Book Title: Laghu Siddhant Kaumudi Part 01
Author(s): Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
Publisher: Motilal Banrassidas Pvt Ltd
Catalog link: https://jainqq.org/explore/006148/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी (पाणिनीय-व्याकरण-प्रवेशिका) उपेन्द्रविवृतिसहिता, सूत्राणां भाषानुवादेन प्रश्नपत्रसंग्रहेण च युता परमोपयोगिपरिशिष्टविशिष्टा c। विवृतिकारः पण्डित श्रीविश्वनाथशास्त्री प्रभाकरः प्रिंसिपल श्रीसरस्वती संस्कृत कालेज, खन्ना, पंजाब परिशिष्टकारः कविकान्तः श्रीनिगमानन्दशास्त्री सूत्रभाषानुवादकारः श्रीलक्ष्मीनारायणशास्त्री BEAUTHURARISHRARH मोतीलाल बनारसीदास दिल्ली : वाराणसी : पटना Page #2 -------------------------------------------------------------------------- ________________ श्रीवरदराजप्रणीता लघुसिद्धान्तकौमुदी (पाणिनीय-व्याकरण-प्रवेशिका) उपेन्द्रविवृतिसहिता, सूत्राणां भाषानुवादेन प्रश्नपत्रसंग्रहेण च युता परमोपयोगिपरिशिष्टविशिष्टा च । विवृतिकारः पण्डित श्रीविश्वनाथशास्त्री प्रभाकरः प्रिंसिपल श्रीसरस्वती संस्कृत कालेज, खन्ना, पंजाब परिशिष्टकारः कविकान्तः श्रीनिगमानवशास्त्री सूत्रभाषानुवादकारः श्रीलक्ष्मीनारायणशास्त्री मोतीलाल बनारसीदास दिल्ली : वाराणसी : पटना Page #3 -------------------------------------------------------------------------- ________________ (c) मोती लाल बनारसी वा स भारतीय संस्कृति साहित्य के प्रमुख प्रकाशक एवं पुस्तक विक्रेता मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-7 शाखाएं : 1. चौक, वाराणसी-1 (u0 pra0) .. 2. अशोक राजपथ, पटना-4 (बिहार) (सर्वाधिकार सुरक्षित हैं) बारह संस्करण बिक चुके हैं पुनर्मुद्रण : दिल्ली, 1981 मूल्य MLBD ऋस्.18/भारत सरकार द्वारा उपलब्ध किये गये रियायती मूल्य के कागज पर मुद्रित । श्री नरेन्द्रप्रकाश जैन, मोतीलाल बनारसीदास, बंगलो रोड, जवाहर नमर, दिल्ली-7 द्वारा प्रकाशित तथा श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, e-45, फेज-1, इंडस्ट्रियल एरिया, नारायणा, नई दिल्ली-28 द्वारा मुद्रित । Page #4 -------------------------------------------------------------------------- ________________ भूमिका ( सप्तम संस्करणे) संस्कृत गौरव विश्वभर की समस्त प्राचीन भाषाओं में संस्कृत का सर्वप्रथम और उच्च स्थान है। विश्व-साहित्य की पहली पुस्तक ऋग्वेद इसी भाषा का देदीप्यमान रख्न है, भारतीय संस्कृति का रहस्य इसी भाषा में निहित है, संस्कृत का अध्ययन किये बिना भारतीय संस्कृति का पूर्ण शान कभी सम्भव नहीं है । संस्कृत भाषा का साहित्य अनेकों श्रमूल्य ग्रन्थरस्नों का सागर है, इतना समृद्ध साहित्य किसी भी दूसरी प्राचीन भाषा का नहीं है और न ही किसी अन्य भाषा को परम्परा अविच्छिन प्रवाह के रूप में इतने दीर्घ काल तक रहने पाई है। अति प्राचीन होने पर भी इस भाषा की सर्जन-शक्ति कुण्ठित नहीं हुई, इसका धातुपाठ नित्य नये शन्दों के gar3अने में समर्थ रहा है। - अनेकों प्राचीन एवं अर्वाचीन भाषाओं की यह जननी है। श्राज भी भारत की समस्त भाषाए~ इसी वात्सल्यमयी जननी के स्तन्यामृत से पुष्टि पा रही हैं। पाश्चात्य विद्वान् इसके अतिशय समृद्ध एवं विपुल साहित्य को देखकर श्राश्चर्य-चकित रह गये हैं। उन लोगों ने वैज्ञानिक ढंग से इसका अध्ययन किया और गम्भीर गवेषणाए~ की हैं-एवं साथ में विश्व की दूसरी प्राचीन-भाषाओं का मन्थन करके ये यदि 'भाषा-विज्ञान' ऐसे अपूर्व शास्त्र का आविष्कार कर सके हैं तो इसका श्रेय संस्कृतभाषा के ही गम्भीर अध्ययन को है। समस्त भारतीय भाषाओं को jor3अनेवाली कही यदि कोई भाषा है तो वह संस्कृत ही है। "हजारों वर्ष विक्रम-पूर्व से लेकर ईसपी बारहवीं शताब्दी तक यह भारत की सर्व साधारण बोल-चाल की भाषा (राष्ट्र भाषा ) रही है|" इसमें अनेकों प्रबल प्रमाण दिये जा सकते हैं। आज मी गम्भीर रूप से विचार किया जाय तो स्वतन्त्र भारत को राष्ट्रभाषा होने के समस्त गुए संस्कृत में ही विद्यमान haiN। Page #5 -------------------------------------------------------------------------- ________________ 1 ( 2 ) पाणिनीय व्याकरण किसी भी भाषा की सुरक्षा एवं उसके मौलिक ज्ञान के लिए-व्याकरण की परम श्रवश्यकता होती है। बिना व्याकरण के भाषा प्रायः विशृङ्खल और अपूर्ण रहती है। सर्वप्रथम इस चीज को देवों ने अनुभव किया और अपनी भाषा को व्याकृत करने के लिए देवराज इन्द्र से प्रार्थना की, तब इन्द्र ने वाणी को ब्याकृत किया जैसा कि तैत्तिरीय-संहिता में लिखा है "वाग वै पराच्यव्याकृताऽवदत्, ते देवा इन्द्रमब्रुवन् - इमां, नो वाचं व्याकुर्विति । - - तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्" (तै. सं. 6 / 4 / 7) बस, यहीं से व्याकरण की परम्परा का आरम्भ होता है, तात्पर्यतः संस्कृतभाषा के व्याकरण का निर्माण बहुत प्राचीन काल में आरम्भ हो गया था, अनेक श्राचार्यों ने व्याकरण की रचना की, ( महर्षि पाणिनि ने अपनी अष्टाध्यायी में पिशलि, काश्यप, गार्ग्य, गालव, चाक्रवर्मण, भारद्वाज, शाकटायन, शाकल्य, सेनक और स्फोटायन नाम के दस व्याकरण - प्रवक्ता पूर्वाचार्यों का उल्लेख किया है ) किन्तु अन्त में यह संस्कृतव्याकरण परिवर्धित परिमार्जित होता हुआ पाणिनीय - शब्दानुशासन के रूप में प्रकट हुआ । पाणिनीय व्याकरण विश्व के समस्त व्याकरणों में श्रेष्ठ, सर्वाङ्गपूर्ण एवं वैज्ञानिक शैली से लिखा गया माना जाता है, इसे देखकर पाश्चात्य विद्वानों के श्राश्चर्य चकित हृदय से निकले उद्गारों को par3हकर इसकी महत्ता और गौरव विशेष रूप से समझ में आता है N ( 1 ) " पाणिनीय व्याकरण मानवीय मस्तिष्क की सबसे bar3I रचनाओं में से एक है" ( लेनिन ग्राड के प्रोफेसर TI0 शेरवाल्सकी । ( 2 ) " पाणिनीय व्याकरण की शैली अतिशय प्रतिभापूर्ण है और इसके नियम अत्यन्त सतर्कता से बनाये गये हैं" ( कोल ब्रुक ) ( 3 ) " संसार के व्याकरण में पाणिनीय व्याकरण सर्वशिरोमणि है यह मानवीय मस्तिष्क का अत्यन्त महत्वपूर्ण श्राविष्कार है" ( सर W. W. हण्टर ) ( 4 ) " पाणिनीय व्याकरण उम्र मानव मस्तिष्क की प्रतिभा का श्राश्वर्यंतम नमूना है जिसे किसी दूसरे देश ने आजतक सामने नहीं रखा" ( pro0 मोनियर विलियम्स ) पाणिनीय व्याकरण की मूलभूत पुस्तक है 'अष्टाध्यायी' / इसमें ग्राठ अध्याय हैं, प्रत्येक अध्याय में चार पाद हैं, प्रत्येक पाद में 38 से 200 तक सूत्र हैं। इस प्रकार अध्याय में आठ अध्याय बत्तीस पाद और सब मिलाकर लगभग 3655 सूत्र ..... Page #6 -------------------------------------------------------------------------- ________________ haiN| अष्टाध्यायी पर महामुनि कात्यायन का विस्तृत वार्तिक ग्रन्थ है और स्त्र क्या बार्तिकों पर भगवान् पतजलि का विशद विवरणात्मक ग्रन्थ महाभाष्य है। संक्षेप में सूत्र, वार्तिक एवं महाभाष्य तीनों सम्मिलित रूप में पाणिनीय व्याकरण कहलाता है और सूत्रकार पाणिनि, वार्तिककार कात्यायन एवं भाष्यकार पतञ्जलि तीनों व्याकरण के त्रिमुनि कहलाते हैं। भगवान् पाणिनि का परिचय और समय "त्रिकाण्ड शेष" कोष में पाणिनि के छह नाम पाये जाते हैं--पाणिनि, अआहिक, . दाक्षीपुत्र, शालकि, पाणिन और shaalaaturiiy। इनमें पाणिन और पाणिनि दोनों गोत्र-व्यपदेशज नाम हैं। "अआहिक" पाणिनि का मूल नाम प्रतीत होता है किन्तु प्रसिद्ध सर्वत्र गोत्र नाम (पाणिनि ) से ही हुई । महाभाष्यकार पतञ्जलि भी स्थानस्थान पर इसी नाम से स्मरण करते haiM__"कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्र्वृत्त्म्"| "सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनः" / 'दाक्षीपुत्र' नाम मातृनामज है और शालकिनाम पितृनामज है जिससे यह समझा जाता है कि पाणिनि के पिता का नाम 'शल? या शलङ्क था। 'शालातुरीय' नाम अमिजन हेतुक है। ____ इस छोटी सी नामावलि से यह निष्कर्ष निकलता है कि पाणिनि का गोत्र-प्रवत्तक . मूल पुरुष कोई पाणिन् अथवा पणिन् नाम का व्यक्ति था। पेता का गोत्रमाल पाणिन् और मूल नाम शलङ्क या शलङ्क था । माता का नाम दाक्षी था और वह दक्ष-कुल में उत्पन्न हुई थी। आहिक पाणिनि का मूल नाम था और पाणिनि का अभिजन ( पिता-पितामहादि परंपरागत निवासस्थान ) 'शलातुर' ग्राम था । इसी अभिप्राय से "गणरत्नमहोदधि' ग्रन्थ में शालातुरीय शब्द की व्युत्पत्ति इस प्रकार की है-"शलातुरो नाम ग्रामः सोऽभिजनोऽस्यास्तीति शालातुरीयस्तत्र भवान् पाणिनिः" इससे स्पष्ट है कि शलातुर ग्राम पाणिनि के पूर्वजों का निवासस्थान है और पाणिनि का जन्मस्थान भी वही है। बाद में पाणिनि किसी अन्य स्थान में रहे हों यह बात दूसरी है। यह शलातुर ग्राम रावलपिएडी से भागे पश्चिमोत्तर सोमाप्रान्त में ( जो अब पाकिस्तान में है ) 'अटक' स्टेशन से 15 मील की दूरी पर स्थित श्रोहिन्द उत्खण्ड या उद्भाण्ड ) ग्राम से sAr3हे तीन मील पश्चिमोत्तर दिशा में विद्यमान है और प्राककल 'लाहुर' नाम से प्रसिद्ध है । (शलातुर शब्द ही बदला हुआ सलातुर = हलाथुर = हलाहुर = लाहुर बन गया है-ऐसा गवेषकों का मत है ) / Page #7 -------------------------------------------------------------------------- ________________ -- कुछ लोग वृहत्कथा के आधार पर पाणिनि की शिक्षा पाटलिपुत्र में हुई मानते हैं. और कात्यायन को पाणिनि का सहाध्यायी मानते हैं, किन्तु ये दोनों ही बातें सर्वथा असंगत प्रतीत होती हैं। उस जमाने में शलातुर = लाहुर से उठकर एक बालक par3हने के लिए सैकर्3ओं कोस की दूरी पर स्थित पाटलिपुत्र = पटनानगर में जाय-यह बात संभव नहीं जान par3अती, विशेषतः तब जब कि समीप में ही 'tA"zilA' जैसा विशाल विश्वविद्यालय रहा हो और वही प्रदेश उस समय विद्याकेन्द्र मी रहा हो । ऐतिहासिकों.का निश्चित मत है कि अवश्य ही पाणिनि की शिक्षा तक्षशिक्षा में ही हुई थी, बाद में अपने शान की वृद्धि के लिए अथवा अपने विचारों के ..प्रचार के अभिप्राय से वे अन्यत्र गये हो और पाटलिपुत्र में उनके प्रणीत शास्त्र की परीक्षा हुई हो, यह दूसरी बात है। ___ 'प्राचार्य पाणिनि अत्यन्त संपन कुल के थे, उन्होंने अपने शन्दानुशासन को पदनेवालों के लिए भोजन आदि प्रबन्ध भी अपनी ओर से कर रखा था'| इस बात को युधिष्ठिर ची मीमांसक महामान्य के 'पोदनपाणिनीयाः' उदाहरण से सिदध करते हैं। प्रतीत होता है कि भगवान् पाणिनि के कुलपतित्व में एक बहुत bar3A प्राचार्यकुल अथवा विद्यापीठ रहा होगा, जिसमें हजारों विद्यार्थी अध्ययन करते होंगे, किन्तु महान् खेद का विषय है कि इतने bar3e विश्व-विख्यात उद्भट विद्वान् का जीवनहत्तान्त प्रामाणिक रूप में कुछ भी उपलब्ध नहीं है। जो भी कुछ उपलब्ध है वह सब अनुमान और अनुश्रुतियों पर आधारित है। किंवदन्ती है, कि उनकी मृत्यु एक सिंह के द्वाग हुई-सिहो व्याकरणस्य कत्तुरहरत्प्राणान् प्रियान् पान्निनेः|" (pnyctntr)| . samaya . पाणिनि के समय के संबन्ध में कोई स्पष्ठ प्रमाण उपलब्ध न होने के कारण कुछ अनुमानों के आधार पर ही विचारक लोग निर्णय करते हैं ! यह निर्णय भी सबका एक नहीं है। कुछ पाश्चात्य तथा तदनुयायी भारतीय विद्वान् पाणिनि का समय गौतम बुद्ध के बाद मानते हैं। "कुमारः श्रमणादिभिः" इस सूत्र में श्रमण शब्द को वे उद्धृत करते हैं और कहते हैं कि यह शब्द बुद्ध के बाद ही * बौद्ध मिक्षुओं के लिए प्रयुक्त हुआ । वहीं से पाणिनि ने लिया जब कि बुद्ध का समय ईसवी पूर्व छठी शताब्दी है तो बौदधमत-प्रचार के अनन्तर दो सौ वर्ष बाद अर्थात् I0 pU0 चौथी शताब्दी. पाणिनि का समय माना जा सकता है। दूसरा प्रमाण वे बोग यह देते हैं कि "इन्द्र-वलय भवशर्वकद-मृड-यव-यवन-मातुलाचार्या Page #8 -------------------------------------------------------------------------- ________________ णामानुक्" इस पाणिनि-सूत्र में यवन शब्द का ग्रहण है, उनका भाव यह है कि सिकन्दर के आक्रमण के बाद ही भारतीय लोग यवनों से परिचित हुए। सिकन्दर का आक्रमण 324 I0 pU0 हुअआ तो पाणिनि इससे बाद ही हुए होण्गे। किन्तु दूसरे गंभीर विचारक इन युक्तियों को सर्वथा खोखली मानते हैं। क्योंकि श्रमण शब्द संन्यासी के अर्थ में गौतम बुद्ध से बहुत पहले "शतपथ ब्राह्मण" में प्रयुक्त हुअआ है "अत्र पिता अपिता भवति माता अमाता लोका अलोका देवा अदेवाः श्रमणोऽश्रमणः तापसोऽतापास' इति । और संन्यास की प्रथा भी अर्वाचीन नहीं है, बुद्ध से बहुत पूर्व उपनिषदों में याज्ञवल्क्य का प्रव्रजन-प्रसङ्ग अति प्रसिद्ध है। __दूसरे भारतीय लोग सिकन्दर के आक्रमण के बहुत पहले यवनों से परिचित थे। महाभारत में यवन सैनिकों के lar3अने का प्रसङ्ग है। भगवान् श्रीकृष्ण के साथ काल यवन का युद्ध तो अतिशय प्रसिद्ध ही है। युधिष्ठिर जी मीमांसक का यह मत है कि अति प्राचीन काल में यवन-जाति भारत के समीप ही बसती थी। बाद में ये लोग यूनान में जाकर बसे । इसके अतिरिक्त सिकन्दर से दो सौ वर्ष पहले I0 pU0 522 में हखमी वंशोत्पन्न यवन 'डेरीयस' प्रथम ने भी भारत के पश्चिमोत्तर सीमाप्रान्त पर अआक्रमण किया था। यह इतिहास तो प्रसिद्ध ही है। महामहोपाध्याय शिवदत्त पाणिनि को नन्द के समानकालिक मानते हैं और नन्द को राजतरंगिणी और वाराही-संहिता के गणना के अनुसार 2153 कलि-गतान्द में हुआ मानते हैं, किन्तु ऐतिहासिक लोग नन्द का प्रामाणिक समय 2453 कलिगतान्द अर्थात् I0 pU0 सातवीं शताब्दी मानते हैं और इसीको पाणिनि का वास्तविक समय कहते हैं । कि तु भण्डारकर और गोलस्टुकर ने पाणिनि का समय 50 ईस्वी के कुछ पूर्व निश्चित किया है और श्री वासुदेवशरण अग्रवाल अनेक ऐविद्यासिक तथ्यों के आधार पर I0 pU0 पांचवीं सदी के मध्य को पाणिनि का समय म्पनते हैं। उनका कथन है कि "पाणिनि ने लगभग 440-430 I0 pU0 के बीच अपने प्रद की रचना करने के बाद पाटलीपुत्र की यात्रा की होगी, उस समय उनकी आयु लग भग 50 वर्ष की मानी जाए तो उनका जन्म 480 I0 pU0 के लगभग ठहरता है। अष्टाध्यायी' जैसे शास्त्र की रचना 40 वर्ष की आयु से .50 वर्ष की आयु तक सिद्ध होनी संभव है। उसके लिए आवश्यक बुद्धि-परिपाक, गम्भीर चिंतन, दीर्घकालीन सामग्री-संकलन एवं स्वानुभव के आधार पर साधिकार विश्लेषण -ये सब बातें श्रायु Page #9 -------------------------------------------------------------------------- ________________ के इसी भाग में प्रायः संभव होती है । उनके जीवन-काल की अवधि लगभग 70 वर्ष मानने से पाणिनि का समय 480-410 I0 pU0 अनुमानित होता है|" वार्तिककार कात्यायन पाणिनि के सूत्रों पर अनेक वार्तिक पाठ लिखे गये, पर सबमें कात्यायनों का वार्तिक पाठ ही प्रसिद्ध वार्तिक ग्रन्थ है । यह पाणिनीय व्याकरण का महत्त्वपूर्ण अंग है। इसके बिना. पाणिनीय व्याकरण अधूरा है। कात्यायन का यह वार्तिक पाठ स्वतन्त्र ग्रन्थ के रूप में उपलब्ध नहीं है। महाभाष्य में ही विशेषतः इन वात्तिकों की उपलब्धि होती है। कात्यायन का दूसरा नाम 'वररुचि' है, कात्यायन उनका गोत्रज नाम है । कतनामक गोत्र-प्रवर्तक मूलपुरुष के वंश में कात्यायन वररुचि का जन्म हुआअ। यह बात कात्यायन नाम से सिद्ध हो जाती है ओर महाभाष्य के प्रथम आह्निक में "यथा लौकिकवैदिकेषु" इस वार्तिक पर "प्रियतद्धिताः दाक्षिणात्या यथा लोके वेदे चेति प्रयोक्तव्ये यथा लौकिक वैदिककेष्विति प्रयुञ्जते" इस पतञ्जलि-वचन से यह स्पष्ट है । श्राचार्य कात्यायन दाक्षिणात्य थे। ऐतिहासिकों का मत है कि कात्यायन का समय 350 I0 pU0 है। महाभाष्यकार पतञ्जलि पाणिनीय व्याकरण पर महाभाष्य एक अति विस्तृत व्याख्या है। व्याकरण जैसे दुरूह और शुष्क विषय को भी भगवान् पतञ्जलि ने ऐसी सरल-सरस-प्राञ्जल भाषा में वर्णन किया है कि कोई भी सहृदय व्यक्ति इसकी मुक्तकण्ठ से प्रशंसा किए बिना नहीं रह स्क्ता। यह ग्रन्थ व्याकरण का सार-सर्वस्व है। महाभाष्यकार पतञ्जलि ने अपने परिचय के सम्बन्ध में कुछ नहीं लिखा किन्तु महाभाष्य में पतजलि के दो नाम पाए जाते हैं-गोनीय और गोणिकापुत्र । इससे यह स्पष्ट है कि वे गोनर्द' प्रदेश के रहने वाले थे और उनकी माता का नाम 'गोणिका' था। कुछ लोग गोनद प्रदेश काश्मीर में मानते हैं और कुछ लोग पूर्व में गोंडा प्रदेश को गोनर्द कहते हैं। पतञ्जलि को कई जगह शेषावतार, फणाभृत् आदि नामों से भी स्मरण किया गया है। प्रतीत होता है कि उनके ये नाम सहस्रमुखी प्रतिभा और सहस्रविध प्रवचनशैली के कारण par3e हैं। महाभाष्य में एक उदाहरण है "इह पुप्यमित्र याजयामः" इससे पतञ्जलि का राजा पुष्यमित्र के यज्ञ में ऋत्विक् होना सिद्ध होता है। पतञ्जलि के समय के सम्बन्ध में महाभाष्य में कुछ ऐसे संकेत मिल जाते हैं, जिनसे हम कुछ निश्चय कर सकते हैं:-"इह पुष्यमित्रं याजयामः" इस उदाहरण के साथ ही दूसरा Page #10 -------------------------------------------------------------------------- ________________ उदाहरण "पुष्यमित्रो यजते" भी यह सिद्ध करता है कि पतञ्जलि राजा पुष्यमित्र के समानकालिक थे । पुष्यमित्र के सम्बन्ध में ऐतिहासिकों का निश्चित मत है कि यह समय I0 pU0 दूसरी शताब्दी ( I0 pU0 150 ) है तो फिर महाभाष्यकार पतञ्जलि का समय I0 pU0 150 ही कहा जा सकता है। किन्तु महामहोपा याय paM0 गिरिधर शर्माजी चतुर्वेदी पाणिनि, कात्यायन, पतञ्जलि-इन तीनों के समय के सम्बन्ध में अपना मत प्रकट करते हुए लिखते हैं कि-"पाणिनि सस्कृत को भाषा नाम से पुकारते हैं। इससे सिद्ध होता है कि-पाणिनि के काल में संस्कृत बोलचाल की भाषा थी कात्यायन के समय में अपभ्रंश-बहुल भाषा की प्रवृत्ति हो गई थी और महाभाष्यकार पतञ्जलि के समय में तो अपभ्रंश भाषाओं की बहुत अधिक प्रवृत्ति हो गई थी। महाभाष्यकार स्वयं लिखते हैं कि - "सन्त्येकैकस्य पदस्य bhvo'pbhrNshaa"| दूसरे पाणिनि के समय में उनकी जन्मभूमि गान्धार तथा तत्सन्निहित पंचनद प्रदेश विद्या का केन्द्र था। पर कात्यायन और पतञ्जलि के समय में प्राच्य प्रदेश विद्याकेन्द्र हो गया था। यह परिवर्तन अल्पसमयसाध्य नहीं है । पूर्वोक्त भाषा-सम्बन्धी महान् परिवर्तन भी खासे समय की अपेक्षा करतो है। तीसरे पाणिनि के सूत्रों पर कात्यायन से पहिले भी वार्तिक लिखे गये थे एवं कात्यायन के वार्तिकों पर भी पतञ्जलि से पहिले कई भाष्यग्रंथ लिखे गये थे, ऐसा माना जाता है । ___ ऐसी स्थिति में आजकल के ऐतिहासिकों का यह मत विशेष रूप से विचारणीय हो जाता है कि पतञ्जलि I0 pU0 150 में, कात्यायन I0 पू. 350 में और पाणिनि I0 pU0 450 में या 550 में हुए हैं। क्योंकि इतने bar3e भाषा सम्बन्धी परिवर्तन और अनेक व्याख्या वार्तिक भाष्यादि का भिन्न-भिन्न प्रदेशों में निर्माण इतने कम समय के अन्तर में सम्भव नहीं प्रतीत होता, अतः मेरे ( ma0 ma0 gi0 dha0 शर्मा के ) विचार में पतञ्जलि यदि I0 pU0 दूसरी शताब्दी में माने जाते हैं तो कात्यायन को I0 pU0 सातवीं शताब्दी में और पाणिनि को I0 pU0 बारहवीं शताब्दी में मानना युक्तिसङ्गत है|" पूर्वतन अध्ययन-क्रम पाणिनि व्याकरण के मूलग्रन्थ अष्टाध्यायी पर अनेकों वृत्तिग्रन्थ लिखे ग्ये। बर्तमान में उपलब्ध सर्वोत्तम वृत्तिग्रन्थ है-जयादित्य और वामन की काशिकावृत्ति । यह वृति ईसा की सातवीं शताब्दी में लिखी गई थी। कात्यायन का वार्तिक ग्रन्थ पृथक उपलब्ध नहीं है, पतञ्जलि के महाभाष्य में ही समाविष्ट है। महाभाष्य पर अनेकों टीका-प्रटीकाए~ लिखी गई हैं। इनमें कैयट का प्रदीप और प्रदीप पर नागेश Page #11 -------------------------------------------------------------------------- ________________ का उद्योत अत्यन्त प्रसिद्ध है। इस प्रकार सब मिलाकर पाणिनि-व्याकरण ने एक विशाल रूप धारण कर लिया और इसका अध्ययन-अध्यापन-क्रम इस प्रकार चला कि पहले बच्चों को सम्पूर्ण अष्टाध्यायी कण्ठस्थ करा दी जाती थी और बाद में वृत्ति ग्रन्थ के सहारे प्रयोग-साधन सिखाया जाता था। अनन्तर महाभाष्य par3ह लेने पर व्याकरण का. पूर्ण पाण्डित्य प्राप्त कर लिया जाता था। बचपन में पूर्णतः अष्टाध्यायी कण्ठस्थ कर लेनेवालों के लिए यह अध्ययन-क्रम अत्यन्त उपयोगी और स्वल्पकाल फलदायक रहा : प्रक्रिया-क्रम किन्तु प्रौर्3ह विद्यार्थी को इस अष्टाध्यायी-प्रणाली में कष्ट और गौरव अनुभव होने ल्गा। क्योंकि इसमें समस्त अष्टाध्यायी कराठाग्र कर लेने के बाद ही असली अध्ययन प्रारम्भ होता था और किसी प्रकरण का पृथक् अध्ययन भी दुष्कर था, कारण यह कि अष्टाध्यायी के प्रकरण प्रक्रिया-क्रम से नहीं हैं। समास द्वितीय अध्याय में हैं तो समासान्त प्रकरण पंचमाध्याय में है। इस प्रकार समस्त प्रकरण बिखरे par3e हैं जिससे साधन-प्रक्रिया में गौरव और कष्ट अनुभव होना स्वाभाविक था। इसीलिए प्रक्रियाक्रम से पठन-पाठन का विचार प्रारम्भ हुआ और पाणिनि-व्याकरण में प्रक्रिया प्रणाली का सुव्यवस्थित प्रथम ग्रन्थ प्रक्रिया-कौमुदी लिखा ग्या। इसके लेखक हैंप्राचार्य श्रीरामचन्द्र । इनका समय ईसा को 5 वीं शताब्दी मानी जाती है। किन्तु प्रक्रिया-कौमुदी में पाणिनि के समस्त सूत्रों का सन्निवेश नहीं हुआ। इसलिए यह ग्रन्थ पाणिनीय व्याकरण का पूर्ण प्रातिनिध्य न कर सका । सिद्धान्त कौमुदी और श्रीभट्टोजि दीक्षित इस कमी को पूरा करने के लिए श्रीभट्टोजि दीक्षित ने वैयाकरण-सिद्धान्तकौमुदी की रचना की । यह ग्रन्थ पाणिनीय व्याकरण का प्रक्रियानुसारी सर्वोत्तम प्रयास है। पाणिनि का एक भी सूत्र इसमें छूटने नहीं पाया । अध्ययन की सुविधा के लिए वैदिक और स्वर-प्रकरण पृथक् संग्रह कर दिये ग्ये। यह ग्रन्थ इतना उपयोगी सिद्ध हुआ कि समस्त भारत में पाणिनीय व्याकरण का अध्ययन इसी के द्वारा होने ल्गा। सिद्धान्तकौमुदी पर भी अनेक टीकाए~ लिखी गई, जिनमें दीक्षितजी की अपनी प्रौढ मनोरमा, ज्ञानेन्द्र सरस्वती की तत्त्वबोधिनी, नागेश भट्ट का शन्देन्दुशेखर, वासुदेव वाजपेयी की बालमनोरमा अत्यन्त प्रसिद्ध हैं। श्रीभट्टोनि दीक्षित महाराष्ट्र ब्राह्मण थे। इनके पिता का नाम लक्ष्मीधर भट्ट था, और गुरु थे पं. शेषकृष्ण । inake Page #12 -------------------------------------------------------------------------- ________________ putra भी भानुदीक्षित और पौत्र श्री हरिदीक्षित थे। DA0 श्री वेलबेलकर भोलि दीक्षित का समय ईसवी सन् 1600 से 1650 के मध्य में मानते हैं । लघुकौमुदी और मध्यकौमुदी भट्टोजि दीक्षित के शिष्य श्री वरदराज ने पाणिनीय व्याकरण के प्रथम प्रवेशार्थी सुकुमारमति बालकों के सुखबोध के लिए सिद्धान्त कौमुदी का अत्यन्त सरल एवं लघुकाय संस्करण लघुकौमुदी के रूप में सम्पन्न किया। वस्तुतः यह छोटी-सी पुस्तक पाणिनीय व्याकरण रूपी महाप्रासाद में प्रवेश पाने के लिये प्रथम सोपान रूप है। पुस्तक के प्रारम्भ में श्री घरदराज स्वयं लिखते हैं--'पाणिनीय-प्रवेशाय लघुसिद्धान्तकौमुदीम' पुनः अन्त में इसे और भी स्पष्ट करते हैं कि 'शास्त्रान्तरे प्रविष्टानां बालानां चोपकारिका, कृता वरदराजेन लघुसिद्धान्तकौमुदी' / और बाद में लघुकौमुदी द्वारा साधारण ज्ञान को प्राप्त हुए विद्यार्थियों की शानवृद्धि के लिए श्री वरदराज ने द्वितीय सोपान के रूप में मध्यकौमुदी का सम्पादन किया.| कहते हैं अपने शिष्य की इस अनुपम कृति को देखकर गुरुवर भट्टोजि दीक्षित को सन्देह हो गया था कि मध्यकौमुदी को par3अने के बाद मेरी सिद्धान्तकौमुदी को कौन par3एगा 'वास्तव में मध्यकौमुदी, सिद्धान्तकौमुदी का सार-सर्वस्व है। लघुकौमुदी का प्रकरण-क्रम मध्यकौमुदी के समान लघुकौमुदी का प्रकरण-विन्यास भी सिद्धान्तकौमुदी की अपेक्षा भिन्न है। संधि, षडलिङ्ग और अव्यय-प्रकरण के बाद स्त्रीप्रत्यय और कारक आदि प्रकरणों को पहले न रखकर तिङन्त प्रकरण को रखा गया है। बाद में कृदन्त, कारक, समास, तद्धित और सबके अन्त में स्त्रीप्रत्यय रखे गये हैं । यह प्रकरणक्रम युक्तियुक्त भी है। सर्वप्रथम वाक्य में अर्थज्ञान के लिए पदच्छेद अपेक्षित होता है, इसलिए सन्धिप्रकरण पहिले रखना ठीक है । अनन्तर सुबन्त पद ज्ञान के लिए षडलिंग तथा अव्ययप्रकरण और तिङन्त पदशान के लिए तिङन्तप्रकरण पाना अत्यावश्यक है। क्योंकि स्त्रीप्रत्यय, कृत्तद्धित समाससापेक्ष हैं अतः स्त्रीप्रत्ययों को सबके अन्त में रखना युक्तिसंगत है, और कारकों का समास से पूर्व रहना भी ठीक जंचता है, क्योंकि विभक्त्यर्थज्ञान पर ही समासप्रक्रिया निर्भर है। तीनों का कलेवर सिद्धान्तकौमुदी में अष्टाध्यायी के समस्त 3655 सूत्रों की विशद ब्याख्या ऊहापोह एवं शास्त्रार्थ-पद्धति से की गयी है। Page #13 -------------------------------------------------------------------------- ________________ ( 10 ) 2315 सूत्रों की उदाहरण- प्रत्युदाहरण सहित सुन्दर मध्यकौमुदी में पाणिनि के एवं सरल व्याख्या की गयी है । 1 कौमुदी संक्षेप को दृष्टि से अत्यन्त संक्षिप्त व्याकरण - पुस्तक है । इसमें पाणिनि के 1272 सूत्रों की उदाहरण सहित व्याख्या की गयी है । आचार्य वरदराज और उनका समय श्राचार्य वरदराज का परिचय बहुत संक्षिप्त रूप में मिलता है । ये दाक्षिणात्य ब्राह्मण थे । इनके पिता का नाम दुर्गातनय था और भट्टोजि दीक्षित इनके गुरु थे । मध्यकौमुदी के प्रारम्भ श्लोक में श्री वरदराज ने गुरुवर भट्टोजि दीक्षित को प्रणाम किया है। "नत्वा वरदराजः श्रीगुरून् भट्टोजिदीक्षितान् । करोति पाणिनीयानां मध्यसिद्धान्तकौमुदीम् ॥ वरदराज भट्टोजि दीक्षित के शिष्य होने से तत्समान कालिक थे । अतः समय के विषय में पृथक् विचार करने की कोई आवश्यकता नहीं रह जाती । यह तो मानना ही par3एगा कि सिद्धान्तकौमुदी निर्माण के 25 या 30 वर्ष बाद ही वरदराज ने लघुकौमुदी और मध्यकौमुदी का निर्माण किया होगा । सिद्धान्तकौमदी क्रम से par3हने के बाद ही par3हाते समय प्रक्रियाक्रम से प्रवृत हुए इस पाणिनीय व्याकरण का प्रारम्भिक छात्रों के लिए लघुकाय और मध्यकाय संस्करण लघु और मध्य के रूप में लिखा गया होगा । ऐसी स्थिति में भट्टोजि दीक्षित का समय यदि 1600 से 1650 ईसवी के मध्य माना जाता है तो वरदराज द्वारा लघु और मध्य का निर्माणकाल भी इसी के निकट 10 | 15 साल के अन्तर में माना जा सकता है 1* लघुकौमुदी की टीकाए~ मध्यकौमुदी के समान लघुकौमुदी की भी अनेक प्राचीन एवं नवीन टीकाए~ तथा टिप्पण मिलते हैं जो विस्तृत अथवा संक्षिप्त रूप में लिखे गये हैं । कुछ संस्कृत में तथा कुछ हिन्दी में भी हैं । किन्तु हमारी यह " उपेन्द्र - विवृति" नाम की व्याख्या न तो बहुत विस्तृत है न ही प्रति संक्षित है। छात्रों के हित का पूरा ध्यान रखा गया है । सूत्रों का हिन्दी अनुवाद भी साथ दे दिया गया है । उपेन्द्र विवृति सहित लघुकौमुदी का यह सप्तम संस्करण भेंट किया जा रहा है । पहले संस्करणों की अपेक्षा यह यन्त परिमार्जित, संशोधित एवं परिवर्धित है। छात्रों की सुविधा के लिए विशष्ट रूपों की टि. * भगवान् पाणिनि, कात्यायनमुनि शेषावतार महामुनि पतञ्जलि, ma0 ma0 भट्टोजिदीक्षित एवं पण्डितप्रवर वरदराज के सम्बन्ध में विशेष परिचय के लिए देखिए मेरी मध्यकौमुदी की भूमिका । Page #14 -------------------------------------------------------------------------- ________________ ( 11 ) सिद्धि और अधिक bar3हा दी गयी है । परीक्षा में पूछे जाने वाले लगभग सभी रूप इस विशिष्ट रूपसिद्धि के अन्तर्गत आगये हैं । हिन्दी में लिखी गयी ऐतिहासिक भूमिका भी इस संस्करण की एक विशेषता है। अन्य विशेषताए~ तो पूर्वं विदित हैं ही । जैसे ह्रस्व दीर्घप्लुत भेदों का चक्र, श्राभ्यन्तर-बाह्य प्रयत्न चित्र, सन्धि प्रकरण में मूल प्रयोगों के संधिविच्छेद के साथ तत्समान अ य प्रयोगों का संधिविच्छेद पुरःसर प्रदर्शन, विशेष प्रयोगों का साधन प्रकार, खास-खास शब्दों का उच्चारण, सूत्र सम्बन्धी सुभाषतों का उल्लेख, अव्ययों का अर्थ धातुओं के सकर्मकत्व अकर्मकत्व का निर्णय, कर्त्ता कर्म श्रादि के उक्तवानुक्तत्व का विवेक, प्रथम - मध्यम उत्तम पुरुष का विवेक चित्र, परस्मैपद-आत्मनेपद व्यवस्था का चित्र, समस्त धातुत्रों के अनुबन्धों के इत्करण का फल, खास खास धातुओं के उच्चारण, धातुरूपों की सिद्धि, समस्त द्वितीय सूत्रों के अर्थ एवं तत्र तत्र विशेष विषयों का विस्पष्ट विश्लेषण । इसके अतिरिक्त बालकों के लिए परम उपयोगी परिशिष्ट दिया गया है जिसमें लिङ्गज्ञान के लिए लघुलिङ्गानुशासन, व्याकरण, सूत्र, वार्त्तिक आदि के लक्षण मेदोदाहरण, व्याकरण का अनुबन्धचतुष्टय, सन्धिपञ्चत्व प्रतिपादन, लेखोपयोगी नियम और चिह्न, अनुवाद में प्रायः श्रानेवाली अशुद्धियों का प्रदर्शन और संशोधन, अनुवाद में प्रयुक्त करने के लिए सोपसर्ग धातुत्रों के अर्थविशेष का प्रदर्शन, अर्थ सहित धातुपाठ और अर्थ के सहित लघुकोमुदीस्थ समस्त प्रयोग संग्रह सन्निविष्ट है । अन्त में परीक्षा शिक्षासूत्र, प्रश्नोत्तर निदर्शन और 18 साल के प्रश्नपत्र भी लगा दिये हैं जिससे परीक्षार्थी विद्यार्थी को परीक्षा में अपेक्षित समस्त सामग्री पुस्तक में उपलब्ध हो सकेगी एवं व्याकरण विषयक ज्ञान के लिए इतस्ततः भटकना नहीं par3एगा । इन अन्तरङ्ग विशेषताओं के अतिरिक्त सूत्र और वृत्ति का पृथक् विन्यास, सुन्दर आकार-प्रकार स्पष्ट अक्षरों में मुद्रण और अपेक्षाकृत अल्प मूल्य में वितरण का भी पूरा ध्यान रखा गया है, इस पुस्तक की विशिष्ट उपयोगिता तो इसी से स्पष्ट है कि कुछ ही वर्षों में इसके छह संस्करण निकल चुके हैं और यह सातवा~ संस्करण श्रयन्त उज्ज्वल रूप में पाठकों की सेवा में समर्पित किया जा रहा है । श्रीसरस्वती संस्कृत महाविद्यालय खन्ना ( लुधयाना ) पंजाब, 17 श्रावण, वैक्रमाब्द 2015, (1/8/1658) भवदीय विश्वनाथ Page #15 -------------------------------------------------------------------------- ________________ उपेन्द्र-कुल-परिचयः (अथ लघुसिद्धान्तकौमुद्या विवृतिरियं यन्नाम्ना "उपेन्द्रविवृति" रिति विहिता विश्रुता च, तस्यास्य श्रीमदुपेन्द्रनाथशास्त्रिणः परमविमले कुले समभूवन अनेके लोकविश्रुताः सुयोग्या संस्कृतविद्वांसः, येषामादिमः श्री paM0 केशवराममहाराजः समभूत् । तदादि श्रीमदुपेन्द्रशास्त्रिपर्यन्तं संक्षिआतमितिवृत्तं मध्यकौमुद्यादौ "केशव-paricaya"nAmnA प्रदत्तम्, अत्रापि तद् उपेन्द्रकुलपरिचयनाम्ना प्रदीयते । ) अस्ति पंचाम्बु-प्रान्तोत्तर-दिग्विभागस्थे 'होश्यारपुर'-मण्डले द्वाबाप्रान्तशिरोदेशे 'जेनों'- नामातिविश्रुता न्ग्री। तत्र च विद्यते परम-प्रसिद्ध सारस्वतजातीयं प्रभाकरोपाह्नमेकं पण्डितकुलम् । यत्कुलीनाश्चाद्यावधि विविधगुणमण्डिताः सुयोग्याः पण्डिताः समभूवन् विद्यन्ते च । एतत्कुलपूर्वपुरुषेषु महामनाः परम-भागवतः श्रीपण्डित-केशवरामशर्मा प्रभाकर आदिमो विद्वान् बभूव । योहि यवनानां नानाकराऽऽक्रमण-कारणाद् विगताचार-प्रचारं परिलुप्त-विद्यासंचारं पाणिनि-जन्मभुवमपि कालप्रभावेण पाणिनीय व्याकरण-विज्ञान-रहितं सर्वथा विस्मृतपरमेशं पंचाम्बुदेशं पुन: प्रसूत-सदाचारं संल्लब्धविद्या-प्रचारं पाणिनीय-व्याकरण-विज्ञान-सहितं सदा संस्मर्यमारापरमेशञ्च चकार । समुल्लिख्यते नस्य तत्कुलस्य चाऽयमल्पीयान् परिचयः । विद्यावारिधिर्महामनाः परमभागवतः पण्डितप्रवरः श्रीकेशवरामशर्मा प्रभाकरः अष्टादश-शततमे ( 1800) वैक्रमवत्सरे 'जेजों'-नगरनिकटवातेनि मदूदग्रामे बालाकिरामशर्मणः पुण्यभवन जन्मना मण्डयामास श्रीकेशवः । सोऽयं बाल एव आकृत्या प्रकृत्या च परमश्चारुः, वर्णेन गौरः, पीनांसो दीर्घबाहुः, कमलदलविशाल-लोचनो दर्शकजन-मनोमोहनः, सर्वजनहिताभिलाषी मितभाषी चासीत् । इटंकुलीनायाश्च भगवद्भक्ताया 'माई जीत्तो' देव्याः प्रसादादुबुद्धभगवदनुरागस्तस्या एव सकाशात् प्राप्ताशीराशिः, "मदवाणी' ग्रामवास्तव्यस्य वैष्णवमहात्मनः paM0 श्रीमथुरादासशर्मणोऽधिगत-प्राथमिकाक्षरशिक्षा-दीक्षः प्रवर्धमान-विद्याधिगमा Page #16 -------------------------------------------------------------------------- ________________ भिनिवेशो लब्धगुरुवरादेशः परित्यज्य सहजस्नेहं निजगेहं, विदलय्य बन्धुजन महामोह-बन्धनम् विगणय्य चाशेषान्मार्गक्लेशान् पदातिरेव विद्याप्रधान-केन्द्रभूतां श्रीवाराणसी प्रतस्थे । तां च षड्विंशतिवर्षाण्यध्युष्य शब्देन्दुशेखरादिषु भैरव्यादिटीकाकत्तु : श्री भैरवमिश्रस्य तावपादानां श्रद्वेयचरणानां श्रीमत्पण्डितभवदेवमिश्राणां सकाशात् समस्तशात्रजातमधिजग्मिवान्, विशेषतश्च पाणिनीयं व्याकरणम् । श्रूयते च किल मिश्रमहाभागानां स्वपुत्रेऽपि श्रीभैरवमिश्रे नासीत्तथा स्नेहो यथाऽऽसीत्तत्सहाध्यायिनि श्रीकेशव । श्रीगुरुचरणकृपया सम्प्राप्तसकलविद्यः श्रीकेशवरामः प्राक्तनसस्कारपरम्परावशाद् भगवद्भक्तिप्रवणचेताः परमेशदयात प्रारम्भादेव लब्धभगवद्भक्तसंगः शिथिलितलौकिकव्यासंगो भगवति श्रीरामे परमभक्तिमान् समजायत । ( एतस्य हि महामहिमशालिन आदर्शभगवरक्तस्य विदुषो वाराणसेयं विद्यार्थिजीवनं गृहीयं गार्हस्थ्य-जीवनञ्चाप्यलौकिकघटनाभिर्घटेतं विद्यते । विस्तरभयान्नात्र ता लेखितुम्-उपक्रम्यन्ते ) / ___अथाऽनिच्छन्नपि षड्विंशतिवर्षानन्तरं श्रीगुर्वाशानुरोधेन वाराणसीतो निजग्राम समाजगाम । लघुतरे' पे तस्मिन् ग्रामे जिज्ञासया समागतान् विद्यार्थिनोऽध्यापयितुं प्रारभत । शनैःशनैः प्रवर्धमाना सा विद्यार्थिसंख्या नवतिमस्पृशत् । सर्वोऽपि विद्यार्थिनां निवास-भोननादि-प्रबन्धस्तदाराध्यदेवस्य श्रीभगवतो रामस्य कृपयैव समसिद्धयत् । अस्मिन् समये पंचाम्बुदेशे क्वचिदेवासीत्कश्चित्पण्डितः, सोऽपि सामान्यकर्मकाण्डग्रन्थान् शीघ्रबोधादोनेवाऽध्यापयति स्म, व्याकरणे च केवलं सारस्वतस्य चन्द्रिकायाश्चैव स्वाचित्कं पठनपाठनमभूत् । पाणिनीय-व्याकरणस्य तु क्वचित्कदापि नामैवाऽश्रूयत । श्रीपण्डितकेशवरामशर्मण वाऽत्र पुनरभिनवप्रक्रियाक्रमेण सञ्जात-प्रचुरप्रचार-योग्यताकं पाणिनीयं व्याकरणं प्रचारितं ब्राह्मणोचित आचारश्च संचारितः । श्रीपण्डितकेशवरामशर्मणोऽस्यां गृहीयपाठशालायां प्राप्तशिक्षा विद्यार्थिनो विश्वविख्याता राजाधिराज-वन्दितचरणा महापुरुषा विपश्चिदपश्चिमाः समपद्यन्त । एष चातीव प्रसिद्ध आमाणकस्तात्कालिक आसीत् "वदत्र पठिता विद्यावश्यं सफला भवति" इति, अत एव केचित्तु विद्या-साफल्य-लाभायैव किंचित् कालमत्रावश्यमधीयते स्म । प्राप्तकैवल्यानां महामहिम्नां पूज्पपादानां काशीस्थानां श्री 108 विशुद्धानन्दसरस्वतीनां श्रद्धेयगुरवः श्री 1008 गौर्3अस्वामिमहाभागाः ( येषां पूर्वाश्रमनाम 'भगवान्दास' इति जन्मभूमिश्च पटियालाराज्यान्तर्गतं सनौर-नगरम् ) यौवनारम्भे श्रीकेशवरामशर्मणां सकाशात् मदूदग्रामेऽध्ययनं कृतवन्तः ( एतच्च काश्यां लहरी-प्रेसमुद्रिवाद विशुद्धचरितावलीयन्यात् सर्वमवगच्छामः ) एतेनैव सम्बन्धेनेकदा पंचाशता पण्डितैः Page #17 -------------------------------------------------------------------------- ________________ ( 14 ) सह kA~gar3आप्रान्तवर्तिनी सुकेत-(मण्डी) राजधानी समागताः स्वामिपादाः श्रीविशुदानन्द-सरस्वतीमहाभागास्ततः पर्यावर्त माना जेजों-मदूदमार्गेण समाजग्मुः । जेबोंनगरे च श्री paM0 केशवरामशर्मणां प्रपौत्रं श्रीधूर्जटिशर्माणं, रामनारायणशर्माणं च संन्यासधौचित्या शुभाशीर्वादादिभिः सम्भावयाम्बभूवुः । - तस्मिन् समये वाराणस्यां विख्याताः परमोदारचरिता जम्बूप्रदेशीया विद्वांसः श्री paM0 काकारामशर्मा:, मूलत्राणदेशीया वैयाकरणधुरन्धराः श्री paM0 विभवरामशर्माणश्चापि प्रथमतः श्री paM0 केशवरामशर्मणामन्तेवासित्वमभजन् । एवं पञ्चाम्बुदेशेऽपि paM0 केशवरामशर्मणां शिष्या योग्या विद्वांसः समभूवन् । यथा-पटियाला-राज्यान्तर्गतचमारू-ग्रामवास्तव्याः paM0 हरयशरायशर्माणः पटियालाराज्यपण्डिताः, तथा तद्देशीया एव श्रीमन्तो वरागारामशर्माणः प्त्तियालाराज्प्न्न्द्दिताः। जम्बूराजधानीराजपण्डिताः श्री paM0 goklcndrshrmaannH| होश्यारपुर-नगरनिवासिनः श्री पण्डितब्रजलालशर्माणः ( श्री paM0 कन्हैयालालशर्मणां तातपादाः ), paM0 गोविन्दराम-सीतारामप्रभृतयश्च । तथा वृत्तिप्रभाकर-विचारसागरादि-भाषावदान्तग्रन्थलेखकाः श्रीनिश्चलदासमहात्मानोऽपि श्री paM0 केशवरामशर्मामेव सकाशात्प्रथमं पठितवन्तः ( इदमाप विशुद्धचरितावलीतोऽवगम्यते ) / किम्बहुना श्री paM0 केशवरामशर्मणां शिष्यप्रशिष्यादिसम्प्रदायो यदि गण्येत सम्पूर्णमपि भारतं तद्व्याप्तमेवोपलभ्येत । उक्तं च स्वरचित-वृत्तरत्नाकरटीकायां श्रीपण्डितरामप्रपन्नशास्त्रिमिः-- श्रीजेजों मधुदापुरीयविबुधः श्रीकेशवोऽभदिदम् यच्छिष्यादिपरम्परावृतमहीच सुविद्यागृहम् ॥ किञ्च तात्कालिका राजानो महाराजाश्चापि श्री paM0 केशवरामशर्मणां समुचितं सम्मानमकार्षुः । पंचाम्बु केसरी श्रीमहाराजो रणजीतसिंहो भूयसी भूमि निष्करीकृत्यानिच्छतेऽपि पण्डितवरायास्मै सबहुमानमयच्छत् ययाऽद्यापि तदवंश्यानां स्थायिसम्पत्तिरूपेणावस्थीयते । सिक्खराज्यनेता सरदारदेवसिहमिश्ररूपलाल-प्रभृतयोऽस्यपण्डितप्रवरस्याऽऽदर्शमहात्मनः सत्संगलाभं काले काले प्राप्नुवन् । __ अथ नवतिवर्ष-परिमित-वयसि नवस्युत्तराष्टादश-शततमे ( 1860) वैक्रमवत्सरे मानव-लोकलीला समाप्य साकेतलोकमध्यशि श्रयन् श्री paM0 केशवरामशर्माणः । / ___paM0 केशवरामशर्मणां पुत्रः श्री paM0 रघुनाथशर्मा योग्यो विद्वान् नवयौवन एव लोकमिमं विहाय परलोकातिथिर्बभूव । पौत्रश्च paM0 श्रीमकुन्दलालशर्मा धुरन्धरो विद्वान् विश्वविश्रुतो महात्मा परमभागवतो निजजीवनं श्रीभगवद्भक्तावेव यापितवान् । अन्त्ये चायुषि सर्वथा मौनमापन्नो विद्वत्संन्यासेन शेषं समयं व्यतिगमयन् भगवन्तमेव भेजे । Page #18 -------------------------------------------------------------------------- ________________ ( 15 ) अस्यापि विद्वद्वरस्य जं वनं विविधालौकिकघटनापरिपूर्ण श्रूयते । (श्रीमत्पण्डितमुकुन्दलालतः समारभ्य पण्डितकुलमिदं मदूग्रामं परित्यज्य जैनोंनगरं निवासभुवं च्कार्)| श्रीपण्डितमुकुन्दलालपुत्राश्च श्रीरामचन्द्र-धूर्जटिरामनारायणशर्माणोऽपि योग्या विद्वांसः स्वर्वजवत् सुरसरस्वती-सेवातत्पराश्चाभूवन, परम्परागतां तां गृहीयपाठशालां च समचालयन् । अनन्तरं चापि पण्डितकुलेऽस्मिन् योग्या विद्वांस एव समजायन्त, यथा paM0 परमानन्दशर्मा धर्मशास्त्री कर्मकाण्डप्रकाण्डम् श्री paM0 रामचन्द्र शर्मतनूजन्मायं परमानन्दशर्मा कराणस्यां पठितविद्यः सुयोग्यो विद्वान् धर्मशास्त्रपागतः कर्मकाण्डनिष्णातश्चाभूत् । सर्वमप्यायुगुहीयपाठशालायां तस्यां विद्यार्थिपाठन एवायापयत् । परम्परागता पाठशालेयमद्यापि कुलेऽस्मिन् एतद्देशीयान् विद्यार्थिनो निश्शुल्कविद्यादानेन सम्भावयन्ती विराज्ते। प. श्रीरामप्रपन्नशास्त्री काव्य-व्याकरण-दर्शनतीर्थः श्री paM0 धूर्जटिशम्मणो ज्येष्ठतनयोऽयं विद्वान् जम्बुराजकीय-श्रीरघुनाथसंस्कृतमहाविद्यालये महाध्यापकः पञ्चाम्बुप्रान्तीयविद्वत्सु प्रधानगण्यतां प्रायात् । अयं च निरुक्ते प्रपन्नालोकाख्यं भाष्यं, वासुदेवविजये केशवों नामातिसरलां टीकां, वृत्तरत्नाकरे रत्नसंग्रहाख्यां व्याख्यां विदग्धमुखमाडने च कुञ्चिकाभिधां विवृति विरचय्य प्राकाशयत् येन च संस्कृतसाहित्यस्य भूयानुपकारः समपद्यत । पिङ्गलसूत्रभाष्यं वैयाकरणभूषणविवृतिश्चैतत्सङ्कलिता': द्रितैव विद्यते साम्प्रतमपि । हा हन्त ! 1664 वैक्रमपौषे शुक्लतृतीयायामयं मुयोग्यो विद्वान् वियोगकातरान् बन्धून् विहाय वैकुण्ठलोकमारुक्षत् । अद्यत्वे चैतादृशानामाचारसम्पन्नानां योग्यविदुषां प्रायोऽभाव एव । विद्वत्समाजे सञ्जातां त्रुटिमिमां सद्य एव पूरपतु भक्तवत्सलो भगवान् shriikRssnncndrH| वेदान्त सार्वभौमस्तार्किकचक्रचूडामणिरादर्शमहात्मा भगवद्भक्तः श्री paM0 श्रीनीलकण्ठशास्त्री 1638 वैक्रमवारे शिवरायां लब्धजन्मायं श्री paM0 रामनारायणशर्मणो ज्येष्ठपुत्रो वाराणसी चतुर्दशवर्षाण्यध्युष्य स्वमातामहात् श्रीपण्डित-मोहकमचन्द्रशर्मणः सकाशाद व्याकरण का यानि च, प्रथितमहिम्नां नैयायिकप्रवराणां श्रीमत्पण्डितसतारामराः स्त्रियां सकाशात् सम्पूर्णन्यायशास्त्रं, तथा महामहोपाध्यायानां श्रीमत्पहिडानकच्छेदराम-( उमापति ) शर्मणां पटशास्त्रियां सकाशात् वेदान्तान् योगं सायं चाधीतवान् । त्वभावत एवायं लौकिकप्रवृत्तिहितो भगवदः भक्त्येकनिष्ठो जयपुरर ज्यान्तर्गत-"रामगर्3ह" ( सीकर ) स्थाने स्वजीवनं श्रीभगवद्भजन एवायापयत् । (प्रत्यान् कांश्चिद् योग्यान् विदुषो न्यायशास्त्रमपि स्वातन्त्र्येणा Page #19 -------------------------------------------------------------------------- ________________ पाठयत् । तत्र चास्य सर्वविधमपि लौकिकं योगक्षेमं भगवत्प्रेरितः श्रीमान् श्रेष्टिप्रवरः श्रीकेशवदेवः समपादयत् । महात्मनोऽस्य विदुषः सङ्गेन चासो श्रेष्ठी वानप्रस्थरूपेण भगवन्तमेवाराधयितुं श्रीहरिद्वारतीयं समाश्रितवान् । आदर्शमहात्मायं पण्डितप्रवरः 1661 वैक्रमवत्सरे चैत्रशुक्लपञ्चम्यां मर्त्यलोकं विहाय गोलोकं धाम प्राविशत् । श्री paM0 उपेन्द्रनाथशास्त्री वैयाकरणभूषणो दर्शनालङ्कारः श्रीनीलकण्ठशास्त्रिणां कनिष्ठसहोदरोऽयमुपेन्द्रशास्त्री स्वल्प एव वयसि सुयोग्यो विद्वानभूत् । परमभिनवयौवन एव वृद्धी मातापितरौ विरहाकुलौ विहाय स्वर्लोकमशिश्रयत् । विदुषोऽस्यैव स्मारकरूपा लघुकौमुद्याः शोभना विवृतिरियमुपेन्द्रषिवृतिर्नामेतस्कनिष्ठसहोदरेण विश्वनाथशास्त्रिणा सम्पादिता विद्यार्थिजनोपकारायविराजतेतराम । ___ एवं श्री paM0 अमरनाथ-परशुराम-विश्वमित्र शर्माणोऽपि कुलस्यैतस्य सुयोग्या भूषणभूता विद्वांसोऽभूवन, परमकाल एव कालकवलितकलेवराः परलोकमध्यवात्सुरिति बन्धूनां चेखिद्यते चेत्ः। साम्प्रतं चापि कुलेऽस्मिन् परम्परागत-पाण्डित्वसंरक्षकाः सुयोग्या विद्वांसो व्याकरणाचार्य-श्री paM0 युगलकिशोरशास्त्रि-विश्वनाथशास्त्रिप्रभाकर-नीलाम्बरशास्त्रिविद्यालङ्काराः, वैद्यपञ्चानन-श्री paM0 जयगोपालशर्म-श्री paM0 मुरलीधरशर्मप्रभृतयश्च विद्यन्ते । एवं शतशो वत्सरेभ्यः कुलेऽस्मिन् संस्कृतवैदुषी लिखितपठितेव वेविद्यते भगवत्कृपातः । परतश्चापि परमेश्वरानुकम्पया सुरसरस्वतीसेवका विद्वांसो भगवद्भक्ता एव भूयापुरित्यस्ति साञ्जलिबन्धं प्रार्थना भगवच्चरणसरोरुहेषु । / kA0 zu0 प्रतिपत् 1665 वैक्रम ॥ इति शम् ॥ Page #20 -------------------------------------------------------------------------- ________________ वंश-क्रमः श्रीपण्डितकेशवरामजीमहाराजः paM0 रघुनाथशर्मा पं. मुकुन्दलालशर्मा रामचन्द्रः रामचन्द्रः धूर्जटिः रामनारायणः परमानन्दः रामप्रपन्नः, युगलकिशोरः, जयगोपालः, अमरनाथः, परशुराम: मीलाम्बरः, मुरलीधरः देवरत्नः सनत्कुमारः । व्रजभूषणः पीताम्बरः, सुरेशः, सोहना, नीलकण्ठः, उपेन्द्रनाथः, विश्वमित्रः, विश्वनाथः हरिमित्रः मदनमोहनः, राममोहनः, जगन्मोहनः, राधामोहनः । हरिमोहनः, शिवमोहनः का zu0 प्रतिपद् 1665 बैक0 Page #21 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुदीस्थप्रकरणसूची saM0 प्रकरणम् पृष्ठम् 1-संज्ञाप्रकरणम् 2-पन्च सन्धयः 6-34 3-षड् लिङ्गानि 35-68 4-अव्ययप्रकरणम् 68-102 5 तिङन्ते दशगणाः 103-196 6-प्रक्रियाः 166-221 7-कृत्यप्रक्रिया 221-225 8-कृदन्ताः 225-247 1-विभवत्याः 247-251 10-समासाः 252-274 11-तदिताः 274-326 12 खोप्रत्ययाः 327-335 परिशिष्टे 5-मधुमिमानुशासनम् .. 336-342 2-व्याकरणसूबलमरणोदाहरणादि, व्याकरणानुबन्धक्तुष्टयम्, 342-344 सन्धिपश्चत्वच... 3-पाणिनीय व्या. मा. कालविचारः । लेखोग्योगिनियमाश्चिह्नानि च 344-345 4-बालोपयोगि अशुद्धिप्रदर्शनम् (वामानामनुवादे प्रायो जायमाना 345-346 अशुद्धयस्तस्संशोधनं च) 5-अनुवादोपायोगी उपसर्गयोगेन पातूनामविपरिणामो भाषायंसहितः । 347-367 6-लघुकौमुदीस्थसमप्रयोगसंग्रहो भापार्थ्स्ण्व्लित्ः। 367-406 - (अव्यय-धातुपाठसंग्रहश्चापि बवास्थानम्) 7-परीक्षाशिक्षासूत्राणि भाषानुपादसहितानि । 41.-412 -चाम्बु-वाराणसी-विहार म्याकरण प्रश्नपत्राणि । 413-424 Page #22 -------------------------------------------------------------------------- ________________ * OMnamaH श्रीगणेशाय * लघुसिद्धान्तकौमुदी . ..:17 (पाणिनीय-व्योकरण-प्रवेशिका ) उपेन्द्रविवृति सहिता, भाषानुवाद सहिता च । संज्ञाप्रकरणम् नत्वा 'सरस्वती देवीं शुद्धां गुण्यां करोम्यहम् । पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥ 1 ॥ (अक्षरसमाम्नायः, शिवसूत्राणि) अ इ उण 1 / ऋ लुक 2 / ए ओङ 3 / ऐ औच 4 / ह य व रट् 5 / लण् 6 / ज म ङ ण नम् 7 / झ भञ् 8 / घ द ध । ज ब ग ड दश् 10 |kh फ छ ठ थ च ट तव 11 / क पय 12 / श ष सर 13 / हल 14 / -- -- ----- उपेन्द्रविवृतिः राषमाधवमानम्य विदधे टिप्पणीमिमाम् । उपेन्द्रविवृति नाना विश्वनाथप्रभाकरः ॥ 1-वाग्देवताम् । 2-प्रशस्तपुरणोपेताम् । 3-अहम् = वरदराजः । 4-पाणिनिप्रोक्त-व्याकरणशास्त्र प्रवेशाय । 5-एतन्नामिकां पुस्तिकाम, लघ्वी वैयाकरणसिद्धान्तानां कौमुदी प्रकाशिकामित्यर्थः 6-पत्र सन्ध्यभावः संहिताऽविवक्षामूलः सौषः, स्पष्टप्रतिपत्त्यर्थो वा। हिन्दी अनुवाद नत्वेति-मैं ( वरदराज)शुद्ध तथा प्रशस्त गुणों से युक्त सरस्वती देवी को नमस्कार करके पाणिनीय व्याकरणशास्त्र में प्रवेश के लिए लघुसिद्धान्तकौमुदी को बनाता हूं। Page #23 -------------------------------------------------------------------------- ________________ tH| धात्मांडायस्यामारायड sshkH। Fre कार उच्चारणाथ . .. c .. . जोमसजासून म्जामोद UraARIIyamAnDeinuzalayA सिद्धान्तकौमुदी पुशारदिजनमाहेश्वगणित सूत्राण्यणादिसंज्ञार्थानि । एषामन्यार कर -हकारादिष्वकार उच्चारणार्थःलमध्ये स्वित्ययारेक्ष्य संज्ञकत्वमातिल संशा 1 हलन्त्यम् 1 / 3 / 3 / (इपरेशलसा) अनुवृशिनमारकर का उपदेशेऽन्त्यं हलित् स्यात् । उपदेश "आद्योच्चारणम् । सूत्रेष्वदृष्ट पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र । "2 अदर्शनं लोपः 1 / 1 / 60 / प्रसक्तस्यादर्शनं लोपसंझं स्यात् । 1-महेश्वरादागतानि 'तत पागतः' इत्यण् । महेश्वर-प्रसादलब्धानीत्यर्थः । ( तथा चोक्तम्-नृत्तोवसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धतुकामः सनकादिसिद्धान् एतद् विमर्श शिवसूत्र-जालम् ॥ महं विमर्शः विचार्य स्फुटीकरोमि, 'विमर्श' इति छान्दसः प्रयोगः, nndikeshvrkaarikeym|) नादारमतातायाधयाय मुज्रात्। 8371 / रस्नं ज्याधरगंनो तरी पातिय न्म्:| समान्तायो । नतु महेश्वरप्रोक्तानि, तथा सति प्रनित्यत्वावगत्या भाष्योक्ताक्षरसमम्निईयत्वा । नाप्त्तेः। 2-अन्तिमा वर्ण णकारादयः । 3 "न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति" इति भाष्यात् । 4-'लण' इति सूत्रेऽकार इत्संज्ञको न तूच्चारणमात्रार्थः तेन रप्रत्याहारसिद्धिः । 5-पाद्य =प्रथमम् उच्चारणं प्रत्यासत्या मुनित्रयस्यैव, तच्च "धातु-सूत्र-गणोणादि-वाक्य-लिङ्गानुशासनम् । मागम-प्रत्ययादेशा उपदेशः प्र्कीर्तित्ः|" इत्यभियुक्तोक्तं वेदितव्यम् । 6-प्रसक्तस्य =उच्चार्यत्वेन प्राप्तस्येत्यर्थः । इति माहेश्वराणीत्यादि-ये चौदह सूत्र अण आदि सञ्ज्ञाओं ( प्रत्याहारों ) की सिद्धि के लिये महेश्वर की कृपा से प्राप्त हुए हैं । इनके अन्त के अक्षर इत्सझक हैं । हकार आदि अक्षरों में कार उच्चारण मात्र के लिए है । किन्तु लण सूत्र में श्रकार इत्सज्ञक है। . - / 1-उपदेश अवस्था में अन्त्य हल की इत्मज्ञा होती है । पाणिनि आदि श्राचार्यों के प्रथम उच्चारण को उपदेश कहते हैं। सूत्रों मनं देखा गया पद दूसरे सूत्रों से अनुवर्तन कर लेना चाहिए; सब स्थानों में । 2-विद्यमान के अदर्शन की लोप सञ्ज्ञा होती है । - - Page #24 -------------------------------------------------------------------------- ________________ उसर ) संज्ञाप्रकरणम 3 तस्य लोपः 1 / 3 / / / गनासा ,'तस्येतो लोपर 'कुल' आदतालाप: स्यात् । / न्नाद्योऽलाद्य्थोः। सिमसार -अघोविसिम जासूसा) -4 आदिग्न्त्ये न सहेता 1 / 1 / 71 / अन्त्येनेता सहित आदिमध्यगानां स्वस्य च संज्ञा स्यात् । यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमक अच् अल् ह्लित्याद्य्ः॥ ___ 5 5ऊकालोऽज ह्रस्व-दीघ-प्लुतः 1 / 2 / 27 / उश्च ऊश्च u3श्च वः । वा काल इबू कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घ-प्लुतसंशः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा। 6 उच्चैरुदात्तुः 1 / 2 / 33 / तालाई -यानेहमी निम्मनोऽजातसंश; स्यार 1-तस्य = इत: = इत्सज्ञकस्य । 2-प्रण अक अच् इत्यादिप्रत्याहारसिद्धयर्थाः 3-सह इता, इति छेदः । 4-बोधकः । 5-ऊकालः अच् ह्रस्वदीर्घप्लुतः, इति पदच्छेदः । कुक्कुट-शब्दे उकारस्यैकमात्रस्व-द्विमात्रत्व-त्रि मात्रत्वप्रसिद्ध नोक्ता प्रकारादयः । उ ऊ u3 इत्युकारत्रयस्योच्चारणकालसदृश उच्चारणकालो यस्य अचः सोऽच क्रमाद् ह्रस्व-दीर्घप्लुतसंज्ञावान् भवतीति सूत्रार्थ्ः। 6-ह्रस्व-दीर्घ-प्लुतभेदेन त्रिविधोऽच् । 7-उदात्ताऽनुदात्तस्वरितभेदैः । 8-ताल्मादि-सभाग-स्थानेषूर्वभागे निस्स्प्न्नोऽजुदात्त्ः। 3- जिसकी इत्संज्ञा होती है, उसका लोप होता है । अ इ उण इत्यादि सूत्रों में णकारादि अण्-अक्-अच् इत्यादि प्रत्याहार सिद्धि के लिये हैं। 4-अन्त्य इत् के साथ उच्चार्यमाण आदि वर्ण मध्यगामी वर्णों का तथा अपना बोधक होता है। जैसे -'अण' यह प्रत्याहार अ इ उ इन वर्गों का बोधक है। ऐसे ही अकच् अल्- ल इत्यादि प्रत्याहार जानने चाहिए। ___5 - एकमात्रिक द्विमात्रिक त्रिमात्रिक उकार के उच्चारण काल के समान है उच्चारणकाल जिस अच् का वह अच् कम से हस्व-दीर्घ-प्लुत संज्ञक होता है । ह्रस्वदीर्घ-प्लुत भेद से तीन प्रकार का हुआ वह अच् उदात्तादि भेद से फिर तीन प्रकार का होता है। 6-तालु अआदि सभाग स्थानों के ऊर्श्वभाग में निष्पन्न अच् उदात्त संज्ञक होता है। Page #25 -------------------------------------------------------------------------- ________________ मग मी तिला माल ) लघसिद्धान्तकौमुदी ताल्लानीचरनुदानः' 1 लामो निम्पन्नोऽध् अनुशवसंज: " सनवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा । जुगाशिवह "मुखनासिकावचनोऽनुनासिकः 1 / 1 / : / मुखसहित-नासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंशः स्यात । तदित्थम्-a इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। लवणेस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात । 1-अधोभागे निष्पन्नोऽजनुदातः । 2-उदात्तत्वाऽनुदात्तत्वे वर्णधर्मों समाह्रियेते यत्र सोऽच् (मध्यभाने उच्चायंमारणः) स्वरितः । 3-त्रयाणां त्रिविधत्वे नव विभाः= भेदाः । 4-अनुनासिकः, अननुनासिकश्चेति भेदाभ्यां द्विभेद इत्यर्थः । 5-मुखन सहिता नासिकति विग्रहः । 6-तदित्यम् = ह्रस्वो दीर्घः प्लुत इति विविधानाम् उदातानुदात. स्वरितभेदैनंवषाकृतानां पुनरनुनासिकाननुनासिकभेदाभ्यां द्विवावरणेन भष्टादश भेना भवन्ति । सर्व चके स्पष्टमिदम इ उ ऋ ल म इ उ ऋ ए प्रो ऐ मोम इ उ ऋ ल ए पो ऐ प्रौ ह्रस्वभेदाः प्लुतभेदाः 1 ह्र. उदात्तानुनासिकः 7 दी उदात्तानुनासिकः 13 प्नु उदात्तानुनासिकः 2 ह्र उदात्ताननुनासिकः दी. उदात्ताननुनासिकः 14 प्नु. उदात्ताननुनासिकः 3 ह्र. अनुदात्तानुनासिकः । 6 दी. अनुदात्तानुनासिकः । 15 प्नु . अनुदात्तानुनासिकः 4 ह्र. अनुदात्तामनुनासिकः 10 दी. अनुदात्ताननुनासिकः 16 85 अनुदात्ताननुनासिकः 5 ह्र स्वरित नुनासिकः 11 दी. स्वरितानुनासिकः । 17 नु. स्वरितानुनासिकः ह. स्वरिताननुनासिकः 112 दो. स्वरिताननुनासिकः । 18 पनु. स्वरिताननुनासिकः 7-तालु आदि सभाग स्थानों के अधोभाग में उच्चार्यमाण अच् अनुदात्त संज्ञक होता है। 8-मध्य भाग में उच्चार्यमाण अच स्वरित संज्ञक होता है। वह नौ प्रकार का भी अच् अनुनासिक और अननुनासिक भेद से दो-दो प्रकार का होता है। 6-मुख सहित नासिका से उच्चार्यमाण वर्ण अनुनासिक संश्क होता है । सो इस - दोघभेदाः Page #26 -------------------------------------------------------------------------- ________________ सज्ञाप्रकरणम 10 'तुल्यास्यप्रयत्नं सवर्णम् 1 / 1 / 6 / वर्षाना स्थानानि 7 ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतदद्वयं यस्य येन तुल्यं तन्मिथ यो सतविधायक जासिम् सवर्णसंज्ञ N स्यात् । (ऋलुवर्णयोमिथः सावराय वाच्यम्) / श्र कुह विस र्जनीयानां कण्ठः । इचुयशानां तालु । ऋटु र SANAM मूर्धा । "लू तु ल सानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञ म ङ ण नानां नासिका c। एदैतोः कण्ठतालु । ओदउतोः कण्ठोष्टम् । वकारस्य दन्तोष्ठम् । जिह्वामूलस्य जिह्वामूलम् । नासिकाऽनुस्वारस्य आभ्यन्तरम्यल भेदनिरूपणम्) तिरुपत्नो द्विधा - श्राभ्यन्तरो बाह्यश्च । 'आद्यः पञ्चधा - स्पृष्ट षत्स्पृ 1 - प्रास्ये = मुखे भवम् प्रास्यं = स्थानम्, प्रकृष्टो यत्नः प्रयत्नः = श्राभ्यन्तरप्रयत्न इत्यर्थः । ( सम्बन्धिशब्दमहिम्ना ) स्थानप्रयत्नौ ययोः परस्परं तुल्यौ तौ मिथः सवर्णौ इत्यय सूत्रार्थः । 7- चकारा 2 - प्रकार कवर्ग-हकार - विसर्गाणां कण्ठः स्थानम् । 3-इकार- चवर्ग- यकार-शकार NAM तालु स्थानम् । 4-ऋकार- टवर्ग-रेफ- षकाराणां मूर्धा स्थानम् । 5 - कार -तवर्ग-लकारसकाराणां दन्ताः स्थान । 6 - उकार-पवर्गोपष्मानीयानाम् श्रोष्ठौ स्थानम् । देषा यथायथ कण्ठादिव मपि स्थानं बोध्यम् । इति स्थानानि । 8- प्रायः प्रकार अ इ उ ऋ इन वर्षों में प्रत्येक के अठारह अठारह भेद होते हैं । ऌ वर्ण के अरे भेद होते हैं; क्योंकि वह दीर्घ नहीं होता । एचों के भी बारह बारह ही भेद होते हैं: क्योंकि वे ह्रस्व नहीं होते । श्राभ्यन्तरः । 10 - तालु आदि स्थान और श्राभ्यन्तर प्रयत्न जिन वर्णों के तुल्य हों उनकी परस्पर सवर्ण संज्ञा होती है (RR और ऌ वर्ण की परस्पर सवर्ण संज्ञा कहनी चाहिये) / कार, कवर्ग, हकार और विसर्जनीय इनका कण्ठ स्थान है । इकार, चवर्ग, यकार और शकार इनका तानु स्थान है । ऋकार, टवगं, रेफ तथा षकार इनका मूर्धा स्थान है । ऌकार, तवर्ग, लकार, तथा सकार इनका दन्त स्थान है । उकार, पवर्ग उपमानीय इनका श्रेष्ठ स्थान है । ञकार-मकार ङकार- रणकार-नकार इनका नासिका स्थान भी है । ( चकार से ताल्वादि भी है) / ए और ऐ का कण्ठतालु स्थान है । और का कोष्ठ स्थान है । वकार का दन्तोष्ठ स्थान है । जिह्वामूलीय का जिह्वामूल स्थान है । अनुस्वार का नासिका स्थान हैं । प्रयत्न दो प्रकार का है; श्राम्यन्तर और बाह्य । श्राम्यतर प्रयत्न pA~ca प्रकार का Page #27 -------------------------------------------------------------------------- ________________ 6 सयनशन लघुसि द्धान्तकौमुदी प्ठमद्विवृत-विवृत-संवृतभेदात् । तत्र स्पृष्टं प्रयत्न 'स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । ईषद्विवृतमूष्मणाम् । विवृतं "स्वराणाम, इस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु "विवृतमेव । बाह्यप्रयत्नस्त्वेकादशधा-विवारः संवारः श्वासो नादोऽघोषो घोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चति । खरो विवाराः श्वासा अघोषाश्च । हशः संवारा नादा घोषाश्च । वर्गाणां प्रथम-तृतीय-पञ्चमा यणश्वाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थी शलश्च म्हाप्रान्नाः। 1-कादिमान्तानाम् । 2-यरलवानाम् । 1-शषसहानाम् । 4-प्रचाम् ='अ इ उ ऋ ल ए प्रो ऐ औ' इत्येतेषाम् । 5-संवृतत्वविआयकस्य ' मः' इति सूत्रस्य सम्पूर्णाम अष्टाध्यायी प्रत्यसिद्धत्वात् । 6-क च ट त पाः, इति प्रथमा । ग ज ड द बाः, इति तृतीयाः । ङ ञ ण न माः. इति pshcmaaH। 7-पत्र चकारेण स्वराणां संग्रहः । 8-छठ थ फाः, इति द्वितीयाः घ झ ढ ध भा, इति चतुर्थाः । 1-पत्र तु चकारः समुच्चयार्थकः । प्राभ्यन्तरप्रयत्नचित्रम्स्पृष्टम् । विवृतम् क. च. ट त. प. ख. छ. ठ. थ. फ. र. i. प्रो. संवृतम् हस्वः 'प्र प्रयोग घ. झ. ढ. ध. भ. | ङ. ञ. ग. न. म है :-स्पृष्ट-ईषत्स्पृष्ट-ईषद् विवृत-विवृत और संवृत भेद से । उनमें स्पशा का स्पृष्ट प्रयत्न है। अन्तःस्थों का ईषप्स्पृष्ट प्रयत्न है । उष्म वर्णों का ईषविवृत प्रयत्न है। स्वरों का विवृत प्रयत्न है। ह्रस्व अवर्ण का प्रयोग में संवृत प्रयत्न होता है । किन्तु प्रक्रिया दशा में विवृत ही रहता है : __ बाह्य प्रयत्न ग्यारह प्रकार का होता है, जैसे विवार, संवार, श्वास, नाद, घोष, अघोष, अल्पप्राण, महाप्राण, उदात्त, अनुदात्त और स्वरित । खर प्रत्याहार के वणों के विवार-श्वास-अघोष प्रयत्न होते हैं । हश् प्रत्याहार के वणों के संवार नाद-घोष प्रयत्न होते हैं । वर्गों के प्रथम-तृतीय-पञ्चम वर्ण तथा यण इनका अल्पप्राण प्रयत्न होता है । Page #28 -------------------------------------------------------------------------- ________________ संज्ञाप्रकरणम् कादयो मावसानाः स्पर्शाः । यणोऽन्तःस्थाः । शल उष्माणः । श्रचः स्व्राः। अकः, अएण्खः इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः । अपः, अफः, इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः । श्रं, अः, इत्यचः परावनुस्वारविसर्गौ । सकर्णग्राहक सूत्रम्) 11 अणुदित् सवर्णस्य चाप्रत्ययः ' 1 / 1 / 66 / प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण उदिश्च सवर्णस्य स्तरि बाह्यप्रयत्नविवेकः विवार : श्वासः, प्रघोषः क. ख. श, च. छ ष. ट. u. स, त. य. प. फ. संवारः, नादः, घोषः ङ ग घ य. ज. झ ञ व ड. ढ ण. र. द. ध. न. ल. ब. भ. म ह. अल्पप्राणः क. ग. ङ. य. श्र लु च ज ञ व ड ए ट. ड. ग. र. u. प्र. त. द. न. ल. R. ऐ. प. ब. म. श्रौ. महाप्रारणः ख. घ श. छ भ ष ठ ढ. स. थ. ध. ह फ भ उदात्तः धनु स्वरितः दात्तः, प्र. e. i. श्रो. u. ऐ. R.zrau. ल. 7 सर्वेषां वर्णानां प्रत्येकं चत्वारो बाह्यप्रयत्नाः । 1 - प्रतोयते = विधीयत इति प्रत्ययः स न भवतीत्यप्रत्ययस्तदाह वृत्तौ प्रविधीयमान इति श्रादेशप्रत्ययागमभिन्नो ऽण इत्यर्थः । वर्गों के द्वितीय चतुर्थ वर्ण और शल प्रत्याहार इनका महाप्राण प्रयत्न होता है । 'क' से 'म' तक स्पर्श वर्ण कहलाते हैं । यणों को अन्तःस्थ वर्ण कहते हैं । शल प्रत्याहार के वर्णों को ऊष्म वर्ण कहते हैं । चों की स्वर संज्ञा है । कख से पूर्व अर्ध विसर्ग-सदृश जिह्वामूलीय कहलाता है । पफ से पूर्व अर्व त्रिसर्ग सदृश उपध्मानीय कहलाता है। अनुस्वार और विसर्ग च से परे होते हैं; जैसे अं अः । 11 - विधान किये जानेवाले को प्रत्यय कहते हैं । अविधीयमान ऋण र उदित् सवर्ण का बोधक होता है । केवल इसी सूत्र में अपर ( लण के ) णकार से लिया जाता है। कु-चु-टु-तु-पुये उदित कहलाते हैं। इस प्रकार '' यह अठारह का * Page #29 -------------------------------------------------------------------------- ________________ 2. अन्साशादतनीस्त्यावरबा विमानाहाव निरूम ) लघुसिद्धान्तकौमुदी उदिता निरु ) संशा स्यात् । अत्रैवाण पूरेण णुकारेण । कु चुड तु पु एते उदित्ः। तदेवम्-श्री इत्यष्टादशानों संज्ञा । तथेकारोकारी कारखिंशतः । एवम् लकारोऽपि । एचो dvaadshaanaam। अनुनासिकाननुनासिकभेदेन य व ला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोःसंज्ञा । (संहितामा परः 'सनिकर्षः संहिता 1 / 4 / 106 वर्णनामतिशयितः सन्निधिः संहितासंश: स्यात् । "13 हेलोऽनन्तराः संयोगः 1 / 1 / 7 / अभिरव्यवहिता हलः संयोगसंज्ञाः स्युः। (जयसनासूत्र 14 सुप्तिडन्तं पदम् 1 / 1 / 14 / 'सुबन्तं तिङन्तं च पदसंशं स्यात् । .इति संज्ञाप्रकरणम् . 1-बोधकः । 2-अस्मिन्नेव सूत्रे, अन्यत्र तु सर्वत्र व 'प्रण' पूर्वेणैव । इण ग्रहणंतु वित्र परेणैव भाष्ये तथा व्याख्यानात् । यथा "परेणैवेण्ग्रहाः सर्वे पूर्वेणैव एग्रहा मताः । ऋते ऽणुदित्सवर्णस्येत्येतदेकं परेण tu ॥ " 3-ku= kvrgH| cucavarga: ttuttvrgH| tu तवर्गः । पु= पवर्गः इति । 4-बोधकः । 5-ऋलवर्मयोः सावत; द्वादश लकारस्य; अष्टादश ऋकारस्येति मिलिवात्रिंशत् । त्रिंशतः = त्रिशभेदानां स्ण्ज्ञ्याबोध्क्-इत्य्र्थ्ः। 6-सन्निकर्षः - सन्निधिः = स्मीप्ता। 7हलौ च हलश्चेति हल इति विग्रहः । अनन्तराः - अव्यवहिताः व्यव. पानरहिताः, यथा-हय्यंनुभवः । 8-सुबन्तं यथा 'रामः' / 6-तिङन्तं यथा 'भवति' / __ इति संज्ञाप्रकरणम् । / बोधक होता है । इसी प्रकार इकार-उकार भी अठारह-अठारह के बोधक हैं। ऋकार तीस का बोधक है। एवं लकार भी तीस का बोधक है। एच् बारह-बारह के बोधक होते हैं। अनुनासिक और अननुनासिक भेद से य व ल दो-दो प्रकार के होते हैं । इसी से अननुनासिक य-व-ल-दो-दो के बोधक रहते हैं। 12-वों के अतिशय सामीप्य को संहिता कहते हैं। 13-अचों के व्यवधान से रहित हल संयोग संज्ञक होते हैं। 14-सुबन्त और तिङन्त की पद संज्ञा होती है। इति संज्ञाप्रकरणम् Page #30 -------------------------------------------------------------------------- ________________ अच्सन्धिप्रकरणम् 21 M "ग्रंथ अचसन्धिप्रकरणम यह विधायक सूत्रम्) 15 'इको यचि 6 / 1 / 77 / स्यादचि संहितायां विषये । सुधी + उपास्य इति स्थिते । इका स्थानमा स्याद्यानि माता या वायमध 16 तस्मिन्निति निर्दिष्टे पूर्वस्य 1 / 1 / / 66 / सप्तमीनिर्देशेन विधीयमानं काय गोन्पासू वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । 17 स्थानेऽन्तरतमः 1 / 1 / 501 3 प्रसङ्ग सति सुविधा सूत्र सुध्य् + उपास्य इति जाते । आदेशः स्यात् प्यरा 18 अनचि 8 / 4 / 47 / (सूत्रम्) अचः परस्य वाच । इति धकारस्य द्वित्वम् । 16* झलां जश् झशि का स्पष्टम् ! इति पूर्वधकारस्य दकारः " / संयुक्तास राज्त्यको पनिधायक सूत्रम्: 20 संयोगान्तस्य लोपः 8 / 2 / 23 / संयोगान्तं पदं तस्य लोपः स्यात् । (षष्ठीनिर्दिष्ट स्थान्त्या स्यानिविनियामक परिभाषासूत्रम्) 21 अलोऽन्त्यस्य 1 / 1 / 52 / M 1 - इक इति स्थानषष्ठी सहितायामित्यनुवर्तते । 2 - स्थाने उच्चारणप्रसङ्ग । 3अन्तरतमः = प्रतिसदृशः । 'यत्रानेकविधमान्तयं तत्र स्थानत प्रान्तर्य बलीयः, इति परिभाषा । 4-झलां स्थाने जशः स्युः झशि परत: संहितायाम् - इत्यर्थः । 5* स्थानकृतान्तर्यात् । 6- 'पदस्य' इत्यधिकारः । = अथ अच्सन्धिः 15 -इक के स्थान में यण् होता है अच् परे होने पर संहिता के विषय में । 16 - सप्तमीनिर्देश ( सूत्रों में सप्तम्यन्त पद ) से विधीयमान कार्य, वर्णान्तर के व्यवधान से रहित पूर्व को होता है । 17 - प्रसत होने पर सदृशतम आदेश होता है । 18 - c से परेर् को विकल्प से द्वित्व होता है; श्रच् परे रहते नहीं होता । 16-झलों के स्थान में जश् होते हैं; झश् परे रहते । 20 - संयोगान्त पद का लोप होता है । 21 - षष्ठी निर्दिष्ट ( सूत्रों में षष्ठयन्त par3ह के द्वारा बताए gae ) antya al kA Page #31 -------------------------------------------------------------------------- ________________ यादजहाधरमाइला लघुसिद्धान्तकौमुदी षष्ठीनिदिष्टोऽन्त्यस्यादेशः स्यात् । इति यलोपे प्राप्ते ( 'यण-प्रतिषेधो वाच्यः) 'सुद्ध्युपास्यः,सुध्युपास्य अमुश्मिध्वार प्रधान H धाशः, dhaatrNshH। लाकृतिः । धात्त्रंशः,धात्र 22 एचोऽयवायविः 6 / 1 / / 7 / एचः क्रमादय अव आय आव पते स्यूरशिलाजानमाल सूत्रा) 23 यथासंख्यमनुदेशः समानाम् 1 / 3 / 10 / समसंबन्धी विधिर्यथासंख्यं स्यात्। ह्र्ये। विस्स्न्न्वे। नायकः पावकः । 