________________
१६०
mination
mariyar
MISHNDI
मोमवार्तिकम् । यस्य आकारपरिणतबुद्धिद्रव्यस्य वृत्त्यास्यस्यैकस्यैकजातीयस्य मूठत्वादि. धर्माणामन्यत्वे भिवत्वे अविद्यादिचतुष्टयं कारणमित्यर्थः । तत्र मोहः कर्तव्याकर्त्तव्यशून्यता दुःखत्वसुखत्वे दुःखित्वसुखित्वे माध्यस्थं रागद्वेषमोहशन्यता । धृतिकारणमिति । शरीरमिन्द्रियाणम् आश्रयविधया धारक तानि चेन्द्रियाणि तस्य शरीरस्य योगक्षेमनिर्वाहकत्वेन धारकाणि । एवं प्रषिव्यादीनि महाभूतान्याधारतयैव शरीराणां धारकाणि । तानि च पर. स्परं सर्वेषामिति । तानि च महाभूतान्यन्योन्यं सर्वेषां सर्वाणि धारकाणि पाकाशं वायोधारकं चक्रवात्या च छिद्राकाशस्य धारिका छिद्रस्य तत्तन्त. स्वात् तदाश्चितत्वाच्च । एवं वायुस्सेजसो धारकः तेजश्चावरणादिरूपमण्डान्तर्वार्तवायनां धारकमित्यादिरूपेण व्याख्येयम् । तथा तैर्यग्योनमा. नुग्दैवतानि च शरीराणि परस्परं धारकाणि पात्रयायिभावाभावो ऽपि बजष्यादिभिरन्योन्यमुपकारकत्वात् । देवान भावयतानेन ते देवा भाव. यन्तु वदत्यादिभ्य इत्यर्थः । अथैवं स्थितिकारणात् धृतिकारणस्य कथं भेव रति, उच्यते । कार्यानुप्रवेशाप्रवेशाभ्याम् अवान्तरभेदात स्थितिहेहि पुरुसाहारादिर्मतः शरीराविभक्तः सन्चेव तानि स्थापयति धृतिहेतुश्च शरीरादिरिन्द्रिवादीनननुप्रविश्यैव तानि धारयतीति महान विशेष इति । उपमंहरति । इत्येवमिति। यथायोग्यमेभिरेव कारणत्वविह्याकर्मजीवखादीनां सर्वकारजस्वप्रतिपादिकाः श्रुतिस्मृत्यो व्याख्येया इत्याशयवानाह । तानि च यहाभामिति । आधनिकास्तु उत्पादयविकार्याप्यसंस्काररुपैश्चतुर्विध कार्यमादुः । तेस्तु नवानामेव कार्याणां चतुधी विभागः कृत इति । प्रकासमुपसंहरति । योगाङ्गेति । सूनान्सरमवतारयति । सति । ___यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध
योष्टावङ्गानि ॥ २८ ॥ .. पूर्वपादोक्तान्यन्तरदान अभ्यानवैराग्यश्रद्धाप्राणायामान्यस्य पा. बस्याबाबुमावि मधामसाधनानि तपः स्वाध्यायेश्वरप्रणिधानानि अत्यन्तबहिरभुकसाधनैः सह पिण्डीय शेणामोभमाधमतवायोग्यासदार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org