ्यं भवति तस्य नास्तीतङ्गावश्यकत्वमित्युक्तं गारुडादिषु ।
Jain Education International
For Personal & Private Use Only
१८७
www.jainelibrary.org