24 वान्तो यि प्रत्यय 61 / 76 / 1 संयोगान्तस्य यणः ( यरलवानाम् ) न लोप इत्यर्थः । 2-सुद्धय पास्यः - सुधी+ उपास्यः इत्यवस्थायाम् 'इको यणचि' इति सूत्रण ईकारस्य यणि यकारे कृते 'सुध्य उपास्यः' इति जाते 'अनचि च' इति धकारस्य द्वित्वे 'झलां जशझशि' इति, पूर्ववस्य दरवे, 'यण प्रतिषेधो वाच्यः' इति संयोगान्तलोपस्य निषेधे सिद्ध रूपं . सुद्धयुपास्यः' इति द्वित्वाभावे सुध्युपास्यः । 3-मधु+ भरिः, इतिच्छेदः । 4-धातु+अंशः । 5-तृ + प्राकृतिः, एवं गौरी-- पागच्छति गौर्या* गच्छति । कुरु + इदम् =कुर्विदम् । मातृ+ प्राज्ञा = मात्राज्ञा । ल + आकारः = लाकारः । इत्यादीनि ज्ञेयानि । 6-पादेशाः, शत्रु वदादेशः, आगमश्च मित्रवत् । 7-उद्देश्य प्रतिनिर्देश्ययोः समसङ्ख्यत्वे क्रमात् कार्य स्यादित्यर्थः । 8-हरये-हरे + e' इति स्थितौ 'एचोऽयवायावः' इत्यनेन एकारस्य अयादेशे हरये इति सिद्धयति ( हरिशब्दस्य चतुर्थ्यामेकवचने रूपमिदम् ) / 6-विष्णो + ए । 10-नै+प्रक(:) / 11-पौ+ अक (6) / ऐवं ने + अति नयति. भो+अति = भवति । वटो + ऋक्षः - वटवृक्षः । ग्लै + अति = ग्लायति नौ+ इक (:):- नाविकः । भौ+-टक (6) = भावुकः । इत्यादयः । 1:-यि यकारादौ । 'यस्मिन् विधिस्तदादावल्ग्रहणे' इति न्यायात् । आदेश होता है ( vA0 संयोगान्त यण के लोप का प्रतिषेध कहना चाहिये । ) 22-रचों को क्रम से अय् , अव् , आय , भाव , आदेश होते हैं अच् परे रहते । 23-सम सम्बंधी विधि ( कार्य ) यथासङख्यता से ( क्रम से) होती है। 24-यकार है आदि में जिसके ऐसा pratyaya pare ho to pro ora au ko ava, Ava Adeza hote हैं । ( vA0 गो शब्द को वान्त अव् ) आदेश होता है यूति शब्द परे रहते यदि मार्ग का परिमाण बताना हो)| Page #32 -------------------------------------------------------------------------- ________________ अच्सन्धिप्रकरणम यकारादौ प्रत्यये परे ओदउतोरव् श्रव् एतौ स्तः । गव्यम् ) ( ' अध्वपरिमाणे च) 4 गव्यूतिः 'गुणसंक्षा सूत्रम्) 25 देङ गुणः 1 / 1 / 2 / अत् एङ् च गुणसंज्ञ : स्यात् । (तपदेवर्गानों योगफल विधायक सूत्रम ) 26 तपरस्तत्कालस्य 1 / 1 / 70 / 1 तः परो यस्मात्स च तात्परश्वोच्चार्यमाण समकालस्यैव संज्ञा स्यात् । गुणवधायक सूत्रम ) 27 श्राद्गुणः 6 / 1 / 87 / अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । उपेन्द्रः । 'गङ्गोदकम् । 28 उपदेशेऽजनुनासिक इत् 1 / 3 / 2 / " 11 / नाव्यम् ? 1 - 'गोपयसोर्यत्' इति यत् प्रत्ययः, गो + य (m) इति छेदः । 2- - 'नौवयोधनं इति 'यत्', नो + य (म ) / 3 - गोयूं तौ वान्त इत्यनुवर्तते । श्रध्वपरिमाणे ( मार्गपरिमाणे ) वाच्ये गोशब्दस्य 'यूति' - शब्दे परे सति 'श्रव्' श्रादेशः स्यादित्यर्थः । -गव्यूतिः -- 'गो + युतिः' इति स्थितौ 'अध्वपरिमाणे च' इत्यनेन प्रोकारस्य श्रवादेशे 'गव्यूतिः' इतिरूनम् क्रोशयुगस्य ( प्रध्त्रपरिमाणविशेषस्य ) 5-a ( अर्-श्रल् ) ए श्रो, ऐते गुणसंज्ञकाः । 6- समकालस्य = कस्यैव यथा ह्रस्व उच्चार्यमाणो हस्त्रस्यैव बोधको नतु दीर्घानामित्यर्थः । इन्द्रः । 8- गङ्गा + उदकम् । एवं गज + इन्द्रः = - गजेन्द्रः, रमा + ईशः = उदयः = सूर्योदय परीक्षा + उत्सुकः परीक्षोत्सुकः, इत्यादयः । संज्ञयम् । समानकालि 7- उप + रमेशः, सूर्य + = 25 - अत् और एड की गुण संज्ञा होती है 26-तकार है परे जिससे अथवा तकार से परे जो अच, वह उच्चार्यमाण समानकाल का ही बोधक होता है अर्थात् ह्रस्व के साथ 'तू' हो तो ह्रस्व का बोध करायेगा र दीर्घ एवं प्लुत के साथ होगा तो दीर्घ एवं प्लुत का । 27- अवर्ण से अच् परे रहते पूर्व पर के स्थान में गुणरूप एक आदेश होता है । 28 - उपदेश में अनुनासिक c की इत्संज्ञा होती है । पाणिनि आदि आचार्यो के कथित वर्ण प्रतिज्ञा से अनुनासिक जानने चाहिए~ / लग् सूत्र में स्थित अवर्णं के सहित उच्चार्यमाण रेप 'र' और 'ल' दोनों का बोधक होता है । Page #33 -------------------------------------------------------------------------- ________________ - लघुसिद्धान्तकौमुदी 'घ' परमादेशेऽनासिको जिसूज्ञः स्यात् । प्रतिज्ञा नुनासिक्याः पाणिनीयाः । लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफोरलयोः संज्ञा । (रल्याने निधीयमानत्यागी रपरकारलावयाचगरिझापासून 24 उरण रपरः 1 / 1 / 51 / Riti त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णःइ तवल्कारभारयो पनिधानं भूत्रा - 30 लोपः शाकल्यस्य 8 / 3 / 16 / अवर्णपूर्वयोः पदान्तयोर्यक्योर्लोपो वाऽशि प्रे। पूर्णाखात परशारयस्यासिङ्घल्पालधांयकाओअनिय्" 31 पूर्वत्रासिद्धम् 8 / 2 / 1 / 1- पाणिनिप्रभृतिप्रोक्ता वर्णाः प्रतिज्ञामानगोष्यानुनासिक्यवन्त इत्य्र्थ्ः। 'प्रयमेवम्' इति कथनं प्रतिज्ञा, सा च तत्तद्व्यवहारतोनुमेया, (za0 शेखरानुसारमेतत् ) पुरानुनासिकचिह्नमासीत् साम्प्रतं सेखकपाठकप्रमादात्स्खलितम् । 2-नतु रट्लाम्, 'प्रत्या हारेषु इतां न ग्रहणम्' इति नियमात् । 3-u:-प्रण रपरः, इतिच्छेदः । 'उः' इति ऋशब्दस्य षष्ठयेकवचनम्, इयं स्थानषष्ठी । रपरः = प्रत्याहारपर इत्यर्थः 'रटल (e) इत्यत्र रेफात् लकारान्तर्गताऽकारपर्यन्तं 'र' प्रत्याहारः, तेन ऋस्थाने 'पर' लस्थाने 'अल' / 4-कृष्णद्धिः-कृष्ण+ऋद्धिः' इति स्थितौ पूर्वपरयोः प्रकारऋकारयोः स्थाने 'प्राद्गुणः' इतिसूत्रेण गुणविधौ 'उरण रपरः' इति रपरत्वे प्रर् गुणो भवति, सिद्धं रूपं कृष्णद्धिरिति । 5-तव + ऌकारः । एवं वसन्त + ऋतुः = वसन्ततु: राजा + ऋषिः= राजर्षिः, मम + लकारः = ममल्कारः, इत्यादयः । 6-अधिकारसूत्रमिदम् । '8 / 2 / 1 / ' इतः परं सर्वत्र वाधिक्रियतेऽत एव त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिमित्यपि स्न्ग्ग्च्छ्ते। 26-तीस प्रकार के 'ऋ' के स्थान में होनेवाला अण् रपर होकर प्रवृत्त होता है। 30-अवर्णपूर्व पदान्त यकार वकार का विकल्प से लोप होता है अश परे र्ह्ते। 31-सपाद सप्ताध्यायीस्थ ( सवा सात अध्यायों) के सूत्रों की दृष्टि में त्रिपादीस्थ '(आठवें अध्याय के तीन पादों के ) सूत्र प्रसिद्ध होते हैं ओर त्रिपादियों में भी पूर्वसूत्र के प्रति पर सूत्र प्रसिद्ध होता hai। -- mumme Page #34 -------------------------------------------------------------------------- ________________ अच्सन्धिप्रकरणम् 13 सपाद - सप्ताध्यायों प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् ! हर इह ' / हरयिह । विष्ण इह । विष्णविह । वृद्धिसंज्ञा सूत्रम् 32 वृद्धिरादैच 1 / 1 / 1 / आदैच्च वृद्धिसंज्ञा घामक सामान्य सूत्रम 33 वृद्धिरेचि 6 । 1 | 88 / आदेचि परे वृद्धिरेकादेशः स्यात् । "गङ्गौघः । ' देवैश्वर्यम् । कृष्णउत्कण्ठ्यम् । 34 'एत्येधत्सु 6 / 1 / 86 / गुणापवादः । कृष्णैकत्वम् । 1 - हरे + इह । विष्णो + इह । अत्र "22 एचोऽयवायावः " इति सूत्रेण "प्रय्, श्रव्" = श्रादेशयोः सतोः " 30 लोपः शाकल्यस्य " इति पाक्षिके यकारलोपे हर इह, विष्ण इह, इति स्थितिः । नचात्र " 27 श्राद्गुणः" इति गुणः स्यादिति वाच्यम्, गुणदृष्टौ लोपस्यैवासिद्धत्वात् । एवं शौरे + श्रागच्छ = शौर प्रागच्छ, शौरयागच्छ । प्रभो + इदानीम् = प्रभैदानोम्, प्रभविदानीम् । श्रियै + उत्कण्ठितः = श्रिया उत्कण्ठितः श्रियायुत्कण्ठितः । मानौ + उत्सुकः भाना उत्सुकः, भानावुत्सुकः । गुरौ + श्रायाते गुरा श्रायाते, गुरावायाते, इत्यादिकम् । 2 - श्रा ( "श्रार्" - " श्राल्' ) ऐ श्रौ वृद्धिः । 3 - निरवकाशो विधिरपवादः । 4-कृष्णैकत्वम् - 'कृष्ण + एकत्वम्' इति स्थितौ निरवकाशस्वेन श्रपवादभूता वृद्धिः प्रवर्तते । पूर्वपरयोरकारैकारयोः स्थाने 'वृद्धिरेचि' इति सूत्रेण 'ऐ' वृद्धिः सिद्धयति रूपं कृष्णैकत्वम् । गङ्गा + श्रोघः । 6 - देव + ऐश्वर्यम् । 7 - कृष्ण + श्रौत्कण्ठ्यम्, एव~ पञ्च + एते पञ्चैते, तण्डुल + श्रोदनम् = तण्डुलौदनम् । माघव + एघनम् = माघवैधनम्, राम + श्रौत्सुक्यम् = रामौत्सुक्यम्, इत्याद्युदाहरणीयम् । 8-एतिः = iN ( garau~ ) / eghati : - edha (वृद्धौ ) / " इश्तिपो धातुनिर्देशे " इत्यागमानुसारं शितपा निर्देशः । - 32- श्रात् और ऐच को वृद्धि संज्ञा होती है । 33 - अवर्ण से एच् परे रहते ( पूर्व पर के स्थान में वृद्धि रूप एक आदेश होता है। यह सूत्र गुण का अपवाद है । 34 अवर्ण से प्रजादि एति एधति और ऊठ परे रहते पूर्व पर के स्थान में Page #35 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुदी अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । 'पररूपगुणाउपधाराद्या निधार्य पवादः । उपैति । किम -" उपेतः । 'अक्षौहिणी सेना । 7 6 मा भवान प्रेदिधत् । (अनादुहित्यामुपसंख्यानम् प्रकारे प्रादहोदो 14 विद्या यांतिभूम) या प्रोतः प्रौदिः । प्रेषः । प्रष्यः । (ऋते च तृतीया - समासे) सुखेन ऋतः सुखार्तः । तृतीयेति किम् - "परमर्त्तः 19 (प्र-वत्सतर- कम्बल-वसनार्ण- दशानामृणे) प्रार्णम् वत्सतरार्णम् इत्यादि । 10 1 12 " 3 1 - " येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाघको भवती 'ति न्यायेन पररूपम्" इति पररूपस्य 'श्राद्गुणः' इति गुणस्य चापवादोऽयमित्यर्थः । 2 - उपैति - 'उप + ऐति' इति स्थितौ 'एङि पररूपमिति' पररूपस्य ' प्राद्गुणः' इति गुणस्य चापवादभूता वृद्धिः "एत्येधत्यूट्सु' इतिसूत्रेण प्रवर्तते सिध्यति रूपम् "उपैति " इति । एवम् प्रप + एति = प्रपैति । 3 - उप + एधते । एवम् अव + एधसे अवैध से इत्यादि । 4- प्रष्ठ + ऊह । एवं विश्व + ऊहः = विश्वौहः । 5 - उप + इतः श्रत्र एतिनं एजादिः, अतो न वृद्धिः किन्तु गुरणः । 6 - " मा भवान् प्र + इदिधत् " प्रत्रापि एवतिर्नास्ति एजादि:, इति न वृद्धिः किन्तु गुणः । 7- अक्षारणामूहिनीति विग्रहः, सेनाविशेषस्य संज्ञेयम् । "पूर्वपदात्संज्ञाया" मिति णत्वम् । अक्ष + ऊहिनी, 8- प्रशब्दाद् ऊहः, ऊढः, ऊढिः, एषः, एष्यः, एतेषु परतो वृद्धिरित्यर्थः । प्र + ऊढः । प्र + ऊढिः । प्र + एषः । प्र + एष्यः । 10- सुख + ऋतः । 11 - परम + ऋतः प्रत्र कर्मधारयः "परमश्चासौ, - ऋतः इति । 12 - प्रार्णम् - प्र + ऋरणम्' इति स्थितौ गुणं बाधित्वा 'प्रवत्सतर कम्बले ऽति वृद्धौ र परत्वे पूर्वपरयो रकारऋकारयोः 'श्रार्' प्रदेशे 'प्राणम्' इति रूपं सिध्यति । वत्सतर + ऋणम् । कम्बल + ऋणम् कम्बलाणंम् । वसन + ऋणम् = वसनार्णम् । ऋण + ऋ णम् = ऋणाम् । दश + ऋणम् = दशाम् सर्वत्र वृद्धिः । इति च्छेदः । त्र + ऊहः । * - वृद्धिरूप एक आदेश होता है । यह सूत्र पररूप और गुण दोनों का अपवाद है ( vA0 अक्षशब्द से ऊहिनीशब्द परे रहते पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है) / ( vA0 प्र-शब्द से ऊह ऊट ऊढि एष एष्य इन शब्दों के परे होने पर पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है) / (vA0 ) अवर्ण से ऋत शब्द परे रहते वृद्धि होती है तृतीया समास में) / ( vA0 प्र-वत्सतर- कम्बल - वसन-ऋण- दश इन शब्दों से ऋण शब्द परे रहते पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है ) / Page #36 -------------------------------------------------------------------------- ________________ 15 पासवासना भजगोन्तोमहादियामरमरमणिधायन अल्सन्धिप्रकरणम् उम.संजास्त 35 उपसर्गाः क्रियायोगे 1 / 4 / 56 / प्रादयः क्रियायोगे उपसर्गसंशाः स्युः। प्र परा apa sam anu alisa nir dus dur vi Apa ni adhi api ati su ut abhi pratipariupa ete प्राद्य्ः। 36 2भूवादयो धातवः 1 / 3 / 1 / क्रियावाचिनी भ्वादयो धातुसंज्ञाः स्युः । नाता सीतारा 37 उपसर्गादति धातौ 6 / 1 / हरे लिनिसामसूत्राश अवर्णान्ताहुपसाटकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्छति । 38 एङि पररूपम् 6 / 1 / / श्रादुपसादि कादौ धातौ परे पररूपमेआदेशः स्यात् । "प्रेजते । उपोस्स्ति। टिचोऽन्त्यादि tti1|1 / 64 / 1-nis nira dus dur, patra रेफफलं तु निलयते निरयते दुलयते दुरयते इत्यादि लत्वमेव । निस् दुसोस्तु त्वम् "उपसर्गस्यायतो" इति लत्वविधौ प्रसिद्धमेव । 2-भूश्च वाश्चेति भूवौ, मादिश्च प्रादिश्चेति मादी, भूवौ आदी येषामिति विग्रहः । भूप्रभृतयो वासहशा इत्यर्थः, सादृश्यं चेह क्रियावाचित्वेन, तदेवाह वृत्तौ क्रियावाचित इत्यादि । 3-प्राति--'प्र+ऋच्छति' इति स्थितौ गुणं बाधित्वा 'उपसर्गाति' इति सूत्रेण वृद्धौ प्रकारऋकारयोः 'पार' मादेशे 'प्राच्छति' रूपं सिध्यति । एवं प्र+ऋच्छत् = प्रान्छेत. उप+ऋच्छत् = उपाच्छंत, इत्यादि । 4-वृद्धयपथादोऽयम् । 5-प्रेजते-'प्र + {जते' इति स्थितौ 'एङि पररूपम्' इति सूत्रेण पूर्वपरयोः स्थाने एकादेशः 'एकार:' सिद्ध्यति रूपं 'प्रेजते' इति । उप+ प्रोषति । एवम्-उप + एषयति = उपेषयति । प्रन-एषयति = प्रेषयति । प्रव+प्रोषति + अवोषति । 35-क्रिया के योग में प्रादियों की उपसर्ग संज्ञा होती है। 36-क्रियावाचो भू आदियों की धातु संज्ञा होती है । 37-अवर्णान्त उपसर्ग से ऋकारादि धातु परे रहते पूर्वपर के स्थान में वृद्धिरूप एक आदेश होता। ____38 अवर्णान्त उपसर्ग से एङादि धातु परे रहते पूर्व पर के स्थान में पररूप एक आदेश होता है। 36-अचों के मध्य में जो अन्य अच, वह है आदि में जिस के, उस समुदाय की टि संशा होती है। (vA0 शकन्भ्वादि गण पठित शब्दों में पररूप होता है ) / Page #37 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुदी 16 ' धातुमसर्गयोः कार्यमन्तरम्, अन्यद बहिरङ्गम 8 सरकाधु प्रभृति पररुपविधायक वार्तिकम् ... मध्ये योऽन्त्यः स श्रदिर्यस्य तट्टिसंज्ञं स्यात् ( शकन्ध्वादिषु पररूपं वाच्यम्) च 'टेः । 2शकन्धुः । कर्कन्धुः । मनीषा । श्राकृतिगणोऽयम् - मार्तण्डः वर्णाद् ओमाडो परयो पररूपविधायाचं सूत्रम् 40 ओमाङ 6 / 1 / 65 / श्रोमि श्रङि 'cASSt pare पररूप मेकादेशः स्यात् । शिवाय नमः । शिव + एहि । एकादेश स्याम्ता दिन र भावविधाजनक प्रतिदेशसूत्रम् 41 अन्तादिवच्च 6 / 1 । 85 | 19 योऽयमेकादेशः स पूर्वस्यान्तवत् परस्यादिवत् । शिवेहि " / विधायक सूत्रम्) 42 अकः सवर्णे दीर्घः 6 / 1 / 101 / 1 - टिसंज्ञकस्य पररूपमित्यर्थः 2 - शकन्धुः - शक + अन्धुः' इति स्थितौ 'प्रकः सवर्णे दीर्घः' इत्यनेन प्राप्तं दीर्घ बाषित्वा शकन्ध्वादिषु पररूपं वाच्यम्' इति वातिकेन पररूपैकादेशः प्रकारः सिध्यति रूप 'शकन्धु' रिति । कक + अन्धुः । मनीषा -- 'मनस् + ISA' इति स्थितौ शकन्ध्वादिस्वात् टेः पररूपे 'मनीषा' इतिरूपम् । अत्र प्रस् इत्यस्य 'प्रचोस्न्त्यादि टिः' इत्यनेन टिसंज्ञा । तेन सीमन्तः ( सीमन् + प्रन्तः ) हलोषा । ( हल + ISA ) लाङ्गलीषा ( लाङ्गल + ISA ) पतञ्जलिः ( पतन् + प्रञ्जलिः ) / सारङ्गः ( सार + अङ्गः ) / कुलटा ( कुल + मटा ) / 4- मातेण्डः - 'मूत + प्रण्डः' इति छेदे शकन्ध्वादिस्वात् पररूपे मृतण्ड: / 'तत मागत' इति भ्ररण् प्रत्यये प्राषिवृद्धौ सिंदुद्ध्यति रूपं मार्तण्ड इति । 5- प्रात् प्रवर्णात् प्रोमि प्राङि च परे पररूपमेकादेशः, इत्यर्थः । 6- शिवाय + ग्रओं नमः 7- शिवेहि शिव + ना + इहिं, इति स्थितौ धातूपसगं कार्यस्वेनान्तरङ्गत्वाद् "27 प्राद्गुणः" इति गुणे 'एहि' / बहिरङ्गत्वेन नात्र सवर्णदीर्घः । 'प्रसिद्धं बहिरङ्गमन्तरङ्गे', धातुपसर्गयोः कार्यमन्तरङ्गम्' इति परिभाषाद्वयमत्रापेक्षते । शिनेहिवत कृष्णेहि, प्रवेहि- इत्यादयः । 40 - श्रवर्ण से श्रम् और श्राङ परे रहते पूर्व पर के स्थान में पररूप एक श्रादेश होता है । पूर्व पर के स्थान में हुआ एक आदेश पूर्व के अन्तवत् तथा पर के श्रादिवत् होता है । 42- काकू से सवर्ण 'अच् परे रहते पूर्व पर के स्थान में दीर्घरूप एकादेश होता है । Page #38 -------------------------------------------------------------------------- ________________ एवरूपा अजेजलाशलासंगोरेर परिमात्र - स्म्काल् असन्धिप्रकरणम् अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । 'दैत्यारिः। shriishH। विष्णूदयः । होतृकार लियाय सुना 43 एङः पदान्तादति 6 / 1 / 106 / पदान्तादेओऽति परेपूर्वरूपमेकादेशः स्यात् । हव । विष्णोऽव । 44 सर्वत्र विभाषा गोः 6 / 1 / 122 / लोके वेदे चैङन्तस्य गोरति वा "प्रकृतिभावः पदान्ते । गोत्रम् गोऽप्रम् । एजन्तस्य किमु चित्रग्वाम् । पदान्ते किम्-'गोः॥ ओमा अनकाल शिव सर्वस्य 1 / 1 / 55 / इति प्राप्त हनेमालोडन्यारेशलनियाम मशिनासूराम 46 डिच्च 1 / 1 / 53 / दिनेकालप्यन्त्यस्यैव स्यात् लायसूत्रार 47 अबङ स्फोटायवस्य 6 / 1 / 123 / -दैत्यारिः-- दैत्य + परिः इति स्थितौ 'प्रकः सवर्णे दीघः' इति सूत्रण पूर्वपरयोरकारयाः एकादेशे दीघे सति सिध्यति रूपं 'दैत्यारिः' इति । विष्णु+ उदयः । श्री + ईशः । होत +ऋकार्ः। एवं खर+परिः - खरारिः भानु+उदयः = भानूदयः, लक्षमा+ईशः =लक्ष्मीशः, इत्यादि । 2-प्रयवादेशबाधकं सूत्रमिदम् । 3-हरे + व्ण्। 4-विणो + भव । एवं-स्थले + पत्र - स्पलेऽत्र, कृष्णो + अहम् =कृष्णाऽहम् 5-प्रकृतिभावः = प्रकृत्या यथावस्थितस्वरूपेण भवनं सः तादवस्थ्यमित्यर्थः, संहिताकर्याभाव इति याव्त्। 6-गो+अग्रम् । "43 एक पदान्ता " इति पूर्वरूपे 'go'yam' / 7-citragu+ agram / 6-go+mas (jas) 43-padAnta eGa se at pare rahate पूर्व पर के स्थान में पूर्वरूप एकादेश होता है। 44-लोक और वेद में एडन्त गोशब्द को विकल्प से प्रकृतिभाव होता है पदान्त में। 45-अनेकाल और शित् आदेश सम्पूर्ण के स्थान में होता है । 46-ङित अनेकाल भी अन्य को ही होता है । 47-पदान्त में एडन्त गोशन्द को अवङ् विकल्प से होता hai.ac pare rahate / Page #39 -------------------------------------------------------------------------- ________________ 18 सासन लघुसिद्धान्तकौमुद्याम __पदान्ते एङतस्य गोरवङ् वाऽचि । 'गवानम् । गोऽप्रम् । पदान्ते किम् गवि ॥ काले मेरे ओरखडादेशनिधायक सूत्रा 48 इन्द्र च 6 / 1 / 124 / / गोरवङ् स्यादिन्द्रनगवेन्द्र अत्रम 46 दूराद्ध ते च 8 / 2 / 84 / दूरात् सम्बोधने वाक्यम्य दो प्लुतो वा। 50 प्लुत-प्रगृह्या अचि नित्यम् 6 / 1 / 125 / एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण 3 अत्र गौश्वरति । 51 ईदूदेद् द्विवचनं प्रगृह्यम् 111 / 11 / ईदूदेदन्तं द्विवचनं प्रगृह्य स्यात् । हरी "एतौ। विष्णू इमौ। 6 गङ्गे अमू। 1-गवानम् - 'गो- अग्रम्' इति स्थितौ 'एचोऽयवायावः' इत्यनेन प्राप्तम् अवादेशं बाधित्वा 'सर्वत्र विभाषा गोः' इत्यनेन प्राप्तं प्रकृतिभावमपि परत्वाद् बाधित्वा 'अवङ स्फोटायनस्येति अवङि 'अकः सवर्णे' इत्यनेन दीर्घ च कृते गवाग्रम् इति रूप्म्। पक्षे 'सर्वत्र विभाषा गोः' इत्यनेन प्रकृतिभावे गो अग्रम् इति रूपं सिध्यति । प्रकृतिभावाभावपक्षे च "एङः पदान्तादति' इत्यनेन पूर्वरूपे गोऽग्रम इति रूप्म्)| एवं गो+प्रक्षः = गवाक्षः, परमत्र व्यवस्थितविभाषया नियमवर । इति बोध्यम् । तथाचोक्तम् देवत्रातो गलो ग्राहः इति योगे च सदविधिः । मिथस्तेत विभाष्यन्ते गवाक्षः शंसितव्रतः । / 2-गो+i (न्गि)| 3-गो+इन्द्रः, गव + इन्द्रः, गुणे-गवेन्द्रः । 4-पागच्छ कृष्ण3 +अत्रगौश्चरति, इह प्रकृतिभावान्न सवर्णदीर्घः । 5-ऐवं धनुषी एते, द्वौ भानू उदयेते । द्वे कुले उत्कृष्ट एते स्तः । इत्युदाहार्यम् । 6-गङ्गम् गङ्गे + अमू इति स्थिती 'एचोऽयवा..' इत्ययादेशं बाधित्वा 'ईदूदेद्विवचनं प्रगृह्यम्' इति सूत्रेण गङ्गे इत्यस्य प्रगृह्यसंज्ञायां 'प्लुत प्रगृह्या अचि नित्यम्' इति प्रकृतिभावे सिध्यति रूपं 'गङ्गे अमू' इति । 48-गो शब्द को अवङ् होता है इन्द्र शब्द परे र्ह्ते। 46-दूर से सम्बोधन में वाक्य की टि को प्लुत होता है विकल्प से । 50-'लुतं और प्रगृह्य अच् परे रहते सदा प्रकृतिभाव से होते हैं। 51-ईदन्त उदन्त और एदन्त द्विवचन प्रगमसञ्जक होता है। Page #40 -------------------------------------------------------------------------- ________________ असन्धिप्रकरणम् 52 अदसो मात् 1 / 1 / 12 / अस्मात्परावीदूतौ' प्रगृह्यौ स्तः । अमी iishaaH। रामकृष्णावमू आसाते। मात्किम् -अमुकेऽत्र । 53 चादयोऽसचे 1 / 4 / 57 / अद्रव्यार्थाश्वादयो निपाताः स्युः । 54 प्रादयः 1 / 4 / 58 / एतेऽपि तथा । 55 निपात एकाजनाङ 1 / 1 / 14 / एकोऽज निपात आवर्जः प्रगृह्यः स्यात् । इ इन्द्रः । उ उमेशः । ("वाक्यस्मरणयोरङित् ) आ एवं नु म्न्य्से। आ एवं किल तत् । अन्यत्र ङित् । ईषदुष्णम् ossnnm। 56 ot 1 / 1 / 15 / 1-"51 IdUded द्विवचनं प्रगृह्यम्" इत्यतः ईत् ऊत् च अनुवर्तते, प्रस्माद् =मान्ताददस इत्यर्थः । 2-अमीईशाः-'प्रमो+ ईशाः' इति स्थितौ 'पादसो मात्' इति सूत्रेण मान्ताददसः परस्य ईकारस्य प्रगृह्यसंज्ञायां सवणंदोघं बाधित्वा 'प्लुतप्रगृह्या प्रचि नित्यम' इत्यनेन प्रकृतिभावे सिध्यति रूपम 'प्रमी ईशाः' इति । 3 असति माद्ग्रहणे एकारोऽप्यनुवर्तेत. सति तु माद्ग्रहणेऽयम्भवात् नानुवृत्तिः तेन अमुकेऽत्र ( अमुके+पत्र ) इत्यत्र न प्रकृतिभावः । किन्तु पूर्वरूपम् (अमुके इति जसि रूपम् ) / 4-निपाता इत्यर्थः । 5-ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं हितं विद्याद् वाक्यस्मरणयोरङित् ॥ " 6-प्रा + उष्णम् , अत्र गुणः ईषदुष्णमित्यर्थनिर्देश; / 52-मान्त श्रदस शब्द से परे ईकार, ऊकार की प्रगृह्य सज्ञा होती है । 53-अद्रव्यार्थक 'च' आदि निपात सज्ञक होते हैं । 54-अद्रव्यार्थक 'प्र' आदियों की भी निपात सञ्ज्ञा होती है। 55-श्राङ को छोर्3अकर एक अच् रूप निपात प्रगृह्यसज्ञक होता है। [वा. वाक्य और स्मरण अर्थ में 'श्रा' ङित् नहीं होता ] अन्यत्र ङित् होता है। 56-श्रोदन्त निपात प्रगृह्य सज्ञक होता है । Page #41 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् ओदन्तो निपातः प्रगृह्यः । अहो ऽईशाः । 57 संबुद्धौ शाकल्यस्येताक्नार्षे 1 / 1 / 16 / सम्बुद्धिनिमित्तक अओकारो वा प्रगृह्योऽवैदिके इतौ प्रे। 'विष्णो इति, विष्ण इति, विष्णविति । 58 मय उओ वो वा 8 / 3 / 33 / मयः परस्य उओ वो वा अचि । किम्युक्तम्, किमु उक्तम् । 56 इकोऽसवणे शाकल्यस्य ह्रस्वश्च 6 / 1 / 127 / पदान्ता इको हस्वा व स्युरसवर्णेऽचि । हस्वविधिसामर्थ्यान्न स्वरसन्धिः । 'चकि अत्र, चक्रयत्र । पदान्ता इति किम् 6. अचो रहाभ्यां dv8|4 / 46 / -एवं मिथो प्रागच्छतः । महो प्रद्य । प्रथो अपि, इत्यादिकम् । 2-विष्णो इति-'विष्णो+इति' इति स्थितौ 'सम्बुद्धौ शाकल्यस्येतावनार्षे' इत्यनेन औकारस्य प्रगृह्यसंज्ञायाम् एषोऽयवायावः' इति प्रवादेशं बाधित्वा 'प्लुतप्रगृहा. अचि नित्यम्' इत्यनेन प्रकृतिभावे सिध्यति रूपं विष्णो इति' / (प्रगसंज्ञाभावपक्षे च मवादेशे 'लोपः शाकल्यस्य' इति वैकल्दिके वकारलोपे 'विष्ण इति' 'विष्णविति' इति रूपद्वयम्) एवं भानो + इति, भान इति, भानविति । 3- वरिणत्यर्थः । 4-चकि अत्र-'बी + पत्र' इति स्थितौ इको यणचि' इति प्राप्तं यणं बाषित्वा 'इकोऽसवणे शाकल्यस्य ह्रस्वश्च' इति वैकल्पिके ह्रस्व सिध्यति रूपं 'चकिमत्र' / नचात्र ह्रस्वे कृते पुनयं स्यादिति वाच्यम् , ह्रस्वविधानसामर्थ्यात् पुनर्यणोप्राप्तेः । ह्रस्वाभावपक्षे च यरिण कृते 'चन्यत्र' इति रूपम् । एवं धनी + प्रागग्वति धनि पागच्छति, धन्यागच्छति इत्यादि । 57-सम्बुद्धिनिमित्तक श्रोकार विकल्प से प्रगृह्यसझक होता है अवैदिक 'इति' शब्द परे र्ह्ते। 58-मय से परे उञ् को वकार होता है विकल्प से अच् परे रहते । 56-पदान्त इक् को ह्रस्व होता है विकल्प से असवर्ण अच् परे रहते । ह्रस्वविधानसामर्थ्य से सन्धि-कार्य ( यण) नहीं होता। 60-अच से परे जो रेफ और हकार उनसे परे वर्तमान यर को द्वित्व होता है विकल्स से (vA0 समास में ह्रस्व और प्रकृतिभाव नहीं होता ) / Page #42 -------------------------------------------------------------------------- ________________ हल्सन्धिप्रकरणम् 21 अचः पराभ्यां रेफहकाराभ्यां परस्य यरो वे वा स्तः । 'गौथ्यौं। (न समासे) vaapyshvH। 61 ऋत्यकः 6 / 1 / 128 / ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः । "ब्रह्मर्षिः । पदान्ताः किम्--प्रार्छत् । इत्यच्सन्धिः अथ हलसन्धिप्रकरणम् 63 स्तोः श्चुना श्चुः 8 / 4 / 40 / सकार-तवर्गयोः शकार चवर्गाभ्यां yoge shkaar-cvrgiistH| raamshshete| रामचिनोति । सच्चित् । shaajiyH॥ 1-गौरी+औ, य्न्न्। 2- समासे इस्वः 'प्रकृतिभावश्च' न भवतीत्यर्थः । 3-वाप्यश्वः बापी+प्रश्वः इत्यत्र 'इको याचि' इत्यनेन झारस्य प्रकारे यणि सिध्यति 'वाप्यश्वः' इति (नयात्रापि चकिपत्र इतिवत् हस्वसमुचितः प्रकृतिभावः स्यादिति वाच्यम् , 'न समासे' इति तन्निषेधात् ) एवं सुधी+ उपास्यः सुप्युपास्यः, मदी+उदयः = नादय इत्यादावपि न ह्रस्वः । 4-ह्रस्वा वा इत्य्र्थ्ः। 5-ब्रह्मा+ ऋस्सिः। -मा+ऋच्छत् । पाटरचेति वृतिः, नात्र माट् पदान्त इति न ह्रस्वः प्रकृतिभावश्चेति । इत्यच्सन्धिप्रकरम् अथ हलसन्धिः रामश्शेते रामस् + शेते इति स्थितौ 'स्तोः रघुना शुः' इति सूत्रेण शकारयोगे सकारस्य शकारादेशः सिध्यति रूपं 'रामरशेते' / रामस् + चिनोति । सत्+चित् । साङ्गिन् + जयः, इति । एवं कृष्णस + चपनः = कृष्णश्चपलः, नारदस् + शशाप - नारदरशशाप, प्रामात् +चलितः = ग्रामाच्चलितः, इत्यादि बोध्यम् । अत्र निमित्तकमिणोर्न यथासक्यम् , '12 शात्' इति ज्ञ्याप्कात्॥ 61-हस्व ऋकार परे रहते पदान्त अक को ह्रस्व होता है विकल्प से । इत्यचसन्धिः * प्रथ हलसन्धिः . 62-सकार तवर्ग को सकार चवर्ग के योग में शकार cavarga hote haiN| Page #43 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 63 शात् 8 / 4 / 44 / शात् परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः' / प्रश्न; / . 64 ष्टुना ष्टुः 8 / 4 / 41 / - स्तोः ष्टुना योगे ष्टुः स्यात् । र्राम्स्स्स्स्त्थ्ः। राम्स्स्त्तीक्ते। पेष्टा । तट्टीका । च्क्रिन्न्द्धौक्से। 65 न पदान्ताट्टोरनाम् 8 / 4 / 42 / पदान्तादृवर्गात परस्याऽनामः स्तोः ष्टुर्न स्यात । षट्सन्तः । षटते । पदान्तात किम.-ईटे । टोः "किम्-सपिष्टमम् । (अनाम-नवति-नगरी लामिति वाच्यम् ) 'घण्णाम् । षण्णवति । ' षण्णगर्यः । -विश् +न (:) = विश्नः । प्रश् + न () prshnH। विच्छच्चधातुभ्यां 'यजयाच यतविच्छाच्छरक्षो नह' इति नङ प्रत्यये "च्छ वोःशूडनुनासिके च" इति शस्वम् । 2-रामषष्ठः-'रामस्+-षष्ठः' इति स्थितौ 'ष्टुनाष्टुः' इति सूत्रण षकारयोगे सकारस्य षकारादेशः सिध्यति रूप 'रामष्षष्ठः' / राम्स्+त्तीक्ते। पेष् + ता। तत् + टीका । पनि+टीकसे । 3-अनामिति लुप्तषष्ठीकम् । 4-ईट ते इति छेदः । 5 ष्टुपदानुवृत्तौ सस्यामपि पदान्ते षकारस्य जश्त्वेन डकार एव लप्स्यते इति पदान्ते षकारस्यासम्भवात न दोषः, इति प्रश्नाशयः । 6-तत्रोत्तरम्-सपिष्टमम्, सपिंष --तम (m ), पत्र 'हस्वात्तादौ ताडते' इति विहितस्य षकारस्याऽसिद्धतया जश्त्वाऽसम्भवेन (पदान्ते) षकार एव श्रूयते, इति तद्व्यावृत्यर्थ 'टो:' ग्रहणमवश्यं कर्तव्यम्, अन्यथा षकारस्याप्यनुवृत्तौ अत्र दोषः स्यात् । 7 - नाम् नवति-नगरीभिन्नानां ष्टुत्वनिषेध इति वाच्यमित्यर्थः । 8-षड्+नाम्, परस्य नकारस्य ष्टुस्वेन रणवम , पूर्वस्य डकारस्य तु 'प्रत्यये भाषायां नित्यम इति अनुनासिको गकारः 'षराणाम् । 6-षड+ नवतिः, '68 यरोऽननामिके' इति डकारस्य वैकल्पिकोऽनुनासिकः न्न्कार्ः। (परस्य = (नस्य) ष्टुत्वं णकारः) पो परणवतिः षणगर्यः, इत्यपि । 10-षड+नगर्यः, अत्र पूर्ववत् सिद्धिः। 63-शकार से परे तवर्ग को चुत्व नहीं होता। 64-सकार तबर्ग को षकार टवर्ग के योग में षकार टवर्ग होते हैं। 66-दान्त स्वर्ग से परे नाम भिन्न सकार तवर्ग को ष्टुत्व नहीं होता। (वा पदान्त वर्ग से नाम-नवति-नगरीभिन्न सकार तवर्ग को ष्टुत्व नहीं होता, ऐसा कहना पाहिए । ) Page #44 -------------------------------------------------------------------------- ________________ इल्सन्धिप्रकरणम् 66 तोः पि 8 / 4 / 43 / न ष्टुत्वम् । स्न्स्स्स्स्त्थ्ः। 67 झलां जशोऽन्ते 8 / 2 / 36 / पदान्ते मलां जशः स्युः । वागीशः । 68 यरोऽनुनासिकेऽनुनासिको वा 8 / 4 / 45 / यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः, एतमुरारिः । (प्रत्यये भाषायां नित्यम् ) "तन्मात्रम् । चिन्मयम् । 66 तोलि 8 / 4 / 60 / तवर्गस्य लकारे परे परसवर्णः । तल्लयः । विद्वओण्ल्लिखति । तस्यानुनासिको ल्ः। 1-तवर्गस्य षकारे परे न ष्टुत्वमित्यर्थः । 2-वाक + ईशः + | 3-एतन्मुरारि:एतद् + मुरारिः इति स्थितौ 'यरोऽनुनासिकेऽनुनासिको वा' दकारस्य नकारे कृते सिध्यति रूपम् एतन्मुरारिः' इति । (अनुनासिकाभावपक्षे 'एतमुरारिः' इति । ) एवं वाक् + मधु = वाङ्मधु, सत् + मनोहरम् सन्मनोहरम् , उद् + मानम् = उन्मानम् । ऋक् + मन्त्रः = ऋमन्त्रः । दधिमुट+माद्यति दधिमुरमाद्यति, इत्यादि ज्ञेयम् । 4-लोके प्रत्यये परतो नित्यमनुनासिक इत्यर्थः । 5-तन्मात्रम् - 'तद् मात्रम्' इति स्थिती 'प्रत्यये भाषायां नित्यम् ' इति वात्तिकेन दकारग्य नित्यमनुनासिको नकारः, सिध्यति ख मात्रम् ' इति (मत्र परिमाणे मात्रच प्र्त्य्य्ः)| चित् मय (m) एवं-विपद् + मय (m) = विपन्मयम् , अप् + मात्र (m ) = अम्मात्रम् , अप् + मय (m ) = अम्मयम् इत्यादि i-तद् + लयः । विद्वान् + लिखति । एवं विपद् + लीनः - विपल्लीनः । कुशान+ मावि = कुल्लाति, इत्यादिकं बोध्यम् । 66-तवर्ग को षकार परे रहते ष्टुत्व नहीं होता। 67-पदान्त में झलों को जश् होते हैं । 68-प्रदान्त यर् को अनुनासिक परे रहते अनुनासिक विकल्प से होता है ( vA0 लोक में प्रत्ययावयव अनुनासिक परे रहते पदान्त यर् को नित्य अनुनासिक होता है)| 66-तवर्ग को लकार परे रहते परसवर्ण होता है । Page #45 -------------------------------------------------------------------------- ________________ लघुसिदधान्तकौमुद्याम् 70 उदः स्थास्तम्भोः पूर्वस्य 8 / 4 / 61 / उदः परयोः स्थास्तम्भोः पूर्व्स्व्र्न्न्ः। 71 तस्मादित्युत्तरस्य 1 / 1 / 67 / पञ्चमीनिर्देशेन क्रियमाणं कार्य वर्णान्तरेणान्यवहितस्य परस्य ज्ञेयम् । 72 आदेः परस्य 1 / 1 / 54 / परस्थ यद् विहितं तत्तस्थादेवोध्यम् । इति सस्य 'थः । 73 सरो झरि सक्र्णे 8 / 4 / 65 / हलः परस्य मरो वा लोपः सवर्णे झरि । 74 खरि च 8 / 4 / 55 / सरि मालां वरः स्युः। इत्युदो दस्य तः । 'उत्थानम् । उत्तम्भनम् । 75 झयो होऽन्यतरस्याम् 8 / 4 / 62 / 1-विवार-श्वासाऽघोष-महाप्राणप्रयत्नसाहश्यात् । एवं भूतान्तरतम्य ( सादृश्य )परीक्षायामेव बाह्यप्रयत्नानामुपयोगः । 2-उत्थानम्-'उद्+स्थानम्' इति स्थिती 'उदः स्थास्तम्भोः पूर्वस्य' इति सूत्रेण सकारस्य स्थाने पकारः पूर्वसवर्णः, 'उद् 5 थानम्' इति जाते, 'झरो झरि सवणे' इत्यनेन पूर्वकारस्य विकल्पेन लोपे दस्य चत्वेन तकारे सिद्ध रूपम् 'उत्थानम् ' इति । (मत्र यचपि तस्मादित्युत्तरस्य' इति परिभाषया 'स्था' इत्यस्य पूर्वसवर्णः प्राप्नोति तथापि 'मादेः परस्य' इति सूत्रेण प्राविभूतस्य सकारस्य स्थाने भ्व्ति)| उद्+स्तम्भनम् । एवम्-उद्+स्थापयति - उत्यापयति । .0-उद् से परे वर्तमान स्था और स्तम्भ को पूर्वसवर्ण होता है । 71-पञ्चमीनिर्देश से किये जानेवाला कार्य अन्य वर्णो के व्यवधान से रहित पर के स्थान में होता है। 72-पर को विधान किया गया कार्य पर के आदि को होता है। 73-हल से परे झर का विकल्प से लोप होता है सवर्ण झर् परे रहते । 74-खर् परे रहते झलों को चर् होते हैं। 75-झय से परे हकार को पूर्वसवर्ण होता है विकल्प से । Page #46 -------------------------------------------------------------------------- ________________ हल्सन्धिप्रकरणम् 25 झयः परस्य हस्य वापूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य हस्य तादृशो ऽवर्गचतुर्थः । वाग्धरिः, वाघ्रिः। 76 शश्छोऽटि 8 / 4 / 63 / भयः परस्य शस्य छो वाऽटि । तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते ऽखरि चेति जकारस्य च्कार्ः। तच्छिवः, तशिवः (छत्वममीतिवाच्यम) त्च्छ्लोकेन्। 77 मोऽनुस्वारः 8 / 3 / 23 / मान्तस्य पदस्यानुस्वारोहलि । हरिं वन्दे । 78 नश्चापदान्तस्य झलि 8 / 3 / 24 / नस्य मस्य चापदान्तस्य झल्यनुस्वारः "यशांसि । श्रास्यते । झलि किम्- म्न्य्से। 1-धकारः । 2-वाग्धरिः-'वाक् + हरिः' इति स्थितौ 'झलां जशोऽन्ते' इत्यनेन ककारस्य गकारे कृते ऽझयोः होऽन्यतरस्याम' इति हकारस्य नाद-घोषसंवार-महाप्राणप्रयलस्य तादृशो वर्गचतुर्थों धकार मादेशः, सिध्यति रूपं 'वाग्धरिः' इति (पूर्वसवर्णाभावपक्षे तु वागहरिः इति ) एवं तद् + हानम् - तबानम् । सम्पद +हानिः - सम्पदानिः । ककुभ + हासः = ककुम्भासः, इत्यादि ज्ञयम् । 3-तच्छिवः-'तद् + शिव' इति स्थितौ 'स्तोः श्चुनाश्चुः' इति सूत्रेण दकारस्य जकारे 'खरि च' इति जकारस्य चकारे 'तच् शिवः' इति जाते ऽशश्खोऽटि' इति सूत्रेण शकारस्य छकारादेशे सिध्यति रूपं तच्छिवः' इति । चत्वाभावपक्षे 'तच् शिवः' इति । तद्+श्लोकेन = त्च्छ्लोकेन्। एवम् एतद्+शान्तम् - एतच्छान्तम् । 4-हरिम् + वन्दे । 5-यशांसि-यशान्+सि' इति स्थितौ 'नश्चापदान्तस्य झलि' इति सूत्रेण मलप्रत्याहारघटिते सकारे परतः अपदान्तस्य नकारस्यानुस्वारे कृते सिद्ध रूपं 'यशांसि' 6-पाक्रम्+स्यते, एवं वासान+सि = वासांसि । प्रणम्+ स्यते = प्रणंस्यते, इत्यादि bodhym। 7-man+yase / 76-maya se pare za ko cha hotA hai aT pare rahate vikalpa se (vA0-maya se pare za ko cha ho vikalpa se am pare rahate, ऐसा कहना चाहिए ) / 77-मान्त पद को अनुस्वार होता है हल् परे र्ह्ते। 78-अपदान्त नकार मकार को अनुस्वार होता है झल परे रहते । Page #47 -------------------------------------------------------------------------- ________________ 26 लघुसिद्धान्तकौमुद्याम् 76 अनुस्वारस्य ययि परसवर्णः 8 / 4 / 58 / स्पष्टम् ' / शान्तः । 80 वा पदान्तस्य 8 / 4 / 56 / *त्वङ्करोषि त्वं करोषि गमनाद सूत्रम् 81 मो राजि समः क्वौ 8 / 3 / 25 / क्विबन्ते राजतौ परे समो मुख्य म" एव स्यात् । सम्राट् । अनुस्वार बाधक सूत्रम 82 हे मपरे वा 8 / 3 / 25 / अनुस्वारस्य यव विधायक वार्तिकम् मपरे हकारे मस्य मो वा । 'किमालयति, किं लयति ( यवलपरेऽयवला वा ) 'ki~yUhAH, किंह्यः । ki~vhalayati, किंह्वलयति । किंल्ह्लादयति, किंहादयति । E " = 1 - (प्रपदान्तस्य) अनुस्वारस्य ययि परे (नित्यं ) परसवर्णः स्यादित्यर्थः 2- शाम् + त ( : ) - शान्तः । एवम् प्रङ्कितः, अचितः कुण्ठितः, ग्रन्थः, दान्तः । गुम्फितः । 3 - पदान्तस्यानुस्वारस्य ययि परे पर-सवर्णों वा स्यादिति सूत्रार्थः । पदान्ते विकल्पः, अपदान्ते नित्यमिति फलितम् । 4- त्वम् +करोषि "मोऽनुस्वारः " त्वं करोषि, पाक्षिकपरसवर्णः - त्वङ्करोषि । एवं त्वं + पचसि त्वम्पचसि त्वं पचसि वा, मृत्यु + जय: : मृत्युञ्जयः, मृत्यु ंजयः । दानं यच्छति = दानंय्यच्छति, दानंयच्छति वा । संवत्सरः संव्वत्सरः संवत्सरः । सुन्दरं + लिखति = सुन्दरल्लिखति, सुन्दरं लिखति । श्रहं + लिखामि अर्हल्लिखामि ग्रह लिखामि इत्यादि । 5 - मकारस्य मकारविधानम् श्रनुस्वारबाघनार्थम्, एवमग्रिमसूत्रेऽपि । / 6 - सम् + राट् श्रज्झीनं परेण संयोज्यम् । 7- किम् + ह्यलयति, पक्षेऽनुस्वारः । 8 - मकारस्येति सम्बन्धः, हे इत्यस्यानुवृत्तिः । तथा चायमर्थः-यवलपर के हकारे परे मकारस्य क्रमशो यवला वा भवन्ति, पक्षेऽनुस्वारः । " 9- किम्+ह्यः । किम् + ह्वलयति । किम् + ह्लादयति । सर्वत्र पक्षेऽनुस्वारः । 1 76 - अनुस्वार को यय् परे रहते परसवर्ण होता है । 80 - पदान्त अनुस्वार को यय् परे रहते विकल्प से परसवर्ण होता है । को 81 - क्विनन्त राज् धातु परे रहते सम् के m को मकार हो होता है ( अर्थात् m अनुस्वार नहीं होता) | 82-मपरक हकार परे रहते m को m विकल्प से होता है । ( vA0-य-व-ल-परक हकार परे रहते मकार को क्रम से य-व-ल होते हैं विकल्प से ] / Page #48 -------------------------------------------------------------------------- ________________ 27 हल्सन्धिप्रकरणम् मलामानिघिसूत्रम् 83 नपरे नः 8 / 3 / 27 / नपरे हकारे मस्य नो वा । 'किन्हुतः, किंगुतः । guy'aamuly 84 डः सि धुट 8 / 3 / 26 / डात्परस्य सस्य धुर्3a वा। टिकिरायन्तानयव विधानपरिभामा सूत्रा 85 आद्यन्तो त्त्कितो। 1 / 1 / 46 / टिकितौ यस्योक्तौ तस्य कमादायन्ताव्यवौ स्तः । षट्त्सन्तः, स्स्त्त्स्न्त्ः। * 86 लोः कुक टुक shaar।3। 28 / वा स्तः (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्) "पाषष्ठः, प्राष्टिः, प्रापष्टः । सुगषष्ठः, सुगण्टषष्ठः सुगणपष्टः । 87 नश्च । 3 / 30 / निधिसूत्र नान्तात्परस्य सस्य धुर्3अवा । 'सन्त्सः, snsH। गागमनिविसेगम 88 शि तुक 8 / 3 ॥ 31 ॥ प्रसन्ना) 1-किम् + नुते । 2-षड् + सन्तः, "74 खरि च" इति चवम् षट्सन्तः । 1-क-च-ट-त-पामित्यर्थः । 4-ख-छ-ठ-थ-फा इत्यर्थः |.5-प्रान्ग् षटः । 6-कष संयोगे क्षः । 7-सुगण + षष्ठः । 8-सन्+सः सनस्सः, एवं विद्यापिन् + सहस्व, विद्यापिनत्सहस्व, छात्रान् + स्वापय - छात्रान्त्स्वापय इत्यादि । 83-नपरक हकार परे रहते m को में होता है विकल्प से । 84-ड से परे स को धुट् का श्रागम होता है विकल्प से । 85-टित् कित् जिसको कहे जायें क्रम से उसके आदि और अन्त अययव होते है; अर्थात् टित् आदि, कित् अन्त । कार णकार को कुक और टुक का आगम होता है शर् परे रहते क्रम से । (vA0-चयों को द्वितीय वर्ण होते हैं शर् परे रहते पौष्करसादि ऋषि के मत में ) / 87-नान्त से परे स को धुट का श्रागम होता है विकल्प से । -पदान्त नकार को शकार परे रहते तुक् का श्रागम होता है विकल्प से । Page #49 -------------------------------------------------------------------------- ________________ 28 सानाभार लघुसिद्धान्तकौमुद्याम् पदान्तस्य नस्य शे परे तुग्वा । 'सम्छम्भुः, सन्छम्भुः सञ्चशम्भुः, snyshmbhuH। 86 ङमो ह्रस्वादचि ङमुण नित्यम् 8 / 3 / 32 / ह्रस्वात् परो यो ङम् तदन्तं यत्पदं तस्मात् परस्याचो नित्यं ङमुट् । प्रत्पङडात्मा । sugrnniishH। 'स्न्न्च्युत्ः। 60 समः सुटि 8 / 3 / 5 / समो रुः सुत्ति। 1-सन्+शम्भुः, इत्यत्र नस्य विकल्पेन तुगागमे सन्त + शम्भुः, "शश्वोटि" इति शस्य वा छत्वे सन्तु + छम्भु, "स्तोश्चुनारचु" इति श्चुस्वेन 'तस्य च 'न'-स्य 'अ' सन्छम्भुः । "झरो झरि सवर्णे" इति वा चलोपे 1 सम्यम्भुः । मोपाभावे 2 सन्न्छम्भुः । छत्वाभावे सुकि च सति 3 smcshmbhuH। तुग-मावे 4 बनशम्भुः । एवं-बासान्छास्ति, बालाच्छास्ति, बालान्वशास्ति बालाशास्ति, इत्यादि । अयं चात्र रूपसंग्रहश्लोकः __ "बछौ बचछा बचशा अशाविति चतुष्टयम् । . रूपाणामिह तुक-छत्व-चलोपानां विकल्पनात् ॥ " 2-मुट ,हम् = ( णनम् ) प्रत्याहारः, तदन्ते ऽउट् प्रत्येकान्वयी, "सम्झाया कृतं टिस्वं सम्मिभिः सह सम्बध्यते" इति तेन छुट-एट-नट् इति त्रय भागमाः । 3-प्रत्यङ्+मारमा । सुगण + ईशः 4-सन्नच्युतः-'सन् + अच्युतः' इति स्थिती 'मो लस्वादचि मुण नित्यम्' इति सूत्रेण नकारात् परस्याचः नित्यं नुहागमे सिध्यति रूपं सन्नच्युतः इति । एवं ति+मतिकः =तितिकः । तस्मिन् + इति तस्मिमिति । पठन+एति = पठन्नेति इत्यादयो बोध्याः मस्मिन् सूत्रे नित्य-शब्दो 'नित्यप्रहसितः' इत्यादाविव प्रायिकत्वबोषक: तेन क्वचित, यथा-तिक+मन्तम्-तिबन्तम् सन्+मादि-अनादिः । तथा च सूत्रनिर्देशः "सुमिनन्तं पदम्" "सनाद्यन्ता पातवः" इति । 89-हस्व से परे जो उम् तदन्त पद से परे अच् को प्रायः ङमुट का आगम होता है। 60-सम् को रु होता hai suT pare rahate / Page #50 -------------------------------------------------------------------------- ________________ 3 2772 nadhisakara हल्सन्धिप्रकरणम् अनुनासिक निधिसूत्रा 61 अत्रानुनासिकः पूर्वस्य तु वा 8 / 3 / 2 / अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा । 62 अनुनासिकात् परोऽनुस्वारः 8 / 3 / 4 / अनुनासिकं विहाय रोः 'पूर्वस्मात्परोऽनुस्वारागमः । साखरवसानयोर्विसर्जनीयः 8 / 3 / 15 / मानिचिनार्ति खरि अवसाने च पदान्तस्य रेफस्य विसर्गः (संपुंकानां सो वक्तव्यः) संस्कर्ता, स्ण्स्स्क्र्ता। 64 पुमः खय्यम्परे 8 / 3 / 6 / अम्परे खयि पुमो रुः पुंस्कोकिलः, pu~skokilaH । 65 नश्वव्यप्रशान् 8 / 3 / 7 / अम्परे छवि नान्तस्य पदस्य रुः स्यानतु प्रशानशब्दस्य । निजात्रा 1-रोः पूर्वस्मात् वर्णात् परः, अर्थात्-रोः (पञ्चमी) पूर्वस्य स्वरस्योपरि 'अनुस्वारः' / 2-( सम् +कर्ता "सम्परिभ्याम् " इति सुट् ) सम् + स्कर्ता - संस्कर्ता, संस्स्कर्ता "समो वा लोपमेके' इति भाल्यात्पक्षे एकसकारकमपि लपद्वयम् । एवं संस्कारः, संस्कृतम्, संस्करोति । 3-पुस्कोकिलः-'पुम् + कोकिलः' इति स्थिते 'पुमः खव्यम्परे' इति सूत्रेण मस्य रुवे ऽपत्रानुनासिकः...' इति अनुनासिके, 'पुंस्कोकिलः' इति स्थिते रेफस्य विसर्गः 'संपुकानां सो वक्तव्यः' इति विसर्गस्य सस्ते सिध्यति रूपं 'पुस्कोकिमः' इति ( अनुनासिकाभावपक्षेऽनुस्वारः पुस्कोकिलः इति ) / एवं पुंस्पुत्रः । पुस्पुत्रः । पुरवरित्रम् । स्तिलकम् । टीका । 61-इस प्रकरण में इसे पूर्व अच् को अनुनासिक होता है विकल्प से । 62-अनुनासिक पक्ष को छोर्3अकर रु से पूर्ववर्ती अच् से परे ( अर्थात् - ऊपर ), अनुस्वार का आगम होता है। 63-खर परे रहते अथवा अवसान में पदान्त रेफ को विसर्ग होता है । (vA0सम् पुम् कान् इनके विसर्ग को स होता है)| 64-श्रमपरक खय् परे रहते पुम के मकार को रु होता है। 65-अमपरक छव परे रहते नान्त पद को रु होता है प्रशान् शब्द को छोर्3अकर । Page #51 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् समारनिवासना 66 विसर्जनीयस्य सः 8 / 3 / 34 / खरि । 'चकि स्त्रायस्व, चकिंस्त्रायस्व । अप्रशान् किम्-'प्रशान्तनोति पदान्तस्येति किम् इन्दियनर 67 नृन् पे । 3 / 10 / नृ नित्यस्य रुर्वा । 68 कुप्वो-क-पौ च 8 / 3 / 37 / कवर्गे पवर्गे च विसगस्य क पौ स्तः, चाद्विस्र्ग्ः। "नृ' पाहि, न:पाहि, नृपाहि, न:पाहिः नृन्पाहि । 66 तस्य परमाम्रडिते । 8 / 1 / 2 / द्विरुक्तस्य परमानंडितं स्यात् । 100 कानाम्र डिते 8 / 3 / 12 / कानकारस्य रुः स्यादान्ण्द्दिते। 'kA~skAn । 101छेच 6 / 1 / 73 / चक्रिन् + त्रायस्व । अनुनासिकानुस्वारौ पाक्षिकौ चक्रिस्त्रायस्व, चयिआयस्व एवं कस्मिंश्चित, कस्मिंश्चित् । भक्तांस्तारय, bhaktA~stAraya / विद्वांश्छात्रः vidvA~zvAtraH वेदांष्टीकस्व, वेदाण्स्स्त्तीक्स्व्। -अन्यथा 'prazA~stanoti' इति स्यात् । 3-अन्यथा 'हस्ति' इति स्यात् । 4-पे = प्कारे। 5-नन् + पाहि। 'नन्+पालयस्व' इत्यादावपि । 6-पर रूप्मित्य्र्थ्ः। -7-कान्+कान् । अनुनासिकानुस्कारौ पाक्षिको "संपुंकानाम् iti sH। 66-khar pare rahate विसर्जनीय को स होता है। 67-नृन् के नकार को रु होता है विकल्प से पकार परे रहते । 18-कवर्ग पवर्ग परे रहते विसर्ग को क्रम से जिह्वामूलीय और उपध्मानीय होते हैं, पक्ष में विसर्ग भी होता है। 66-द्विरुक्त के पहले रूप को आमेडित सज्ञा होती है । 100-कान् के नकार को रु होता है अआम्रोडित परे रहते । 101-हस्व को छ परे रहते तुक् का आगम होता है । Page #52 -------------------------------------------------------------------------- ________________ विसर्गसन्धिप्रकरणम् 'ह्रस्वस्य छे तुक् । 'शिवच्छाया । 102 पदान्ताद्वा 6 / 1 / 76 / दीर्घात्पदान्ताच्छे तु वा । लक्ष्मीच्छाया, लक्ष्मीछाया । इतिहल्सन्धिप्रकरणम् । -:0: अथ विसर्गसन्धिप्रकरणम् 103 विसर्जनीयस्य सः 8 / 3 / 34 / खरि । विष्णुस्त्राता । 104 वा शरि 8 / 3 / 36 / 1-" 776 ह्रस्वस्य पिति कृति तुक्" इत्यतः 'ह्रस्वस्य' 'तुक्' इति चानुवर्तते । स्थितौ 'छे च' इति तुगागमे 'शिवत् छाया' दकारस्य शत्रुत्वेन जकारे, जकारस्य 'खरि न चात्र - '306 चोः कुः" इति 1- शिवच्छाया - शिव + छाया इति इति जाते तकारस्य जश्त्वेन दकारे, च' इति चकारे सिध्यति रूपं 'शिवच्छाया' इति । कुत्वं स्यादिति वाच्यम् शत्रुस्वस्यासिद्धत्वात् । स्व + छात्रः = स्वच्छात्रः । 3 - लक्ष्मी + छाया, नदीछन्ना । वृक्ष + छाया वृक्षच्छाया नदी + खन्ना नदीच्छन्ना, = एवं एवं -:: - ग्रंथ विसर्गसन्धिः इति हलसन्धिः -:* : अथ विसर्गसन्धिः " 4 - विष्णुः + त्राता एवं छात्रः + तिष्ठति = छात्र स्तिष्ठति, गौः + चरति = गौश्चरति कृष्णः + छिनत्ति कृष्णश्छिनत्ति, इत्यादि । 102 - पदान्त दीर्ध से छ परे रहते तुगागम होता है विकल्प से । इतिहल्सन्धिः 31 103 - विसर्जनीय को स होता hai khar pare rahate / 104 - zar pare rahate visarga ko visarga होता है विकल्प से । Page #53 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् शरि विसर्गस्य विसर्गो वा 'हरिःशेते, हरिश्शेते । 105 स-सजुषो रुः 8 / 2 / 66 / पदान्तस्य सस्य सजुषश्च रुः स्यात् । 106 अतो रोरप्लुतादप्लुते 6 / 1 / 113 / अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । शिवोऽर्व्यः । 107 हशि च 6 / 1 / 114 / तथा । "zivo vndhH। / 108 bho-bhago-agho-a-पूर्वस्य योऽशि 8 / 3 / 17 / एतत्पूर्वस्य रोर्यादेशोऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्ता निपाताः तेषां, रोर्यत्वे कृते । 1-हरिः+शेते । 2-पक्षे सत्वे, "स्तोश्चना श्चुः" इति शकारे हरिश्शेते, एवं छात्राः+ सन्ति = छात्राः सन्ति, छात्रा सन्ति यात्रास्सन्ति रसाः + षट् = रसाःषट रसाषट, इत्याद्य्ः। 3- शिवस् + अर्यः । अत्र स्त्वे कृते उत्व गुणः पूर्वरूप p। उत्वं प्रति रुत्वस्याऽसिदत्वं तु न भवति, रुस्वमनूद्य उत्वविधानसामथ्यात, शिवोऽर्व्यः, एवं शुद्धोऽहम् । बुद्धोऽहम् । छात्रोऽपम् इत्यादि । 4-मप्लुतादतो रोहः स्याद् हशि, इत्य्र्थ्ः। 5-शिवो वन्द्यः शिवस्+वन्यः इति स्थिती 'ससजुषो रुः' इति रुत्वे 'हशि च' इति उत्वे वकारगताकारेण सहोकारस्य 'माद गुणः' इति गुरणे भोकारे सिध्यति रूपं 'शिवो वन्द्यः' इति । ऐवं रामो वदति, छात्रो गच्छति, कृष्णो जयति, काको डीयते, कणो ददाति, व्यासो व्रते, इत्यादयः । -देवस्+इह, रोर्यादेशे "30 लोपः शाकल्यस्य" इति पिकल्पेन यलोपः; देवा इह, देवायिह । एवं छात्रा प्रागच्छन्ति, वीरा उत्सहन्ते, देवा एते, धार्मिका वर्षन्ते, भक्ता भजन्ति, हमा हेषन्ति, याज्ञिका यान्ति, बाला रमन्ते, विप्रा दयन्ते । हलि सर्वत्र "हलि सर्वेषाम्" इति नित्यं 'य' लोपः । 105 --पदान्त सकार और सजुष् शब्द के षकार को रु होता है । 106 अप्लुत अत् से परे रु को उ होता hai apluta at pare rahate / 107-apluta at se pare ru ko u होता है हर परे रहते । 108-भो-मगो-अघो और अकार है पूर्व में जिसके ऐसे रु को य होता है अश् परें र्ह्ते। Page #54 -------------------------------------------------------------------------- ________________ विसर्गसन्धिप्रकरणम् 106 हलि सर्वेषाम् 8 / 3 / 22 / भो-भगो-अघो-a-पूर्वस्य यस्य लोपः स्याद्धलि । भो देवाः' / भगो नमस्ते । अघो याहि । 110 रोऽसुपि 8 / 2 / 66 / अह्नो रेफादेशो नतु सुपि । अहरहः । अह्र्ग्न्न्ः। 111 ro ri 8 / 3 / 14 / rephasya rephe pare lopH| 112 Dhalope पूर्वस्य दीर्घोऽणः 6 / 3 / 111 / ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः । पुना रमते । हरी रम्यः । शम्भू राजते । अणः किम्-तृढः । वृढः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे, रोरीति लोपे च प्राप्त 113 विप्रतिषेधे परं कार्यम् 1 / 4 / 2 / 1-भोस+देवाः । भगोस् + नमस्ते । अघोस् + याहि । एषु नित्यं यलोपः । 2महनु+ प्रहः । महन् + गणः, पत्र क्रमेण-'मतोरोर..' 'हशि च' इति सूत्राभ्यामुत्वं न, ''--- इत्यस्यैव उत्वविधानात् । अत एव प्रातरत्र, भ्रातर्देहि, अहर्माति, इत्यादि सिद्धयन्ति । 3-पत्र sUtra'Na-ग्रहणं पूर्वेण, तथा चोक्तम् "परेणैवेण्ग्रहाःसर्वे पूर्णवाराग्रहा मताः । ऋतेऽणुदित्सवणंस्येत्येतदेकं परेण तु" ॥ इति 4-पुना रमते-'पुनर + रमते' इति स्थिने 'रोरि' इति पूर्वरेफस्य लोपे ऽढलोप पूर्वस्य दीर्घोऽणः' इति पूर्वस्याणो दी सिद्ध रूप 'पुना रमते' इति । हरिम् ()+ रम्यः । शम्भुस् (2)+ राजते । एवं निर + रसः = नीरसः, लिढ्+ढे = लोढे. अजघंर् + - प्रजर्घाः । प्रातर् + रमते = प्राता र्म्ते। 5-तृत् = ढ (:) / वृद - ढः । 'ढो ढे लोपः' इति पूर्वढकारलोपः । अणोऽभावान दीर्घप्रवृत्तिः । 106-भो-भगो-अयो-a पूर्वक यकार का लोप होता है हल परे रहते । 11.-अहन शब्द क रेफादेश होता hai; sup pare ho to nahIM hotA / 111-repha kA repha pare rahate lopa होता है । 112-लोपनिमित्तक ढकार और रेफ परे रहते पूर्व अण को दीर्घ होता है। 113-तुल्यबलविरोध में पर कार्य होता है। Page #55 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'तुल्यबलविरोधे परं कार्य स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति 'रोरि' इत्यस्यासिद्धत्वादुत्वमेव । 'म्नोर्थ्ः। 114 एतत्तदोः सुलोपोऽकोरनञ् समासे हलि 6 / 1 / 132 / अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नसमासे । एष विष्णुः । स शम्भुः । अकोः किम् एषको ऽरुद्र्ः। अनञ् समासे किम-असः शिवः" / हलि किम्-एषोऽत्र । 115 सोऽचि लोपे चेत् पादपूरणम् । 6 / 1 / 134 / स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत ॥ 'सेमामविढि प्रभृठिम् । सैष दाशरथी राम्ः। इति विसर्गसन्धिप्रकरणम् । 1-अन्यत्रान्यत्र लब्धावकाशयोरेकत्र समावेशस्तुल्यबलविरोधः' यथा चात्रैव 'रोरि' इति सूत्र हरीरभ्य इत्यादौ लब्धावकाशं 'हशि च' इति च 'शिवो वन्द्यः' इत्यत्र लब्धावकाशं तयोर्द्धयोश्व 'मनोरथः' इत्यत्र समावेशः । प्रत्र सूत्र अपरं कार्यमित्यपि च्छेदः । अत एव तत्तदिष्टस्थलेषु पूर्वविप्रतिषेधोऽपि भवति । 2-मनोरथः-'मनस--- रथः' इति स्थितौ सस्य रुत्वे कृते 'हशि च' इति उत्वे 'रो रि' लोपे च प्राप्ते 'विप्रतिपेथे पर कार्यम' इति परत्वाद् लोपे एव युक्तिसिद्ध, पूर्वत्रासिद्धम्' इति हशि चेत्यस्य दृष्टौ 'रोरि' इत्यस्यासिद्धत्वाद् उत्वमेव स्यात् । प्रकारोकारयोगुणे मोकारे सिद्ध रूपं 'मनोरथः' इति । 3-एषस + विस्स्न्न्ः। सस्+शम्भुः । एवम् एष शोभते एष ददाति, स चलति, स च, इत्यादि । 4=एषकस + रुद्रः । अत्र प्रकच् प्रत्ययः "हशि च" इति रोरुत्वे सिद्धः । 5-प्रसस् + shivH। 6-एषस् +अत्र - एंषोऽत्र, एवम्मोऽहम् । 7-लोपे सत्येव' इत्यवधारणेन इह न-'सोऽहमाजन्मशुद्धानाम्' लोपे सत्यसत्यपि च छन्दः पूत्तः । 8 -सस + इमामविड्ढि " / --सैप दाशरथिः -'सम् +ऐषः' इति स्थिती 'सोऽचि लोपे चेत् पादपूरणम्' इति सलोपे वृद्धौ सत्यां सैष दाशरथिरिति । प्रत्रायं सपनः श्लोकः-- मैष दाशरथी रामः, सैप राजा युधिष्ठिरः । सैप करें महादान, सैष भीमो महाबलः । इति विस्र्ग्स्न्धिः। 114-ककार रहित एतत् और तत् शब्द सम्बन्धी सु का लोप होता है हल् परे रहते; ना समास में नहीं होता। 115-तत् शब्द सम्बंधी सु का लोप होता है अच् परे रहते, यदि लोप होने पर ही पाद-पूर्ति होती हो। इति विसर्गसन्विः Page #56 -------------------------------------------------------------------------- ________________ सम्पत्य अजन्तपुल्लिङ्गाः अथ षड्लिङ्गषु-अजन्तपुल्लिङ्गाः प्रातिपदिक संज्ञा सूत्रा 116 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1 / 2 / 45 / धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञ स्यात् । नातिनदिकसमानता 117 कृत्तद्धित-समासाश्च । 1 / 2 / 46 / / कृत्तद्धितान्तौ समासाश्च तथा स्युः। 118 स्वौजसमौट्छस्टाभ्याभिस्-डेभ्यांभ्यस्-डसिन्यांभ्यस्-सोसाम् योस्सुप् 4 / 1 / 2 / ___अजन्तपुंल्लिङ्गप्रकरणम् 1-अर्थोऽस्यास्तीति अर्थवत्, तेन धनं वनमित्यादौ प्रतिवणं सजा न । सत्यां च तस्यां स्वादयः, 'सुपो धातु .... ' इति लोपेऽपि पदसंज्ञायां जश्त्वनलोपादयो दुवाराः । एतत्सूत्रं सुभाषितस्यैतस्योत्तरम्तत्र प्रश्न: (क) विद्वान् कोहग् वचो ब्रूते, (ख) को रोगी (ग) कश्च नास्तिकः । घ) कीहक् चन्द्र न पश्यन्ति, सूत्र तत्पाणिनेर्वद ॥ 1 ॥ क्रमशः-(क) अर्थवत् = सार्थकम् । (ख अधातुः = निर्वीर्यः । अल जीत (ग) अप्रत्ययः = विश्वासरहितः । (घ) प्रातिपदिकम = प्रतिपत्तिथौ भवम् इति॥ 2-कृतः तद्धिताश्च प्रययास्तेन तदन्ता ग्राह्याः प्रत्ययग्रहणे तदन्तग्रहणमिति वचनात, प्रत्ययान्तत्वेनाऽप्राप्तौ सूत्रमिदम् । समासग्रहणं तु नियमार्थम् । स चायं नियमः "यत्रार्थवति संघाते पूर्वो भागस्तथोत्तरः । स्वातन्त्र्येण प्रयोगार्हः समासस्यैव तस्य चेत्" इति । तेन वाक्यस्य न । 3-प्रातिपदिकसंज्ञा इत्य्र्थ्ः। प्रोगामा अथ अजन्तपुंल्लिङ्गप्रकरण 116-धातु, प्रत्यय और प्रत्ययान्त से भिन्न अर्थवान् शब्दस्वरूप की प्रातिपदिक संशा होती है। 117-कृदन्त, तद्धितान्त और समास की प्रातिपदिक संज्ञा होती है । Page #57 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् सु औ जस इति प्रथमा । अम् औट शस इति द्वितीया । TA भ्याम् मिस इति तृतीया । उ भ्याम् भ्यस इति चतुर्थी । उसि भ्याम् भ्यास इति pshcmii। इस ओस आम इति षष्ठी । ङि ओस सुप इति स्प्त्मी। 116 याप-प्रातिपदिकात् । 4 / 1 / 1 / 12. प्रत्ययः संजनिधिसूत्रम् सादिजधया AMILY 121 परश्चशे पहलेलघोषकसूत्रम् पन्चासजसनम इत्यधिकृत्य । 'ङयन्तादावन्तात् प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः। एकमयादि संज्ञा सूत्राम 122 सुपः 1 / 4 / 103 / सुपस्त्रीणि त्रीणि बचनात्येक्कश एकवचन द्विवचन-बहुवचन शानि स्युः 123 व्येकयोर्द्विवचनैकवचने 1 / 4 / 22 / 2द्वित्वैकत्वयोरेते स्त्ः। 124 विरामोऽवसानम् 1 / 4 / 110 / वर्णानामभावोऽबसानसंशः स्यात । रुत्व्विस्र्गौ। रामः । 125 सरूपाणामेकशेष एकविभक्तो 1 / 2 / 64 / 1-सूत्रत्रयस्य समुदितोऽयमर्थः । 2-एकत्वविवक्षायाम् एकवचनम् , द्वित्वविवक्षायां द्विवचनम् । 3-105 ससजुषो रुः' इति रुत्वम् । "63 खरवसानयोर्विसर्जनीयः" iti visrgH। 4-रामः-रमन्ते योगिनो यस्मिन्निति रामः = परमात्मा (तदवतारो daashrthiH)| रामशब्दात् प्रथमैकवचने सुप्रत्यये अनुवन्धलोपे 'राम+s' इति स्थितौ 'सस्य रुत्वे रेफस्य 'खरवसानयोः' इति विसर्ग इति सिध्यति रूपं 'रामः । रमु कीआया' पत्ययाको तरन्तगाहा n ) पत्ययहाश-14-पञ्चमाध्याय की समाप्ति तक इन तीनों का अधिकार मरणानियोधा घ प्रलय जाता है । ङ्यन्त, आब त ओर प्रातिपदिक से परे 'सु' आदि प्रत्यय होते हैं। 122 सुप् के तीन तीन वचन क्रम से एकवचन, द्विवचन, बहुवचन संज्ञक होते हैं । 123-द्वित्व की विवक्षा में द्विवचन और एकत्व की विवक्षा में एकवचन होता है। 124-वणों के अभाव की अवसान संज्ञा होती है। 125-एक विभक्ति में जिनका समान रूप देखा जाय वहा~ उनमें से एक ही शेष रहता है ( अन्य का लोप होता है)| ड्यन्त्र- DI.डीन , डीन आजतराम डाप, चाप Page #58 -------------------------------------------------------------------------- ________________ अजन्तपुल्लिङ्गाः एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । 126 प्रथमयोः पूर्वसवण: 6 / 1 / 102 / अकः प्रथमाद्वितीययोरचि पूर्व सवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते127 नादिचि 6 / 1 / 104 / / आदिचि न पूर्व स्व्र्न्न्दीर्घ्ः। वृद्धिरेचि । 'रामौ । 128 बहुषु बहुवचनम् 1 / 4 / 21 / बहुत्वविवक्षायां बहुवचनं स्यात् । 126 चुटू 1 / 3 / 7 / प्रत्ययाद्यौ 'चुटू इतौ स्त्ः। 130 विभक्तिश्च 1 / 4 / 104 / सुप्तिडौ विभक्तिसंझौ स्त्ः। 131 न विभक्तौ तुस्माः 1 / 3 / 4 / विभक्तिस्थास्तवर्ग-सकार-मकारा नेतः । इति सस्य नेत्त्वम् । रामा। 132 एकानं सम्बद्धिः 2 / 3 / 46 / सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंझं स्यात् । 1-रामः +मौ 33 वृद्धिरेचि" इति वृद्धिः । 2-धवर्गः (च छ ज म A) टवर्गरच (ट ठ ड ढ NAH) इत्य्र्थ्ः। 126 अक् से प्रथमा-द्वितीया सम्बन्धी अच् परे रहते पूर्वसवर्ण दीर्घ एकादेश होता है। 127-अवर्ण से इच् परे रहते पूर्वसवर्ण दीर्घ नहीं होता। 128-बहुत्व की विवक्षा में बहुवचन होता है । 126-प्रत्यय के आदि के चवर्ग और टवर्ग की इत्संज्ञा होती है। 131-सुप और तिङ् की विभक्ति संशा होती है। 131-विभक्ति के तवर्ग, सकार, मकार की इत्सब्जा नहीं होती। 132-सम्बोधन में प्रथमा के एकवचन (स) की सम्बुद्धि संशा होती है। Page #59 -------------------------------------------------------------------------- ________________ 38 लघुसिद्धान्तकौमुद्याम् 133 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 1 / 4 / 13 / यः प्रत्ययो यस्मात् क्रियते तदादि शब्दस्वरूप 'तस्मिन्नङ्ग स्यात् । 134 एङह्रस्वात् सम्बुद्धेः 6 / 1 / 66 / एङन्ता हस्वान्ताच्चाङ्गाद्धल्लुष्यते सम्बुद्ध श्चेत् । हे राम! हे रामौ! हे रामाः ! 135 अमि पूर्वः 6 / 1 / 107 / अकोऽभ्यचि पूर्वरूपमेकादेशः । रामम् । रामौ। 136 लशक्वतद्धिते 1 / 3 / 8 / तद्धितवर्जप्रत्ययाद्या ल-श-कवर्गा 'इतः स्युः। 137 तस्माच्छसो नः पुंसि 6 / 1 / 103 / पूर्व सवर्णदीर्घात् परो यः शसः "सस्तस्य नः स्यात् पुंसि । 138 aT-ku-mvAGa num-vyavAye'pi 8 / 4 / 2 / aT kavarga-pavarga-Anum etaiya'stairyathAsaMbhava मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात् समानपदे । इति प्राप्ते 1-प्रत्यये इत्य्र्थ्ः। 2-सम्बुद्धयाक्षिप्तस्याङ्गस्य एहस्वाभ्यां सम्बन्धः । 3-राम +अम । 4-इत्स्ण्ज्ञ्य्काः। 5-स्कार्ः। 6-समानपदम् = प्रखण्डपदम; तेन रघुनाथः' इत्यत्र न रणत्वम् , एवं रमानाथ-रामनाथादयः । / 133-जो प्रत्यय जिससे किया जाय, तदादि शब्दस्वरूप की उस प्रत्यय के परे रहते अङ्ग संज्ञा होती है। 134-e न्त ह्रस्वान्त अङ्ग से परे सम्बुद्धि के हल का लोप होता है। 135-अक् से अम् सम्बन्धी अच् परे रहते पूर्वरूप होता है । 136-तद्धित को छोर्3अकर प्रत्यय के आदि लकार, शकार और कवर्ग को इतसंशा होती है। 137-पूर्वसवर्ण दीर्घ स परे शस् के सकार को नकार आदेश होता है । 138-अट , कवर्ग, पवर्ग, श्राङ्, नुम् इनका पृथक् 2 या जितनों का सहसम्भव हो उनका व्यवधान होने पर भी रेफ षकार से परे नकार को कार होता है। समानपद meN। Page #60 -------------------------------------------------------------------------- ________________ अजन्तुपुल्लिङ्ग 136 पदान्तस्य 8 / 4 / 37 / दस्य णो न । 'रामान् । 140 टाङसिङसामिनात्स्याः 7 / 1 / 12 / अदन्ताहादीनामिनादयः स्युः । णत्वम् । रामेण । 141 सुपि च 7 / 3 / 102 / यत्रादौ सुपि अतोऽङ्गस्य दीर्घः । रामाभ्याम् । 142 अतो भिस" ऐस् । 7 / 1 / 13 / "45 अनेकाल शित्सर्गस्य" / रामैः । 143 उयः 7 / 1 / / अतोऽङ्गात् परस्य ryaadeshH। 144 स्थानिवदादेशोऽनलविधौ 1 / 1 / 56 / 1-+ (2) प्र्स्। पूर्वसवर्णदीध सस्य न्ः। 2-'टा इत्यस्य 'इन', 'सि' इत्यस्य 'पात', 'ङस्' इत्यस्य 'स्य' इति । 3-राम+(TA) इन । गुणो णत्वं च । 4प्रदन्तस्याङ्गस्येत्यर्थः । 5-प्रदन्तादङ्गाद् 'भिस्' इत्यस्य 'ऐस' स्यादिति सत्रार्थः । 6-इति सर्वस्य भिसः 'ऐस्' वृद्धिविस्गौं-रामैः। 7-'अनल्विधौ' इति न अल्विधिः, तस्मिन् = अनविधौ । प्रविधिश्च = अलाभितो विधिः . प्रविधिः, एकवर्णाश्रितो विधिरित्यर्थः । अल् चेह स्थान्यवयव एव गृह्यते तदाह स्थान्यलाश्रयविधाविति यथा 'क इष्टः' इत्यत्र यज्धातोः क्तप्रत्यये सम्प्रसारणे पूर्वरूपे च 'इष्टः' इति रूपम् । नात्र स्थानिवद्-भावाद् यकारं मत्वा 'हशि च' इत्युत्वं स्थान्यलाश्रयविधित्वात् । . 136-पदान्त के न को ण नहीं होता। 140-अदन्त अंग से परे TA, ङसि उस्के स्थान में क्रम से इन, श्रात्, स्य आदेश होते हैं। 141-यत्रादि सुप् परे रहते अदन्त अंग को दीर्घ होता है। 142-श्रदन्त अङ्ग से परे भिस् के स्थान में ऐम आदेश होता है। 143-अदन्त अज से परे के के स्थान में य आदेश होता है। 144-आदेश स्थानिवत् होता है परन्तु स्थानी सम्बन्धी जो अल् , तदाश्रय विधि कर्तव्य हो तो स्थानिवद्भाव नहीं होता। Page #61 -------------------------------------------------------------------------- ________________ 40 लघुसिमान्तकौमुद्याम् आदेशः स्थानिवत् स्यान तु sthaanylaashryvidhau| इति स्थानिवस्वात् सुपि चेति दीर्घ्ः। 'रामाय । रामाभ्याम् । 145 बहुवचने झल्येत् 7 / 1 / 103 / भलादौ बहुवचने सुप्य्तोऽन्ग्ग्स्यैकार्ः|रामेभ्य्ः । सुपि किम्-उपवध्वम् । 146 वाऽवसाने 8 / 4 / 56 / अवसाने झलां चरो वा । रामात् , रामाद् । रामाभ्याम् रामेभ्यः । रामस्य । 147 ओसि च 7 / 3 / 104 / अतोऽङ्गस्यैकारः । राम्योः। 148 हसनद्यापो नुट् 7 / 1 / 54 / हस्वन्तानद्यन्तादाबन्ताच्चाङ्गात परस्यामो नुद्दाग्म्ः। 146 नामि 6 / 4 / 3 / अजन्ताङ्गस्य दीर्घ्ः। रामाणम् । रामे। रामयोः । एत्वे कृते । 1-रामाय-रामशब्दात् चतुयेकवचने u-प्रत्यये 'रेयः' इति यकारादेशे तस्य स्थानिवद्भावेन सुप्त्वात् 'सुपि चेति' दीघे 'रामाय' इति सिध्यति (प्रत्र दीर्घ कर्तव्ये सन्निपातपरिभाषा तु न प्रवर्तते 'कष्टाय क्रमणे' इति निर्देशात् ) / 2-'सुपि ' इति दीर्घस्थापवादोऽयम् । 3-अन्यथा "पचेध्वम्" इति स्यात् । नात्र सुप, किन्तु (ध्वम् ) तिङ् । 4--प्रदन्तस्याङ्गस्य एकारादेशः स्याद् प्रोसि परे इत्यर्थः 5-राम + प्रोस् , एस्वे "22 एचोऽयवायावः" इति 'प्रय' praadeshH। 6-रामाणाम-रामशम्मात् षष्ठीविभक्ती बहुवचने 'राम+माम्' इति स्थितौ 'हस्वनद्यापो नुट' इति नुटि अनुबन्धलोपे राम नाम इति जाते 'नामि' इति दी नस्य 'मट कुप्वाङ' इति णवे सिध्यति रूपं रामाणाम्' इति । 7-राम+ (डि ) i, गुन्न्ः। 145-झलादि बहुवचन सुप परे रहते अदन्त अङ्ग को एकार आदेश होता है। 146-अवसान में ( अन्त में ) झलों के स्थान में चर् होते हैं विकल्प से । 147-श्रोस् परे रहते अदन्त अङ्ग को एकार आदेश होता है । 148-हस्वान्त नद्यन्त और श्राबन्त अङ्ग से परे श्राम् को नुट् का आगम होता है। 146-नाम् परे रहते अवन्त अङ्गको दोष होता है। Page #62 -------------------------------------------------------------------------- ________________ जन्तुथुल्लिङ्गा 150 आदेश- प्रत्यययोः 8 / 3 / 56 / इणूकुभ्यां परस्य पदान्तस्य श्रादेशः प्रत्ययावयवश्च यः सस्तस्य 'मूर्धन्यादेशः । ईषद्विवृतस्य सस्य तादृश एवषः । रामेषु । एवं कृष्णादयोऽध्यदन्ताः । 151 सर्वादीनि सर्वनामानि 1 / 1 / 27 / 41 सर्व विश्व उभ उभय इतर उतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि' व्यवस्थायामसंज्ञायाम् । स्वमशातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अस् एक द्वि युष्मद् श्रस्मद् भवतु किम् । ( इति सर्वादयः ) / 152 जसः शी 7 / 1 / 17 / अदन्तात् सर्वनाम्नो जसः शी स्यात् । "अनेकाल्त्वात् सर्वादेशः । ' सर्वे । -प्रकारान्ताः सर्वेऽपि पुंल्लिङ्गा शब्दा । 