________________
-
-
-
योगवार्तिकम्। सह संयोग उत्पाते अतो नाविक्षा गुणपुरुषसंयोगसामान्य हेतुः किं तु यथोक्तो गुणाधिकारादिरेव स्वबुद्धिसंयोगस्तु जन्मापरनामा अधियां दिन नभवतीति बुद्धिपुरुषसंयोग श्वासाधारण्येनाषिक्षा हेतुर्मति सैव च बुद्धि संगद्वारा द्रष्टदृश्यसंयोगहेतुर्विोच्छेया च भवतीत्याशयेन सैवोत. सूत्रेण सूच्यते न गुणाधिकारादिः तस्य ज्ञानानुच्छेदात्यात एकस्य पुंसो मुतावपि पुरुषान्तरार्थ गुणाधिकारादितादवाथ्यात् यदेव च पुरुषेण छेतुं शक्यते तदेव हेयनिदानमत्र प्रतिपादनीयम् अन्यथा कालकमखरादी. नामपि हेयहेतुसंयोगकारणतया तेषामप्यत्र प्रतिपादयतापतेरिति ।
तस्य हेतुरविद्या ॥ २४ ॥
तस्य द्रष्टदृश्यसंयोगस्य बुद्धिपुरुषसंयोगद्वारा हेतुरविदोत्यर्थः । भा. व्यारेण च मनकारतात्पर्याभिप्रायेणैव तस्येत्यस्य बुद्धिसंयोगस्येत्यर्थ उक्तः म सातादेषाद्रष्टु श्यसामान्यसंयोगस्यैव पूर्वसूत्रे प्रकृतत्वात् । बुद्धि. सेवामस्येति। अविद्या चात्रानात्मन्यात्मबुद्धिमानं तस्य बुद्धिसंयोगहेतुत्वात अनित्यादी नित्यादिबुद्धिरूपाणामवियानां वह्यमाणविवेकख्यातिनाश्यत्यानुपपत्तेश्च । साचाविया बुद्धिसंयोगजन्यतया तदव्यवहितप्राक्काले न संभवतीत्यत आह भाष्यकारो, विपर्ययेति । सौन्तरीयाविझायाः स्वचित्तेन सह निरुद्धायाः प्रधाने या वासना स्थिता तया वासितं प्रधानं तत्पुरुषसंयोगिनी तादृशीमेव बुद्धि सृजतीत्यनादित्वाच दोषः । अविझाषासनायां बुद्धिपुरुषसंयोगहेतुत्वे युक्तिमाह । विपर्ययेति । विपर्ययज्ञानवासनावसात पुरुषख्यातिरूपां कार्यनिष्ठां स्वकर्तव्यचरमावधिं न प्राप्नोति बुद्धिरतः स्वाधिकारतया पुनरावर्तते पुरुषेण संयुज्यते सा तु बुद्धिः पुरुषान्यताख्यातिपर्यन्ता सती कार्यसमाप्तिं प्राप्नोति परवैराग्योत्पादात् । सतश्व चरिता. धिकारा निष्पादितकार्या निवृत्ताविझा सती संयोगाख्यबन्धस्य कारणाभा. वात न पुनः पुरुषेण संयुज्यतइत्यर्थः । तथा चान्वयव्यतिरेकाभ्यां वि. पर्ययवासनाबुद्धिः पुरुषसंयोगहेतुरिति भावः । पुरषख्यात्या चित्तस्य निवृत्तिरिति यदुक्तं तत्र नास्तिकापं निराचिकीर्षुस्त प्रदर्शयति । मात्र
-
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org