________________
योगवार्तिकम् ।
२२१ ल्यादिना भ्रामिते चतषि वहिकणतुल्यं ज्योतिर्न पश्यति इत्यपरम् । अन्यान्यपि विविधान्यरिष्टानि वसिष्ठमार्कण्डेयादिभिरुक्तानि दिनमाससंवत्सरादिभेदैर्मृत्युचिहानि संपत आह । विपरीतं वा सर्वमिति । सर्व श्वासप्रश्वासादिकमिति । अनेन वा अरिष्टेन वेत्यर्थः ॥
मैच्यादिषु बलानि ॥ २२ ॥
मैत्र्यादिषु संयमात बलान्यवन्ध्यानि वीर्याणि भवन्ति परेषु मैच्या. दार्थ प्रयत्नो विफलो न भवतीति यावत् । तदेतद्वयाचाटे । मैत्रीकरुणेति । मैत्र्यादित्रविर्षायण्यस्तिस्रो भावनाः संयमा भवन्ति तत्र सुखितेषु मैत्री एवं स्वरूपा एवमादिसाधनिकेत्यशेषविशेषेमैत्री भावयित्वा साक्षा. स्कृत्य च व्याख्यातं मैत्रीबलं लभतइत्यर्थः । एवं करुणामुदितयोरपि व्याख्येयम् । यद्यपि भावनाशब्दः सूत्रे नास्ति तथापि तन्त्रान्तरानुसारात्स्वयं व्याख्यातः । प्रथमपादोक्तभावनाशब्दवत् अत्राप्युत्यादनामिति भ्रमो माभत इत्येतदर्थ प्रकृते तन्त्रान्तरीयभावनाशब्दस्यार्थ स्वयमाह । भावना समाधिरिति । भाज्यते फलमनेनेति व्यत्पत्त्या भावनाचिन्तनयोरेकार्थत. या वेति भावः । धानधारणयोः संग्रहाय पुनराह । यः स संयम इति । यः स पूर्वेषु सूत्रेषु प्रक्रान्त इत्यर्थः । भावनाशब्दोक्तसमाधिना ध्यानधारणयो. रपि यहणं तन्त्रान्तरति भावः । भावनातः समाधिरिति पाठे तु अतः सूत्रात पूर्वाचार्याक्तादत्र भावना समाधिरेवेत्यर्थः । बलशब्दं विवृण्वानः सूत्रार्यमुपसंहरति। ततो बलानीति। ननु प्रथमपादोक्तापेक्षा कथे मैयादिषु इत्यत्रादिशब्देन संग्रहीता तत्राह । पापशीलेविति । पापशीलेषु मैया. दिशन्यतारूपम् उपेक्षामात्रं न तु तस्यामभावरूपिण्यामुपेक्षायां प्रतियो. गितत्त्वातिरिक्तः कश्चन विशोषोस्ति यस्य साक्षात्कारार्थ भावना स्याद. तश्च तस्यामुपेक्षायां नास्ति समाधिः संयमोपेक्षित इत्यर्थः । शेषं सुगमम् ।
बलेषु हस्तिबलादीनि ॥ २३ ॥ हस्त्यादिबलेषु संयमानुस्त्यादिबलानि भवन्तीत्यर्थः । भाष्यं सुगमम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org