1 - प्रान्तरतम्यात् षकार इत्यर्थः रामशब्दस्य सप्तविभक्तिषु प्रयोगाः - रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥ रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे हे राम ! मां पालय ॥ 1 ॥ 13 - सर्वादिगण पठितानि सर्वनाम सव्ज्ञानि भवन्तीत्यर्थः सर्वस्य नाम 'सर्वनाम ' इत्यन्वर्थेयं सञ्ज्ञा, 'सर्वनाम' इति महासन्ज्ञाकरणसामर्थ्यात् तेन सर्वो नाम कश्चित् तस्मै 'सर्वाय' नतु सर्वस्मै ) / सर्वमतिक्रान्तोऽतिसवंस्तस्मै 'प्रतिसर्वाय' इति । " संज्ञोपसर्जनोभूतास्तु न सर्वादयः" इति फलितम । 4 - इमानि त्रीणि गरणसूत्राणि । 5-नतु शित्वात्सर्वादेशः सर्वादेइशात्प्राक् शकारस्य इत्संज्ञाया एवाभावात् । सर्वादेशे जाते एव स्थानिवद्भावेन प्रत्ययत्वात् "लशक्वतद्धिते" इति इत्संज्ञ प्रत एव " नानुबन्धकृतमनेकास्वम्" इत्यपि न प्रवर्तते । 6 - सर्वे - सर्वशब्दात प्रथमा बहुवचने जस् प्रत्यये 150 - इस कवर्ग से परे अपदान्त आदेशरूप और प्रत्ययावयव सकार को कार आदेश होता है । 151 - सर्वादि शब्द स्वरूप सर्वनाम संज्ञक होते हैं । 152 - श्रदन्त सर्वनाम से परे 'जस्' को 'शी' आदेश होता है । Page #63 -------------------------------------------------------------------------- ________________ 42 लघुसिद्धान्तकौमुद्याम् 153 सर्वनाम्नः स्मै 7 / 1 / 14 / अतः सर्वनाम्नो ङः स्मै । सर्वस्मै । 154 ङसिङसोः स्मात्-स्मिनौ 7 / 1 / 15 / अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् । 155 आमि सवनाम्नः सुट् 7 / 1 / 52 / वर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्व - पत्वे । " * सर्वेषाम् । सर्वस्मिन् शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । उभशब्दो द्विवचनान्तः । उभौ 2 / उभाभ्याम् 3 / उभयोः 2 / तस्येह पाठोऽकजर्थः । उभयशब्दस्य द्विवचनं " नास्ति । इतर- डतमौ प्रत्ययौ । प्रत्ययग्रहणेतदन्तग्रहण सर्वनामसंज्ञायां 'जसः शी' इति जसः शोभावे शकारस्य इत्संज्ञायां लोपे च 'प्राद्गुणः' इति गुणे सिध्यति रूपं 'सर्वे' इति । इत्यनेन । 1 - एवम् " बहुवचने झ येत्" इत्थनेन । षत्त्रम् " प्रादेशप्रत्यययोः" 2 - सर्वेषाम् सर्वशब्दात् षष्ठीबहुवचने 'सर्वं श्राम्' इति स्थितौ 'प्रामि सर्वनाम्नः सुट् इति सुडागमे 'सर्व साम्' इति जाते 'बहुवचने झल्येत्' इति एत्वे ऽप्रादेशप्रत्यययोः ' इत्यनेन षत्वे सिध्यति रूपं 'सर्वेषाम्' इति । 3 - pra0 द्वि सर्वः, सर्वो, सर्वे । सर्वम् सर्वो, सर्वान् । सर्वाभ्याम्, सर्वैः J yaM0 सर्वस्मात् 0 सर्वस्य, 1 sa0 सर्वस्मिन्, सर्वेषु । 1 ca0 सर्वस्मै, सर्वाभ्याम्, सर्वेभ्यः । saM0 हे सर्व ! प्रथमावत् शेषम् । तु सर्वेण, J सर्वाभ्यां, सर्वयोः, सर्वेभ्यः । सर्वेषाम् । " 4- श्रकच्प्रत्ययार्थः तथा च सूत्रम् " प्रव्ययसर्वनाम्नामकच् प्राक्टेः " इति । द्विवचनेऽन्यस्य तु कस्यापि सर्वनामसंज्ञाकार्यस्य नास्ति प्रसङ्गः । 5 - प्रस्ति इति हरदत्तः । नास्ति इति कैयटः । 153 - श्रदन्त सर्वनाम से परे 'डे' को 'स्मै' आदेश होता है । " 154 - दन्त सर्वनाम से परे ङसि ङि को क्रम से स्मात् और स्मिन् होते हैं । 155 - वर्णान्त अङ्ग से परे सर्वनाम से किये गए श्रम को सुट् का श्रागम होता है । Page #64 -------------------------------------------------------------------------- ________________ अजन्तपुल्लिङ्गाः मिति तदन्ता' ग्राह्या । नेम 'इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः सम्गनाम्" इति ज्ञापकात् । 156 पूर्वापरावर-दक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । 1 / 1 / 34 / एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणसूत्रात् सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे, पूर्वाः । असंज्ञायां किम्-उत्तराः कुरवः । स्वाभिधेयापेक्षावधिनियमो व्य्व्स्था। व्यवस्थायां किम्-दक्षिणा गाथकाः कुशला इत्य्र्थ्ः। 157 स्वमज्ञातिधनाख्यायाम् 1 / 1 / 35 / शातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः = AtmIyAH"AtmAna इति वा । शातिधनवाचिनस्तु स्वाः = शातयोऽर्था वा । 158 अन्तरं भियोगोप्स्ण्व्यान्योः1।1।36 / 1 कतर-कतम-यतर-यतम-ततर-ततम-एकतर-एकतमेत्यादयः । 2-sarvanAmasa~jha इति shessH। 3. अन्यथा समेषामिति स्यात् । 4-स्वस्य (पूर्वादिशब्दस्य ) अभिधेयः (दिग्देशकालरूपः ) तेन प्रपेक्ष्यते इति स्वाभिधेयापेक्षः (अवधिः ) तस्य अवधेनियम इति 'स्वाभिधेयापेक्षावधिनियमः' - ( व्यवस्था ) / तथा च यत्र कस्मात् पूर्व कस्मादपरमित्यवध्याकांक्षानियमः स्यात् तत्र व भवति स्र्व्नाम्स्ज्ज्ञ्या। "दक्षिणा गाथकाः" इत्यत्र तु दक्षिणशब्दः चतुरवाचक इति नाव्घेराकान्ग्क्स्सा। एवम "प्रधरे रागः" "उत्तरे प्रत्युत्तरे च शक्तः" इत्यादावपि अवधिनियमाभावात् (अधर-उत्तरशब्दयोः ) न सर्वनामसंज्ञा । 5-स्वशब्दस्य चत्वारोऽर्थाः (क) प्रात्मा (ख) प्रात्मीयः ग धनम् (घ) ज्ञातिश्च ( जातिः ) / तत्रात्मात्मीयवाचिनः सर्वनामसंज्ञा, नतु ज्ञातिधनवाचिनः । 6-उपसंव्यानम् = परिधानीयम् = | वस्त्रादिकम् ) / 156-पूर्व आदि शब्दों की व्यवस्था में और असंज्ञा में सर्वत्र गणसू । से नित्य प्राप्त सर्वनाम संज्ञा जस् में विकल्प से होती है । ( पूर्वादि शब्दों के अर्थ से अपेक्षित अवधि के नियम को व्यवस्था कहते हैं ) / 157 ज्ञाति धन से अन्य आत्मा यात्मीय अर्थ में स्व शब्द को गणसत्र से नित्य प्राप्त सर्वनाम संज्ञा जस् परे रहते विकल्प से होती है। 158 बाह्य और परिधानीय अर्थ में अन्तर शब्द की गणसूत्र से प्राप्त नित्य सर्वनाम संज्ञा जस् परे रहते विकल्प से होती है । Page #65 -------------------------------------------------------------------------- ________________ 44 लघुसिद्धान्तकौमुद्याम् बाह्य परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संशा जसि वा । अन्तरे अन्तरा वा गृहाः बाह्या इत्य्र्थ्ः। अन्तरे अन्तरा वा शाटकाः, परिधानीया इत्य्र्थ्ः। 156 पूर्वादिभ्यो नवभ्यो वा । 7 / 1 / 16 / एम्यो ङसिङयोः स्मास्मिनौ वा स्तः । पूर्वस्मात् । पूर्वस्मिन् , पूर्वे । एवं परादीनाम् । शेषं सर्ववत् । 160 प्रथम चरम-तयाल्पाऽर्ध-कतिपय-नेमाश्च 1 / 1 / 33 / एते जसि उक्तसंज्ञा वा स्युः प्रथमे, प्र्थ्माः। तयः 'प्र्त्य्य्ः। द्वितये, द्वितयाः । शेषं रामवत् । नेमे, नेमाः, शेषं सर्ववत् । (तीयस्य उइत्सु वा) द्वितीयस्मै, द्वितीयायेत्यादि । एवं तृतीयः । निर्ज्र्ः। 161 जराया जरसन्यतरस्याम् 7 / 2 / 101 / अजादौ विभक्तौ । 'पदाङ्गाधिकारे तस्य (च) तदन्तस्यच' / 'निर्दिश्य 1-तेन तदन्ताः - ( तयप्रत्ययान्ताः ) = द्वितय-द्वय-त्रितय-त्रय-चतुष्टय-पञ्चतयपटतय सप्ततय-प्रष्टतय-नवतय-दशतयादयो ग्राह्याः, प्रत्ययग्रहणे तदन्तग्रहणमिति नियमात् वे बलप्रत्ययस्य सर्वनामत्वे प्रयोजनाभावात् । 2-तोयस्य = तीयप्रत्ययान्तस्य डित्सु डिवचनेषु ( सि-इस-डि इत्येतेषु ) / 3-निर्गतो जराया इति निर्जरः = देवः "अमरा निर्जरा देवाः" इत्यमरः । 4-जराशब्दस्य 'जरस्' प्रादेशः स्याद् वाप्रजादौ विभक्ती, इति सूत्रार्थ्ः। 5- प्रत्राङ्गाधिकारः ) तेन निरस्थापि सिद्धम् । -सर्वस्य 'निजर'-शब्दस्यादेशप्राप्तौ वचनम् - निद्दिश्यमानस्येति, सूत्रे यावन्मात्रस्य स्थानित्वेन निर्देशस्तावन्मात्रस्येत्यर्थः । 166-पूर्वादि नौ शब्दों से परे डसि और डि को स्मात् और स्मिन् विकल्प से होते हैं। 160-प्रथम, चरम, तयप्रत्ययान्त aura alpa, ardha, katipaya, nema kI jas pare rahate सर्वनाम संज्ञा विकल्प से होती है । 161-जरा शब्द को जरस आदेश होता है विकल्प से अजादि विभक्ति परे रहते । (वार्तिक -(1) पदाधिकार और अंगाधिकार में जो कार्य जिसको कहे गये हैं उसको और वह शब्द जिसके अन्त में हो उसको-दोनों को-होते हैं । (2) बताए गये मात्र को आदेश होता है । (3) एकदेशविकृत होने पर भी वह अन्य नहीं हो जाता। Page #66 -------------------------------------------------------------------------- ________________ भजन्तपुंलिङ्गा मानस्यादेशा भवन्ति !' 'एकदेशविकृतमनन्यवदिति जरशब्दस्य जरस् । निर्जरसौं निर्जरसः । इत्यादि । पक्षे हलादौ च रामवत् । 'विश्वपाः । 162 दीर्घाज्जसि च 6 / 1 / 105 / / दीर्घाज्जसि इचि च परे न पूर्व्स्व्र्न्न्दीर्घ्ः। वृद्धिः । vishvpau। विश्वपाः । हे vishvpaaH। विश्वपाम् । विश्वपौ । 163 सुडनपुंसकस्य 1 / 1 / 43 / स्वादि पञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य । 164 स्वादिष्वसर्वनामस्थाने 1 / 4 / 17 / कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्व पदं स्यात् । 165 यचि मम् 1 / 4 / 18 / यादिष्वजादिशु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्व भसंज्ञ स्यात् । 166 आ कडारादेका संज्ञा 1 / 41 इत ऊर्च कडाराः कर्मधारये' इत्यतः प्रागेकस्यैकैव संज्ञा शेया, या पराऽनवकाशा च । 1-नहि छिन्नपुच्छोऽश्वो गर्दभो भवति, तेन । 2-निर्जरसौ-निर्जरशब्दात् प्रथमाद्विवचने 'निर्जर औ' इति स्थिती 'जरायाः जरसन्यतरस्याम्' इति 'जरस' आदेशे सिध्यति रूपं निर्जरसौ' जरसादेशाभावपक्षे 'निर्जरौ' इति । 3-विश्वं पाति रक्षति इति 'विश्वपाः' अत्र स्विप प्रत्ययः, तस्य (क्विपः) लोपः । 4-अनपुसकस्य = नपुंसकभिन्नस्य । 5-पदसझं स्यात् । 6-तेनेत्थं व्यवस्था (सु-औ-जस-अम् औट) इति सर्वनामस्थानभिनायाम् अजादौ ( शसादौ ) विभक्तौ 'भ'-संज्ञा, हलादौ च 'पद' स्ण्ज्ञ्या। 162-दीर्घ से जस् और इच् परे रहते पूर्वसवर्ण दीर्घ नहीं होता। 163-नपुंसकलिङ्ग को छोर्3अकर रवादि pA~ca वचनों की सर्वनामस्थान संज्ञा होती है। 164-सु से लेकर कपप्रत्यय पर्यन्त सर्वनामस्थान से भिन्न प्रत्यय परे रहते पूर्व की पदसंज्ञा होती है। 165-सु से लेकर कप्प्रत्यय तक सर्वनामस्थान से भिन्न यकारादि तथा भज्ञादि प्रत्यय परे रहते पूर्व की भ संज्ञा होती है। 16-काराः कर्मधारये इस सूत्र से पहले एक की एक ही संज्ञा होती है। जो पर और समवकास हो। Page #67 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 167 आतो धातोः 3 / 4 / 104 / आकारान्तो यो ऽधातुस्तदन्तस्य भस्याङ्गस्य लोपः । अलोऽन्त्यस्य । 'विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः' धातोः किम्-हाहान् । हाहै । हाहाः2 / हाहौः2 : हाहाम् । हाहे । हरिः । 'हरी । 168 जसि च 7 / 3 / 106 / हस्वान्तस्याङ्गस्य गुणः । ह्र्य्ः। 166 हस्वस्य गुणः 7 / 3 / 108 / सम्बुद्धौ । हे हरे । हरिम् । हरी । हरीन् । 170 शेषो dhya'sakhi 1 / 4 / 7 / शेष इति स्पष्टार्थम् । ह्रस्वौ याविदुतौ तदन्तं सखिवर्ज घिसंज्ञम् । 1-"क्विबन्ता विडन्ताः विजन्ताः (शब्दाः) धातुत्वं न जहति" इति क्विवन्तस्यापि 'विश्वपा' शब्दस्य धातुत्वम् । 2-विश्वपः विश्वपाशब्दात द्वितीया बहवचने शसि 'विश्वपा अस्' इति स्थितौ 'यचिं भम्' इति भसंज्ञायाम् 'आतो धातोः' इति सूत्रेणाकारलोपे रुत्वे विसर्गे च सिध्यति रूपं 'विश्वपः' इति । 3-pra0 विश्वपाः, विश्वपौ, vishvpaaH। / paM0 विश्वपः, विश्वपाभ्याम् विश्वपाभ्यः । dvi0 विश्वपाम् , vishvpH। Sa0 , विश्वपोः, विश्वपाम् । tR0 विश्वपा, विश्वपाभ्याम् vishvpaabhiH। sa0 विश्वपि , विश्वपासु । ' ca0 विश्वपे, , vishvpaabhyH| ' saM0 हे विश्वपाः ! शेषं प्रथमावत्-- 4-आकारान्ताः पुल्लिङ्गाः । 5-'हाहा' शब्दोऽनुकरणं नतु धातुरूपः, (हां जहातीति विग्रहे तु धातुरेब हाहाशब्दः, विश्पपावत्) / 6-दीर्घ्त्वान्नुद्द्भाव्ः। 7-शेषं विश्वपावत् । 8-हरि औ- "प्रथमयोः पूर्वसवर्णः' इति सूत्रेण पूर्वसवर्णदीर्घः । 167-अकारान्त जो धातु तदन्त भसंज्ञक अङ्ग का लोप होता है। 168-हस्वान्त भङ्ग को गुण होता है जस परे र्ह्ते। 169-हस्वान्त अङ्ग को गुण होता है सम्बुद्धि परे रहते । 170-हस्व इकारान्त उकारान्त शब्दों की घिसंज्ञा होती hai sakhi zabda ko chodd'kr| Page #68 -------------------------------------------------------------------------- ________________ श्रजन्तपुल्लिङ्गाः 171 आङो ना 'स्त्रियाम् 7 / 3 / 120 / घेः परस्याङो ना स्यादस्त्रियाम् । श्रङिति टास शा' हरिणा । हरिभ्याम् । हरिभिः । 172 घेर्डिति 7 / 3 / 111 / घिसशस्य ङिति सुपि गुणः । उ हरये । 173 ङसि - डसोश्च 6 / 1 / 110 / पङो ङसिङसोरति पूर्वरूपमेकादेशः । 'हरेः । हर्योः । हरीणाम् । 174 अच्च घेः 7 / 3 / 116 / विधि-सूत्रम्, इदुद्धधामुत्तरस्य केरात घेरतात हरिषु । एवं 'कव्यादयः । 175 अनड् सौ 7 / 1 / 3 / सख्युरङ्गस्यानङ्गादेशोऽसंबुद्धौ सौ । 7 176 अलोऽन्त्यात् पूर्व उपधा 1 / 1 / 65 / 47 1 - 'टा' इति तृतीयैकवचनस्य 'श्राडू' इति संज्ञा - इत्यर्थः । 2- हरिणा - हरिशब्दात् तृतीयैकवचने टाविभक्तौ 'शेषो ध्यसखि' इत्यनेन घिसंज्ञायाम् 'ग्राङो नास्त्रियाम्' इत्यनेन 'टा' इत्यस्य नादेशे नस्य णादेशे सिध्यति रूपं हरिणा' iti । 3 - hari + / " (Ga) eN, गुणे, श्रय् = हये 4- हरि + ( ङसि ) अस् अत्र गुणे पूर्वरूपं विसर्गः हरे: / 5 - हरि + ङि श्रच्च वेः = ( 'हरि' इत्यस्य ) श्रत् ( 'हर' इति ) 'ङि' इत्यस्य 'औत्' वृद्धिः = हरौ । 6 - ( ह्रस्व ) - इकारान्ताः पुंल्लिङ्गाः - कविरव्यादयः । 7- - सम्बुद्विभिन्ने । 171 - घि संज्ञक से परे AG (TA) को ना होता है । 171 -घि संज्ञक को गुण होता hai Git sup pare rahate / 173 - eG se Gami Gas सम्बन्धी एकादेश होता है । प्रकार परे रहते दोनों के स्थान में पूर्वरूप अ 174 - इकार उकार से परे ङि को श्रौत और इ को आदेश होता है । 175-अङ्गसंज्ञक सखि शब्द को अनङ् होता है सम्बुद्धिभिन्न सु परे रहते । 176 - अन्य श्रल से पूर्व वर्ण की उपधा संज्ञा होती है । Page #69 -------------------------------------------------------------------------- ________________ 48 राधानाधता णिआ लघुसिद्धान्तकौमुद्याम् अन्त्यादलः पूर्वो वर्ण उपधासंशः स्यात् । 177 सर्वनामस्थाने चउसम्बुद्धी 6 / 4 / 8 / नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । 178 अपृक्त एकाल' प्रत्ययः 1 / 2 / 41 / एकाल् प्रत्ययो यः सोऽपृक्तसंशः स्यात् । 176 हलङयाभ्यो दीर्घात् सु-ति-स्यपृक्त हल 6 / 1 / 68 / हलन्तात्परं दीधी यौ ङयापौ तदन्ताच्च परं सुतिसीत्येतदक्त ह्ल्लुप्य्ते। (मलोपविविसूत्रम) 180 नलोपः प्रातिपदिकान्तस्य 8 / 2 / 7 / प्रातिपदिकसं शक यत, पूर्व तदन्तस्य लोपः स्यात् । 'सखा । 181 संख्युरसम्बद्धों 7 / 1 / 12 / / सख्युरङ्गात् परं संबुद्धिबर्जु सर्वनामस्थानं णिद्वत स्यात् । 182 अचो णिति 7 / 2 / 115 / 1-एकाल् = एकवर्णरूपः । 2 'सु'-सम्बन्धि, 'ति' (तिप्) सम्बन्धि, तिपा साहचर्यात 'सि' (सिप् )-सम्बन्धि ( नतु सिच् सम्बन्धि ) / 3-सखा-सखिसब्दात् प्रथमैकवचने सुविभक्तौ मङ्गसंज्ञायां 'अनङ सौ' इति 'अनङि' अनुबन्धलोपे 'सखन् स' इति स्थिती 'सर्वनामस्थाने चासम्बुदौ' इति उपधा-दीर्घ 'हलड्याब्भ्यो दीर्घात' इत्यादिना सूत्रेण सकारलोपे 'नलोपः प्रतिपादिकान्तस्य' इति नकारलोपे सिध्यति रूपं 'सखा' इति । 176-नान्त की उपधा को दीर्घ होता है सम्बुद्धिभिन्न सर्वनामस्थान परे रहते । 178-एक अल वाले प्रत्यय की अपृक्त संज्ञा होती है । 176- हलन्त से परे सु, ति, सि के अपृक्त हल का लोप होता है और दीर्घ की, श्राप से सु के अपृक्त हल का लोप होता है । 180-प्रातिपादिक संज्ञक पद के अन्तिम नकार का लोप होता है|' 181-अङ्गसंशक सखि शब्द से परे सम्बुद्धिभिन्न सर्वनामस्थान णिद्वत् होता है। 182-अजन्त अङ्ग को वृद्धि होती hai jit Nat pratyaya pare rahate / sanaLI Page #70 -------------------------------------------------------------------------- ________________ 4 ajantapu ंल्लिङ्गाः रे अजन्ताङ्गस्य वृद्धिर्जिति णिति च परे । 'सखायौ । सखायः । हे सखे । सखायम् । स्खायौ|सुखी । सख्ये । उकार बोधसूत्र मुख्या 183 ख्यत्यात् परस्य 6 / 1 / 112 / खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत ठः । सख्युः' / " औ' विधिसूत्रम ) 184 7 / 3 / 118 / इदुतोः परस्य ङेरौत् । सख्यौ । शेषं हरिवत विसंज्ञा नियम सूत्र 185 पतिः समास एवं 1 । 4 । 3 | घिसंज्ञः । 4पत्या । पत्ये । पत्युः 2 / 'भूपतये । 'कृतिश बहु वचनान्तः । पत्यौ । शेरं हरिवत् । समासे तु 186 बहु-गण-चतु-डीत संग्ख्या 1 / 1 / 23 / 6 , 1 - सखायौ - सखिशब्दात् प्रथमाद्विवचने श्रविभक्तौ 'सखि श्रौ' इति स्थिते 'सख्युरसम्बुद्धौ' इति णिद्वद्भावे 'चा व्हिति' इति सूत्रेण वृद्धौ कृतायाम् श्रायादेशे सिध्यति रूपं 'सखायौ' इति । 2 सखि + ( ङसि ) अस्यरिण कृते 'सख्पस्' उत्वे 'सख्युः' / षष्ठीविभक्तौ - सख्युः, सख्योः सखीनाम् । शेषमुच्चारणं स्पष्टं मूले । 3 - 'पति' शब्दः समास एव 'fa'" - सज्ञ इत्यर्थः । तेन केवलस्य न धिसंज्ञाकार्यारिण । 40 - पत्या- 'पति' शब्दात् तृतीयैकवचने टाविभक्तौ 'पातः समास एव' इति नियमात् घिसंज्ञामावे 'इको यरणचि' इति यणि सिध्यति रूप 'पत्या' इति । 5 - 'ख्यत्यात्परस्य' इत्यतेन 'उत्वम्' / 6 - समासे घिसज्ञाकार्याणि भवन्त्येव । शेषं सर्वं हरिवत् । 7- - 'किम: सङ्ख्यापरिम नित्यं बहुवचनान्तोऽयम् । सङ्ख्या = एते 'सङ्ख्या' इति च' इति 'इति'-प्रत्यये टिलोपः, का सङ्ख्या येषां ते कति 8- बहुः गरणः वतुः उतिः इत्येषां समाहारः = बहुगणवतुडति संज्ञाः स्युरित्यर्थः, वतु इतिप्रत्ययौ, तत्र तदन्ता ग्राह्याः, वत्वन्ता उत्पन्ता इति । 183 - यण् हो जाने पर ह्रस्व खि ति शब्द और दीर्घ खी ती शब्द से परे ङसि ङस् के अकार को उकार आदेश होता है । 184 - इकार उकार से परे ङि को श्रोत आदेश होता है । 185 - पति शब्द की समास में घि संज्ञा होती है । 16 - बहु शब्द गण शब्द वतुप्रत्ययान्त और इतिप्रत्ययान्त की संख्या संज्ञा होती है । Page #71 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् (यह संज्ञासूत्रम्) 187 इति च 1 / 1 / 25 / डत्यन्ता संख्या षट्संज्ञा सूत्रम्) 188 षड्भ्यो लुक 7 / 1 / 22 / "जश्शसोः । लुगादिसंज्ञा सूत्रम्) 186 प्रत्ययस्य लुक - श्लु-लुपः । 1 / 1 / 61 / लुक् श्लु-लुप्-शब्दैः कृतं प्रत्युयादर्शनं क्रमात्तत्तत्संज्ञं स्यात् । 160 प्रत्ययलोपे प्रत्ययलक्षणम् 1 / 1 / 62 / प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते161 न लुमताऽङ्गस्य 1 / 1 / 63 / अलुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति 2 / कतिभिः । कतिभ्यः 2 / कतीनाम् । कतिषु । युष्मदस्मषट्संज्ञकास्त्रिषु " सरूपाः । त्रिशब्दो नित्यं बहुवचनविय त्रीन् । त्रिभिः । त्रिभ्यः 2 / 162 त्र स्त्रयः 7 / 1 / 53 / 1 1 - 'बट् -संज्ञकेभ्यो जस्-शसोर्लुक् स्यात् । 2- लुक्-श्लु लुप् संज्ञमित्यर्थः । 3-लुक्श्लुः लुपू (च ) इत्येते लुमन्तः शब्दाः । 4-कति - 'कृति' शब्दात् प्रथमा बहुवचने जसि षट्संज्ञाया 'षड्भ्यो लुक्' इति जसो लुकि सिध्यति रूपं 'कति' इति । ( नच 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति प्रत्ययलक्षणेन 'जसि - चे' ति गुणः स्यादिति वाच्यम्, 'न लुमताङ्गस्ये' ति प्रत्ययलक्षणाभावात् । 5-सरूपाः = समानरूपाः, समानोच्चारणाः इत्यर्थः । 6-त्रि + ( जस ) श्रस्, "जसि च" इति गुणः, श्रयादेशः । 187 - इति प्रत्ययान्त संख्यावाचक शब्द की षट्संज्ञा होती है । षट्संज्ञक se pare jas, zas kA luk होता है । 188 186-लुक्, श्लु, लुप् इन शब्दों से किया गया जो प्रत्यय का प्रदर्शन, उसकी क्रम से लुक्, श्लु, लुप् संज्ञा होती है । 160 - प्रत्यय के लोप होने पर भी तदाश्रित कार्य होता है । n 161-लुक्, श्लु, लुप् शब्दों से जहा~ लोप हुआ हो वहा~ तनिमित्तक अङ्ग कार्य नहीं होता । 192 - त्रिशब्द को त्रय आदेश होता hai, Am pare rahate / Page #72 -------------------------------------------------------------------------- ________________ अजन्तपुल्लिङ्गाः त्रिशब्दस्य त्रयादेशः स्यादाभि । त्रयाणाम् । त्रिषु । गौणत्वेऽपिप्रियत्रयाणाम् । (अकारनिधिसूनम) 163 त्यदादीनामः 7 / 2 / 102 / सरादीनाम् एषामकारो विभक्तौ । ( दिपर्यन्तानामेवेष्टिः ) द्वौ । द्वौ। द्वाभ्याम् 3 / द्वयोः 2 / पाति लोकमिति पपीः = सूर्यः । दीर्घाज्जसि च । पप्यौ 2 / पप्यः । हे पपीः । पपीम् । पप्या । पपीभ्याम् 3 / प्पीभिः। पप्ये । प्पीभ्य्ः2| पप्यः । पप्योः । दीर्घत्वान्न नुट, पायाम् । ङौ तु सवर्णदीर्घः । पपी पप्योः । पपीषु । एवं वातप्रम्यादयः । बह्वयः "श्रेयस्यो यस्य स bhushreysii। सभा 164 'यू स्व्याख्यौ नदी 1 / 4 / 3 / ईदूदन्तो नित्यस्त्रीलिङ्गो नदीसंज्ञो स्त्ः। (प्रथमलिङ्गग्रहणं च ) = पूर्व 'स्व्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः । "165 अम्ब र्थनघोह स्वः 7 / 3 / 107 / 1-वहुव्रीहिसमासे (अन्यपदार्थप्रवाने ) समागतानि समस्तानि गौणानि = उपसर्जनानि वा उच्यन्ते । प्रियायो यस्य स प्रियत्रिः' तेषां "प्रिपत्रयाणाम्' / 2-'त्यद्' इत्यारभ्य 'द्वि' शब्दपर्यन्त मेव 'अ' कारो भवति- इति इष्यते इष्टिः । 3.-द्वाभ्याम्-'वि' शब्दात् तृतीयाद्विवचने भ्यामि विभक्तौ 'त्यदादीनामः' इति 'इकारस्याकारे 'सुपि चे' ति दी सिध्यति रूपं द्वाभ्याम्' इति । 4-'यापोः किद् द्वे च' इत्युणादिसूत्रण 'I'pratyayaH, द्वित्वम्, पालो पश्च, 'पातो लोप इटि च' इत्यनेन । 5 आमि रूपमिदम् । 6-पपी-'पपीशब्दात् सप्तम्येकवचने 'ङि' विभक्तौ अनुबन्धलोपे 'पपी' इति रूपम् । 7-श्रेयस्यः == कल्याएयः स्त्रियः । 8-ईश्च ऊश्व 'यू' = ईदूदन्तौ इत्यर्थः, स्त्र्याख्यौ = नित्यस्त्रीलिङ्गी, इत्यर्थः, स्त्रियम् प्राचक्षाते इति विग्रहाद्, तदेवाह वृत्तौ। 6-यः शब्दः प्रथम स्त्रोलिङ्गः स्यात् पश्चादुपसनदशायां लिङ्गविपर्ययेऽपि तस्य नदीसंज्ञा भवतीति भावः । 10-'अम्बार्थानां नद्यन्तानां च हस्वः स्यात् सम्बुद्धौ, इति सूत्रार्थः । 163-त्यदादियों को अकार अन्तादेश होता है विभक्ति परे रहते ('द्वि शब्द त्क्)| 194-ईदन्त, ऊदन्त नित्य स्त्रीलिङ्ग शब्दों की नदी संज्ञा होती है। ( vA0 जो शब्द पहले नित्य स्त्रीलिङ्ग हो वह उपसर्जन होने से अन्यलिङ्ग में भी नदीसंज्ञक होता है|) 165-अम्बार्थक और नदीसंज्ञक को ह्रस्व होता है सम्बुद्धि परे रहते । Page #73 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् अरसम्बद्धौ हे बहुश्रेयसि । A(2) नद्या;10032217 196 आएनधाः 7 / 3 / 112 / नद्यन्तात् परेषा कितामाडागमः । 167 आटेश्च 6 / 1 / 60 / आटोऽचि परे वृद्धिरेकादेशः । 'बहुश्रेयस्यै । बहुश्रेयस्याः 2 / नद्यन्तत्वान्नुट् । बहुश्रेयसीनाम् । आरआरेआनिधिसूनार) 118 उराम्नद्याग्नीभ्यः 7 / 3 / 116 / नद्यन्तादाबन्तानीशब्दाच्च परस्य डेराम् । बहुश्रेयस्याम् । शेष पपीवत् । अयन्तत्वान्न सलोपः अविलन्मीः, शेषं बहुश्रेयसीवत् । प्रधीः । 166 अचिं श्नु-धातु-भ्र वां योरियङबङौ 6 / 4 / 77 / श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोधू इत्यस्य चाङ्गस्येवडो स्तोऽजादौ प्रत्यये परे । इति प्राप्ते 1-डिताम् द्विचनानाम् ( ङ, इस , ङि इत्येतेषाम् ) / 2-बहुश्रेयस्यैऽबहुश्रेयसी' शब्दात् चतुर्थंकवचने 'डे' विभक्तौ अनुबन्धलोपे 'बहुश्रेयसी e' इति स्थिते नदीसंज्ञायाम 'पारण नद्याः' इति प्राडागमे 'बहुश्रेयसी पा e' इति जाते 'पाटश्चे' ति वृद्धौ 'इको यणचि' इति यणि सिध्यति रूपं बहुश्रयस्यै इति । ( यद्यपि 'बहुश्रेयसी' शब्दस्य नित्यस्त्रीलिङ्गत्वाभावात् 'यू स्व्याख्यौ नदी' इत्यनेन नदीसंज्ञा न प्राप्नोति, तथापि 'प्रथमलिङ्गग्रहणं च' इति वार्तिकेन भवत्येवात्र नदीसंज्ञा ) / 3-नुटः परत्वादाट । 4-"लक्षेमुट् च" इत्युणादिसूत्रेण 'ई' प्रत्ययः, मुडागमश्च 'प्रत एव डोबन्तत्वाभावाद् हलङयाबिति सुलोपो न । 5-प्रध्यायतीति प्रधीः, इति विग्रहः । प्रकृष्टा घोर्यस्येति विग्रहे तु 'धी'-शब्दस्य नियत्रोत्वात् यथायथं नदोकार्यारिण भविष्यन्त्येव ( बहुश्रेयसीवत् ) / 166-नधन्त से परे डिद्वचनों को आट का आगम होता है। 167-आट से अच पर रहते वृदधि एकादेश होता है । 198-नयन्त, आबन्त और नीशब्द से परे डि को आम आदेश होता है । 166-श्नुप्रत्ययांत, इवत, उवर्णात, जो धातु और "भ्रू' अङ्ग को इयङ, उवङ् श्रादेश होता है अजादि प्रत्यय परे रहते । Page #74 -------------------------------------------------------------------------- ________________ (यणाराविधिसुत्राला 200 एरनेकाचोऽसंयोगपूर्वस्य 6 / 4 / 82 / धात्ववयवसंयोगपूर्वो न भवति य इवर्णरतदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्र्त्य्ये। 'प्रध्यौ । प्रध्यम् । प्रध्यः । प्रध्यि । शेषं पपीवत् । एवं ग्रामणीः । छौ तु ग्रामण्याम् । अनेकाचः किम्-नीः नियौ निय्ः। अमि शसि च प्र्त्वादिय्न्ग्। नियम् । निय्ः। ङराम्, नियाम् । असयोगपूर्वास्थ किमसुथियो । य्व्क्रियौ। 201 गतिश्च । 4 / 6 / प्रादयः क्रियायोगे गनिसंशाः स्युः ( गतिकारकेतरपूर्वपदस्य या नेस्स्य्ते)| शुद्धधियो स्थान निधनान) 202 न भूसुधियोः 6 / 4 / 85 / 1-प्रध्यो-'प्रधी' शब्दात् प्रश्रमाद्विवचने पौविभक्तौ 'अचिश्नु धातु 'इत्यनेन इयङि प्राप्ते ऽएरनेकाचोऽसंयोगपूर्वस्य' इत्यनेन यण सिध्यति रूपं 'प्रध्यौ' इति । 2- ग्राम नयति इति ग्रामणी:=ग्राममुख्यः, ( भाषायाम 'नम्बरदार' इति ) / 3-ग्रामण्याम् - 'ग्रामणी' शब्दात् सप्तम्येकवचने डिविभक्तौ 'ग्रामणी i' इति स्थिते 'डेरामनद्याम्नीभ्यः' इति सूत्रेण डेरामि 'एरनेकाचो' इति यण सिध्यति रूपं ग्रामण्याम्' इति । 4-नी + प्रम, अत्र "इको यणचि" इति प्राप्तं यणं बाधित्वा "प्रमि पूर्वः" इति पूर्वरूपं प्राप्नोति, ततः परत्वात् "अचि तु ..'' इति 'इयङ्' "एरनेकाच " इति स्विहन प्रवर्ततेऽनेकाच्चाभावात् । 5 -- शोभनं श्रयतीति विग्रहः । शोभना श्रीर्यस्येति विग्रहे तु नदीत्वं स्यादेव । 6 - गतिकारकपुर्वपदस्यैव यरण इति भावः, तेन शुद्धा धीर्यस्य स शुद्धधीः, शुद्धधियौ, शुद्धधियः । इत्यादौ 'शुद्ध शब्दस्य' गतिकारकत्वाभावान्न यण किन्तु इयङ् । उपसर्गाणामेव गतिसंज्ञा । ___ 200-धातुके अवयवों का संयोग नहीं है पूर्व में जिसके ऐसा जो इवर्ण, उवर्ण, तदन्त जो धातु, तदन्त जो अनेकाच अङ्ग उसको यण होता है अजादि प्रत्यय परे र्ह्ते। 201-प्रादियों की क्रिया के योग में गतिसंज्ञा होती है। (vA0 गतिकारक से इतर पूर्वपद हो तो यण नहीं होता ) / 272--भू और सुधी को यण नहीं होता अजादि sup pratyaya pare rahate / Page #75 -------------------------------------------------------------------------- ________________ मसाज.) लघुसिद्धान्तकौमुद्याम् ___एतयोरचि सुपि यण् न । 'सुधियो। सुधियः, इत्यादि। सुखमिच्छतीति सुखीः। सुतमिच्छतीति सुतीः । सुख्यौ, सुत्यौ। सुख्युः, सुत्युः। शेषं प्रधीवत् । शम्भुईरिवत् । एवं भान्वादयः । वृज्यहा03 तुज्यत् क्रोष्टुः 7 / 1 / 65 / असम्बुद्धौ सर्वनामस्थाने परे क्रोष्टुशब्दस्य स्थान क्रोष्टशब्दः प्रयो तव्य इत्य्र्थ्ः। (शुगनिधिसूरा- 204 ऋतो ङि-सर्वनामस्थानयोः 7 / 3 / 110 / तोऽस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्तेअगएकादशनस्पुरुदंसोऽनेहसां च 7 / 1 / 64 / ऋदन्तानामुशनसादीननं चानक स्यादसम्बुद्धौ सौ । 206 अप्ठेन-तच-स्व-नप्त-नेष्ट-त्वष्ट-सत्त-होत-पोत-प्रशास्तृणाम् 6 / 4 / 11 / 1-सुधियौ-सुधी' शब्दात् प्रथमाद्विवचने प्रौ विभक्तौ 'सुधी औ' इति स्थिते 'इको यणचि' इति यणं बाधित्वा 'अचि रुनुधातु ' इत्यनेन इयङ् प्राप्नोति, तं च 'एरनेकाचो' इति यण बावते, यणं च तं 'न भूसुधियोः' इति निषेति पुनश्च 'अचि नु' इत्यादिना इयङि कृते सिध्यति रूपं 'सुधियो' इति । 2-सूखी + (सि) प्रस , सुती+(सि ) अस् , यणि कृते "ख्यत्यात्परस्य" इति-उत्वम् । 3-1 भानुः भानू, मान्व्ः। / 5 भानोः, भानुभ्याम, भानुभ्यः । 2 भानुम्, मानून् । 6 भानोः, भान्वोः, भानूनाम । 6 भानुना, भानुभ्याम, भानुभिः । 7 भानौ , भानुषु । 4 भानवे , भानुभ्यः । / (saM0 ) हे भानो ! शेषं प्रथमावत् । एवं ह्रस्व-उकारान्ताः सर्वेऽपि पुल्लिङ्गाः शब्दा बोध्याः । 4-उशना - शुक्राचार्यः । पुरुदंसा = माजरिः । अनेहा = समयः । 203-क्रोष्टु शब्द को तृज्वद्भाव होता है, सम्बुद्धिभिन्न सर्वनामस्थान परे रहते । 204-ऋदन्त अङ्ग को गुण होता है ङि और सर्वनामस्थान परे र्ह्ते॥ 205-ऋदन्त और उशनस् आदिको अनङ् आदेश होता है सम्बुविभिन्न सुपरे र्ह्ते। 206-अप आदियों की उपधा को दीर्घ होता है, सम्बुदिभिन्न सर्वनामस्थान परे र्ह्ते। Page #76 -------------------------------------------------------------------------- ________________ अजन्तपुल्लिङ्गाः अबादीनामुपधाया दीर्घोऽस्म्बुद्धौस्र्व्नाम्स्थाने|' क्रोस्स्त्ता। क्रोस्स्त्तारौ। कोष्टारः । क्रोष्टारम् । क्रोष्टून 5 सज्चमानविधिसूत्रम्) 207 विभाषा तृतीयादिष्वचि 7 / 1 / 11 / अजादिषु तृतीयादिषु कोष्ट तृज्वत् । कोष्ट्रा । कोष्ट्र । 206ऋत ut61111 / . भूतो सिङसोरत उदेकादेशः । रपरः । ॥3ह्रात् सस्य 8 / 2 / 24 / रेफात्संयोगान्तस्य सस्य व लोपो नान्यस्य । रेफस्य विसर्गः । कोष्टुः । कोस्स्त्तोः। (नुमधिरतज्वद्भावेभ्यो नुट पूर्वविप्रतिषेधेन) कोष्टूनाम् । कोस्स्त्त्रि। पक्षे हलादौ च शम्भुवत् । हूहूः । हौ । हूतः । हूहून् । 1.-कोष्टा-'क्रोष्टु' शब्दात् प्रथमैकवचने सुविभक्तो 'तुज्वत् क्रोष्टुः' इति तत्वद्भावे 'क्रोष्ट s' इति स्थिते 'ऋतो ङि सर्वनामस्थानयोः' इत्यनेन प्राप्तं गुणं बाधित्वा 'ऋदुशनस् पुरुदंसोऽनेहसां च' इत्यनेन अनङि 'क्रोष्टन् s' इति जाते 'एकदेशविकृतमनन्यवद्' इति न्यायेन 'अप् तुन्' इति उपधा दोधे ऽहलङ्याब्भ्योः ' इति सलोपे नकारलोपे च सिध्यति रूपं 'क्रोष्टा' इति । 2-क्रोष्टुः-'कोष्टु' शब्दात् पञ्चम्येकवचने ऽहसि विभक्तो वैकल्पिके तृज्वद्भावे 'कोष्ट अस्' इति स्थिते 'ऋत उत्' इति उत्वे एकादेशे रपरत्वे च 'क्रोष्टर् s' इति जाते 'रात्सस्य' इति सकारलोपे रेफस्य विसर्गे 'क्रोष्टुः' इति रूप्म्। 3-1 क्रोष्टा, क्रोष्टारो, क्रोष्टारः । 5 क्रोष्टुः - क्रोष्टोः, क्रोष्टुभ्याम्, कोष्टुभ्यः 2 क्रोष्टारम, क्रोष्टून् । 3 ,,, कोष्ट्रोः = कोष्ट्वोः , कोष्ट्रनाम् 3 क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्य म क्रोष्टुभिः 7 कोष्टरि = कोष्टी, -, कोष्टषु 4 क्रोष्ट्र =क्रोष्टवे, , क्रोष्टुभ्यः (saM0) हे कोष्टो ! शेष प्रथमावत् । ____207-क्रोष्टु शब्द को तृवद्भाव होता है विकल्प से, अजादि तृतीयादि विभक्ति परे र्ह्ते। 208-ऋदन्त अङ्ग से ङसि ङस् सम्बन्धी अकार परे रहते पूर्व पर के स्थान में उकार आदेश होता है। 206-रेफ से परे संयोगान्तलोप केवल स का ही होता है अन्य का न्हीं। Page #77 -------------------------------------------------------------------------- ________________ 56 लघुसिद्धान्तकौमुद्याम् इत्यादि । अतिचमूशब्दे तु नदीकार्य vishessH। he aticamu ! / aticamvai / aticamUnAm / ख्ल्पूः|(प्र्न्न्निधिसूना) 2.10 ओः सुपि 6 / 4 / 86 / धात्ववयव-संयोगपूर्वो न भवति य उवर्णस्तदन्तस्यानेकाचोऽङ्गस्य यण स्यादचि सुपि । 'ख्ल्प्वो। ख्ल्प्व्ः। एवं सुल्वादयः । स्वभूः । 2स्वभुवौ । स्वभुवः । वर्षाभूः यानिधिसूत्रा) 211 वर्षावरच 6 / 4 / 84 / / अस्य यण स्यादचि सुपि । वर्षाभ्वावित्यादि । इन्भूः । ( इन्-कर पुनः पूर्वस्य भुवो यण वक्तव्यः) इन्भ्वौ। एवं करभूः । धाता । हे धात्ः!| धातारौ । धातार्ः। (ऋवर्णान्नस्य णत्वं वाच्यम् ) धातृणाम् । एवं नात्रा -द्वितीयायाम्--खलप्वम्, खलप्वौ, ख्ल्प्व्ः। एवं सर्वत्राजादौ विभक्तो यण । 2-स्वभुवी-स्वभू' शब्दात् प्रथमाद्विवचने औविभक्तौ 'इको यणचि' इति प्राप्तं यणं वाधित्वा 'अचि श्नु धातु..' इति उवङ् प्राप्नोति, तश्च 'पोः सुपि' इति यण बाधते तश्चापि 'न भू सुधियो' रिति निषेधति, पुनश्च 'प्रचि श्नु' इति उवङि कृते सिध्यति रुप 'स्वभुवौ' इति । 3-1 धाता धातारौ, धातारः । / 5. धातुः, धातृभ्याम्, धातृभ्यः । 2 धातारम् , धातृन् । 6 , धात्रोः, धातृणाम् । 3 धात्रा धातृभ्याम् धातृभिः॥ 7 धातरि, , धातृषु । 4 धात्रे, धातृभ्यः । / ( sa0 ) हे धातः ! शेषं प्रथमावत् । एवम्-ऋकारान्ताः कत्तृ-भत्त-सवित्रादयः । (वा-नुम, अच् परे रहते रभाव और तृज्वद्भाव इनकी अपेक्षा पूर्वविप्रतिषेध से नुट ही होता है|) ___ 210-धातु के अवयवों का संयोग पूर्व में नहीं है जिसके ऐसा जो उवर्ण, तदन्त जो धातु, तदन्त जो अनेकाच् अङ्ग, उसको यण होता है अजादि सुप परे रहते ? 211-वर्षाभू शब्द के अवयव उवर्ण के स्थान में यण होता है अजादि सुप् परे र्ह्ते। (vA0 (1) दृन्करपुनःपूर्वक भू के उवर्ण को यण होता है अजादि सुप् परे रहते । (2) ऋवर्ण से परे भी न को ण होता है) Page #78 -------------------------------------------------------------------------- ________________ याचित्र व्ः। अजन्तपुल्लिङ्गा द्य्ः। ननादिग्रहणं 'व्युत्पत्तिपक्षे नियमार्थम् । तेनेह न-पिता, पितरौ पितरः । पितरम् । शेधातृवत । एवं जामात्रादयः । ना' / नरौ । 212 नृ ce6।4।6॥ अस्य नामि वा दीर्घः न णाम, नाम् । 213 गोतो णित विविनिधिसूत्र ओकाराद्विहितं सर्वनाममान गिद्यात, 214 प्रौतोऽम शसोः दाहा। प्रोतोऽम् शसोरचि आकार एकादेशः । गाम् । गावौ । गाः । गवा । गवे । गोः 2 / इत्यादि । 1-उणादिविषयेऽस्ति पक्षद्वयम् "उणादीनि-अव्युत्पपन्नानि प्रातिपदिकानि" इत्येकः । 'व्युत्पन्नानि' इत्यपरः । व्युत्पन्नानीति पक्षे सवे एते शब्दाः उणयन्तर्गताः प्रकृतिप्रत्ययविभागवन्तः । अव्युत्पत्तिपक्षे च नैतेषु प्रकृतिप्रत्ययविभागवन्तः । तत्र व्युत्पत्तिपक्षे - व्युत्पन्नानि-इति मते नत्रादीनामपि तुन्-तृजन्तत्वेनैव दीर्घ सिद्धे पुनस्तेषां ग्रहणं नियमार्थम् -"सिद्धौ सत्यामारभ्यमाणो विधिनियमाय" इति न्यायात् । स नियमश्चायम् "उणादिनिष्पन्नानां द्वन्-तुच-प्रत्ययान्तानां संज्ञाशब्दानां चेदुपधादीर्घस्तहि नत्रादीनामेव" इति । तेन पित्रादीनां न-पिता, पितरौ, पितरः । अव्युत्पत्तिपक्षे तु तेषु सर्वत्र प्रकृतिप्रत्ययकल्पनाऽभावात् सूत्रे गृहीतानामेव भविष्यति दीर्घः, इति पितृमात्रादीनां दीर्घप्राप्तिरेव नास्ति । 2-पितरौ---'पित' शब्दात् प्रथमाद्विवचने औविभक्तौ 'ऋतो डि सर्वनामस्थानयोः' इत्यनेन रपरे गुणे सिध्यति "पितरौ' इति । ('अप्तृन्' इति दोघंस्तु न; नातोदिग्रहणस्य व्युत्पत्तिपक्षे नियमार्थत्वात्) / 3-नृ+सु+मनङ्, सुलोपः, दोघः, ना = पुरुषः । 4-प्रोतो रिणदिति वाच्यम्, प्रत एव वृत्तौ प्रोकाराद् विहितमित्यादि । 5--णिवद्धावात् "प्रचो णिति" इति वृद्धिः, गौः, गावौ इत्यादि । 6--गावी 'गो' शब्दात प्रथमाद्विवचने पौविभक्तौ णिद्वद्भावे 'प्रवो रिणति' इति वृद्धौ 'एचोऽयवायावः' इति अआवा देशे गावौ' इति स्पं सिध्यति । 7--गोशब्द उभयलिङ्गः, उच्चारणं समानमेव । सप्तम्याम् -गवि, गवोः, गोषु । 212-7 को दीर्घ होता है विकल्प करके नाम परे रहते । 213-ग्रोकार से विहित सर्वनामस्थान णिद्वत् होता है. 214-अओकार से अम् शस् सम्बन्धी अच् परे रहते पूर्व पर के स्थान में अकार एकादेश होता है। Page #79 -------------------------------------------------------------------------- ________________ 58 लघुसिद्धान्तकौमुद्याम् (आकाशदेशानधिसूत्रा) 215 गयो हलि 7 / 2 / 85 / अस्याकारादेशो हलि विभक्तौ । राः रायौ । राय्ः। राम्यामित्यादि । ग्लौः । ग्लायौ । ग्लावः ग्लौभ्यामित्यादि । इत्यजन्ताः पुंल्लिकाः अथाजन्त-स्त्रीलिंगाः 'रमा । (2ई' आदेशानिधिसूत्रम) 216 औङ आपः 7 / 1 / 18 / आबन्तादङ्गात् परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः स्ण्ज्ञ्या। रमे । र्माः। (गनार 'डादेशनिचिश्ता) 217 सम्बुद्धौ च 7 / 3 / 106 / 1-रै-शब्दोऽयं धनवाची--तदुच्चारणम --- 1 राः, रायौ, रायः । | 5 रायः राभ्याम, राभ्यः । 2 रायमू , 6 रायः, रायोः, रायाम । 3 राया, राभ्याम, राभिः । 7 राय रासु । 4 राये, राम्यः । / ( saM0 ) हे राः ! प्रथमावत् । / इत्यजन्ताः पुण्लिन्ग्गाः। 2- रमते-इति रमा 'रम ' धातोः पचाद्यचि राप्। रमा सु+"हलङ्यान्" इति सुलोपः । 3-रमा+औ, औङः शीभावे शकारस्येत्संज्ञायां लोपे च गुणः । 4-रमा+ ( jas) as yadyapi पूर्वसवर्णदीर्घः प्राप्तः, परं "दीज्जिसि च" इति निषेषात न भवति, ततश्च "प्रकः सवर्णे दीर्घः" इति दोषों भवति । शसि तु "प्रथमयोः" इति पूर्वसवर्णदीर्घ एव । 215-रेशन्द को आकार अन्तादेश होता है हलादि पिभक्ति परे रहते । इत्यजन्तपुल्लिङ्ग प्रकरणम अथ अजन्तस्त्रीलिङ्गप्रकरणम 216-श्राबन्त अंग से परे औ को शी आदेश होता है। 217-आबन्त अंग को एकार होता है सम्बुद्धि में । Page #80 -------------------------------------------------------------------------- ________________ "अजन्तस्त्रलिङ्गाः इन पाच स्थल का आप एकारः स्यात् सम्बुद्धौ । एङ् हस्वादिति सम्बुद्धिलोपः । हे रमे !, म रमे रमः । 218 आडि चापः 7 / 3 / 105 / 17 हे रमे !, हेरमा आङ सि चाप एकारः } आगमविधि 216 याडापः 7 / 3 / 113 / 3 2 श्रापो ङितो याट् । ' वृद्धिः । 4 रमायै । रमाभ्याम् 3 / रमाभ्यः 2 / रमायाः 2 / रमयोः 2 / "रमाणाम् । 6 मायाम् । दुर्गाम्बिकादयः स्यात्' आगम-दुस्यनिधि सूत्रम्) रमासु । एवं 220 सर्वनाम्नः स्याड्ढस्वश्च 7 / 3 / 114 / बन्तात् सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः । 'सर्वस्यै । सर्वस्याः 2 / सर्वासाम् । 'सर्वस्याम् । शेषं रमावत् । 10 रेवं विश्वादयः आबन्ताः । 7 रमाभ्याम् । रमाभिः । 1 - रमा + (TA ) श्रा, श्राप एत्वेऽयादेशः । 2 - श्राबन्तात्परस्य ङिद्वचनस्य 'घाट' प्रागम इत्यर्थः । 3-"वृद्धिरेचि" इत्यनेन । 4 - रमायै 'रमा' शब्दात् चतुर्थ्येकवचने ङ - विभक्तौ 'रमा e' इति स्थितौ 'याडाप:' इति याडागमे टकारलोपं 'रमा या e' इति जाते 'वृद्धिरेचि' इति वृद्धौ सिध्यति रूपं 'रमायै' इति 5- रमा + श्राम् प्राबन्तत्वात् "ह्रस्वनयापो नुट्" इति श्रमो नुट् ( श्रागम: ) नस्य णत्वं रमाणाम् । 6 - रमा + ङि. "हेराम्नयाम्नीभ्यः" इति ङेरामि, स्थानिवद्भावेन प्रामो ङित्वमाश्रित्य " याडाप:' इति याट् । 7-प्राकारान्ताः स्त्रीलिङ्गाः प्रायः सर्वे । 8-सर्वस्यै सर्वशध्दात स्त्रीत्वे टाप् सर्वा (डे) e, याटोडावादः 'स्याट्' पूर्वस्य - आप अकारस्य ह्रस्वः "वृद्धिरेचि" इति वृद्धिः, न तु " प्राटश्चेति" प्रत्राटकदेशत्वेनाऽनर्थकत्वात् । 6 - सर्वस्याम् - 'सर्वां' शब्दात् सप्तम्येकवचने ङिविभक्तौ 'डे राम्नद्याम्नीभ्यः' इति ङेरामि स्थानिवद्भावेन ङित्वमाश्रित्य 'सर्वनाम्नः स्याड्ढस्वश्च' इति स्याटि श्रापश्त्र ह्रस्वे 'सर्वस्था श्राम्' इति स्थितौ सवर्णदीर्घे सिध्यति रूपं 'सर्वस्याम्' इति । 10- सर्वाशब्दतुल्या इत्यर्थः । 218 - AG श्रोस् परे रहते श्राबन्त अंग को एकार होता है । 216-आत्रन्त अंग से परे ङिद्वचन को याट् का श्रागम होता है । 220 - श्राबन्त सर्वनाम से परे ङिद्वचन को स्याट् का श्रागम होता है और p की हस्व होता है । Page #81 -------------------------------------------------------------------------- ________________ 6 . (सर्वनाम संज्ञा सिद्धान्तकौमुद्याम् ___ 221 विभाषा दिक समासे बहुव्रीहौ 1 / 1 / 28 / सर्वनामता वा। 'उत्तरपूर्वस्यौ, उत्तरपूर्वायै । तीयस्येति वा संज्ञा । द्वितीयस्य, द्वितीयाय । एवं तृतीया । (165) अम्बार्थेति ह्रस्वः । हे अम्ब ! हे अक्क ! / हे अल्ल ! जरा । जरसौ, इत्यादि। पक्षे हलादौ च रमावत् । गोपा विश्वपावत् । "मतीः । म्त्या। 222 डिति ह्रस्वश्च 1 / 4 / 6 / "इयडुचस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ हस्वौ च इवर्णोवर्णी स्त्रियां वां नदीसंझौ स्तो डिति । मत्य, 'मतये । मत्याः 2, मतेः 2 / ... आम निधिसूत्रा) 223 इद्याम् 7 / 3 / 117 / (दीसंतासूत्रा) +-उत्तरस्याः पूर्वस्याश्च दिशोऽन्तरालम् = उत्तरपूर्वी, त्स्यै-उत्त्र्पूर्व्स्यै। 2"तीयस्य डित्सु वा" इत्यनेन । 3-जरसौ-'जरा' शब्दात् प्रथमाद्विवचने प्रौविभक्तौ 'जरायाः जरसन्यतरस्याम्' इति जराशब्दस्य जरसादेशे 'जरसौ' इति रूपं पक्षे त्र 'प्रौ प्रापः' इति प्रौङः शीत्वेऽनुवन्धलोपे पूर्वपरयोगुणे भवति रूपं 'जरे' इति । 4-गाः पातीति गोपाः स्त्री, नायं टाबन्तः किन्तु क्विबन्तः, तेन सुलोपो याट् च n। सर्व चास्योच्चारणं पुल्लिङ्गविश्वपाशब्दवद् बोध्यम् । गोपशब्दस्य स्त्रीत्वे तु गोपी, इत्येव । 5-मति + (शस ) अस् पूर्वसवर्णदोघे सस्य रुत्वविसर्गों, स्त्रीत्वान्नत्वं न । 6-स्त्रीत्वात् 'ना'-भावो न । 7-इयङ बमाप्तियोग्यौ इति भावः । -मति + (3) ए नद्यन्तत्वादाट, वृद्धौ यण , मत्यै । नदीत्वाभावपक्षे घिसंज्ञाकार्यम् गुणः, माय । 221-दिक्समास बहुव्रीहि की सर्वनामसंज्ञा विकल्प से होती है । 222-इयङ् उवङ् के स्थानी स्त्री-शब्द से भिन्न नित्य स्त्रीलिंगवाची ईकार ऊकार तथा ह्रस्व इवर्ण उवर्ण की नदीसंज्ञा विकल्प से होती है, ङिद्रचन परे रहते । 223-नदी संज्ञक इकार उकार से परे डि को श्राम होता है । Page #82 -------------------------------------------------------------------------- ________________ अजन्तस्त्रीलिङ्गाः इदुनयां नदीसंक्षकाभ्या परस्य डेराम् । मत्याम् , 'मतौ । हरिवत् । एवं बुद्धयादयः समाचलस आरेआलिपिन्ना) 224 त्रिचतुरोः स्त्रियां तिसृचतसृ 7 / 2 / 66 / स्त्रीलिङ्गयोरेतयोरेती स्तो विभक्तौ । 225 अचि र ऋतः 7 / 2 / 100 / तिसवतस् एतयोरृकारस्य रेफादेशः स्याद्चि। गुन्न्-दीर्घोत्वानाम्प्वाद्ः। तिस्रः, तिस्रः । तिसृभिः। तिसृभ्यः । तिसृभ्य्ः। आमि नुट । 226 न तिसृचतसृ 6 / 4 / 4 / / एतयोर्नामि दी? न । तिसृणाम् । तिसृषु । द्वे। द्वे। द्वाभ्याम् । -मति + ङि, नदीत्वाभावपक्ष 'घि' संज्ञायाम् "अच्च घेः' इति इकारस्याकारः, रौत्वे च "वृद्धिरेचि" इति वृद्धौ सत्याम् मतौ1 मतिः, मती, मतयः । 5-मत्याः = मतेः, मतिभ्याम्, मतिभ्यः 2 मतिम्, मती, मतीः 6-, , मत्योः, मतीनाम् 3 मत्या मतिभ्याम्, मतिभिः । 7- मत्याम् = मतौ, , मतिषु 4 मत्यै = मतये , मतिभ्यः । saM0 हे मते ! (इत्यादि । मतिः = बुद्धिः) 2-(हस्व )-इकारान्ताः स्त्रीलिन्ग्गाः। 3-'तिस्रः' इति जसि 'ऋतो डि....' इति प्राप्तम् "जसि च" इति प्राप्तं वा गुणं बाधते । 'तिस्रः' इति शसि पूर्वसवर्णदीर्घ बाधते । प्रियतिसः' इति डसि "ऋत् उत्" इति उत्वचापवादत्वादयं बाधते इत्य्र्थ्ः। 4-(त्रि) तिर+ (जस) अस , ऋकारस्य रेफादेशः । शब्दोऽयं नित्यबहुवचनान्तः । एवं (चतुर् ) चतर-शब्दोऽपि बोध्यः । 5-'द्वि' शब्दो नित्यं द्विव्च्नान्त्ः। स्त्रीस्वे विभक्तौ "त्यदादीनामः' इत्यत्वे टाप (द्वि) द्वा+औ इति स्थितौ "प्रौङ प्रापः" इत्यौकारस्य शीत्वे गुणः - द्वे इति सिद्धम् । 224-त्रि और चतुर् शब्द को त्रीलिङ्ग में तिस और चतस आदेश होता है । 225-तिस चतसृ शब्द के ऋ को र होता है अच् परे रहते । 26-तिसृ चतसृ को आम में दीर्घ नहीं होता । Page #83 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । गौरी। 'गौर्यो । गौर्यः । हे गौरि । गौर्यै। इत्यादि । एवं न्द्याद्य्ः। ल्क्स्स्मीः। शेषं गौरीवत् । एवं तरीतन्त्र्यादयः । स्त्री । हे स्त्रि। महारेशनिधिसूसम) 227 स्त्रियाः 6 / 4 / 76 / अस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रिय्ः। 228 वाम्शसोः 6 / 4 / 80 अमि शसि च स्त्रिया इयङ्ग वा स्यात् । स्त्रियम्, स्त्रीम् । त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः। परत्वान्नुट , स्त्रीणाम् । स्त्रीषु । श्रीः । श्रियौ । श्रियः पनरीसंज्ञानिमेशा सूना) 226 नेयवस्थानावस्त्री 1 / 4 / 4 / 1-गौरी प्रौ = गौयौं, गौरी + अस् = गौर्यः । उभयत्रापि "दोर्घाज्जसि च" इति निषेषापूर्वसवर्णदोघों न, किन्तु य्न्न्। 2-हे गौरि ! इत्पत्र "अम्बाथन द्योर्हस्वः" इति ह्रस्वः 3-"लक्षेमुट च" इत्युणादिसूत्रेण 'ई-प्रत्ययो मुडागमश्च, प्रड्यन्तस्वान्न slopH। 4-avo-तन्त्री तरी-लक्ष्मी-धी हो-श्रीणामुणादिषु । सप्त-स्त्रीलिङ्गशब्दानां न सुलोपः कदाचन । / 5-स्त्रीणाम् - 'स्त्री' शब्दात् षष्ठोबहुवचने प्रामि 'यूस्त्र्याख्यौ नदी' इति नदी संज्ञायां 'हस्वनद्यापो नुट्' इति नुडागमे 'पर्जन्यवत् लक्षणप्रवृत्तिः' इति न्यायेन दीर्घस्यापि पुनामि' इति दीघे णत्वे 'स्त्रीणाम्' इति रूपम् । "स्त्रियाः" इति प्राप्तम् इयङादेशं परत्वाद् "हस्वनद्यापो नुड्' इति नुड् बाधते, स्त्रीणाम् । सप्तम्यां तु स्त्रो+ डि, डेरामि इयङ् एव, न तु नुट , अत्र प्रामो लाक्षणिकत्वात् 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति न्यायात् । 227-स्त्री शब्द को इयह आदेश होता है, अजादि प्रत्यय परे रहते । 228-स्त्री शब्द को इय विकल्प से होता है, अम् और शस् में । 226-इयङ् उवङ् के स्थानी नित्य स्त्रीलिंग ईकार ऊकार की नदीसंज्ञा नहीं होती है, स्त्री शब्द को छोर्3अकर (अर्थात् स्त्री शब्द की तो नदो संज्ञा होती ही है)| Page #84 -------------------------------------------------------------------------- ________________ 63 अजन्तस्त्रीलिङ्गाः इयवडोः स्थितियोस्तावोदूतौ नदीसंज्ञो न स्तो न तु स्त्री। हे shriiH। 'श्रियै । श्रियाः 2, श्रियः2 नदी संज्ञासूर) 230 वामि 1 / 4 / 5 / इयवस्थानौ स्न्याख्यौ यू आमि वा नदीसंशौ स्तो न तु स्त्री। 'श्रीणाम, शियाम् । श्रियि, श्रियाम् । धेर्नुमतिवत् । राज्य 231 स्त्रियां च 7 / 1 / 66 / स्त्रीवाची कोष्टुशब्दस्तृजन्तवद्र पं लभते । "232 ऋन्नेभ्यो डीप् 4 / 1 / 5 / ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् । क्रोष्ट्री गौरीव्त्। 'भ्र: श्रीवत् । स्वयंभूः पुंवत् । डीम टाम सिप्रेधसूर) 233 न पटस्वस्रादिभ्यः 4 / 1 / 10 / डीपटापौ न स्त्ः। स्वसा तिस्रश्चतस्रश्च "ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्त्रादय उदाहृताः । 1-"ङिति ह्रस्वश्च' इति ङित्सु ( 3 ङसि उस् डि इत्येतेषु ) वा नदी स्ण्ज्ञ्या। श्री+ (ङ) e। 'प्राणनद्याः' इत्याट् , "पाटश्च'' इति वृद्धिः, इयङ् । नच 'नेयवस्थानावस्त्री' इति ङित्स्वपि नदीसंज्ञानिषेधः स्यादिति वाच्यम् , 'हे श्रीः !' इति सम्बोधने तस्य चरितार्थत्वात, डिति पृथग्विधानाच्च । 2-नदीत्वपक्षे नुट । 3-हे भ्रः ! / 4-पटसंज्ञकेभ्यः स्वमादिभ्यश्च ङीप-टापौ न स्तः । इति सूत्रार्थः 5-ननान्दा ननान्दरौ, ननान्दरः । ननान्दरम्, ननान्दरौ, ननान्दः । न्नान्द्रा। न्नान्द्रे। ननान्दुः 2 / ननान्द्रोः 2 / ननान्दरि । हे ननान्दः ! / ननान्दा = पत्युभंगिनी ( ननद इति भास्सा)| 6-दुहिता, दुहितरौ, दुहितरः । 7-याता यातरौ, यातरः (भ्रातृभार्याः परस्परं यातरः) 230-इयङ् उवङ-स्थानी, नित्यस्त्रीलिंग ईकार ऊकार की नदी संज्ञा होती है विकल्प से आम परे रहते; स्त्री को छोर्3अकर । 231-स्त्रीवाची क्रोष्टुशन्द के तृजन्त के सदृश रूप होते हैं । 232-ऋदन्त और नान्तों से डीप होता है स्त्रीलिङ्ग में। 233-घटसंज्ञक और स्वस्रादियों से डीप और टाप नहीं होते । इति स्त्रीलिंगाः । Page #85 -------------------------------------------------------------------------- ________________ PM ..31 7110..... लघुसिद्धान्तकौमुद्याम् स्व्सा। स्व्सारौ। माता पितृवत् , 'मातुः। द्यौर्गोवत् । राः पुंवत् । नौग्लौवत् । इत्यजन्ताः स्त्रीलिङ्गाः अथाजन्त-नपुंसकलिङ्गः 234 अतोऽम् 7 / 1 / 24 / अतोऽङ्गात् क्लीवात् स्वमोरम् । अमि पूर्वः । शानम् । एहस्वादिति हल्लोपः, हे ज्ञान । ( 'aadeshvidhisuutraar| 235 नपुंसकाच्च 7 / 1 / 11 / क्लीबादौङः शी स्यात् । असंज्ञायाम् । 236 यस्येति च 6 / 4 / 148 च्रे, ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः इत्यलोपे प्राप्ते (5औङः श्यां प्रतिषेधः) ज्ञान विश' आदेशनिधिसूत्रा) 237 जश्शसोः शिः । 7 / 1 / 20 / क्लीबादनयोः शिः स्यात् । 1-मातः-'मातृ' शब्दात् द्वितीयाबहुवचने शसि अनुबन्धलोपे 'मातृ भस्' इति स्थितौ 'प्रथमयोः पूर्वसवर्णः' इति ऋकारस्य दीर्घ सस्य रुत्वे विसर्गे च सिध्यति रूपं 'मातृ :' ('तस्माच्छसो न: पुंसि' इति तु नात्र प्रवत्तंते, मातृशब्दस्य पुंल्लिगत्वाभावात् ) / 2-प्रमोऽम्-विधानम् "स्वमोनपुंसकात्" इति प्राप्तस्य लुको बापनार्थम् । 3-मकारलोपः, सम्बुद्धिलोपस्य नित्यत्वेन सोरेव वा प्राग्लोपः । 4-"सुडनपुंसकस्य" इति नपुंसकवर्जमव सुटः सर्वनामस्थानसंज्ञा । तेन "यचि भम्" इति 'भ' स्ण्ज्ञ्या। 1-औड्स्थानिके शोभावेऽल्लोपौ ("यस्येति च" इति प्राप्त; ) न भवतीत्यर्थः । अथ अजन्तनपुंसकलिंगप्रकरणम् 234-अदन्त नपुसक अंग से परे सु और अम् को अम् होता है । 235-नपुसक अंग से परे औङ् को शी होता है। 236-भसंज्ञक इवणं अवर्ण का लोप होता है इकार और तखित परे रहते । 237-नपंसक se pare jas zas ko zi होता है। Page #86 -------------------------------------------------------------------------- ________________ अजन्तनपुंसकलिङ्गाः । 238 शि सर्वनामस्थानम् 1 / 1 / 42 / शि इत्येतदुक्तसंशं स्यात् । 236 नपुंसकस्य झलचः 7 / 1 / 72 / झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने । 240 मिदचोऽन्त्यात् परः 1 / 1 / 47 / अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित् स्यात् । उपधादीर्घः । 'शानानि । पुनस्तद्वत् । शेषं पुंवत् । एवं धन-वन-फलादयः । 241 अड्डतरादिभ्यः पञ्चभ्यः 7 / 1 / 25 / एभ्यः क्लीबेभ्यः स्वमोरदडादेशः स्यात् । 242 टेः 6 ! 4 / 143 / / डिति भस्य टेर्लोपः । कतरत्, कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् । एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमस्य त्वन्यतममित्येव । (एकतरात् प्रतिषेधो "वक्तव्यः ) एकतरम् । शानानि-ज्ञान + ( जस् ) शि, शकारस्येत्संज्ञालापौ, सर्वनामस्थानसंज्ञा, नुम्, ज्ञानन् + i, इति स्थिती, 'सर्वनामस्याने चासम्बुद्धौ' इत्युपधादीर्घः । 2-डित्कररणं टिलोपार्थम् । 3-कतरत् -'कतर' शब्दात् प्रथमैकवचने सुविभक्तौ प्रमादेशं बाधित्वा 'मड-डतरादिभ्यः पञ्चभ्यः' इति सोरड्यादेशेऽनुबन्धलोपे 'कतर अत्' इति स्थिती भसंज्ञायां 'टेः' इति टिलोपे ''कतरत्' इति सिद्धम् । 4-नायं तमप्प्रत्ययान्तः, किन्तु प्रव्युत्पन्नप्रातिपदिकः, स्वभावाद् बहुविषये निधरिणे वर्तते, डतम-प्रत्ययान्तस्वाभावादेव म सर्वनामसंज्ञापि, ततश्च अन्यतमाय । अन्यतमात् । अन्यतमानाम् । अन्यतमे । इत्येतान्येव रूपाणि: नतु स्मै-स्मात्-सुट-स्मिन् घटितानि । 5-प्रद्डादेशस्येति भावः । 238-शि की सर्वनामस्थानसंज्ञा होती है । 236-झलन्त और अजन्त नपुंसक अंग को नुमागम होता है, सर्वनामस्थान परे र्ह्ते। 240-अचों के मध्य मे अन्त्य अच् से मरे और उसी अन्त्य अच् का अन्तावयव मित् होता है। 241-नपुसकलिंग में डतरादि pA~ca से परे सु श्रम को अ आदेश होता है। 242-डित्प्रत्यय परे रहते भसंज्ञक टि का लोव होता है। Page #87 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 243 ह्रस्वो नपुंसके प्रातिपदिकस्य 1 / 2 / 47 / अजन्तस्येत्येव । 'श्रीपम् । शानवत् । द्वे 2 / त्रीणि 2 / 244 स्वमोनपुसका 7 / 1 / 23 / लुकस्यात् । वारि। 245 इकोऽचि विभक्तौ 7 / 1 / 73 / इगन्तस्य नुमचि विभक्तौ । वारिणी । 3 वारीणि । (1961) न लुमतेत्यस्यानित्यत्वात् पक्षे सम्बुद्धिनिमित्तो गुणः । हे वारे !, हे वारि । / आङो ना, वारिणा । घेडिंतीति गुणे प्राप्ते । (वृद्धयौत्वतज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन) वारिणे । वारिणः 2 / वारिणोः 2 / नुमचिरेति नुट । "वारीणाम् । वारिणि । हलादो हरिवत् । 1-श्रीपम्,श्रीपे, श्रीपाणि 2 |shriipenn । गत्व च 'एकाजुत्तरपदे रणः' इत्यनेन । 2-लुगित्य. नुवर्तते । 3-वारि+(जस् ) 'शि' इत्यस्य सवनामस्थानत्वात् 'सर्वनामस्थाने चासम्बुद्धी' इति दीर्घः । 4-अनित्यत्वे च ज्ञापकम् इकोचि विभक्तौ' इत्यत्राचिग्रहणमेव, तन्वेत्यम्--सूत्रे 'अचि' ग्रहणाभावे, वारिभ्यामित्यादौ तु जातेऽपि नुमि 'न लोपः प्रातिपदिकान्तस्य' इति नकारलोपाद् न किश्चिद् वैरुप्यम् । 'सु'-विभक्तौ च सोलुंकि परतो विभक्तेरभावात् प्राप्नोत्येव न नुम् । न च 'प्रत्ययलोपे प्रत्ययलक्षणम्' स्यादिति वाच्यम "न लुमताऽङ्गस्य" इति तनिषेधात् । तथा च व्यर्थं सद् 'अचि' ग्रहण 'न लुमताङ्गस्य' इत्यस्याऽनित्यत्वं ज्ञापयति । 5-वारीणाम् = 'वारि' शब्दात् षष्ठीबहुवचने आमि 'हस्वमद्यापो नुट्' इति प्राप्त नुट बावित्वा 'इकोऽचि विभक्तौ' इत्यनेन नुम् प्राप्नोति तं च 'नुमचिरतुज्वद्भावेभ्यो नुट मूविप्रतिषेधेन' इति वातिकबसेन नुट् बाधते । 'नामि' इति दीर्घ 'प्रट कुप्वाङ्' णवे सिध्यति रूपं 'वारीणाम्' इति । (वा.-एकतर शब्द से परे सु और अम् को अड् आदेश नहीं होता ) / 243-नपुंसक लिङ्ग में अजन्त प्रातिपदिक को ह्रस्व होता है । 244 - नपुंसक अङ्ग से परे सु और अम् का लुक होता है। 245-नपुंसक इगन्त अङ्ग को नुम् होता है, अजादि विभक्ति परे रहते । (या*-वृधि, श्रौत्य, तृवद्धाव, गुण की अपेक्षा नुम् होता है, पूर्वविप्रतिषेध से)| Page #88 -------------------------------------------------------------------------- ________________ अजन्तनपुंसकलिङ्गाः 246 अस्थि-दधि-सक्थ्यच्णामनडुदात्तः 7 / 1 / 75 / एषामनङ स्यात् टादावचि । 247 अल्लोपोऽनः 6 / 4 / 134 / . अङ्गावयवोऽसर्वनामस्थान-यजादि - स्वादिपरो लोपः । दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । 248 विभाषा डिश्योः 6 / 4 / 136 / 67 योऽम् तस्याकारस्य श्रङ्गावयवोऽसर्वनामस्थानपरो योऽन् तस्याकारस्य लोपो वा स्यात् किश्योः परयोः । 'दध्नि, दधनि । शेषं वारिवत् । एवमस्थि- सक्थ्यक्षि । 'सुधि । सुधिनी । सुधीनि । हे सुधे !, हे सुधि ! | 246 तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य 7 / 1 / 74 / प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि । 1- दनि 'दधि' शब्दात् सप्तम्येकवचने ङि-विभक्तौ 'दषि i' इति स्थितौ 'अस्थि दषि' इति प्रनङादेशे 'दघन i' इति जाते ऽविभाषा ङिश्यो:' इति वैकल्पिकेष्कारलोपे सिध्यति रूपं 'दठिन' इति । पक्षे 'दघनि' इति । 2- सु = शोभना धीर्यस्य तत्कुलम् = सुधि । 'ह्रस्वो नपुंसके ऽइति ह्रस्वः । 3- ' यन्निमित्तमुपादाय पुसि शब्दः प्रवर्तते । क्लो वृत्तौ तदेव स्यादुक्तपुंस्कं ( भाषितपुंस्कं ) तदुच्यते ' ॥ 'पीलु क्षः फलं पीलु, पीलुने नतु पीलवे । वृक्षे निमित्त पोलुत्वं, तज्जत्वं तत्फले पुनः ॥ तथा चात्र 'सुधि' शब्दो भाषितपुंस्कः पुंल्लिङ्गे नपु ंसकलिंगे धीर्यस्य' इति एकमेवार्थमुपादाय प्रवृत्तत्वात् । च 'शोभना 246 - अस्थ्यादि शब्दा को अनङ् होता है; यादि c परे रहते । 247 - अङ्ग का अवयव, सर्वनामस्थान से भिन्न यजादि स्वादिपरक जो अन्, उस के प्रकार का लोप होता है । 248 - अङ्गादि परक अन् का लोप होता है, विकल्प से ङि और शी परे रहते । 246-प्रवृत्तिनिमित्त एक होने पर, भाषितपुंस्क इगन्त नपुंसक शब्द को पुंवद्भाव है, विकल्प से टादि श्रच् परे रहते । Page #89 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् सुधिया, सुधिनेत्यादि । मधु । म्धुनी। मधूनि । हे मधो ! हे मधु ! सुलु सुलुनी। सुलूनि । सुल्वा. सुलुनेत्यादि । धात्। धात्न्नी। धातृणि । हे धातः!, हे धात ! धात्रा, धातणा; धातृणाम् । एवं शात्रादयः ! 250 एच इग्घ्रस्वादेशे 1 / 1 / 48 / 'आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेवर स्यात् । प्रद्यु । प्र्धुनी। प्रनि । प्रद्युनेत्यादि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्यवत् । "प्रराभ्याम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि । इत्यजन्ता नपुंसकलिङ्गाः (टलनिधि अथ हलन्ताः पुल्लिङ्गाः 251 हो ढः 8 / 2 / 31 / हस्य ढः स्याद, झलि पदान्ते च । "लिट , लिद्द्। लिहौ। लिहः । लिड्भ्याम् । लिटत्सु, 'लित्त्सु। 1.1, ळु ! 1-'हस्वो नपुंसके प्रा........' इत्यादिना प्रादिश्यमानेषु । 2-ऐचः स्थाने ह्रस्वः-प्रकार इक् च प्राप्नोति, तत्रायं नियमः ( इगेव नतु प्र्कार्ः)| 3-प्रयोशब्दः नपुंसकलिंगे-एकारोदाहरणं च स्मृता इयन तत्कुलं स्मृति, स्मृते-शब्दः । 4-प्ररै शब्दः । 5-प्रराभ्याम्-बहुव्रीहौ प्रकृष्टः रा=धनं यस्येति तत्कुलं परि 'ह्रस्वो नपुसके' इति इकारः 'प्ररि' शब्दात् तृतीयाद्विवचने म्यामि 'एकदेशविकृतमनन्यवत्' इति न्यायेन 'रायो हलि' इति पाल्वे सिध्यति रूपं 'प्रराभ्याम्' इति । 1-सुनौ शब्दः । ___ इत्यजन्ता न्पुस्क्लिन्ग्गाः॥ 7-तेढोति लिट् ( कर्तरि क्विप् ) सुलोपे ढस्वे जश्वम् वा चत्वं च । 8-लिटत्सु-': सि धुट्' इति धुट 'खरि च' इति चत्वम्, तस्याऽसिद्धत्वात्, 'चयो द्वितीया'..' इति तकारस्य थकारो n। 250-श्रादिश्यमान ह्रस्वों के मध्य में एच् के स्थान में इक् ही ह्रस्व होता है। इति अजन्तनपुसकलिङ्गप्रकरणम् अथ हलन्तपुलिंगप्रकरणम् 251-हकार को ढकार होता है झ परे रहते और पदान्त में । Page #90 -------------------------------------------------------------------------- ________________ अभानालाय सामने हलन्तपुल्लिङ्गाः (घल्लनिधिसूत्रम्) 252 दादेर्धातोर्घः 8 / 2 / 32 / झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घर 253 एकाचो बशो भष झपन्तस्य स्वोः 8 / 2 / 37 / 'धात्ववयवस्यैकाचो भषन्तस्य बशो भए , से ध्वे पदान्ते च । धुक् , धुग । दुहौ । दुहः । धुग्भ्याम् । 'धुतु। ज्मि|4 वा द्रुह-मुह-इणुह-ष्णिहाम् 8 / 2 / 33 / ... एषां हस्य वा घो झलि पदान्ते च । ध्रुक , ध्रुग, ध्रुट् , ध्रुड , द्रुहौ । द्रुहः । ध्रुग्भ्याम् , ध्रुड्भ्याम् । ध्रुक्षु, ध्रुट्सु, ध्रुत्सु । एवं मुः । / सत्यनिधिसूगों) 255 धात्वादेः षः सः 6 / 1 / 64 . *स्नुक , स्तुग , स्नुट , स्नुड्, / एवं स्निः । 256 इग्यणः संप्रसारणम् 1 / 1 / 45 / 1-धातोरित्यनुवर्तते 'एकाचः' 'झषन्तस्य' इति च धास्ववयवस्य विशेषणम् । एकाच झषन्तश्च यो धास्ववयवः (व्यपदेशिवद्भावेन धातुर्वा ) तस्य (तदवयवस्य) बशः ( ब-ग-ड-दानाम् ) भष् (भ-घ-ढ-धाः ) स्यात्सकारे ध्वशब्दे च (परे) पदान्ते च, इति सूत्रार्थ्ः। 2-दुह+सु (पू), हस्य पत्वे चत्वंम् , 'प्रादेशप्रत्यययोः' इति षत्वम् , k-, संयोगे क्स्स्ः। 3-'वा द्रुह ....' इति घस्वाभावपक्षे ढस्वे जश्त्वे व 'ड: सि धुट्' इति वैकल्पिको 'धुट्' भषभावश्च । 4-णुः धातुः, षस्य सस्वे 'निमितापाये नैमित्तकस्याप्यपायः' इति तस्य नवम् । ___ 252-उपदेश में दादि धातु के अवयव हकार को घकार होता है झल् परे रहते और पदान्त में। 253-धातु का अवयव जो एकाच झलन्त, तदवयव बश् को भए होता है, सकार और ध्वशब्द परे रहते और पदान्त में । 253-द्रुह, मुह , घणुह, ठिणहू के ह को घ होता है विकल्प से, झल् परे रहते और पदान्त में। 255-धातु के आदि ष को स होता है। 256-यण के स्थान में हुए इक की संप्रसारण संज्ञा होती है। Page #91 -------------------------------------------------------------------------- ________________ निआसा सना लघुसिद्धान्तकौमुद्याम् यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंक्षः स्यात् । 257 वाह ऊठ 6 / 4 / 132 / 'भस्य वाहः संप्रसारणमा 258 संप्रसारणाच्च 6 / 1 / 108 / संप्रसारणादचि पूर्वरूपमेकादेशः । 'वृद्धिः। विश्वौहः । इत्यादि । (आपलवसूत्रम्) 256 चतुरनडुहोरामुदात्तः 7 / 1 / 68 / अनयोराम स्यात सर्वनामस्थाने परे । 260 सावनडुहः 7 / 1182 / अस्य नुम् स्यात् सौ पूरे अडवान् । 261 अम् संबुद्धौ 7 / 1 / 16 / हे अनड्वन् ! अनड्वाही । अनड्वाहः । अनडुहः । अम्द्धा। 1-म-संज्ञकस्य । 2-'एत्येपत्यूठसु' इत्यनेन । -विश्वौहः-'विश्ववाह शब्दात् द्वितीयाबहुवचने शसि अनुबन्धलोपे विश्ववाहू अस् इति स्थितौ भसंज्ञायां 'वाह उठ्' इत्यनेन ऊठि संप्रसारणे "विश्व ऊ पाह प्रस्' इति जाते 'सम्प्रसारणाच्च' इति पूर्वरूपे 'एत्येधत्यूठसु' इति वृद्धौ सिध्यति रूपं 'विश्वौहः' इति । 4-विश्वौहा, विश्ववाड्भ्याम, विश्ववाभिः इत्यादि। सुपि-विश्ववाट (सु) त्सु, 'धुट्' वा । एवं भार वहतीति भारवाट , भारवाही, भारवाहः । भारवाहम् , भारवाही, भारोहः । भारोहा, भारवाड्भ्याम् । भारौहे। भारौहाः 2 / भारोहोः 2 / भारौहाम् । भारौहि । भारवाट्सु, भारवाटल्सु, / इत्यादयः । 5-अनछुह+सु, पाम् (अनड्वाह + सु), नुम् , अनड्वान्ह् +सु, सुलोपः, "संयोगान्तस्य..." इति हकारलोपः, तस्याऽसिद्धत्वान्नलोपो न अनड्वान् । इह "वसुलंसु.." इति दत्वं तु न, "सावनडहः" इति 'नुम्'-विधानसामर्थ्यात् । 257-भसंज्ञक वाह शब्द की उठ संप्रसारण होता है। 258-संप्रसारण से अच् परे रहते पूर्वरूप एकादेश होता है। 256-चतुर और अनडु शब्द को आम होता है, सर्वनामस्थान परे रहते । 260-अनडु शब्द को नुमागम होता है, सु परे रहते । 261-अनडुङ् शब्द को सम्बोधन में अमागम होता है। Page #92 -------------------------------------------------------------------------- ________________ 71 pAnAMP हलन्तपुंलिङ्गाः (भारनिधिसूत्री) 262 वसु-सुध्वस्वनडुहां दः 8 / 2 / 72 / सान्तवस्वन्तस्य स्रसादेश्च दः स्यात् पदान्ते । अनडुद्भयामित्यादि । सान्तेति किम्-विद्वान् । पदान्ते किम्-स्तम् ध्वस्तम् । प्रधानमन 263 सहेः साडः सः 8 / 3 / 56 / सापस्य सहेः सस्य मूर्धन्यादेशः । तुराबाट । तुरासाहौ। तुरासाहः । तुराषाभ्यामित्यादि कालनिआयता) 264 दिव औत् 7 / 1 / 84 / दिविति प्रातिपदिकस्यौतू स्यात सौ। "सुद्यौः । सुदिवौ । 265 दिव उत् 6 / 1 / 131 / ....... . दिवोऽन्तादेश उकारः स्यात् पदान्ते । सुधुभ्याम् । इत्यादि । चत्वारः चतुरः । चतुर्भिः । चतुर्यः 21 नुडामनिधिसून्नर) 266 षट्चतुभ्यश्च 7 / 1 / 55 / एभ्य आमो नुडागमः जलनिधिसूत्रा) 267 रषाग्यां नो णः समानपदे 8 / 4 / 1 / "अचो रहाभ्यां द्वे" / 'चतुर्णाम् । चतुर्णाम् । , 1-(साम्प्रतम् ) नायं सान्तः । 2 स्रस+त (m ), ध्वस् + त (m) / नात्र पदन्त त्वम् । 3-तुरम् (= वज्रम् ) साहयति (अन्येषामपीति दीर्घः) इति तुरापाट् = इन्द्रः । 4-सुदिव+सु, वकारस्य-पौत्वे यणि सस्य रुत्वविसर्गौ 5-चतुर+ जस) प्रस् 'चतुरनडु 'इत्याम् । रेफषकाराभ्यां परस्य नस्य रणः स्यादेकपदे । 7-इति स्य पक्षो द्वित्वम् । 8-चतुर्णाम्-'चतुर्' शब्दात षष्ठीबहुवचने प्रामि 'चतुर् प्राम' इति स्थिते 'षट्चतुभ्यश्च' इति नुटि 'रषाभ्याम् -' इति णत्वे 'प्रचोरहाभ्यां द्वे' इति वा द्विवे 'चतुएर्णाम्' इति पक्षे 'चतुएर्णाम्' इति रूपं सिध्यति । 262-सान्त वस्वन्त और संसादि के स को द होता है पदान्त में ! 263-साप सह के स को ष होता है। 264-प्रातिपदिक दिव शब्द को औतू होता है, सु परे रहते । 265-दिव शब्द को ऊकार अन्तादेश होता है, पदान्त में । 266-षट्संज्ञक और चतुर् शब्द से परे प्राम् को नुट का आगम होता है। 267-(समानपद में) रेफ षकार से परे न कोण होता है। Page #93 -------------------------------------------------------------------------- ________________ किमा कारबिचिमूत्र) लुघुसिद्धान्तकौमुद्याम् निसाभिमसूत्रम्) 268 रोः सुपि 8 / 3 / 16 / रोरेव विसर्गः सुपि' / पत्वम् । षस्य द्वित्वे प्राप्ते । 266 shro'ci8।4|46 / अचि परे शरो न द्वे स्तः । चतुर्ष । 