________________
२७६
-
योगवार्तिकम् । बयित्वा चस्तन्मात्राणां हजातीनाम् एकः परिणामो जलपरमाणुस्तेषां च महाजलादिः । एवं गन्धरसी वर्जयित्वा औष्णयजातीयानाम् त्रितन्मात्राणां तेजास्तेभ्यो महातेजगादि । एवं गन्धरसरूपाणां वर्जना द्वाभ्यां वावणुस्तेभ्यो महावाय्वादिः । एवं शब्बतन्मात्रादहंकारांशसहस्तादाकाशाणुस्तेभ्यो महाकाशादिरिति। इदमत्रावधेयम् । शब्दादीनां मूर्तिसजातीयानामित्यादिवाक्यादत्र दर्शने ऽयं सिद्धान्तः शब्दादितन्मात्रपञ्चके काठिन्यस्नेहादिव्यङ्ग्याः पृथिवीत्वादिजातयः सन्ति । तत्र थवीजातीयैः शब्दादिगन्धान्तपञ्चतन्मात्रैः पृथिवीपरमाणुरारभ्यते पृथिव्यां पञ्चगुणो. पलभ्मात् । एवं जलजातीयः शब्दशदिरमपर्यन्तैश्चतस्तन्मात्रैर्जलपरमाणुः । एवं तेजोजातीयः शब्दादिरूपान्तचितन्मात्रैस्तेजःपरमाणुः । एवं वायुजा. तीयाभ्यां शब्दस्पर्शतन्मात्राभ्यां वायुपरमाणुः । एवमाकाशजातीयाच्छब्द तन्मात्रादहंकारसहकतादाकाशाणुजीयते । एवं परमाणुगणेात्पत्त्यनन्तरं तेभ्य एवाकाशादिक्रमेण पञ्चमहाभूतान्युत्पदन्ते । श्रुतौ चाकाशादिक्रमेण महाभूतोत्पत्तिसिरिति । समानतन्त्रन्यायेन च सांख्येपीत्यमेव सिद्धान्त | उवीयते । विष्णुपुराणादौ तु शब्दत्तन्मात्रादाकाशमाकाशात स्पर्शत
मात्रं तस्माद्वायुरेवंक्रमण सृष्टिः स्मयते । यथा विष्णापुराणे ऽहंकारसृष्ट्वानन्तरं
यथा प्रधानन महान्महता स तथावतः । भूतादिस्तु विकुर्वाणाः सर्ग सन्मात्रिकं स्तः । ससर्ज शब्दत्तन्मात्रादाकाशं शब्क्षलक्षणम् । शब्दमा तदाकाशं भूतादिः स ममावृणात् ।। आकाशस्तु विकुर्बाणः स्पर्शमात्रं ससर्ज ह । बलवानभवद्वायुस्तस्य स्पशी गुणो मतः ॥
इत्यादिक्रमेण पञ्चभलष्टिसका । सस्था अयमर्थः । सोहंकारी महतायत आरिम यथा पृथिवी जलेना विद्या भवति तद्वत् । ततो महलापूरणस्टाभ्यां मिलित्वा भूतादिस्तत्मसाहंकारः तनमात्रिकं सम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org