270 मो नो धातोः 8 / 2 / 64 / धातोर्मस्य नः स्यात् पदान्ते । प्रशान् । लादेश बाविसूनाम 271 किमः कः 7 / 3 / 103 / किमः कः स्याद् विभक्तौ । कः । कौ । 4 के । इत्यादि । शेषं सर्ववत् । 272 इदमो मः 7 / 2 / 108 / "सौ । 'त्यदायत्वाप्यालना) 273 इदोऽय पुसि 7 / 2 / 111 / इदम् इदोऽय सौ पुंसि । 'अयम् । त्य्दाद्य्त्वे। भू -मनेन नात्र विसर्गः । चतुर्दा रेफस्य 'इण'-प्रत्याहारान्तर्गतत्वादादेशप्रत्यययोरिति षत्वम् । 2-'प्रशाम्' मकारान्तोऽयं शब्दः । प्रशान् इत्यत्र 'नलोपः प्रातिपदिकान्तस्य' इति नलोपस्तु न 'मो नो धातोः' इति विहितस्य नत्वस्य त्रैपादिकत्वेनासिद्धत्वात् । 3-विभक्तौ' इत्यनुवर्तते । विभक्तौ परतः 'किम्'-शब्दस्य 'क' प्रादेशः स्यादित्यर्थः । 4-किमः सर्वनामस्वात् 'जसः शी' इति शी, ततो गुणः = के । 5-'सौ' इत्यनुवर्तते । 'इदम'-शब्दस्य मकारोऽन्तादेशः स्यात् सौ परे; इत्यर्थः । 6-'त्यदादीनामः' इति प्राप्तस्य मत्वस्य बापनार्थमिदम् , इत्यर्थः । 7-'इद्'-भागस्य । 8-इदम्+सु, सुलोपः, id:-pry। 268-सप्तमी के बहुवचन में रु के रेफ को विसर्ग होता है, अन्य रेफ को न्हीं। 266-श्रच परे रहते शर् को द्वित्व नहीं होता । 270-धातु के म को न होता है, पदान्त में । 271-किम को क आदेश होता है, विभक्ति परे र्ह्ते। 272-इदम् शब्द के म को म ही रहता है सु परे र्ह्ते। 273-इदम् के इद् को अय होता है, सु परे रहते पुल्लिग में । Page #94 -------------------------------------------------------------------------- ________________ मन्नारामासा हलन्मपुंलिङ्गा ( मरमनिधिसूना) 274 अतो गुणे 6 / 1 / 67 / अपदान्तादतो गुणे पररूपमेकादेशः । 275 दश्च 7 / 2 / 106 / इदमो दस्य मः स्याद्विभक्तौ । 'इमौ । / इमे। त्यदादः सम्बोधन नास्तीत्युत्सर्गः आदेशमिनिसूत्रा) 276 अनाप्यकः 7 / 2 / 112 / अककारस्येदम इदोऽनापि विभक्तौ । "प्राबिति प्रत्याहारः । अनेन । 277 हलि लोपः 7 / 2 / 113 / अककारस्येदम इदो लोप प्रापि हलादौ । नान्र्थ्केऽलोऽन्त्य्विधिर्न्भ्यास्विकारे। 1-'इदम् + प्रौ' अत्वम् , पररूपम् , वृद्धी मत्वम् । सर्वनामत्वाद् जसः shii। 3-प्रायः प्रयोगादर्शनमेवात्र मूलम् । इदं प्रायिकम्-'हे स!' इति भाष्यप्रयोगात् । 4-ककाररहितस्य 'इदम्'-शब्दस्य य 'द'-भागस्तस्य 'अन' आदेशः स्याद् प्रापि विभक्तौ परतः, इत्यर्थः । 'प्रकः' इत्युक्तेः साकचकस्य 'मन' प्रादेशो हलि लोपश्च न, तेन इमकेन, इमकाभ्याम् इत्यादि । 5-('टा' ) मा इत्यारभ्य सुपः पकारपयन्तम् 'पाप'-प्रत्याहारः 6-इदम् + TA, स्यदाद्यत्वं पररूपं च, अनादेश 'टाङ सिङसा ' इति 'टा'- स्थाने 'इनः', गुणः । 7-अभ्यासविकारं वर्जयिस्वाऽनर्थक - लोन्स्यविधिनं भवतीत्यर्थः । अत्र 'इद्' इति समुदायैकदेशत्वादनर्थकः, (समुदायो ह्यर्थवान् तस्यैकदेशोऽनर्थकः इति न्यायः) तेन सर्वस्यैव ( इद् इत्यस्य ) लोपा, प्रत्रयो विशेषो मस्कृतमध्यकौमुदीटीकायां द्र्स्स्त्त्व्य्ः। 274-अपदान्त अकार से गुण परे रहते पूर्वरूप एकादेश होता है। 275-इदम् के द को म होता है, विभक्ति परे र्ह्ते। 276-ककाररहित इदम् शब्द के इद् भाग को अन् होता है आप विभक्ति परे र्ह्ते। 277-ककाररहित इदम् शब्द के इद् भाग का लोप होता है, हलादि आप विभक्ति परे र्ह्ते। ( vA0 अनर्थक में 'अलोन्त्यस्य' नहीं लगता, अभ्यास विकार को छोर्3अकर ) Page #95 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्यम् 278 आद्यन्तवदेकस्मिन् 1 / 1 / 21 / एकस्मिन् क्रियमाणं कार्यमादाविवान्त इव च स्यात् । सुपि चेति दीर्घः । श्राभ्याम् 3 / 276 दमदसोरकोः 7 / 1 / 11 / अककारयोरिदमदसोर्भिस ऐस् न । 'एभिः । श्रस्मै । एभ्यः । श्रस्मात् । अस्य । अनयोः 2 / एषाम् । अस्मिन् । एषु 1 280 द्वितीयाटौस्स्वेनः 2 / 4 / 34 / 74 4 इदमेतदोरन्वादेशे । किञ्चित् कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा-अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । राजा । 281 न डिसम्बुद्धोः 8 । 2 । 8 | 1 - आभ्याम् -- 'इदम् ' शब्दात् तृतीयाद्विवचने भ्यामि त्यदाद्यत्वे पररूपे 'इद म्याम्' इति स्थिते 'हलिलोपः' इति दकारस्य लोपे प्राप्ते ऽनानथं केऽलोऽन्त्यविधिरनभ्यास विकारे' इति परिभाषया मलोऽन्त्यविधेरभावे इद्भागस्यैव लोपे ' भ्याम्' इति जाते 'श्राद्यन्तवदेकस्मिन्' इति अन्तवद्भावेनादन्तत्वं मत्वा 'सुपि चे ऽति दीर्घः सिद्धं रूपम् 'प्राभ्याम्' इति । 2 - 'बहुवचने झल्येत्' इति एत्वम् । 3 - 'प्रोसि च' इत्येत्वेऽयादेशः । 4- - इदमोऽन्वादेशे' इति 'एतद्' इति चानुवर्तते । द्वितीयायाम् (अम् नौट, शस् इत्येषु ) 'टा' विभक्तौ, 'ओसि' च 'इदम् ' - शब्दस्य एतच्छन्दस्य च 'एन' श्रादेशः स्यादन्वादेशे, इत्यर्थः । 5 - राजन् + सु 'हल्ङयाप्' इति सुलोपः, नान्तस्य दीर्घे ऽनलोपः प्राति...." इति नकारलोपः = राजा । 278-एक में क्रियमाण कार्य आदि और अन्त की तरह होता है । 276-ककाररहित इदम् और दस शब्द से परे भिस् को ऐस् नहीं होता । 280 - द्वितीयाविभक्ति, TA, ओओस् परे रहते इदम और एतद् शब्द के स्थान पर एन आदेश होता है, अन्वादेश में । 281 - ङि और सम्बुद्धि परे रहते न का लोप नहीं होता है । ( vA0 उत्तरपदपरक ङि परे रहते ऽन ङिसम्बुद्ध्यो:' प्रवृत्त नहीं होता ) / Page #96 -------------------------------------------------------------------------- ________________ hbor'u ketb nasya लोपोडौ सम्बुद्धौ च । हे राजन् ! ( 'डावुत्तरपदे प्रतिषेधो वक्तव्यः) ब्रह्मनिष्ठः । राजानी । राजानः । राशः । 282 नले पः सुप-स्वर-संज्ञा-तुग्विधिषु कृति 8 / 2 / 2 / मुविधौ स्वरविधौ संशाविधौ कृति तुरियधौ च नलोपोऽसिद्धः । नान्यत्र राजाश्व' इत्यादौ । 5इत्यसिद्धादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज-TH । राजन्यः । राजनि, राशि । राजसु । यज्वा । यज्वानौ । यज्वानः । 283 नरयोगाद् वमन्तात् 6 / 4 / 137 / वमन्तसंयोगा इनोऽकारस्य लोपोन । यज्वनः । यज्वना । यज्वन्याम् । ग्रहाणः । ब्र्ह्म्र्न्ना। 1-उत्तरपदे पर गो यो डि तस्मिन् परे ऽन सिम्बुग्योः , इति प्राप्तस्य निषेषस्य प्रतिषेधो वक्तव्य इत्र यः । 2-ब्रह्मणि निष्ठा-प्रस्येति विग्रहः । अत्र नलोपो भवत्येव, समासे "निष्ठा' इत्यस उतरपदत्वात् 'उत्तरपदं' समासस्य चरमावयवे रूढम् । 3-राक्ष:- -राजन् । (zas ) as , allopo'naH' itykaarlopH| zcutvam / जोशः, अयं च ( ज्ञः) लोन वेद-प्रसिद्ध-ध्वनिविशेष-(बोधकलिपि)-सङ्केतो न तु वर्णान्तरम् , प्रमाणानुपलम्भात् । के चदेनं 'ग्य' व 'ज्य'-वद् वा उच्चारयन्ति, तन्न समीचीनं किन्तु 'जन' इत्यस्य यथोच परणं स्यात्तथोच्चारणीयम् । 4-ननु 'राजभ्याम्' इत्यादौ नलोपस्य 'पूर्वत्रासिद्धम्' इत्यने नासिद्धत्वात्किमर्थं "म लोपः सुप्स्वर." इति सूत्रारम्भ इति चेन्न, तस्य नियः आर्थत्वात् न "सिदो सत्यामारभ्यमाणो विधिनियमाय" इति हि न्यायः । नियमस्वरू' चेदम् 'नलोपश्चेदसिद्धः स्यातहिं सुप्स्वरसज्ञातुविधिष्वेव' इति । तेन 'राजाश्वः' इत्यत्र षष्ठोसमासे नलोपे-राज + अश्वः, इत्यत्र सुबादिविधिस्वाभावेन नलोपस्य ना द्धत्वमिति 'प्रकः सवर्णे दीर्घः' इति दीर्घः 5--'राजभ्याम्' इत्यत्र 'मपि च' इति-भास्वं प्राप्तम 'राजभ्यः' इत्यत्र 'बहुवचने झल्येत्' इति एवं प्राप्तम्, 'राजमिः' ityatra 'to bhis' iti aistvam प्राप्तम् । 6-'विभाषा हिश्योः' इति विकल्पेन 'a'kAralaM पः । 7-यज्वनः --'यज्वन्' शब्दात् द्वितीयाबहुवचने शसि 282-सुविधि, वरविधि, संज्ञाविधि और कृत्प्रत्ययपरक तुम्विधि में न का लोप प्रसिद्ध होता है, अ पत्र न्हीं। 283-वकारान्त मकारान्त संयोग से परेनन् के प्रकार का लोप नहीं होता । Page #97 -------------------------------------------------------------------------- ________________ 76 लघुसिद्धान्तकौमुद्याम् 284 in- han- पूषार्यम्णां सौ 6 / 4 / 12 / एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते । 285 सौ च 6 / 4 / 13 / इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ । वृत्रहा । ह वृत्रहन् ! | 286 एकाजुत्तरपदे णः 8 / 4 / 12 / 'एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थानिमित्तात् परस्य प्रातिपदिकान्त- नुम्विभक्तिस्थस्य नस्य णः । ' वृत्रहणौ । 287 हो हन्तेन्नेइषु 7 / 3 / 54 / तिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम् । वृत्रघ्नः । इत्यादि । एवं शार्ङ्गिन्, यशस्विन्, अर्यमन् पूषन् । 288 मघवा बहुलम् 6 / 4 / 128 / मघवन्शब्दस्य वा तृ इत्यन्तादेशः । ऋ इत् । विभक्तौ 'यज्वन् प्रस्' इति स्थितौ भसंज्ञायां 'न संयोगाद् वमन्तात्' इति प्रकारसोपस्य निषेधे रुत्वे विसर्गे सिध्यति 'यज्वनः' इति । 1 - उत्तरपदशब्दः समासस्य चरमावयवे रूढः । 2- प्रत्र प्रातिपदिकान्तनकारस्य एकारः । 3 - वृत्रहन् + ( शस्) प्रस्, 'अल्लोपोऽन:' सूत्रेण प्रल्लोपः हस्य कुश्वम् ( घः ) / 284 - in han pUSan aura aryaman शब्दों की उपधा को दीर्घ होता है, केवल शि परे रहते, अन्यत्र नहीं । 285 - इन्नादि की उपधा को दीर्घ होता है. सम्बुद्धिभिन्न सु परे रहते । 286-एक अच् है उत्तरपद में जिसके ऐसा जो समास, उसमें पूर्वपदस्थित निमित्त रेफ प्रकार से परे प्रातिपदिकान्त, नुम् और विभक्तिस्थित न कोण होता है समान पद में । 287 - ञित् णित् प्रत्यय और हकार परे रहते हन् के ह को कुत्व होता है । " 288- मघवन् शब्द को त श्रन्तादेश होता है, विकल्प से । Page #98 -------------------------------------------------------------------------- ________________ 77 हलन्तपुल्लिङ्गाः 286 उगिदचां सर्वनामस्थानेऽधातोः 7 / 1 / 70 / अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम् स्यात् सर्वनामस्थाने प्रे। 'मघवान् । मघवन्तौ । मघवन्तः । हे मघवन् ! / मघवद्याम् । तृत्वाभावेऽमघवा । सुटि राजवत् । 260 श्व-'युव-मघोनामतद्धिते 6 / 4 / 133 / अनन्तानां भानामेपामतद्धिते संप्रसारणम् । मघोनः6 मघोना मघवभ्याम् । एवं श्वन् , युवन् । 261 न संप्रसारणे संप्रसारणम् । 6 / 1 / 37 / 1-मघवान्-'घवन्' शब्दात् प्रथमैकवचने सुविभक्तौ 'मधवा बहुलम्' इति तृ' इत्यन्तादेशे अनुबन्धलोपे ऽउगिदचाम् ' इति नुमि 'हल्याब्' इति सलोपे ऽसंयोगान्तस्येति तकारलोपे उपधादीधैं 'मघवाम्' इति रूपं तृत्वाभावपक्षे तु मघवा' इति । अत्र नानुबन्धकृतमनेकालस्वमिति न सर्वादेशः 'तृ' इति । '' इत्यन्तादेशपक्षे तकारस्य संयोगान्तलोपः, लस्याऽसिद्धत्वान्नलोपो न । 2-इत्यादि स्पष्टम् । 3-तृत्वाभावपक्षे 'मघवन्'-शब्दो नान्तः, upadhAdIqa नलोपश्च । 4-सुटि = सु-औ-जस-अम-मोट् इति पञ्चवचनेषु । 5-अस्मिन् सूत्रे सुभाषितमेतत् काचं मणि काचममेकसूत्रे अथ्नासि बाले ! किमिदं विचित्रम् (प्र. ) / विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह । / ( u0)||।1॥ 6-maghavan + ( zas ) as , वकारस्य-उत्वे (सम्प्रसारणे) पूर्वरूपे च गुणः । TA-De-si-Gas-pros प्राम-ङिविभक्तिपु क्रमेण । 7-मघोना-'मघवन्' शब्दात् तृतीयैकवचने टाविभक्तो 'श्वयुवमघोनामतद्धिते' इति सम्प्रसारणे पूर्वरूपे 'प्रादगुणः' इति गुणे सिध्यति 'मघोना' इति । तुत्वादेशपक्षे तु 'मघवता' इति । म्घोने। मघोनः 2 / मघोनोः 2 / मघोनाम् । मघोनि । 286-धातुभिन्न उ गित् और नलोपी अञ्चलि को नुम् होता है, सर्वनामस्थान परे र्ह्ते। 260-अन्नन्त भसंज्ञक श्वन् , युवन् और मघवन् शब्द को सम्प्रसारण होता है। तद्धित भिन्न प्रत्यय परे र्ह्ते। 291-संप्रसारण परे रहते पूर्व यण को संप्रसारण नहीं होता । Page #99 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः ' / 'यूना । युवाभ्याम् । इत्यादि । अर्वा । हे अर्वन् ! | 262 श्रवणस्त्रसावनञः 6 / 4 / 127 / नत्र रहितस्यार्वन्नित्यस्याऽङ्गस्य तु इत्यन्तादेशो न तु सौ । श्रर्वन्तौ । श्रर्वन्तः । श्रर्वद्धयामित्यादि । 263 पथिमथ्यृभुक्षामात् 7 / 1 / 85 / एषामाकारोऽन्तादेशः स्यात् सौ परे । 264 इतोऽत् सर्वनामस्थाने 7 । 1 । 86 | पथ्यादेरिकारस्याकारः सर्वनामस्थाने परे । 265 थो न्थः 7 / 1 / 87 / पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने । " पन्थाः । पन्थानौ । पन्थानः + 1- 'yuvan ' + (zas ) as vasya सम्प्रसारणे पूर्वरूपं सवर्णदीर्घः । 2-यूनाऽयुवन्' शब्दात् तृतीयैकवचने टाविभक्तौ 'श्वयुवमघोनाम्' इति सम्प्रसारणे पूर्वरूपे च यु उन् श्रा' इति स्थिते 'न सम्प्रसारणे संप्रसारणम्' इति यकारस्य सम्प्रसारणनिषेधे सवर्णदीर्घे सिध्यति रूपं 'यूना' इति । 3- 'प्रवन् इति नान्तोऽय शब्दः । 'अर्वन्तौ' इत्यत्र श्रवन् + श्रौ, इति स्थितौ 'तृ' इत्यन्तादेशः, 'उगिदवां इति नुम्, अनुस्वारः परसवर्णश्च । 4- पथि मथि ऋभुक्षामिकारस्याऽऽकारः स्यात्सर्वनामस्थाने परे इत्यर्थः । 5 - पन्था - 'पथिन्' शब्दात् प्रथमैकवचने सौ 'पथिमाथि ' इति नस्य श्रात्वे इतोऽनु सर्वनामस्थाने' इति इकारस्याकारे 'थो न्थः' इति थकारस्य न्यादेशे सवर्णदीर्घे रुत्वविसर्गौ ' पन्थाः' इति रूपम् । 2e2- नञ् रहित अर्वन् अंग को तु अन्तादेश होता है, सु परे रहते नहीं । 263 - पथिन्, मथिन्, ऋभुक्षिन् को आकार अन्तादेश होता है सु परे रहते । , 264 - पथ्यादिक के इकार को आकार अन्तादेश होता है सर्वनामस्थान pare rahate । 265 - pathin, mathin ke tha ko ntha होता है सर्वनामस्थान परे रहते । Page #100 -------------------------------------------------------------------------- ________________ 76 हलन्तपुल्लिङ्गाः 266 भस्य टेलोपः 7 / 1 / 88 / bhasya pthyaadesstterlopH|प्थ्ः । पथा । पथिभ्याम् । एवं मथिन् 'ऋभुक्षिन् । 267 ष्णान्ता पट 1 / 1 / 24 / षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । पञ्चन्शब्दो नित्यं बहुवचनान्त । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । नुट । 268 नोपधायाः 6 / 4 / 7 / नान्तस्योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु । 266 अष्टन आ विभक्तो 7 / 2 / 84 हलादौ वा स्यात् । 300 अष्टाभ्य औश् 7 / 1 / 21 / कृताकारादष्टनो जश्शसोरौश् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं शापयति । अष्टौ । अष्टौ । अष्ठाभिः । अष्टाभ्यः । अस्स्त्ताभ्य्ः। अष्टानाम् । अष्टासु । आत्वाभावे - अष्ट । पञ्चवत् । 1-मन्थाः मन्थानौ । शसादौ-मथः, मथा इत्यादि। ऋभुक्षाः ऋभुक्षाणौ । शसादौ-ऋभुक्षः, ऋभुमा, इत्यादि । 2-'षड्भ्यो लुक्' इति जसशसोलुंक् , नलोपश्च । 3-'SaTcatuya'zca' इति नुट । 4-'रायो हलि' इत्यतः 'हलि' इत्यपकृष्यते । "अष्टनो दीर्घाद्" इति सूत्रे दीर्घग्रहणसामर्थ्यादस्य (प्रात्वस्य ) वैकल्पिकत्वमवगम्यते । 5-(सूत्रे ) प्रष्टाभ्यः इति । 6-अष्टो-'अष्टन्' शसि 'अष्टन-मा विभकौं नकारस्य प्रास्त्रे सवर्णदी। 'अष्टाभ्य प्रौश' इति शसः ( जसो ) वा प्रौसि अनुबन्धलोपे 'वृद्धिरेचि' इति वृद्धौ सिध्यति रूपम् 'अष्टौ' इति (पौत्वाभावे 'अष्ट' इति रूपम् ) / 7-'षट्चतुभ्यः' इत्यनेन नुटि 'नोपधायाः' इति दीधै nlopH। 266-भसंज्ञक पथ्यादि की टि का लोप होता है । 267-षान्त नान्त संख्या की षट् संज्ञा होती है । 68-नान्त की उपधा को दीर्घ होता है, नाम परे रहते । 266-अष्टन् को आत्व होता है विकल्प. से, हलादि विभक्ति परे रहते । 300-कृताकार अष्टन् zabda se pare jas zas ko aura Adeza होता है। Page #101 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 3.1 ऋत्विग-दधृक-स्रग-दिगुष्णिगञ्चु-युजि-ऋञ्चांच 3 / 2 / 56 एभ्यः क्विन् । अञ्चेः सुष्युपपदे । 'युजि-ऋचोः केवलयोः । ऋञ्चेनलोपाभावश्च निपात्यते । कनावितौ । 302 कुदतिङ् 3 / 1 / 63 / भत्र धात्वधिकार तिभिन्नः प्रत्ययः कृत्संशः स्यात् । 303 वेरपृक्तस्य 6 / 1 / 67 / अपृक्तस्य vasya lopH। 304 kvinpratyayasya कुः 8 / 2 / 62 / क्विन् प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते । अस्यासिद्धत्वाञ्चोः कुरिति कुत्वम् । 'ऋत्विक, ऋत्विग् । ऋत्विजौ । ऋत्विग्भ्याम् । 305 युजेरसमासे 7 / 1 / 71 / युजेः सर्वनामस्थाने नुम् स्याद्स्मासे। सुलोपः,संयोगान्तलोपः, कुत्वेन' नस्य ङः । युङ् । अनुस्वारपरसवर्णों । युऔ । युञ्जः । युग्भ्याम् । 306 चोः कु: 8 / 2 / 30 / 1-(सूत्रे ) चकारादिदं लभ्यते । 3-क्विन्प्रत्यये ककार-नकारौ इत्संज्ञौ । 3-'ऋतुषु यजति' इति विग्रहः, क्विन्प्रत्यये ऽवचिस्वपि.......' इति संप्रसारणं पूर्वरूपं पणादेशश्चेति । 'ऋत्विज्+सु' "हल्याप" इति लोपे, चोः कुः, इति) कुत्वम् । 4-'क्विन्प्रत्ययस्य कुः' इत्यनेन । 301-ऋत्विज आदि से क्विन् होता है। अञ्च धातु से सुप् उपपद रहते; युजि का न केवल से क्विन् होता है, अञ्चधातु के न का लोप नहीं होता। 302-सन्निहित धात्वधिकार में पठित तिङ् भिन्न प्रत्ययों की कृत् संज्ञा होती है। 303-अपृक्त वकार का लोप होता है। 304-क्विप् प्रत्यय जिससे किया जाए उसको कवर्ग अन्तादेश होता है पदान्त में। 305- युज् धातु को नुम् होता है सर्वनामस्थान परे रहते, समास में न्हीं। 306-चवर्ग को कवर्ग आदेश होता है झल् परे रहते पदान्त में । Page #102 -------------------------------------------------------------------------- ________________ 81 हलन्तपुल्लिङ्गाः चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । 'सुयुक , सुयुग । सुयुजौ । सुयुग्भ्याम् । खन् । खो । खन्भ्याम् । 307 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छशां पः 8 / 2 / 36 / झलि पदान्ते च । जश्त्व-चढे । "राट, राड् । राजौ । राजः । राड्भ्याम् । एवं विभ्राट् । "देवेट । विश्वस्ट (परौ व्रजेषः पदान्ते) परावुपपदे व्रजेः क्विआ स्यात् दीर्घश्च, पदान्ते षत्वमपि । परिवाट । परिव्राजौ । 308 विश्वस्य वसुराटोः 6 / 3 / 128 / विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राटशब्दे च परे । 'विश्वाराट् , विश्वाराड् । विश्वराजौ । विश्वाराड्भ्याम् । 306 स्कोः संयोगायोरन्ते च । 8 / 2 / 26 / पदान्ते झलि च यः संयोगस्तदाद्योः 'skorlopH। ' 'भृट । सस्य श्चुत्वेन 1-अत्र 'युजेरसमासे' इति समासे नुमूनिषेधाद् न नुम् । 2-नाय क्विन्प्रत्ययान्तः किन्तु क्विबन्तः, तेन कुत्वम् । 'खञ्ज' शब्दोऽयम् । 3-एषामन्त्यस्य स्स्ः। 4-षस्य जश्त्वन डः, वा चत्वंम् । 5-'देवान् यजति' इति विग्रहः, विपि सम्प्रसारणम् , पररूपम्, गुणः । 'देवेज्' शब्दः । 6-'निपात्यते' इतिशेषः 7-परित्यज्य (गृहादिकम्) व्रजति इति परिवाट स्ण्न्यासी। 8-'राट'-इति टकारविशिष्टग्रहणं पदान्तोपलक्षणार्थम् । उपलक्षरणत्वं च. 'स्वबोधकत्वे सति स्वेतरबोधकत्वम्' -विश्वाराट-'विश्वराज्' शब्दात् विबन्तात् प्रथमैकवचने सौ 'तश्चेति' षत्वे तस्य जस्त्वेन डकारे 'वावसाने' इति चत्वे 'विश्वस्य वसुराटोः' इति दीधै 'हलङ याब्भ्यो ' इति सलोपे 'विश्वाराट्' इति रूपम् । 10-सकारककारयोरित्यर्थः 11-'भ्रस्ज' धातोः विपि संप्रसारणम्, 'स्को' रिति सलोपः । जकारस्य 'वृश्च' इति षत्वे जश्त्वे च, वा चत्वंम् । ____307-ब्रश्चादि सातों को और छान्त शान्त को षकार अन्तादेश होता है झल परे रहते और पदान्त में। (vA0 परिपूर्वक ब्रजधातु को क्विप होता है, दीर्घ होता है और षकार होता है पदान्त में ) / 308-विश्व शब्द को दीर्घ होता है वसु और राट् परे रहते । राष्ट्रवार रहता है और 306-संयोग के आदि सकार ककार का लोप होता है पदान्त में और झल् परे र्ह्ते। Page #103 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् शः । 'झलां जश् झशि' इति शस्य ज्ः। भृज्जौ। भृडभ्याम् । 'त्यदाद्यत्वम् प्र्रूप्त्व्म्। 310 तदोः सः सावनन्त्ययोः 7 / 2 / 106 / त्यदादीनां तकार-दकारयोरनन्त्ययोः सः स्यात् सौ। स्यः । त्यो । त्ये। सातौ। ते । 5 य्ः। यौ|ये। एषः । एतौ । एते । एतम् । अन्वादेशेएनम् । एनौ । एनान् । पनेन । एनयोः । 311 उप्रथमयोरम् 7 / 1 / 28 / युष्मदस्मद्यां परस्य उ इत्येतस्य प्रथमाद्वितीययोश्चामादेशः । 312 त्वाही सौ 7 / 2 / 14 / अनयोर्मपर्यन्तस्य त्वाही आदेशौ स्तः । 313 शेषे लोपः 7 / 2 / 60 / एतयोष्टिलोपः । त्वम् । 'अहम् । 314 युवावौ द्विवचने 7 / 2 / 12 / द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ । 1-'त्यदादीनामः' इति-प्रत्वम् । 2-'मतो गुणे' इति पररूपम् । 3-'त्यद् शब्दस्येदं रूपम् । 4-इर्द 'तद्' शब्दस्य । 5-'यद' 6 एत्द्'| 6-'युष्म्' 'अस्म्' इति भागस्य । -अहम्-'अस्मत्' शब्दात प्रथमैकववने सौ प्रथमयोरम्' इति मीरमादेशे 'स्वाही सौ' इति मपर्यन्तभागस्य अहादेशे 'मह अद् अम्' इति स्थितौ पररूपे 'अहद् अम्' इति जाते ऽशेषे लोप.' इति टिलोपे सिध्यति रूपम् 'अहम्' इति । 310-त्यदादियों के अन्त्यभिन्न त द को स होता है सु परे रहते । 311- युष्मद् अस्मद् से परे डे और प्रथमा द्वितीया विभक्ति को अम् श्रादेश होता है। 312-युष्म् अस्म को त्व अह आदेश होता है सु परे रहते । 313 श्राव यत्व निमित्त से भिन्न विभक्ति परे रहते कुष्मद् अस्मद् के अन्त का लोप होता है ! 314-युष्म अस्म को युव श्राव आदेश होता है द्वित्वकी उक्ति में विभक्ति परे रहते Page #104 -------------------------------------------------------------------------- ________________ हलन्तपुल्लिङ्गाः 315 प्रथमायाश्च द्विवचने भाषायाम् 7 / 2 / 88 / 'औङि एतयोगत्वं लोके । युवाम् । आवाम् । 316 यूय-त्रयो जसि 7 / 2 / 63 / अनयोर्मपन्तस्य । यूयम् । वयम् । 317 त्वमावेकवचने 7 / 2 / 17 ॥ एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभ्क्तो। 318 द्वितीयायां च 7 / 2 / 87 / अनयोरात् स्यात् । त्वाम् । माम् । 316 शसो नः 7 / 1 / 26 / आभ्यां शसो नः स्यादमोऽपवादः (72) प्रादेः परस्य । (20) संयोगान्तलोपः । युष्मान् । अस्मान् । 320 योऽचि 7 / 2 / 86 / अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः । त्वया । मया । 1-पौङ' इत्यौकारविभक्तेः संज्ञा । 2-यूयम् -युष्मच्छब्दात् प्रथमाबहुवचने जसि प्रमादेशे मपर्यन्तस्य 'यूयवयौ जसि' इति यूयादेशे पररूपे 'यूयद् अम्' इति स्थिते 'शषे लोपः' इति टिलोपे सिध्यति रूपं 'यूयम्' इति । 3-मया- 'मस्मत्' शनात् व्रतोयैकवचने TA विभक्तौ 'त्वमावेकवचने' इति मपर्यन्तभागस्य मादेशे प्रतोगुणे' इति पररूपे च 'मद् प्रा' इति स्थितौ योऽचि' इति दकारस्य यकारे कृते सिध्यति रूपं 'मया' इति । 315-युष्मद् अस्मद् को आकार होता है प्रथमा और द्वितीया के द्विवचन परे रहते लोक में। 316-युष्मद् अध्मद् के युष्म् अस्म् भाग को यूय वय आदेश होते हैं जस् परे र्ह्ते। 317-एकत्व की विवक्षा से युष्म् अस्म् को त्व म आदेश होते हैं विभक्ति परे र्ह्ते। 318-युष्मद् अस्मद् को आकार अन्तादेश होता है द्वितीया विभक्ति परे रहते । 316-युष्मद् अस्मद् से शस् को न आदेश होता है। 320-युष्मद अस्मद को यकार आदेश होता है अनादेश अजादि vibhakti prerte| Page #105 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 321 युष्मदस्मदोरनादेशे 7 / 2 / 86 / अनयोरात् स्यादनादेशे हलादौ विभ्क्तों। युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः। 322 तुभ्य-महयोऽङयि 7 / 2 / 65 / अनर्योर्मपर्यन्तस्य । टिलोपः । तुभ्यम् । 323 भ्यसोऽभ्यम् 7 / 1 / 30 / आभ्यां परस्य । युष्मभ्यम् अस्मभ्यम् । 324 एकवचनस्य च 7 / 1 / 32 / अभ्यां userat । "tvat । mat / 325 पञ्चम्या अत् 7 / 1 / 31 / प्राभ्यां पञ्जम्या भ्यसोऽत् स्यात् । युष्मत् । अस्मत । 323 तव-ममौ उसि 7 / 2 / 66 / अनयोर्मपर्यन्तस्य तव-ममौ स्तो डसि । 327 युष्मदस्मद्भ्यां ङसोऽश 7 / 2 / 67 / 5-युष्मदस्मदोर्मपर्यन्तस्य 'तुभ्य-मह्यौ' प्रादेशौ स्तः 'हे' विभक्तौ - इत्यर्थः । 2-'शेषे लोपः' इत्यनेन । 3-युष्मदस्मद्भ्यां परस्य भ्यसः (चतुर्थीबहुवचनस्य) 'अभ्यम्' इत्यादेशः स्यादित्यर्थः । 4-पञ्चम्येकवचनस्येत्यर्थः । 5-त्वमावेकवचने' इति त्वमौ । -युष्मत-'युष्मद्' शब्दात् पञ्चमीबहुवचने भ्यसि 'युष्मद् भ्यस्' इति । 'पञ्चम्या पत्' इति भ्यसः 'अत्' आदेशे टिलोप सिध्यति रूपं 'युष्मत्' इति । 7-षष्ठये कवचने । 211-युष्मद् अस्मद् को आकार आदेश होता है अनादेश हलादि परे रहते । 311-युष्म् अस्म् को तुभ्य मह्य आदेश होते हैं के परे रहते । 323-युष्मद् से परे भ्यस् को अभ्यम् आदेश होता है। 314-युष्मद् अस्मद् से परे ङसि को अत् होता है। 125-युष्मद् से परे पञ्चमी के म्यस् को अत् आदेश होता है। 396-गुम् अस्म को तव मम आदेश होते हैं हम परे रहते । 327-युष्मद् अस्मद् से परे जसको प्रय होता है। Page #106 -------------------------------------------------------------------------- ________________ हलन्तपुल्लिङ्गाः 'ऋस् तव । 'मम । युवयोः । श्रावयोः । 358 साम श्रकम् 7 / 1 / 33 / 3 आभ्यां परस्य साम आकं स्यात् । युष्माकम् । अस्माकम् । त्वषि । मयि । युवयोः । श्रावयोः । "युष्मासु । अस्मासु । I 326 युष्मदस्मदोः षष्ठी चतुर्थी- द्वितीयास्थयोर्वा नावौ 8 / 1 / 20 / पदात् परयोरपादादौ स्थितयोः षष्नुयादिविशिष्टयोर्वा नौ इत्यादेशौ स्तः । 330 बहुवचनस्य वस- सौ 8 / 1 / 21 / उक्तविधयोरनयोः षष्ठयादिबहुवचनान्तयोर्वस्-नसौ स्तः । 331 तेमयात्रेकवचनस्य 8 / 1 / 22 / उक्तविधयोरतयोः षष्ठीचतुथ्यैकवचनान्तयोस्ते मे एतौ स्तः । 332 त्वामौ द्वितीयायाः 8 । 1 । 23 | 1- प्रम - श्रस्म छब्दात् षष्टयैकवचने 'ङस्' विभक्तौ 'तवममौ ङसि' इति मपर्यन्तस्य ममादेशे पररूवे ऽश्रुष्नदस्मद्भ्यां ङसोऽश्' इति ङसोऽशादेशे अन्त्यलोपे 'ममबू म' इति स्थिते टिलोपे सिध्यति रूपं 'मम' इति । 2 - 'युवावौ द्विवचने' इति युवावो । 6'प्राकम् ' प्रादेशानन्तरम् अन्त्यलोपपक्षे ( 'शेषे' लोपः' इत्यस्थार्थे मतद्वयम् 'भ्रात्वयस्वनि मित्ते तरविभक्तौ एतयोरन्यस्य लोप:' इत्येकम् । श्रपर च 'शेषे' इति षष्ठ्यर्थे सप्तमी तथा च "मपर्यंन्ताच्छेपस्य लोपः" इत्यर्थः, तत्रान्त्यलोपपक्षे इदम् ) - प्राप्तस्य 'श्रामि सर्वनाम्मः सुट् इति' ) सुटो निवृत्यर्थं ( 'साम' इति ) ससुट्कनिद्दशः । 4 - अस्माकमस्मद्' शब्दात् षष्टीबहुवचने श्रामि 'ग्रस्मद् श्राम्' इति स्थिते दलोपे - 'साम श्राकम् ' इति सूत्रेण ( अन्त्यलोप इति पक्षे ) सुट्सहितस्य श्रामः 'श्राकम्' आदेशे सवर्णदीर्घे सिध्यति रूपम् 'अस्माकम्' इति 5 - ' युष्मदस्मदोरनादेशे' इत्यात्वम् । 318 - युष्मद् अस्मद् से परे सामू को ग्राकम् होता है । 326 -- par3ह से परे पाद के आदि में स्थित षष्ठी चतुर्थी- द्वितीया विशिष्ट युष्मद् अस्मद् शब्दों को वान् नो आदेश होते हैं 330 - बहुवचन में पूर्ववत् षष्ठयादिविशिष्टों को वस् नस् आदेश होते हैं । 331 - पूर्ववत् स्थितों को षष्ठी और चतुर्थी के एकवचन में ते मे प्रदेश होते हैं । 332 - पूर्ववत् स्थितों को द्वितीया के एकवचन में त्वा mA Adeza hote haiN| Page #107 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् द्वितीयैकवचनान्तयोस्त्वा-मा, इत्यादेशौ 'स्तः । "2श्रीशस्त्वाऽवतु मापीह दत्तात्त मेऽपि शर्म स्ः। स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥ 'सुखं वां नौ ददात्वीशः पतिर्वामपि नौ ह्रिः। सोऽव्याद्वो नः शिवं वो नो दद्यात् सेन्योऽत्र वः स नः" / / 1 (एकवाक्ये युष्मदस्मदादेशा व्क्त्व्याः)|2 (एकतिङ् वाक्यम्) तेनेह न-ओदनं पच तव भविष्यति । इह तु स्यादेव-शालीनां ते ओदनं दास्यामि । 3 (एते वांनावादयोस्नन्वादेशे वा वक्तव्याः) अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति धाता तव भक्तोऽस्ति वा । तस्मै ते नम इत्येव । सुपात् सुपाद् । सुपादौ । 333 पादः पत् 6 / 4 / 130 / पाच्छब्दान्तं यदङ्ग भं तदवयवस्य पाच्छब्दस्य pdaadeshH। सुप्द्ः। सुपदा । सुपाद्भयाम् । अग्निमत्, अग्निमद् । अग्निमथौ । अग्निमथः । 1-इत्थमत्र विवेकः-द्वितीयैकवचने 'त्वामौ' / चतुर्थीषष्ठयेकवचनयोः 'ते-मे' इति। विभक्तित्रयवहुवचनेषु वस् नसौ । सर्वत्र द्विवचने 'वाम' 'नौ' इति भवतः । 2-श्रीशः = परमात्मा, त्वा - त्वाम्, मा माम, इह अवतु = रक्षतु । स श्रीशः ते = तुभ्यं, मे = मह्यम् , अपि शर्म = सुखम् , दत्तात् दद्यात् ! स हरिः, ते = तव, मे = मम, स्वामी = ईश्वरः , विभुः = विष्णुः, वाम् = युवाम् , नौ= प्रावाम् , पातु = रक्षतु । 3-ईशः. वाम् -- युवाभ्याम् नौ = प्रावाभ्याम्, सुखं ददातु । हरिः, वाम् = युवयोः, नौ = आवयोः, पतिः = पालकः । स ईशः, वः = युस्मान् , नः = अस्मान्, अध्यात रक्ष्यात् । वः = युष्मभ्यम् नः = अस्मभ्यम्, शिवम् = कल्याणं दद्यात् । अत्रसंसारे, स हरिः, वः = युष्माकम, नः = अस्माकम् . सेव्यः - सेवनीयः = भजनीयः । इत्युदाह्र्न्नानि। 4-अत्र तु तिङ-( तिङन्त-) द्वयम् । 5-नित्यमित्यर्थः । 6-'अग्निमनाति' iti vigrhH। (vA0-(1) समान वाक्य में युष्मद् अस्मद् को उक्त आदेश होते हैं । (2) एकतिङ् शब्द समुदाय--को वाक्य कहते हैं । (3) ये वां नौ आदि श्रादेश अनन्वादेश में विकल्प से होते हैं, अन्वादेश में नित्य ) / 233-पाद शब्द को पद् आदेश होता है। Page #108 -------------------------------------------------------------------------- ________________ हलन्तपुल्लिङ्गाः 334 अनिदितां हल उपधायाः क्ङिति 6 / 4 / 24 / / हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति । नुम् । संयोगान्तस्य लोपः । nasya kutvena ngH| 'प्राङ् । प्राञ्चौ । praashcH। . 335 अच. 6 / 4 / 138 / लुप्तनकारस्याञ्चतेर्भस्याऽकारस्य लोपः । 336 चौ 6 / 3 / 138 / लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घ्ः। 'प्राच्ः। प्राचा । प्राग्भ्याम् । प्रत्यङ् । प्रत्यञ्चौ । प्रतीचः । प्रत्यग्भ्याम् । उदङ् । उदञ्चौ । 337 उद ईत् 6 / 4 / 136 / उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत् । उदीचः । उदीचा! उदग्भ्याम् । 1-प्राञ्च् + सु, नलोपः नुम् 'संयोगान्तस्य ... ' इति चकारलोपः, 'न' कारस्य 'क्विन्प्रत्ययस्य कुः' इत्यनेन H । 2-प्राचः--प्रपूर्वात् पञ्चधातोः क्विन्नन्तात् द्वितीयाबहुवचने शसि 'भनिदितां हल उपधाया किङति' इति उपधाभूतस्य नकारस्थ लोपे 'प्र प्रच प्रस्' इति स्थिते भसंज्ञायां 'प्रचः' इति सूत्रेणाकारलोपे 'चौ' इति सूत्रेल दीधै रुत्वे विसर्गे च सिध्यति रूपं 'प्राचः' इति । 3-प्रति अञ्च (शस् ) प्रस् , नलोपः, 'प्रवः' इत्याकारलोपः पूर्वस्याऽणः । ('प्रति' इत्येतद्गतस्य 'इ' कारस्य) दीर्घः, प्र्तीच्ः। 4-उदीचः - उत् पूर्वाद् अञ्चधातोः क्विनन्तात् शसि तकारस्य जश्त्वेन दकारे मवे वलोपे च 'उद् अच प्रस्' इति स्थितौ 'उद ईत्' इति प्रचोऽकारस्य ईत्वे सस्य रुत्वविसगौं सिध्यति रूपम् 'उदीचः' इति । 334-हलन्त अनिदित् अङ्ग की उपधा के न का लोप होता है कित्, डिम् परे रहते । 335-लुप्तनकार अञ्च के भसंज्ञक अकार का लोप होता है । 336-लुप्तनकार तथा लुप्त अकार अञ्चु परे रहते पूर्व अण् को दीर्घ होता है। 337-उत् शब्द से परे लुप्तनकार अञ्चु के भसंज्ञक अकार को ईकार होता है। Page #109 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 338 समः समिः 6 / 3 / 63 / . वप्रत्ययान्तेऽञ्चती' / सम्यङ् । सम्यञ्चौ । समीचः । सम्यग्भ्याम् । 336 सहस्य सधिः 6 / 3 / 15 / तथा । सध्यङ् । 'स्ध्रीच्ः। 340 तिरसस्तियेलोपे 6 / 3 / 64 / अलुप्ताकारेऽश्चतौ वप्रत्ययान्ततिरसस्तिर्यादेशः । तिर्यङ् । तिर्यश्चौ । तिरश्चः । तिर्यग्भ्याम । 341 नाम्चेः पूजायाम् 6 / 4 / 30 / पूजार्थस्याश्चतरुपधाया नस्य लोपो न । प्राङ् । प्रान्य्चउ। नलोपाभावादलोपो न । प्रान्य्च्ः। प्राभ्याम् । प्राङ्क्षु । एवं पूजार्थे prtyngngaadyH। क्रुङ् । कञ्चौ । RubhyAm । पयोमुक् । प्योमुग्.| पयोमुचौ । पयोमुग्भ्याम् । उगित्त्वान्नुम् । 342 सान्त-महतः संयोगस्य । 6 / 4 / 10 / 1-'सम इत्यस्य 'समि' ityaadeshH'| 2-'na'lopaH, 'अलोपः, दीर्घः, यथा प्र्तीच्ः। 3-वप्रत्ययान्तेऽश्चतौ परे 'सह' इत्यस्य 'सध्रिः' इत्यादेशः स्यादित्यर्थः । 4-सध्रीचः सहपूर्वाद् अञ्चतेः क्विन्नन्तात् द्वितोयाबहुवचने शसि भसंज्ञायां 'सहस्यसघ्रिः' इति सध्यादेशे नलोपे 'सध्रि प्रचू अस्' इति जाते 'प्रचः' इति प्रकारलोपे 'चौ' इति पूर्वस्याणो दीप सिध्यति रूप 'पध्रीचः' इति । 5-'तिरि' आदेशः । 'तिरश्चः' इत्यत्र 'अचः' इति-प्रकारलोपान्न tiryaadeshH। 6-पयो ( जलम् ) मुञ्चति-इति विग्रहः । मेघोऽर्थः । 7-'उगिदचां...' इत्यनेन । 8-विद्वान्, विद्वांसौ । महान् , महान्तौ, इत्यादौ च "संयोगान्तस्य लोपः" इत्यनेन कृतस्य सकारलोपस्याऽसिद्धत्वान्नान्तोपंधत्वं नास्तीति 'सर्वनामस्थाने चा..' इति दीघों न प्राप्नोति-इत्यतः सूत्रारम्भः । 338-वप्रत्ययान्त अञ्चु परे रहते शम को समि आदेश होता है। 336-अप्रत्ययान्त अञ्चु परे रहते सह को सध्रि आदेश होता है । 340-अलप्ताकार वप्रत्ययान्त अञ्च परे रहते तिरस् को तिरि आदेश होता है। 341-पूजार्थक अञ्चु के न का लोप नहीं होता। 342-संयुक्त सान्त और महत् शब्द के नकार की उपधा को दीर्घ होता है सर्वनामस्थान परे रहते, सम्बुद्धि को छोर्3अकर । Page #110 -------------------------------------------------------------------------- ________________ C लन्तपुल्लिङ्गाः सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । महान् । महान्तौ । म्हान्त्ः। हे महद् ! महद्भ्याम् । 343 अत्वसन्तस्य चाधातोः 6 / 4 / 14 / अत्यन्तस्योपधाया दीर्घा धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे । धीमान्धीमन्तौ । धीमस्तः । हे धीमन् ! / शसादौ महदवत् । भातेद्देव्तुः'| डित्त्व सामर्थ्यादभस्यापि tterlopH। भवान् । भवन्तौ । भ्व्न्त्ः। शत्रन्तस्य-भवन् । 344 उभे अभ्यस्तम् । 6 / 1 / 5 / / पाष्टद्वित्वप्रकरणे ये द्वे विते ते उभे समुदिते अभ्यस्तसंशे स्तः । 345 नाभ्यस्ताच्छतुः 7 / 1 / 78 / अभ्यस्तात parasya zaturtum na / dadat dadatau / ddtH| 346 जक्षित्यादयः षट 6 / 1 / 6 / पट धातयोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः । जक्षत्, जतद् । जक्षतौ । नक्षतः । एवं जाग्रत, दरिद्रत् , शासत् , चकासत् । गुप, गुव् । गुपौ । गुपः । गुठभ्याम् । / 347 त्यदादिषु दृशोऽनालोचने कञ् च 3 / 2 / 60 / 1-भातेः=भा ( दीप्तौ ) इत्यस्मात् । 2-शतृप्रत्ययान्तस्य प्रत्वन्तत्वाभावात् प्रावसन्तस्य चा ...' इति दीघी न । 3-षष्ठाध्यायस्यद्वित्वप्रकरणे । 4-शतृप्रत्ययस्य । 5 ते चैते सप्त 'जति जागृ-दरिद्रा-शास-दीघोङ्-वेवीङ -चकास्तथा । अभ्यस्तसंज्ञा विज्ञ था धातवी मनिभाषिताः । / 143-अत्यन्त की उपधा और धातुभिन्न असन्त की उपधा को दीर्घ होता है । सम्बुद्धिभिन्न सु परे र्ह्ते। 244-छठे अध्पाय के द्वित्व प्रकरण में जो दो विधान किए हैं वे दोनों समुदित अभ्यस्त संजक होते हैं। 345 अभ्यस्त से परे शत् को नुम् नहीं होता। 346-जागृ आदि छः और जक्षिति इन सात धातुओं की अभ्यस्त संज्ञा होती है । 347-त्यदादि उपपद रहते अज्ञानार्थक दश धाव से कन् प्रत्यय होता है और स्विन भी! Page #111 -------------------------------------------------------------------------- ________________ 10 लघुसिद्धान्तकौमुद्याम् त्यदादिष्पपदेषु अज्ञानार्थाद् दृशेः कञ् चात् क्विन् । 348 आ सवेनाम्नः 6 / 3 / 61 / सर्वनाम्न आकारोऽन्तादेशः स्याद् दृग्'-दृश-वतुषु । तादृक् तादृग् । तादशौ । taadRshH। तादृग्भ्याम् । व्रश्चेति स्स्ः। जश्त्वचा । विट, विद्द्। विशौ । वशः । विड्भ्याम् । 346 नशेर्वा 8 / 2 / 63 / नशेः कवर्गोऽन्तादेशो वा प्दान्ते। नक नग , नट, नड् । नशौ । nshH। नग्भ्याम् । नडभ्याम् । 150 स्पृशोऽनुदके क्विन 3 / 2 / 58 / "अनुदके सुप्युपपदे स्पृशेः क्विन् । "घृतस्पृक, घृतस्पृग । घृतस्पृशौ । घृतस्पृशः । "दधृक, दधृग । दधृषौ । दधृग्भ्याम् । रत्नमुट , र्त्न्मुद्द्। रत्नमुषो । रत्नमुडभ्याम् । षट, षड, / षडभिः । षडभ्यः । 2 / षण्णाम् । षटसु, षटत्सु । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषोरुरिति रुत्वम् । 351 वोरुपधाया दीर्घ इकः 8 / 2 / 76 / -'दृग्-दृश्-वतुषु' इति सूत्रमनुवर्तते । 2-स' इव दृश्यते इति तादृक् बाहुलकात कर्मणि क्विन् । स इव पश्यतीति कर्मकर्तरि वा विवन, दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता । तद् दृश् चिन्, क्विनः सपिहारे 'पा सर्वनाम्नः' इति दकारस्यप्रांत्वे, 'तादृश' इति भवति । सु-विभक्तो वश्चेति षः, षस्य 'झलां जशोऽन्ते" इति DA, तस्य 'क्विन् प्रत्ययस्येति' 'गः', 'वावसाने' इति वा क्ः। ताहक तादृग् । ( कप्रत्यये तु 'तादृशः' रामवत् । ) एवमेव 'तस्पक' इत्यादी साधने बोध्यम् । 3-कुस्वाभावपक्षे षत्वम् , जश्त्वम्, वा-चत्वं च । 4-उदकर ब्दभिन्ने, इत्यर्थः । 5-'क्विन् प्रत्ययस्य कुः' इति पुत्वम् । 5-'ऋत्विग्दधृक् ' इति क्विन्नन्तनिपातनमिदम् । 7-'षट् चतुभ्यंश्च' इति नुट, षस्य जश्त्वे 'षड् + नाम्' इत्यत्र 'पनाम्' इति पयुवासात् 'ष्टुना ष्टुः' इति ष्टुत्पम्, प्रत्यये भाषायां नित्यम् इति डस्य णत्वे, षण्णाम् 348-सर्वनाम को आकार अन्तादेश होता है हग, दृश , वतु परे रहते । 346-नश को कवर्ग अतादेश होता है पदान्त में। 350-उदकभिन्न सुबन्त उपपद रहते स्पृश् घातु से क्विन् प्रत्यय होता है। 151-रेफवान्त धातु की उपधा के इक को दीर्घ होता है पदान्त meN। Page #112 -------------------------------------------------------------------------- ________________ halantapu लिङ्गाः रेफवान्तयोरुपधाया इको दीर्घः पदान्ते । 'पिपठीः । पिपठिषौ । पिपठीयाऽम् । 352 नुम् विसर्जनीयशळवायेऽपि 8 / 3 / 58 / एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः । ष्टुत्वेन पूर्वस्य षः । पिपठीष्षु, एइपठीः षु । चिकीः। चिकीर्षों । चिकीआम् । चिकीर्षुः । विद्वान । विद्वांसी । हे विद्वन् ! / 353 वसोः संप्रसारणम् 6 / 4 / 131 / वस्वन्तस्य भस्य संप्रसारणं स्यात् । 'विदुषः । (262) वसुन स्विति द्ः। विद्वद्भथाम् । 354 पुसोऽसुङ 7 / 1 / 86 / / सर्वनामस्थाने विवक्षितेऽसुङ् स्यात् । "पुमान् । हे पुमन् ! / पुमांसौ । पुंसः । पुभ्याम् । पुंसु । ( 204 ) ऋदुशनेत्यनङ् । उशना । उशनसौ । (अस्य संबुद्धौ वाऽनङ् नलोपश्च वा वाच्यः) हे उशन !, हे उशनन् !, __-'पठ्' धातोः सन्नन्तात् विप् , पिपठिषति, इति पिपठीः पिपठिष् + सु, 'हलङ्याप' इति सुलोपे षत्वस्याऽसिद्धत्वात 'ससजुषो रुः' इति रुः, 'वो...' इति दीर्घः । 2-चिको+ सु 'हलङ याप' इति सुलोपे, 'रात्सस्य' इति सकारलोपे च रेफस्य विसर्गः, चिकीः । 3 विद्वान् -विद्धातोः लटः शत्रादेशे शतुश्च विदेः शतुर्वसुः' इति वस्वादेशेऽनुबन्धखोपे विद्वस्शब्दात् कृदन्तस्येन प्रातिपदिकात् प्रथमैकवचने सौ 'उगिदचां ' इति नुमि विद्वन्स् s' इति स्थितौ 'सान्तमहतः....' इति दोघे 'हलङ्याबिति' विभक्तिसकारलोप संयोगान्तत्वेन पूर्वसकारलोपे सिध्यति रूपं 'विद्वान्' iti । 4-vidvas + (zas ) prs| सम्प्रसारणम् ( वस्य = उत्वम् , पूर्वरूपम्, षत्वम् । 5-पुस + सु, प्रसुङ् = पुमस् + सू, सुलोपः । 'उगिदचा ... ' इति नुम्, 'सान्तमहतः' इति दीर्घः । संयोगान्तलोपः, पुमान् । 352-नुम , विसर्जनीय और शर् के व्यवधान में भी इण-कवर्ग से परे स कोष होता है। 353-वस्वन्त भसंज्ञक अङ्ग को सम्प्रसारण होता है। 344-सर्वनामस्थान की विवक्षा में पुस् को असुङ् होता है। Page #113 -------------------------------------------------------------------------- ________________ 62 लघुसिद्धान्तकौमुद्याम् हे उशनः ! हे उशनसौ । उशनोभ्याम् । उशनस्सु । अनेहा । अनेहसौ । हे अनेहः ! | वेधाः । वेधसौ । हे देधः !! 'वेधोभ्याम् । 355 अस सुलोपश्च 7 / 2 / 107 / अदस औत् स्यात् सौ परे सुलोपश्च । ( 310 ) तदोरिति सः । असौ । त्यदाद्यत्वम् । पररूपत्वम् । वृद्धिः । 356 अदसो से दो मः 8 / 2 / 80 / असोऽसान्तस्य दात् परस्य उदूतौ दस्य मश्च । ग्रान्तरतम्याद् ह्रस्वस्य - उः, दीर्घस्य - UH । अमू । ( 152 ) जसः शी । गुणः । 357 एत ईद् बहुवचन 8 / 2 / 81 / अदसो दात् परस्यैतद् दस्य च मो बह्वर्थोक्तौ । पूर्वत्रासिद्धमिति विभक्तिकार्य प्राकू, पश्चादुत्वमत्वे । मून् । मुत्वे कृते घिसंज्ञायां 'ना" - " भावः । 358 न मु ने 8 / 2 / 3 / श्रमी । (31) मुम् । अमू 1-एवं 'चन्द्रमस्' शब्दः । 2 - परिमाणकृतान्तरतम्यात् । 3 - बहुवचने । 4-प्रदस् ( जस् ), त्यदाद्यत्वे पररूपे 'जसः शी' 'श्राद्गुणे' / 'प्रदे' इति स्थितौ 'एत ईद् बहुवचने' इति - ईत्वे दस्य मश्च श्रमी । एवं तृतीयादिबहुवचने सर्वत्र 'बहुवचने झल्येत्' इति एत्वं कृत्वा इत्वं दस्य मत्वं च विधेयम् । 5- 'श्राङो नाऽस्त्रियाम्' इत्यनेन । 6-(7 / 3 / 120) 'ना'-भावदुष्टौ (8280) 'मु' - भावस्याऽसद्धत्वात् कथं (धिसंज्ञा ) 'ना' - भावः, इत्यसिद्धत्वाऽभावप्रतिपादनार्थमिदं सूत्रम् । ( vA0--- उशनस शब्द को सम्बोधन में विकल्प से श्रम देश होता है और न का लोप विकल्प से होता है ) / 355- अदसू के अन्त्य अल् को श्री होता है सु परे रहते । 356-सान्तभिन्न अदसू शब्द के दकार से परे ह्रस्व को u, दीर्घ को ऊ आदेश होता है और द को म होता है । 358 - ना भाव करने पर या कर चुकने पर मु-भाव सिद्ध नहीं होता । Page #114 -------------------------------------------------------------------------- ________________ हलन्तस्त्रीलिङ्गाः 93 "ना" - भावे कर्तव्ये कृते च 'मु- भावोनासिद्धः । अमुना । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् । अमुष्य । अमुयोः 2 / 'अमीषाम् । इति हलन्ताः पुंल्लिङ्गाः अथ हलन्ताः स्त्रीलिङ्गाः 356 नहो घः 8 / 2 / 34 / हो हस्य धः स्यात् झलि पदान्ते च । 360 नहि वृति-वृषि-व्यधि-रुचि-सहि- तनिषु क्वौ 6 / 3 / 114 / बिन्तेषु पूर्वपदस्य दीर्घः । उपानद् । उपानहौ । उपानत्सु । 'क्विन्नन्तत्वात कुत्वेन घः । उष्णिक् । उष्णिहौ । उष्णिग्भ्याम् । द्यौः । दिवौ । दिवः । द्युभ्याम् । 1 " 1-अमुना--'अदस्' शब्दात् तृतीयैकवचने टाविभक्तौ त्यदाद्यत्वे पररूपे च 'अद् A' इति स्थिते 'अदसो सेर्दादुदोमः' अकारस्य उत्वे दस्य च मत्वे 'अमु A' इति जाते 'नमुने' इति सूत्रेण मुमावस्यासिद्धत्वाभावबोधनात् घिसंज्ञायाम् 'आङोना स्त्रियाम्' इति नादेशे सिध्यति रूपम् 'अमुना' इति । अदस् + भ्याम् त्यदाद्यत्वं पररूपम्, सुपि चेति दीर्घः ऊत्वं, मत्वं चेति अमूभ्याम् । 2 - अमीषाम् 'अदस्' शब्दादामि त्यदाद्यत्वे पररूपे 'आमि सर्वनाम्नः सुट्' इति सुटि 'अद साम्' इति स्थिते 'बहुवचने झल्येत्' इति ऐत्वे 'एत ईद् बहुवचने' इति एकारस्य इत्वे दस्य च मकारे शस्य षत्वे सिध्यति रूपम् 'अमीषाभू' इति । इति हन्ताः पुंल्लिङ्गाः । '3--'उप' उपसर्गात् 'गह' ( बन्धने ) धातोः क्विप् पूर्वस्य दीर्घः । उपानत् = पादप्राणम् ( जूता ) / एवं नीवृत् । प्रावृट् । मर्मावित् । अमीरुक् । ऋतीषट् । परीतत् । इत्येतेषु पूर्वपददीर्घः । 4 - " ऋत्विग्दधृक्'' इति किन् । 5 - " दिव औत्" इति वस्य त्वम्, विसर्गः । 6 - 'दिव उत्' इति उत्वम् । ..39 इति हलन्तपुंल्लिङ्गाः अथ हलन्तस्त्रीलिङ्गाः 359 - नह धातु के ह को ध होता है झल परे रहते पदान्त 1 360 - बिन्त नहि वृति वृषि आदि परे रहते पूर्व पद को दीर्घ होता है । Page #115 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'गीः। गिरौ। गिर्ः। एवं पूः। चतस्रः 'चतमृणाम् । का । 'के। काः। स्र्वाव्त्। 361 यः सौ 7 / 2 / 110 / __ इदमो दस्य य्ः। इयम् । त्यदाद्यत्वम् । प्र्रूप्त्व्म्। त्ताप्। दश्चेति म्ः। इमे। इमाः। इमाम् । अन्या। (277) हलि लोपः, आभ्याम् । आभिः। अस्यै । अस्याः। अनयोः । आसाम् । अस्याम् । आसु । त्यदाद्यत्वम् त्ताए। स्या । त्ये । त्याः। एवं तद्, एतद् । वाक् । वाग्। वाचौ। वाग्भ्याम् । वाक्षु । षष् शब्दो नित्यं बहुवचनान्तः । ( 206) अप्तृन्निति दीर्घः । आप्ः। अप्ः। 362 अपो भि 7 / 4 / 48 / अपस्तकारो भादौ प्रत्यये । अद्भिः। अद्भयः 2 / अपाम् । अप्सु । दिक् , दिग् । dishH। दिग्भ्याम् (347) त्यदादिष्विति दृशेः किविधानादन्यत्रापि । 'कुत्वम् । हक, हग् । दृशौ । हग्भ्याम् । त्विट् । विद्द्। त्विषो । विड्भ्याम् 1-गिर् +सु, सुलोपः "वोरुपधाया दीर्घ इकः" इति दीर्घ्ः। रेफस्य विसर्गः । गीः वान्नी। 2-पू: = नगरी, पूः पुरौ, पुर्ः। चतसृणाम् 'चतुरशब्दात् षष्ठीबहुवचने आमि 'त्रिचतुरोः' इति चतस्रादेशे 'अचि र ऋतः' इति प्राप्तं रेफादेशं 'नुमंचिरेति' पूर्वविप्रतिषेधेन बाधित्वा 'नुट' नामीति प्राप्तस्य दीर्घस्य 'न तिस चतस्' इति निषेधे "ऋवर्णान्नस्य णत्वं वाच्यमिति" णत्वे सिध्यति 'चतसृणाम्' / 4-'किमः कः' इति कादेशे स्त्रियां टाप् , हल्ङ्याविति सुलोपः 5-अनया-'इदम्' शब्दात् तृतीयैकवचनेयाविभक्तौ त्यदाद्यत्वं पररूपं स्त्रीत्वे टापि सवर्णदीर्घ 'इदा A' इति स्थिते 'अनाप्यकः' इति सूत्रेण ईद् भागस्य अनादेशे 'आङि-चापः' इति एकारादेशे, 'एचोऽयवायावः' इति अयादेशे सिध्यति रूपम् 'अनया' इति । 6-'तत्' शब्दस्य स्त्रियां-सा, ते, ताः । एतत्' शब्दस्य एषा, एते, एताः। 6-'चोः कुः' इति कुत्वम् , 'त्वच' शब्दोऽयम् ! 8'ऋत्विग्' सूत्रेण । 9-'क्विन्-प्रत्ययस्य".....' इति सूत्रे क्विन् प्रत्ययो ( दृष्टो ) यस्मादिति भुव्रीहिः। तथा च अत्र क्विन् प्रत्ययाभावेऽपि 'तादृक्' इत्यादौ 'त्यदादिषु दृशोऽना लोचने ..' इत्यनेन क्विन् विधानदर्शनात् भवत्येव कुत्वम् । 361-इदम् शब्द के दकार को यकार होता है सु परे रहते स्त्रीलिङ्ग में॥ 362-अप शब्द को तकार भन्तादेश होता है भादि प्रत्यय परे रहते । इति ह. स्त्री0| Page #116 -------------------------------------------------------------------------- ________________ हलन्तनपुंसकलिङ्गाः 1 ( 105 ) ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् आशीः । आशिषौ । श्रशीर्भ्याम् । असौ । उत्व-मत्वे । अमू । अमूः । ' श्रमुया । अमूभिः । अमुष्यै । श्रमभ्यः । श्रमुष्याः । 1 श्रमुयोः । श्रभूषाम् । श्रमुष्याम् । श्रमृषु । इति हलन्ताः स्त्रीलिङ्गाः । अथ हलन्तनपुंसकलिङ्गा: स्वमोर्लुक् । दत्वम् । "स्वनडुत्, स्वनडुद् । स्व्न्द्दुही। (259) caturanadd'horityAm / स्वनड्वांहि । पुनस्तदत् । शेषं पुंवत् । "वाः । वारी । वारि । वार्भ्याम् । चत्वारि । 'किम् । के । कानि । इदम् । इमे । इमानि । ( अन्वादेशे नपुंसके एनद्वक्तव्यः ) एनत, एनद् । एने । एनानि । एनेन । एनयो: ' 2 ॥ श्रहः । (248 ) विभाषा ङिश्योः । अह्नी, ग्रहनी । अहानि । 10 363 हन् । 8 / 2 / 68 / 1 1- अत्र क्विप् श्रदस्+TA, त्यदाद्यत्वे - पररूपे स्त्रीत्वविवक्षायां टापू । सवर्णदीर्घः, 'आङि चाप:' इत्येत्वेऽयादेशः, उत्व मत्वे प्रमुया । 2 - प्रदस् + ङे, त्यदाद्यत्वं पररूपम्, टापू, सवरणं दीर्घः, श्रदा + ऐ इत्यत्र 'सर्वनाम्नः स्यादुस्वश्च' इति स्याट्, ग्रापश्च ह्रस्वः, वृद्धौ उखे मत्वे षत्वे च श्रमुध्यै । 3 - मुयोः - 'प्रदस्' शब्दात् श्रोसि विभक्तौ त्यदाद्यत्वे पररूपं स्त्रीत्वे टापि सवदीर्घे प्रदा आस्' इति स्थिते ' श्राङि चापः ' इति एकारादेशेऽयादेशे च ' प्रदयोस इति जाते ऽअदसोऽर्दादुदोम:' इति उत्वे मत्वे च सस्य रुत्वे विसर्गे च सिध्यति रूपम् 'मुयो:' इति इति हलन्त स्त्रीलिङ्गाः । अनड्वाहः = वृषभा यस्मिन् " 4- "वसुखसु इत्यनेन । 5 - सु - शोभनाः यस्य वा तत्कुलम् । 6 'वार्' इति रान्तोऽयं शब्दः । 7 - catur + (jas ) zi, "चतुरनडुहो इत्याम् । 8 - नात्र किमः कादेशो विभक्तेरभावात् । प्रत्ययलक्षणं तु न, "न लुमतेति" लुकि तन्निषेधात् । - श्रहन् + सु सुलोपः, "रोऽसुपि " इति नकारस्य रेफादेशः विसर्गः । 10 वा प्रकारलोपः । 11 हलन्तनपुंसकलिङ्गाः ( 363 - से पूर्व vA0-3 - अन्वादेश में एतद् शब्द को विकल्प से एनत् श्रादेश होता है । नपुंसकलिङ्ग में ) / 363 - श्रहन् शब्द को रु प्रदेश होता है। पदान्त में 1 Page #117 -------------------------------------------------------------------------- ________________ 66 लघुसिद्धान्तकौमुद्याम् - अहन्नित्यस्य रुः पदान्ते । 'अहोभ्याम् । दण्डि । (सम्बुद्धौ नपुंसकानां नलोपोवावाच्यः) हे दण्डिन् ! हे दण्डि ! द्न्न्द्दिनी। द्न्न्द्दीनि। द्न्न्द्दिना। दण्डिभ्याम् ॥ supathi । tterlopH| supthii| supnthaani| 'U, Urga / ऊर्जी । ऊर्जि । नरजानां संयोगः । तत् । ते । तानि । यत् । ये। यानि । एतत् । एते। एतानि । "गवाक् । गोची। गवाञ्चि । पुन्स्त्द्व्त्। गोचा। गवाग्भ्याम् । शकृत् । शकृती । शकृन्ति । ददत् । द्द्ती। 364 वा नपुंसकस्य 7 / 1 / 76 / 1-"हशि च" इति-उत्वम्, गुणः । 2-सुपथि-शोभनमार्गम्-नगरम् । द्विवचने 'सुपथी' नपुंसकत्वात्सर्वनामस्थानसंज्ञाऽभावाद् "यचि भम्" इति भसंज्ञायाम्, "भस्य टेलोपः" इति त्तिलोप्ः। बहुवचने 'सुपन्थानि' "शि सर्वनामस्थानम्" इति शेः सर्वनामस्थानत्वात् "थो न्यः" इति न्यादेशे "इतोऽसर्वनामस्थाने" इति अत्वे सपन्थन् + इ इत्यवस्थितौ उपधादीर्घः । 3-ऊज्' धातोः क्विप् । 4-( नकार-रेफ जकाराणां संयोगः) अत्र व्यपदेशिवद्भावेनाऽन्त्याच् ऊकारस्ततो नुमि एवं वर्णक्रमः-- इति भावः । 5-गवाक् शब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । प्रसन्ध्यवङ्पूर्वरूपैर्नवाधिकशतं ( 106 ) मतम् ॥ 6-गोचा-गोपूर्वकादवितेः किन् प्रत्यये 'गो अच्' शब्दात् समासत्वेन प्रातिपदिकसंज्ञायां टाविभक्तौ 'गो अञ्च् प्रा' इति स्थितौ अनिदितामिति नलोपे यत्वे च 'अधः' इति अचोऽकारस्य लोपे सिध्यति रूपं 'गोचा' / पूजायां तु 'नान्चेः पूजायाम्' इति नलोपनिषेधे 'प्रवङ् स्फोटायनस्य' इति अङि सवर्णदीचे 'गवाञ्चा' इति अवङाभयावपक्षे 'सर्वत्र विभाषा गोः' इति वैकल्पिके प्रकृतिभावे 'गो प्रवा' इति प्रकृतिभावाभावे 'एङः पदान्तादति' इति पूर्वरूपे ऽगोऽश्चा' इति रूपं सिध्यति । स्वमसुप्सु नव, षड् भादौ षटके स्युः, त्रीणि जश्शसोः । चत्वारि-शेषे दशके रूपाणीति विभावय । गोपूर्वकादञ्चेः क्विनि, क्विनः सर्वापहारे कृदन्तत्वात्प्रातिपदिकत्वे सः, गो प्रञ्च +सु, सुलोपे अनिदितां हलः' iti gasya lopH| "अवङ् स्फोटायनस्य" 364-अभ्यस्त से परे शत्प्रत्ययान्त क्लीबाङ्ग को विकल्प से नुम् होता है सर्वनाम Page #118 -------------------------------------------------------------------------- ________________ हलन्तनपुंसकलिङ्गाः अभ्यस्तात् परो यः 'शता तदन्तस्य क्लीवस्य वा नुम् सर्वनामस्थाने । ददन्ति । ददति । तुद्त्। 365 आच्छीनद्योनु m । 7 / 1 / 80 / अवर्णान्तादङ्गात् परो यः शतुरवयवस्तदन्तस्य नुम् वा शीनद्योः तुदन्ती, तुदती तुदन्ति । 366 शप-श्यनोनित्यम् । 7 / 1 / 81 / शःश्यनोरात् परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् shiindyoH। प्च्न्ती। पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । ध्नुः। धनुषी । (342) सान्तेति दीर्घः । (352) नुविसर्जनोयेति स्स्ः। धनूंषि । ध्नुस्सा। धनुआम् । एवं "चतुर्ह विरादयः । पयः । पयसी । प्याण्सि। पयसा । पयोभ्याम् । सुपुम्। सुपुण्सी। इत्यवङि, सवर्णदीधः, चौः कुरिति कुत्वम्, जश्त्वे वैकल्पिके चत्वे च गवाक्, गवाम् । प्रकृतिभावे गोअक् गोप्रग् । पूर्वरूपे गोऽक्, गोऽग्। पूजायां गवाङ् गोप्रा, गोऽडः । इति सौ नवरूपाणि । विस्तरभयान्न सर्वाणि drshitaani। 1-'शतृ' प्र्त्य्य्ः। 2-द्विव्च्नान्त्मिद्म्। 3.-'धन' धातोः 'उस्' प्रत्ययः 'धनुष' शब्दो भवति । धनुआमित्यत्र रेफान्तत्वेऽपि धातुत्वाभावात् हलि चेति वोरित्व च न दीर्घः । 4-धनूंषि-'धनुष्' शब्दात् प्रथमाबहुवचने जसि 'जसशसोरि' इति श्यादेशे सर्वनामस्थानसंज्ञायां नपुसकस्य झलचः' इति नुमि नस्यानस्वारे 'सान्तमहत: संयोगस्येति' उपधादीचे ऽनुम विसर्जनीय zaya'vAye'pi इति सस्य षत्वे सिध्यति रूपं 'धनूषि' इति । 5-चक्षुः, चक्षुषी, चक्षूषि । हविः, हविषी, हवींषि । 365-अवर्णान्त अङ्ग से परे शतृप्रत्ययान्त शब्दस्वरूप को नुम् होता है विकल्प से शीप्रत्यय और नदीसंज्ञक परे रहते । 366--शप श्यन् सम्बन्धी आकार से परे शतृ के अवयवान्त शब्दस्वरूप को नित्य नुम् होता है शी और नदी परे रहते । इति हलन्तनपुंसकलिङ्गाः -:: Page #119 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'सुपुमांसि । श्रदः । 'विभक्तिकार्यम् । उत्व-मत्वे । अम । श्रमूनि । शेषं पुंवत् । एस् इति हलन्ता नपुंसकलिङ्गाः । इति पलिङ्ग : अथाऽव्ययप्रकरणम 367 स्वरादि-निपातमव्ययम् 1 / 2 / 37 / 5 - सनुतर् । 6-उच्चैस् स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः 1 1-स्वर । 2-a'ntar । 3-प्रातर् । 4 - पुनर् । 7-नीचैस् । 8-शनैस् । - ऋधक् । 10 - ऋते । 13-पृथक् । 14-ह्यस् । 15 - श्वस् । 16 - दिवा । 16-चिरम् । 20-मनाक् । 11 - ईषत् । 22 - जोषम् । 23- tuussnniim| 24bahis / 25--avas / 26 - adhas / 27 - समया । 28 - निकषा । 26 - स्वयम् । 11 - युगपत् 17 - रात्रौ । / 12 - श्रारात् । 18 - सायम् । 1- शोभनाः पुमांसो यत्र तत् कुलं-सुपुम्, सुपुसी, जसि सुपुमांसि - 'नपुंसकस्य झलचः' इति नुम्, 'सान्तमहतः ' इति दीर्घः । 2- प्रदस्' शब्दस्य प्रथमाया एकवचने रूपम् । 3 - स्यदाद्यत्वम्, (पररुपम् गुणः ) :- प्रमूनि' प्रदस्' शब्दात (नपुंसके) जसि यदाद्यत्वे पररूपे 'जस्शसोः शि' इति जस: श्यादेशे 'अद + i' स्थितौ 'नपु ंसकस्य' झलचः' इति नुमि 'उपधादीर्घे 'प्रदानि' इति स्थितौ 'प्रदसोऽसेर्दादुदोम:' इति उत्वे दस्य मत्वे सिध्यति रूपम् 'श्रमूनि' इति । पुनस्तद्वत् रूपाणि । इति हलन्त नपुंसकलिङ्गा अथाऽव्ययाऽर्थाः 1-स्वर्गंः । 2-मध्यम् 3-दिनादि ( प्रत्यूषम् ) / 4 भूयः ( श्रप्रथमम् ) / 5 अन्तधनम् । 6 उच्चस्थानम् । 7 नीवस्थानम् । 8 क्रियामान्यम् । 6 सत्यम् । 10 विना । 11 एककालम् । 12 दूरं सामीप्यञ्च । 13 भिन्नम् । 14 प्रतीतदिनम् । 15 श्रागामिदिनम् । 16 दिनम् । 17 रात्रिः । 10 दिनावसानम् । ( निशामुखम् ) / 16 बहुकालम् । 20 अल्पम् । 21 अल्पम् 22 मौनम् । 23 - मौनम् । 24 बाह्यम् । 25 बाह्यम् । 26 नीचैः । 27 सामीप्यम् । 28 सामीप्यम् । 26 प्रात्मना । 30 367 स्वरादिगणपठित शब्द और निपातसज्ञक शब्दों की अव्ययसंज्ञा होती है । Page #120 -------------------------------------------------------------------------- ________________ अव्ययप्रकरणम् 30-वृथा। 31- नक्तम् । 32-न । 33 नञ् । 34-हेतौ। 35-इद्धा । 36. अद्धा । 37-सामि । 38-वत् । 36-ब्राह्मणवत् । 40-क्षत्रियवत् । 41-स्ना। 42-सनत् । 43-सनात् । 44-उप्धा। 45-तिर्स्। 46-अन्तरा । 47अन्तरेण । 48-स्योक् । 46-कम् । 50-शम् । 41-सहसा । 52-विना । 53नाना । 54-स्वस्ति । 55-स्वधा । 56-अलम् । 57-वषट् । 58-श्रौषट । 56-वौषट् । 60-अन्यत् । 61-अस्ति । 62-उपाशु (63-क्षमा । 64विहायसा । 65-दोषा । 66-मृषा । 67-मिथ्या । 68-मुधा । 66-puraa। 70mitho / 71-mithas / 72-prAyas / 73-muhus / 4-प्रवाहुकम् । (75प्रवाहिका) 76- आर्गहलम् । 77-अभीक्ष्णम् । 78-साकम् । 76-सार्धम् । 80-न्म्ल्। 81.-हिरुक । 82-धिक । 83-अथ्|84-अम् । 85-आम्|86प्र्ताम् । 87-प्रशान । 88-मा 86-माङ । (आकृतिगणोऽयम् ) 10-c। 61-वा । 62-ह । 63-अह 64-एव । 65-एवम् । 66-ननम् । 67-शश्वत । व्यर्थम् । 31-रास्सिः। 32-निस्सेध्ः। 33-निषधः । 34-निमित्तमः 35-प्राकाश्यम् 36-स्फुटम् । ( अवधारणश्च ) / 37-प्रर्धम, जुगुप्सितश्च । 38-वत्-प्रत्ययः सादृश्येऽयें । 36-तर योदाहरणन् । 40-एतदपि । 41-नित्यम् । 42-नित्यम् । 43-नित्यम । 44-भेदः । 15-तिरस्कारः । 46-मध्यं विना च । 47-विना । कालभूयस्त्वम् । 48-शीघ्र, सम्प्रति च । 46-जलं, मूर्धा निन्दा सुखञ्च । 50-सुखम् । 51-पाकस्मिकम् । 52-varjanam । 53-anekam / 54-mngglm| 55-पितृदान्म्। 56-भूषणं, पर्याप्तिः, शक्तिः, पारणं निषेधश्च । 57-देवहविनि । 58-देवहविदनि । 56देव्ह्विर्दाने। 60- अन्यार्थकम् । 61-अस्तीत्यर्थे । 62-अप्रकाशं रहस्यञ्च । 63क्षमा । 64-प्राकाशः । 65-रात्रिः । 66-asatyam । 67-prstym| 68 vyarthama / 66-पूर्वकाले । 70-रहः, सहाथः 71-रहः, सहार्थः । 72-बाहुल्यम् । 73-वार्ण्वार्म्। 74-समानकालम् ( 75-इदं पाठान्तरम् ) / 76-बलात्कारः । 77-पौन:पुन्यम् । 78सहार्थकः । 76-shaarthkH। 80-न्म्स्कार्ः। 81-वर्जनम् । 8 -निन्दा, भर्त्सनश्च । 83-प्रारम्भः, अनन्तरं मङ्गलश्च । 84-शीघ्रम् । 85-स्वीकारः । 86-ग्लानिः । 87समान्म् |88-निस्सेव्ः, शंका च । 86-निषेवः, शंका c। 60-समुच्चयः । 91विकल्पः । 62-प्रसिद्धिः । 63-पूजा, स्पष्टता च । 14-अवधारणम् । 65-उक्तपरामर्शः । 16 निश्चयः, तर्कश्च । 67 पौनःपुन्यं नित्यश्च । हर- 'एक्काल्म्॥16 Page #121 -------------------------------------------------------------------------- ________________ 100 लघुसिद्धान्तकौमुद्याम् 68-युगपत् । 66-भूयस् । 100-कूपत् । 101-सूपत् । 102 कुवित् । 103 नेत् 104-चेत् । 105-चण् । 106-यत्र । 107-कञ्चित् । 108-नह । 106-हन्त । 110-माकिः । 111-माकिम् । 112-न्किः। 113-नकिम् । 114-माङ । 115-नञ् । 116-यावत् । 117-तावत् । 118-स्वै। (116-न्वै)| 120है। 121-रे। 122-श्रौषट् । 123-वौषट् । 124-स्वाहा । 125-स्वधा । 126-वषट् । 127-तुम् । 128-तथाहि । 126-खलु । 130-किल । 131अथो। 132-अथ । 133-सुस्स्त्तु। 134-स्म । 135-प्रादह । (+उपसर्गविभक्तिस्वरप्रतिरूपकाश्च 136-अवदत्तम् । 137-अह्ण्युः। 138-अस्तीक्स्सीरा। 136-140-या । 141-i । 142-I / 143-u| 144-ऊ। 145-e । 146ऐ । 147-o। 148-औ । 146-पशु । 150-शुकम् । 151-यथाकथाच । 152. पात्त्। 153 प्याट । 154 अङ्ग । 155 है । 156 हे । 157 भोः 158-अये । पुनः,प्राधिक्यश्च । 100-प्रश्नः, प्रशंसा च । 101-प्रश्नः प्रशंसा च । 10-भूरि । 103-शंका । 104-य्दि। 105-यद्यर्थे । 106-यस्मिन्, गर्हाऽऽश्चर्यञ्च । 107इष्टप्रश्नः । 10-प्र्त्यार्म्भ्ः। 106-बिषादो हर्षो वाक्यारम्भश्च । 110-वर्जनम् । 111-वर्जनम् । 112-व्र्ज्ञ्म्। 113-वर्जनम् । 114-निषेधः । 115-निषेधः । 116-साकल्यम् । 117-साकल्यम् । 118-वितर्कः 116-पाठान्तर-मिदम् । 120विर्कः । 121--दामम् । 122--देवहविर्दानम् । 123--देव्ह्विनिम्। 124-देवहविर्दानम् । 115.-पितुदानम् । 126--देवदानम् । 127-तुकार्ः। 228-निदशनम् । 126-वाक्यालङ्कारे मिश्चये निषेधे च । 130--वार्तायाम् । (ऐतिह्ये) अलीके च । 131--मङ्गलम्, प्रानन्तर्यम्, अधिकारश्च । 132--उप्र्युक्तेस्सु। 133--prshNsaa। 134-- अतीते, पादपूरणे च । 1:5--उपक्रमः, मुसनञ्च । +उपसर्गप्रतिरूपकाः विभक्तिप्रतिरूपकाः स्वरप्रतिरूपकाश्चाऽव्ययानीत्यर्थः । 136-( अव) इति u0 sa0 pra0 / 127--( अहं ) इति सुविभ0 pr0| (अहंकारवान् ) / 158-(अस्ति) इति तिक vi0 pra0 / =विद्यमानदुग्धा ( गौः)| 136-सम्बोधनम् । 140 -वाक्यस्मरणयोः । 141-सम्बोधनम् । 142--सम्बो0 / 143--सम्बो0 / 144--स्म्बो0| 145-सम्बो0 146--सम्बो0 / 147--सम्बो0 / 148--सम्बो0 / ( एकदेशस्वरप्रतिरूपका इमे ) / 146-सम्यक् । 150 --shoghrtaa| 171-अनादरः । 152--सम्बो0 / 153- सम्बो0 / 154-सम्बो0 / 155-सम्बो0 / 156-स्म्बो0| 157-स्म्बो0| 158-सम्बो0 / Page #122 -------------------------------------------------------------------------- ________________ अव्यप्रयकरणम् 101 156-द्य । 160-विषु । 161-एकपदे । 162-युत् । 163-आतः । चादिराकृतिग्न्न्ः। 368 तद्वितश्चाऽसवविभक्तिः 1 / 1 / 38 / यस्मात् सर्वा विभ्क्तितोत्प्द्य्ते स तद्धितान्तोऽव्ययं स्यात् । ( परिगणनं कर्तव्यम् ) 'तसिलादयः प्राक पाशपः । शस् प्रभृतयः प्राक समासान्तेभ्यः । अम् । पाम् । "कृत्वोऽर्थाः। तसि-वती । ना-नानौ । एतदन्तमप्यव्ययम् । 'अतः, इत्यादि। 366 कृन्मजन्तः 1 / 1 / 36 / कृद् यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं । जीवसे, पिबध्ये । 170 12क्त्वा तोसन-कसुनः 1 / 1 / 40 / 156-हिंसा । 160--नानार्थम् । 161-प्रकस्मात् । 162-निन्दा । 163-इतोऽपि । 1-'पञ्चम्यास्तमिल' इत्यतः 'याप्ये पाशप' इति प्र्य्न्त्मित्य्र्थ्ः। 2-'बह्वल्पार्थात् "शस' इत्यारभ्य 'समासान्ताः' इति सूवपर्यन्ताः । 3-'प्रम' 'प्राम्' प्रत्ययौ, तदन्ता इत्यर्थः 4-'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्यादि विहिता कृत्वसुजादयस्त्रयः । 5-तसिश्च' इति ( एकदिगर्थे ) विहितः 'तसि' प्र्त्य्य्ः। तेन तुल्यं...' 'तत्र तस्येव' इति वतिप्रत्ययश्च । 6-'विनञ्भ्यां नानानौ नसह' इति विहितौ। 7-पूर्वोक्तप्रत्ययान्तमित्यर्थः 8-अतः = अस्मात् (स्थानात् ) कारणाद् वा ( तसिलप्रत्ययान्तोऽयम् ) पत्र = ( इः)| शतशः अनेकशः । एक्कृत्व्ः। इत्येवमादीनि तदुदाहरणानि । 6मान्त एजन्तश्च यः कृत्प्रत्ययः तदन्तमित्यर्थः 10-अत्र णमुल् (अम ) प्रत्ययः । स्मृत्वा, स्मृत्वा, इत्यर्थः 11 - जीवसे, (असे ) प्रत्ययः, जीवनाय-इत्यर्थः, पिबध्यै (शध्यै ) प्रत्ययः, पातायेत्यर्थः । ( द्वाविमौ वैदिकौ ) / 12- क्त्वा, तोसुन्, कसुन् , प्र्त्य्याः। ___367 जिस शब्द से सब विभक्तियों की उत्पत्ति नहीं होती ऐसे तद्धितान्त शब्द की अव्यय संज्ञा होती है। 366-मान्त और एजन्त कृत् प्रत्ययान्त शब्द की अव्यय संज्ञा होती है । 370-क्त्वा तोसुन् और कसुन् प्रत्ययान्त शब्दों की अव्या संज्ञा होती है। Page #123 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुलान् एतदन्तमव्ययम् । 'कत्वा । उदेतोः। vispH। 371 'अव्ययीमावश्च 1 / 1 / 41 / अघिह्रि। 372 अव्ययादापसुपः 2 / 2 / 82 / अव्ययाद् विहितस्यापः सुपश्च लुक । तत्र शातायाम् । (मध्ययमक्षणम् ) सदृशं त्रिषु लिङ्गषु सर्वानु च विभक्तिषु । वचनेषु च सर्वेषु यन्न 'म्येति तदन्वयम् ॥ इति ॥ "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । प्रापं चैव हलन्तानां यथा वाचा निशा dishaa॥ (उदाहरणम्) वगाहः । अवगाहः । पिधानम्, अपिधानम् । इत्यव्यवानि । ( इति पूर्वार्द्धम् ) -20: 1-कत्वा-कत्वा, तोसुन् उदेतोः=( उदितो भूत्वा इत्यर्थः) कसुन्-विसपः % (गला ) / 2-प्व्य्य्मित्य्र्थ्ः। 3-'हरौं' इति 'अपिहरि' विभक्त्यर्वेऽव्ययीभावः (स्मास्ः)| 4-लुगित्य्नुव्र्त्ते। 5-तत्र इत्यतः स्त्रीत्वे टाप् तस्य लुक । 6-विकृतं भवति । 7-वष्टि-इति भागुरिः- तन्नामा-प्राचार्यः, प्रवाऽप्योः = प्रवापि एतयोः. अल्लोपमकारस्य लोपं वष्टि = ईन्छति । तथा हलन्तानामपि शब्दानाम् पापं ( टाप् प्रत्ययं ) वष्टि = इच्छति । अत्र दृष्टान्तः-वाचा, निशा, दिशा ( इत्यादि ) / इत्यव्ययप्रकरणम् । ( इति पूर्वाद्धम् ) / 371-अव्ययीभाव समास की अव्यय संज्ञा होती है। 371-अव्यय से किये गए श्राप और सुप् का लुक होता है । इत्यव्ययानि । इति पूर्वार्टम Page #124 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः [ प्रयोत्तरार्द्धम् ] अथ तिङन्ते भ्वादयः 103 लट् । लिट् । लुट् । ऌट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । ऌङ् ' एषु पञ्चमो लकार छन्दोमात्रगोचरः कार विधिसूत्रम् 373 'लः कर्मणि च भावे चाकर्मकेभ्यः " 3 । 4 । 66 | 3 - एते दश लकारा: / 2 - प्रनुलोमसङ्ख्यया पञ्चमो लेट- एव, नतु प्रतिलोमसङ्ख्या लोट्, 'छन्दसि लेट्' इति सूत्रात् । 3-लकाराः । 4 - चकारात् कर्तरि । 5- प्रत्रापि चकारात् 'कर्त्तरि' इति लभ्यते । श्रथ वृत्तौ स्पष्टः । श्रत्र के 'सकमंकाः' के 'कर्मकाः' इति विवेक इत्थम् क्रियापदं तु पदेन युक्तं व्यपेक्षते यत्र किमित्यपेक्षाम् । 'सकर्मक' सुधियो वदन्ति शेषस्ततो धातुरकर्मकः स्यात् ॥ 1 ॥ मंत्रक वाचकपदेन सह प्रयुक्त क्रियापदं 'किम्' इत्यपेक्षते तत्र स धातुः 'सकर्मकः ' बणा देवदत्तो भक्षयति, व्रजति, प्रधीते - इत्याद्ययु सर्वत्र 'किम्' सकर्मका एते धातवः । यत्र तु क्रियापदं 'किम्' इत्यस्य: 'पेक्षां न मषा - भवति, एषते, लज्जते, शेते - इत्यादयः । इत्यपे ना जायतेऽतः कुरुते तेऽकर्मकाः । तथा च परिगण्यते-- लज्जा- सत्ता-स्थिति- जागरणं वृद्धि-क्षय-भय-जीवन-मरणम् । शयन -क्रीडा-रुचि - दीप्त्यर्थं धातुगरणं तमकर्मकमाहुः ॥ 1 ॥ इदं चाप्यत्र बोध्यम् दशसु गणेषु सर्वत्रापि सकर्मकाऽकर्मकाभ्यां कर्तर्येव लकारा श्रत एव गरमोयप्रयोगे सर्वत्र उक्तः ( श्रभिहितः ) कर्ता । श्रनुक्त ( अनभिहितं ) कर्म । तस्मादेव गरीयक्रियायोगे कर्मरिण 'कर्मणि द्वितीया' इति शास्त्रेण द्वितीयैव । कर्तरि च प्रातिपदिकार्थस्वात्प्रथमैव । यथा - देवदत्तो गृहं गच्छति । चैत्रः शेते, इत्यादि । सकर्मकेभ्यः कर्मणि, कर्मकेभ्यो भावे लकाराः भावकर्मप्रकियायां प्रदर्शयिष्यन्ते । तत्र भावः कर्म वा 'उक्तम्' 373 - सकर्मक धातुओं से कर्म और कर्ता में तथा अकर्मक धातुओं से भाव और कर्ता में लकार होता है । Page #125 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् । लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च । 374 वर्तमाने लट् 3 / 3 / 123 / वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । श्रावितौ । उच्चारणसामर्थ्याल्ल 'ने) सुत्तायाम् । कर्तृ विवक्षायां भू l इति स्थिते । (तियाआदेश विधिसूत्र '375 तिप-तस-झि सिप-थस्-थ-मित्र - बस - मस- तातां-झ-थासाथांध्वमिड- वहि महिङ 3 / 4 / 78 / 1 एतेऽष्टादश लादेशाः स्युः । 376 लः परस्मैपदम् 1 / 4 / 66 / लादेशाः परस्मैपदसंज्ञाः स्यः । (आत्मसंज्ञा सूत्रम) 104 परस्मैपरक्षासूत्रम 377 तङानावात्मनेपदम् 1 / 4 / 100 / तङ् प्रत्याहारः शानच् कानचा चैतत्संज्ञाः स्युः । ' पूर्व संज्ञाऽपवादः । ( आदमजमद व्यूमस्या 378 अनुदात्तङित ग्रात्मनेपदम् । 1 / 4 / 12 / अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् । आमव्यवस्थ 376 स्वरितत्रितः कभिप्राये कियाफले 1 / 3 / 72 / ( अभिहितम् ), कर्ता च 'अनुक्तः ' ( श्रनभिहितः ) / तेन तद्योगे कर्तरि 'कर्तृ- करणयोस्तृतीया' इति सूत्रेण तृतीया कर्मणि प्रातिपदिकार्थमात्रत्वात्प्रथमा ( उक्तत्वान्न द्वितीया ) यथा -- श्रनुभूयते प्रानन्दश्चैत्रेण, स्थीयते देवदत्त एन । एतन्मूलिकैवैषा प्रसिद्धिः - - 'प्रथमान्तो यदा कर्ता द्वितीया कर्मणस्तदा । यदा कर्ता तृतीयान्तः प्रथमा कर्मणस्तदा ॥ 1 ॥ 1 - न इत्संज्ञा इत्यर्थः । 2- परस्मैपदसंज्ञाया अपवाद इत्यर्थः । 374 वर्तमानकालिक क्रियावृत्ति धातु से लट लकार होता है । 375 - लकार के स्थान पर तिवादि अठारह आदेश होते हैं । 376 - लकार के स्थान पर होनेवाले आदेश परस्मैपद संज्ञक होते हैं । 377--तङ प्रत्याहार और शानच्-कानच् की श्रात्मनेपदसंज्ञा होती है । 378 --- अनुदात्तेत् और ङित धातुकी आत्मनेपद संज्ञा होती है । 376 - स्वरितेत् और जित धातु के कर्तृगामी क्रियांफल में ग्रात्मनेपद होता है । Page #126 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः स्वरितेतो भितश्च धातोरात्मनेपदं स्वायात् कर्तृगामिनि क्रियाफले । 380 शेषात् कर्तरि परस्मैपदम् 1 13 / 78 / श्रात्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । प्रथममुरूम-प्रगति संज्ञा सूत्रम् ) 381 तिङस्त्रीणि त्रीणि प्रथम - मध्यमोत्तमाः 1 / 4 / 101 / तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः । . एक वचनदि संज्ञा सूत्रम्) 382 तान्येकवचन द्विवचन बहुवचनान्येकशः 1 / 4 / 102 / लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि ( वचनानि ) प्रत्येकमेक वचनादिसंज्ञानि स्युः । 1 - एवं चायमत्र सङ्ग्रहःश्रात्मनेपदिनः (1) अनुदात्तेतः ( धातवः ) / (2) ङितः ( धातवः ) कर्तृगामिक्रियाफलाः (3) स्वरिततः ( धातत्रः ) / ( 4 ) जितश्च ( धातवः ) / 2 - तेनेत्थं व्यवस्था - पुरुष: pra0 pU0 सिप् मिपू तेन स्वरितेतो ञितश्च - उभयपदिनः । तिङ । परस्मैपदम् e0 va0 di0 va0 ba0 va0 तिप् झि तस् यस् परस्मैपदिनः ) / (1) अनुदात्तेद्भिन्नाः ( धातवः (2) ङिद्भिन्नाः ( dhA0 ) / कतु भिन्न- (पर) - गामिक्रियाफलाः( 3 स्वरितेतः ( dhA0 ) वस, (4) त्रितश्च ( dhA0 ) ) (5) स्वरितेद्भिन्नाः ( ghA0 (6) ञिद्भिन्नाश्च ( dhA0 ) आत्मनेपदम् पुरुष: e0 va0 द्वि va0 ba0 pra0 pu0 त, श्राताम ma0 pu0 थास प्राथाम मस् u0 pu0 इट्, वहि, थ " 105 va0 भ ma0 pu0 u0 pu0 380 श्रात्मेनपदनिमित्तहीन धातु से कर्ता में परस्मैपद होता है । 381 - तिङ के मेनपर्3ह और परस्मैपद सम्वन्धी तीन तीन त्रिकों की क्रम से प्रथम, मध्यम, उत्तम संज्ञा होती है। / ध्वम् महि (ङ) Page #127 -------------------------------------------------------------------------- ________________ 106 (मध्यममुरूमविधिसूत्रम् 7 383 स्म पपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1 / 4 / 105 / "तिङ' वाच्यकारकवाचिनि युष्सदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः । 384 श्रस्मद्य तमः 1 / 4 / 107 / 'उशमपुरुषलिधिसू 9 * तथाभूतेऽस्मद्यत्तमः । प्रथमपुरु पविधिसूत्रम् ) 385 शेषे प्रथमः । 1 / 4 / 108 / मध्यमोत्तमयोरविषये प्रथमः स्यात् । भूति, इति जाते । 3. ( 386 तिङ शित् सार्वधातुकम् 3 / लघुसिद्धान्तकौमुद्याम् n (गुणविधिसूत्रम तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः । 387 कर्तरि कर्तरि 3 / 1 / 68 / 4 / 113 / कर्थे सार्वधातुके परे धातोः शप् । "388 सार्वधातुकार्धधातुकयोः 7 / 3 / 84 / " 1 - तिका वाच्यं यत्कारकं ( कर्तृरूपं कर्मरूपं वा ) तद्वाचिनि = तद्वाचके । यथात्वं भवति । स्वं अनुभूयसे ( मया ) / 2 तिङ्वाच्यकारकवाचिनि प्रस्मदि प्रयुज्यमानेऽप्रयुज्यमाने च उत्तमः (पुरुषः) यथा श्रहं भवामि । श्रहं अनुभूये - ( स्वया) / 3 - तिङ वाच्यकारकवाचिनि युष्मदस्मद्भिन्ते तदादिशब्दे प्रयुज्यमानेऽप्रयुज्यमाने च प्रथमः पुरुषः इत्यर्थः । यथा स भवति । सोऽनुभूयते ( त्वया मया वा ) / 4 'शप्', विकरणोऽयं धातु-प्रत्यय-मध्यपाती । द्विवचन, 383-तिङ्वाच्य-कारकवाची युष्मद् के प्रयुज्यमान तथा अप्रयुज्यमान होने पर धातु से मध्यम पुरुष होता है । 382 - प्राप्त प्रथमादिसंज्ञक त्रिकों के तीन वचनों की क्रम से एकवचन, बहुवचन संज्ञा होती है । 384 - उक्तप्रकार श्रस्मद् के प्रयुज्यमानाऽप्रयुज्यमान होने पर उत्तम पुरुष होता है । 385 - मध्यम, उत्तम के विषय में प्रथम पुरुष होता है । 386 - धात्वधिकार में पठित तिङ शित् की सार्वधातुक संज्ञा होती है । 3877 - कर्त्रर्थक सार्वधातुक परे रहते धातु से शप होता है । 388 - सार्वधातुकार्धधातुक परे रहते इगन्त श्रङ्ग को गुण होता है । Page #128 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः अनयोः परयोरिगन्ताङ्गस्य गुणः । 'avodeshH। भवति । भवतः । 386 झोऽन्तः 7 / 1 / 3 / प्रत्ययावयवस्य भस्यान्तादेशः । "204 अतो गुणे" / भवन्ति । भवसि । भवथः । भवथ लिनिस्ता) 360 अतो दी। यजि 7 / 3 / 101 / अतोऽङ्गस्य दी? यादौ सार्व्धातुके। भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामांचलना.) 361 परोक्ष लिट 3 / 2 / 125 / 'भूतानद्यतनपरोक्षार्थवृत्तेर्धातोलिट स्यात् । लस्य तिबाद्य्ः। 362 परस्मैपदाना णलतुसुस्थलथुसणल्वमाः 3 / 4 / 82 / लिटस्तिबादीनां नवानां गालादयः स्युः भू a, इति स्थिते । 363 भुवो वुग लुङ् लिटोः 6 / 4 / 88 / भुवो वुगागमः स्यात् लुब्लिटोरचि । SITA ZA/नामसजाय 1-'एचोऽयवायावः' इति । 2-भवति-भूधातोः वर्तमाने लटि प्रथमपुरुषेकवचने लस्य तिबादेशे सार्वधातुकसंज्ञायां 'कर्तरि शप' इति शपि, अनुबन्धलोपे 'भू प्रति' इति स्थिते 'सार्वधातुकार्धधातुकयो' रिति गुणेऽवादेशे सिध्यति रूपं भवति' इति । 3-भू+a+अन्ति, पररूपम् । 4-अक्षिभ्यः परं = परोक्षम् त्स्मिन्काले। 5-अनद्यतन इति-व्यतीताया रात्रेस्तराद्धत प्रागामिन्या रात्रः पूवाद्ध पर्यन्तम् (यः कालः सः) प्रद्यतनः, तद्भिन्नोऽनातनः । 6-गल, अतुस , उस् । थल , अथुस , प्र गल, व, म, / इत्यादेशाः (नव ) / 7-लुङ -लिट्सम्बन्धिनि इत्यर्थः । 386-प्रत्ययावयव झ को 'अन्त' आदेश होता है। 360-अदन्त अङ्ग को दीर्घ होता है यत्रादि सार्वधातुक परे रहते । 361-भृत अनातन परोक्षार्थवृत्ति धातु से लिट् लकार होता है । 362-लिट के स्थान में तिबादि नौ को पलादि नौ होते हैं। 363--भू धातु को वुगागम होता है लुङलिट सम्बन्धी ac pare rahate । Page #129 -------------------------------------------------------------------------- ________________ 108 लघुसिद्धान्तकौमुद्याम् हिटलनिधिसूत्रो) 364 लिटि धातोरनभ्यासस्य 6 / 1 / 8 / लिटि परे अनभ्यासधात्वधयवस्यैकाचः प्रथमस्य द्वे ऽस्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव भव a, इति स्थिते । अगसलो सत्रम) 365 पूर्वोऽभ्यासः 6 / 1 / 4 / अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंशः स्यात् । 366 हलादिः शेषः 7 / 4 / 60 / अभ्यासस्यादिर्हल शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः । 367 ह्रस्वः 7 / 4 5 | अभ्यासस्याचो ह्रस्वः स्यात् । 368 भवतेरः 7 / 4 / 73 / भवतेरभ्यासोकारस्य अः स्याल्लित्ति। 366 अभ्यासे चचे 8 / 4 / 54 / 1- हलादीनामेकाचामनेकाचां च धातूनां प्रथमावयवस्य द्वित्वम् , अजाद्यनेकाचां धातूनां तु द्वितीयावयवस्येति विवेकः । 2-'वृक्षः प्रचलन् , सहावयवैः प्रचलति' इति वुक्सहितस्य भुवो द्वित्वम् । 3-प्रत्र-अन्यव्यावृत्तिपूर्वकत्वे सति स्वावस्थानत्वम् = शेषत्वम्-तदेवाह वृत्तौ-अन्ये हलो लुप्यन्ते इति, अत्रायं विशेषो बोध्यः = यत्र प्रादिहल स्यात् तत्र स एव शिष्यते, यत्र तु-प्रादिहल न सम्भवेत्तत्रान्त्यस्य निवृत्तिमात्रम्तथा व 'पाद, प्रात' इत्यादौ दकारतकारमात्रं निवर्तते । 4--मू-धातोः 'इश्तिपौ dhaatunirdeshe'| 364-अम्यासरहित धातु के प्रथम एकाच अवयव को द्वित्व होता है। आदिभूत अच से परे द्वितीय एकाच अवयव को द्वित्व होता है। 365- यहा~ जो दो किए गए हैं उनमें से प्रथम की अभ्यास संज्ञा होती है। 366--अभ्यास का आदि हल् शेष रहता है अन्य हलों का लोप होता है । 367--अभ्यास के अच को ह्रस्व होता है। 368-- भू धातु के अभ्यास के उकार को प्रकार होता है लिट परे रहते । 366--अभ्यास में झलों को जर और खरों ko cara hote haiN| Page #130 -------------------------------------------------------------------------- ________________ तिडन्ते भ्वादयः 106 अभ्यासे झलां चरः स्युर्जशश्च । 'झलां जशः खयां चर इति विवेकः । बभूव । बभूव तुः । ब्भूवुः। 400 लिट च 3 / 4 / 115 / liddaadeshstingaardhdhaatuksNshH| 401 आर्धधातुकस्येड बलादेः 7 / 2 / 35 / वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । ब्भूव्थुः। बभूव । बभूव । बभूविव । ब्भूविम्। 401 अनद्यतने लुट 3 / 3 / 1 भविष्यत्यनद्यतनेऽर्थे धातोर्लुट । 403 स्यतासीलू-लूटोः 3 / 1 / 33 / धातोः स्यतासी एतौ प्रत्ययौ स्तो ललुटो प्र्त्ः। shbaadypvaadH। ल इति लुङ्लटोर्ग्रहणम् । 404 आर्धधातुकं शेषः 3 / 1 / 144 / तिशिद्भयोऽन्यो धातोरिति विहितः प्रत्यय "एतत्संज्ञः स्यात्ः । 1-झलां जशः, खयां चरः, इति तु परमार्थः । 2-भू, लिट तिप्, तिपो एल् । भू+ अ इति स्थितौ वुक् द्वित्वे । भूवभूव + अ । हलादिशेष भू भूव+a । अभ्यास ह्रस्वे उकारस्याऽकारः । भस्य बत्वं बभूव । बभूविथ-भूधातोलिटि सिपि थलि 'प्रांधंधातुकस्येर्3a बलादेः' इति इडागमे भुवो वुगागमे द्वित्वेऽभ्याससंज्ञायां हलादिशेषे ह्रस्वेऽभ्यासस्य 'भवतेर' इति उकारस्य प्रकारे 'अभ्यासे चर्च' इति भस्य बस्वे सिध्यति 'बभूविथ' इति । 4- निरनु. बन्धकग्रहणे सामान्यग्रहणम् । 5-आर्ध्धातुक्स्ण्ज्ञ्य्ः। 6-'प्रार्धधातुकस्य' इत्यनेन । 400-लिडादेश तिङ् की आर्धधातुक संज्ञा होती है। 401-वलादि आर्धधातुक को इडागम होता है। 402--भविष्यत् अनद्यतन अर्थ में धातु से लुट होता है। 403--धातु से स्य और तास् प्रत्यय होते हैं ऌट् लुङ और लुट परे र्ह्ते। 404-तिङ शित से भिन्न धातु से विहित प्रत्यय की प्रार्धधातुक संशा होती है । Page #131 -------------------------------------------------------------------------- ________________ 11. . लघुसिद्धान्तकौमुद्याम् 405 लुटः प्रथमस्य DA-गैरसः 2 / 4 / 85 / डिस्वसामर्थ्यादभस्यापि टेर्लोपः । भ्विता। 406 तासस्त्योर्लोपः 7 / 4 / 50 / / तासेरस्तेश्च लोपः स्यात् सादौ प्रत्यये 407 रि च 7 / 4 / 51 / रादौ प्रत्यये तथा । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः । 408 लूट शेष च 3 / 3 / 13 / भविष्यदर्थाद्धातोर्लट, क्रियार्थायां क्रियायां सत्यामसत्यां वा । स्य्ः। इट । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । 406 लोट च 3 / 3 / 162 / "विध्याद्यर्थेषु धातोर्लोट । 1-लुटः प्रथमपुरुषस्थानिकानां 'तिप, तसू, झि, इत्येतेषां क्रमेण 'डा, रौ, रस्' इत्यादेशाः स्युः इत्यर्थः । 2-'दोधीवेवीटाम् ' इति निषेधात्-इटो न गुन्न्ः। 3-सस्येति भावः । 4-'तासेरस्तेश्च सस्य लोपः (इति भाव्ः)| 5-'प्रादेशप्रत्यययोः' इति षत्वम् । 6-भविष्यन्ति-भूधातोभविष्यदर्थे लुटि प्रथमपुरुष-बहुवचने लुटो 'झि' मादेशे झो' न्तः' इति झस्यान्तादेशे 'स्यतासी लुलुटोः' इति शपोऽपवादे स्ये प्रार्धधातुकसंज्ञायाम् 'मार्धधातुकस्येड् बलादेः' इति इटि 'म इ स्य अन्ति' इति स्थिते ऽसार्वधातुकाघधातुकयोः इति गुणेऽवादेशे सस्य षत्वे पररूपे सिध्यति रूपं 'भविष्यन्ति' इति । 7-'विधिनिमन्त्रणामन्त्र,""इति सूत्रोक्तेषु । 405-लुट के प्रथम पुरुष के तिपू, तसू, झि को क्रमसे DA, रौ, रस आदेश होते हैं । 406-तास और अस् के स का लोप होता है सादि प्रत्यय परे रहते । 407-तास के स का लोप होता है रादि प्रत्यय परे रहते । 408-भविश्यत् अर्थ में धातुसे लूट होता है क्रियार्थक क्रिया के होने वा न होने प्र्। 406-विध्यादि अर्थों में धासु से लोट होता है । Page #132 -------------------------------------------------------------------------- ________________ तिङन्ते म्यादयः 111 410 आशिषि लिङलोटौ 3 / 3 / 173 / 411 एरु: 3 / 4 / 86 / लोट एकारस्य उः । भवतु । 412 तुह्योस्तातडाशिष्यन्यतरस्याम् 7 / 1 / 35 / आशिषि तुह्योस्तातङ् वा। 'परत्वात् सर्वादेशः भवतात् । 413 लोटो लङ्वत्' 3 / 4 / 85 / लोटस्तामादयः सलोपश्च । 414 तस्थस्थमिपां तांततामः 3 / 4 / 101 / ङितश्चतुणां तामादयः क्रमात् स्युः। भवताम् । भवन्तु । 415 सेह्य पिच 3 / 4 / 87 / लोटः सेहिः, सोऽपिञ्च । 416 अतो हेः 6 / 4 / 105 / 1-ङिच्चेत्यस्यानन्याङित्वेष-अनङ्-मादिषु चरितार्थत्वान्न बाधकत्वम्, (परत्वासर्वादेशः । अत्र तु 'युतात्' इत्यादौ गुणादिनिषेधो ङित्वप्रयोजनम् । 2-लवदिति स्थानषष्ठयन्तान्-लको वतिप्रत्यये सिद्धयति । तेन लङ्स्थानिकस्य कार्यस्यैवातिदेशः, नतु लडि विधीयमानस्य कार्यस्य, तेन 'भवतु' 'अत्तु' इत्यादौ अडाटौ न भवतः । लङो यथा तमादयः सलोपश्च भवति तथैव लोटोऽपि भवेदित्यर्थः । 3-डित्-लकारस्थानिकानां 'तस्, थस, थः, मिप्' इत्येषां 'ताम, तम , त, अम' इत्येते प्रादेशा कमेण म्युरित्यर्थः । / 410-आशीर्वाद अर्थ में धातु से लिङ और लोट् लकार होते हैं । 411-लोट सम्बन्धी इ को उ आदेश होता है। 412-आशीर्वाद अर्थ में तु और हि को तातङ होता है विकल्प से । 313-लोट में लङ् की तरह कार्य होते हैं । 414-ङित् सम्बन्धी तस थस-य-मिप को क्रम से ताम्-तमत्त तम् आदेश होते हैं । 415-लोट सम्बन्धी सि को हि होता है । 416-अदन्त से परे हि का लुक होता है। Page #133 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् अतः परस्य हेर्लुक् । 'भव, भवतात् । भवतम् । भवत । 417 मेर्निः 3 । 4 । 86 | लोटो मेर्निंः स्यात् । 112 418 आत्तस्य पिच्च । 3 / 4 / 62 / लोडुत्तमस्या स्यात् पिश्च । हिन्योरुत्वं न ' इत्वोच्चारणसामर्थ्यात् । 416 ते प्राग्वातोः 1 / 4 / 80 / ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः । 420 आनि लोट् 8 / 4 / 16 / उपसर्गस्थान्निमित्तात् परस्य लोडादेशस्य ग्रानीत्यस्य नस्य णः स्यात् । प्रभवाणि (दुरः षत्व- त्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः ) दुःस्थितिः । दुर्भ बानि । ( *अन्तःशब्दस्याङ् किविधि-णत्वेषूपसर्गत्वं वाच्यम् ) अन्तर्भवामि । 421 नित्यं ङितः 3 / 4 / 16 / 1- भव - भूधातोर्लोटि मध्यमपुरुषैकवचने लक्ष्य सिपि शपि गुणेऽवादेशे ऽभव सि इत्यवस्थायां 'sehya'pica' इति सेहि श्रादेशे 'अतो हे' - रिति हेलुकि सिध्यति रूपं 'भव' इति । ( हेस्ताङ्ङादेशपक्षे ऽभवतात् इति ) / 2 - प्रन्यथा 'सेपिच्च', 'मेर्निः ' इत्युभयत्रापि - उरदमेवोच्चारितं भवेत् । पाणिनिना 'सेयं: ' 'मेनु':' इति । 3 - अन्यथा पत्वष्टुस्वयोः रणवे च दुःष्ठितिः, दुर्भवारिण, इति स्यात् । 4- प्रविधिः - यथा 'अन्तर्धा, 'प्रातश्चोपसर्गे, इत्यनेन 'ग्रङ::- प्रत्ययः । किविधियथा - प्रन्तधिः ' ' उपसर्गे घो किः' इति 'कि' प्रत्ययः । णत्वविधियथा - प्रन्तभंवारिख । 417 - लोट् सम्बन्धी मि को नि आदेश होता है । 418-लोट सम्बन्धी उत्तम पुरुष को ATU का आगम होता है वह पित होता है । 416 - गविसंज्ञक और उपसर्गसंज्ञक धातु से पहले प्रयुक्त होते हैं । 420 - उपसर्गस्थ निमित्त र-ष-से परे लोट् सम्बन्धी अनि के न को ग होता है । ( vA0- ( 1 ) बल्ब - णत्व के विधान में दुर् को उपसर्गंत्व नहीं होता है (2) विधि, किविधि और णत्व कर्तव्य में अन्तर् शब्द की उपसर्ग संज्ञा होती है ) 421 - ति लकार सम्बन्धी सकारान्त उत्तम पुरुष के s का नित्य लोप होता है . Page #134 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः । (21) alo'ntyasyeti slopH| भवाव । भ्वाम्। 422 अनद्यतने लङ 3 / 2 / 111 / अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् । 423 जुङ्लङ्-लवडुदात्तः 6 / 4 / 71 / एवङ्गस्याऽट स्यात् । 424 इतश्च । 3 / 4 / 100 / डितोलस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः । अभवत् । अभ्व्ताम्। 'अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभ्वाम्। 425 विधि-निमन्त्रणामन्त्रणाधीष्ट-संप्रश्न-प्रार्थनेषु लिङ् 3 / 3 / 161 / एष्वर्थेषु धातोलिन्ग्। 426 यासुट् परस्मैपदेषदात्तो ङिच्च 3 / 4 / 103 / 1 अभवन-भूधातोरनद्यतनभूते लङि प्रथमपुरुषबहुबचने झेरन्तादेशे शपि अटि च 'म भ म अन्ति' इति जाने इतश्चेति इकारलोपे 'सार्वधातुकार्धधातुकयोः' इति गुणे प्रवादेशे 'प्रभवन्त्' इति दशायां संयोगान्तलोपे सिध्यति रूपम् 'अभवन्' इति । -विधिः-प्रेरणम्=प्राज्ञाकरणम् ( भृत्यादेः) पठेत्, यजेत् निमन्त्रणम् नियोगकरणम् श्राद्धभोजनादिप्रवर्तनम् (दौहित्रादेः) इह भुञ्जीत । आमन्त्रणम् = कामचारानुज्ञा तदिच्छानुमारमन्वेषणा ( इहासीत भवान् ) अधोष्टः = प्रांदरपूर्विकाऽध्येषणा ( पुत्रमध्यापयेद् भवान् ) / सम्प्रश्नः = सम्प्रधारणम्=उचिताऽनुचितपरिपृच्छा ( भो ! वेदमधीयीय---उत तकम ) प्रार्थनम् = याचनम् ( भो ! भोजनं ल्भेय्)| 422-अनद्यतन भूतार्थवृत्ति धातु से लङ् लकार होता है। 423-लुङ, लङ, लुङ परे रहते अङ्गको अट का आगम होता है, वह उदात्त होता है । 424-छित लकार सम्बन्धी इकारान्त परस्मैपद के इकार का लोप होता है। ., 425-प्रेरण-निमन्त्रण-आमन्त्रण-सत्कारपूर्वकव्यापार-सम्प्रश्न और प्रार्थना इन अथों में धातु से लिङ लकार होता है। 426-लिङ सम्बन्धी परस्मैपदको यासुट आगम होता है और वह उदात्त ङित् होता है। Page #135 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् लिङः परस्मैपदानां यासुडागमो ऽडिश ! 427 लिङः सलोपो ऽनन्त्यस्य 7 / 2 / 76 / सार्वधातुकलिङो ऽनन्त्यस्य सस्य लोपः । इति प्राप्ते । 428 तो येयः 7 / 2 / 80 / 114 अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः । 426 लोपो व्योलि 6 / 1 / 66 / * भवेत् । भवेताम् । 430 झेर्जुस् 3 / 4 / 180 / 1 लिङो भेर्जुस् स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भबेव । भवेम । 1 431 लिडाशिषि 3 / 4 / 116 / श्राशिषि लिस्तिमर्धधातुकसंज्ञः स्यात् । 432 विदाशिषि 3 / 4 / 104 / आशिषि लिङो यासुट् कित् ( 306 ) स्कोः संयोगाद्योरिति सलोपः । 1 - डिस्वोक्तिः 'वक्ष्यमारणा' इत्यादौ ङीबमावार्षा 'क्वचिदनुबन्धकार्येऽप्यनलविधाविति प्रतिषेधः' इति ज्ञापनात् । 2- - " प्राद् गुणः" इत्यनेन । 3 - वकारयकारयोर्लोपः स्याद्वल प्रत्याहारघटितव में ( परे ) 4 - भवेत् -- भूषातोः विधिलिङि तिपि शपि धनुबन्वलोप गुणेऽवादेशे 'भवति' इति स्थितौ इतश्चेति इकारलोपे 'यासुट् परस्मैपदेषूदातो विच' प्रनेन यासुट 'अतो येयः' इति यास इयादेशे 'भव इय् t' इति स्थितौ 'भाद् गुणः' इति गुणे लोपोन्योर्वलि' इति यलोपे सिध्यति रूप 'भवेत्' इति । 427 - सार्वधातुक लिङ् के अनन्त्य सकार का लोप होता है । 428 - श्रुत् से परे सार्वधातुक के अवयव यास् को इय् होता है । 426-यकार वकार का लोप होता है बलू परे रहते । 430-लिङ् सम्बन्धी झि को जुस होता है । 431 - आशीर्वाद अर्थ में लिए की आर्धधातुक संज्ञा होती है 432 - आशीर्वाद अर्थ में लिए को यासुट् कित् होता है । Page #136 -------------------------------------------------------------------------- ________________ तिङन्ते म्वादयः 115 433 क्ङिति च 1 / 1 / 5 / गिकिन्डिनिमित्त इम्लजले गुणवृद्धी न स्त्ः। भूयात् 'भूयास्ताम् । भूयासुः । भूयाः। भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म । 434 लुङ् 3 / 2 / 110 / भूतार्थे धातोर्लुङ् स्यात् । 435 माङि लुङ 3 / 3 / 175 / "स्र्व्ल्काराप्वाद्ः। 436 स्मोत्तरे लङ् ca 3 / 3 / 176 / smottare mAGi lngsyaacvaallung| 437 cli लुङि 3 / 1 / 43 / shbaadypvaadH| 438 च्लेः सिच् 3 / 1 / 44 / 1-भूयास्ताम्-भूधातोराशीलिकि प्रथमपुरुषद्विवचने तसि, सस्य 'तस्थस्थमिपाम्' इति तामादेशे 'लिडाशिषि' इति प्रार्धधातुकत्वेन शपोऽभावे यासुटि 'भूयास् ताम्' इति स्थितौ 'सुट तिथोः' इति सुटि अनुबन्धलोपे 'भूयास् s ताम्' इति स्थिते 'किदाशिषि' इति कित्वेन गुगनिषेधे 'स्कोः संयोगाचोरन्ते चे' ति यासुटः सस्य लोपे सिध्यति रूपं 'भूयास्ताम्' इति । 3-वस-मसोः सकारस्य "नित्यं ङितः" iti lopH। 3-भूतसामान्ये । 4- 'माङ्मयोगे सर्वलकाराणां स्थाने लुछेव भ्व्तीत्य्र्थ्ः। मा वद, मा वोतित्यादौ तु नायं माङ, किन्तु निषेधार्थों 'मा'-शब्दः । 5-जुङि परतः (शबादीन् बाधित्वा) 'च्लिः' स्यादित्यर्थः । 433 = गित् कित् ङित् निमित्तक इग्लक्षण में गुण और वृद्धि नहीं होती। 437-भूतार्थक धातु से लुङ् लकार होती है। 435-माङ उपपद रहते धातु से लुङ् लकार होता है। 436-स्म उत्तर में है जिस माङ के ऐसे माङ फे उपपद रहते धातु से लुङ् होता है, लङ् भी। 438-धातु से च्लि होता है लुङ परे रहते । 438-लि को सिच आदेश होता है । Page #137 -------------------------------------------------------------------------- ________________ 116 लघुसिद्धान्तकौमुद्याम् इचावितौ। 436 गाति-स्था-घु-पा भूभ्यः सिचः परस्मैपदेषु 2 / 4 / 77 / एभ्यः सिचो लुकस्यात् । 'गापाविहेणादेश-पिबती गृह्य्ते। 440 भूसुबोस्तिङि 7 / 3 / 88 / भ सूएतयोः सार्वधातुके सिङि परे गुणो न । अभूत् । अभूताम् । 'अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम । 441 न मा योगे 6 / 4 / 74 / अडाटौ न स्तः । मा भवान् भूत । मा स्म भवत् । मा स्म भूत् । 442 लिङ निमित्त लुङ क्रियातिपत्तो 3 / 3 / 3 / हेतुहेतुमद्भावादि लिङ्-निमित्तं तत्र भविष्यत्यर्थे लुङ् स्याक्रियाया अनिष्पत्तौ गम्यमानायाम अभ्विस्स्य्त्। अभविष्यताम् । अभविष्यन् । अभ्विस्स्य्ः। अभ्विस्स्य्त्म्। अभविष्यत । अभविष्यम । अभविष्याव । अभविष्याम । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् इत्यादि शेयम् । 1-इण प्रादेशी 'गा' / 'पिब' प्रादेशो यस्य भवति स 'पा' गृह्यते, गापोग्रंहणे इएपिबत्योहणमिति" भास्स्योक्तेः। 3-अभवन्-भधातोलुङि प्रथमपुरुषबहुवचने कस्य भयादेशे ईडागमे झेरन्तादेशे च्लो, च्लेः सिचि 'गातिस्थे ति सिचो लुकि 'भुवो वुग लुलिटो:' इति वुगागमे इतश्चेति ईकारलोपे संयोगान्तत्वेन तकारलोपे च सिध्यति रूपम् 'अभूवन्' इति । 3-हेतुहेतुमद्भावादौ ( कारणकार्यभाबादौ ) द्योत्ये । 4-भूधातुप्रयोगप्रकार निर्देशः क्रमशः सर्वलकारेषु धर्मात् सुखं भवति वत्स !. यथा बभव भक्तध्रुवस्य, भविता च तवापि तच्छवः । लाभो भविष्यति, भवान् भवतु प्रवृत्ती धर्म. यथाऽभवदसौ भगवत्प्रपन्नः ॥ 1 ॥ 436 - गा, स्था, घुसंज्ञक, पा और भू धातु से परे सिच का लुक होता है। 440-भू सू धातु को सार्वधातुक तिङ परे रहते गुण नहीं होता है । 444-माङ् के योग में अट आट नहीं होते हैं । 442-- हेतुहेतुमद्भावादि जो लिङ् के निमित्त, उन अर्थों में भविष्यत्कालिक क्रिया वाची धातु से लुङ् लकार होता है क्रिया की असिद्धि गम्यमान ho to। Page #138 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः अत 'सातत्यगमने । 2 / अतति । 443 अन आदेः 7 / 4 / 70 | अभ्यासस्यादेरतो दीर्घः स्यात् 'लिटि । आत । आत्तुः। shraatuH। आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता। अतिष्यति । अत्तु। 444 आडजादीनाम् 6 / 4 / 27 / अजादेरङ्गस्याऽऽट लुङ्-लङ्-लुङ क्षु । आतत । अतेत । अत्यात् । प्रत्यास्ताम् । लुङि सिचि इडागमे कृते । 445 अस्तिसिचोऽपृक्ते 7 / 3 / 66 / विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः । 446 इट ईटि 8 / 2 / 28 / दैचाद् भवेच्च यदि ते क्वचिदन्तरायो भूयात् सदा तव विभुभंगवान सहायः । धर्मादभदपि च तस्य सुखं, स्वयाऽऽतो धर्मोऽभविष्यदिह चेत् सुखमाळ (s) भविष्यत् ॥ 1 ॥ 1-निरन्तरगमने । 2-'न व्यथो लिटि' इति सूत्रात् "लिटि' इत्यनुवर्तते, तेन 'ऋ' धातोयंङ लुकप्रकरणे "अरर्ति' इत्यादौ न दीर्घः लिडभावात् । 3-आत-प्रतधातोलिटि तिपि गलि अनुबन्धलोपे द्वित्वेऽभ्यासकायें 'प्र प्रत प्र' इति स्थिती 'प्रत प्रादेः' इति अभ्यासस्य दीघे पुनः सवर्णदीप सिध्यति रूपम् 'मात' इति । 4-सिच्च प्रस् चेति ( समाहारे ) सचस्' / अस्तीति विद्यमानार्थकमध्ययम 'सिचस्' इत्यस्य विशेषणम । तथैवाह-वृत्ती-विद्यमानात्सिव इत्यादि। 443-अभ्यास के आदि अकार को दीर्घ होता है। 444-अजादि अङ्ग को आडागम होता है लुङ, लुङ, लुङ परे रहते । 440-विद्यमान सिच और अस्ति से परे अपृक्त हल को ईट का आगम होता है। 446-इट से परे सकार का लोप होता है ईट परे रहते । (वा-एकादेश करने में सिच् का लोप सिद्ध होता है)| Page #139 -------------------------------------------------------------------------- ________________ 118 लघुसिद्धान्तकौमुद्याम् इटा परस्य लोपः स्यादीटि परे । ( 'सिजलोप एकादेशे सिद्धो वाच्यः ) आतीत् । प्रातिष्टाम् । 447 सिजभ्यस्तलिदिभ्यश्च 3 / 4 / 106 / लिचोऽभ्यस्ताद्विदेश्च परस्य कित्सम्बन्धिनो झर्जुस् । आतिषुः आतीः । प्रातिएम् । आतिष्ट । आतिषम् । आतिष्व । आतिष्म । आतिष्यत् । षिध ग्त्याम्॥ 448 ह्रस्वं लघु 1 ! 4 / 10 / 446 संयोगे "गुरु 1 / 4 / 11 / संयोगे परे हस्वं गुरु स्यात् । 450 दोघे च 1 / 4 / 12 / गुरु स्यात्। 451 पुगन्तलघूपधस्य च 7 / 3 / 86 / पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । (255) धात्वादेरिति स्ः। सेधति । "षत्वम् सिषेध । 452 असंयोगाल्लिए किन 1 / 2 / 5 / असंयोगात् परोऽपिल्लिट कित् स्यात् । सिस्सिध्तुः। सिषिधुः सिषेधिथ सिस्सिध्थुः। सिषिध । सिषेध । सिषिधिव । सिषिधिम । सेधिता। सेधिप्यति । 1-सिचः सकारलोपस्य ("इट ईटि 8 / 2 / 28") पादिकरवेनाऽसिद्धस्वाद् "अकः सवस" इति दीर्घाऽप्राप्तिरिति-तदर्थमिदं वर्तिकम । 1-यातीत्-प्रतधातोलुङ तिपि इतश्चेति ईकारलोपे च्लौ. सिचि अनुबन्धलोपे ऽप्राडजादीनामिति पाटि माटश्चेति वृद्धौ 'प्रात सत्' 'प्रार्धधातुकस्येड् वलादेः' इति सस्य इटि तकारस्य च 'मस्तिसिचोऽपृक्त' इति ईटि अनुबन्धलोपे 'पात I स I t' इति जाते 'इट ईटि' सकारलोपे 'सिज्लोप एकादेशे सिद्धो वाच्यः' इति वात्तिकेन सिज्लोपस्यासिद्धत्वाभावा. सवर्णदीर्घ सिद्ध रूपम 'मातीतू' इति । 3-एकमात्रिकम् । 4--द्विमात्रिकम । 5 "आदेशप्रत्यययोः' इत्यनेन । 6-तेन न गुणः । 447-सिच, अभ्यस्त और विद् से परे ङित्सम्बन्धी झि को जुस होता है। 448-हस्व की लघु संज्ञा होती है। 446-संयोग परे रहते ह्रस्व की गुरु संज्ञा होती है। 450-दीर्घ की गुरु संज्ञा होती है। 451-पुगन्त अङ्ग और लघूपध अङ्ग के अवयव इन को गुण होता है सार्वधातुक आधधातुक परे र्ह्ते। 452-असंयोग से परे पिभिन लिट् किट होता है। Page #140 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 116 सेधतु । असेधत् । सेधेत्। 'सिध्यात् । असेधीत् । असेधिष्यत् । एवं चिती संज्ञाने । 4 / 1- " किदाशिषि" इति यासुटः कित्त्वात् ङिखाच्च न गुणः । 2-ईकार इत्, दिफलं तु "श्वोदितो निष्ठायाम्" इति निष्ठायामनिटकत्वम् । अत्र प्रसङ्गाद् धातुषु वर्णविशेषाणाम् इत्करणफलं दश्यते चित्रे - इस्करणे प्रयोजनम् वर्णानाम ( उदात्त ) 'श्र' इत्करणे फलमू इल्करणे pha0 श्र इत्करणे pha0 'ना - | इत्करणे pha0 प्रनुदात्त) 'a' - svarita) I m I - u - 1 U R Ke muye yeyieseo yeo इदकरणे pha0 इत्करणे pha0 इत्करणे pha0 इत्करणे pha0 इत्करणे pha0 इरफ इक्कर pha0 इस्करण 0 इत्करणे pha0 इत्करणे pha0 इत्करण pha0 इत्करणे pha0 इत्करणे pha0 इत्करणे pha0 इस्करणे pha0 परस्मैपदम श्रात्मनेपद उभयपदम् "प्रादितव" इति निष्ठायाम "इदितो मघा " इति "इरितो वा" इति धर्3अवा इट- निषेध: "श्वीदितो निष्टायाम्" निष्टायों नेट् "" "उदितो वा" इति किवे वेट् "स्व रतिसूति इति वेट् " नाग्लोपिशा .." "पुषादिद्य तादि उपधा ह्रस्वभावः " इति चलेरङ "ह्मयन्त " इति वृद्धयभावः "नोदितश्च" इति निष्ठानत्वम श्रात्मनेपदम उदाहरणम् "डिवतः क्त्रिः " विभिदादिभ्योऽडु" - 'प्रतति' एध - ' एधते' / भज-'भर्जात, भजते' | ( ञि ) फला - 'प्रफुलतः ' / (टु ) नदी 'नन्दति । णिजिर - अनिजत्', 'अनैक्षोत्' / प्रत - V । गम्लु- श्रगमत् । कटे-प्रकटीत् । भुजो-भुग्नः । शी-शेते । श्रिञ श्रर्यात, उभयपद "नीतःक्तः" इति वर्तमाने क्तः ञीन्धी- इद्धः । "ट्वितोऽथुच्" I उन्दी: उन्नः, उत्तः । शमु-शमित्वा शाखा । गुप्-गोपिता, गोप्ता । लोकृ-प्रलुलोकत् । श्रयते 1 नदि - नन्दथुः टुवे-वेपथुः । डुकृञ - कृत्रिमम । त्रपूष्-त्रपा, क्षमूष्-क्षमा । Page #141 -------------------------------------------------------------------------- ________________ 120 लघुसिद्धान्तकौमुद्याम् 'शुच शोके । 5 / गद घ्यक्तायां वाचि । 6 / गदति । 453 नेर्गद-नद-पत-पद-घु-मास्यति-हन्ति-याति-बाति-द्राति-प्सातिवपति-वहति-शाम्यति-चिनोति-देग्विषु च 8 / 4 / 17 / उपसर्गस्थान्निमितात् परस्य नेणे गदादिषु परेषु । प्र्न्निग्द्ति। 454 कुहोश्चुः 7 / 4 / 62 / अभ्यासकवर्ग-हकारयोश्चवर्गादेशः । 455 अत उपधायाः 7 / 2 / 116 / उपधाया अतो वृद्धिः स्यात् निति णिति च प्रत्यये प्रे। जगाद । ज्ग्द्तुः। जगदुः । जगदिथ । ज्ग्द्थुः। जगद । 456 णलुत्तमो वा 7 / 1 / 11 / उत्तमो णल् वा णित्स्यात् । जगाद, jgd। jagadiva । jagadima / गदिता । गदिष्यति । गदतु । अगदत् । गदेत् । गद्यात् । 457 अतो हलादेलेघोः 7 / 2 / 7 / क्वचित्ककार-णकारादोनाम्-इत्करण तु केवलं विशेषणार्थम् (विशेषग्रहणार्थम) यथा 'इण' गतौ । 'इक' स्मरणे "इणो यण" "इणवदिकः" इति । चेतति, चेततः, चेतन्ति । चिचेत । चिचिततुः । विचितुः चेतिता। चेतिस्स्य्ति। चेततु । अचेतत् । चेतेत् । चित्यात् । प्रचेतीत् । प्रतिष्यत् । 1-शोचति । शुशोच, शुशुचतुः, शुशुचुः । शोचिता । शोचिष्यति । शोचतु, शोचतात् । प्रशोचत् । शोचेत् शूच्यात् । अशोचीत् । प्रशोचिष्यत् इत्यादि । 2-स्पष्टायाम् । 3-जगाद--गद्घातोलिटि तिपि वलि प्रबनुन्धलोपे 'लिटि धातोरनभ्यासस्य' इति द्वित्वेऽभ्याससंज्ञायां 'हलादि शेषः' इति दकारलोपे 'ग गद प्र' इति स्थिते 'कुहोश्चुः' इति अभ्यासगकारस्य जकारे 'प्रत उपवायाः' इति बूढो सिद्ध रूपं 'जगाद' इति । 453-उपसर्गस्थनिमित्त से परे नि के न कोण होता है गदादि परे रहते । 454-अभ्यास के कवर्ग हकार को चवर्ग होता है। 455-उपधा के अत् को वृद्धि होती है जित, णित्, प्रत्यय परे रहते । 456-उत्तम पुरुष का णल विकल्प से णित् होता है। 457-हलादि धातु के ह्रस्व अकार को वृद्धि होती है विकल्प से इडादि parasmaipada sica pare rhte| Page #142 -------------------------------------------------------------------------- ________________ 121 तिङन्ते भ्वादयः हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि । अगादीत्, अगदीत । अगदिष्यत् । णद 'अन्य शब्द । 7 / 458 णो नः 6 / 1 / 65 / धात्वादेर्णस्य नः । णोपदेशास्त्वन नात्ति-नाथ्-'नाध्-न्न्द्-न्क्क्न्-नृत्ः। 456 उपसर्गादसमासेऽपि णोपदेशस्य 8 / 4 / 14 / उपसर्गस्थानिमित्तात् परस्य णोपदेशस्य धातोर्नस्य णः । प्रणदति । प्रणिनदति । नदति । ननाद । 460 अत एकहलमध्येऽनादेशादेलिटि 6 / 4 / 120 / लिरिनमित्तादेशादिकं न भवति यदङ्ग तदवयवस्याऽसंयुक्तहल्मध्यस्थस्याऽत एत्वमभ्यासलोपश्च किति । 'नेदतुः । नेदुः । 461 थलि च सेटि 6 / 4 / 121 / "प्रागुक्त स्यात् । नेदिथ । नेदथुः । नेद । ननाद, ननद । नेदिव । नेदिम । न्दिता। न्दिस्स्य्ति। नदतु । अन्द्त्। नदेत् । नद्यात् । अनादीत् । अनदीत् । अनदिष्यत् । टुनदि समृद्धौ । 8 / / __-अस्फुटे । 2- नई-नाटि-नाथ-नाध-नन्द-नक्क-न-नृत् इत्येतान् धातून परित्यज्यावशिष्टाः (नकारादयः) णोपदेशाः । णोपदेशफलं तु णत्वादिकम् । 3-"नेगंद-नद-पत-पदे" त्यादिना एवम् । 4-नेद तुः-णद् धातोलिटस्तसि, तस्यातुसादेशे धातोणंस्य नवे द्वित्वेऽभ्यासकायें 'न नद् अतुस्' इति स्थितौ 'प्रत एकहलमध्येऽनादेशादेलिटि' इति एण्त्वेऽम्यासलोपे सस्य रुग्वे विसर्ग सिध्यति रूपं 'नेदतुः' इति । 5-प्रत एत्वम्, अभ्यासलोपश्च ! 6-"प्रतो हलादेलंघोः" इति विकल्पेन वृद्धिः। 458-धातु के आदि में स्थित ण को न होता है । 456-उपसर्गस्थ निमित्तसे परे णोपदेश धातु के न कोण होता है समास और असमास में। 460--लिट को निमित्त मान कर आदेश आदि नहीं हुए हैं जिसको, ऐसा जो श्रङ्ग तदवयव असंयुक्तहलमध्यस्थ अकार को एकार होता है और अभ्यास का लोप होता है कित् लिट परे रहते । 461--पूर्वसूत्र को कार्य होता है सेट थल परे रहते । Page #143 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 462 आदिनिं-टु-डवः 1 / 3 / 5 / उपदेशे धातोराद्या पते इतः स्युः । 463 इदितो नुम् 'धाताः 7 / 1 / 58 | नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्देत् । नन्द्यात् । `अनन्दीत् । अनन्दिष्यत् । अर्च पूजायाम् । अर्चति । 122 464 " तस्मान्नु द्विहलः 7 / 4 / 71 / I द्विहलो धातोर्दीर्घीभूतादकारात् परस्य नुट् स्यात् । श्रानर्च । श्रानर्चतुः अर्चिता । अर्चिष्यति । श्रर्चतु । श्रर्चत् । श्रर्थ्यात् । श्राचीत् । श्रर्चिष्यत् । व्रज गतौ । 10 / व्रजति । वव्राज । व्रजिता । वजिष्यति । व्रजतु । अब्रजत् । व्रजेत् । व्रज्यात् । 465 वद- व्रज- हलन्तस्याचः 7 / 2 / 3 / एषामचो वृद्धिः सिचि परस्मैपदेषु । "अवाजीत् । श्रवजिष्यत् ! कटे 6 वर्षावरणयोः । 11 | कटति । 'चकाट । चकटतुः । चटिता । कटिष्यति । कटतु । कटत् । कटेत् । कटयात् । V 3 -- , 1 - इदितो धातोनु म इत्यर्थः । 1 - अनादीत् - दुर्नादघातोलुंङि तिपि 'बादिनिं. दुखबः इति टोरित्संज्ञायां लोपे चान्तेकारस्य चेत्संज्ञायां लोपे 'इदितो नुम् धातोः' इति नुमि टि 'अनन्दति' इति स्थितौ चलौ, सिचि सिच इटि तश्चेति इकार लोपे तकारस्य इटि च सिचो लोपे सिध्यति रूपम् 'प्रनन्दीत्' इति । 3 श्रत आदेः " इति कृतिदीर्घादित्यर्थः तेन 'प्राचीत्' इत्याचौ नुट् न । 4 श्रानर्च - श्रर्चघातो लिंटि तिपि गलि द्वित्वेऽम्यासकायें' ' श्रथं श्र' इति स्थितौ 'श्रत श्रादेः' इति श्रभ्यासस्य दीर्घे ऽतस्मान्नुड् द्विहल:' इति नुटि सिध्यति रूपम् 'प्रानचं' व्रजधातोलुङि तिपि इकारलोपे श्रडागमे च्लौ चलेः सिचि इटि च 'बद व्रज हलन्तस्याचः' इति वृद्धौ सिध्यति रूपम् 'प्रव्राजीत्' हति । प्रावरणे च' / 7- - "कुहोश्चुः" इति चुत्व । 6 - 'वर्षे' - इति । 5 - श्रव्राजीतीटि सिचो लोपे दीवें 462 - उपदेश में धातु के श्रादि त्रि-टु-डु इत्वसंज्ञक होते हैं । 463 - इदित् धातु को नुमागम होता है । 464-द्विहल धातु के दोर्घीभूत आकार से परे नुट् होता है । 465 - बद ब्रज और हलन्त धातु के श्रङ्गावयव श्रच् को वृद्धि होती hai parasmaipada sic pare rahate / Page #144 -------------------------------------------------------------------------- ________________ 123 तिङन्ते भ्वाद्यः 466 मयन्तक्षणश्वस-जागृ-णि-श्त्येदिताम् 7 / 2 / 5 / हमयान्तस्य क्षणादेयेन्तस्य श्वयतेरेदितश्च 'वृद्धिर्नेडादौ सिचि। अकटीत् । अकटिष्यत् । गुपू रक्षणे । 12 / 467 गुपू धूप-विच्छि-पणि-पनिभ्य प्रायः 3 / 1 / 28 / एभ्य आयप्रत्ययः स्यात् स्वार्थे । 468 सनाद्यन्ता धातवः 3 / 1 / 32 / सनादयः कमेल्डिन्ताः प्रत्यया अन्ते येषां ते धातुसंशकाः । धातुत्वा ल्लडादयः । गोपायति । 466 आयादय आर्धधातुकं वा 3 / 1 / 31 / 1-प्रस्य यथासहख्यमिमान्युदाहरणानि-मह ( पूजायाम् ) अमहीत् । क्रमु (पादविक्षेपे) अक्रमीत् । हय ( गतौ) अह्यीत्। तणु ( हिंसायाम् ) प्रक्षणीत् । श्वस् (प्राणने ) अश्वसी । जागृ (निद्राक्षये ) प्रजागरीत । ण्यन्ते छन्दसि "नोनयति ध्वनयति" इत्यादिना चङि निषिद्ध ऊन (परिहाणे ) इत्यस्य लुङि ( मा भवान् ) ऊनयीत् । ( टुप्रो ) श्वि (वृद्धौ) अश्वयीत् । (एदित् ) कटे (बर्षावरणयोः) प्रकटीत् । 2-प्रकटीत-'कट' धातोलुंङि तिपि इकारलोपेऽडागमे च्लो, सिचि, इटि, ईटिप सिचो लोपे सिज्लोप-य सिद्धत्वात् सवर्णदीधैं 'म कट् I t' इति जाते 'प्रतो हमादेलंघोः' इति वृद्धौ प्राप्तायां 'म्यन्त-क्षण-स्वस्-जागृ-णि-श्व्येदिताम्, इति निषेधे सिध्यति रूपम् 'प्रकटोत्' इति । 3-सन्-वच काम्यच्-क्या-क्यषोऽथाचारविब-णिज-यङौ त्था। यंगाये यङ् णिचेति द्वादशाऽमी सनादयः ॥ ॥ 4-गोपायति--गुपधातोः 'गुपू-धूप-विच्छि-पणि-पनिम्य प्रायः' इति स्वार्थे पायप्रत्यये ऽपुगन्तलघूपधस्य ' इति गुणे 'सनाद्यन्ताः धातवः' इति 'गोपाय' इत्यस्य पाहुसंज्ञायो लटि तिपि शपि पररूपे सिध्यति रूपं 'गोपायति' इति । 466-हकारान्त, मकारान्त, यकारान्त धातु और क्षण, श्वस् , जाग, तथा एयन्त शिव और एदित् धातु को वृद्धि नहीं होती। 467-गुप, धूप, विच्छ, पण और पन् धातुओं से आय प्रत्यय होता है स्वार्थ meN। 168-san se lekara कमेणिङ पर्यन्त प्रत्ययान्त शब्दों की धातु संज्ञा होती है । 461-आर्धधातुक की विवक्षा में आयादि विकल्प से होते हैं । Page #145 -------------------------------------------------------------------------- ________________ 124 लघुसिद्धान्तकौमुद्याम् आर्धधातुक विवक्षायामायादयो वा स्युः । (कास्यनेकाच आम् वक्तव्यो लित्ति)| प्रास्कासोराविधानान् मस्य' नेत्त्वम् । 470 अतो लोपः 6 / 4 / 48 / आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके । 471 आमः 2 / 4 / 81 / आमः परस्य लुक्। 472 कृञ्चानुप्रयुज्यते लिटि 3 / 1 / 40 / आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । तेषां द्वित्वादि । 473 उरत् 7 / 4 / 66 / अभ्यास ऋवर्णस्याऽत् स्यात् । वृद्धिः। गोपायाञ्चकार । द्वित्वात् परत्वाद्यणि प्राप्ते। 1-अन्यथा मकारस्येत्संज्ञायां मित्त्वात् "मिदघोन्त्यात्परः" इति शास्त्रेण प्रासकासघात्वोः-पा-मास् का मास इत्यत्र दोघेण तादवस्थ्यमेवेति तयोराम्-विधानमेव व्यर्थ स्यात् । 2-गोपायाञ्चकार-गुपधातोः 'पायादय प्रार्धधातुके वा' इति विकल्पेनायप्रत्यये 'पुगन्ते' ति गणे धातुसंज्ञायां लिटि 'कास्यनेकाच प्राम् -वक्तव्यो लिटि' इति पाम् प्रत्यये प्रास्कासोरामविधानात् भकारस्येत्वाभावेन लोपाभावे ऽगोपाय ग्राम लिट् इति स्थितौ 'मतो लोप' इत्यल्लोपे 'प्रामः' इति लिटा लुकि 'कृञ्चानुप्रयुज्यते लिटि' इति लिटपरककृत्रनुप्रयोगे लिटस्तिपि पलि कृत्रो द्वित्वेऽभ्याससंज्ञायाम 'उरत' इति अभ्यासऋवर्णस्याकारे रपरे च कृते 'हलादि शेषः' इति रलोपे 'कुहोश्चुः' इति अभ्यासककारस्य चकारे 'गोपायाम चक प्र' इत्यवस्थायाम् 'प्रचोगिति' इति ऋकारस्य वृद्धौ रपरत्वे मकारस्यानुस्वारे परसवर्णे च सिध्यति रूपं 'गोपायाञ्चकार' इति ( भवनुप्रयोगे 'गोपायांबभूव', अस्तेरनुप्रयोगे 'गोपायामास', पायाभावपक्षे च 'जुगोप' इति रूपम् । (vA0 कास् और अनेकाच धातु से आम होता है लिट् परे रहते । ) 470-आर्धधातुक उपदेशकाल में जो अकारान्त उसके अका लोप होता है आर्धधातुक परे र्ह्ते। 471-श्राम से परे लिट् का लोप होता है। 472-श्रामन्त से परे लिट् परक कृ, भू अस् का अनुप्रयोग होता है। 573-अभ्यास ऋवर्ण को अत् होता है। Page #146 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 125 474 द्विवचनेऽचि 1 / 1 / 56 / द्वित्वनिमित्ते. चि अच आदेशो न द्वित्वे कर्तव्ये । गांपायाञ्चक्रतुः । 475 एकाच उपदेशेऽनुदात्तात् 7 / 2 / 10 / उपदेशे यो धतुरेकाजनुदात्तश्च तत आर्धधातुकस्येण न । 'अदृदन्तइअउति-रु दणु-शी-स्नु-नु-तु-श्वि-DI-थिभिः । वृबृजभ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः । / कान्तेपु-शव लेकः । चान्तेषु-पच्-मुच-रिच-वच-विच्-सिचः षट् । छान्तेषुप्रच्छेकः । जानीषु-त्यज-निजिर-भज-भञ्ज-भुज-भ्रस्ज-मस्ज-यज-युज-रुजरञ्-विजिर-स्वा-मञ्ज-सृजः पञ्जदश । दान्तेषु-ad-tud-khid-chid-tudanud-padya-bhidyati-dinad-vind-zad-sad-svidya skanda हदः षोडश । धान्तेषु-ऋधनुध-बुध् बन्ध्-युध रुध राध-व्य-शुध्-साध् सिध्या-एकादश । नान्तेषु-मन्यहनौ द्वौ । पान्ते पु-आप तुप-क्षिप-तप-तिप्-तृष्य-दृष्य लिप-लुप-वप-शपस्वप-सृपस्त्रयोदश । भान्तेषु---यम-रभ ल्भ्स्त्र्य्ः। मान्तेषु-गम्-नम्-यम्-रमश्चत्वारः । शान्तेषु -कश्-दंश-दिश-दृश-मृश-रिश्-रुश-लिश-विश-स्पृशो दश । पान्तेषु - कृष्-त्विष तुष-द्विष-दुष-पुष्य-पिष-विष-शिष-शुष-श्लिष एकादश । सान्तेषु-घस वसती द्वौ । हान्तेषु-दह-दिह-दुह-नह-मिह-रुह-लिह-वहोऽष्टौ अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् (103) / गोपायाञ्चकर्थ । गोपायाचक्रथः । गोपाया । गोपायाञ्चकार, 'गोपायाञ्चकर । गोपायाञ्चकृव । गोपायाञ्चकृम । गं पायाम्बभव । गोपायामास । जुगोप । जुगुपतुः । जुगुपुः। __1-ऊदन्तो यथा- भू ( सत्तायाम् ) / ऋदन्तो यथा-प (पालन-पूरणयोः ) / यु(मिश्रणामिश्रणयोः) / र (शब्दे ) / क्ष्णु (तेजने ) / शीङ ( स्वप्ने ) स्नु ( प्रस्रवणे ) / णु ( स्तुतौ) / टुक्षु ( शब्दे ) / टु प्रोश्वि (गतिवृद्ध योः ) DIG ( विहायसा गतौ) / श्रिञ् ( सेवायाम् ) / बृङ ( संभक्तौ ) / वृञ् (बरणे ) / इत्येतद्व्यतिरिक्ता अजन्ता एकाचो पातवोऽनिट इत्यर्थः । (प्रस्यां कारिकायों सेट्धातु-संग्रहः ) / एतदने चाऽनिटां हलखाना संग्रहः । क्रमभने तु लाधवमेव कार्न्न्म्। 2-अनुदात्ताः, इत्यर्थः । 474-द्वित्वनिमि तक अच् परे रहते अच को आदेश नहीं होता द्वित्वकी चिकीर्षा में । 475- उपदेश एकाच और अनुदात्तधातु से परे श्रार्धधातुक को इट नहीं होता। Page #147 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 476 स्वरति मूति-सूयति-धूदितो वा 7 / 2 / 14 / स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातु कस्येड वा स्यात्। जुगोपिथ, जुगोप्थ । 'गोपायिता, गोपिता, गोप्ता । गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात, गुप्यात् । 2अगोपायीत् । 477 नेटि 7 / 2 / 4 / इडादौ सिचि हलन्तस्य वृद्धिर्न । अगोपीत् । अगौप्तीत् । 478 भलो झलि 8 / 2 / 26 / झलः परस्य सस्य लोपो झ्लि। अगौप्ताम् । अगौप्सुः । अगौप्सीः । अगौप्तम् । अगौप्त । अगौप्सम् । अगौप्स्व । अगौप्स्म । अगोपायिष्यत, अगोपिष्यत, अगोप्स्यत् । क्षि क्षये । 13 / क्षयति । "चिक्षाय ! "चिक्षियतुः चिक्स्सियुः। "(475) एकाव" इति निषेधे प्राप्ते 1-गोपायिता-'गुप्' धातोः लुटि विविक्षिते वैकल्पिके पायप्रत्यये 'पुगन्ते' ति गुणे धातु-संज्ञायां लुटस्तिपोडादेशे तासि 'गोपाय ता' इति स्थिते 'स्वरति-सूति-सूपतिधूबूदितो वा' इति वैकल्पिके इटि 'प्रतो लोप' इति प्रकारलीपे सिध्यति रूपं गोपायिता' इति । (प्रायाभावे इटि सति 'गोपिता' इडभावपक्षे 'गोप्ता' इति । ) 2-अगोपायीत्गुपधातोर्लुछि विवक्षिते बैकल्पिके पायप्रत्यये गुणे घातुसंशायां लुस्तिपि इकारलोपे ब्लौ, सिचि, इटि ईटि च 'अ गोपाय इ स I t' इति स्थितौ 'इट ITI' ति सकारलोपे सर्वणदोघे 'अतो लोपः' इति प्रकारलोपे सिध्यति रूपम् 'प्रगोपायीत्' इति । प्रायप्रत्ययाभावपक्षे स्वरतीति वैकल्पिके. इटि ईटि पिचो लोपे 'वदघ्रज हलन्यस्याच' इति वृद्धौ प्राप्तायां 'नेटि' इति निषेधे पुगन्तेति गुणे सिध्यप्ति रूपम् 'अगोपीत्' इति इडभावपज्ञे च हलन्तलक्षणायां वृद्धौ सत्याम् 'प्रगौप्सीत्' रूपम् । 3-इडभाक्पक्ष रूपमिदम् 4-'प्रचो णिति' इति वृद्धिः । 5-iych। 476-स्वरत्यादि और ऊदित् धातु से परे वलादि आर्धधातुक को इट का आगम होता है विकल्प से। 477-इडादि सिच् परे रहते हलन्त को वृद्धि नहीं होती। 478-झल से परे स का लोप होता है झल परे रहते । Page #148 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 476 कृ-सृ-भृ-वृ-स्तु-द्रु-स्र--श्रुवो लिटि 7 / 2 / 13 / क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् । 480 अचस्तास्वत्थल्यनिटो नित्यम् 7 / 2 / 61 / / उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् tatasthala iN na / 481 उपदेशेऽत्वतः 7 / 2 / 62 / उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण न स्यात् । 482 ऋतो भारद्वाजस्य 7 / 2 / 63 / तासौ नित्यानिट ऋदन्तादेव थलो नेड् भारद्वाजस्य मते । तेन अन्यस्य स्यादेव । अयमत्र संग्रहः "अजन्तोऽकारवान् वा यस्तास्यनिट थलि वेद्द्य्म्। ऋदन्त ईदृङ् नित्यानिट क्राद्यन्यो लिटि सेड् भवेत् ॥ " 1-( ऋदन्तभिन्नेषु ) अजन्तेषु-अनिट्सु धातुषु क्रादिनियमात् = ( 'कृ सृ भृ वृ', सूत्रात् ) लिटि सर्वत्र नित्यमिट प्राप्तः, स च "अचस्तास्वत्थल्यनिटो नित्यम्" थलि निषिध्यते ( पाणिनिमतेन ) भारद्वाजमतेन "ऋतो भारद्वाजस्य" इति नियमाद् विधीयते । एवम् अकारवान् तासि नित्यानिट यो धातुस्तस्मादपि क्रादिनियमेन लिटि सर्वत्र 'इट' थलि "उपदेशेऽत्वतः" इति निषिद्धो भारद्वाजनियमेन पुनर्विधीयते । तथा च मतद्वयेन विकल्पः सिद्धयति । क्रमेणोदाहरणम्-यथा चिक्षयिथ, चिक्षेथ । तेपिथ, ततप्थ । पपिथ, पपाथ । पेचिथ, पपक्थ । इयजिथ, इयष्ट । तथा चोक्तं संग्रहकारिकायाम्-अजन्तोऽकारवान्वेत्यादि । किञ्च ईदृक =तासौ नित्याऽनिट ऋदन्तो धातुस्थलि 479-क्रादि धातुओं से ही परे लिट् को इट् नहीं होता, अन्य अनिट् धातुओं से परे भी लिट् को इट् होता है। ___480-उपदेश में जो अजन्त घातु, तास् परे रहते नित्य अनिट् , उससे परे थल् को इट नहीं होता। ___481-उपदेश में अकारवान् जो धातु, तास् परे रहते नित्य अनिट् , उसको थल परे रहते इट नहीं होता। 482-तास् परे रहते नित्य अनिट् ऋदन्त धातु को ही थल परे रहते हट् नहीं होता भारद्वाज के मत में। अन्य धातुओं को तो भरद्वाज के मत से इट् होता ही है। Page #149 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'चिक्षथि, चिक्षेर् । चिक्षियथुः । चिक्षिय । चिक्षाय, चिक्षय । चिक्षियिव । चिक्षियिम । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् । '483 अकृत्सार्वधातुकयोर्दीर्घः 7 / 4 / 25 / अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । श्रीयात् । 484 सिचि वृद्धिः परस्मैपदेषु 7 / 2 / 1 / इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि । अक्षैषीत् । अक्षैष्टाम् । अभैषुः । अक्षेष्यत् । तप सन्तापे । 14 / तपति । तताप । तेपतुः । तेपुः । तेपिथ । 'ततप्थ । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् । क्रमु पादविक्षेपे । 15 485 वा भ्राश-भ्लाश-भ्रमु क्रम - कुमु त्रसित्रुटि-लपः 3 / 1 / 70 / एभ्यः श्यन् वा कर्त्रर्थे सार्वधातुके परे । पक्षे शप् । 486 क्रमः परस्मैपदेषु 7 / 3 / 76 / 128 नित्यमनिड् भवति, क्रादिनियमेन सर्वत्र प्राप्तस्येटस्थलि अजन्तत्वात् 'अचस्तास्वत्थल्यनिटः' इति पाणिनिमतेन, "ऋतो भारद्वाजस्य " इति भारद्वाजमतेनापि - इनिषेधात् । यथाजह । दध । यस्तु न स्यादजन्तो नाप्यकारवान् स च तासौ नित्यानिडपि लिटि सर्वत्र सेट एव क्रादिनियमात् । 1 - चिक्षयिथ- 'क्ष' धातोः लिटि सिपि तस्य थलादेशे द्वित्वेऽभ्यासकार्ये 'ऋतो भारद्वाजस्य' इति 'सार्वधातुकार्धधातुकयोः' इति गुणेऽयादेशे सिध्यति रूपं 'चिक्षयिथ' इति । पक्षे इडभावे गुणे 'चिक्षेथ' इति । 2 - कृत्सार्वधातुकयोस्तु संचित्य, शृणुयात्, इत्यादौ न दीर्घः । 3 - अक्षैषीत् - 'क्ष' धातो लुङि तिपि अडागमे तिप इकारलोपे चलो, ब्लेः सिचि इनिषेधे ऽअस्ति सिचो 'पृक्ते' इति इटि 'सिचि वृद्धिः परस्मैपदेषु' इति वृद्धौ सिध्यति रूपम् 'अक्षेपीत्' इति । 4 - भारद्वाजमते ऽइट् अन्यमते तदभावः । 473- अजन्त अङ्ग को दीर्घ होता है यादि प्रत्यय परे रहते । कृत् और सार्वधातुक परे रहते नहीं होता । 484 - इगन्त अङ्ग को वृद्धि होती है परस्मैपदपरक सिच परे रहते । 485 - श्राशादि धातुओं को विकल्प इन् होता है कर्थ सार्वधातुक परे रहते । 486 - क्रम धातु को दीर्घ होता hai parasmaipadaparaka zit pare rahate / Page #150 -------------------------------------------------------------------------- ________________ e तिङन्ते भ्वादयः 126 क्रमो दीर्घः परस्मैपदे शिति । क्राम्यति, क्रामति । चक्राम । क्रमिता । क्रमिष्यति । क्राम्यतु, कामतु । अक्राम्यत्, अक्रामत् । क्रामेत, काम्येत । 'अक्रमीत् । श्रक्रमिप्यत् । पा पाने । 16 / पित्र-जिघ्र 487 पा-घ्राध्मा-स्था-म्ना-दाण- दृश्य र्ति-सर्ति-शद-सदां धम-तिष्ठ-मन-यच्छ-पश्यर्द्ध-धौ शीय- सीदाः 7 / 3 / 78 / पादीनां पिवादयः स्युरित्संशकशकारादौ प्रत्यये परे । पिवादशोऽदन्तस्तेन न गुणः । पिबति । 488 आत श्र गलः 7 / 1 / 34 / श्रादन्ताद्धातोर्णल औकाराद एशः स्यात् । उपपौ । 486 आतो लोप इटि च 6 । 4 । 64 | अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः । पपतुः । पपुः । पपिथ, पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । पाता । पास्यति । पिबतु । अपिवत् । पिवेत् । 460 एर्लिङि 6 / 4 / 110 / घुसंज्ञकानां मास्यादोनां च एत्वं स्यादार्धधातुके किति लिङि "पेयात् । ( 436 ) गातिस्थेति सिचो लुक् । अपात् । श्रपाताम् । 461 यतः 3 / 4 / 110 / 1 - "ह्मयन्त" इति न वृद्धिः । 2- उपधायामिकारस्याभावात् । 3 - पापा + श्र प्रभ्यास ह्रस्वः, एल प्रत्वम् । 4 - इविकल्पः पूर्ववत् । 5 - पेयात्- 'पा' धातोराशीलिङ, तिपि इकारलोपे 'यानुट् परस्मैपदेष्वि' ति यामुटि अनुबन्धलोपे 'पायास् t' इति जाते 'स्को' रिति सलोपे 'एलिङि' इति एत्वे - 'पेयात्' इति । 487 - पा आदि धातुओं को पिचादि आदेश होते हैं इत्संज्ञक शकारादि प्रत्यय परे रहते । 488 - श्रादन्त धातु से परे गल को श्रौ होता है । 486-अजादि किन् हित् श्रार्धधातुक और इट् परे रहते कार का लोप होता है। 460-घुसंज्ञक और मास्थादि धातुको एत्व होता है श्रार्धधातुक कित् लिङ परे रहते । 461 - सिज्लुक होने पर आदन्त से ही झि को जुस होता है । Page #151 -------------------------------------------------------------------------- ________________ 130 लघुसिद्धान्तकौमुद्याम् सिज्लुकि श्रादन्तादेव झर्जुस् । 462 उस्यपदान्तात् 6 / 1 / 66 / अपदान्तादकारादुसि prruupmekaadeshH| 'अपुः। अपास्यत् । ग्लै हर्षक्षये । 17 / ग्लायति । 463 आदेच उपदेशेऽशिति 6 / 4 / 45 / उपदेशे एजन्तस्य धातोरात्वं न तु शिति । जग्लौ । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् । 464 वाऽन्यस्य संयोगादेः 6 / 4 / 68 / घुमास्थादेरन्यस्य संयोगादर्धातोरात एत्वं वार्धधातुके किति लिङि । ग्लेयात्, ग्लायात् । 465 यम-रम नमातां स च 7 / 2 / 76 / / एषां सक स्यादेभ्यः सिच इट स्यात् प्र्स्मैप्देस्सु। अग्लासीत् । अग्लास्यत् । ह, कौटिल्ये । 18 / "हरति । 1-अपुः-'पा' धातोलुंङि प्रथमपुरुषबहुवचने झो अडागमे clo, ble: सिंचि 'गाति-स्था-घुपाभूभ्यः सिचः परस्मैपदेषु' इति सिवो लुकि 'प्रातः' इति झर्जुसि 'प्रपाउस्' इति स्थिते 'उस्यपदान्तात्' इति आकारस्य पररूपे सस्य रुत्वे विसर्गे च सिध्यति रूपम् 'अपुः' इति । 2-शपि ऐकारस्य 'पाय' / 3-जग्लौ, जग्लतुः, जग्लुः । जग्लिथ, जग्लाथ जग्लथुः जग्ल । जग्लौ, जग्लिव, जग्लिम । 4-अग्लासीत्-'ग्लै' धातोलडि तिपि तिप इकारलोपेऽडागमे ऽप्रादेच उपदेशेऽशिति' इति प्रात्वे ब्लौ, सिचि 'यमरमनमातां सक च' इति सकि सिच इटि ईटि च 'अ ग्ला स इ स I t' 'इट-ITI' ति सिचो लापे सवर्णदीर्घ सिध्यति रूपम् अग्लासोत्' इति। एवं अग्लासिष्टाम्, अग्लासिषुः, इत्यादि: "सार्वधातुका ' इति (अर् ) गुणः । 5-(ह्रस्व-) ऋकारान्तत्वादनिट् । 462-अपदान्त अकार से उस परे रहते पररूप एकादेश होता है। 4 3 उपदेश में एजन्त धातु को प्रात्व होता है शित् परे रहते नहीं होता। 464-चुमास्थादि से अन्य सयोगादि धातु के अकार को एकार होता है विकल्प से श्राधधातुक लिङ् परे र्ह्ते। 465-यम, रम्, नम् और आदन्त धातु को सक् का आगम होता है और सिच् को इडागम होता है। Page #152 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 466 ऋतश्च संयोगादेगुणः 7 / 4 / 10 / ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि । उपधाया वृद्धिः। 'जह्वार । jbrtH। जह्वरुः । जबर्थ, ज्र्थुः। जह्वर । जहार, जह्वर । जहरिव । जह्वरिम । ह्र्ता। 467 ऋद्धनोः स्ये 7 / 2 / 70 / ऋतो हन्तेश्च स्यस्येट् स्यात् । ह्वरिष्यति । ह्व्र्तु। अद्वरत । ह्वरेत् । 468 गुणोऽति-संयोगायोः 7 / 4 / 26 / अर्तेः संयोगाददन्तस्य च गुणः स्यात् यकि यादावार्धधातुके लिङि च । 'हर्यात् । अवार्षीत् । अह्वरिष्यत् । श्रुश्रवणे । 16 / 466 श्रुत्रः धृ च 3 / 1 / 74 / श्रुवः श्रू इत्यादेशः स्यात् "श्नुप्रत्ययश्च । "श्रृणोति । 500 सर्वधातुकमपित् 1 / 2 / 4 / अपित्सार्वधातुकं ङिद्वत् । श्रृणुतः । 1-जह्वार-'ह्व' धातोलिटि तिपि गलि द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'उरत्' रपरेऽकारे हकारस्य श्चुरवे झकारस्य जकारे 'ज हुतु प्रा' इति जाते ऋतस्य संयोगादेगुणः' घरगुणे उपधावृद्धौ सिध्यति रूपं 'जह्वार' इति । 5-ह्वर्यात्-'हवृ' धातोराशीलिडि तिपि इकारलोपे यासटि अनुबन्धलोपे 'हदू यास् t' इति स्थिते यासुटः कित्वात् 'सार्वधातुकार्धधातुकयोः' इति प्राप्तस्य गुणस्य 'किति च' इति निषेधे ऽगुणोऽर्तिसंयोगाद्योः' इति गुणे स्कोरिति सकारलोपे मिध्यति रूपं 'ह्वर्यात्' इति । 3-अह्वाष्टम, प्र्ह्वार्स्स्ः। 4-शपोऽपवादः । 5 - ऋवर्णान्नस्य णत्वं वाच्यम् । श्नुप्रत्ययस्याऽपित्त्वेन डिस्वात् । 'शृ' इत्येतस्य न गुणः । "सार्वधातका...." इति गुणः । / 466-ऋदन्त संयोगादि अङ्ग को गुण होता है लिट परे रहते । 467-ऋदन्त और हन् धातु से परे स्य को इट का आगम होता है । 468-R धातु और संयोगादि ऋदन्त धातु को गुण होता है यक परे रहते और आर्धधातुक परे र्ह्ते। 466-श्रु धातु को शृ आदेश होता है। और श्नु प्रत्यय होता है। 500-पिभिन्न सार्वधातुक ङिद्वत् होता है। Page #153 -------------------------------------------------------------------------- ________________ 132 लघुसिद्धान्तकौमुद्याम् 501 हुश्नुवोः सार्वधातुके 6 / 4 / 87 / हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण स्यादचि सार्वधातुके । 'श्रृण्वन्ति । श्रृणोषि । श्रृणुथ । श्रृणोमि । 502 लोपश्चास्यान्यतरस्यां म्योः 6 / 4 / 107 / असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः । श्रृण्वः । श्रृणुवः । श्रृण्मः, श्रृणुमः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । शुश्रोथ । शुश्रुवथुः । शुश्रुव । शुश्राव, शुश्रव । शुश्रूव । शुश्रुम । श्रोता । श्रोष्यति । श्रृणोतु । श्रृणुतात् । श्रृणुताम् । shrRnnvntu॥ - 503 उतश्च प्रत्ययादसंयोगपूर्वात 6 / 4 / 106 / असंयोगपूर्वात प्रत्ययादुतो हेर्लुक । श्रृणु, / श्रृणुतात |shrRnntm |shrRnnut / गुणावादशौ । 'श्रृणवानि । श्रृणवाव । श्रृणवाम । अश्रृणोत् । अश्रृणुताम् । अश्रृण्वन् । ashrRnnoH। अश्रृणुतम् । अश्रृणुत । अश्रृणवम् । अश्रृण्व, अश्रृणुव । अश्रृण्म, अश्रृणुम । श्रृणुयात् । श्रृणुयाताम् । shrRnnuyuH। श्रृणुयाः । श्रृणुयातम् । श्रृणुयात् । श्रृणुयाम् । श्रृणुयाव । श्रृणुयाम । श्रृयात् । अश्रौषीत् अश्रो प्यत् । गम्ल गतौ । 20 / ___2-शृण्वन्ति-'श्रु' धातोलिटि प्रथमपुरुषबहुवचने झौ झेरन्तादेशे 'ध्रुवः शृ च' इति शृ इत्यादेशे श्नुप्रत्यये च 'शृनु अन्ति इति स्थिते 'सार्वधातुकमपित्' इति कित्वे गुणाभावे 'हुश्नुवोः सार्वधातुके' इति यणि णत्वे च सिद्ध रूपं 'शृण्वन्ति' इति । 2-"पाडुत्तमस्य पिच्च" इति 'पाट्' / 3-"प्रकृत्सावधातुकयोः' इति दीर्घः । 4-अश्रौषीत्-'श्रु' धातोलुङि तिपि इकारलोपे clau cle: sici अटि इएइनषेधे ईटि 'अश्रु स I t' इति जाते 'सिचि वृद्धिः परस्मैपदेष' इति उकारस्य 'वृद्धौ सस्य षत्वे 'अश्रौषीत्' इति रूपम् । अश्रोपोत् , अश्रौष्टाम , अश्रौषुः । अश्रौषीः, अश्रौष्टम , अश्रौष्ट । प्रश्रौषम , अश्रउप्व, अश्रौष्म । अत्र सर्वत्र "सिचि वृद्धिः परस्मै..." इत्यनेन वृद्धिः । __501-हु धातु और श्नुप्रत्ययान्त जो अनेकाच अङ्ग, तदवयव असंयोगपूर्वक उवर्ण को यण आदेश होता है अजादि प्रत्यय परे रहते । 502-असंयोगपूर्वक प्रत्ययके उकार का लोप होता है विकल्पसे वकारमकार परे र्ह्ते। 503-असंयोगपूर्वक प्रत्यय के उकारान्त अङ्ग से परे हि का लुक होता है । Page #154 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 504 इषु-गमि-यमा छः 7 / 1 / 77 / एषां छः स्यात् शिति । गच्छति । 'जगाम । 505 गम-हन-जन-खन-घसां-लोपः क्ङित्यनङि 6 / 4 / 18 / एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि । ज्ग्म्तुः। जग्मुः जगमिथ, जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिम । गन्ता । 506 गमेरिट परस्मैपदेषु 7 / 2 / 58 / गमेः परस्य सादंरार्धधातुकस्येट् स्यात् परस्मैपदेषु । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गभ्यात् । 507 पुपादि-यु ताद्य तृदितः परस्मैपदेषु 3 / 1 / 55 / श्यन्विकरणपुषादेर्युतादेलूदितश्च परस्य ब्लेरङ् परस्मैपदेषु । "अगमत् । अगमिष्यत । इति प्र्स्मैप्दिन्ः। 1-गम्, गम् + a, शेषेलोपः' श्चुत्वम्, "प्रत उपधायाः" इति वृद्धिः। 2-jagmatuH'gam' धातोलिटि तसि प्रतुसादेश धातोद्वित्वे पूर्वस्याभ्याससंज्ञायां हलादिशेषे 'कुहोश्नु' रिति गकारस्य जकारे 'ज गमू प्रतुस्' इति स्थिते 'गम्-हन-जने' ति उपधालोपे सस्य रुत्वे विसर्गे च सिध्यति रूप 'जग्मतः' इति । 3'-गन्ता' इत्यत्र गम् + ता, इति स्थिती मकारस्य "नश्चापदान्तस्य...." इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः" / 4-अगच्छत्-'गम' धातोर्लङि तिपि इकारलोपे अडागमे शपि 'इषु गमि-यमां छः' इति मकारस्य छकारे 'छे च' इति तुगागमे 'अगत् ch अत्' इति जाते तकारस्य श्चुत्वेन चकारे परसंयोगे सिद्धं रूपं 'अगच्छत्' इति । 5-अगमत्, अगमताम, प्रगमन् । अगमः, अगमतम, अगमत । अगमम , अगमाव, अगमाम । 504-iS gama yama ko cha Adeza होता है शित् परे र्ह्ते। 505-गम, हन्, जन्, खन्, घस् की उपधा का लोप होता है अजादि कित् डित् प्रत्यय परे रहते, अङ परे रहते नहीं होता। 506-गम से परे सादि आर्धधातुक को इट का आगम होता है परस्मैपद परे र्ह्ते। ___507-श्यन्विकरण पुषादि, द्युतादि और लूदित से परे लि को अङ्ग होता है परस्मैपद परे रहते । इति परस्मैपदिनः । Page #155 -------------------------------------------------------------------------- ________________ 134 लघुसिद्धान्तकौमुद्याम् श्रथ प्रात्मनेपदिनः - एष वृद्धौ । 1 / 508 टित आत्मनेपदानां टेरे 6 / 4 / 76 / टितो लस्यात्मनेपदानां टेरेत्वम् । एधते । 506 तो ङितः 7 / 2 / 81 / अतः परस्य ङितामाकारस्य इय् स्यात् । 'एधेते । एधन्ते । 510 थासः से 3 । 4 । 80 | टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । "274 अतो गुणे" / एधे । एधावहे । एधामहे । 511 इजादेश्च गुरुमतोऽनृच्छः 3 / 1 / 36 / इजादिर्यो धातुर्गु रुमानृच्छत्यन्तस्तत श्रम् स्याल्लिटि । 512 श्राम्प्रत्ययवत् कृञोऽनुप्रयोगस्य 1 / 3 / 63 / आम्प्रत्ययो ऽयस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । ग्रम्प्रकृत्या तुल्य 1 - एधेते - 'ए' धातोलंटि प्रथमपुरुषद्विवचने श्रातामादेशे शपि 'एध् प्र प्राताम्' इति स्थितौ 'प्रातो ङितः' इति प्रकारस्य इयादेशे 'लोपो ब्योर्वलि' इति यकारलोपे गुणे 'टित श्रात्मनेपदानाम्' इति टेरेल्वे सिध्यति रूपम् 'एधेते' इति । 2 - तद्गुरण संविज्ञानोऽतद्गुणसंविज्ञानश्चेति द्विविधो बहुव्रीहिः । तस्य = अन्यपदार्थस्य ( प्रधानीभूतस्य ) गुणाः = विशेषरणानि तेषां संविज्ञानम् = क्रियान्वयितया ज्ञानं विद्यते यत्र स तद्गुणसंविज्ञानः यथा "लम्बकर्णमानय" इत्यादौ श्रन्यपदार्थस्य ( प्रधानीभूतस्य ) पुरुषादेः गुरणाः करर्णादयः श्रानयन कियान्वयितया प्रतीयन्ते । यत्र च - प्रधानीभूतान्यपदार्थं विशेवरणानि कियान्वयितया न विज्ञायन्ते सोऽतद्गुणसं विज्ञान:- यथा "दृष्टसागरमानय" 1 अथात्मनेपदिनः 508 - टित् लकार सम्बन्धी श्रात्मनेपद की टि को एत्व होता है । 506 - कार से परे ङित् के आ को इय होता है । 510 - टित् लकार के थास् को से आदेश होता है । 511 - इजादि गुरुमान् धातु से ऋच्छति को छोर्3अकर ग्राम होता है । 512 अनुप्रयुज्यमानं कृ धातु से प्रकृति के तुल्य श्रात्मनेपद होता है । (अर्थात श्रम प्रकृति यदि आत्मनेपदी हो तो कृञ से श्रात्मनेपद होता है, अन्यथा नहीं ) Page #156 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 115 मनुप्रयुज्यमानात 'कृमोऽप्यात्मनेपदम् । 513 लिटस्तझयोरेशिरेच 3 / 4 / 81 / लिडादेशयोस्तझयोरेशिरेजेतौ स्तः । 'एधाञ्चक । एधाञ्चकाते । एघाञ्चफिरे । एधाञ्चकृषे । एधान्य्च्काथे। 514 इणः पीध्वं लुङलिटां धोऽङ्गात् 8 / 3 / 78 / इराणन्तादङ्गात् परेषां षोध्वंलुङ्लिटां धस्य ढः स्यात् । एधाञ्चकृढवे । एधाञ्चक । एधाश्चवहे । एधाञ्चकमहे । एधाम्बभूव । एधामास । एधिता। एधितारौ । एधितारः । एधितासे । एधितासाथे । 515 धि च 8 / 2 / 25 / धादौ प्रत्यये परे सस्य लोपः । एधिताध्वे । इत्यादौ प्रधानीभूतस्यान्यपदार्थस्य पुरुषादेविशेषणानि-सागरादयः- प्रानयन-कियान्वयितया न प्रतीयन्ते । तथा च प्रकृते "प्राम्प्रत्ययवद्" इति-प्रतद्गुणसंविज्ञानो बहुव्रीहिः, तेन पाम्प्रत्ययविनिमुक्तः प्रामप्रत्ययस्य प्रकृतिभूतो धातरेव गृह्यते, इति । तथा चानेन सूत्रेणेदं तत्त्वं बोध्यते-यस्माद्धातोराम प्रत्ययः कृतः स चेत्परस्मैपदी तदा प्रयुज्यमानास्कृञोऽपि परस्मैपदं स्यात्, यद्यात्मनेपदी स्यात् ( प्रकृतिभूतो धातुः तदा कृनोऽप्यात्मनेपदम् । उभयपदित्वे च कृत्रोऽप्युभयपदमेव प्रयोक्तव्यम् इति । 1-जो नित्वात्कर्तृ-भिन्न-(पर)-गामिनि क्यिआफले परस्मैपदं प्राप्नोति, तत्राचं व्यवस्था प्यते, 'प्राम्' यस्माद् (धातोः) विहितः, तस्य ( धातोः ) यद्यात्मनेपदं स्यात्तदैव कुलोऽप्यात्मनेपदं स्यादन्यथा न । तेन "इन्दाञ्चकार ' इत्यादौ न (तङ्) प्रात्मनेपदम् । 2-एधाञ्चक-'ए' धातोलिटि 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम् प्रामः इति. लिटो लुक् 'एआम्' इति स्थितौ 'कृञ्चानुप्रयुज्यते' इति लिटपरककृञोऽनुप्रयोग मात्मनेपदत्वात् लिटः स्थाने तप्रत्यये एशादेशे को द्वित्वेऽभ्यासकार्य 'एधाम् चक e' इति जाते 'असंयोगात् लिट् कित्' इति कित्वाद् गुणनिषेधे यणि मकारस्यनुस्वारे परसवणे च 'एधान्चक' इति रूपम् । 513-लिट के त और झ को एश इरेच आदेश होता है। 514-इणगत असे परे षीध्वम् और लुङ, लिट् के धकार को ढकार होता है। 515-धादि प्रत्यय परे रहते स का लोप होता है। Page #157 -------------------------------------------------------------------------- ________________ 136 लघुसिद्धान्तकौमुद्याम् . 516 ह एति 7 / 4 / 52 / तासस्त्योः सस्य हः स्यादेति । परे । एधिताहे । एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्यते । एधिष्यन्ते । एधिष्यसे । edhiyethe । edhissydhve| एधिष्ये । एधिष्यावहे । एधिष्यामहे । 517 आमेतः 3 / 4 / 60 / लोट एकारस्याम् स्यात् । एधताम् । एघेताम । एधन्ताम् । 518 सवाभ्यां वामौ 3 / 4 / 11 / सवाभ्यां परस्य लोडेतः कमाद् वामौ स्त्ः। 'एधस्व । एधेथाम् । एध्ध्व्म्। 516 एत ऐ 3 / 4 / 63 / लोडुच्मस्य एत ऐ स्यात् । एधे । एधावहै । एधामहै । (167) प्राटश्च । ऐधत । ऐधेताम् । ऐधन्त । ऐध्थाः। ऐधेथाम् । ऐधध्वम् । ऐधे। ऐधावहि । ऐधामहि । 520 लिङः सीयुट 3 / 4 / 102 / उसलोपः । एधेत । एधेयाताम् । 521 झस्य रन् 3 / 4 / 105 / लिङो झस्य रन् स्यात्। एधेरन् । एधेथाः। एधेध्वम् । 522 इटोऽत् 3 / 4 / 106 / 1-एघसे' इति सिद्धे एकारस्य वस्वम् । 2-इति सूत्रेण वृद्धः । 3-'लिङः सलोपोऽनन्त्यस्य' इत्यनेन । 'लोपो व्योर्वलि' इति यलोपः । 4-एधेरन्-'ए' धातोः विधिलिङि प्रथमपुरुषवहुवचने झादेशे शपि 'लिङः सीयुट' इति सीयुटि 516-तास और अस्ति के स को ह होता है एकार परे रहते । 517-लोट के ए को श्राम होता है। 518-स-व से परे लोट् के एकार को व अम होता है । 516-लोट के उत्तमपुरुष के एकार को ऐकार होता है। 520-लिङ् के तिबादि को सीयुट का आगम होता है। 521-लिङ् के झ को रन् आदेश होता है। 522-लिङ स्थानिक इट को अत् आदेश होता है । Page #158 -------------------------------------------------------------------------- ________________ 137 तिङन्ते भ्वादयः लिङादेशस्य इटोऽत् स्यात् । एधेय । एधेवहि । एधेमहि । 523 सुट तिथोः 3 / 4 / 107 / लिङस्तथोः सुट् । 'यलोपः । आर्धधातुकत्वात् सलोपो न । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधीस्सीस्स्त्ताः। एधिषीयास्थाम् । एधिषीध्वम् एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् । ___524 आत्मनेपदेष्वनतः 7 / 1 / 5 / अनकारात् परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐधिढ्वम् । ऐधिषि । ऐधिप्वहि । ऐधिष्महि । ऐधिप्यत । ऐधिप्येताम् । ऐधिप्यन्त । ऐधिष्यथाः । ऐधिप्येथाम् । ऐधिष्यध्वम् । ऐधिप्ये । ऐधिप्यावहि । ऐधिष्यामहि । कमु कान्तौ । / 525 कमणिङ 3 / 1 / 30 / स्वार्थ ङित्वात्तङ कामयते । 526 अयामन्ताल्बाय्यत्निवष्णुपु 6 / 4 / 55 / आम् अन्त अआलु अआय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । कामयाचक्र । (466 ) "अआयादय इति णिङ्वा । चकमे । चकमाते । चकमिरे । 'लिङः सलोपोऽनन्त्यस्य' इति सलोपे एध अ ईय झ' इति स्थितौ 'झस्य ran'iti रनादेशे 'लोपो व्योवलि' इति यकारलोपेऽकारेकारयोगुणे सिध्यति रूपम् 'एधेरन्' इति । 1-सीयुटो यकारस्य लोपः । 1-एधिषीध्वम अत्र 'ध्वम ' इत्यस्य, इणः परत्वेऽपि, प्रङ्गस्थ-इणन्तत्वाभावात् 'इणः पीध्वंलुङ ....' इति ढत्वं n। 'ऐधिढ्धम' इत्यत्र तु सिज्विशिष्टस्याङ्गसंज्ञा सिजवयव इट् इति-प्रङ्गान्तर्भूतत्वेन, ('धि च' इति सकारलोपे ) इएणन्ताङ्गत्वं न भवति ढत्वम । 3-ऐधिष्ट-'ऐध्' धातोलुंङि तादेशे प्राटि "प्राटश्चेति' वृद्धौ 'ऐध त' इति स्थितौ च्लो, प्लेः सिंचि 'प्रार्धधातुकस्येड्वलादेः' इति इंटि, सस्य पत्वे प्टुरवे च सिध्यति रूपम् 'ऐविष्ट' इति । 4-इच्छायामित्य्र्थ्ः। 5-'पायादय प्रार्धधातुके वा'| 523-लिङ सम्बन्धी तकार, धकार को सुट का आगम होता है । 524.--अनकार से परे आत्मनेपद सम्बन्धी झ को अत् आदेश होता है। 525 कम पातु से पिड प्रत्यय होता है स्वार्थ में । 526-आम दि प्रत्यय परे रहते णि के स्थान में अय आदेश होता है । Page #159 -------------------------------------------------------------------------- ________________ . 138 लघुसिद्धान्तकौमुद्याम् चकमिषे । च्क्माथे। चकमिध्वे । च्क्मे। चकमिवहे । चकमिमहे । कामयिता, कमिता । कामयितासे । कामयिष्यते, कमिष्यते, कामयताम् । अकामयत । कामयेत । कामयिषीष्ट । 527 विभाषेटः 8 / 3 / 76 / ___ इणः परो य इट् ततः परेषां पीध्वंलुङ्लिटां धस्य वा द्ध्ः। कामयिषीदवम्, कामयिषीध्वम् । कमिषीष्ट । कमिषीध्वम् । 528 णि-श्रि-द्रु- भ्यः कतरि cng3| 1 / 48 / ण्यन्ताच्छ्यादिभ्यश्च च्लेश्चङ् स्यात् कर्बर्थे लुङि प्रे। कामि अत इति स्थिते। 526 णेरनिटि 6 / 4 / 51 / अनिडादावार्धधातुके परे णेर्लोपः स्यात् । 530 णो चङयुपधाया ह्रस्वः 7 / 4 / 1 / चङ् परे णौ यदङ्ग तस्योपधाया ह्रस्वः स्यात् । 531 चङि 6 / 1 / 11 / चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्धितीय्स्य्। 532 सन्वल्लघुनि चङ् परेऽनम्लोपे 7 / 4 / 63 / 527-इण से परे जो इट, उससे परे षीध्वं और लुङ, लिट् के ध को ढ होता है विकल्प से। 528-ण्यन्त से परे और श्रि, द्रु, स्रु धातुओं se pare cli ko चङ् आदेश होता है कर्थ लुङ परे र्ह्ते। 526-अनिडादि आर्वधातुक परे रहते णि का लोप होता है । 530 - चङ् परक णि परे रहते अङ्ग की उपधा को ह्रस्व होता है । 521-चङ परे रहते अभ्यासभिन्न धातु के प्रथम अवयव एकाच को द्वित्व होता है और अजादि के द्वितीय एकाच को द्विख होता है। 432 -- चङपरक णि परे रहते जो अङ्ग उसके अवयय लघुपरक अभ्यास को सन्वद्भाव होता है यदि णि परे रहते अक् का लोप न हुआ हो । Page #160 -------------------------------------------------------------------------- ________________ तिडन्ते भ्वादयः 136 चङ् परे णौ यदङ्ग तस्य योऽभ्यासो लघुपरः तस्य सनीव कार्य 'स्यार्न्नाव्ग्लोपेऽस्ति। 533 सन्यतः 7 / 4 / 76 | अभ्यासस्यात इत, स्यात् सनि । 534 दीर्घो लघोः 7 / 4 / 64 / लघोरभ्यासस्य दीर्घः स्यात् स्न्व्द्भाव्विस्स्ये। अचीकमत । णिङभावपक्षे (कमेश्च्लेश्चङ वाच्यः) अचकमत । अकामयिष्यत । अकमिष्यत । अय गतौ । 3 / अय्ते। 535 उपसर्गस्यायतो 8 / 2 / 16 / अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् 'प्लायते । "पलायते । 536 दयायासश्च 3 / 1 / 37 / 1-गौ-प्रगलोपो (णिनिमित्तकोऽकप्रत्याहारघटितवर्णलोपः ) यदि न भूतः स्याद् इत्यर्थः । सति-अग्लोपे दीर्घसन्वद्भावौ न भवतः । यथा अवकमत् अजहलत् इत्यादि । 2-अचीकमत-'कम्' धातोः 'कमेरिणङ' इति णिङ् प्रत उपधायाः' इति वृद्धौ 'कामि' इत्यस्य धातुसंज्ञायां लुङि प्रथमपुरुषैकवचने तादेशेऽडागमे च्लौ 'णि-त्रि-द्र -अभ्यः कतरि चङ' इति ग्लेश्चङि 'प्रकासि अत' इति स्थिते 'णेरनिटि' इति ऐलोंपे 'णौ चङ-युपधाया ह्रस्वः' इति उपधाह्रस्वे 'चरि' इति 'कम्' इत्यस्य द्वित्वेऽभ्याससंज्ञायां 'हलादिशेषः' इति अभ्यासमकारलोपे ऽभ्यासककारस्य 'कुहोश्चुः' इति चुत्वे 'प्रचकमत' इति जाते ऽसन्वल्लघुनि चङ परे 'नग्लोपे' इति सन्वद्भावे सन्यतः' इति इत्वे 'दीर्घोलघोः' इति दीघे सिध्यति रूपम् 'प्रचीकमत' इति । पिङभावपक्ष - 'प्रचकमत' इति रूपम् 3-'चाळ' इति द्वित्वम् । अत्र णेरभावात् सन्वद्भावो न, तेन इत्वं दोघश्चापि न । 4'' उपसर्ग । 5-'परा' उपसर्गः । 533- अभ्यास के अकार को इत् होता है सन् पर रहते । 534 लघु अभ्यास को दीर्घ होता है सन्वद्भाव के विषय meN। ( vArtika-kama se pare cli ko चङ आदेश होता है । ) 535-श्रय धातुपरक उपसर्ग के रेफ को लकार होता है । 536-दय् - श्रय श्रास् से आम होता hai liT pare rahate / Page #161 -------------------------------------------------------------------------- ________________ 140 लघुसिद्धान्तकौमुद्याम् दय् अय आस. एम्य आम् स्याल्लित्ति। अयाचक्र । अयिता । अयिप्यते । अयताम् । आयत । अयेत । अयिषीष्ट । (527) 'विभास्सेत्त्ः। अयिषीध्वम्, अयिषीढ्वम् । आयिष्ट । प्रायिध्वम्, आयिढवम् । आयिष्यत । द्युत दीप्तौ । 4 / द्योत्ते। 537 घुति-स्वाप्योः संप्रसारणम् 7 / 4 / 67 / अभ्यासस्य । दिद्युते। 538 छु यो लुङि 1 / 3 / 61 / धु तादिभ्यो लुङः परस्मैपदं वा स्यात् । (507) पुषादीत्यङ् । अद्युतत । अद्योतिष्ट । अद्योतिष्यत । एवं श्विता वर्णे । 5 / "त्रिमिदा स्नेहने । 6 / निविदा स्नेह्न्मोच्न्योः।7। मोह्न्योरित्येके। निविदा चेत्येके । 'रुच 1-इति वा ढत्वम् । 2-दिद्य ते-'द्युत' धातोलिटि प्रथमपुरुषैकवचने तादेशे तकारस्यैशादेशे द्वित्वेऽभ्यासत्वे 'धु तिस्वाप्योः सम्प्रसारणम्' इति सम्प्रसारणे इकारे 'सम्प्रसारणाच्चे' ति उकारस्य पूर्वरूपे 'दित् t एं' इति स्थिती हलादिशेषः' इति अभ्यास तकारस्य लोपे सिध्यति रूपं दिय ते' इति । दिद्य ताते, दिद्यतिरे-इत्यादि । द्योतिता । द्योतिष्यते । द्योतताम् । प्रद्योतत । छोतेत । द्योतिषीष्ट । 3-अद्युतत्-'द्युत्' धातोलुंङि प्रथमपुरुषैकवचने 'यु भ्यो लुङि' इति वैकल्पिके परस्मैपदसंज्ञके तिपि इकारलोपे ऽडागमे 'अ द्युत् t' इति स्थिते मध्ये च्लो तस्य 'पुषादिद्युताधि लूदितः परस्मैपदेषु' इति अङादेशे 'प्रद्युतत्' इति । (अत्र अङो ङित्वात् पुगन्तेति गुणो न ) / 4-shvette। शिविते । shvetitaa। shvetissyte| श्वेतताम् । ashvett। श्वेतेत । श्वेतिषीष्ट । अश्वेतिष्ट । अश्वितत् । अश्वेतिष्यत । 5-मेदते । मिमिदे । ( लुङि ) अमिदत, अमेदिष्ट । 6-स्वेद्ते। सिस्स्विदे। (लङि) अस्विदत्-अस्वेदिष्ट । 7-क्ष्वेदते । विक्स्स्विदे। इत्यादि । 8-रोचते । रुरुचे (लुङि) अरुचत, अरोचिष्ट । ऐवं घोटते । घुटे । अघुटत, अघोटिष्ट, एवं लुङि सर्वत्र रूपद्वयम् । शोभने, शुशुभे । क्षोभते, चुक्षुभे । नभते, नेभे। तोभते, तुतुभे। सते, स्न्से। भ्रसते, बभ्र से । ध्वंसते, दध्वंसे । सम्भते, स्स्म्मे। एषां लङि परस्मैपदेऽडि 'अनिदिताम्' iti nkaarlopH। prasasat / abhrasata, adhvasat / prasrabhat / विपूर्वकसम्भधातुर्विश्वासे प्रयुज्यते । 537-द्युत और स्वापि के अभ्यास को संप्रसारण होता है । 538-गुतादि से परे लुङ को परस्पैपद होता है विकल्प से । Page #162 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 141 दीप्तावभिप्रीतौ च । 8 / घुट परिवर्तने । 6 / शुभ दीप्तौ । 10 / क्षुभ संचलने । 11 / णभ तुभ हिंसायाम् । 13 / स्रंसु भ्रंसु ध्वंसु अवलंसने । 16 / ध्वंसु गतौ च । 17 / सन्भु विश्वासे । 18 / वृतु व्र्त्ने।16। वर्तते ऽववृते । व्र्तिता। 536 वृधः म्यसनोः 1 / 3 / 12 / वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात् स्ये सनि च । 540 न वृद्भ्यश्चतुभ्यः 7 / 2 / 56 / वृतु-वृधुश्रधु-स्यन्दुभ्यः सकारादेरार्धधातुकस्येण न स्यात् 'तङानयोरभावे । vaya'ti, वर्तिष्यते । वर्तताम् । अवर्तत । वर्तेत । वर्तिपीष्ट । अवर्तिष्ट । अवयत्, अवर्तिप्यत । दद दाने । 20 / ददते । 541 न शन-दद-वादि-गुणानाम् 6 / 4 / 126 / शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य च एत्वाभ्यासलोपौ n। "दददे । द्द्दाते। ददादिरे । ददिता । ददिष्यते । ददताम् । अददत् । ददेत । ददिषीष्ट । अददिष्ट । अददिप्यत । त्रपूष् लज्जायाम् । 21 / अपते । ___1-'ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन' इति कित्वान्न गुणः । 2-यत्र तङ प्रानश्च (आत्मनेपदं ) न स्यात् । अर्थात् परस्मैपदादिकं स्यात् । 3'वृतु' धातुपर्यन्तोऽयं हा तादिगणः, तेन पक्षे अवृतत्-'वृत्' धातोर्लुङि युद्भ्यो लुङि' इति वैकल्पिके परस्मैपदे लस्य तिपि मध्ये च्लौ, ग्ले: 'पुषादीति' अङि अटि 'अ वृत् प्रत्' ङित्वात् 'पुगते' ति गुणाभावे सिध्यति रूपम् 'प्रवृतत्' इति । पक्षे प्रात्मनेपदे 'प्रवतिष्ट' iti 4-pece' ityatra अकारस्य गुणत्वेऽपि, गुणशब्देन विहितत्वाऽभावाद् एत्वाऽभ्यास-लोपनिषेठो न । 'शशरतुः पपरतुः' इत्यादौ गुणशब्देन विहितत्वाद् एत्वाभ्यासलोपनिषेवः प्रवर्तते । :.-दददे-'दद' धातोलिटि लस्य तकारादेशे द्वित्वेभ्यासकायें तकारस्यैशादेशे 'द ददए' इति स्थितौ एत्वेऽभ्यासलोपे च प्राप्ते 'न शस-दद-वादिगुणानाम्' इत्यनेन तन्निषेधे सिध्यति रूपं दददे' इति । 536-pA~ca वृतादियों से परस्मैपद विकल्प से होता है स्य, सन् परे र्ह्ते। 540-ऋतु-वृधु-धु-स्यन्दू धातुओं से परे सकारादि आर्धधातुक को इट् नहीं होता तङ् और पान के अभाव में । 541-शस् दद् और वकारादि धातुओं को और गुण शब्द से विहित श्रकार को एत्व नहीं होता और अभ्यास का लोप नहीं होता। Page #163 -------------------------------------------------------------------------- ________________ 142 लघुसिद्धान्तकौमुद्याम् 542 तृ-फल-भज त्रपश्च 6 / 4 / 122 / एषामत एत्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च 'पे। त्रपिता, 2त्रप्ता । त्रपिष्यते, त्रप्स्यते । त्रपताम् । अत्रपत । त्रपेत । त्रपिषीष्ट, त्रप्सीष्ट । अत्रपिष्ट, अत्रप्त । अत्रषिप्यत, अत्रप्स्यत । इत्यात्म्नेप्दिन्ः। प्रथ उभयपदिनः । श्रिञ् सेवायाम् । 1 / श्रयति, / श्रयते । शिश्राय, शिश्रिये । shryitaa। श्रयिष्यति, श्रयिष्यते । श्रयतु, श्रयताम् । अश्रयत्, अश्रयत । श्रयेत्, श्रयेत । "श्रीयात्, श्रयिषीष्ट । चङ् ' अशिश्रियत्, अशिश्रियत । अश्वयिष्यत्, / अश्रयिष्यत । भृञ् भरणे । 2 / भरति, भरते । बभार । बभ्रतुः । ब्भ्र्ः। बभर्थ । बमृव । बभृम । बभ्रे । बभृषे । मर्तासि, भर्तासे । भरिष्यति, भरिष्यते । भरतु, भरताम् । अभरत अभरत । भरेत्, भरेत । 542 रिङ् श-यग- लिङ्घ 7 / 4 / 28 / शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात् । रीङि प्रकृते रिङ् विधानसामर्थ्याही? न 'भ्रियात् । 544 उश्च 1 / 2 / 12 / 1-पे-'त्रप् धातोलिटि लस्य तकारादेशे तस्य 'एश्'-प्रादेशे द्विरवेऽभ्यासकार्य 'त त्रप् e' इति स्थिते 'त्रि-फल भज-त्रपश्च' इति एत्वेऽभ्यासलोपे च सिध्यति रूपं 'पे' इति । 2-ऊदित्वाद् वेट । 3-'jhalo jhali' iti slopH| 4-शिधियतुः, शिश्रियुः शियिथ, शिश्रिययुः इत्यादि । 5-'प्रकृत्सार्वधातु...' इति दीर्घः । 6-azizriyat'zri' धातोलुंडि लस्य तिपि इकारलोपे इडागमे च्लो ऽरिणश्रि-द्रु-स म्यः कर्तरि-च इति च्लेश्चडि 'प्रश्रिअ t' इति स्थिते 'चङि' इति द्वित्वेऽभ्यासकार्ये 'aciznu'riti इयडादेशे 'प्रशिश्रियत्' इति रूपम् । 7-'ऋद्धनोः स्ये' इति 'इट' / 8-'प्रकृसावं. ' इति दीर्घः प्राप्तः, 'रिङ' इति ह्रस्वविधानसामान भवति । 542-तृ-फल्-मज-त्रप धातुओं के अकार को एत्वाभ्यास लोप होता है कित् लिट और सेट थल परे रहते । इत्यात्मनेपटिनः । अथ उभ्य्प्दिन्ः। 543-श यक् और यकारादि आर्धधातुक लिङ् परे रहते ऋकार को रिङ् होता है। 544-ऋवर्ण से परे झलादि लिङ् और सिच कित् होते हैं, तङ परे रहते । Page #164 -------------------------------------------------------------------------- ________________ तिङन्ते भ्वादयः 143 वर्णात् परौ झलादी लिङ्सिचौ कितौ स्तस्तङि । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । प्रभार्टाम् । अभाएः। अभार्षीः । 545 ह्रस्वादङ्गात् 8 / 2 / 27 / सिचो लोपो झलि । अभृत । अभृषाताम् । अमरिष्यत् , अभरिष्यत । हृञ् हरणे । 3 / हरति, हरते । जहार, जह्वे । जहर्थ । जह्रिव । जहिम । जहषे । ह्र्ता। 'हरिष्यति, ह्रिस्स्य्ते। हरतु, हरताम् : अहरत् , अहरत । हरेत् , हरेत । हियात् , हृषीष्ट । हृषीयास्ताम् । अहार्षीत्, अहृत । अहरिष्यत्, अहरिष्यत ॥ धृ धारणे । 4 / धरति, "धरते । NI प्रापणे । 5 / नयति, नयते ॥ लुपचष् के । 6 / पचति, पचते । पपाच । pecitha, papaktha / pece / पक्ता ॥ भज सेवायाम् । 7 / भजति, भ्ज्ते। 'बभाज, भेजे। भक्ता । 1-तेन न गुणः । 2-अभार्षीत-भृ' धातोर्चुङि प्रथमपुरुपैकवचने लस्य तिपोकारलोपेऽडागमे clo, le: sighi 'प्रभृ स t' 'प्रस्तिसिचोऽपृक्ते' इति ईडागमे 'सिचि वृद्धिः परस्मैपदेष' इति ऋकारस्य 'पार' वृद्धौ सस्य षत्वे सिध्यति रूपम् 'प्रभात' इति । 3-जहार जह) 'ह' घातो लिटि प्रथमपुरुषैकवचने लस्य परस्मैपदे तिपि 'गल' प्रादेशे द्वित्वेऽभयासकायें 'जह प्र' इति स्थितौ 'प्रचो रिणति' इति वृद्धौ सिध्यति रूपं 'जहार' / पाल्नने पदे च तकारस्य 'एश' प्रादेशे द्वित्वादौ सति 'ज ह e' इति स्थितौ लिटः कित्वाद् गुणाभावे यणि 'जह' इति रूपं सिध्यति । 2-हरिष्यति-'ह' घातोलटि लस्य परस्मैपदे तिपि शपोऽपवादे 'स्य'-प्रत्यये 'ह स्यति ति' इति स्थिते 'ऋसनोः स्ये' इति डागमे गुणे सस्य पवे सिध्यति रूपं 'हरिष्यति' इति । 5धार । प्रघृत, अधार्षीत् । अधृत-'धुन' पातो लुङि प्रात्मनेपदे लस्य तादेशेऽटि मध्ये ग्लो, 'ब्ले' सिचि ' प्रस्त' इति जाते 'ह्रस्वादनात्' इति सिचः सकारलोपे सिध्यति 'प्रधृत' इति रूपं परस्मैपदे 'अधार्षीत' इति । 6-लिटि-निनाय, निन्यतुः, निन्युः। निनयिष । निन्ये, निन्याते, निन्थिरे । मनैषीत, मनेष्ट, भनेषाताम् । 7-पक्ष्यति, पक्ष्यते । लुमि-प्रपाक्षीत, अपाक्ताम, प्रपाक्षुः । पारमनेपदे-अपक्त, अपमाताम् अपचत । 8-भेजतुः, भेजुः इत्यादि । 525-हस्वान्न अङ्ग से परे सिच् का लोप होता है झल् परे र्ह्ते। Page #165 -------------------------------------------------------------------------- ________________ 144 लघुसिद्धान्तकौमुद्याम् 'भक्ष्यति, भक्ष्यते । अभाक्षीत्, अभक्त । अभक्षाताम् ॥ यज देवपूजासङ्गतिकरणदानेषु । 8 / यजति, यजते । 546 लिटयभ्यासस्योभयेषाम् 6 / 1 / 17 / वच्यादीनां ग्रह्मादीनां चाभ्यासस्य सम्प्रसारणं लिटि । इयाज । 547 वचि स्वपि यजादीनां किति 6 / 1 / 15 / "वचिस्वप्योर्यजादीनां च सम्प्रसारणं स्यात् किति । ईजतुः । ईजुः । इयजिथ, "इयष्ठ । ईजे । यष्टा । 548 षढोः कः सि 8 / 2 / 41 / यक्ष्यति, 'यक्ष्यते । इज्यात्, यक्षीष्ट । 'अयाक्षीत् प्रयष्ट । वह प्रापणे । 6 / वहति, वहते । ' ' उवाह । ऊहतुः । ऊहुः । उवहिथ । 9 1 1 1 - भज् + स्यति । 'चोः कुः' इति गः 'खरि च' इति कः । ककारात्परस्य सस्य षत्वम् । कषसंयोगे क्षः । एवमग्रेऽपि । 2 - श्रभाक्षीत् - 'मज्' धातोर्लुङि परस्मैपदे तिपीकारलोपेऽडागमे मध्ये ब्लौ, ब्लेः सिचि 'एकाच उपदेशे...' इति इनिषेधे ऽप्रस्ति सिचो 'पृक्ते' इति ईटि 'वद- ब्रजे' ति वृद्धौ जकारस्य कुत्वेन गकारे 'खरिचे' ति चवें सस्य षत्वे सिध्यति रूपम् 'प्रभाक्षीत्' इति । 3 - ( लुङि ) श्रभक्ष्यत । 4 - इयाज यवज् + a, ( श्रभ्यासस्य सम्प्रसारणम्, पूर्वरूपम्, उपधावृद्धिः । 5 - यजादयश्चैते --- 'यजिव पिर्वाहिश्चैव वसि-वे - व्येन इत्यपि । , ' वदी श्वयतिश्चेति यजाद्याः स्युरिमे नव । / ' * 6-यज् + प्रतुस् 'इत्यत्र' 'वचिस्वपी' ति सम्प्रसारणे पूर्वरूपे च 'इज्' इत्यस्य द्वित्वे हलादिशेषे, सवर्णदीर्घः ईजतुः । 7 इडभावपक्षे रूपमिदम् । इयष्ठ ययज् + थ (l ), प्रभ्यासस्य सम्प्रसारणम् ! 'व्रश्च भ्रस्जसृज' इति जकारस्य षत्वम् । ततः ष्टुत्वम् । 8-षस्य कत्वम् कषसंयोगे क्षः । 6-प्रयाक्षीत, प्रयाष्टाम् श्रयाक्षुः । वदनजेति वृद्धि: / 10 - उवाह, ऊहतुः इत्यादि । इयाज, ईजतुः- इत्यादिवत् । 546 - वच्यादि और ग्रह्मादि धातुओं के अभ्यास को सम्प्रसारण होता है लिट् परे रहते । 547-वच्-स्वप् और यजादि धातु को संप्रसारण होता है कित परे रहते । 548 - षकार र ढकार को क होता है सकार परे रहते । Page #166 -------------------------------------------------------------------------- ________________ 10 तिङन्ते श्रदादयः 546 झषस्तथोर्धोऽधः 8 / 2 / 40 / भषः परयोस्तथोर्धः स्यान्न तु दधातेः । 550 ढो ढे ऽलोपः 8 / 3 / 13 / 551 सहिवहोरोदवर्णस्य 6 / 3 / 112 / अनयोरवर्णस्य श्रोत् स्याड्ढलोपे । 'उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत, अवोढाम् श्रवाक्षुः । अवाक्षीः, अवोढम् अवोढ । श्रवाक्षम्, अवाव । श्रवाक्ष्म । श्रवोढ, अवक्षाताम् अवक्षत । श्रवोढा, अवक्षाथाम्, ववम् । श्रवक्षि, श्रववहि, श्रवक्ष्महि । श्रवक्ष्यत, अवक्ष्यत । इति भ्वादयः । " 2- अथादादयः अद भक्षणे । 1 / (जुग विधिसूत्रम्) | 552 अदिप्रभृतिभ्यः शपः 2 / 4 / 72 / 1-ढस्य ढे परे लोप इत्यर्थः । 2-उवह + थ (l ) यस्य घरवे हस्य । 3 - वोढा - 'वह' 'वह ता' इति * 'हो ढः' इति ढस्वम्, ष्टुत्वेन धस्यापि त्वम् शेषं मूले स्पष्टम् घातोलुटि लस्य तिपि तस्य डादेशे शपोऽपवादे तास् प्रत्यये स्थितौ 'होठ :' इति हकारस्य ढकारे ऽझषस्तथोर्धोऽधः' इति तकारस्य धकारे तस्य तुलना ढकारे 'ढोढे लोपा' इति पूर्वढकारलोपे 'सहिवहोरोदवरणस्य' इति प्रकारस्य श्रोकारे सिध्यति रूपं 'वोढा' इति । 4 - अवाक्षीत्' - 'वह' धातोर्लुङि लस्य तिपि इकारलोप उटि मध्ये लौ, सिचि 'वद व्रजेति वृद्धौ तकारस्य ईटि 'प्रवाह s I t' इति जाते ऽहोट: ' इति हस्य ढत्वे 'षढोः कः सि' इति ढस्य करवे सकारस्य षत्वे 'प्रवासीत्' इति रूपम् । इति भ्यादयः । 546 - झष् से परे तकार, थकार को धकार होता है धा धातु को छोर्3अकर । 550 -टकार का लोप होता है ढकार परे रहते । - 551 - सह, वह, धातु के प्रकार को श्रोकार होता है ढकार के लोप होने पर । इति भ्वादयः । अथ प्रदादयः 552 - श्रदादिगणपठित धातुओं से परे शप का लुक् होता है । Page #167 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकोमुद्याम् लुक् स्यात् । अन्ति । अतः । श्रदन्ति । अत्सि । श्रत्थः । श्रत्थ । अनि । श्रंद्वः । अद्मः । "धस्तु' आदेश विधिसूत्रम्) 553 लिट्यन्यतरस्याम् 2 / 4 / 40 / 146 स्याल्लिटि । जघास । उपधालोपः । 554 शासि वसि - घसीना च 8 / 3 / 60 / वा प्रत्न 'आदर्श इराकुभ्यां परस्यैषां सस्य षः स्यात । घस्य चर्व्वम् । जक्षतुः । जच्छुः । जयसि । जतथुः । जक्ष । जघास जघस । जक्षिव । जक्षिम । " श्राद । श्रादतुः ' आदुः। ('इट् आगमविधिसूत्रम्) 555 इंडत्यतिव्ययतीनाम् 7 / 2 / 66 / जाता ढलता श्रद् ऋ व्यञ एभ्यस्थलो नित्यमिट् स्यात, आदिथ । अत्ता । अत्स्यति । अन्त u, अत्तात । अत्ताम् । अदन्तु धि' 556 हुम्यो हेर्धिः 6 4 / आदेश विधिसूत्रा) 101 / 1- अदन्ति - 'प्रद्' धातोर्लंट लस्य भौ भेरन्तादेशे 'कर्तरि शप्' इति शपि तस्य 'आदिप्रभृतिभ्यः शपः' इति लुकि, सिध्यति रूपम् ' प्रदन्ति' इति 2-जघास - 'प्रद्' धातोः लिटि तिपि गलि 'लिटयन्यतरस्याम्' इति प्रदो 'घसॢ' प्रादेशे 'बस् न' इति स्थितौ द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'कुहोश्तु' रिति धकारस्य झल्वे 'प्रम्यासे वच' इति झस्य जत्वे 'प्रत उपधायाः' इति उपधावृद्धौ सिध्यति रूपं 'जघास' इति । 3जक्षतु:- 'श्रद्' घातोर्लिटि तसोऽतुसि प्रो 'घसॢ' प्रादेशे द्वित्वेऽभ्यासकार्ये 'ज घस्चतुस्' इति स्थिती 'गम-हने' ति उपधालोपे 'खरि चे' ति घस्य कत्वे 'शासिवसिघसीनां च' इति मस्य पत्वे कषसंयोगे 'क्षः' प्रतुसः सकारस्य रुत्वे विसर्गे च सिर्ध्यात रूपं 'चतुः' इति । 4-घस' इत्यस्य तासि प्रयोगाभावात् 'उपदेशेऽत्वत:' इति निषेधाभावेन काविनियमात ( क्राद्यन्यो लिटि सेट् भवेदित्युक्तः) नित्यमिट् । 5- 'घस्ट' प्रादेशाभावपक्षे पाणि । 553 - श्रद् धातु को घसॢ आदेश होता hai vikalpa se liT pare rahate / 554 - iN kavarga se pare शास वस और घस् धातु के स कोष होता है । 555 - श्रद्, RR और व्येञ् धातुश्री से परे थल को नित्य इट् होता है । 556 - ह धातु और फलन्त धातु से परे हि को धि प्रदेश होता है । Page #168 -------------------------------------------------------------------------- ________________ तिङन्ते श्रदादयः 147 होलन्तेभ्यश्च हेधिः स्यात् । अद्धि, अत्तात् । श्रत्तम् । अत । श्रदानि । श्रदाब । अदाम । (आर' आगमविधिसूत्रम्) 557 श्रदः सर्वेषाम् 7 / 3 / 100 / श्रदः परस्थापृक्त सार्वधातुकस्य T स्यात् सर्वमतेन । दत् त्ताम्, श्रदन् । श्रदः, श्रात्तम्, आत्त । आदम्, आद्व, श्रद्म । द्यात् । श्रद्याताम् । अद्युः । श्रद्यात् । अद्यास्ताम् । श्रद्यासुः घसॢ आदेश निधिसुराम्) 558 लुङनोर्घसॢ 2 / 4 / 37 / " दो-घसॢ स्याल्लुङि सनि च । लुदित्त्वादङ् । 'अघसत् । आत्स्यत् । हन हिंसागत्योः 1 2 / हन्ति (अनुनासिकलोमविधिसूत्रम्) 556 अनुदात्तोपदेश-वनति - तनोत्यादीनामनुनासिकलोपो झति क्ङिति 6 / 4 / 37 / अनुनासिकान्तानामेषां वनतेश्व लोपः स्याज्झलादौ किति ङिति परे । यमि-रमि-नमि- गमि हनि- 'मन्यतयोऽनुदात्तोपदेशाः । तनु-क्षरणु-क्षिणु-ऋणुतृणु-वृणु-वनु-मनु-तनोत्यादयः । हतः । घ्नन्ति । हंसि । हथः । हथ । हन्मि । हन्वः । हन्मः । जघान । "जघ्नतुः । जघ्नुः । तो 1 - अघसत् - प्रद्' धातोर्लुङि तिपोकारलोपे 'लुङ्सनोर्घसॢ' इति 'घसॢ' प्रादेशेटि ' घस् ' इति स्थिते मध्ये च्लौ 'पुषावी' ति चलेरङि सिध्यति रूपम् 'अघसत्' इति । 2 - षङ्घातवः । 3 - घ्नन्ति - ' हन्' धातोर्लटि प्रथमपुरुषबहुवचने भि फेरन्तादेशे 'हन् श्रत' इति स्थितौ शपि शपो लुकि 'गम-हनेऽति उपधालोपे होहन्ते- 'इन्नेषु' इति हय घत्वे सिध्यति रूपं 'घ्नति' इति । 4- जघान - लिटि द्वित्वे हलादिशेषे ऽहहन् + अ ' श्रभ्यासस्य 'कुहोश्चुः' इति चुत्वम् । 'हो हन्ते....' इति हस्य धत्वम् । 'श्रत उपधानाः' इति वृद्धिः । 5 'गमहन...' इति उपधालोपः । नकारे परे ऽहो हन्ते...' इति घत्वम् । 557 - श्रद् धातु से परे पृक्त सार्वधातुक को डागम होता है सब श्राचार्यो मत में । 558-श्रद् को सॢ देश होता है लुङ् और सन परे रहते । 556 - अनुनासिकान्त अनुदात्तोपदेश धातु तथा तनोत्यादि धातु के अनुनासिक का लोप होता है झलादि kit Git pare rahate / Page #169 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'lula'AreA निधिसूत्रार) 160 अभ्यासाच 7 / 3 / 55 / अभ्यासात् परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ, जघन्थ । जघ्नथुः । नघ्न । जघान, जघन । जनिव । जनिम । ह्न्ता। 'हनिष्यति । हन्तु, हतात् । हताम् । ghnantuja'ArezanidhisUtrA) 561 हन्तेर्जः 6 / 4 / 36 / हौ प्रे। (अभिडातिदेश सूना) 562 प्रसिद्धवदत्रामात् 6 / 4 / 22 / इत ऊर्ध्वमापादसमाप्तेराभीयं समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान्न हेऌक् । 'जहि । हतात् । हतम् । हत । हनानि । हनाव । ह्नाम्। "अहन् अहताम्, अनन् । अहन्, अहतम् , अहत । अहनम् , अहन्व, अहन्म । हन्यात् । आर्यधालु अधिकारसूत्रम्) 563 आघधातुके 2 / 4 / 35 / इत्यधिकृत्य । (मिथ' आरेशनिधिसूनाम) 564.हनो वध लिडि 2 / 4 / 42 / (dha'AdetA विविध 565 लुङि च 2 / 4 / 43 / -'ऋद्धनोः स्ये' इति 'इट' / 2-भाभीये। 3-पूर्वकृतम् प्रामीयम । 4-jahi'han' धातोलोटि सिपि ' सेआपिञ्च' इलि सेहि, 'हन्ते जः' इति जादेशे ऽप्रतो है.' इति हेलक प्राप्तः 'प्रसिद्धवदत्राभात्' इति जस्यासिद्धत्वात् हेनं लक, सिध्यति रूपं 'जहि' इति । -अत्र 'हलक्यान्भ्य' इति तिपस्तकारस्य lopH। 560-अभ्यास से परे हन् धातु के हकार को कुत्व होता है। 561-हन धातु के स्थान पर जकारादेश होता है हि परे रहते । 562-'असिद्धवदत्राभात्' सूत्र से लेकर षष्ठाध्याय के चतुर्थ पाद तक अआभीय कहलाते हैं । समानाश्रय अआभीय करने में पूर्वकृत भाभीय असिद्ध होता है। 563-'आर्धधातुके' यह अधिकार सूत्र है। 564-हन् धातु को वध आदेश होता hai lika pare rahate / 565-in धातु को वा आदेश होता है लुरु परे र्ह्ते। Page #170 -------------------------------------------------------------------------- ________________ तिङन्ते दादयः वधादेशो ऽदन्तः । श्रार्धधातुके इति विषयसप्तमी । तेनार्धधातुकोपदेशेषर्रान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । 'अवधीत् । ग्रहनिष्यत् । यु मिश्रणामिश्रणयोः । 3 |8 वृद्धि - विधिसूत्रत) 566 उतो वृद्धिल कि हलि 7 । 3 । 3 | लुग्विषये तो वृद्धिः पिनि हलादौ सार्वधातुके नत्वभ्यस्तस्य । यौति, युतः, युवन्ति । यपि, युधः, युध । यौमि, युवः, युमः । युयाव । यविता । यविष्यति । यतु, तात ! प्रयोत् । अयुताम्। युवन् । युयात् । इह उतो वृद्धिर्न । भाष्ये 'पिच्च ङिन्न' 'ङिच्च पिन्न' इति व्याख्यानात् । युयाताम् । युयुः । उग्रूयात् । रायास्ताम् । ययासुः । श्रयावीत् । यविष्यत् । या " प्रापणे । 4 / याति । यातः । यान्ति । ययौ । याता । यास्यति । यातु । अयात् । ( अयाताम् । इस आदेश विधिसूत्रम् ] 567 लङः शाकटायनस्यैव 3 । 4 । 111 | 2 श्रादन्तात् परस्य लङो झेर्जुस वा स्यात । अयुः, अयान् । यायात । 1- श्रवधीत - हन्' धातोः लुङि तिपीकारलीपेऽटि 'लुङि च' इति हनो वषादेशे मध्ये ब्लौ सिचि इटि ईटि 'इट ईटि' इति सकारलोपे 'अ वध I t' इति स्थितौ 'श्रतो लोपः' इति काराकारस्य लोपे सिध्यति रूपम् 'अवघीत' इति । 2- यामुटो ङित्त्वात् । तन्न पि, साक्षादुक्तेन ङित्वेनाऽऽतिदेशिकस्य पित्त्वस्य बाधात् । 30 श्राशीलिङि 'प्रकृत्-पार्वधातुकयोः' इति दीर्घः । 4 - अयावीत - 'यु' धातोलुंङि तिपि इकारलोपे ऽडागमे ' युत्' इति स्थितौ मध्ये चलौ, च्लेः सिचि इटि, ईटि 'इट ईटि' इति सिचो लोपे 'सिनि वृद्धिः परस्मैपदेषु' इति वृद्धौ श्रावादेशे सिध्यति रूपम श्रयाबीत्' इति । 5 - गम से प्रसिद्धः । 6 - 'प्रात श्रौ गलः' इति गल श्रौत्वम् - ययौ, ययतुः, ययुः । ययिथ-ययाथ, ययथुः इत्यादि । 7 - अयु: - 'या' धातोलुङि प्रथमपुरुषबहुवचने लस्य झि: 'लङः शान टायनस्यैव' इति वैकल्पिके जुसादेशे शपि लुकि अडागमे 'प्रया उस्' इति स्थिते 'उस्यपदान्तात्' इति पररूपे सस्य रुत्वे विसर्गे सिध्यति रूपम् 'श्रयुः ' इति । जुसादेशाभावः झस्यान्तादेशे इतश्चेति इकारलोपे तकारलोपे दीर्घे 'प्रयान्' इति । 146 566-लुक् के वेषय में उकार को वृद्धि होती है हलादि पित् सार्वधातुक परे रहते अभ्यस्त को नहीं । 567 - श्रादन्तातु से परे लङ् की झि को जुस् होता है विकल्प से । , Page #171 -------------------------------------------------------------------------- ________________ 150 लघुसिद्धान्तकौमुद्याम् यायाताम् । यायुः । यायात् । यायास्ताम् । यायासुः । 'अयासीत् । श्रयास्यत् । वा ' गतिगन्धनयोः । 5 | भा दीप्तौ । 6 / SNA शौचे । 7 / श्रा पाके । 8 / द्रा कुत्सायां गतौ । 6 / प्सा भक्षणे । 10 / रा दाने । 11 / ला आदाने । 12 / दाप् लवने । 13 | पा रक्षणे । 14 | ख्या प्रकथने । 15 / अयं सार्वधातुक एव प्रयोक्तव्यः । विदज्ञाने । 16 लादि - आदेश विधिसूरम् ) 568 विदो लटो वा 3 / 4 / 83 / वेत्त लेटः परस्मैपदानां गलादयो वा स्युः । वेद, विदतुः विदुः । वेत्थ, विदथुः, विद । वेद, विद्व, विद्म । पक्षे वेत्ति वित्तः । विदन्ति । 'आम' विधिसूत्रम 566 उष-विद - जागृभ्योऽन्यतरस्याम् 3 / 1 / 36 / अभ्यो लिटि श्रम् वा स्यात् । विदेरदन्तत्वप्रतिज्ञानादामि न गुणः । 4 विदाञ्चकार । "विवेद । 'वेदिता । वेदिष्यति । 1 1 - प्रयासीत - 'या' धातोः लुङि तिपि इकारलोपेऽडागमे मध्ये चलौ, च्लेः सिचि 'यमरमनमातां सक् च' इति सूत्रेण सकि सिच इटि तकारस्य ईटि ' yA s is I t iti sthitau 'इट ईटि' इति सिचो लोपे सवर्णदीर्घे सिध्यति रूपम् 'अयासीत्' इति । 2-वाति । ववौ । भाति । बभौ । स्नाति । सस्नौ । श्राति । शश्रौ । द्राति । दद्रौ । साति । पप्सौ । राति । ररौ । लाति । ललौ । दाति । ददौ । पाति । पपौ । ख्याति । सर्वत्र लुङि 'यमरमनमातां सक्च' इति इट्सकौ, प्रवासीत्, प्रवासिष्टाम् श्रवासिषुः । इत्यादिरूपाणि ज्ञेयानि । 'स्ना श्राद्रा- प्सा एषां चतुर्णाम् श्राशीर्लिङि 'वान्यस्य संयोगादेः' इति विकल्पेन एवम् स्नेयात्, स्नायात् । श्रेयात् श्रायात् । यात्, द्रायात् । सेयात्, प्सायात् । इत्यादि । 3- लघूपधत्वाभावान्न गुणः । 4 - विदाञ्चकार - 'विद्' धातोः लिटि 'उषविदजागृभ्योऽन्यतरस्याम्' इत्यनेनामि तस्याच घातकत्वेऽपि विदेरदन्तत्त्वप्रतिज्ञानात 'पुगन्ते' ति गुणेन, 'भ्रामः' इति लिटो लुकि 'कृचानुप्रयोगस्य' इति लिटपरकृञो ऽनुप्रयोगे ऽविदाम् ' इत्यतः लिटस्तिपि खलि 'कु' इत्यस्य द्वित्वेऽभ्याससंज्ञायाम् 'उरत' इति प्रत्वे रपरत्वे ' हलादिशेषः' इति रेफस्य मोपेऽभ्यासस्य शत्रुत्वे 'प्रचोवाइंति' इति वृद्धौ रपरत्वे मकारस्यानुस्वारें परसवर्णं च विदा चकार' इति सिध्यति । 5 - श्रामोऽभावपक्षे रूपम् । 6- अनिटकारिकासु तु श्यन्निर्देशेन सत्तार्थकस्य दिवादेविदो ग्रहणं, तनाऽय सेट् । " 568 - विद धातु से परे लट् सम्बन्धी परस्मैपद को पलादि आदेश विकल्प से होते हैं । 566-uS, vid जागृ धातु से परे श्राम् होता hai vikalpa se liT pare rahate / Page #172 -------------------------------------------------------------------------- ________________ तिङन्ते अदादयः 570 विदाकुर्वन्त्वित्यन्यतरस्याम् 3 / 1 / 41 / वेत्तेओटि आम् गुणाभावो लोटो लुक् लोडन्त-करोत्यनुप्रयोगश्च वा निपात्य्ते। 'पुरुषवचने न विवक्षिते । 571 tanAdikRabhya उः 3 / 1 / 76 / तनादेः कृत्रश्च उः प्रत्ययः स्यात । शपोऽपवादः विदाकरोतु । 572 अत उत् सावधातुके 6 / 4 / 110 / उप्रत्ययान्तस्य कृतोऽत, उत, सार्वधातुके किङति । विदाकुरुतात् । विदाङकुरुताम् । विदाकुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत । अवित्ताम् । अविदुः । 573 दश्च 8 / 2 / 75 / धातोर्दस्य पदान्तस्य सिपि परे रुर्वा । अवः, अवेत् । विद्यात् । विद्यास्ताम् । अवेदीत. / अवेदिष्यत । अस "भुवि । 17. / अस्ति । 1-प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः, 'इति' शब्दोपादानात् । सर्वस्मिन्नपि लोटि उक्तनिपातनमिति भावः । 2-विदाङ्करोतु-'विद्' धातोर्लोटि 'विदाङ्कुर्वन्वित्यन्यतरस्याम' इति सूत्रेण विदेरामि गुणाभावे लोटो लुकि लोटपरककृनोजुप्रयोगे च लोटो लस्थ तिपि तस्य सावंधातुकत्वात् शपि प्राप्तेतं बाधित्वा 'तनादिकृतम्य उः' इति 'उ' विकणे विदाम कृ उ ति इति स्थितौ 'सार्वधातुकाधंधातुकयो' रिति गुणे पुनस्तिपं 'निमिनीकृत्य उकारस्य गुणे तिप इकारस्य च 'एरुः' इति उत्त्वे मकारस्यानुस्वारे परसवणे च सिध्यति रूपं 'विदाङ्करोतु' इति तातङपक्षे 'प्रत उत्सार्वधातुकें' इति ककाराकारस्य रत्वे 'विदाङकुरुतात्' इति (पक्षे 'वेत्तु' इति च सिध्य्ति)| 3-'उतश्च' इति हेर्लुक् । 4-'सि नभ्यस्तविदिभ्यश्च' इति झर्जुस् । 5-सत्तायामित्यर्थः । 570-विद् से आम होता है लोट परे रहते तथा गुण का अभाव और लोट का लुक होता है और लोटपरक कृ धातु का अनुप्रयोग होता है विकल्प से 571-तनादि धातु और कुन धातु से परे u-प्रत्यय होता है । 572-u-प्रत्ययान्त कृत्र धातु के अ को u. होता है सार्वधातुक कित् डित परे र्ह्ते। 573-धातु के पदान्त दकार को विकल्प से रु होता है सिप परे र्ह्ते। Page #173 -------------------------------------------------------------------------- ________________ 212 लघुसिद्धान्तकौमुद्याम् 574 श्नसोरल्लोपः 6 / 4 / 111 / श्नस्यास्तेश्चातो लोपः सार्वधातुके किङति । 'स्तः । सन्ति । असि । स्थः । स्थ । अस्मि । स्वः । स्म्ः। 575 उपसर्गप्रादुआमस्तिर्यच्परः 8 / 3 / 87 / उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च प्रे। निष्यात । प्रनिषन्ति । प्रादुःषन्ति । यच्परः किम्-अभिस्तः । 576 अस्तेभूः 2 / 4 / 52 / आर्धधातुके । बभूव । भविता । भविष्यति । अस्तु, स्तात । स्ताम् । सन्तु । 577 ध्वसोरेद्धावभ्यासलोपश्च 6 / 4 / 116 / / घोरस्तेश्च एत्वं स्यात् हौ परे अभ्यासलोपश्च । एत्व्स्यासिद्ध्त्वाद्धेर्स्सिः। shnsorityllopH| तातङ्पक्षे एत्वं न, परेण तातङा बाधात्। "एधि, स्तात्। स्तम् । स्त । असानि । असाव । असाम । आसीत् । प्रास्ताम् । आसन् । 1-स्तः -'प्रस्' धातोर्लटि प्रथमपुरुषद्विवचने तसि शपो लुकि 'प्रस् तस्' इति स्थिते 'सार्वधातुकमपित्' इति तसो ङित्वात् 'श्नसोरल्लोपः' इति अस्तेरकारस्य लोपे तसः सस्य रुत्वे विसर्गे च सिध्यति रूपं 'स्तः' इति । 2-अभि-स्त्ः। 3-सर्वत्र पाधधातुके (लिट-लुट-लुट-प्राशीर्लिङ लुङ -लुङ क्षु ) अस्तेभू भावः । बभूव, इत्यादय एवं प्रयोग इत्यर्थः । 4-पाभीयत्वेनेति shessH। 5-एधि-'प्रस्' धातोर्लोटि सिपि शपो सुकि 'से पिच्च' इति से हि प्रादेशे 'ध्वसोरेखावभ्यासलोपश्च' इति अस्तेः सस्य एत्वम् 'म ए हि' इति जाते एत्वस्यासिदत्वात् 'हुझल्म्यो हेधिः' इति हेधिं श्रादेशे प्रपिच्चेत्युक्तः 'सार्वधातुकमपित्' इति । ङित्वेन 'श्नसोरल्लोप:' अकारलोपे सिध्यति रूपम् 'एघि' इति ! -आसीत-प्रस' धातोङि प्रथमपुरुषैकवचने तिपीक रलोपे शपो लुकि पाटि 'पाटश्च' इति वृद्धौ 'प्रास् त' इति जाते ऽप्रस्तिसिचोऽपृक्ते' इति तकारस्य ईटि सिध्यति रूपम् 'मासीत्' इति। 574-श्न और अस्ति के अकार का लोप होता है सार्वधातुक कित् ङित् परे र्ह्ते। 575-उपसर्ग इण से परे और प्रादुस से परे अस्ति के स को ष होता है यकार और अच परे र्ह्ते। 576-अस धातु को भू अआदेश होता है प्राधंधातुक परे रहते । 577-वुसंज्ञक और अस धातु को एत्व और अभ्यास का लोप होता है हि परे रहते । Page #174 -------------------------------------------------------------------------- ________________ तिङन्ते अदादयः 153 स्यात् । स्याताम् । म्युः। भूयात । अभूत , अभविष्यत । इण गतौ । 18 / पति । इत्ः। 578 इणो यण 6 / 4 / 81 / अजादौ प्रत्यये परे । य्न्ति। 576 अभ्यासस्याऽसवर्णे 6 / 4 / 78 | इवर्णोवर्णयोरियङवङोस्तोऽसवर्णेऽचि । 'इयाय । 580 दीर्घ इणः किति 7 / 4 / 66 / इणोऽभ्यासस्य दीर्घः स्यात किति लिटि । 2ईय्तुः। ईयुः । इययिथ इयेथ । एष्यति । एतु । ऐत । ऐताम् । 'आयन् । "इयात । ईयात । 581 एतेलिङि 7 / 4 / 24 / उपसर्गात् परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि । निरियात । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम्-'समेयात् । / 1-i-i+प्र, वृद्धो, मायादेशे, अभ्यासस्य 'iyng'| 2-ईयतुः-'इरए' धातोलिटि तसोऽतुसि द्वित्वे 'इ इ प्रतुस्' इति स्थितौ 'इणो यण' इति यणि 'दीर्घ इणः किति' इति सूत्रेणाभ्यासस्या दीर्घ सस्य रुत्वे विसर्गे च सिध्यति रूपम् 'ईयतुः' इति । 3थलि वेट , उभयत्रापि गुणः, अभ्यासस्य 'इयङ्' / 4-6+अन् । इणो यण' इति यण, तस्याभीयत्वेनाऽसिद्धत्वादाट । प्रायन । ऐः, ऐतम् ऐत । प्रायम्, ऐव, ऐम्। 5-इयात् इयाताम्, इत्यादि । 6-'प्रकृस्सार्व...' इति दीर्घः । 7-पत्र सवर्णदीर्घस्य पूर्वान्तवभाव-इणोऽण नास्ति, परादिवभावे उपसर्गस्वरूपं भज्येत, उभयत माश्रयणे च मान्तादिवभाव इति न ह्र्स्व्ः। -सम्+मा+ईयात गुणे कृते 'समेयात्' इत्यत्र एकारोऽए नास्तीति न ह्रस्वः । 578-इण धातु को यण होता है अजादि प्रत्यय परे रहते । 576-अभ्यास के इवर्ण उवर्ण को इयङ उवङ आदेश होते हैं। असवर्ण अच परे र्ह्ते। 580-इण धातु के अभ्यास को दोघं होता है कित् लिट् परे र्ह्ते। 582-उपसर्ग से परे इण धातु सम्बन्धी श्रण को हरू होता है आर्धधातुक kit liT pare rhte| Page #175 -------------------------------------------------------------------------- ________________ 154 लघुसिद्धान्तकौमुद्याम 582 इणो गा लुङि 2 / 4 / 45 / गातिस्थेति सिचो लुक् । 'अगात । ऐष्यत । शीङ स्वप्ने । 16 / 583 शीङः सार्वधातुके गुणः 7 / 4 / 21 / क्ङिति चेत्यस्यापवादः । shete। शयाते । 584 शीडो रुट 7 / 1 / 7 / शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे ! शयाथे । shedhve। zaye / zevahe / zemahe / shishye| shishyaate| shishyire| shyitaa| शयिष्यते । शेताम् । शयाताम् । शेरताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । 'शयिषीष्ट । अशयिष्ट । अशयिष्यत् । इङ् अध्ययने । 20 / 'इङिकावध्युपसर्गतो na vybhicrtH। अधीते । 'अधीयाते। अधीय्ते। 1-प्रगाताम, प्रगुः इत्यादि। 2-शेरते-'शोङ्' धातोलिटि प्रथमपुरुषबहुवचने झादेशे शपो लुकि 'शीङ : सार्वधातुके गुणः' इति गुणे 'पात्मनेपदेष्वनतः' इति झस्य 'मत' प्रादेशे 'टित प्रात्मनेपदानां टेरे' इति टेरेत्वे 'शे प्रते' इति जाते 'शोडो रूट' इति रुडागमे सिध्यति रूपं 'शेरते' इति । 3-शयिषीष्ट-शोङ' धातोराशीलिंङि प्रथमपुरुषैकवचने लस्य तादेशे 'लिङः सोयुट्' इति सोयुटि तस्य इटि 'सुट् तियोः' इति तकारस्य सुडागमे 'शी I सीय स्त' इति स्थितौ 'गुणेऽयादेशे सीयुटः सस्य षत्वे तकारस्य ष्टुत्वे सिध्यति रूपं 'शयिषीष्ट' इति । 4-अशयिष्ट-'शी धातोखंडि तादेशेऽडागमे clo, cle: sici anuvandhalope ITi ca 'ma zI Is ta' iti sthite गुणे यादेशे सिचः सस्य षत्वे ष्टुत्वे च सिद्ध रूपम् 'प्रशयिष्ट' इति । 5-इङ् मध्ययने, ईक् स्मरणे, इति धातुद्वयम् 'अधि' उपसगपूर्वकमेव प्रयुज्यते सर्वत्रेत्यर्थः । 5-अधीयाते-'अधि' पूर्वकात् 'ईङ' धातोर्लटि प्रथमपुरुषद्विवचने लस्यातामादेशे टेरेल्वे शपो लुकि 'प्रधि इ प्रति' इति स्थिते इकारस्य 'इडि' सवर्णदीर्घ 'प्रधीयाते' इति । / ( वार्तिक-उभयत श्राश्रयण में अन्तादिवद्भाव नहीं होता । ) 582-इण, धातु को गा आदेश होता है लुङ परे र्ह्ते। 583-शीङ् धातु को गुण होता है सार्वधातुक परे र्ह्ते। 584-शीङ् धातु से परे झ-स्थानिक आदेश अ को रुट का आगम होता hai। Page #176 -------------------------------------------------------------------------- ________________ 155 tinGate अदादयः 585 गाङ-लिटे 2 / 4 / 46 / इङो गाङ् स्याल्लित्ति। 'अधिजगे । अधिज्गाते। अधिजगिरे । अध्येता। अध्यष्यते । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व, अधीयाथाम् , अधीध्वम् । अध्ययै, अध्ययावहै, अध्ययामहै । अध्येत, अध्ययाताम् , अध्यैत । अध्यैथाः, अआयैयाथाम्, अध्यध्वम् , अध्यैयि, अध्यैवहि, अध्यैमहि । अधीयीत । अधीयोयानाम् । अधीयीरन् । अध्यषीष्ट । 586 विभाषा लङ्लुङोः 2 / 4 / 50 / इङो गाङ् वा स्यात् । 587 गाङ कुटादिभ्योऽञ्णिन्ङित् 1 / 2 / 1 / गाङादेशात कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः। 588 घु-मा-स्था-गा-पा-जहाति-सां हलि 6 / 4 / 66 / एषामात ईत् स्याइलादौ विङत्यार्धधातुके । 'अध्यगीष्ट । अध्यैस्स्त्त्। अध्य 1-अधिजगे-अधिपूर्वकात् 'इङ्' धातो लिटि लस्य तादेशे 'एशि' 'गाङ लिटि' इति धातोः 'गाङ् प्रादेशं 'अधि. गाए' इति स्थिते 'गा' इत्यस्य द्वित्वेऽभ्यासत्वे ह्रस्वे 'कुहोश्चुः' इति सत्वे 'प्रातो लोप ईटि च' इति प्राकारलोपे 'अधिजगे' इति रूपम् । 2-अव्ययै-अधि + i+3 ( प्रा+ I-e-ऐ अधि-I+ऐ, पत्र गुणाऽयादेशयोः कृतयोरुपस गंस्य यण । अत्र यद्यपि पूर्व धातुरुपसर्गेण युज्यते इत्यन्तरङ्गत्वाद् गुणात्पूर्व सवर्णदीर्घः प्राप्तः तथापि 'णेरध्ययने वृत्तम्' इति निर्देशान्न भवति, इद्म्-ekdeshipksse। 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति सिद्धान्तपक्षे तु नास्त्येव दोषः । 3-परात्पूर्वम् इयङ , तत पाट ततो वृद्धि H 4-अध्यगीष्टाध्येष्ट-अधिपूर्वकात् 'इङ्' धातोङि लस्य तादेशे 'विभाषा-लुङ्लुङोः' इति इडो वा गाडादेशेऽडागमे परिण मध्ये च्लौ, तस्य सिचि अनुबन्धलोपे 'म गा s त' इति जाते 'गाङ कुटादिभ्यः' इति सिचो डित्वे ऽघुमा-स्थेति सूत्रेणाकारस्य इत्वे सस्य 585 इङ धातु को गाङ आदेश होता है लिट् परे रहते । 586-इङ धातु को गाङ आदेश होता है विकल्प से लुङलुङ परे रहते । 587- गाङदेश औ: कुटादि से परे भित् णित् से भिन्न प्रत्यम् द्वित् होता है । 588-धुसंज्ञक, मा, त्या गा, पा, हा, और षोऽन्तकर्मणि धातुके आकार लो ईकार होता है हलादि कित , ङित , श्रावधातुक परे रहते । Page #177 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौनधान गीष्यत । अध्यै प्यत । दुह प्रपूरणे । 21 / दोग्धि । दुग्धः । दुहन्ति । 'धोक्स्सि। दुग्धे । दुहाते । दुहते । धुक्स्से। दुहाथे । धुग्ध्वे । दुहे । दुह्वहे दुह्महे । दुहोह । दुदुहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्धु, दुग्धात्। दुग्धाम् । दुहन्तु । दुग्धि, दुग्धात् । दुग्धम् । दुग्ध । दोहानि । दोहाव । दोहाम । दुग्धाम् । दुहाताम् । दुहताम् |धुत्व् । दुहाथाम् । धुरध्वम् |दोहै |दोहाव्है । दोहाम्है। 'अधोक् । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अदुहत । अधुरध्वम् । दुह्यात । दुहीत । / 586 लिसिचावात्मनेपदेषु 1 / 2 / 11 / इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि 'धुक्षीष्ट । 560 शल इगुपधादनिटः क्सः 3 / 1 / 45 / इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्' / अधुक्षत । 561 लुग्वा दुह-दिह-लिह-गुहामात्मनेपदे दन्त्य 7 / 3 / 73 / एषां क्सस्य लुग्वा स्याहन्त्ये तङि । अदुग्ध, अधुक्षत । पत्वे ष्टुत्वे सिध्यति रूपम् 'अध्यगीष्ट' पक्ष 'गा'-प्रादेशाभावे प्राटि वृद्धौ 'अधि ऐ s त' इति स्थितौ यणि षत्वे-'प्रध्यैष्ट' इति रूपम् । 1-धोशि-दुह+सि (प), गुणः 'दादेर्धातो....' इति हस्य घरवम् 'एकाचो बशो ..' इति दस्य धः । सस्य षत्वं कषसंयोगे क्स्स्ः। अधोक-'दुह' घातोर्लङि तिपि इकारलोपेऽटि शपो लुकि 'अ दुह t' इति स्थितौ 'पुगन्ते' ति गुणे हल ङ्याबिति' तिप स्तकारलोपे 'प्रदोह' इत्यत्र 'दादेर्धातोघः इति हस्य घत्वे 'एकाचो बशो भष' इति दकारस्य धकारादेशे जश्त्वेन घस्य गकारे चत्वं 'अधोक्' इति रूपम् । 3-अधुक्षत् - 'दुह' धातोर्चुडि प्रथमपुरुषैकवचने लस्य तिबादेशेऽटि 'अ दुह t' इति स्थिते च्लो, च्लेः 'शल इगुपधादनिटः क्स' इति क्सादेशेऽनुबन्धलोपे 'दादेर्धातोघः' इति हस्य घस्वे ऽएकाचो...' इति दकारस्य धकारे धकारस्य जश्त्वेन गकारे तस्य चत्वेन ककारे सस्य षत्वे कषोः संयोगे 'मः' सिध्यति रूपम् 'अधुक्षत्' इति । 576-इक्समीप हल से झलादि लिङ -सिच् कित् होते हैं तङ परे रहते । 560-इगुपध शलन्त जो धातु उससे परे अनिट ग्लि को क्स आदेश होता है। 561-दुह, दिह, लिह और गुह धातु के क्स का लुक होता है विकल्प से दन्त्य प्रत्यय परे र्ह्ते। Page #178 -------------------------------------------------------------------------- ________________ तिङन्ते दादयः 562 क्सस्याचि 7 / 3 / 72 / जादी तङ क्सस्य लोपः । (21) अलोन्त्यस्येत्यकारलोपः । अधुक्षा 157 1 1 ताम् । अधुक्षन्त । अनुग्धाः, अधुक्षथाः, अधुक्षाथाम् । अधुग्ध्वम् । अधुक्षध्वम् । अधुक्ष । 'अहि, अधुक्षावहि । अधुक्षामहि । अधोत्पत । एवं दिह उपन्ये । 22 | हि आस्वादने । 23 | लेढि । लीढः । लिहन्ति । 'लेक्षि । लीढे । लिहाते । लिहते । लिने । लिहाथे । लीढ्वे । लिलेह । लिलिहे । लेढासि । लेढासे । लेच्यति । लेक्ष्यते । लेढु । लीढाम् । लिहन्तु । लीढि । लेहानि । लीढाम् । अलेट, अलेड । अलीढ । अलिक्षत्, अलिक्षत, अलीढ । अलेक्ष्यत् । ब्रूञ व्यक्तायां वाचि । 24 | 563 वः पञ्चानामादित आहो ब्रुवः 3 । 4 । 8 | ब्रुवो ऽलटस्तिवादोनां पञ्चानां गलादयः पञ्च वा स्युवश्वाहादेशः । आह । श्राहतुः । आहुः । 564 ग्रहस्थ: : / 2 / 65 / झलि परे । चम् । आत्थ । आहथुः । fedhyati रूपं 1 - लुङि श्रात्मनेपदे वहि' प्रत्यये 'क्से' अधुक्षावहि 'लुग्वा दुहदिह इति क्सस्य लुक्, पक्ष श्रदु ह । 2 उपचयो वृद्धिः । 3- लीढः -- लिहू' धातोर्लट प्रथमपुरुषद्विवचने तसि पो लुकि 'लिह तस्' इति जाते ऽहोट:' इति हत्यत्वे ऽझषस्तथोर्थोऽधः' इति तकारस्य धकारे तस्य ष्टुत्वेन ढकारे 'ढो लोपः' इति पूर्वढकारलोपे ऽठूलोपे पूर्वस्य दीर्घोर 1:' इति इकारस्य दीर्घे सस्य रुत्वे fast अ 'लोट:' इति । 4-लिः +1स (v) गुणे, ढत्वे ' षढोः कः si' iti sasya patve, :: 5 tip tas jhi-sp-ithas, eSAM paJcAnAM krameNa 'gal atus - us ete पञ्च आदेशाः स्युः । 6 - आह - 'ब्रञ' घातोर्लट तिपि शपो लुकि 'ब्रू ति' इति स्थितों 'ब्रुवः पञ्चानामादित ग्रहो ब्रुवः' इति तिपो गलादेशे ब्रुवश्वाहादेशे ऽनुबन्धलोपे सिध्यति रूपम 'श्राह' इति 7-यकारस्य तकारः । कन्प संयोगे थल- श्रथुम, 562क्स का लोप होता है अजादि तङ परे रहते । 563 - से होते हैं और तु 564 - आहू को थका से परे लन सम्बन्धी तिवादि pA~ca गलादि pA~ca को आदेश विकल्प देश होता है । को अन्तादेश होता है भालू परे रहते । Page #179 -------------------------------------------------------------------------- ________________ 258 लघुसिद्धान्तकौमुद्याम् 565 ब्रुव IT 7 / 3 / 63 / ब्रुवः परस्य हलादेः पित ईट स्यात् । ब्रवीति । श्रुतः । ब्रवन्ति । ब्रूते । ब्रुवाते । ब्रुवते । 566 ब्रुवो वचिः 2 / 4 / 53 / श्रार्धधातुके । ' उवाच । ऊचतुः । ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्ता ! वक्ष्यति । वक्ष्यते । ब्रवीतु ब्रूतात् । ब्रुवन्तु । ब्रूहि । ब्रवाणि । ब्रूताम् । वै । श्रब्रवीत् । श्रब्रूत । ब्रुवीत । उच्यात् । वक्षीष्ट । 567 अस्यतिवक्ति- ख्यातिभ्योऽङ 3 / 1 / 55 / एभ्यंश्कलेरङ्गस्यात् । 568 वच उम् 7 / 4 / 20 / श्रङि परे । श्रवोचत, श्रवोचत । श्रवक्ष्यत्, प्रवक्ष्यत । ( चर्करीतं च ) वर्करीतमिति यङ्लुगन्तं तददादौ बोध्यम् । ऊ आच्छादने । 25 / 566 ऊर्णोते विभाषा 7 / 3 / 60 / 1- 'लिटयाभ्यसस्यो...' इति सम्प्रसारणम् । 2 - ऊचतुः - 'ब्रून ' धातोर्लिटि तसि प्रतुसि 'ब्रुवो वचिः' इति ब्रुवो वचादेशे 'वच् प्रतुस्' इति जाते वच स्वपि यजादीनां किति' इति सम्प्रसारणे पूर्वरूपे 'उच्' इत्यस्य द्वित्वेऽभ्यासकार्ये सवर्णदीर्घे सस्य रुत्वे विसर्गे सिध्यति रूपम् 'ऊचतु:' इति । 3 - श्रवोचत -'बूम' धातोलुंङि तिपीकार लोपे ब्रुवो वच्चादेशे ऽडागमे 'अवच् तु' इति स्थिते मध्ये ब्लौ 'प्रस्यति - वक्ति- ख्याति - भ्योऽङ्' इति चलेर ढादेशे 'वच उम्' इति उमागमे गुणे च सिध्यति रूपम् 'प्रवोचत्' इति । 4- यङलुगन्तप्रक्रियायाम् प्रदादिगणकार्यम् = शब्लुगादिकं भवतीत्यर्थः । प्रत्रेदं बोध्यम् - प्राचीनानां चर्करीतमिति यङ्लुगन्तस्य संज्ञा । एवं एयन्तस्य 'कारितम्' इति । सन्नन्तस्य 'चिकीर्षितम्' इति । यन्तस्य 'चेक्रोतम्' इति । 565- ब्रूञ धातु से परे हलादि पित् को ईट का श्रागम होता है । 566-ब्रू धातु को वच् आदेश होता है श्रार्धधातुक के विषय में । 567 असू, वच् और ख्या धातु से परे चिल को श्रङ् श्रादेश होता है । 568-वच् को उन् का श्रागम होता है श्रृङ् परे रहते । ( vA0 - यङ लुगन्त को श्रदादि में जानना चाहिए । ) 466 - धातु को विकल्प से वृद्धि होती है हलादि पित् सार्वधातुक परे रहते । Page #180 -------------------------------------------------------------------------- ________________ 156 तिङन्ते अदाटयः वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके ऊर्णोति, ऊर्णोति । ऊर्णतः अणुवन्ति । ऊर्गुते। ऊर्युपाते। ऊर्युवते । (ऊर्णोतेराम् नेति 'वाच्यम्) 600 न n-d राः संयोगादयः 6 / 1 / 3 / अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । 'नुशब्दस्य द्वित्वम् । ऊर्युनाव । ऊणु नुवतुः । ऊर्गुनुवुः॥ 601 विभाषीर्णोः 1 / 2 / 3 / इडादिप्रत्ययो वा ङित् स्यात् । ऊर्जुनुविथ, ऊर्जुनविथ । उणु विता, ऊर्णविता । ऊर्ण विष्यति, ऊर्णविष्यति । ऊर्णोतु, ऊर्णोतु । ऊर्णवालि, ऊर्णवै । 602 गुणोऽपृक्ते 7 / 3 / 11 / ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके "वृद्ध्य्प्वाद्ः। और्णोत् । और्णोः । ऊर्णयात् । ऊर्गुयाः। ऊर्न्नावीत्। U'yAt । ऊर्ण विस्सीस्स्त्त्,ऊर्न्न्विस्सीस्स्त्त्। 603 ऊओतेर्विभाषा 7 / 2 / 6 / 1-'इजादेश्च गुरु....' इति प्राप्तं निषिद्धयते । 2-णत्वस्याऽसिद्धत्वादित्यनुसन्धेयम्, अत एव नोत्तरखण्डे णत्वश्रवणम् । सर्वत्र धातुषु रेफात्परस्य णकारस्य नकारस्थानिकरधमेव, तथैवोक्तम् नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजश्शकारश्चेषट्टिवर्गस्तवगंजः ॥ 3-ऊणुनाव-' ऊन' धातोलिटि तिपि एलि 'प्रजादेद्वितीयस्ये' ति नियमन 'णु" शब्दस्य द्वित्वे प्राप्ते 'नन्द्रासंयोगादयः' इति रेफस्य द्विस्वनिषेधे णत्वस्य चासिद्धत्वात् 'नु' शब्दस्य द्वित्वे पूर्वनकारस्य 'रषास्थाम...' इति गत्वे 'ऊरनु प्र' इति जाते 'प्रचो निपति' इति वृद्धौ आवादेशे सिध्यति रूपम् 'ऊणुनाव' इति । 4-ङित्वपक्षे ऽउवङ् *तदभावपक्षे गुणः । 5-निरवकाशत्वात् । (vA0-ऊणु धातु से अआम् प्रत्यय नहीं होता है ) / 600-अच् से परे संयोगादि n d r को द्वित्व नहीं होता ! 601-ऊणुञ् धातु से इडादि प्रत्यय विकल्प से डिंत् होते हैं । 602-उणु धातु को गुण होता है अपृक्त हलादि पित सार्वधातुक परे रहते । 603-ऊणु धातु को विकल्प से वृद्धि होती है इडादि परस्मैपद सिचं परे र्ह्ते। इत्यदादयः । Page #181 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् इडादौ परस्मैपदे परे सिचि वा वृद्धिः । पक्षे गुणः । 'और्णावीत, और्णवीत । श्रवीत । श्रर्णाविष्टाम् और्णविष्टाम्, श्रणु विष्टाम् । और्णविष्ट, औणु विष्ट । और्णविष्यत और्णु विष्यत । इत्यदादयः । - 3 - अथ जुहोत्यादयः 160 हु दानादनयोः । 1 | 604 जुहोत्यादिभ्यः श्लुः 2 / 4 / 75 / शपः श्लुः स्यात 1 605 श्लौ 6 / 1 / 10 / धातोर्द्वस्तः । जुहोति । जुहुतः । 606 अदभ्यस्तात् 7 / 1 / 4 / झस्याऽत म स्यात् । ( 501) हुश्नुवोरिति यण् । जुह्वति । 607 भी ही भृ-हुवां श्लुवच्च 3 / 1 / 36 / एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्य च । 'जुहवाञ्चकार, 1 - श्रौर्णावीत - UNu'a' धातोर्लुङि तिपि इकारलोपं प्राटि 'प्राटश्चे' ति वृद्धौ 'zraNa't' इति स्थिते मध्ये च्लौ तस्य सिचि इटि ईटि 'इट ईटि' इति सिज्लोपे सवर्णदीर्घे 'प्रणु N I' त' इति जाते ('विभाषोण? इति वैकल्पिके ङिस्त्रे गुरणाभावे उवङि 'औण वीत्') ङित्वाभावे गुणं बाधित्वा 'ऊणतिविभाषा' इति वा वृद्धौ श्रावादेशे 'प्रौर्णावीत्' इति पक्षे गुणेऽवादेशे 'औवीत' इति । इत्यदादयः । 2- अभ्यासहकारस्य 'कु होश्चुः' इति चुत्वम् । 3- द्वित्वादि । 4-जुहवाञ्चकारश्रथ जुहोत्यादयः - जुहोत्यादिगणपठित धातुओं से परे शप् को श्लु ( लोप ) होता है । 605 धातु को द्वित्व होता है इलु होने पर । 606 अभ्यस्त से परे झ को त होता है ! 607 भी, ही, भृ और हु धातु से ग्राम् होता है विकल्प से लिट् परे रहते और आम् परे रहते धातु को श्लुवत् कार्यं होता है । Page #182 -------------------------------------------------------------------------- ________________ 16 // तिङन्ते जुहोत्यादयः 'जुहाव । होता। होष्यति । जुहोतु, जुहुतात् । जुहुताम् । जुह्वतु । 'जुहुधि । जुहवानि । अजुहोत् । अजुहुताम् । 608 जुसि च 7 / 3 / 83 / इगन्ताङ्गस्य गुणोऽजादौ जुसि । अजुहवुः । जुहुयात्। हूयात् । 'अहौषीत् । अहोष्यत् । ऐभी भये 2 / बिभेति । 606 भियोऽन्यतरस्याम् 6 / 4 / 115 / इकारो वा स्याद्धलादौ ङिति सार्वधातुके । बिभीतः, बिभित्ः। बिभ्यति । 'विभयाञ्चकार, बेभाय । भेता। भेष्यति । बिभेतु, बिभितात् , बिभीतात् । 'अबिभेत् । बिभियात् , "बिभीयात् । भीयात् । अभैषीत् । अभेष्यत् । ही 'टु' धातोलिटि 'भी ही-भृ-हुवा इलुबच्च' इति वैकल्पिके आमि श्लुबद्भावे द्वित्वेऽभ्यासकार्य (हस्य झत्वे झस्य नश्वेन दत्वे) गुणेऽवादेशे 'आमः' इति लिटो लुकि पुनः लिटपककृत्रोऽनुप्रयोगश्च 'जुवाम् कृ ' इति स्थिते को द्वित्वेऽभ्याससंज्ञायाम् 'उरत्' इति अत्वे रपरत्वे हलादिशेषे 'कुहोश्चु' इति चुत्वे 'अचो गिति' इति वृद्धौ रपरत्वे मस्यानुस्वारे परसवर्णे सिध्यति रूप 'जुहवाञ्चकार' इति । आमोऽभावे च 'जुहाव' इति । 1-आमोऽभा उपक्षे जुहाव, जुहुवतुः, जुहुवुः इत्यादि । 2-'हुझल्भ्यो हेधिः' इति हेधिः । 3-अहौषीत्-'हु' धातोटुङि तिपीकारलोपेऽडागमे 'अ हु t' इति जाते मध्ये लौ, च्ले: सिचि इनिषेधे तकारस्य इटि 'सिचि वृद्धिः परस्मैपदेषु' इति वृद्धौ सस्य पत्वे सिध्यति रूपम् 'महौषीत्' इति । अहोषीत् , अहौष्टाम् अहौषुः । अहौषीः, अहौष्टम् , अहौष्ट । अहौषम् , अहौष्व, अहोष्म । 4-'भीहीभृहुवा...' इति सूत्रेणाऽऽम् श्लाविव कार्य च । 5-बिभीतात्-'भी' धातोलोटि तिपि शपः श्लौ द्वित्वेऽभ्यासस्य ह्रस्वे 'अभ्यासे चर्च' इति भस्य बत्वे 'एरुः' इति तिप इकारस्योत्वे 'तुह्योस्ताताशिष्यन्यतरस्याम्' इति तातङादेशे 'भियोन्यत रस्याम्' इति दीर्घईकारस्य पाक्षिके ह्वस्वे इकारे 'बिभितात्' इति, पक्षे 'बिभीतात्' तातडमावे च गुणे कृते 'विभेतु' इति रूपम् । 6-अबिभिताम्-अबिभी. ताम् , अबिभयुः ('ज से च' इति गुन्न्ः)| अबिभेः, अबिभितम्-अबिभीतम् , अबिभिताबिभीत । अबिभयम , अबिभिव-अबिभीव, अबिभिम्-अविभीम्। 7-एवं सर्वत्रापि रूपद्वयम् । 608-इगन्त अङ्ग को गुण होता है मजादि jus pare rahate / / 609-भी धातु को इकार मादेश होता है विलल्प से हलादि kit Git pare rahate / Page #183 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकोमुद्याम् जायाम् ।3। जिह्रेति । जिहीतः । जिह्नियति । जिहयाञ्चकार । 'जिहाय । ता । यति । जिहतु । श्रजिहेत् । जिहीयात् । हीयात् । हैषीत् । श्रहेष्यत् । पृ पाल्न्पूर्न्न्योः। 4 / 610 अर्ति - पिपत्यश्च 7 / 4 / 77 / 162 1 अभ्यासस्य इकारो ऽन्तादेशः स्यात् श्लौ । पिपर्ति । 611 उदोष्ट्यपूर्वस्य 7 / 1 / 102 / श्रङ्गावयवौष्ठयपूर्वीय ऋत् तदन्तस्याङ्गस्य उत् स्यात् । 612 हलि च । 2 / 77 / रेफवान्तस्य धातोरुधाया इको दीर्घो हलि । पिपूर्तः । 4 पिपुरति । पपार 613 श-दां ह्रस्वो वा 7 / 4 / 12 / एषां किति लिटि ह्रस्वो वा स्यात् । "पप्रतुः । 614 ऋच्छत्यताम् 7 / 4 / 11 / 1 - जिह्राय, जिह्रियतुः, जिहियुः इत्यादि-रूपाणि । : - प्रजित् श्रजिह्रीताम्, प्रजिहयुः इत्यादि । 3 - पिपूत : - 'पू' धातोर्लटि तसि शपः श्ल द्वित्वेऽभ्यासत्व 'prati'pipatyazca' इति श्रभ्यासस्य इकारान्तादेशे रपरे हलादिशेषे 'पि पृ तस्' इति जाते 'उदोष्ठधपूर्वस्य' इति उत्वे रपरत्वे 'हलि च' इति उपधायाः दीर्घे सस्य रुत्वे विसर्गे च सिध्यति रूपं 'पिपूर्तः' इति । 4 - प्रदभ्यस्तात् इति 'प्रत्' / 5 - पतुः - ( पपरतुः ) - 'पू' धातोर्लिटि प्रथमपुरुषद्विवचनेऽतुसि द्वित्वे - प्रभ्यासस्य ह्रस्वेऽत्वे रपरत्वे हलादिशेषे 'श-दृ-प्रां ह्रस्वो वा' इति वैकल्पिके ह्रस्वे यरिण सस्य रुत्वे विसर्गे च सिध्यति रूपं 'पतुः' इति, पक्ष' 'ऋच्छत्यताम्' इति गुणे 'पपरतुः' इति जातम् । 610 - ऋ धातु और प धातु के अभ्यास को इकार अन्तादेश होता है श्लु में । 611 - अङ्ग का अवयव श्रोष्ठ है पूर्व में जिसके, ऐसा जो ॠकार तदन्त श्रङ्ग को उकार आदेश होता है । 612- रेफान्त और वान्त धातु की उपया के इक् को दीर्घ होता है हल् परे रहते । 613- श द प धातु को ह्रस्व होता है लिट् परे रहते । 614 - तौदादिक ऋच्छ धातु और ऋकारान्त धातु की गुण होता hai liT pare rahate / Page #184 -------------------------------------------------------------------------- ________________ तिडन्ते जुहोत्यादयः तौदादिकऋच्छेज्रधातोरृतां च गुणो लिटि । पपरतुः । प्प्रुः। .. 615 वतो वा 7 / 2 / 38 / वृद्धृभ्यामृदन्ताच्चेटो दीर्घा वा स्यान्न तु लिटि । परिता, परीता । परिष्यति, परीष्यति । पिपतु । अपिपः । अपिपूर्ताम् । अपिपरुः पिपू. र्यात् । पूर्यात् । अपारीत् । 616 सिचि च परस्मैपदेषु 7 / 2 / 40 / अत्र इटो न दीर्घ्ः। अपारिष्टाम् । अपरिष्यत्, अपरीष्यत् । प्रोहाक् त्यागे। 5 / झाति। 617 जहातेश्च 6 / 4 / 116 / इड् वा स्याद्धलादौ किङति सार्वधातुके । जहितः । 618 I हल्यघोः 6 / 4 / 113 / श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलि, न तु घोः । झीत्ः। 616 श्नाभ्यस्तयोरातः 6 / 4 / 112 / 1 पिपूर्तात्, पिपूर्ताम, पिपुरतु । पिपूर्हि-पिपूर्तात्, पिपूर्तम् पिपूत । पिपराणि, पिपराव, पिपराम । 2-अपिपः-'प' धातोर्लुङि तिपीकारलोपेऽटि शपः श्लौ द्वित्वेभ्यासत्वे 'अति-पिपत्यांश्च' इति रपरे इकारे हलादिशेषे 'अ पिपृ-t' इति स्थितौ गुणे रपरत्वे ऽहलङयाब....' इति तकारलोपे रेफस्य विसगें सिध्यति रूपम् 'अपिपः' इति । 3-'सिजभ्यस्तविदिभ्यश्च' इति भेर्नुस् । अपिषः, अपिपूर्तम्, अपिपूतं । अपिपरम्, भपिपूर्व, अपिपूर्म । 4-प्रोकारः (अनुनासिकत्वात्) ककारश्च इत्संज्ञकः । 615-वृङ, वृञ् और ऋदन्त धातु से परे इट को दीर्घ होता है विकल्प से लिट परे न्हीं। 616-परस्मैपद सिच परे रहते इट को दीर्घ नहीं होता। 617-जहाति धातु को ईकार होता है विकल्पसे हलादि कित् ङित् सार्वधातुक परे र्ह्ते। 618-श्ना और अभ्यस्त के बाकार को ईकार होता है हलादि कित ङित सार्वधातुक परे रहते, घुसंज्ञकों को न्हीं। 616-श्ना और अभ्यस्तके आकार का लोप होता है। कित् हित सार्वधातुक परे र्ह्ते। Page #185 -------------------------------------------------------------------------- ________________ 164 लघुसिद्धान्तकौमुद्याम् अनयोरातो लोपः किति सार्वधातुके । 'जहति । जहौ हाता। हास्यति । जहातु, जहितात् , जहीतात् । 620 आ च हौं 6 / 4 / 117 / जहातेऔ परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि । अजहात । अजहीताम् । अझुः। 621 लोपो यि 6 / 4 / 118 / जहातेरालोपो यादौ सार्वधातु के जह्यात । (460) एलिङि । हयात । अहासीत । अहास्यत |मान्ग् माने ऽशब्दे च । 6 / 622 भृञामित् 7 / 4 / 75 / भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत स्यात श्लौ । "मिमीते। मिमाते । 6मिम्ते। म्मे। माता। मास्यते । मिमीताम्। अमिमीत । मिमीत । मासीष्ट । 'अमास्त । अमास्यत । श्रोहाङ गतौ । 7 / जिहीते। 1-फस्य 'अत्' पालोपः । जहासि, जहिथ:-जहीथः, जहिथ-जहीथ । जहामि, जहिवा-जहीवः, झिम्ः-झीम्ः। जहौ, जहतुः, जहुः । जहिथ-जहीथ, जहथुः, जह । जहो, जहिव, जहिम । 2-जहिताम्, जहीताम् । जहतु । 3-जहाहि-'हा' धातोर्लोटि मध्यमपुरुषैकवचने सिपि 'सेपिच्च' इति सिपो 'हि'-आदेशे शप: श्लौ अभ्यासस्य ह्रस्वे श्चुत्वे जश्त्वेन जकारे 'ज हा ति' इति जाते 'पा च हौ' इति प्रात्वपक्षे 'जहाहि' इत्वपक्षे 'जहिहि' ईत्वपक्षे 'जहीहि' इति रूपत्रयम् । 4-अजा-बिडालादिशब्दे इत्यर्थः । 5मिमीते-'मा' धातोर्लटि तादेशे टेरेत्वे शपः श्लौ द्वित्वेऽभ्यासकार्ये ऽम मा 3' इति स्थिते 'मृञामित्' इति अभ्यासाकारस्थ इत्वे धातोरकारस्य 'ई हल्यघोः इति ईवे सिध्यति रूपं मिमीते' इति । 6-श्नाभ्यस्तयोरातः' इति पालोपः । 7-अमिमीत, अमिमाताम् , अमिमत । अमिमीथाः, अमिमाथाम् । अमिमीध्वम् । अमिमि, अमिमीवहि, अमिमीमहि । 8-अमास्त, प्रमासाताम्, अमासत । प्रमास्थाः, अमासाथाम, अमाध्वम् । प्रमासि, अमास्वहि, अमास्महि । / 620-जहाति धातु को आकार, इकार, ईकार आदेश होते हैं हि परे र्ह्ते। 621-जहाति के आकार का लोप होता है यकारादि सार्वधातुक परे रहते । 622-भृन्न , माङ, श्रोहाङ् धातुओं के अभ्यास को इकार आदेश होता है शल के विषय meN। . Page #186 -------------------------------------------------------------------------- ________________ तिङन्ते जुहोत्यादयः 165 जिहाते । जिहते । जहे । हाता। हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत । भृन धारणपोषणयोः । 8 / बिभर्ति । बिभृतः । बिभ्रति । बिभृते । विभ्राते। 'बिभ्रते । 2बिभराञ्चकार, बभार । बभर्थ । बभूव । बिभराञ्चक्र, ब्भ्र्। भ्र्ता। भरिष्यति, भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अविभः । अबिभृताम् । अबिभरुः । अबिभृत । बिभृयात , विभ्रीत । भ्रियात् , भृषीष्ट । अभार्षीत्, "अभृत । अभरिप्यत अभरिष्यत । डुदान दाने । 6 / ददाति । दत्तः । ददति । दत्ते । द्दाते। ददते । ददौ, 'ददे । दाता । दास्यति, दास्यते । ददातु । 623 दा था बदाप 1 / 1 / 20 / दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप-दैपो विना। (577 ) ध्वसोरित्येत्वम् । 'देहि । दत्ताम् । अददात् । अदत्त । दद्यात् । ददीत । देयात् । दासीष्ट । 'ऽअदात्। अदाताम् 12अदुः। 624 स्थाध्वोरिच 1 / 2 / 17 / 1-विभ्रते-'भृञ्' धातोर्लटि प्रथमपुरुषबहुवचने झादेशे शपः श्लौ द्वित्वे 'भृनामित्' इति अभ्यासस्य रपरे :कारे हलादिशेषे भस्य बत्वेऽभ्यस्तसंज्ञायाम् 'अदभ्यस्तात्' इति भस्य प्रति टेरेत्वे यणि च कृते बिभ्रते इति, परस्मैपदे च 'बिभ्रति' इति । 2'भीहीभृ..' इत्याम् । 3-'रिशयलिङक्षु' इति रिङ् । अत्र रिङ् इति ह्रस्वविधानसामर्थ्यान्न दीर्घः । 4-'उश्च' इति कित्वान्न गुणः । 5-'ह्रस्वादङ्गात्' सिचो लोपः । 6-श्नाभ्यस्तयोरातः' इति पालोपः । अघोरिति निषेधात् 'ई हल्यघोः' इति-ईत्वं न । 7-'प्रात औरणलः' इति-पौत्वम्' 8-'अआतो लोप इटि च' इत्याकारलोपः । 6-देहि-'दा' घातोलोटि सिपि सेहौं शपः श्लौ द्वित्वेऽभ्यासह्रस्वे च कृते 'द दा हि' इति स्थितौ 'दाधा ध्वदाप्' इति घुसंज्ञत्वे 'ध्वसोरेशावभ्यासलोपश्च' इति एत्व 'भ्यासलोपे सिध्यति रूपं देहि' इति । 10-'एलिङि' / 11-'गातिस्थाघुपा... .' इति सिचो लुक् । 12-'प्रातः' इति जुस् 'उस्यपदान्तात्' इति पररूपम् । 623-दारूप धारूप धातु को घु संज्ञा होती है दाप् दैप् धातु को छोर्3a कर । 624-स्था धातु और घुसंज्ञक धातु को इकार अन्तादेश होता है और सिच कित होता है आत्मनेपद परे रहते । Page #187 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् अनयोरिदन्तादेशः सिच्च कित् स्यादात्मनेपदे । 'अदित्। श्रदास्यत्, अदास्यत । 'डुधाञ् धारण-पोषणयोः । 10 / दधाति । 625 दधस्तथोश्च 8 / 2 / 38 / द्विरुक्तस्य भषन्तस्य धाञो बशो भष स्यात्तथोः परयोः स्ध्वोश्च परतः । धत्तः दधति । दधासि । धत्थः । धत्थ । धत्ते । दधाते । दधते । धत्से । धध्वे । ( 577 ) ध्वसोरेद्भावभ्यासलोपश्च । धेहि । श्रदधात् । अधत्त । दध्यात् । दधीत । धेयात्, धासीष्ट । अधात् । अधित । अधास्यत्, अधास्यत । णिजिर शौचपोषणयोः । 11 | ( इर इत्संज्ञा वाच्या ) / 626 णिजां त्रयाणां गुणः श्लौ 7 / 4 / 75 | 166 गिज्-विज् विषामभ्यासस्य गुणः स्यात् श्लौ । 4 नेनेक्ति । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज । निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु नेनिग्धि । - 1 - 'हस्वादङ्गात्' सिचो लोपः । श्रदित, श्रदिषाताम् श्रदिषत । प्रदियाः, प्रदिश्रदिवम् । श्रदिषि प्रदिष्वहि, प्रदिष्महि । 2 - अस्य चोपसर्गयोगे पाथाम् एवमर्थविशेषः 'विपूर्वो धा करोत्यर्थे अभिपूर्वस्तु भाषणे । मेलने चापि संपूर्वी निपूर्वः स्थापने मतः ॥ 1 ॥ यथा - कार्यं विदधाति ( इति करोत्यर्थे ) मधुरमभिदधाति । ( भाषणे ) / कुण्डले संदधाति (मेलने) / पादं निदधाति ( स्थापने ) / 3 - यथा 'दत्तः' इति । 4 - nenekti'riNajir' धातोरस्य नत्वे इर इत्संज्ञायां लोपे च लटि तिपि शपः श्लौ द्वित्वेऽभ्यास काय 'निनिज् ति' इति स्थितौ 'निजां त्रयाणाम् इति श्रभ्यासस्य गुणे परस्य च 'पुमन्ते' ति गुणे जस्य कुत्व चत्वें 'नेनेति' इति रूपम् । " 625 - द्विरुक्त झषन्त धातु के बश् को भष् होता है तथ और स-ध्व परे रहते । (bA0 - इर् की इत्संज्ञा होती है ) / 626 - णिज्, विज्, और विषु धातु के अभ्यास को गुण होता है श्लु के विषय में । Page #188 -------------------------------------------------------------------------- ________________ तिङन्ते दिवादयः 627 'नाभ्यस्तस्याचि पिति सार्वधातुके 7 / 3 / 87 / लघूपधगुणो न स्यात् । नेनिजानि । नेनिक्ताम् । श्रनेनेक् । श्रनेनिताम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात निज्यात । नेनिजीत । निक्षीष्ट । 62 = इरितो वा 3 / 1 / 57 / 4 167 इरितो धातोश्लेरङ वा परस्मैपदेषु । निजत, अक्षत, "अनित । अनेक्ष्यत, अनेक्ष्यत । इति जुहोत्यादयः । 4 - अथ दिवादयः क्रीडा - " विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-मद- स्वप्न - कान्ति दिवु गतिषु । 1 / 626 दिवादिभ्यः श्यन् 3 / 1 / 66 / शपोऽपवादः । (612) हलि चेति दीर्घः । दीव्यति । दीव्यन्ति । दिदेव । " 1 - प्रजादौ पिति सार्वधातुके अभ्यस्तस्य लघूपधगुणो न स्यात् इत्यर्थः 2 लिङ् सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । 3 - श्रनिजत् श्रनिजताम् श्रनिजन् । प्रभावे -प्रनैक्षीत्, भनेक्ताम् श्रनैक्षुः । 4 - श्रनैक्षीत् निज् घातोलुङि तिपीकारलोपेऽडागमे 'अ निज t' इति स्थिते मध्ये चलो चलेः सिचि इनिषेधे ईडागमे ' वद-प्रजे' ति जस्य गत्वे कत्वे सस्य षत्वे च कषोः संयोगे 'क्ष' सियति रूपम् 'अनैक्षीत्' 5 - श्रात्मनेपदे च प्रनिक्त, श्रनिक्षाताम् अनिक्षत । इति जुहोत्यादयः । 6 - विजयाभिलाषः । 7- दीव्यन्ति - - ' दिघ्' धातोर्लटि भौ भेरन्तादेशे शपोऽपवादे 'दिवादिभ्यः श्यन्' इति श्यनि अनुबन्धलोपे 'दिव् य श्रन्ति' 'हलि चे' ति दीर्घं 'घतो गुणे' इति पररूपे सिध्यति रूपं 'दीव्यन्ति' इति । 627 - अभ्यस्त को लघूपध गुण नहीं होता अजादि पित् सार्वधातुक परे रहते । 628- इरित् धातु से परे ब्लि को होता है विकल्प से परस्मैपद में । इति जुहोत्यादयः थ दिवादयः 626- divAdiga'paThita धातुओं से परे श्यन् होता है कदर्थक सार्वधातुक परे रहते । Page #189 -------------------------------------------------------------------------- ________________ 168 लघुसिद्धान्तकौमुद्याम् देविता। देविष्यति । दीन्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । श्रदेविष्यत । एवं षिवु 'तन्तुसन्ताने । 2 / नृती गात्रविक्षेपे । 3 / नृत्यति । ननर्त । न्तिता। 630 सेऽसिचि कृत-चत-द-तट-नृतः 7 / 2 / 57 / एभ्यः परस्य सिज्मिन्नस्य सादेरार्धधातुकस्येड्वा । न्र्तिस्स्य्ति,न्र्त्य्ति। नृत्यतु । अनृत्यत् । नृत्येत् नृत्यात् । 'अनीत् । अनर्तिष्यत् । anaya't । असी "उद्वेगे। 4. / (485) वा भ्राशेति श्यन् वा । त्रस्यति, वसति । तत्रास । 631 वा ज-भ्रमु-त्रसाम् 6 / 4 / 124 / एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा सतुः, तत्रसतुः । सिथ-तत्रसिथ । त्र्सिता। शो तनूकरणे । 5 / 632 प्रोतः श्यनि 7 / 3 / 71 / / 1-वस्त्रादिसीवने इत्यर्थः । सीव्यति । सिषेव । सेविता । सेविध्येति । सीव्यतु । असीव्यत् । सीव्येत् । सोव्यात् । असेवीत् । असेपिष्यत् । 2-न्र्त्ने। 3-natiSyatinaya'ti-'नृत्' धातो टि तिपि स्यतासी लुल्लुटोः इति मध्ये ऽस्य प्रत्यये ऽसेऽसिचि-' इति वा इटि सस्य षत्वे 'पुगन्ते' ति गुणे रपरत्वे 'नतिष्यति' इति, इडभावे 'नयति' इति रूपम् । 4-'वदव्रज' इति प्राप्ताया वृद्ध :-'नेटि इति निषेवः । 'पुगन्त' इति गुणे अनीत, अनतिष्टाम्, अनतिषुः । इत्यादि । 5-उद्वेगो = भयम् । लिटि तत्रास, सतुः-तत्रसतुः-त्रेसुः तत्रसुः । त्रेसिथ-तसिथ, त्रेसथुः-तत्रसथुः, ग्रेस-तत्रस । तत्रामतत्रस, सिव-तसिव, त्रेसिम-तत्रसिम । लुद्दादौ-सिता। वसिष्यति । त्रस्यतु, त्रसतु । प्रत्रस्यत्-असत् । त्रस्येत्-त्रसेत् । त्रस्यात् । अत्रासीत्-प्रत्रसीत् । अत्रसिष्यत् । इति । 6-त्रेसतुः 'त्रस्' धातोलिटि ततोऽतुसि द्वित्वेऽभ्यासकायें 'त त्रस अतुस्' इति स्थिते 'वाजुभ्रमुत्रसाम्' इति ऐत्वेऽभ्यासलोपे सिध्यति रूपं 'सतुः' इति । 630 -कृत-चत-छद-तृद-नृत धातुओं से परे सिभिन्न सादि आर्धधातुक को इडागम होता है विकल्प से । 631-ज-भ्रमु-त्रस् धातुओं को एत्व होता है और अभ्याम का लोप होता है विकल्प से कित् लिट् और सेट थल परे र्ह्ते। . 632-श्रोकार का लोप होता है श्यन् परे रहते । Page #190 -------------------------------------------------------------------------- ________________ तिङन्ते दिवादयः 'लोपः स्यात् श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । 633 विभाषा प्रा.धेट शा च्छासः 2 / 4 / 78 / एभ्यस्सिचो लुवा स्यात् परस्मैपदे प्रे। अशात् । अशाताम् । अशुः । इत्त्स्को। ashaasiit। अशासिटाम् । छो छेद्ने। 6 / 'छ्यति । पोऽन्तकर्मणि । 7 / "यार । ससौ । दोऽवखण्डने । 8 / यति । ददौ । "देयात् । अदात् । व्यध 'तार्3अने । / 634 ग्रहि-ज्या-चयि-व्यधि-वष्टि-विचति-वृश्चति पृच्छति-भृज्ज-तीनां विङति 6 / 1 / 16 / एषां सम्प्रसार स्यात् किति डिति च विध्यति । 'विव्याध । विविध्तुः। विव्धुः। विव्यधिथ, 'ऽविव्यद्ध । व्यद्धा । व्यत्स्यति । विध्येत् । विच्यात् । अव्यात्सीत् । पुष पुष्टौ । 10 / पुष्यति । पुपोष । पुपोषिथ । पोक्ष्यति । ___ 1-प्रोकारस्य लोप इत्यर्थः । 2-शशौ-'प्रादेच उपदेशेऽशिति' इति 'प्रात्वे' णल मउत्वम् । 3- 'प्रातः' इनि झर्जुस् । 'उस्यपदान्तात्' इति पररूपम्, ashuH। 4-छ्यति । चच्छौ । छाता । छायांत । छ्यतु । अच्छयत् । ठ्येत् । छायात् । अच्छात् । अच्छासीत् । अच्छास्यत इति र पारिन्न्। 5-'धात्वादः षः सः' इति सत्वम । 6-प्राशोलिङिसेयात् ( मास्थादिष्वस्य पाठात् 'एलिडि' इति एत्वम् ), लुङि-'विभाषा बाधेटशाच्छासः' इति सिचो लुग् वा, 5 सात् , पक्षे 'यमरमनमे' ति -इट्सकौ-प्रसासील, प्रसासिष्टाम्, प्रसासिषुः, इत्यादि । 1-'एलिङ' इत्येत्वम् । लुङि धूसंज्ञायां 'गातिस्थेति' सिचो लुक, अदात् । 8-वेधने प्रसिद्धः । 6-विध्यति-व्यध्' धातोर्लटि तिपि श्यनि अनुबन्धलोपे 'सार्वधातकमपित्' श्यनो रित्वेन 'ग्रहि-ज्ये ' ति सम्प्रसारणे पूर्वरूपे सिध्यति रूपं 'विध्यति' इति । 10-'लिट्वभ्यासस्योभयेषाम' इति-अभ्यासस्य सम्प्रसारणम् । 11-झषस्तथो?'धः' इति थस्य धत्वम्, पूर्वधकारस्य जश्त्वम् (द्ः)| ( इडभावे रूपमिदम् ) लुङि-'बदबजेति वृद्धिः, खरि चेति चर्वम् । अव्यात्सीत्, अव्याताम्, अव्यात्सुःइत्यादिरूपान्नि। 633-घा-धेट-शो-हो-षो धातु से परे सिच का लुक् होता है विकल्प से परस्मैपद परे र्ह्ते। 634 -अहिज्यादि धातुओं को सम्प्रसारण होता hai kit Git pare rahate / Page #191 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् (507) पुषादीत्यङ । पुषत् । शुब् शोषणे । 11 / शुष्यति । शुशौष । zu bat । Naza 'adarzane / 12 / nazyati / ननाश । 'नेशतुः 635 रधादिभ्यश्च 7 / 2 / 45 / 170 रघ्नश सृप p द्रुह, मुः ष्णुह, ष्णिः एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । नेशिथ । 636 मस्जि नशोर्झलि 7 / 1 / 60 / नुम् स्यात् । ननंष्ठ । नेशिव, नेश्व, नेशिम, नेश्म । नशिता, नंष्टा । नशिष्यति, नंक्ष्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । "अनशत् । बुङ प्राणिप्रसवे । 13 | सूयते । क्रादिनियमादिद । सुषुविषे । सुषुविवहे । सुषुविमहे । 'सोता, सविता । दूङ् परितापे । 14 / दूयते । दीङ क्षये । 15 / दीयते । 637 दीडो डचि क्ङिति 6 / 4 / 63 / " 1 - प्रभावे = नाशे । 2 - ' प्रत एक हल्मध्ये...' इति एत्वाभ्यासलोपौ । 3-ननंष्ठ - 'नश्' धातोर्लिटि सिपस्थलि णस्य 'गोनः' इति नत्वे द्वित्वेऽभ्यासकार्ये 'न नश थ' इतिस्थितौ ( 'रघादिभ्यश्चे' ति वैकल्पिके इटि 'थलि च-सेटि' इति एत्वेऽभ्यासलोपे 'नेशिथ' इति ) / इडभावपक्षे 'मस्जि-नशोलि' इति नुनि, तस्यानुस्वारे 'न नंश् य' इति जाते ऽव्रश्च - भ्रस्जे.... 'ति शस्य षत्वे ष्टुत्वे च कृते सिध्यति रूपं 'ननंष्ठ' इति घातो लुङि तिपीकारलोपेऽडागमे मध्ये चलौ 'पुषावि द्युतादि.... ' इति । 4- प्रनशत्- 'न' 'श्रङि' सिध्यति --- रूपम् 'अनशत्' इति । ( प्रङो ङित्वेन वृद्धेरभावे । ) / 5 - इडभावे 'नश्चभ्रस्ज' ... इति शस्य त्वम्, ' षढोः कः सि -' इति कत्वे, परस्य सस्य षत्वे, कषसंयोगे क्षः । नुम् । 6'स्वर तिसूतिसूयति...' इति वेट् । लुडादौ सोध्यते - सविष्यते । सूयताम् । श्रसूयत । सूयेत । सोषीष्ट । सविसीष्ट, प्रसोष्ठ, श्रसविष्ट । असोष्यत, प्रसविष्यत इति रूपाणि । 635 रधादि धातुओं से परे वलादि श्राधातुक को विकल्प से इट् 636 - मस्जि और नश् धातु को नुम् होता है झल् परे रहते । 637- दीङ् धातु से परे अजादि कित् ङित् श्रार्धधातुक को युट् का आगम होता है। ( vA0 उब और यण के विधान में वुक्-युट् सिद्ध ही रहते हैं । ) होता है। Page #192 -------------------------------------------------------------------------- ________________ 171 तिङन्ते दिवादयः दीङः परस्पाजादेः ङित आर्धधातुकस्य युट् । ('बुग्युटावुवङयणोः सिद्धौ वक्तव्यौ ) 2दिदीये । 638 मीनाति-मिनोति-दीड ल्यपि च 6 / 1 / 50 / एषामात्वं ग्यात् ल्यपि चादशित्येनिमित्ते । दाता । दास्यते । (स्थाध्वोरित्त्वे दीङः प्रतेषेधः ) "अदास्त । डीङ विहायसा "गतौ । 16 / डीयते । डिडये । डयिता । पीङ् पाने । 17 / पीयते । पेता । अपेष्ट । माङ् माने । 18 / मायते ममे । जनी प्रादुर्भावे । 16 / 636 ज्ञा-जनोजर्जा 7 / 2 / 76 / अनयोर्जादेशः स्यात् शिति । 'जायते । 'जज्ञे । ज्ञिता। ज्ञिस्स्य्ते। 1-युट प्राभीयत्वेनाऽसिद्ध वात् । 'एरनेकाच....' इति यण प्राप्तः, स माभूदित्येतदर्थमिदं वार्तिकम् । 2-दिदीये-'दीङ' धातोलिटि प्रथमपुरुषैकवचने प्रात्मनेपदे लस्य तादेशे द्वित्वेऽभ्यासह,स्वे तकारस्यैशादेशे 'दीडो युडचि' इति 'युटि' सिध्यति रूपं 'दिदीये' इति । ( ननु युटः प्राभोयत्वेनाऽसिद्धत्वेन परत्वात् 'एरनेकाचोऽसंयोगपूर्वस्य' इति यण् स्यादिति चेन्न 'वुगर टावुवङ यरणोः सिद्धौ वक्तव्यौ' इति युटोऽसिद्धत्वाभावबोधननात् ) / 3-'स्थाध्वोरिच' इति प्राप्तमित्वं न स्यादित्यर्थः 4-अदास्त-दीङ्' धातोलुङि प्रथमपुरुषैकवचने आत्मनेपदे लस्य तादेशेऽडागमे च्लौ च्लेः सिचि अनुबन्धलोपे 'प्रदी स्त' इति जाते 'मीनाति-मिनोति-दीडां त्यपि च' इति 'प्रात्वे' सिध्यति रूपम् 'प्रदास्त' इति । ( नानु दाधाध्वदाप्' इति घुसंज्ञायां 'स्थाध्वोरिच्चे' ति इत्वं स्यादिति चेन्न, स्थाध्वोरित्वे दीङः प्रतिषेधः' इति वचनात् । 5-पक्षिविमानादिगमने इत्यर्थः । लिटि-'एरनेकाचो.. ' इति यण 'डिडय' / लुङि-अडयिष्ट, अडयिषाताम् , अडयिषत । अयिष्ठाः । इत्यादय । 6-लुङि अमास्त, अमासाताम् । प्रमासत । इत्यादि । 7ईकार इत् । -जयते-'जन्' धातोलंटि प्रथमपुरुषैकवचने लस्य तादेशे टेरेल्वे शपोऽपवादे श्यनि अनुबन्धलापे 'जन् य ते' इति स्थितौ 'ज्ञाजनोर्जा' इति जनेर्जादेशे सिध्यति रूपं जायते' इति । :-द्वित्वे हलादिशेधे 'जजन् + (त) e' इत्यत्र । 'गमहनजन ' इति उपधालोपे श्चुढे न नस्य अत्वे जञोज्ञ : जज्ञे । 638-मीञ, मिन और दी धातु को आत्व होता है ल्यप परे रहते । चकार से शित् भिन्न एनिमित्तक प्रत्यय परे रहते भी श्रात्व होता है । ( वा.-'स्था वोरिच्च' से प्राप्त इत्व दीङ को नहीं होता|) 636- ज्ञा और जन धातु को जा आदेश होता hai zit pare rahate / Page #193 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 640 दीप-जन-बुध-पूरि-तायि-प्यायिभ्योऽन्यन्तरस्याम् 3 । 1| 61 / एभ्पश्च्लेश्चिण वा स्यात् एकवचने तशब्दे परे । 641 चिणो लुक् 6 / 4 / 104 / 172 चिणः परस्य तशब्दस्य लुक् स्यात् । 642 जनि बध्योश्च 7 / 3 / 35 / अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । 'अजनि, अजनिष्ट । दीपी दीप्तौ । 20 / दीप्यते । दिदीपे । श्रदीपि, अदीपिष्ट । पद गतौ । 21 / पद्यते । पदे । पत्ता । पत्सीष्ट । 643 चि ते पदः 3 / 1 / 60 / पदेश्लेश्चिण स्यात्तशब्दे परे । अपोदि । अपत्साताम्, अपत्सत । विद सत्तायाम् । 22 | विद्यते । वेत्ता । अवित्त । बुध अवगमने । 23 | बुध्यते । बोद्धा । "भोत्स्यते । भुत्सीष्ट । अबोधि, अबुद्ध । श्रभुत्साताम् । युध 1 - जनि - 'जन्' धातोर्लुङि श्रात्मनेपदे लस्य तादेशेऽडागमे चलौ, च्लेः 'दीपजने' ति वा चिरिण अनुबन्धलोपे 'श्रजन् इति' स्थितौ 'प्रत उपधाया' इति सूत्रेण प्राप्ताया वृद्धेः 'जनि-वध्योश्चे' ति निषेधे 'चिरणो लुक' इति तलोपे सिध्यति रूपम् 'श्रजनि' इति । चिणभावपक्षे च लेः सिचि इटि षत्वे ष्टुत्वे च 'अजनिष्ट' इति रूपम् । 2 - - पादि - 'पद्' धातोर्लुङि प्रथमपुरुषैकवचने लस्य तादेशेऽटि मध्ये ग्लौ 'चिरण् ते पदः' ले 'श्चिरिण' ' पद इत' इति स्थितौ 'चिरणो लुक्' इति तलोपे 'श्रत उपधायाः' इति उपधावृद्धौ सिध्यति रूपम् 'प्रपादि' इति । 3 - प्रपत्थाः, श्रपत्साथाम् अपध्वम् । अपत्सि, प्रपत्स्वहि, अपरस्महि |4- -लघुपधगुणः, तकारस्य घत्पम् । 5 - 'भोत्स्यते' 'एकाचो बशो भष्...' इति बस्य भत्वम् । 6. - ' दीपजनबुध " इति चले: - चिण् ( विकल्पेन ) / " 640-दीपादि धातुत्रों से परे चिल को चिए विकल्प से होता है एकवचन तशब्द हरे रहते । 641 - चिए से परे त शब्द का लुक होता है । 642-जन् वध के V उपधाभूतच को वृद्धि नहीं होती चिए और जितु गित्कृत् परे रहते । 643 - पद धातु से परे चिल को चिरण होता है व शब्द परे रहते । * Page #194 -------------------------------------------------------------------------- ________________ 173 तिङन्ते दिवादयः सम्पहारे । 24 / युध्यते । युयुधे । योद्धा अयुद्ध्। सृज विसर्गे । 25 / सृज्यते । ससृजे । स्सृजिथे। 644 सृजि-दशोमल्यमकिति 6 / 1 / 58 / / अनयोरमागमः स्याज्झलादावकिति । 'स्रष्टा । स्र्क्स्स्य्ते। सूक्षीष्ट । असृस्स्त्त्। असृक्षाताम् । मृष् तितिक्षायाम् । 26 / मृष्यति, मृष्यते । म्म्र्स्स्। ममर्षिथ । ममृपिपे । मर्षितासि, मर्षितासे । मर्षिष्यति, मर्षिप्यते । णह बन्धने । 17 / नाति, नद्यते । ननाह । ननद्ध, नेहिथ्। नेहे। नद्धा । नस्यति । 'अनात्सीत् , अनद्ध । इति दिवाद्य्ः। 5-स्रष्टा-प्रमो मित्त्वाद् ऋकारात्परत्वम, जकारस्य वश्चभ्रस्ज' इति षत्वम, तकारस्य ष्टुत्वम, य्न्न्। 2-'लिसिचावात्मनेपदेषु' इति लिङः कित्वाद् अम् न । एवम 'प्रसृष्ट' इत्यत्रापि सिचः कित्वाद् अम् n। 3-असृक्षाताम्-'सृज्' धातोलुङि प्रात्मनेपदे प्रथमपुरुषद्विवचने लस्यातामादेशेऽटि madhye clo, cle: sici anubandhalope 'प्रसृज् s प्राताम्' इति स्थिते 'लिसिचावात्मनेपदेषु' इति सिचः किरवे गुणाभावे 'बश्च-भ्रस्जे' ति जकारस्य षत्वे 'षढोः कः षि' इति कत्वे सस्य षत्वे च कषोः संयोगे ऽप्रसूक्षताम् इति । 4-सहने इत्यर्थः । 5-गो न्ः। लिटि-ननाह, नेहतुः, नेहुः । नेहिय, ननद्ध, नेहथुः, नेह । ननाह, ननह, नेहिव, नेहिम । आत्मनेपदे-नेहे, नेहाते, नेहिरे । इत्यादि । 6--'नहो घः' इति हस्य धत्वे चवंम् । लुङि- अनात्सीत, अनाद्धाम् मनात्सुः अनात्सीः, अनाद्ध्म्। अनाद्ध । अनात्सम, अमात्स्व, अमात्स्व । प्रात्मनेपदे प्रनद्ध, प्रनत्साताम् अनत्सत । इत्यादि । 7-अनासीत.-'नह.' धातोल ङि तिपीकारलोपे च्लो सिचि अटि 'अनह, सत्' इति जाते तकारस्य ईटि 'नहो ध.' इति हस्य पत्वे तस्य चवेन तकारे 'वद-व्रजे'..' ति वृद्धौ, 'अनात्सीत्' इति रूपम् । इति दिवाद्य्ः। 644-सृज दृश् धातु को अमागम होता है कित भिन्न झलादि प्रत्यय परे र्ह्ते। इति दिवादयः Page #195 -------------------------------------------------------------------------- ________________ 174 लघुसिद्धान्तकौमुद्याम् 5-अथ स्वादयः पुन 'अभिषवे । 1 / / 645 स्वादिभ्यः श्नुः 3 / 1 / 73 / शपोऽपवादः । सुनोति । सुनुतः (501) हुश्नुवोरिति यण् । सुन्वन्ति । 'सुन्वः, सुनुवः । सुनुते । सुन्वाते । सुन्वते । सुन्वहे, सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि, सुनवै । सुनुयात् । सूयात् । 646 स्तु-सु-धूभ्यः परस्मैपदेषु 7 / 2 / 72 / एभ्यासिव इट स्यात् परस्मैपदेषु । असावीत् । असोष्ट । चिञ् चयने । 2 / चिनोति । चिनुते। 647 विभाषा चेः 7 / 3 / 58 / अभ्यासात् परस्य कुत्वं वा स्यात् सनि लिटि च । 'चिकाय, चिचाय । चिक्ये। चिच्ये। अचैषीत, अचेष्ट । स्तृञ् आच्छादने । 3 "स्तृणोति, स्तृणुते । 1-अभिषवः स्नपनं पीडनं स्नानं सुरासन्धान च । 2-'लोपश्चास्यान्यतरस्यां म्वोः' इति उकारस्य vA lopH। 3-असावीत-'सुज' धातोलंङि प्र्स्मैप्दे। तिपीकारलोप 'डागमे मध्ये च्लो, च्लेः सिचि 'अ सुस् t' इति जाते 'स्तु सु-धूठभ्यः परस्मै पदेषु' इति सिचः सस्य इटि 'अस्ति सिचोऽपृक्त' इति तकारस्य ईटि 'इटईटि' इति सलोपे सिचि वृद्धि' रिति वृद्धौ आवादेशे सवर्णदीपें सिध्यति रूपम । 'प्रसा वीत' (प्रात्मनेपदे 'असोष्ट' इति)| 4-चिकाय- 'चिञ्' धातोलिटि परस्मैपदे तिपि गलि द्वित्वेऽभ्यासत्वे 'चि चि प्र' स्थितौ 'प्रचो ब्णिति' इति वृद्धौ पायादेश 'विभाषा ने' इति अभ्यासोत्तरस्य चकारस्य कुत्वे रूपं 'चिकाय' इति (कुत्वाभावपक्षे 'चिचाय' इति रूपम् । प्रात्मनेपदे 'चिक्ये' चिच्ये' इति रूप्द्व्य्म्'| ) 5-ऋवर्णान्नस्य णत्वं वाच्य्म्। प्रय स्वादयः 645 --कर्थक सार्वधातुक परे रहते स्वादिगणपठित धातुओं से श्नु होता है । 646-स्तु-स-धून धातुओं से परे सिच को इद् होता है परस्मैपद परे रहते । 647-अभ्यास से परे चित्र धातु को कुत्व होता है विकल्प से सन् और लिट pare rhte। Page #196 -------------------------------------------------------------------------- ________________ tirunte स्वादयः 175 648 शपूवाः खयः 7 / 4 / 61 / अभ्यासस्य पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ये । 'तस्तार । 'तस्तरतुः तस्तरे : (468) गुणोऽर्तीति गुणः । स्तात् । 646 ऋतश्च संयोगादेः 7 / 2 / 43 / ऋदन्तात् संयोगादेः परयोलिङ्सिचोरिड वा स्यात्तङि । स्त्रिस्सीस्स्त्त्,| स्तृषीष्ट, 'अस्तरिष्ट, / अस्तृत । धून कम्पने । 4 / धूनोति, धूनुते । दुधाव । (476) स्वरतीति वेट् । दुधविथ, द्धोथ्। 650 "श्र युकः किति 7 / 2 / 11 / श्रित्र एकाच उगन्ताच्च गिरिकतोरिण् न । 'परमपि स्वरत्यादिविकल्पं वाधित्वा पुरस्तात्तातिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट । दुध्विव्। दुधुवे। अधावीत्। 'अध्विस्स्त्त्,| अधोष्ट । __-तस्तार-s धातोलिटि परस्मैपदे तिपि वलि द्वित्वेऽभ्यासत्वे 'शपूर्वाः खयः' इति अभ्यासस्य takAreM'vaziSTe 'त स्तुप्र' इति स्थिते 'ऋतश्च संयोगादेगुणः' इति गुरप्ने उपधायाः वृक्षो 'सस्तार' इति रूपम् । 2-'ऋतश्च संयोगादेर्गुणः' इति गुणे तस्तरतुः । 3-व्रश्चेति कित्त्वान्न गुणः । 4-अस्तरिष्ट-'स्तृञ्' धातोलुङि मात्मनेपदे लस्य तादेशे, अटि clo, cle: sici 'Rtazca संयोगादे' रिति वैकल्पिके इटि' गुरणे सस्य षत्वे ष्टुत्वे च 'प्रस्तरिष्ट' इति रूपम् । (इडभावपक्षे च 'ह्रस्वादङ्गात्' इति सिज्लोपे 'प्रस्तृत' इति रूपम् । ) 5-'स्वरतिसूतिसूति...' इति विकल्पो यद्यपि पर, तथापि 'प्रार्धधातुकस्ये....7 / 2 / 35 / ' इति विधिकाण्डारम्भात् प्रागेव 'नेड् वशि कृति 7 / 2 / 8 / ' 'श्रयुकः किति 7 / 2 / 11 / ' इत्यादि प्रतिषेध-(निषेध)-काएडारम्भसामर्थ्यात प्रयं श्र युकः किति इति निषेवः स्वरत्यादि विकल्पं बाधते । एतं निषेधं च क्रादिनियमो बाधते (इति नित्यमिट) 6-विधिप्रकरणा-प्रागेव निषेधप्रकरणाऽरम्भसामादित्यर्थः । 7-अधविष्ट-'धू' तोलुंडि प्रात्मनेपदे लस्य तादेशेऽडागमे मध्ये सौ च्ले: 648-अभ्यास के रापूर्वक खय् शेष रहते है अन्य हल का लोप होता है। 646-ऋदन्त संयोगादि धातु से परे लिङ और सिच् को इडागम होता है तङ परे रहते । 650-श्रित्र और 1 काच उगन्त धातु को इट नहीं होता git vit pare rahate / iti स्वादयः । Page #197 -------------------------------------------------------------------------- ________________ 176 लघुसिद्धान्तकौमुद्याम् अधविष्यत, अधोष्यत् । अधविष्यताम्, अधोष्यताम् । अधविष्यत, अधोष्यत । इति स्वाद्य्ः। 6-अथ तुदादयः तुद व्यथने । 1 / 651 तुदादिभ्यशः 3 / 1 / 77 / शपोऽपवादः । 'tudati, tudate / tutoda / tudoditha / tutude / तोत्ता । अतौत्सीत , अतुत्त । णुद प्रेरणे । 2 / नुदति, नुदते । नुनोद । 'नोत्ता । भ्रस्ज पाके । 3 / (634) अहिज्येति सम्प्रसारणम् । सस्य श्चुत्वेन शः, शस्य जश्त्वेन ज्ः। भृज्जति, भृज्जते । 652 भ्रस्जो रोपवयो रमन्यतरस्याम् 6 / 4 / 47 / भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्वाढन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । "वभर्ज । बभर्जतः । सिवि 'स्वरतिसूतीति वैकल्पिके इटि 'अधू इ स त' इति जाते ऽसावधातुकार्धधातुकयोऽरिति गुणेऽवादेशे षत्वे ष्टुत्वे 'अविष्ट' इति रूपम् ( इडभावपक्षे 'अधोष्ट' इति । ) इति स्वाद्य्ः। 1-'श' इत्यस्य 'सार्वधातुकमपित्' इति ङित्वान्न लघूपगुणः । तुदति । लुङिप्रतौसीत्, वदव्रजेति वृद्धिः। अतीत्ताम् ('झलो झलि' सिचो लोपः) प्रतोत्सुः इत्यादि । प्रात्मनेपदे-अतुत्त, अतुत्साताम्, अतुत्सत । अतुत्थाः, अतुत्साथाम, अतुद्ध्वम् । अतुन्सि, प्रतत्स्वहि. प्रतत्स्महि । 2-अनौत्सीत्-अनुत्त (लुन्गि)| 3-भृज्जति-'भ्रस्ज' धातोर्लटि शपोऽपवादे श विकरणे ऽग्रहि-ज्येति सम्प्रसारणं सस्य श्चुत्वेन 'शः' शस्य जश्त्वेन 'जः सिध्यति रूपं 'भृजति' इति । ( प्रात्मनेपदे 'भूजते' इति रूप्म्। ) 4-रमागमोऽयं रेफस्य-उपधायाश्च स्थाने प्रादेशो भवतीत्यथः तथा चागमत्वमादेशत्वं चास्य सिदयति । 6-भ्रस्ज +a, रमागमे उपधायाः सस्य रेफस्य च निवृत्ती 'भजू +' इति स्थितौ द्वित्वे हलादिशेषे अभ्यासकाय च 'बभर्ज' इति सिद्धयति । अथ तुदावयः 651-तुदादिगणपठित धातुओं में श होता है कर्थक सार्वधातुक परे रहते । 652-भ्रस्ज् धातु के रेफे और उपधा के स्थान में रम् का आगम होता है विकल्प से आर्धधातुक परे र्ह्ते। Page #198 -------------------------------------------------------------------------- ________________ तिजन्ते तुदादयः 177 वर्जिथ, 'बभर्छ । 'बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । (306) स्कोरिति सलोपः (307)वश्चेति प्ः। बभ्रष्ठ । बमर्ज,बभ्रज्जे । भ्रष्टा, भ्रष्टा । भ्रत्यति. bhaya'ti । (किङति रमागमं बाधित्वा सम्प्रसारणं "पूर्वविप्रतिषेधेन) भृज्ज्यात् । भृज्यास्ताम् । भृज्ज्यासुः। भीष्ट , भ्रक्षीष्ट । अभाईत , "अभ्राक्षीत्, अभट, अभ्रष्ट । कृषविलेखने । कृषति, कृषते । चकर्ष । चकृषे । 653 अनुदात्तस्य चदु पयस्यान्यतरस्याम् 3 / 1 / 56 / उपदेशेऽनुदानो य ऋदुपधस्तस्याम् वा स्याज्झलादावकिति । क्रष्टा, की । कृक्षीष्ट । (स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्य्ः)| 'अकाक्षीत, अकार्तीत् । 5-इडभावे व्रश्चेति षत्व थस्य ष्टुत्वे रूपम् । 2-रमागमाऽभावपक्षे इमानि रूपाणि । 3-बभ्रष्ठ-'भ्रस्ज्' धातोलिटि परस्मैपदे सिपस्थलि इडभावपक्षे रमागमाभावे च द्वित्वेड 'भ्यासकायें 'बभ्रस्ज भ इति स्थितौ 'स्को' रिति सलोपे 'ब्रश्चे' ति षत्वे प्लुस्खे 'बनष्ट' इति रूपम । इटपक्षे 'बभ्रज्जिथ' इति रूपम् । इटि रमागमे च 'बभज्जिय' इडभावे रमागमे । 'बभष्ठं' इति रूपम् । 4-वार्तिकमिदम् । 5-तुल्यबलविरोध अपरं कार्यमिति विच्छिद्य पूर्व कार्यमिति नियमेनेत्यर्थः । 6-प्रभाक्षीत- भ्रस्ज्' धातोलुंङि तिपोकारलोपेऽडागमे च्लो, सिधि तकारस्य 'ईटि' 'अ भ्रस्ज s I t' इति जाते 'भ्रस्जोगधयोरमन्यतरस्याम्' इत्यनेन रेफस्य उपधायाश्च स्थाने 'रमि' हलन्तलक्षणायां वृद्धौ 'नश्चे'-ति षत्वे षस्य षढोः कः "स' इति कत्वे सस्य षत्वे कषोः संयोगे क्षत्वे 'प्रभाईत' पक्षे रमागमाभावे' 'प्रभाक्षात् ' प्रात्मनेपदे 'अभ्रष्ट' अभष्ट' इति रूपद्वयम् । 7-लुङि-अभ्राक्षीत अभ्राष्टाम , प्रभ्राक्षुः । अभ्राक्षोः, अभ्राष्टम , अभ्राष्ट । अभ्राक्षम , अभ्रादव, अभ्राक्ष्म । पक्ष प्रभाईत , अभामि प्रभाक्षुः, इत्यादिरूपाणि । प्रात्मनेपदे-प्रभष्ट, प्रभाताम, अभक्षत । अभष्ठाः अभओण्थाम , अभदवंम । प्रभक्षि, प्रभवहि, अभक्ष्म हि । पक्षे अभ्रष्ट, अभ्रक्षाताम, अभ्रक्षत । अभ्रष्टाः-इत्यादि । 8-अक्राक्षीत्-'कृष्' धातोलुंडि तिपी (vA0-कित् तिङ परे रहते रमागम को बाधकर पूर्वविप्रतिषेध से संप्रसारण ही होता है)| 653 उपदेश में अनुदात्त जो ऋदुपदधातु, उसको अम् का आगम होता है विकल्प से कृतभिन्न झल् परे र्ह्ते। ( vA0-स्पृश् , माण, कृष् तृप्, और दृप् se pare cli ko sic vikalpa se होता है)| Page #199 -------------------------------------------------------------------------- ________________ 178 लघुसिद्धान्तकौमुद्याम् "अकृक्षत् । अकृष्ट । अकृक्षाताम् । अकृक्षत । क्सपक्षे-अकृक्षत । अकृक्षाताम् । अवक्षन्त । मिल सङ्गमे । 5 / मिलति, मिलते । मिमेल । मेलिता । अमेलीत् । मुच्ल मोचने । 6 / 654 शे मुचादीनाम् 7 / 1 / 56 / मुच-लिप्-विद्-लुप-सिच्-कृत्-खिद-पिशां नुम् स्यात् शे परे । मुश्चति, मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुञ्चत् , अमुक्त्। अमुक्षाताम् । लुप्ल छेदने । 7 / लुम्पति । लुम्पते । लोप्ता । अलुपत , अलुप्त । "विद्ल लाभे । 8 / विन्दति, विन्द्ते। विवेद, विविदे । व्याघ्रभूतिमतेसेट । वेदिता। भाष्यमतेऽनिट । परिवेत्ता । षिच क्षरणे । 6 / सिञ्चति, सिन्य्च्ते। 655 लिपि-सिचि हश्च 3 / 1 / 53 / कारलोपेऽडागमे मध्ये लो, ब्ले: सिचि तकारस्य ईडागमे 'प्रकृष् स I त' इति जाते 'अनुदात्तस्य चटपधस्यान्यतरस्याम' इति प्रमागमे यणि 'प्र क्र 7 स I त' इति स्थितौ हलन्तलक्षणायां वृद्धौ 'षढोः कः सि' इति षस्य कत्वे कषोः स योगे क्षत्वे, अमागमाभागे 'प्रकाईत' (अत्र हि 'स्पृश्-मशे' ति सिज् वैकल्पिकः, तेन सिजभावपक्षे च्ले: क्सादेशे प्रकृक्षत्' इति रूपम् । ) 1-सिजभावपक्षे ब्लेः क्सः । 3-तङि 'लिङ सिचावात्मने पदे' दात कित्त्वादम m। 3-अमुञ्चत्-'मुच्' धातोलंङि प्रथमपुरुषैकवचने तिपीकारलोपेऽडाग मे 'तुदादिभ्यः शः' इति शपोऽपवादे 'श'-विकरणे' 'अ मु च अत' इति स्थितौ 'शे मुचादीनाम्' इति धातो मागमेऽनुबन्धलोपे नकारस्यानुस्वारे परसवणे' सिध्यति रूपम् 'अमुश्चत्' इति । 4-लूदिखादङ् । 5-चत्वारो विद्धातवः, तत्रैवं रूपभेदः 'वेत्ति' रूपं विद ज्ञाने, "विन्ते' विद विचारणे । 'विद्यते' विद मत्तायाम्, विद्लु लाभे च 'विन्दति' ॥ इति ॥ 5-विन्दतिश्चान्द्रदौदिरिष्टा भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्त्वेनं नेह पेरिति स्थितम ॥1॥त्युक्तेः 7-परिपूर्वकाविद्धातोस्तृचि इडभावे गुणे च परिवेत्ता = ज्ये ठं भ्रातरमन्तरित्य दाराग्निहोत्रादिपरिग्रहीता । 8-सेवता । सेक्ष्यति इत्यादि । 654-मुचादियों को नुमागम होता है श परे रहते । 655-लिप सिच् और हृञ् se pare cli ko अङ होता है । Page #200 -------------------------------------------------------------------------- ________________ विङन्ते तुदादयः एभ्यश्च्लेर G स्यात् । 'असिचत् । 656 आत्मनेपदेष्वन्यतरस्याम् 3 / 1 / 54 / लिपि-सिति-ह्वः परस्य छलेरङ् वा तङि । असिचत, असिक्त । लिप उपदेहे । 10 / उपदेहो-वृद्धिः । limpati, limpte| लेता । अलिपत्, अलिपत, अलिप्त । इति-उभ्य्प्दिन्ः। कृती छेदने । 11 / कृन्तति । चकत । क्र्तिता। कतिष्यति, कर्त्यति । अकर्तीत् । खिद परिघाते । 1 / खिन्दति । चिखेद । खेत्ता। पिश अव्य्व्॥13॥ पिंशति । peshitaa। "प्रोवश्चू छेदने । 14 / वृश्चति । ववश्च । वव्रश्चिथ, वव्रष्ठ । वृश्चिता, व्रष्टा । व्रश्चिष्यति, वक्ष्यति । वृश्च्यात् । अवश्चीत, अवाक्षीत् । व्यच व्याजीकरणे । 1 ॥ विचति । विव्याच । विविच्तुः। व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्, 1देगव्यचीत् । व्यचेः कुटादित्वमनसि इति तु नेह प्रवर्तते, अनीति 15पर्युदासेन कृन्मात्रविषयत्वात् । उछि उञ्छे । 16 / 1-असिचत्-'षिच' धातोर्चुडि प्रथमपुरुषेकवचने परस्मैपदे लस्य तिपि इकारलोपे धातोरादेः षस्य सत्वेऽडागमे 'प्र सिच त' इति स्थिती मध्ये च्लो, 'लिपि-सिचिह्वश्च' इति ग्लेरङि डि त्वात् गुणाभावे सियात रूपम् 'असिचत' इति । 2-असिचत, प्रसिचेताम्, असि वन्त । असिचथाः असिचेथाम, असिच्व्म्। असिचे, असिचावहि, असिचामहि । 3-. लेपने इत्यर्थः । 4 'सेऽसिचिकृतचूत ' इति इट् वा । 5-प्रोकारोऽनुनासिक्त्वादित्स्ण्ज्ञ्य्ः। 6-णलि द्वित्वे अभ्यासस्य सम्प्रसारणे उरदत्वे हलादिशेषे रूपम । 7-'स्को संयो...' इति सलोपः, 'व्रश्चभ्रस्ज...' इति अन्त्यस्य ( चकारस्य) षत्वम् । 8- ऊ देत्त्वादयं वेट, इडभावे रूपमिदम्, चकारस्थानिकस्य' चकारस्य 'षढोः कः सि' इते कत्वे परस्य ( सस्य) षत्वे कषसंयोगे क्स्स्ः। 6-'अहिज्या ' इति सम्प्रसारणम् । 10--'अतो हलांदेलंधोः' इति वा वृद्धिः। 11--द्विविधो हि नत्र - यथा चोक्तम् "नो तु द्वौ सभाख्यातौ पयुदास-प्रसज्यको । payu'dAsaH सदृग्ग्राही प्रसज्यस्तु निषेधकृत् ॥ " अत्र हि सम्स्तत्वात् पर्युदासो नत्र, पयुदासो हि सदृशग्राहो tena pratabhinne' 656-taha pare rahate lipa , sica aura hvena se pare cli ko a होता है विकल्प से। Page #201 -------------------------------------------------------------------------- ________________ 180 लघुसिद्धान्तकौमुद्याम् 'उच्छति । 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति याद्व्ः। ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । 17 / ऋच्छति । (614) ऋच्छत्यतामिति गुणः । द्विहल ग्र्ह्न्न्स्याऽनेख्लुप्ल्क्स्स्म्त्वान्नुत्त्। आन्र्छ्। आनछुतुः । ऋच्छिता । उज्झ उत्सर्गे । 18 / "उज्झति । लुभ विमोहने । 16 / लुभति । 657 तीष-सह लुभ-रुष-रिषः 7 / 2 / 48 / इच्छत्यादेः परस्य तादेरार्धधातुकस्येड वा स्यात् । लोभिता, लोब्धा । लोभिष्यति । तृप तुम्फ तृप्तौ । 12 / तृपति ततर्प । त्र्पिता। अतीत् । 'तृम्फति । (शे तृम्फादीनां नुम् वाच्यः) आदिशब्दः प्र्कारे। ते न येऽत्र स्सदृशे कृत्प्रत्यये ( उद्विचिता, उद्विचितुम् ) इत्यादौ एव कुटादिवेन ङित्वप्रयुक्तं सम्प्रसारणं भवति । तिङ विषये 'व्यचिता' इत्यादौ ( लुटि ) तु n। ___ 1--उन्छाञ्चकार । उन्छिता । उच्छिष्यति । उञ्छतु । श्रौञ्छत् । उच्छेत् । उञ्छथात् (इदित्त्वान्नलोपो na ) / praunchIt / praunchiSyat / iti रूपाणि । 2-'तस्मान्नुड द्विहलः' इति सूत्रे इत्यर्थः । उपलक्षणत्वात् = परकत्वात् । 3-पानच्र्छ-'ऋच्छ' घातोलिटि तिपि एलि द्वित्वेऽभ्यासत्वे 'उरत्' इति अभ्यासस्य ऋवर्णस्यात्वे रपरत्वे हल दिशेषे ऽप्रत भादे:' इति दीर्घ च 'पा ऋच्छ a' इति स्थितौ 'सस्यान्नुड् द्विहलः' इति नुटि अनुबन्धलोपे 'ऋच्छत्यताम्' इति गुणे सिध्यति रूपम् 'पानछे' इति । 'इजादश्च । इति सूत्र 'अनृच्छः' निषेधात प्राम् न । 'पानच्छंतुः' इत्यत्र 'ऋच्छत्यताम्' इति गुणः । 4लुङि-पाच्छी त , आच्छिंष्टाम्, प्राच्छिंषुः इत्यादि। 5-लिडादौ--उज्झान्चकार । उज्झिता । प्रौज्झीत ( लुन्गि)| 6-लुटि-अलोभीत । 7-'श' इत्यस्य 'सार्वधातुकमपित' इत्यनेन हित्वात 'अनिदिताम् ' इति नलोपः । नचात्र नकारो नास्ति किन्तु मकार इति वाच्यम, नकारस्यैव स्थानेऽनुस्वारे पररावणे च मकारस्य जातत्वात । ( अनिदितामिति नलोपदृष्टौ अनुस्वारपरसवर्णयोरसिद्धत्वाद् लोपदृष्टौ नकार एवेति ) तथा चोक्तम् नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजः शकारश्चेट्टिवर्गस्तवगंजः ॥ 1 ॥ इति । 657-इच्छत्यादि से परे तादि आर्धधातुक को इट होता है विकल्प से । (वा.- परे रहते तृम्फादियों को नुम् होता है ) / Page #202 -------------------------------------------------------------------------- ________________ 181 तिङन्ते तुदादयः 'नकारानुषक्तासो तृम्फाद्य्ः। ततृम्फ । 'तृफ्यात । मुड पुड सुखने । 23 / मुडति । पृद्द्ति। शुन गतौ । 24 / शुनति । इषु इच्छायाम् । 25 / दच्छति । एषित', "एष्टा । एषिष्यति । एष्यात । ऐषीत् । कुट कौटिल्ये । 26 / (587) गाङ्कुटादिति ङित्वम् । चुकुटिथ चुकोट, चुकुट । कुटि ता । पुट सं लेषणे । 17 / पुटति । पुत्तिता। स्फुट विकसने । 28 / स्फुटति । स्फुत्तिता। स्फुर स्फुल संचलने । 30 / स्फुरति । स्फुलति । 65- स्फुरति-स्फुलत्योर्निनिविभ्यः 8 / 3 / 76 / पत्वं वा स्यात् । निष्फुरति, निष्फुलति । रणू स्तवने । 31 / परिणूतगुणोदयः । नुवति नुनाव । नुविता । टुमस्जो शुद्धौ । 32 / म्ज्ज्ति। ममज्जा (636) मस्जि-नशोरेति नुम् (1देग्मज्जेरन्व्यात नुमवाच्यः) 'sNyogaadilopH| 12mamaGavatha, mamanjitha / मङ क्ता । मङत्यति । अमाङ क्षीत । 1 ---शे तुम्फादी ताम्....' इत्यत्र आदिशब्दः प्रकारे ( सादृश्ये ) तथा च ये धातवः तुम्फधानुरित्र ( तुम्फ तुर्यथा नकारयुक्तः तथा ) नकारानुषक्ताः =नकारयुक्ताः ( नकारस्थानिक गायमानानुस्वारपरसवर्णा अपि लोपदृष्टौ नकारानुषक्ताः) तेषु सर्वत्र श प्रत्यये परत. नुम्' स्यादित र्थः । 2-प्राशिषि यासुटः किस्वाद् 'अनिदिताम्....' इति 'na'lopaH । 3-शुशान : शोनिता । शोनिष्यति । शुनतु । अशुनत् । शुनेत् । शुन्यात् । अशोनोत । अशोनिष् त ! इति रूपाणि । 4-'इषुगमियमा छः' इति छः, लिटि-इयेष, ईषतुः, ईपुः, / इयेष्थि, ईपथुः, ईष । इयेष, ईषिव, ईषिम । 5-'तोषसह' इति वेट । 6-कुति । चुकोट ( णलो णित्त्वात_) गाऊ कुटादोति न ङित्त्वम्, चुकुटतुः, चुकुटुः । चुटिथ ( गान्ग्कुत्तादी। वित्तवेन गुणाभावः ) नुकुटथुः, चुकुट । जुकोट, चुकुट उत्तमस्य एलो वा णित्त्वात् ) णित्वाभावे ठित्वे न गुणः, परत्र गुणः । चुकुटिव, चुकुटिम । कुटिता, कुटिष्यति । इत्यादि : 7 -( दोघं ) ऊकारान्तत्वबोधनायेदम् । अत्र 'युकः किति' इति इगिनषेध । परिरगूतः - स्तुतो गुणोदयो यस्य सः a-सुखीक्र्न्ने। 8-नुविष्यति । नुवतु अनुवत । नुवेत । नूयात । अनुवीत । अनुविष्यत । 6-सस्य श्त्रुत्वेन शः । शस्य अश्त्वेन जः । 10-'मित' हि-प्रन्स्यादचः परो भवतीति नियमेन मकारस्थाऽकारात्परो । भूत किन्तु सकारजकारयोर्मध्ये स्यादित्यर्थः । 11-स्काः सयोगाघोरन्ते च' इत्यनेन सल प इत्यर्थः । 12-ममकथः-'मस्ज' धातोलिटि सिपि थलि 658-निर नि और वि उपसर्ग से परे स्फुर-स्फ ल के स को षत्व होता है। Page #203 -------------------------------------------------------------------------- ________________ 182 लघुसिद्धान्तकौमुद्याम् अमाङ्क्ताम् । 'अमाङक्षुः । रुजो भ्न्ग्गे। 33 / रुजति रोक्ता । रोक्ष्यति । 'औक्षीत । भुजो कौटिल्ये । 34 / रुजिवत् । विश प्रवेशने । 35 / विशति । मृश आमर्शने । 36 / अआमर्शनं = sprshH। (653) अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । "अम्राक्षीत , अमाईत । अमृक्षत । षद्ल विशरण गत्यवसादनेषु । 37 / सीदतीत्यादि । शद्ल शातने । 38 / 656 शदेशिशतः 1 / 3 / 60 / शिद्भाविनोऽस्मात्तङानौ स्तः । शीयते । शीयताम् । अशीयत । शीयत । शशाद । शत्ता । शत्स्यति । अशदत । अशत्स्यत् । कृ वि क्षेपे । 36 / द्वित्वेऽभ्यासत्वे हलादिशेषे 'ममस्जथ' इति स्थितौ श्वुत्वेन सस्य शत्वे तस्य जश्त्वेन जत्वे भारद्वाजनियमाद् वैकल्पिके इंटिसति 'ममज्जिथ' इडभावपक्षे च 'मस्जि-नशोझ लि' इति 'मस्जेरन्त्यात् पूर्वो नुम्' इति सकारात् परे नुमि 'स्को' रिति सलोपे ऽचोः कु:' इति गत्वे 'खरिचे' ति कल्वे नस्त्रानुस्वारे परसवणे सिध्यति रूपं 'मगथ' इति । -अमाक्षीः, अमाङ्क्तम् अमात । अमाङ्क्षम्, अमाङक्ष्व, प्रमाक्ष्म । अमक्ष्यत् (तृङि) / 2-अरोक्षीत - रुज' धातोः लुङि तिपि इकारलोपे इडागमे ब्लौ, च्ले: सि च तकारस्य ईडागमे म हज स I t' इति जाते जस्य 'चोः कु' रिति गत्वे 'खरिचे' ति कत्वे सस्य षत्वे हलन्तलक्षणायां वृद्धौ सिध्यति रूपम् 'प्ररौक्षीत्' इति । अरौक्षीत्, अरोक्ताम, अरौक्षुः । अरौक्षीः, परोक्तम्, परोक्त । अरौक्षम अरोव, अरौक्ष्म । अरौक्ष्यत् । 3-विशति । विवेश । विवि. शतुः, विविशुः । वेष्टा ( व्रश्चेति षत्वम् पुगन्तेति गुणः ) / वेक्ष्यति । विशतु । अविशत् । विशेत् । विश्यात् । प्रावक्षत् ('शल इगुपधादनि इति च्लेः 'क्सः' ) / अवेक्ष्यत् । इति रूपाणि । 4- एतस्य रूपाणि-मृति । ममशं । मर्टा । मात । मुशतु । अमृशत् । मुशेत् मुश्यात् । 5-लुङि अम्पले क्स बाधि-वा 'स्पृश-मुश-कृषतृप-दृपा च्लेः सिज्वा वाच्यः' इति वार्ति स्न पाक्षिके सिचि वदव नेति वृद्धौ अम्राक्षीत, अन्नाष्ठाम, अनाक्षुः, अम्राक्षोः, इत्यादि । अमभावपक्षे सिचि 2 सति-अमाक्षीत, ममाष्र्टाम, अमाक्षुः, अमार्षीः, अमाष्टम् इत्यादि । 3-पाघ्राध्मेति सीदादेशः । सीदति । ससाद, सेदतुः । स्त्ता। सत्स्यति । सीदत् । प्रसीदत् । सीदेत् । सद्यात् । असदत् - (लुदित्वात 'पुष्यादि...' इत्यङ्) / असत्स्यत । 7-शीयते 'सद' धातोर्लटि प्रथम ( vA0-मस्ज् धातु को अन्त्य से पूर्व नुम् होता है ) / 656-शिद्भावी शद् धातु से श्रात्मनेपद होता है। Page #204 -------------------------------------------------------------------------- ________________ 193 तिङन्ते तुदादयः 183 660 ऋत इद्धातोः 7 / 1 / 100 / ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । किरति । चकार । 'चकरतुः । चकरुः । करीता, क्रिता। कीर्यात् । 661 किरतौ लवने 6 / 1 / 140 / उपात् किरतेः सुट् छेदने । उपस्किरति ( अडभ्यासव्यवायेऽपि सुट कात्पूर्व इति वक्तव्यम् ) / उपास्किरत् । 'उपचस्कार । 662 हिंसायां प्रतेश्च 6 / 1 / 141 / उपात् प्रतेश्च किरतेः सुट् स्यात् हिंसायाम् । उपस्किरति । प्र्तिस्किर्ति। ग निगरणे । 40 / 663 अचि विभाषा 8 / 2 / 21 / गिरते रेफस्य लोऽजादौ प्रत्यये वा । "गिरति, गिलति । जगार, ज्गाल्। जगरिथ, जगलिथ । गरिता, गरीता । गलिता । गलीता । प्रच्छ शीप्सायाम । 41 / (634 ) अहिज्या0 इति सम्प्रसारणम् । पृच्छति । प्प्र्च्छ्। प्प्र्च्छ्तुः। पुरुषेकश्चन लस्य तादेः) 'श'-विकरणे टेरेत्वे 'शद् प्रते' इति स्थिते 'पा घ्रा-मे' ति 'शीय-आदेशे 'शीयते' इति रूपम् । 1-ऋच्छन्यताम--इत्यनेन गुणः । 2-'वतो वा' इति वा दीर्घः । 3 कीर्यात, कोर्यास्ताम, कीर्यासुः, ( 'ऋतद्धातोः' इति 'इर्' 'हलि च' इति दीर्घः ) / 4-उपचस्कार-'उप' पूर्वका 'कृ' धातोलिटि तिपि णलि, धातोद्वित्वेऽभ्याससंज्ञायाम् 'उरत्' इत्यत्वे रपरत्वे हलादिशेटे 'कहोचूः' इत्यभ्यासस्य श्चुत्वे वृद्धौ 'उपचकार' इति स्थिती 'किरतो लवने' इति विधीयमानः सुट 'अभ्यासव्यवायेऽपि सुटकात् पूर्व इति वक्तव्यम्' इति वार्तिकबलात् ककोरात पूर्व सूडागमः अनुबन्धलोपे सिध्यति रूपम् 'उपवस्कार' इति । 'ऋत इद्धातोः' इति-'इर्'| 6-'वतो वा इति वा दीर्घः । 7-ज्ञोप्सा प्रश्न क्र्न्न्म्। 660-दन्त धात के अङ्ग को इत होता है। 661- उप से परे कृधातु को सुट होता है छेदन अर्थ में । ( vA0 अट और अभ्यास के व्यवधान में भी ककार से पूर्व सुट होता है। 662---उप और प्रति से परे कधातु को सुट होता है हिंसा अर्थ में । 663-ग धातु के रेफ को लकार होता है अजादि प्रत्यय परे रहते विकल्प से । Page #205 -------------------------------------------------------------------------- ________________ 154 लघुसिद्धान्तकौमुद्याम् पप्रच्छुः । 'प्रष्टा । प्रक्ष्यति । अप्राक्षीत । मृङ् प्राणत्यागे । 42 / 664 म्रियतेलुङलिङोश्च 1 / 3 / 61 / लुङ-लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ नान्यत्र । "रिङ । इयङ । म्रियते । ममार । मर्ता । मरिष्यति । मृस्सीस्स्त्त्। 'अमृत । पृङ व्यायामे । 43 / प्रायेणायं व्यापूनः । व्याप्रियते । व्याप्प्रे। व्यापप्राते । ब्यापरिष्यते । व्यापृत । व्यापृषाताम् । जुषी प्रीतिसेवनयोः । 44 / जुषते । 'जुजुस्से। प्रोविजी भयचलनयोः । / 45 / प्रायेणायमुत्पूर्वः । 1"उद्विजते । 665 विज इट् 1 / 2 / 2 / . बिजः पर इडादिप्रत्ययो ऽङिद्वत । 12उद्विजिता । इति तुदाद्य्ः। -'वश्व....' इति छस्य षत्वम् । 2-त्रश्चेति षल्वे 'षटोः कः सि' इति कः, कषसंयोगे क्षः, प्रक्ष्यति । 3-अप्राक्षीत् ('वदव्रज...' इति वृद्धिः) / अप्राष्टाम्, प्राप्राक्षः । अप्राक्षोः, अप्राष्टाम्, अप्रास्स्त्त्। इत्यादि । 4-एवं चात्र विवेकः-ल-लोट-लङ विधिलिङ्प्राशोलिङ लुक्षु आत्मनेपदम् । लिट् लुट-लक्षु परस्मैपदम् । तथैवोदाहरणानि मूले । 5-'रिङ् शयलिङ्घ इति 'रिङ । 'अचि श्नुधातु....' इति इयङ । 6-म्रियतेऽमृङ्' धातोर्लुटि तादेशे टेरेत्वे 'श'-विकरणे 'रिङ श-यग्लिङ्' इति रिङादेशे 'अचिश्नु' रिति इयडि सिध्यति रूपं म्रियते' इति । 7-'ऋद्धनोः स्ये' इति इट । - अमृत ('ह्रस्वादङ्गात्' इति सूत्रेण सिचो लुक्) अमृषाताम, अमृषत । अमृथाः, अमृषाथाम्, अमूढ्वम् । अमृषि, अमृष्वहि, अमृष्महि । 6-जाषिता । जोषिष्यते । जुषताम, अजुषत । जुषीत । जोषिषीष्ट । प्रजोषिष्ट । प्रजोषिष्यत । इति रूपाणि । 10-विविजे। विजिता। विजिष्यते । विजिताम् । अविजत । विजीत । विजिषीष्ट । अविजिष्ट । अविजिष्यत 11-तेन न लघूपधगुणः । 12-उद्विजिता-उदुपसर्गः 'विज' धातोलुटि तिपि तिपो डादेशे मध्ये तासि इटि 'पुगन्ते' ति उपधातुगुणे प्राप्ते 'विज इंट' इति ङिद्वत्वेन 'डिति चे' ति गुणनिषेधे सिध्यति रूपं 'उद्विजिता' इति । इति तुदादयः । 664-मृङ् धातु से आत्मनेपद हो केवल लुङ लिङ और शित् परे रहते अन्यत्र न्हीं। 665-क्जि से परे इडादि प्रत्यय द्वित् होता है । इति तुदादयः । Page #206 -------------------------------------------------------------------------- ________________ तिङन्ते रुधादयः 7-अथ रुधादयः रुधिर आवरणे । / 666 थुधादिम्यः श्नम् 3 / 1 / 78 / शपोऽपवादः । रुणद्धि (576) shnsorllopH| 'रुन्धः । रुन्ध्ति|रून्न्त्सि। हन्धः । रुग्ध । रुणध्मि । रुन्ध्वः । रुन्धमः । रुन्धे । रुन्धाते । रुन्धते । रुरोध, रुरुधे|रोद्धा। रोत्स्थति रोत्स्य्ते। रुन्न्धु,रुन्धात्|रुन्धाम्। रुन्ध्न्तु। रुन्धि रुणधानि । रुणधाव । रुणधाम । रुन्धाम्, रुन्धाताम्, रुन्धताम् । रुन्त्स्व । रुणधै । रुणधावहै । भ्न्न्धाम्है। अरुणत,अरुणद् । arundhaam। arundhan arunnt| 'अरुणः । अरुन्ध । अरुन्धाताम् । अरुन्धत । अरुन्धाः । सन्ध्यात् । रुन्धीत । रुध्यात , "रुत्सीष्ट अरुधत, अरौत्सीत , अरुद्ध । अरुत्साताम् अरुत्सत । अरोत्स्यत , अरोत्स्यत । भिदिर् विदारणे । 2 / 'छिदिर् द्वैधीकरणे । 3 / युजिर योगे। 4 / रिचिर् विरेचने । 5 / रिणक्ति, रिङ्क्ते । रि च । अथ रुधादयः 1-णत्वस्याऽसिद्धस्वादनुस्वारे परसवर्णे च जाते तस्य (परसवर्णेभ्यः) प्रसिद्धत्वाअस्य णत्वं na । 'jharo jhari' iti vikalpena ghlopH| rundhH| पक्षे-'रुन्द्ध' इति । 2-झलन्तत्वाद् 'हुजल्भ्यो...' इति हेधिः, हेरपित्वेन ङित्वात् 'इनसो-' रिति-प्रलोपः । 3-रुणधानि-'प्राडुत्तमस्य पिच्च' इति प्राडागमः । 4-सिपि 'दश्च' / इति रुवा । 5- 'लिङ सिचावात्मने ..' इति कित्त्वाम्न गुणः 6 इरितो वा इत्यङ , अरुधत , मरुषताम्, अरुधन् , इत्यादि । प्रङभावे अरौत्सोत (वदव्रजेति वृद्धिः ), अरौद्धाम (झलो झलीति सिचः सलोपः ), अरौत्सुः अरौत्सीः, इत्यादि । अरुद्ध (आत्मनेपदे, झलो भलीति सलोपः ) / 7-भिन्त्ति-भिन्ते। बिभेद, बिभिदे । भेत्तासि-भत्तासे । भेत्स्यति-भेत्स्यते । मिनत्तु-भिन्ताम् । अभिनत अभिन्त । भिन्द्यात्, भिन्दीत । भिद्यात्, भिरसोष्ट । अभिदत् प्रभेत्सीत, अभित्त । अभेत्स्यत् अभेत्स्यत । सिद्धिस्तु रुधिवत् । 8-चिच्छेद, बिच्छिदे । अच्छिदत् , प्रच्छत्सीत् , इत्यादि । भिदिवत् । 6-लुङि प्रयुजत्-अयोबीत-प्रयुक्त अथ रुघादयः 666-रुधादिगणपटित धातुओं से श्नम् होता है कर्थक सार्वधातुक परे रहते । Page #207 -------------------------------------------------------------------------- ________________ 186 लघुसिद्धान्तकौमुद्याम् रेक्ता। रेत्यति 'अरिणक । अरिचत, अरैक्षीत , अरिक्त । विचिर् पृथग्भावे । 3 / विनक्ति, विङक्ते । क्षुदिर् । सम्पंषणे । 7 / तुणत्ति, तुन्ते । क्षोत्ता । अक्षुदत , अक्षौत्सीत , अनुत्त । उच्छृदिर दीप्तिदेवनयोः । 8 / छणत्ति, छन्ते, चच्छद । ( 630 ) सेऽसिचीति वेट । चच्छत्से, चच्छदिषे । छर्दिता । छर्दिष्यति, chaya'ti अच्छुदत , अच्छर्दीत । अच्छदिष्ट । उतृदिर हिण्सानाद्र्योः। 6 / तृणत्ति । त्न्ते। कृती वेष्टने । 10 / कृणत्ति । तृह हिसि हिंसायाम् । 11-12 / 667 तृणह इम् 7 / 3 / 12 / तृहः श्नमि कृत इमागमो हलादौ पिति । "तृणेढि । तृण्ढः । ततह । तर्हिता । अतृणेट । 668 श्नानलोपः । 6 / 4 / 23 / श्नमः परस्य नस्य लोपः स्यात् । 'हिनस्ति । जिहिस । हिण्सिता। 1-अरिणक, अरिक्ताम् , अरिश्चन् । परिणक् । परिङ्क्तम् । अरिङ्क्त । अरिणवम्, परिसच्च, अरिजच्म । 2-अस्य रिचिवद् पाणि । 3-त्दिता। तर्दिष्यति । लुङिप्रतृदत् प्रतर्दोत, प्रर्दिष्ट । 4-कति ता । अकर्तीत् । अयं प्र्स्मैप्दो। 5-तृन I ह+ति, गुणे, ऋवर्णान्नम्य णत्वे तृणे + ति' '251 होढः' इति हस्य ढस्वे '546 झषस्तथोधोधः' इति तकारस्य धकारेष्टुत्वे पूर्वढस्य लोपः तुणेढि । 6-अल्लोपः, अनुस्वारपरसवौ~ / तृण्ढः तुंहन्ति । तृणेक्षि, तृण्ढः, तृण्र्3ह तृणेह्मि, वृंह्वः, तुंमः । 7-अतणेट्तृह' धातार्लङि तिपि इकारलोपेऽटि रापोऽपवादे 'श्नमि' 'प्रतुन है त' इति जाते 'तृणह इम्' इति इमागमेऽनुबन्धलोपे ऋवर्णान्नस्य णत्वे 'माद्गुणः' इति गुणे 'प्रतृरोह त' इति जाते ऽहल्याव...' इति तलोपे 'हो ढः' इति हस्य ढत्वे ढस्य जस्त्वे चर्चेन टत्वे च सिध्यति रूपम् 'प्रतुणेट्' इति । लडि-अतुरोट अतृण्ढाम , प्रहन । अतृणेट् ( D । pratReDham , अतृण्ढ । अतृणहम् , अतुंब अतृह्म । vi0 लि. ह्यात् । प्रा. लि. तृह्यात् । lu0 प्रतीत, अनहिष्टम् । अतर्हिष्यत् । 8-हिनस्ति, हिस्तः, हिसन्ति । हिनस्सि , हिंस्थः हिस्थ । हिनस्मि, हिस्वः, 667-तृह धातु से श्नम् करने पर इम् का आगम होता है हलादि पित् परे 668-श्नम् से परे न का लोप होता है । Page #208 -------------------------------------------------------------------------- ________________ तिङन्ते उधादयः 187 666 तिप्यनम्तेः 8 / 2 / 73 / पदान्तस्य सस्य दः स्यात् तिपि न त्वस्तेः । (105) ससजुषोरित्यस्यापवादः । अहिनन्, अहिनन् । अहिंस्ताम् । अहिंसन् । 670 सिपि धातो रु 8 / 2 / 74 / पदान्तस्य धातोः सस्य रुः स्याद् वा । पक्षे (67) 'झलां जशोऽन्ते' इति जश्त्वम् । 'अहिनः, अहिनत्, अहिनन् । उन्दी क्लेदने । 13 / उनत्ति । उन्तः । उन्दन्ति । 'उन्दाञ्चकार । औनत् । औन्ताम्, औन्दन् । औनः औन्त्। औनदम् । अन्जू व्यक्ति म्रक्षण-कान्ति-गतिषु । 10 / अनक्ति । अक्तः अञ्जन्ति । aaanaa। Anajitha, AnaLtha / अञ्जिता, अङक्ता । अङग्धि । अनजानि । आअना। 671 अञ्जः मिचि 7 / 2 / 71 / अञ्जः सिचो नियमिट स्यात् । "प्राञ्जीत् । तञ्चू संकोचने । 15 / hismH। जिहिंस, जिहि पतः. जिहिम्ः। जिहिसिथ, जिहिसथुः । हिसिष्यति । हिनस्तुहिस्तात्. हिंस्ताम् हिसन्तु । हिन्धि ( हौ श्नमि नृमि 'कृते श्नान्नलोप' इति नुमोलोपः हेरपित्त्वेन ङित्वान श्नसोरित्यलोप इति 'यि घे' ति सलोपे रूपम् ) हिंस्तात् हिस्तम् , हिंस्त । हिनसानि, हिनसाब, हिनसाम । अहिनत् (द), अहिंस्ताम्, अहिसन् , अहिनसम्, अहिंस्त्र, अहिस्म । हिंस्यात् । ( किति इदित्त्वान्नलोपो न ) हिंस्यात्, हिंस्यास्ताम् । अहिसीत् अहिसिष्यत् । 1-अहिनः-'हिसि' धातार्लङि सपि 'इदितो नुम् धातोः' इति 'नुमि' अडागमे रापोऽपवादे श्नमि अनुबन्ध लोपः 'श्नान्नलोपः' इति श्नमः परस्य नुमः नकारलोपे ऽइतश्चेऽति सिप इकारलोपे सकारलोपे 'अहिन स' इति जाते 'सिपि धातो रुर्वा' इति बैकल्पिके स्वे विसर्गे च 'अहिनः' : ति रूप्म्। रुस्वाभावपक्षे सस्य जश्वेन दकारे वा चर्वे ऽअहि नत् 'अहिनद्' इति रूपद्वयम् । 2-( लुटि ) उन्दिता। उन्दिष्यति । उनत्तु, उन्तात् । उन्धि । उनदानि । vi0 लि. उन्द्यात् । prA0 लि. उद्यात् । लुङि प्रौन्दीत् । औन्दिप्यत् । 3-'तस्मान्नृद्रिहलः' इति नट । 4-उदित्त्वाद् वेट । 5-वदवजेति वृद्धिन, 666-पदान्त स को d होता hai tipa pare rahate as धातु को छोर्3a कर । 670--धातु के पदान्त सकार को रु होता है विकल्प से सिप परे रहते । 671-अज्जि धातु से परे सिच को नित्य इट का आगम होता है। Page #209 -------------------------------------------------------------------------- ________________ 188 लघुसिद्धान्तकौमुद्याम् तनक्ति । तक्ता, त्न्य्चिता। प्रोवीजी भयचलनयोः । 16 / विनक्ति (665) विज इडिति ङित्वम् । विविजिथ । विजिता। अविनक । अविजीत् । शिष्ल विशेषणे । 17 / शिनष्टि । शिष्टः । शिंषन्ति । शिनक्षि । शिशेष । shishessiy। shessttaa| शेक्ष्यति । 'हेधिः। शिरिढ । शिनषाणि । अशिनट । shiNssyaat। शिष्यात् । अशिषत् । एवं पिष्ट संचूर्णने । 18 / भलो आमर्दने । 16 / (668) shnaannlopH| भ्न्क्ति। ब्भ्जिथ्। 'बभथ । भ्क्ता। भन्धि । अभाङक्षीत् । भुज पालनाभ्यवहारयोः । 20 / भुनक्ति । भोक्ता। भोत्यति । अभुनक् । 672 भुजोऽनवने 1 / 3 / 66 / / तङानौ स्त्ः। ओदनं भुक्ते। अनवने किम्-महीं 'भुन्क्ति। नीन्धी दीप्तौ । 21 / इन्धे। इन्धाते। इन्ध्ते। इन्त्से । इन्ध्वे । इन्धा अचक्र । इन्धिता । इन्धाम् । इन्धाताम् । इनधे । ऐन्ध । ऐन्धाताम्। 'ऐन्धाः । विद विचारणे । 22 / विन्ते 1देग्वेत्ता । इति रुधाद्य्ः। नेटोति निषेधात, ATA सह तु पाटश्चेति वृद्धिः । पान्जीत् तेन मा भवानजीत, इति । लाङ प्राजिष्यत, पाङक्ष्यत् । 1-'हुझलग्यो हेधिः' / 2-शिनष् + धि, इति स्थितिः । 'श्नसोरल्लोपः' इति 'म' लोपे। जश्स्वम्, ष्टुत्वम् । झलो झलीति वा ढलोपः, अनुस्वारपरसवर्णौ ziNDiziNDUiDha । 3-प्रशिनट, प्रशिष्टाम, प्रशिषन् । प्रशिनट (ड), अशिष्टम्, अशिष्ट । प्रशिनषम्, अशिष्व, अशिष्म । 4-लदित्वात् पुषादीत्यङ् । 5-पिनष्टि । पिपेष । पेष्टा । पेक्ष्यति । पिनष्टु । पिण्ढि । अपिनट । पिंच्यात् । पिष्यात् । अपिषत् । अपेक्ष्यत् । 6कादिनियमाद् वेट् ( थलि ) / 7-अभुनक, प्रभुङ्क्ताम्, प्रभुनन्, इत्यादि । भुज्यात् । भुज्यात् । प्रभौक्षीत्, प्रभौक्ताम्, प्र्भौक्स्सुः। इत्यादि । E-पालयतीत्यर्थः । - vi0 li0 इन्धीत । प्रा. लि. इन्धिषीष्ट । ऐन्धिष्ट । लुङि-ऐन्धिण्यत । 10-वेत्स्यते ! विन्ताम् । प्रविन्त । विन्दीत । वित्सीष्ट । पवित्त । अवेत्स्यत । इति रुधादयः 672-पालनभिन्न ( खाने ) अर्थ में भुज् धातु से तङ् और आन होते हैं । इति रुधाद्य्ः। Page #210 -------------------------------------------------------------------------- ________________ 186 तिङन्ते तनादयः 8-अथ तनादयः तनु विस्तारे। 673 तनादिकृञ्भ्यः उः 3 / 1 / 76 / shpo'pvaadH| 'तनोति, तनुते, ततान तेने । तनितास, तनितासे तनिष्यति, तनिष्यते । 'तनोतु, तनुताम् । अतनोत्, अतनुत । तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतनीत् , अतानीत् । 674 तनादिभ्यस्तथासोः 2 / 4 / 76 / तनादः सिचो वा लुक् स्यात् t-थासोः। अतत, अतनिष्ट । अतथाः, अतनिष्ठाः । अतनिष्यत् , अतनिष्यत । षणु दाने । / 2 / सनोति, सनुते । 1-तनोति-'तन्' धातोलंटि तिपि तनादिकुठभ्य उः' इति शपोऽपवादे उप्रत्यये 'सावंधातुकार्धधातुकयो' रिति गुणे सिध्यति रूपं 'तनोति' इति । 2-सिपि लनु ( ' उतश्च प्रत्यया....' हिलोपः), अनुतात्, तनुतम, तनुत । तनवानि, तनवाव, तनवाम । 3-'मतो हलादेलंघोः' इति विकल्पेन वृद्धिः । 4-'थास्-' साहचर्यात् ( आत्मनेपदे भवति ) प्रथमपुरुषैकवचनः 'त'-शब्दो गृह्यते, नतु 'tha'sthAnikaH, तेनेह न-यूयमतनिष्ट । 'सहचरितासहचरितयोमध्ये सहचरितस्यैव ग्रहणम्' इति नियमात् । 5-अतत-'तन्' धातोः लुङि प्रात्मनेपदे लस्य तादेशेऽडागमे मध्ये नौ सिचि 'प्रतन् स त' इति स्थितौ 'तनादिभ्यस्तथासोः' वा सिचो लुकि 'मनुदात्तोपदेशे चनति' इत्यादिना नकारलोपे रूपम् 'अतत' / सिचो लोपाभावे इटि षत्वे ष्टुरखे 'प्रतनिष्ट' इति रूपम् । परस्मैपदे च 'अतो हलादेलंघो' रिति वा वृद्धौ 'प्रतानीत्' 'मततीत्' इति । 6-ससान, सेनतुः, सेनुः। सेनिथ, सेन्थुः। प्रात्मनेपदे-सेने, सेनाते, सेनिरे । इत्यादि । सनितासि, सनितासे । सनिष्यति, सनिष्यते । सनोतु । सिपि-सनु सनुताम् । असनोत्, प्रसनुत । vi0 लि* सनुयात, सन्वीत । सायात् सन्यात् , सनिषीष्ट । अतत' / सिचोचो लुकि 'अनुदान परस्मैपदे व प्रथ तनादयः 673-तनादिगणपठित धातु तथा कृञ् धातु से उ विकरण होता है कर्थक सार्वधातुक परे र्ह्ते। 674-तनादि से परे सिच का विकल्प से लुक होता hai ta aura thAs pare rhte| Page #211 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तको मुद्याम् 675 ये विभाषा 6 / 4 / 43 / जन-सन-खनामात्वं वा यादौ किति 'सायात् । सन्यात् । श्रसानीत्, असनीत् । 676 जन-सन-खना-सञ्झलोः 6 / 3 / 42 / 160 एषामाकारोऽन्तादेशः स्यात् सनि भलादौ क्ङिति सात्, अस निष्ट । असाथाः, असनिष्ठाः । क्षणु हिंसायाम् । 3 / क्षणोति, उक्षणुते । ( 466 ) ह्यन्तेति न वृद्धिः । श्रक्षणीत्, "अक्षत, प्रक्षणिष्ट । अक्षथाः, अक्षणिष्टाः । क्षिणु च । 4 | उप्रत्यये ' लघूपधस्य गुणो वा । क्षिणोति 'क्षेणोति । क्षेणिता । अक्षेणीत् श्रक्षित, अष्टि तृणु अदने । " तृणोति, तणोंति । " घात्वादेः षः सः' इति यानुटि च 'सन् या s कल्पिके श्रात्वे सव 1 - सायात् - 'पण' धातोराशीलिंङि तिपि इकारलोपे सत्वे 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति णस्य नत्वे t' इति जाते ऽस्को...' रिति सलोपे 'ये विभाषा' इति नस्य दीर्घो 'सायात्' इति श्रात्वाभावपक्षे 'सन्यात्' इति रूपम् । 2 - असात - ' - 'सन् ' ( षणु ) धातोर्लुङि लस्यात्मनेपदे तादेशेऽटि चलौ, च्ले, सिचि 'तनादिभ्यस्तथासोः' इति वा सिज्लुकि ' सन् त' इति स्थितौ 'जन सन् खनां सम्झलो:' इति नकारस्यात्वे सवणंदीर्घे 'सात' इति रूपम् । सिज्लुगभावपक्षे 'प्रसनिष्ट' इति रूपम् । परस्मैपदे च 'असानीत - प्रसनीत' इति रूपट्टयम् । 3 - लिटि - चक्षारण, चक्षणे । क्षणितासि, क्षणितासे । इत्यादि । 4- वदत्रजेति प्राप्ता वृद्धिनेंटीग्यनेन निषिद्धयते । पुनश्च श्रतो हलादेर्लघोः' इति विकल्पेन प्राप्ताया वृद्धेः 'हम्यन्त ' इति निषेधे इत्यर्थः । 5तनादिभ्यत्तथासोः इति वा सिचो लुक् । श्रत्र गरणे सर्वत्रापि - इदं सूत्रं प्रवत ते, इति बोध्यम् । 6 - 'पुगन्तलघूपत्रस्य च' इति उपधासंज्ञानिमित्तकत्वात्मं ज्ञापूर्वकोऽयं विधिनित्यः' इति न गुण इत्यात्रेयः । 7 - संज्ञापूर्वकस्य भाष्यानु कत्वाद् भवत्येव गुण इत्यन्ये तथा चोक्तं 'गुणो वा' इति । 8- लिटि चिक्षेण, चिक्षिरणतुः, चिक्षिरणुः । चिक्षेरिथ, चिक्षिरणथुः, चिक्षिण ! चिक्षिण, चिक्षिरिणव, चिक्षिणिम । श्रात्मनेपदेचिक्षिणे, चिक्षिरणाते, चिक्षिरिणरे । चिक्षिणिषे, इत्यादि । 675-जन्, सन्, खन् धातुओं को प्रात्व होता है यादि कित, ङि परे रहते । 676--जन्, सन्, खन्, धातुत्रों को आकारान्तादेश होता है सन् परे रहते और झलादि kit Git pare rahate / Page #212 -------------------------------------------------------------------------- ________________ 161 तिङन्ते तनादयः तृणुते, 'तणुते । डुकृञ् क्र्न्ने। 6 / करोति । 677 अत उत् सावधातुके 6 / 4 / 110 / उप्रत्ययान्तस्य कृतोऽकारस्य उत् स्यात् सार्वधातुके विति । कुरुतः । 678 न भ कुछ राम् 8 / 2 / 76 / भस्य कुर्छरोश्चोपधाया न दीर्घ्ः। कुर्वन्ति । 676 नित्यं करोतेः 6 / 4 / 108 / करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः प्र्योः। कुर्वः । कुर्मः । कुरुते । चकार, चक्रे । कर्तासि, कर्तासे । करिष्यति, क्रिस्स्य्ते। "करोतु, कुरुताम् । अकरोत् , अकुरुत्। 6.0 ये च 6 / 4 / 106 / |-त्त्र्न्न्, ततुणे । तर्णितासि, तर्णितासे । तर्णिष्यति, तर्णिष्यते । तृणोतु, तणोतु । तृणुताम्, तणुताम् । अतृणोत्, प्रतणोंत, प्रतृणुत, प्र्त्न्नुत्। तृणुयात, तणुयात् , तृण्वीत, तण्र्वीत । तृण्यात, तणिषीष्ट । प्रतीत् प्रतरिगष्ट प्रतृत । अतणि ध्यत, प्र्त्रिन्न्य्त्। 2-'हल च' इति दीर्घः प्राप्तः, तनिषेधार्थमिदम् । 3-कुर्वन्ति-'कृ' धात: लटि झी, झस्य अन्तादेशे 'तनादि कृव्य उः' इति शपोऽपवादे 'उ' विकरणे 'kRu अन्ति' इति स्थिते 'सार्वधातुकार्धधातुकयोः' इति गुरणे रपरत्वे 'करु अन्ति' इति जाते ककारगता कारस्य 'अत उत् सार्वधातुके' इत्युत्वे 'कुरु अन्ति' इति दशायाम् 'इको यणचि' इति यणि सिध्यति रूपं 'कुर्वन्ति' इति । ( ननु 'हलि चे ति दीर्घः स्यादिति चेन्न, 'न भकुछ राम्, इति तन्निषेधात् । ) 4-'ऋद्ध नोः स्ये' इति इट् । 5-करोतु-कुरुतात्, कुरुताम, कुर्व्न्तु। कुरु-कुरुतात्, कुरुतम्, कुरुत । करवाणि, करवाव, करवाम । आत्मनेपदेकुस्ताम, कुर्वाताम्, कुर्वताम् । कुरुष्व, कुर्वाथाम् , कुरुध्वम् । करवे, करवाव है, करवाम है। 677-उप्रत्ययान्त कृत्र के अ को उत् होता है सार्वधातुक कित्, ङित् परे रहते । 678 भसंज्ञक कुर और छुर् को उपधा को दीर्घ नहीं होता। 676 कृधातु के प्रत्यय के उकार का नित्य लोप होता है यकार, मकार परें र्ह्ते। 680-कृञ् के उकार का लोप होता है यादि प्रत्यय परे रहते । Page #213 -------------------------------------------------------------------------- ________________ 162 लघुसिद्धान्तकौमुद्याम् कृञ उलोपः स्याद्यादौ प्रत्यये प्रे। 'कुर्यात, कुर्वीत । 'क्रियात्, कृषीष्ट अकार्षीत, अकृत । अकरिष्यत् अकरिष्यत । 681 सम्परिभ्यां करोती भूषणे 6 / 1 / 137 / 682 समवाये च 6 / 1 / 138 / सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति = अलङ्करोतीत्यर्थः । संस्स्कुर्वन्ति = स्न्ग्घीभ्व्न्तीत्य्र्थ्ः। सम्पूर्वस्य क्वचिद् अभूषणेऽपि सुट । 'संस्स्कृतं भक्षाः' इति "ज्ञापकात् । / 683 उपात् प्रतियत्न-वैकृत-वाक्याध्याहारेषु च 6 / 1 / 136 / उपात् कृत्रः सुट् स्यादेष्वर्थेषु चात् प्रागुक्तयोरर्थयोः । प्रतियत्नो-गुणाधानम् । विकृतमेव वैकृत्ण्-विकार्ः। वाक्याध्याहारः=आकाशितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृताः ब्राह्मणाः । एधो ऽद्क्स्योप्स्कुरुते। 1-कुर्यात्-'कृ' धातोविधिलिङि तिपि इकारलोपे शरोऽपवादे 'उ'-विकरणे यासुटि 'कृ उ या t' इति स्थितौ 'प्रत उत् सार्वधातुके' इत्युत्वे रपरत्वे ऽकुरुयात ' इति जाते 'ये च' इति विकरणलोपे सिध्यति रूप 'कुर्यात' इति (आत्मने पदे 'कुर्वीत' इति । 2-'रिङ् शयग्लिङक्षु' इति रिङ । 3-'उश्च' इति कित्वान्न गुणः । 4-अकार्षीत - '' धातोर्लुङि तिरि ईकारलोपेऽडागमे मध्ये च्लो, च्लेः सिचि तिप ईटि 'अ कृस् ईत' इति जाते "सिचि वृद्धिः परस्मैपदेषु' इति वृद्धौ रपरत्वे सति सस्य पत्व सिध्यति रूपम् 'अकार्षीत्' इति । अकार्षीत्, प्रकाष्टीम्, अकार्स्स्ः। अकार्षीः, इत्यादि। प्रात्मनेपदे-अकृत- ( 'तनादिभ्यस्तथासोः' इति सिचो लोपे ), लोपाभावेऽपि हस्वादङ्गादिति सिचो लोपे 'प्रकृत' इति । प्रकृषाताम, अकृस्स्त्। अकृथाः, अकृषाथाम, प्रकृढ्वम् । अकृषि, प्रकृष्वहि, अकृष्महि । 5-तेन 'अन्नं संस्करोति' इत्यादि सिद्धम् । 6-अलङ्कृता, इत्यर्थः । 7-सङ्घोभूता इत्यर्थः । 8-ऐधः काष्ठ, दकस्य-जलस्य उपस्कुरुते= गुणान् प्राधत्ते इत्यर्थः । 681-682-सम् परि-पूर्वक कृञ् धातु को सुट होता है भूषण और संघात अर्थ में। 683-उप से परे कृञ् धातु को ऽसुट होता है प्रतियत्न वैकृत्त और वाक्याध्याहार अर्थ में, चकार से पूर्व कहे गए अथों में भी सुट् होता है । इति तनादयः । Page #214 -------------------------------------------------------------------------- ________________ 13 तिङन्ते क्रयादयः 163 'उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते । वनु याचने । 7 / वनुते । श्ववने । मनु अवबोधने । 8 / मनुते । मेने । म्निता। मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीछ । अम्निस्स्त्त्। अमत । अमनिष्यत । इति तनादयः । -अथ ज्यादयः डुक्रीन द्र्व्य्विनिम्य्।1। 684 क्रयादिभ्यः श्ना 3 / 1 / 81 / शपोऽपवादः । क्रीणाति (618) I हल्यघोः । क्रीणीतः । (616 ) श्नाभ्यस्तयोरातः । "क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीन्नीव्ः। क्रीन्नीम्ः। क्रीणीते । क्रीन्नाते। क्रीणते । क्रीणीपे । क्रीन्नाथे। क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्र थ, चिक्रयिथ । चिक्रीये। कता । क्रष्यति, ऋष्यते । क्रीणातु, क्रीणीतात् । कोणीताम् । अक्रोणात्, अक्रीणीत । क्रीणीयात्-क्रीणीत । क्रीयात्, केपीष्ट । अक्षीत्, अक्रे। अष्यत् , अक्ष्यत । प्रीञ् तर्पणे कान्तौ च । 2 / 'प्रीणाति, प्रीणीते । श्रीञ् पाके । 3 / श्रीणाति । श्रीणीते । मी हिंसायाम् । 4 / 685 हिन-मीना 8 / 4 / 15 / उपसर्गस्थान्निमित्तात् परस्यैतयो नस्य णः स्यात । प्रमीणाति, प्रमी 1-विकृत्मित्य्र्थ्ः। 2-वाक्याध्याहारपूर्वकं व ते इत्यर्थः । 3-3 शसददवादिगुणानाम्' इति निषेधात् एत्त्वाभ्यासलोपौ न । लुङि-अवत,अनिष्ट । इति त्नाद्य्ः। ___4-क्यणे इत्य्र्थ्ः। 5-क्रीणन्ति 'क्रोन' धातोर्लटि प्रयमपुरुषबहुवचने झौ 'क्रयादिभ्यः रना' इति श्ना विकरणे झेरन्तादेशे 'क्री ना अन्ति' इति स्थितौ 'श्नाभ्यस्तयोरातः' इत्याकारलोपे नस्य णस्वे सिध्यति रूपं 'क्रोणन्ति' इति । 6-अक्रोणात्, अकोणीताम् , अक्रीणन् । प्रक्रीणाः, प्रकोणीतम्, अक्रोणीत । अक्रोणाम, अक्रोणीव, प्रक्रीणीम । 7-अक्रोणोत,अक्रोपाताम, अक्रीणत । अक्रोणीथाः, अक्रोणाधाम , अकोणोध्वम । अक्रोरिण, अक्रोणीवहि, अक्राणोमहि । 8-क्रीणीयात्-'क्रोऽधातोविधिलिङि तिपि इकारलोपे ऽश्नाऽविकरणे यासुटि स लोणे ऽक्री ना या त 'इति जाते 'ई हल्यघोः' इत्याकारस्य 'ई' त्वे नस्य रत्वे 'क्रोणीयात' इति रूपम । 6-पिप्राय, पिप्रये । इत्यादि, क्राञ्वत । 10-हिनोते:-मीनातेश्च । / अथ क्रयादयः 684-यादि धातुओं से श्ना विकरण होता है कर्थक सार्वधातुक परे र्ह्ते। 685-उपसर्गस्थनिमित्त र-ष से परे हिनु और मीनाति के न को ण होता है। Page #215 -------------------------------------------------------------------------- ________________ 164 लघुसिदान्तकौमुद्याम् णीते । (638) 'मीनातीत्यात्वम् । ममौ । मिम्य्तुः। ममिथ, ममाथ । मिम्ये। माता । मास्यति । मीयात् । मासीष्ट । 'अमासीत् । अमासिष्टाम् । अमास्त । पिन् बन्धने । 5 / सिनाति, सिनीते। सिषाय, सिग्ये । 'सेता। स्कुञ् आप्ल्व्ने।6। 686 स्तन्मु-स्तुन्भु-स्कन्भु-स्कुन्भु-स्कुञ्भ्यः रनुश्च 3 / 1 / 82 / एभ्यः श्नुप्रत्ययः स्यात् चात् shnaa। स्कुनोति, स्कुनाति|स्कुनुते,स्कुनीते। "चस्काव, चुस्कवे । स्कोता। अस्कोषीत्, अस्कोष्ट । स्तन्भ्वादयश्चत्वारः 'सौत्राः। सर्व रोधनार्थाः प्र्स्मैप्दिन्ः। 687 हलः श्नः शानज्झौ 3 / 1 / 83 / हलः परस्य श्नः शानजादेशः स्याद् हौ प्रे। 'स्तभान । 688ज स्तन्मु-चु-म्लुचु-गुचुग्लुचु-ग्लुञ्चु-श्विभ्यश्च । 3 / 1 / 58 / 1-एतत्सूत्रवृत्तौ-'प्रशिति-एनिमित्ते' इत्युक्तत्वात तिप-सिप-मिपसु ( गुणवृद्धियोग्येषु ) अस्य प्रवृत्तिनान्यत्र । 2--ममौ 'मीन' धातोःलिटि तिपि ररालि 'मी णल 'इत्यत्र 'मोनाति--मीनोति--दीडा त्यपि च' इति धातोरात्वे 'मा' इत्यस्य द्वितोऽभ्यासत्रोऽभ्यासहस्ने 'प्रात औ गलः' इति णलः प्रोत्ने 'म मा औ' इति जाते वृद्धिरेचि' इति वृद्धौ 'ममौ' इति । 3-'पातो लाप इटि च' आकारलोपः । अजन्तत्वात थलि वेट, पक्षे ममाथ । 4-प्रात्वे कृते 'यमरमनमातां सक् च' इति सक, सिच इट च । 5. -लुद्धि-प्रसैषीत , असैस्स्त्ताम्। प्रसैषुः । इत्यादि । प्रात्मनेपदे-असेष्ट, असेषाताम्, असेषत । असेष्टाः, असेषायाम, असेढवम् । असेषि, असेष्वहि, असेष्महि । 6-स्तभ्नोति, सभ्नाति । तस्तम्भ । स्त्म्भिता। स्तम्भिष्यति । स्तम्नोतु, स्तम्नात स्तम्नुहि-( उतश्च प्रत्ययादिति सूत्रे असंयोगपूर्वारित्युक्तेनं हेर्लुक्) / प्रस्तभ्नोत, अस्तभ्नात् । स्तभ्नुयात्, स्तभ्नीयात् । स्तभ्यात् । अस्तभत् । प्रस्तम्भीत् । प्रस्तम्भिष्यत् । प्राय एवं शेषाणां त्रयाणामपि रूपाणि । 7-'शपूर्वाः खयः' / 8-सूत्र एत्र पठिताः, न पुनर्गणे इत्यर्थः । 1-स्तभान-'स्तन्भु' धातोर्लोटि सिपि शपोऽपवादे 'ना' विकरणेऽनुबन्धलोपे 686-स्तन्भु आदि से परे श्नु प्रत्यय होता है और श्ना प्रत्यय भी। 687-हल से परे श्ना को शानच आदेश होता है हि परे रहते । 688-ज श्रादि धातुओं से च्लि को अङ् विकल्प से होता है। Page #216 -------------------------------------------------------------------------- ________________ तिङन्ते क्रयादयः 165 ब्लेरङ वा स्यात् । 686 स्तन्मेः 8 / 3 / 67 / स्तन्भः सौत्रस्य सस्य षः स्यात्। 'व्यष्टभत्,अस्तम्भीत् । युञ् बन्धने । / 'युनाति, युनीते । योता |क्नून्य् शब्दे । 8 / क्नूनाति, क्नूनीते। क्न्विता। दन हिंसायाम् । : / दृणाति, "हणीते । दूज हिंसायाम् । 10 / द्रणाति, द्रणीते । पूञ् पवने । 11 / 660 प्वादीनां ह्रस्वः 7 / 3 / 80 / पून लूञ् स्तृन कृञ् वृञ् धून शृ पृ वृ भृ मृ दृ ज झ धृ न कृ ऋग ज्या री ली ब्ली प्लीनां चतुर्विंशतः शिति ह्रस्वः । पुनाति, पुनीते। पविता । लू छेदने । 12 / लुनाति, लुनीते। स्तृञ् आच्छादने । 13 / स्तृणाति । (648) शपूर्वाः ख्य्ः। त्स्तार्। 'तस्तरतुः । त्स्त्रे। स्तरिता, स्तरोता । स्तृणीयात्, स्तृन्नीत्। स्तीर्यात् । 'सह्यपिच्च' इति सेह्यदिशे 'स्तम्भ ना हि' इति जाते 'हलः श्नः शानज्झौ' इति 'ना' इत्यस्य शानजादेशेऽनुबन्धलोपे 'सार्वधातुकमपित्' इति ङित्वेन 'अनिदिताम्' इति धातोनंकारलोपे 'प्रतो हेः' इति हेर्लुकि सिध्यति रूपं 'स्तभान' इति । 1-व्यष्टभत्-'स्तम्भ' धातोलुङि तिपि इकारलोपेऽडागमे च्लो सिचं बाधित्वा 'ज-स्तन्भु...' इत्यादिना वा च्लेरडि 'प्र स्तम्भ प्रत्' इति जाते ऽअनिदिताम्...'इति न लोपे 'अस्तभत्' इति रूपम् । ततः 'वि'-उपसर्गे च 'स्तन्भे' इति षत्वे ष्टुत्वे यरिण 'व्यष्टभत् इति रूपम् । अङभावे च च्लेः सिचि इटि ईटि सिचो लोपे सवर्णदोघे नकारस्यानुस्वारे परसवणे 'प्रस्तम्भीत्' इति जातम् । 2-लुङि-अयोषोत् , अयौष्टाम , इत्यादि । पात्मनेपदे-अयुत, अयुषाताम् इत्यादि। 3-चुक्नाव । चुक्नुवे। लुहि-अनावीत् , प्रश्न विष्ठ । 4-दर्ता । दरिष्यति, दरिष्यते । लुङि-प्रदार्षीत , प्रदृत । 5-दुद्राव । द्रविता । अद्राबीत । 6-अत्र गुणः, 'ऋच्छत्यताम्' इत्यनेन । 7-'वतो वा' इति वा दीर्घः । - 'भूत इद्धातोः' इति 'इर' हलि चेति दीर्घ्ः। 689-सौत्र स्तम्भ धातु के स कोष होता है। 660-पूजादि 24 धातुओं को ह्रस्व होता hai zit pare rahate / Page #217 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 661 लिसिचोरात्मनेपदेषु 7 / 2 / 42 / वृङ्वृङ्भ्यामृदन्ताच्च परयोर्लिङ सिचोरिङ् वा स्यात्तङि । 662 न लिङि 7 / 2 / 36 / - वृत इटो लिङि न दीर्घः । ' स्तरिषीष्ट । ( 544) उश्चेत्यनेन कित्वम् । ह्तर्षीष्ट, (616) सिचि च परस्मैपदेषु । अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः । अस्तरीष्ट, अस्तरिष्ट अस्तीर्ष्ट । कृन हिंसायाम् । 14 | कृणाति, कृणीते । वकार, करे । वृल वरणे । 15 / वृणाति, वृणीते । ववार, ववरे । वरिता, वरीता । (611) उदोष्ठ्येत्युत्वम् । वृर्यात् । वरिषीष्ट, 'वर्षीष्ट । अवारीत् । अवारिष्टाम् । वरिष्ट, अवरीष्ट, अबूट । धूञ् कम्पने । 16 / धुनाति, धुनीते । धोता, "धविता । अधावीत्, अधविष्ट, अधोष्ट । ग्रह उपादाने । / 17 / 'गृह्णाति, गृह्णीते । 'जग्राह, जगृहे । 166 1- स्तरिपीष्ट - स्तीर्षीष्ट - 'स्तृन्' धातोराशीलिङि श्रात्मनेपदे तादेशे सीयुटि अनुबन्धलोपे 'लोपोव्योवलि' इति यलोपे 'स्तृ सी त' इति स्थितौ 'सुट् तिथो:' इति सुटि 'लिङ् - सिचावात्मनेपदेषु' इति वा इटि गुणे रपरत्वे 'स्तरि सी s न' इति जाते 'वृतो वा' इति विकल्पेन प्राप्तस्य दीर्घस्य 'न लिङि' इति निषेधे द्वयोः सकारयोः षत्वे टुत्वे च 'स्लरिषीष्ट' इति रूपम् ( इडभावपक्षे च 'उच' इति कित्त्वेन गुणाभावे ऽऋत इद्धातो:' इति इत्वे रपरत्वे 'हलि च' इति दीर्घे 'स्तीर्षीष्ट' इति रूपम् ) / 2--'ऋच्छत्यृताम्' इति गुणः । 3 - वर्षीष्ट, इडभावपक्षे उश्चेति कित्त्वम्, 'उदोष्ठ्य' इति 'उर्', हलि चेति दीर्घः । 3 - अवरिष्ट - 'वृत्र ' धातोर्लुङि श्रात्मनेपदे तादेशे इटि चले: सिचि 'अ वृ s त' इति स्थिते लिङ्-सिचावात्मनेपदेषु' इति वा भवति इट्, इडभावपक्षे 'उदोष्ठ्यपूर्वस्ये' त्युत्वे रपरत्वे ऽहलि चे ऽति दीर्घे षत्वे ष्टुत्वे च सिध्यति रूपम् 'अवर्स्ट' इति । ('इट्' पक्षे च 'श्रवरिष्ट' 'अवरीष्ट' 'दृतो वे' ति इओ वा दीर्घो गुणश्च । 5- 'स्वरतिसूतिसूयति....' इति वेट् । 6 - 'स्तुसुधूञभ्यः परस्मैपदेषु ' 7-ग्रहणे इत्यर्थः । 8 - सम्प्रसारणम् ' ग्रहिज्या....' इति सूत्रेण । इति नित्यमिट् । 6 - जग्राह - ' ग्रः' 661-वृङ म, धृञ् और ऋदन्त से परे लिङ, सिच को इट् विकल्प से होता है तङ परे रहते । 662-वृङ, वृञ् और ऋदन्त के इट् को दीर्घ नहीं होता लिङ pare rahate । "" A Page #218 -------------------------------------------------------------------------- ________________ तिङन्ते क्रयादयः 663 ग्रहोऽलिटि दीर्घः 7 / 2 / 37 / एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । ( 6=7 हलः श्नः शानौ । 'गृहाण । गृह्यात् । गृहीषीष्ट । ( 465 ) यन्तेति न वृद्धिः । ग्रहीत् । ग्रहीष्टाम् । श्रग्रहीष्ट । ग्रहीषाताम् । कुप निष्कर्षे । 18 | कुष्णाति । कोषिता । श्रश भोजने । 16 / अश्नाति । श्रश । अशिता । शिष्यति । अश्नातु । शान । मुष स्तेये । 20 | मोषिता । मुषा । ज्ञावबोधने । 12 | जज्ञौ । वुङ् संभक्तौ । 22 | वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । वरीष्ठ, अवरिष्ट प्रवृत । इति क्रयादयः । 10-अथ चुरादयः 167 चुर स्तेये । 1 / 664 सत्याप-पाश - रूप-वीणा - तूल- श्लोक -सेना लोम- त्वच-वर्म-वर्णचूर्ण- चुरादिभ्यो णिच् 3 / *1 / 25 / एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्ध घातो: लिटि तिपि गलि द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'कुहोव' इति जकारे 'प्रत उपधायाः' इति वृद्धौ सिध्यति रूपं 'जग्राह' इति । ( श्रात्मनेपदे 'जगृहे' इति ) / 1- गृहाण - 'ग्रः' धातोः लोटि मध्यमपुरुषैकवचने सिपि सेहर्यादेशे शपोपवादे 'श्ना' विकरणेऽनुबन्धलोपे तस्य शित्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्वे ऽग्रहिज्येति संप्रसारणे पूर्वरूपे च 'हलः श्नः शानौ' इति शानजादेशेऽनुबन्धलोपे नस्य 'तो हे' रिति हेलुकि सिध्यति रूपं 'गृहाण' इति । ( एवम् प्रशान- - मुषाणेत्यादयः ) 2 - 'हलः श्नः शानज्झौ' इति । प्रशान, लुङि - प्राशीत् श्राशिष्टाम् श्राशिषुः इत्यादि । 3 - लुङि-प्रमोषोत्, नेटीति वृद्धिनिषेधः । 4- ' ज्ञाजनोर्जा' इति जादेशे जानाति, जानीतः, जानन्ति । इति क्रयादयः । 663-एकाच् ग्रह धातु से विहित इट् को दीर्घ होता है, लिट् परे रहते नहीं । इति क्रयादयः । अथ चुरादयः 664-सत्यापपाशादि और चुरादिगणपठित धातुओं से शिच होता हैं स्वार्थ में । Page #219 -------------------------------------------------------------------------- ________________ 18 लघुसिद्धान्तकौमुद्याम् तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । (451) पुगन्तेति गुणः (468) सनाद्यन्ता इति धातुत्वम् । तिप् शबादि । गुणायादेशौ । 'चोरयति । 665 णिचश्च 1 / 3 / 74 / णिजन्तादात्मनेपदं स्यात् कर्तगामिनि kiyaaphle। coryte| चोरयामाल । चोर्यिता। चोर्यात् । चोरयिषीष्ट (518) गिश्रीति चङ । (530) णौ चङीति ह्रस्वः । (531) चङीति द्वित्वम् । (366) हलादिः शेषः । (534) दी? लघोरित्यभ्यासस्य दीर्घ्ः। अचूचुरत् । अचूचुरत । कथ वाक्यप्रबन्धे । 2 / "allopH। 666 अचः परस्मिन् पूर्व विधो । 1 / 1 / 57 / परनिमित्तोऽजादेशः स्थानिवत् स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति "स्थानिव्त्त्वान्नोप्धावृद्धिः। कथयति । अग्लोपित्त्वा 1-चोरयति-'चुर' धातोः 'सत्याप-पाशे'-ति स्वार्थे णिचि 'पुगन्ते' ति गुणे 'चोरि' इत्यस्य 'सनाद्यन्ता धातवः' इति पुन(तुसंज्ञायां लटि तिपि शपि 'सार्वधातुकार्धधातुकयो' रिति गुणे अयादेशे सिध्यति रूपं 'चोरयति' इति । 2-चोर्यात-'चुर्' धातोर्णिचि गुणे 'चोरि' इत्यस्य पुनर्धातुसंज्ञायामाशीलिङि तिपि इकारलोपे यासुटि अनुबन्धलोपे 'चोरि यास् t' इति जाते 'स्को' रिति सकारलोपे 'णेरनिटि' इति णिलोपे 'चोर्यात्' इति रूपम् । 3-अचूचुरत्-'चुर' धातोः स्वायें णिचि 'पुगन्ते' ति गुणे 'चोरि' इत्यस्य पुनर्धातुसंज्ञायों लुङि तिपि इकारलोपेऽडागमे मध्ये च्लौ 'णि-धि,द्रु-सुभ्यः' इति च्लेश्चङि 'णेरनिटि' इति णि लोपे अचोर् अत्' इति स्थितौ 'णौ चङ्युफ्यायाः' इति उपधाह्रस्वे 'चङि' इति द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'सन्वल्लघुनि' इति सन्वद्भावे ऽदीर्घोलघोः इत्यभ्यासदोघं सिध्यति रूपम् 'अचूचुरत्' / 4-णिचि 'अतो लोपः' इति अन्त्यावयवस्याऽकार :य लोपः । 5-अल्लोपस्येत्यर्थः । 6-कथयति-प्रदन्तात् 'कथ' धातोः स्वार्थे णिचि 'प्रतो लोपः' इत्यलोपे 'अचः परस्मिन् पूर्वविधौ' इत्यल्लोपस्य स्थानिवद्भावे 'प्रत उपधायाः' इति वृद्धयभावे 'कथि' इत्यस्य पुनर्धातुसंज्ञायो लटि तिपि शपि गुणेऽयादेशे सिनि रूपं 'कथयति' इति । 665-णिजन्त धातुओं से आत्मनेपद होता है कर्तृगामी क्रिपाफल में । 666-पर को निमित्त मान कर होनेवाला जो अच् के स्थान में आदेश, वह म्थानिवत् होता है स्थानिभूत अच् से पूर्व दृष्ट ko vivi karane meN| Page #220 -------------------------------------------------------------------------- ________________ 166 तिङन्ते एयन्तप्रक्रिया हीर्घसन्वद्भावौ न । 'अचकथत् । गण संरयाने । 3 / गणयति । 667 I च गणः 7 / 3 / 67 / गणयतेरभ्यासस्य ईत् स्याञ्चङ परे णौ चादत् । अजीगणत् । अजगणत् । इति चुराद्य्ः। अथ ण्यन्तप्रक्रिया 668 स्वतन्त्रः कर्ता 1 / 4 / 54 / क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ताऽस्यात । 666 तत्प्रयोजको हेतुश्च 1 / 4 / 55 / कर्तुः प्रयोजको हेतुसंशः कर्तृसंज्ञश्च स्यात । 700 हेतुमति च 3 / 1 / 26 1-कचकथत्-प्रदन्तात 'कथ' धातोः स्वार्थे णिचि अल्लोपे तस्य स्थानिवद्-भावेनोपधा-वृद्धयभावे 'कथि' इत्यस्य पुनर्धातुसंज्ञायां लुङितिपि इकारलोपेऽडागमे च्लो. ब्लेश्वङि 'णेरनिटि' इति णिलोपे 'पङि' इति द्वित्वेऽभ्यासत्वे हलादिशेषे श्चुत्वे अग्लोपित्वात सन्वद्भावाभावात दीर्घाभावे सिध्यति रूपम् 'अचकथत्' इति । 2-अयमपि अग्लोपी। 3-अजीगणत्-अदन्तात् 'गण' धातोः स्वाणे णिचि अश्लोपेऽस्य स्थानिवद्भावेन वृद्धयभावे पुनर्धातुल्वात लुङि तिपि इकारलोपे अडागमे मध्ये च्लौ, च्लेश्वङि गेलोपे 'प्र गण अत्' इति स्थिते 'चङि' इति द्वित्वेऽभ्यासत्वे हलादिशेषे श्चुवे 'म ज गण' प्रत् इति जातेऽग्लोपित्वेन सन्वद्भावाद् दीर्घाभावे 'ई च गणः' इति वैकल्पिके ईत्वे 'प्रजोगणत' इति रूपम् पक्षेऽति 'अजगणत' इति । इति चुरादयः । 4-प्रेर्क्ः। 667 गण धातु के अभ्यास को ईकार होता है चकार से अकार भी होता है चङ परक णि परे रहते । इति चुरादयः । अथ एयन्तप्रक्रिया 668 - क्रिया में स्वतन्त्रता से विवक्षित अर्थ कर्तृसंज्ञक होता है । 666-कर्ता का प्रयोजक हेतु संज्ञक ओर कर्तृसंज्ञक होता है । 700-प्रयोजक के व्यापार प्रेषणा, अन्वेषणा और प्रध्येषणा श्रादि के वाय होने पर धातु से णिच् प्रत्यय होता है । Page #221 -------------------------------------------------------------------------- ________________ 200 लघुसिद्धान्तकौमुद्याम् प्रयोजक-व्यापार प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति 'भाव्य्ति। 701 ओः पुयएज्यपरे 7 / 4 / 80 / सनि परे यदङ्ग तदवयवाभ्यासोकारस्य इत् स्यात् पवर्ग-यण-जकारेप्ववर्णपरेषु प्र्त्ः। अबीभवत् । ष्ठा गतिनिवृत्तौ । 702 अर्ति-ही-ब्ली-री-क्न्यी-चमाय्यातां पुङ् णौ 7 / 3 / 36 / स्थापयति । 703 तिष्ठतेरित 7 / 4 / 5 / उपधाया इदादेशः स्याच्चङ परे णौ । "अतिष्ठिपत् । घट चेष्टायाम् । 1 ( स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन ) हेतुर्यत्रास्ति न हेतुमान् व्यापारः । प्रषणादिः (अध्येषणानुमत्युपदेशाः) तस्मिन् वाच्ये । 2-भावयति-'भू' धातो 'हेतुमति च' इति प्ररणाके णिचि अनुबन्धलोपे वृद्धौ पावादेशे 'भावि' इत्यस्य 'सनाद्यन्ताः धातवः' इति पुनर्धातुसंज्ञायां लटि तिपि पि गुणेऽयादेशे सिध्यति रूपं 'भावयति' इति । 'रिणचश्च' इति कर्तृगे फले-प्रात्मनेपदम् । भावयते, भावयेते, भावयन्ते, इत्यादिरपि । इस्थमत्र कतृ योजना-प्रकार:-देवदतो भवति, भवन्तं त यज्ञदत्तः प्रेरयति, इति यज्ञदत्तो देवदत्तं भावयति (भावयते वा)| लिडादो-भावयाश्चकार, भावयाञ्चक्रे, इत्यादिरूपाणि । 3-भूधातोण्यंन्ताल्लुङ अडागमे च्लेश्वङि 'णिचि अच प्रादेशो न द्वित्वे कर्तव्ये' इति पूर्ववृद्धयभावे 'भू' इत्यस्य द्वित्वे अभ्यासकायें ( भस्य बत्वे ह्रस्वे च ) अबू भू + इ +4 त इति स्थितौ ( परस्य ) वृद्धौ पावादेशे ऽणौ चङ युपधाया ..' इति ह्रस्वे सन्वभावे अभ्यासोकारस्य इत्वे (णिलोपे ) 'दी। लघोः' इति दीर्घः, प्रबीभवत् । 4-स्थापयति = तिष्ठन्त प्रेरयति इत्यर्थे 'स्या' धातोर्णिचि प्रादन्तत्वात् 'अति ह्री' इति पुकि 'स्थापि' इत्यस्य पुनर्धातुसंज्ञायां लटि तिपि शपि गुणेऽयादेशे सिध्यति रूपं 'स्थापयति' इति । 5-a स्थाप+ i+त , स्थितौ द्वित्वे, 'शपूर्वा खयः' इति 'प्रथास्थाप+ i+प्रत्' अभ्यासस्य ह्रस्वे चत्वे उपधाह्रस्व च अभ्यासस्य 'सन्यतः' इतीत्वे. णिलोपे, षत्वे ष्ट्रत्वे प्रतिष्ठप् प्रत् इति स्थिते उपधाया (प्रकारस्य) इत्वे, प्रतिष्ठिपत । / 701-सन् परे रहते जो अङ्ग उसके अवयव अभ्यास को इकारादेश होता है अवर्ण-परक पवर्ग, यण जकार परे रहते । 702--अर्ति, ही आदि धातुओं को पुक् का आगम होता है णि परे रहते । 703-स्था धातु की उपधा को इकार आदेश होता है चङ् परक णि परे रहते । Page #222 -------------------------------------------------------------------------- ________________ तिङन्ते सन्नन्तप्रक्रिया 201 704 'मितां ह्रस्वः 6 / 4 / 12 / घटादीनां झपादीनां च उपधाया ह्रस्वः स्यारणौ । घटयति । ज्ञप शाने ज्ञापने च । ज्ञपयति, अजिशपत । इति न्न्य्न्त्प्र्क्रिया। अथ सन्नन्तप्रक्रिया 705 धातोः कर्मणः समानकत कादिच्छायां या 3 / 1 / 7 / इषिकर्मण इषिणैककर्तृकाद्धातोः सन् प्रत्ययो वा स्यादिच्छायाम् । पठ व्यक्तायां वाचि। 706 सन्यङोः 6 / 1 / / सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । (533) सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम्-"गमनेनेच्छति । 1-घटादयो ज्ञपादयश्च मितः । 2-लुङि-'प्रजीघटत्' / 3-अजिशपत -'ज्ञप्' धातोः प्रेरणार्थे णिचि वृद्धौ 'मितां ह्रस्वः' इति ह्रस्व 'ज्ञपि' इत्यस्य पुनर्धातुसंज्ञायां लुङि तिपि इकारलोपेऽटि मध्ये च्लौ 'रिण-श्रि-द्रु-नु-भ्यः' इति प्लेश्वङि 'अ ज्ञप इस t' इति जाते णिलोपे 'चङि' इति द्वित्वेऽभ्यासकार्ये सन्वद्भावे 'सन्यतः' इति सूत्रेण इत्वे सिध्यति रूपं 'अजिज्ञपत ' इति । 4-पिपठिषति-पठितुमिच्छति इति इच्छार्थे 'पठ्' धातोः 'धातोःकर्मणः समानकर्तृकादिति' सनि इटि 'पठ् इ स' इत्यत्र 'सन्यडोः' इति द्वित्वेऽभ्यासत्वे हलादिशेषे अभ्यासस्य 'सन्यतः' इति इले सनः सस्य षत्वे 'पिपठिष' इत्यस्य पुनर्धातुसंज्ञाया~ लटि तिपि शपि पररूपे सिध्यति रूपं 'पिपठिषति' इति । पिपिठिषाश्चकार । लुङिअपिपठिषीत् । 5-नात्र गमनम्--इच्छायाः क्र्म्। 704-घटादि और ज्ञपादि धातुओं की उपधा को ह्रस्व होता है णि परे रहते । अथ सन्नन्तप्रक्रिया 705-इच्छा के कमी भूत और इच्छा के साथ एक कर्त्तावाले व्यापार के वाचक धातु से इच्छा अर्थ में सन् प्रत्यथ होता है विकल्प से । __706-सन्नन्त और यङन्त धातुओं के प्रथम एकाच अवयव को द्वित्व होता है, अजादि धातुओं के द्वितीय एकाच अवयव को द्वित्व होता है । Page #223 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 'समानकर्तृकात' किम्-शिष्याः 'पठन्त्वितीच्छति गुरुः । वा ग्र्ह्न्नाद्वाक्य्म्पि। ( 558) लुड्सनोर्घसॢ । 707 सस्यार्धधातुके 7 / 4 / 46 / 202 सस्य तः स्यात सादावार्धधातुके । अत्तुमिच्छति ' जिघत्सति । ( 475 ) एकाच इति नेट् । 708 अज्झनगमां सनि 6 / 4 / 16 / अजन्तानां हन्तेरजादेशगमेश्च दीर्घो भलादौ सनि । 706 इको झल् 1 / 2 / 6 / इगन्ताज्झलादिः सन् कित स्यात । ( 660 ) ऋत इद्धातोः । कर्तु - मिच्छति चिकीर्षति । 710 सनि ग्रह - गुहोश्च 7 / 2 / 12 / ग्रहेगु हेरुगन्ताश्च sana iN na स्यात । बुभूषति । इति सन्नन्ताः । * " 1 - पठनकर्त्तारः शिष्याः, इच्छायाः कर्त्ता तु गुरुः । 2 - जिघत्सति - 'श्रद्' धातोरिच्छायां सनि 'लुड्सनोघरल' इति 'घसॢ' प्रदेशेऽनुबन्धलोपे इनिषेवे द्वित्वोऽभ्यासत्वे हलादिशेषे 'कुहोश्चुः' इति श्चुखोन घस्य झत्वो चर्चेन झस्य जो 'सन्यत' इत्यभ्यासस्य इत्वे 'सस्याधंघातुके' इति सकारस्य तकारे 'जि घत् स' इत्यस्य 'सनाद्यन्ताः' इति धातुली लटि तिपि शपि सिध्यति रूपं 'जिघत्सति' इति । 3 - चिकीर्षति -'कृ' धातोः 'कत्तुमिच्छति' इति विग्रहे 'सनि' अनुबन्धलोपे 'ऐकाच उपदेशे' इति इग् निषेधे 'अज्झनगमां समि' इति दीर्घे 'इको झल्' इति कित्वाद् गुणाभावे ऽऋत इदुधातोः इति रपरत्वो 'हलि चे' ति दीर्घे द्वित्तोऽभ्यासकार्ये षको 'चिकीर्ष' इत्यस्य धातुसंज्ञायां लटि तिपि शपि सिध्यति रूपं 'चिकीर्षति' इति । 4 - बुभूषति -'भू' घातोरिच्छार्थे सनि 'सनि ग्रहगुहोश्व' इति इग् निषेघे ऽइको झल् 707 - सकार को तकारादेश होता है सादि श्रार्धधातुक परे रहते । 708 - श्रजन्तधातु, हन् और अजादेश गम् धातुको दीर्घ होता है फलादि सन् परे रहते । 706 - इगन्त धातु से परे झलादि सन् कित् होता है । 710-ग्रह गुद्द् और उगन्त धातु से परे स को इट् नहीं होता । इति सन्नन्तप्रकिया । Page #224 -------------------------------------------------------------------------- ________________ तिङन्ते यङन्तप्रक्रिया 203 अथ यङन्तप्रक्रिया 711 धातोरेकाचो हलादेः क्रियासमभिहारे यङ 3 / 1 / 22 / पौनः पुन्ये भृशार्थे च द्योत्ये ऽधातोरेकाचो हलादेर्यङ स्यात् । 712 गुणो यङ-लुकोः 7 / 4 / 82 / अभ्यासस्य गुणो यङि यङ्लुकि च । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति-बोभूयते । बोभूयाश्चक्रे । अवोभूयिष्ट । 713 नित्यं कौटिल्ये गतौ 3 / 1 / 23 / मत्यर्थात् कौटिल्य एव यङ् स्यात्, न तु क्रियास्म्भिहारे। . 714 दीर्घोऽकितः 7 / 4 / 83 / अकितोऽभ्यासस्य दी। यङि यलुकि च । कुटिलं व्रजति-वाव्रज्यते । इति कित्वाद्गुणाभावे द्वित्वेऽभ्यासत्वेऽभ्यासह्रस्वेऽभ्यासभकारस्य बत्छो सस्य षल्ने 'बुभूष' इत्यस्य पुनर्षांतुसंज्ञायां लटि तिपि शपि सिध्यति रूपं 'बुभूषति' इति । इति समन्ताः । 1- अजादेरनेकाचश्च न यङित्यर्थः । 2-बोभूयते-भूधातोः पुनः पुनः प्रतिशयेन वा भवतीति विग्रहे 'धातोरेकाचो हलादेः' इत्यादिना यङि 'सन्यङो' रिति द्विवोऽभ्यासहस्गे बवे च 'गुणो यङ्लुको' रिति अभ्यासस्य गुणे 'बोभूय' इत्यस्य 'सनाद्यन्ताः' इति धातु संज्ञायां लटि ङित्वादात्मनेपदे लस्य तादेशे शपि पररूपे टेरेत्वे सिध्यति रूपं 'बोभूयते' इति । 3-वाव्रज्यते-'कुटिलं व्रजति' इति विग्रहे 'ब्रज' धातोः 'नित्यं कौटिल्ये' इत्यनेन यहि द्विस्वेऽभ्यासत्वे हलादिशेषे ऽदीर्घोऽकितः' इत्यभ्यासस्य दोघे 'वाव्रज्य' इत्यस्य धातुत्वे लटि तादेशे शपि पररूपे टेरेत्वे 'वाव्रज्यते' इति रूपम् । प्रथ यङन्तप्रक्रिया 711-पौनःपुन्य और भृशार्थ के द्योत्य होने पर एकाच हलादि धातु से यङ् होता है। 712-अभ्यास को गुण होता है यङ परे रहते और यङलुक के विषय में । 713-गत्यर्थक धातुत्रों से कौटिल्य अर्थ में ही यङ होता है; क्रियासमभिहार अर्थ में न्हीं। 714-किभिन्न अभ्यास को दीर्घ होता है यङ परे रहते और यङ लुक के विषय meN। Page #225 -------------------------------------------------------------------------- ________________ 204 लघुसिद्धान्तकौमुद्याम् 715 यस्य हलः 6 / 4 / 46 / यस्येति सङ्घातग्रहणम् । हलः परस्य यशब्दश्य लोप आर्धधातुके । आदेः परस्य । (470) अतो लोपः । वाबजाञ्चक । 'वाजिता । 716 रीगृदुपधस्य च 7 / 4 / 60 | दुपधस्य धातोरभ्यालस्य रीगागमो यङि यङ लुकि च । वरीवृत्यते । वरीवृताञ्चक्रे । व्रीवृतिता। 717 क्षुम्नादिषु च 8 / 4 / 36 / णत्वं न । 'नरीनृत्यते, जरी गृह्यते । इति यङन्तप्रक्रिया । अथ यङलुगन्तप्रक्रिया 718 यङोऽचि च 2 / 4 / 74 / 1-वावजिता-'व्रज्' धातोः कौटिल्ये यङि द्विल्गेऽभ्यासकायें दीर्घ च 'वाव्रज्य' इत्यस्य पुनर्धातुत्वे लुटि तप्रत्ययस्य डादेशे मध्ये तासि इटि च 'यस्य हलः' इति यकाराकारस्य लोपे 'वाजिता' इति रूपम् । 2-'वृत्' धातुः। 3-नरीनृत्यते पुनः पुनः अतिशयेन वा नृत्यति इति विग्रहे 'नृत्' धातोः 'धातोरेकाचो' इति यङि 'सन्यहोः' इति द्वित्वेऽभ्यासत्वे उरत्वे रपरत्वे हलादिशेषे 'ननृत् य' इत्यत्र 'रीगृदुपधस्य च' इत्यभ्यासस्य रीगागमे 'नरीनृत्य' इत्यस्य धातुत्वात लटो लस्य तादेशे शपि पररूपे एत्वे च 'क्षुभ्नादिषु चे' ति णत्वनिषेधे सिध्यति रूपं 'नरीनृत्यते' इति। 4-जरीगृह्यतेपुनः पुनरतिशयेन वा गृह्णाति इति विग्रहे 'मह' धातोयंङि सम्प्रसारणे 'गृह' इत्यस्य द्वित्वेऽभ्यासत्वे उरदत्ने हलादिशेषे 'ज गृह्य' इत्यत्र 'रीगृदुपधस्य चे ति अभ्यासस्य 715-हल से परे 'य' का लोप होता है आर्धधातुक परे रहते । 716-ऋदुपध धातु के अभ्यास को रोक का आगम होता है यङ् परे रहते और यङ लुक् के विषय में। 737-तुम्नादिगण-पठितों के न को ण नहीं होता है। इति यङन्तप्रक्रिया । अथ यङलुप्रक्रिया 718-या प्रत्यय का लुक् होता है अच्प्रत्यय परे रहते । कहीं अच् प्रत्यय के बिना भी लुक होता है। Page #226 -------------------------------------------------------------------------- ________________ तिङन्ते यङ्लुगन्तप्रक्रिया यङोऽचि प्रत्यये लुक् स्याच्चकारात्त N विनापि क्वचित् । श्रनैमित्तिकोऽयम् अन्तरङ्गत्वादादौ भवति । ततः ' प्रत्ययलक्षणेन यङन्तत्वाद् द्वित्वमभ्यासकार्यम् । धातुत्वाल्लडादयः । ( 380) शेषात्कर्तरीति परस्मैपदम् । चर्करीतं चेत्यदादौ पाठाच्छुपो लुक् । 716 यङोत्रा 7 / 3 / 64 / 205 यङ्लुगन्तात् परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात् । (440) भूसुवोरिति गुणनिषेधो यङ लुकि भाषायां न । बोभूतु तेतिक्ते इति छन्दसि अनिपातनात् । वोभवीति, बोभोति । बोभूतः (606) श्रभ्यस्तात, बोभुवति । 'बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, वोभोतु, रीगागमे 'जरीगृह्य' इत्यस्य पुनर्धातुत्वे लटो लस्य तादेशे शपि पररूपे टेरेल्वे च सिध्यति रूपं 'जरीगृह्यते' इति । तिङन्तप्रकिया 1 - प्रत्ययलोपे प्रत्ययलक्षणम्' इत्यनेनेत्यर्थः 2 - यङो ङित्वमाश्रित्यात्मनेपदं तु न भवति, ङिशस्य प्रत्ययसाधारणत्वेन प्रत्ययलक्षणा प्रवृत्तेः, यत्र हि प्रत्ययस्यासाधारणं रूपमाधीयते तत्रैव प्रत्ययलक्षणमिति नियमः । 3 - श्रनेनैव गुणनिषेधे निपातनमिदं 'भवतेश्छन्दस्येव गुणनिषेधो न तु लोके' इति नियमार्थमित्यर्थात् । 4बोभवीति - भूधातोः पुनः पुनरतिशयेन वा भवतीति विग्रहे 'घातोरेकाच' इति यङि 'ङोऽचि चे ऽति द्वित्वात्पूर्वं यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वेऽभ्यासत्वे भस्य बत्वे ऽगुणो यङ्लुको:' इत्यभ्यासस्य गुणे 'बो भू' इत्यस्य धातुत्वाल्लटि परस्मैपदे तिपि शपि 'चकरीत चे' त्यदादौ पाठाच्छपो लुकि 'यङो वा' इति पाक्षिके ईडागमे 'भूसुवो - स्तिङि' इति गुणनिषेवस्य भाषायां यङ्लुकि 'वोभूतु तेतिक्ते' इति छन्दसि निपातनात श्रप्रवृत्ते, गुणेऽवादेशे सिध्यति रूपं 'बोभवीति' इति ईडभावपक्षे 'बोभोति' इति रूपम् । 5 - बोभवाञ्चकार - भूघातोर्यंङि यङो लुकि प्रत्ययलक्षणेन पुनर्यन्तत्वाद् द्वित्वेऽभ्यासत्वे गुणे भस्य बत्वे बोभूव इत्यस्य पुनर्घातुत्वाल्लिटि 'कास्यनेकाचोराम् वक्तव्यो लिटी' ति श्रामि 'श्रम:' इति लिटो लुकि कृञोऽनुप्रयोगे लिटो लस्य तिपि गलि 716-यङ लुगन्त से परे हलादि पित् सार्वधातुक को IT विकल्प से होता है । इति यङ मलुकूप्रक्रिया । Page #227 -------------------------------------------------------------------------- ________________ 206 लघुसिद्धान्तकौमुद्याम् बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । बोभवीत् । श्रबोभोत् । श्रबोभूताम् । बोभुवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभ यास्ताम् । वोभूयासुः (439) / गातिस्थेति सिचो लुक् । ( 716) ङो बेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद् वुक् । 'अबोभवीत्, अबोभोत् अबोभूताम् । अवोभवुः । श्रवोभविष्यत् । इति यङ्लुगन्ताः अथ नामधातवः 720 सुप आत्मन: क्यच् 3 / 1 / 8 / इषिकर्मण एषितुः सम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । 721 सुपो धातु- प्रातिपदिकयोः 2 / 4 / 71 / एतयोरवयवस्य सुपो लुक् । 772 क्यचि च 7 / 4 / 33 गुणेऽवादेशे 'बोभवाम् कृम' इति स्थितौ द्वित्वेऽभ्यासे उरदत्वे रपरे हलादिशेषे श्चुत्वे 'प्रचोणिति' इति वृद्धौ भस्यानुस्वारे परसवर्णे च सिध्यति रूपं 'बोभवाकार' इति । अबोभवीत् भूवार्तोङि यङो लुकि प्रत्ययलक्षणेन यङन्तत्वाद् द्वित्वेम्यासकार्ये 'बोभू' इत्यस्य धातुत्वाल्लुङि तिपीकारलोपेऽडागमे मध्ये ब्लौ ब्लेः सिचि 'गाति-स्थे ऽति सिज्लुकि 'यङने वा' इति ईडागमे 'श्र बो भू I तु' इति स्थितौ प्रकृति ग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति न्यायात् 'भुवो वुग्लुङ लिटो:' इति वुगागमे सिध्यति रूपम् 'प्रबोभूवीत्' इति । इति यङ्लुगन्ताः । 1 2 - इच्छाकतुः । श्रथ नामघातवः 720- iS धातु के कर्म और इच्छा कर्ता के सम्बन्धी के वाचक सुबन्त से इच्छा अर्थ में क्यच होता है विकल्प से । 721--धातु और प्रातिपदिक के अवयव सुप् का लुक् होता है । 722 - वर्ण को ईकारादेश होता है क्यच् परे रहते । Page #228 -------------------------------------------------------------------------- ________________ तिङन्ते नामधातवः अवर्णस्य इः । श्रात्मनः पुत्रमिच्छति 'पुत्रीयति । 723 नः क्ये 1 / 4 / 15 / 207 क्यचि क्यङि च नान्तमेव पदं नान्यत् । ' नलोपः । ' राजीयति । नान्तमेवेति किम् - वाच्यति (612) हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेह - दिवमिच्छति । 6 दिव्यति । 724 क्यस्य विभाषा 6 / 4 / 50 / 7 हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । श्रादेः परस्य । श्रतो लोपः । 'तस्य स्थानिवत्त्वाल्लघूपधगुणो न । 'समिधिता, समिध्यिता । 725 काम्यच्च 3 / 1 / 6 / 1 - पुत्रीयति - 'पुत्रमात्मन इच्छति' इति विग्रहे 'पुत्र ग्रम्' इति सुबन्तात् 'सुप प्रात्मनः क्यच्' इति क्यचि अनुबन्धलोपे 'पुत्र अम्र य' इत्यस्य 'सनाद्यन्ताः' इति धातुत्वे ऽसुमो धातुप्रातिपदिकयो:' इति श्रमो लुकि 'क्यचिच' इति ईत्वे 'पुत्रोय' इत्यस्माललटि तिपि शपि पररूपे सिध्यति रूपं 'पुत्रीयति' इति । पुत्रीयाञ्चकार, पुत्री - यिता । लुङि - प्रपुत्रीयोत् । 2 - नलोपः प्रातिपदिकान्तस्य' इत्यनेन । 3- राजीयति - 'राजानमात्मन इच्छति' इति विग्रहे 'राजन्' शब्दात् द्वितीयान्तात् क्यचि सुपो लुकि 'नः क्ये' इति पदत्वेन ' नलोपः' इत्यादिना नलोपे 'क्यचि चे' ति ईत्वे 'राजी' इत्यस्माद् धातुत्वाल्लटि तिपि शपि पररूपे सिध्यति रूपं 'राजीयति' इति । 4- प्रन्यथाऽत्र चोः कुरिति कुत्वं, 'झलां जलोऽन्ते' इति जश्त्वं च स्यात् । 5-गीर्यतिगिरमात्मन इच्छतीति विग्रहे द्वितीयान्तात् 'गिर्' शब्दात् क्यचि सुपो लुकि 'हलि चे' ति दीर्घे 'गी' इत्यस्य धातुत्वात् लटि तिपि शपि पररूपं सिध्यति 'रूप' गीर्यति' इति । 6- नात्र दिव धातुः, किन्तु सुबन्तम् । तेन नात्र हलि चेति दीर्घः । 7 - इति 'यू' - मात्रस्य लोपः, ततोऽवशिष्टस्य 'प्र' इत्यस्य 'श्रतो लोपः' इत्यनेन लोपः । 8 - प्रल्लोपस्य । 6- समिधिता- समिधमात्मन इच्छतोति विग्रहे द्वितीयान्तात् 'समिध' शब्दात् 723-क्यच् और क्यङ् परे रहते नान्त को ही पद संज्ञा होती है अन्य की नहीं । 724 - हल् से परे क्यच् और क्यङ्का लोप होता है विकल्प से आर्धधातुक परे रहते । 725-उक्त विषय में काम्यच् प्रत्यय होता है । Page #229 -------------------------------------------------------------------------- ________________ 208 लघुसिद्धान्तकौमुद्याम् उक्तविषये ऽकाम्यच् स्यात् । पुत्रमात्मन इच्छति-पुत्रकाम्यति । पुत्र्काम्यिता। 726 उपमानादाचारे 3 / 1 / 10 / उपमानात् कर्मणः सुबन्तादाचारेऽर्थे क्यच् । पुत्रमिवाचरति-पुत्रीयति छात्रम् । विष्णूयति द्विजम् । (सर्वप्रातिपदिकेभ्यः क्विव्वा व्क्त्व्य्ः)| (274) अतो गुन्ने। कृष्ण इव पाचरति कृष्णति । स्व इवाचरति स्वति । "स्स्वौं। 727 अनुनासिकस्य विझलोः क्ङिति 6 / 4 / 15 / अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्यौ झलादौ च विङति । इदमिवाचरति = इदामति । राजेव = राजानति । पन्था इव = पथीनति । क्यचि सुपो लुकि 'नः क्ये' इति नान्तस्येव पदत्वनियमेनात्र पदत्वाभावाद् जश्त्वाभावे 'समिध्य' इत्यस्माल लुटि तिपि तस्य डादेशे तासि इटि 'समिध्यैता' इत्यत्र 'क्यस्य विभाषा' इति यलोपे 'प्रतं लोपः' इति अल्लोपे ऽअल्लोपस्य स्थानिवत्त्वात लघूपधगुणाभावे सिध्यति रूपं 'समिधिता' इति । ___-उच्चारणसामर्थ्यात्कस्य नेत्वम् । 2-विष्णूमिवाचरति । प्रकृत्सावधातुकयोरिति दीर्घः । 3-अयं विप प्राचारेऽर्थे, कत्तरि उपमानवाचकाद् भवति । 4-कृष्णति-कृष्ण इव प्राचरतीति विग्रहे प्रथमान्तात् कृष्णशब्दात् 'सर्वप्रातिपादिकेभ्यः किव्वा वक्तव्यः' इति विपि सुपो लुकि क्विपश्चापि सर्वापहरे 'कृष्ण' इत्यस्य धातुत्वे लटि तिपि शपि अनुबन्धलोपे पररूपे सिध्यति रूप 'कृष्णति' इति । 5-लि 'प्रचो ठिणति' इति वृद्धौ 'आत प्रौ णल' इति औत्वम् 6 इदामति-इदमिवाचरतीति विग्रहे प्रथमान्तादिदम-शब्दात् 'सर्वप्रातिपदिकेभ्यः' इत्याविना विपि सुपो लुकि विपश्चापि सर्वापहारे 'इंदम्' इत्यस्य धातुत्वालाट तिपि शपि 'अनुनासिकस्य विझलोः' इत्युपधादीर्घ सिध्यति रूपम् 'इदामति' इति । ए 'राजानति' 'पथीनती' त्यादयः । 726-उपमानवाचक कर्मसंज्ञक सुबन्त से प्राचार अर्थ में क्यच होता है। * vA0-प्रातिपदिक मात्र से स्विप होता है विकल्प से आचार अर्थ में । ) 627-अनुनासिकान्त की उपधा को दीर्घ होता है क्वि और झलादि kit Git pare rahate / Page #230 -------------------------------------------------------------------------- ________________ 206 tinkte नामधातुग्रक्रिया 206 728 कष्टाय क्रमणे 3 / 1 / 14 / चतुर्थ्यन्तात् कष्टशब्दादुत्साहेऽर्थे क्यङ स्यात् । कष्टाय क्रमतेऽकष्टायते । पापं कर्तुमुत्सहते, इत्यर्थः । 726 शब्द वैर-कलहाभ्र-कराव-मेघेभ्यः करणे 3 / 1 / 17 / एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति = शब्दायते । तत्करोति तदाचष्टे' इति णिच् । (प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च)-प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोपविन्मतुब्लोप-यणादिलोप-प्र-स्थ-स्फाद्यादेश-भसंशास्तद्वण्णावपि स्युः। इत्यल्लोपः घटं करोत्याचष्टे वा "घट यति । इति नामधातवः 1-कष्टम् = पापम् । कष्टायते-चतुर्थ्यन्तात् कष्टशदात कष्टाय क्रमणे' इति क्याड सुपो लुकि 'प्रकृत्सार्वधातुकयो' रिति दीर्घ 'सनाद्यन्ताः' इति कष्टाय' इत्यस्य धातुत्वे डित्वादात्मनेपदे लटि तादेशे शपि टेरेत्वे पररूपे च सिध्यति रूपं 'कष्टायते' इति । 2-शब्दायते-'शब्दं करोति' इति विग्रहे द्वितोयान्तात 'शब्द'-शब्दात करोत्यर्थे 'शब्चबैरकलहाभ्र' इत्यादिना क्यङि प्रत्यये सुपो लुकि 'अकृत सार्वधातुकयोऽरिति दीर्घ शब्दाय' इत्यस्मात् लटि तादेशे शपि टेरेल्वे पररूपे सिध्यति रूपं 'शब्दायते' / 3-पुवद्भावो यथा-पट्वीमाचष्टे पठयति, (भस्याऽढे तद्धिते, इत्य्नेन्)| रभावो यथा-दृढं करोति द्रढयति । टिलोपो यथा-पटुमाचष्टे पटयति । विनो लुग यथा-स्रग्विणम् प्राचष्टे स्रजयति । मतुपो लुग्यपा-श्रीमन्तौं करोति श्राययति । यणादिपरलोपो यथा-स्थूलमाचष्टे स्थवयति, प्रादेशो यथा-प्रियमाचष्टे प्रापयति । स्थादेशो यथा-स्थिरं करोति स्थापयति । स्फादेशो यथा-स्फिरमाचष्टे स्फापयति ! भसंज्ञा यथा-पट्वीमाचष्टे पटयति । 4-टिसज्ञकम्य-अकारस्य लोपः । 5-घटयति-घटं करोत्याचष्टे' वेति विग्रहे द्वितीयान्ताद् 'घट' शब्दात 'प्रातिपदिकाद्धात्वर्थे' इति णिचि इष्ठवद्भावे च सुपो लुकि इष्ठवभावाट्टिलोपेऽल्लोपस्य स्थानिवत्त्वाद् उपधावृद्धयभावे 'घटि' इत्यस्य धात त्वाल्लटि तिपि शपि गुणेऽयादेशे सिध्यति रूपं 'घटयतो' ति । इति नामधातुप्रकरणम् । 728-चतुर्थ्यन्त कष्ट शब्द से उत्साह अर्थ में क्यप होता है। 726-कर्मवाचक शब्द-वैरादि शब्दों से क्या होता है करोति अर्थ में । Page #231 -------------------------------------------------------------------------- ________________ 210 लघुसिद्धान्तकौमुद्याम् अथ कण्डवादयः 730 कण्ड्वादिभ्यो यक 3 / 1 / 27 / एभ्यो ऽधातुभ्यो नित्यं यक् स्यात् स्वार्थे । कण्डू गात्रविघर्षणे । / कण्डूयति, क्न्न्द्दूय्ते। इत्यादि । इति कण्डवादयः । अथात्मनेपदप्रक्रिया 731 कर्तरि कर्मव्यतिहारे 1 / 3 / 14 / कियाविनिमये द्योत्ये कर्तर्यात्मनेपदम् । व्यतिलुनीते - अन्यस्य योग्यं लवनं क्रोतीत्य्र्थ्ः। __-धातुग्रहणं प्रातिपदिकनिवृत्य म-द्विविधा हि कण्ड्वादयो धातवाः, प्रातिपदिकानि च, तत्र धातुभ्य ऐव स्यादित्य्र्थ्ः। यकः कित्वेन धातवः ( कण्डवादयः) इति ज्ञायते । कराडून इति दीर्घपाठेन प्रातिपदिकान्यपीति, यदि तु धातव एव स्युस्तहि ह्रस्वान्ते पठितेऽपि यकि परे 'प्रकृत्सार्वधातुकयोः' 'इति दोघण 'कण्डूयते' इति सिद्ध: किं दोघंपाठेन । 2-नित्वादुभ्य्प्दी। 3-कण्डूयति-कण्डू' धातोः 'कण्ड्वादिभ्योयक्' इति यकि 'कण्डूय' इत्यस्य पुनर्धातुत्वे लटि तिपि शपि सिध्यति रूपं 'कण्डूयति' प्रात्मनेपदे 'कण्डूयते' इति । 4-व्यतिलुनीते-व्यतिपूर्वकात 'लू' धातोः नित्वादुभयपदे प्राप्ते 'कत्तरि कर्मव्यतिहारे' इति 'अन्यस्य योग्यं लवमं करोति' इत्यर्थे प्रात्मनेपदमेव प्रात्मनेपदे च लटस्तादेशे शपोऽपवादे श्ना' विकरणे 'ई हल्यो' रिति प्रकारस्य ईत्व सिध्यति रूपं 'व्यतिलुनीते' इति । (vA0-(1) करोति और प्राचष्टे अर्थ में णिच् होता है। (2) प्रातिपदिक से धात्वर्थ में.णिच् होता है बहुलता से वह इष्ठवत् होता है । ) इति नाम्धात्व्ः। प्रथकण्डवादयः 730-कण्ड्वादिगणपठित धातुओं से नित्य यक् होता है स्वार्थ में। इति क्न्न्द्द्वाद्य्ः। अथ प्रात्मनेपक्रिया 731-क्रिया का विनिमय (अदलावदली) द्योत्य हो तो धातु से श्रात्मनेपद होता है कर्ता meN। Page #232 -------------------------------------------------------------------------- ________________ विडन्ते आत्मनेपदप्रक्रिया 211 732 न 'मतिहिंसाथभ्यः 1 / 3 / 15 / व्यतिगच्छन्ति । त्यतिघ्नन्ति । 733 नेविंशः 1 / 3 / 17 / anivishte| 734 परिव्यवेभ्यः क्रियः 1 / 3 / 18 / परिक्रीणीते । "विक्रीणीते । अवक्रीणीते । 735 वि-पराभ्यां जेः 1 / 3 / 16 / *विजयते । प्राज्य्ते। 736 समय-प्र-विभ्यः "स्थः 1 / 3 / 22 / 'स्न्तिस्स्त्थ्ते। 'अव्तिस्स्त्थ्ते। प्रतिष्ठते । वितिष्ठते । 1-गत्यर्थेभ्यो हिसार्थेभ्यश्च धातुभ्यः पूर्वसूत्रप्राप्तम् प्रात्मनेपदं न स्यादित्यर्थः । 2-व्यतिघ्नन्ति-व्यति' पूर्वकाद् 'हन्' धातोर्लटि प्रथमपुरुषबहुवचने 'अन्यस्य योग्य हननं करोतो' त्यर्थे 'कत्तंरि कमव्यतिहारे' इत्यात्मनेपदे प्राप्ते 'न गतिहिंसा भ्यः' इति तनिषेधे परस्मैपदमेव । 3-निविशिते-'नि' पूर्वकाद् 'विश्' धातोः 'नेविंशः' इत्यात्मनेपदनियमे 'निविशते' इत्येव रूपम् । 4-'परि-वि अव'-इत्येतदुपसर्गपूर्वस्य क्रीणातेःप्रात्मनेपदमित्यर्थः--सूत्रस्य । 5-विक्रीणीते-विपूर्वकात् 'की' धातोः जित्वादुभयपदे प्राप्ते 'परिव्यवेभ्यः कियः' इत्यात्मनेपदनियमे 'विक्रोणीते' इत्येव रूपम् । 6-विजयतेविपूर्वकात् 'जि' धातोः सामान्यतः शेषात् कर्तरि परस्मैपदे प्राप्ते ऽवि-पराभ्यां जे.' इत्यात्मनेपदम् । 7-स्थ = 'ठा' ( गतिनिवृत्तौ) इति धातोः 'सम्, अव, प्र, वि' इत्येतदुपसर्गपूर्वकादात्मनेपदमित्यर्थः । 8-सन्तिष्ठते । सन्तस्थे । स्ण्स्थाता। संस्थास्यते । सन्तिष्ठाताम् । सतिष्ठते । स्न्तिस्स्त्थेत्। संस्थासीष्ट । समस्थित ( स्थाध्वोरिच' 'हस्वादङ्गात्' इति सिचो लुक् ) / समस्थास्यत । ( इति रूपाणि) / 6-अवतिष्ठते-'अव 'पूर्व 732-कर्मव्यतिहार अर्थमें गत्यर्थक और हिसार्थक धातुओं से आत्मनेपद नहीं होता। 733-नि उपसर्गपूर्वक विश् धातु से आत्मनेपद होता है । 734-परि-वि.अवपूर्वक क्रोञ् धातु से आत्मनेपद होता है । 735-वि और परापूर्वक जि धातु से आत्मनेपद होता है। 736-सम्-अव-प्र-विपूर्वक स्था धातु से आत्मनेपद होता है। Page #233 -------------------------------------------------------------------------- ________________ 212 लघुसिद्धान्तकौमुद्याम् 737 'अपह नव ज्ञः 1 / 3 / 44 / शतम जानीते - अप्ल्प्तीत्य्र्थ्ः। .. 738 अकमकाच 1 / 3 / 45 / सर्पिषो जानी = सर्पिषोपायेन प्रवर्तत इत्यर्थः । 736 उदश्चरः सकर्मकात् 1 / 3 / 53 / धर्ममुञ्चरते = उल्लङ्घ्य गच्छतीत्यर्थः । 740 "समस्तृतीयायुक्तात् । 1 / 3 / 54 / परथेन स्न्य्च्र्ते। 741 दाणश्च सा चेच्चतुर्थ्यर्थे 1 / 3 / 55 / संपूर्वादाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीयाचेञ्चतुर्थ्यर्थे । 'दास्या 'संयच्छते कामी। कात् 'स्था' धातोः सामान्यतः शेषात् कर्तरि परस्मैपदे प्राप्ते 'समव-प्र-विभ्यः स्थः' इत्यात्मनेपदे 'प्रवतिष्ठते' इति रूपम् । 1-अपहवे अपलापे, गोपने इति यावत् । 2-अपजानीते-'अप' पूर्वकात् 'ज्ञा' धातोः स्वरितेतः उभयपदे प्राप्ते 'अपः नवे ज्ञः' इति सूत्रेणापलापेऽर्थे प्रात्मनेपदमेवेति 'शतमपजानीते' इत्येत्र । 3-लिटि उच्चेरे। लुङि उदचरिष्ट । 4-संपूर्व कात चरघातोः तृतीयान्तेन योगे प्रात्मनेपदमित्यर्थः । 5-रथेन सञ्चरते-तृतीयान्तयुक्तात -'सम्' पूर्वकात 'चर' धातोः स्वरितेत: उभयपदे प्राप्ते 'समस्तृतीयायुक्तात्' इत्यात्मनेपदनियमे 'रधेन सञ्चरते' इत्येव । 6-प्रात्मनेपदम् । 7-'दास्या संयच्छते कामी'-अत्र 'दास्या' इति 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' इति वार्तिकेन चतुर्थ्यर्थे तृतीयास्ति । तथाच 'दारणश्च सा चतुथ्यः' इति सूत्रेण 'संयच्छते' इत्यात्मनेपदम् । 8-पाघ्राध्मेति दाणो 'यच्छ' praadeshH। 737-छिपाने अर्थ में ज्ञा धातु से आत्मनेपद होता है। 738-अकर्मक ज्ञा धातु से आत्मनेपद होता है। 736-उत्पूर्वक सकर्मक चर् धातु से आत्मनेपद होता है। 740-तृतीयान्त से युक्त संपूर्वक चर् धातु से अआत्मनेपद होता है । 741-तृतीयान्त से युक्त सम्-पूर्वक दाग धातु से आत्मनेपद होता है यदि तृतीया जतुर्थी के अर्थ में हो। Page #234 -------------------------------------------------------------------------- ________________ तिङन्ते आत्मनेपदप्रक्रिया 213 742 पूर्ववत् सनः 1 / 3 / 62 / सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । 'एदिधिस्स्ते। 743 हलन्ताच 1 / 2 / 10 / इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते । 744 गन्धनावक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथनोपयोगेषु 'कुञः 1 / 3 / 32 / गन्धनं = सूचनम् । "उत्कुरुते = सूचयतीत्यर्थः । अवक्षेपणं = भ्र्स्न्म्। श्येनो वर्तिकामुत्कुरुते = भर्त्सयतीत्यर्थः हरिमुपकुरुते = सेवत इत्यर्थः । परदारान् प्रकुरुते - तेषु सहसा प्रवर्तते । एधोद्क्स्योप्स्कुरुते-गुन्न्माध्त्ते। कथाः प्रकुरुते = कथयतीत्यर्थः । शतं प्रकुरुते धर्मार्थ विनियुङ्क्ते । एषु 1-एदिधिषते-'ए' धातोः सन्नन्ताद् द्वित्वेऽभ्यासत्वे जश्त्वे षत्वे 'एदिधिष' इत्यस्य धातुस्वे लटि 'पूर्ववत् सनः' इत्यनन सनः प्रकृते 'रेघ' धातोरात्मनेपदित्वात् सन्नन्तादपि तस्मादात्मनेपदमेवेति लटि तादेशे शपि पररूपे टेरेत्वे 'एदिधिषते' / 2-निविविक्षते-नि-विशधातुः, सतः कित्वानोपधागुणः शस्य षत्वे (षढोः कः सि-इति षस्य कत्वे परस्य षत्वे क्षः ) / 'निर्विशः' इति शुद्धादात्मनेपदम् , सन्नन्ताच 'पूर्ववत्सनः' इति सूत्रेण । 3-एषु अर्थेषु कृष आत्मनेपदमेवेत्यर्थः । 4-उत्कुरुते उत् पूर्वकात् 'कृन' धातोः जित्वादुभयपदे प्राप्ते 'गन्धनावक्षेपण' इत्यादिना सूत्रेण गन्धने = सूचनेऽर्थे प्रात्मनेपदनियमः । 5-एधोदकस्योपस्कुरुते-धश्च दकं च एधोदकम् (एधः = इन्धनम, दकं = जलम् ) तस्य एधोदकस्य उपस्कुरुते = ( 'उपात्प्रतियत्न' इति सुट् 'कृनः प्रतियस्ने' इति षष्ठी )= गुणमाधत्ते इत्यर्थः । अत्र एंधशब्दोऽदन्तो निपातितः । 'उपस्कुरुते' इत्यत्र गुणाधानेऽर्थे 'गन्धनावक्षेपण' इत्यनेनात्मनेपदम् । एधस्य-काष्ठस्य शोषणादि गुणाधानम् । दकस्य-जलस्य तु गन्धद्रव्यसम्पर्क-जनित-गन्धाधानम् । 742- सन से पूर्व धातु के तुल्य सन्नन्त से भी आत्मनेपद होता है। 743-इकसमीप हल से परे झलादि सन् कित् होता है। 744-गन्धनादि अथों में कृ धातु से आत्मनेपद होता है। इत्यात्मनेपदिनः । Page #235 -------------------------------------------------------------------------- ________________ 214 लघुसिद्धान्तकौमुद्याम् किम् -- कटं करोति । ( 672) भुजोऽनवने । ओदनं भुङ्क्ते । अनवने किम् - महीं भुनक्ति । इत्यात्मनेपदप्रक्रिया । अथ परस्मैपदप्रक्रिया 745 अनुपराभ्यां कृञः 1 / 3 / 76 / कर्तृगे च फले गन्धनादौ च 'परस्मैपदं स्यात् 'अनुकरोति । पराकरोति 746 अभि-प्रत्यतिभ्यः क्षिपः 1 / 3 / 80 / क्षिप प्रेरणे । स्वरितेत् । "अभिक्षिपति । 747 प्राद्वहः 1 / 3 / 81 / प्रवहति । 748 परेषः 1 / 3 / 82 / परिमृष्यति । 746 व्याङपरिभ्यो रमः 1 / 3 / 83 / मु क्रीडायाम् । विरमति । 1- भुङ्क्ते = मक्षयति । 2 - पालयतीत्यर्थः । इत्यात्मनेपदप्रक्रिया । 3 - परस्मैपदमित्यनुवर्त्तते । 4 - अनुकरोति - 'कृञ' धातोः त्रिस्वादुभयपदे प्राप्ते 'अनुपराभ्यां कृञः' इति परस्मैपदनियमः । 5 - अभिक्षिपति - 'क्षिप्' धातुः स्वरितेत् तस्मादुभयपदप्राप्तौ 'अभि-प्रत्यतिभ्यः क्षिपः' इति परस्मैपदम् । 6 - विरमति 'रम्' धातुरनुदात्तेत्, ततः श्रात्मनेपदे प्राप्ते ऽव्याङ - परिभ्यो रमः इति परस्मैपदं तद्वाधकं विधीयते । अथ परस्मैपदिनः 745-क्रिया का फल यदि कर्ता को प्राप्त होता हो और गन्धादि श्रर्थ द्योत्य हो वो और परा उपसर्ग पूर्वक कृ धातु से परस्मैपद होता है । 746 - श्रभि प्रति श्रुतिपूर्वक क्षिप धातु से परस्मैपद होता है। 747-परि उपसर्ग से परे मृष् धातु से परस्मैपद होता है । 748-परि उपसर्ग से परे मृष् धातु से परस्मैपद होता है । 74e-वि-श्राङ-परि-उपसर्ग से परे रम् धातु से परस्मैपद होता है । Page #236 -------------------------------------------------------------------------- ________________ तिहन्ते भाषकप्रक्रिया मु 750 उपाच्च 1 / 3 / 84 / यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् । इति पदव्यवस्था । अथ भावकर्मप्रक्रिया 751 भावकर्मणोः 1 / 3 / 13 / भावे कर्मणि च धातोः लस्यात्मनेपदम् । 752 सार्वधातुके यक 3 / 1 / 67 / 215 धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः - क्रिया । सा च भाषाकलकारेणानूद्यते । युष्मदस्मद्भयां सामानाधिकरण्याभावात् प्रथमः पुरुषः । तिवाच्यक्रियाया श्रद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि, किन्त्येक वचनमेवोत्सर्गतः । त्वया मया श्रन्यैश्च भूयते । बभूवे । 753 स्थ- सिच सीयुट-तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशांबा 'चिएखदिट् च 6 / 4 / 62 / तेन 'वि' पूर्वकाद् रमे: 'विरमति' इत्येव । लुङि = व्यरंसीत्, व्यरंसिष्टाम्, इत्यादि यमरमेति इट् सकौ । इति परस्मैपदप्रकरणम् । 1- द्रव्य एव सङ्ख्याद्यन्वयो नाऽद्रव्ये । 2 - स्वभावत एकवचनं, न सङ्ख्यापेक्षी - त्यर्थः । 3 - कत्तुरनभिहितस्वात्तृतीया । 4 - भूयते इत्यत्र 'लः कर्मणि च ...' इति भावे लकारः । भूयते -'भू' धातोः भावेऽर्थे लटि 'भावकर्मणो' रित्यात्मनेपदे ऽलटस्तादेशे 'सार्वधातुके यक्' इति यकि टेरेल्वे यकः कित्वाद् गुणाभावे सिध्यति रूपं 'भूयते' इति । 'धनुभूयते श्रानन्दः' इत्यत्र कर्मणि लकारः । पूर्वत्र कर्ताऽनुक्तः, उत्तरत्रापि । कर्म ( प्रानन्दः ) उक्तम् । एतद्विषये विशेषस्तु 'लः कर्मणि' इति सूत्रविवृतौ द्रष्टव्यः । 750 - उपसर्ग से परे रम् धातु से परस्मैपद होता है । इति परस्मैपदप्रक्रिया । अथ भावकर्म प्रक्रिया 751 - भाव और कर्म में धातु के लकार के स्थान में श्रात्मनेपद होता है । 752 - धातु से यक् प्रत्यय होता है भावकर्मवाची सार्वधातुक परे रहते । 75.3 - उपदेश में जो अच्, तदन्त जो धातु और हन्-ग्रह-दृश्-धातु, इनको Page #237 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात् स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । चिण्वदभावपक्षेऽयमिट । चिण्वद्भावाद् वृद्धिः। 'भाविता, भविता । भाविष्यते, भविष्यते, / भूयताम् । अभूयत । भूयेत । भाविषीष्ट, भ्विस्सीस्स्त्त्,| 754 चिण भावकर्मणोः 3 / 1 / 66 / च्लेश्चिण् स्याद् भावकर्मवाचिनि तशब्दे परे ऽअभावि। अभाविष्यत, अभविष्यत । अकर्मकोऽप्युपसर्गवशात सकर्मकः । अनुभूयते "आनन्दश्चैत्रेण त्वया मया च । अनुभूय्ते। अनुभूयन्ते । त्वमनुभयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम्, अन्वभविषाताम् । nnilopH-"bhaavyte| भावयाञ्चक । भावयाम्बभूवे । भावयामासे । चिण्वदिट । भाविता । अआभी. यत्वेनासिद्धत्वारिणलोपः । भावयिता । भावयिषीष्ट । अभावि । अभाविपाताम् । अभावयिषाताम् । भृस्स्य्ते। बुभूस्सान्य्च्के। बुभूषिता । वुभूषि 1-भाविता-'भू' धातोर्भावे लुटि प्रात्मनेपदे लुटस्तकारे तासि डादेशे टेलोपि 'स्य-सिच् इत्यादिना वा चिण्वभावे इटि च वृद्धौ पावादेशे 'भाविता' इति चिण्वद्भावाभावपते 'भविता' इति रूपम् । 2-अभावि-म धातो वे लुङि आत्मनेपदे लुङस्तकारेऽटि प मध्ये च्लो, च्लेश्च 'चिण भावकर्मणो' रिति चिणि "चिणो लुक्' इति तलोपे वृद्धौ मावादेशे सिध्यति रूपम् 'प्रभावि' इति । 3-अर्थभेदात्, तथा चोक्तम् 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराऽऽहार-संहार-विहार-परिहारवत्' / 4-कमण उक्तत्वात प्रथमा । 5-एयन्तस्य 'भू' धातोः कर्मणि प्रत्यये एतानि रूपाणि । 'णेरनिटि' इति णिलोपः । 6-चिएवदिटः-भाभीयत्वात् 'णेरनिटि' इति सूत्रदृष्टयाऽसिद्धत्वात् सत्यपि-इटि, णिलोप इत्यर्थः । 7-सन्नन्तस्य 'भू' धातोः भावे रूपाणि । चिण के समान अङ्गकार्य विकल्प से होता है; स्य-सिच-सीयुट और तास् परे रहते, भाव और कर्म की गम्यमानता में; साथ ही स्यादियों को इडागम भी होता है। 754-च्लि के स्थान पर चिण होता है मावकर्मवाची तशब्द परे र्ह्ते। Page #238 -------------------------------------------------------------------------- ________________ तिङन्ते भावकर्मप्रक्रिया 217 प्य्ते। 'बोभूय्यते । बोभूयते । (483) अकृत्सार्वधातुकयोर्दीर्घः । स्तूयते विष्णुः । स्ताविता, स्तोता। स्ताविष्यते, स्तोष्यते । अस्तावि । अस्ताविपाताम्-अस्तोषाताम् । ऋ गतौ । (468) 'गुणोति' इति गुणः । 'अर्यते । स्मृ स्मरणे । स्मयते । सस्मरे । 'उपदेशग्रहणाच्चिएवदिट् । आरिता, अर्ता । "स्मारिता, स्मर्ता । (334) अनिदितामिति nlopH। srasyate / iditastu nndyte| 'सम्प्रसारणम् । इज्य्ते। 755 तनोतेर्यकि 6 / 4 / 44 / आकारान्तादेशो वा स्यात् । तायते, तन्यते । 756 तपोऽनुतापे च 6 / 1 / 65 / तपश्च्लेश्चिण न स्यात् कर्मकर्तर्यनुतापे च । 1देगन्वतप्त पापन । 1-यङन्तस्य भावे रूपम् । 2-इदं यङ्लुगन्तस्य । 3-स्तूयते-'स्तु' धातोः कर्मणि लटि प्रात्मनेपदे लटस्तकारे 'सार्वधातुके यक्'-इति यकि 'प्रकृत्-सावंधातुकयोऽरिति दोघे टेरेत्वे 'स्तूयते' इति रूपम् । 4-अस्तावि-स्तु' घातोः कर्मणि लुधि पात्मनेपदे लुङस्तादेशेऽटि मध्ये ग्लौ ग्लेश्चिणि "चिणो लुक्' इति तलोपे वृद्धौ पावादेशे 'प्रस्तावि' इति रूपम् 5-अर्यते-'ऋ' तातोः कर्मणि लटि प्रात्मनेपदे लटस्तादेशे 'सार्वधातुके यक्' इति यकि 'गुणोऽतिसंयोगाद्योः' इति गुणे रपरत्वे च सिध्यति रूपम् 'मयंते' इति । लिटि-पारे । 6-'स्यसिच्....' इति सूत्रे उपदेशेऽजन्तग्रहणात्साम्प्रतम् 'पर' इत्यत्राऽऽजन्तत्वाभावेऽपि भवति चिवदिट' / 7-स्मारिता-'स्मृ' धातोः कर्मणि लुटि प्रात्मनेपदे लुटस्तादेशे तासि तकारस्य डादेशे तासः टिलोपे 'चिएवदिटि' 'प्रचोरिणती' ति वृद्धौ परत्वे 'स्मारिता' इति । पक्षे 'स्मता' इति । 8-वचिस्वपियजा इत्यनेन सम्प्रसारणम् । 6-इज्यते-'यज' धातोः कर्मणि लटि प्रात्मनेपदे लटस्तादेशे यकि टेरेवे 'वचिस्वपी' ति सम्प्रसारणे सिध्यति रूपम् 'इज्यते' इति । 10अन्वतप्त पापेन-पत्र पापेनेति कर्तरि तृतीया 'पुंसा' इति विशेष्यम् । अनुपूर्वकस्य तपेः शोकोऽर्थः । 'पापेन पुंसा प्रशोचि' इति वाक्यार्थ्ः। तयाचैवं सिद्धिः 'अनु' पूर्वकात् ___755-तन् धातु को आकार अन्तादेश होता है घिफल्प से यक परे र्ह्ते। 756-तप धातु की च्लि को चिण आदेश नहीं होता कर्म कर्ता में अनुताप अर्थ की गम्यमानता meN। Page #239 -------------------------------------------------------------------------- ________________ 218 लघुसिद्धान्तकौमुद्याम् (588) घुमास्थेतीत्वम् । 'दीयते । धीयते । द्दे। 757 आतो युक चिरण-कृतोः 7 / 3 / 33 श्रादन्तानां युगागमः स्याञ्चिणि णिति कृति c। दायिता, दाता। दायिषीष्ट, दासीष्ट । अदायि 'अदाआयेषाताम् । भज्यते । 758 भजेश्च चिणि 6 / 4 / 33 / नलोपो वा स्यात् । अभाजि, अभजि । लभ्यते । 756 विभाषा चिएणमुलोः 7 / 1 / 66 / लभेर्नुमागमो वा स्यात् 'अलम्भि, अलाभि । इति भाव्क्र्म्प्र्क्रिया। 'तप् धातोः भावे लुङि तादेशेऽटि यणि ब्लौ 'चिण भावकर्मणो' रिति ब्लेश्चिणि प्राप्ते ऽतपोऽनुतापे चेति तन्निषिधे, च्लेः सिचि, 'झलो झलि' इति सिचः सस्य लोपे सिध्यति रूपम् 'अन्वतप्त' इति । (अथवा 'अनु' पूर्वकस्य तपेः अभिह्न्न्म्र्थ्ः। तेन सकर्मकत्वात् कर्मणि लकारः । पापं कतुं तेनाभिहतः पुरुष इति ) / 1-दीयते-'दा' धातोः कर्मणि लटि तादेशे यकि 'घुमास्थे' ति ईत्वे टेरेस्वे सिध्यति रूपं 'दीयते' इति । 2-चिएवदिडभावपक्षे-अदिषाताम्, इत्यादि । 3-अभाजि-'मज' धातोः कर्मणि लुङि आत्मनेपदे तादेशेऽटि मध्ये च्लौ 'चिणभावकमणो' रिति ग्लेश्चिणि 'चिणो लुक्' इति तलोपे 'भब्जेश्च चिरिण' इति वैकल्पिके नकारलोप 'प्रत उपधाया' इति वृद्धौ 'प्रभाजि' इति रूपम् । नलोपाभावपक्षे 'प्रभञ्जि' इति। 4-अलम्भि-'लभ' धातोः कर्मणि प्रात्मनेपदे लुङि तादेशेऽटि च्लो 'चिण भावकर्मणो' रिति च्लेश्चिणि 'प्र लभ इ त' इति स्थितौ 'चिणो लुक्' इति तलोपे 'विभाषा चिण णमुलोः' इति वा नुमि अनुबन्धलोपे नस्यानुस्वारे परसवणे च 'अलम्भि' इति रूपं, नुमभावे उपधावदौ 'अलाम्भ' इति पम् । इति भाव्क्र्म्प्र्किया। 757-आदन्त धातुओं को युक् का आगम होता है चिण, णित्, कृत् परे रहते । 758-भञ्ज् धातु के न का लोप होता है विकल्प से चिण् परे र्ह्ते। 756-लभ धातु को नुम् का आगम होता है विकल्प से चिण और णमुल परे रहते इति भाव्क्र्म्प्र्क्रिया। Page #240 -------------------------------------------------------------------------- ________________ तीन्ते कर्मकर्तृप्रक्रिया 216 अथ कर्मकर्तृप्रक्रिया यदा कमैं व कर्तृत्वेन 'विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात् कर्तरि मावेच ल्कार्ः। 760 कर्मवत् कर्मणा तुल्यक्रियः 3 / 1 / 87 / कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात् । कार्यातिदेशोऽयम् । 'तेन यगात्मनेपदचिण्वदिटः स्युः । पच्यते ऽफलम् । अभिद्यते काष्ठम् । अपाचि । अमेदि । भावे तु भिद्यते काष्ठेन । इति कर्मकर्त प्रक्रिया । अथ लकारार्थप्रक्रिया 761 अभिज्ञावचने लुट् 3 / 2 / 112 / स्मृतिबोधिन्युपपदे भूतानद्यतने धातोल्ट् । ल्न्गोऽप्वाद्ः। वस निवासे। "स्मरसि कृष्ण ! गोकुले वत्स्यामः । एवं बुध्यसे, चेतयसे इत्यादिप्रयोगेऽपि । 1-सौकर्यातिशयं चोतयितुप्रसिद्धकर्तृव्यापारकस्याऽविवक्षिततया कर्मणः स्वव्यापारे स्वतन्त्रत्वात्तस्य ( कर्मणः) कर्तृत्वविवक्षा भवतीति भावः । 2-यथा कर्मणि (मकारे ) यगादयस्तथाऽत्रापीत्यर्थः । 3-भिद्यते काष्ठम्-'देवदत्तः काष्ठं भिनत्ति देवदत्तस्य कर्तुत्वाविवक्षायां कर्मणः काष्ठस्यैव कर्तृत्वविवक्षायां 'भिद्' धातोः कतरि मटि 'कर्मवत् कर्मणा तुल्यक्रियः' इति कर्मवभावाद 'भावकर्मणोः' इत्यात्मनेपदे लस्य तादेशे टेरेवे यकि च सिध्यति रूपं 'भिद्यते काष्ठम्' इति । 'देवदत्तः किं काष्ठं भिनत्ति काष्ठं स्वयमेव भियते' इत्यर्थः । एवं 'पच्यते फलम्' इत्यत्रापि देवदत्तः किं फलं पचति फलं स्वयमेव पच्यते इत्यर्थः । इति krmk'prkiyaa। 4-स्मरसि कृष्ण ! गोकुले वत्स्यामः । 'वस्' धातोः भूतानद्यतने लङि प्राप्ते 'अभिशावचने लुट्' इति तदपवादे लुटि उत्तमपुरुषे बहुवचने लस्य मसादेशे मध्ये अथ कमकर्तुप्रतिक्रिया 760-कर्मस्था क्रिया के साथ तुल्य क्रियावाला कर्ता कर्मवत् होता है । इति कर्मकर्तृप्रक्रिया । प्रथ लकारार्थप्रकिया 761-स्मृतिबोधक उपपद रहते अनद्यतन भूत अर्थ में धातु से ऌट् होता है। Page #241 -------------------------------------------------------------------------- ________________ 220 लघुसिद्धान्तकौमुद्याम् 762 न यदि 3 / 2 / 113 / यद्योगे उक्तन । अभिजानासि कृष्ण । यद्वने भुमहि । 763 लट् स्मे 3 / 2 / 118 / 'लिटोऽपवादः । यजति स्म युधिष्ठिरः । 764 वर्तमानसामीप्ये वर्तमानवद् वा 3 / 3 / 131 / वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः । कदाऽऽगतोऽसि ? यमागच्छामि श्रयमागमं वा । कदा गमिष्यसि ? एष गच्छामि, गमिष्यामि वा । 765 ' हेतुहेतुमतोर्लिङ् 3 / 3 / 156 / स्प्रत्यये 'सस्थार्घातुके' इति क्सः सकारस्य तकारे 'प्रतो दीर्घो यत्रि' इति दीर्घे मसः सकारस्य रुत्वे विसर्गे च 'वत्स्यामः' इति रूपम् । 1 - 'परोक्षे लिट्' इत्यस्यापवादः । 2-यजति स्म युधिष्ठिरः - 'यज्' धातोः परोक्षभूतानद्यतनेऽर्थे लिटि प्राप्ते 'लट् स्मे' इति स्मयोगे लटि तिपि 'यजति स्म ' इति रूपम् । 3-कदाऽऽगतोऽसि ? श्रयमागच्छामि । अत्र श्राङ् पूर्वंकाद् 'गम्' धातोः भूते लुङि प्राप्त तं बाघित्वा 'वर्तमानसामीप्ये वर्त्तमानवद् वा' इति वैकल्पिके वत्तंमानवद्भावे लटि उत्तमपुरुषैकवचने मिपि शपि छत्वे तुकि श्चुत्वे 'प्रती दोर्घो यत्र' इति दीर्घे 'आगच्छामि' इति रूपम् । ( वर्त्तमानवद्भावाभावपक्षे 'प्रयभागमम्' इति रूपम् ) 4 - कार्यकारणभावे द्योत्ये लिङ् इत्यर्थः । - 762 - स्मृति बोधक उपपद रहते यत् शब्द के योग में धातु से लुट् लकार नहीं होता । 763 - स्म के योग में लिट् के विषय में धातु से लट् लकार होता है । 764 - 'वर्तमाने' के अधिकार में जिस प्रकृति से जो प्रत्यय कहे गये हैं वे सब उसी प्रकृति से वर्तमानसमीप भूत और भविष्यत् अर्थ में भी विकल्प से होते हैं । 765 - हेतु-हेतुमद्भाव ( कारण कार्यभाव ) अर्थ में वर्तमान धातु से भविष्यत् अर्थ में लिहू होता है विकल्प से । इति लकारार्थेन तिङन्तं समाप्तम् । Page #242 -------------------------------------------------------------------------- ________________ 221 कृदन्ते कृत्यप्रक्रिया वा स्यात् । कृष्णं नमेच्चत्सुखं यायात्। कष्णं नस्यति चेत्सुखं यास्य्ति। भविष्यत्येवेप्यते । नेह-हन्तीति पलायते । (425 ) विधिनिमन्त्रणेति लिङ् । विधिः-प्रेरणं = भृत्यादनिकृष्टस्य प्रवर्तनम्, यजेत । निमन्त्रणं-नियोगकरणमावश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् , इह भुञ्जीत । आमन्त्रणं = कामचाराऽनुशा, इहासीत । अधीष्टः सत्कारपूर्वको ब्यापार, पुत्रमध्यापयेद्भवान् । सम्प्रश्नः-सम्प्रधारणम् , किं भो वेदमधीयीय उत तर्कम् । प्रार्थनंन्याच्या, भो भोजनं लभेय । एवं लोट । इति ल्कारार्थ्प्र्क्रिया। इति तिङन्तम् । अथ कृदन्ते कृत्यप्रक्रिया 766 धातोः 3 / 1 / 11 / आतृतीयाध्यायसमाप्ति ये प्रत्ययास्ते धातोः परे स्युः। (302 ) कृदतिडिति कृत्स्ण्ज्ञ्या। 767 वाऽसरूपोऽस्त्रियाम् 7 / 1 / 14 / अस्मिन् धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् त्यधिकारोक्तं विना'| 1-तेन 'प्रचो यत्' 'ऋहलोण्यंत्' इत्याद्यपवादविषये उत्सर्गाः (सामान्याः) तव्यदादयोऽपि प्रवर्तन्ते, भव्यम्-भवितव्यम्, कार्यम्-कत्तंध्यम् । वाच्यम्-वक्तव्यमित्यादि । न समानं रूपं यस्य सोऽसरूपः ( प्रसारूप्ये एवायं वैकल्पिको बाधः । ) सरूप. स्तुत्सर्गस्य नित्यं बाधको भवति यथा-'कर्मण्यण' इत्युत्सर्गस्य 'प्रातोनुपसर्गे कः' इत्यपवादो नित्यं बाधकः-गोदः, कम्बलदः, ( प्रण (a) क (a) इत्युभौ हि स्रूपी)| स्त्यधिकारे नेयं परिभाषा ( सूत्र) प्रवर्तते, तेन स्त्रियां क्तिन्' इत्युत्सर्गस्य 'अप्रत्ययात्' इत्यपवादो नित्यं बाधकः-चिकीर्षा जिहीर्षा । कृदन्ते कृत्यप्रक्रिया 766- 'धातोः' सूत्र से लेकर ततीयाध्यायसमाप्ति पर्यन्त तव्यादि प्रत्यय धातु से परे होते हैं। 767-'धातोः' इस सूत्र के अधिकार में असरूप अपवाद प्रत्यय उत्सर्ग का बाधक विकल्प से होता है 'स्त्रियाम्' इस अधिकार को छोर्3अकर । Page #243 -------------------------------------------------------------------------- ________________ 222 लघुसिद्धान्तकौमुद्याम् 768 कृत्याः 7 / 1 / 15 / एवुल्तृचावित्यतः प्राक् कृत्यसंशाः स्युः । 766 कर्तरि कृत् 3 / 4 / 67 / कृत्प्रत्ययः कर्तरि स्यात् । इति प्राप्ते । 770 तयोरेव कृत्य-क्त-खलाः 3 / 4 / 70 / एतो भावकर्मणोरेव स्युः। 71 'तव्यत्तव्यानीयरः 3 / 2 / 66 / धातोरेते प्रत्ययाः स्युः । एधितव्यम् , एधनीयं त्वया, भावे-श्रौत्स गिकमेकवचनं क्लीवत्वञ्च । चेतव्यश्चयनीयो वा धर्मस्त्वया । ( केलिमर उपसंख्यानम् ) पचेलिमा माषाः, पक्तव्या इत्यर्थः । भिदेलिमाः सरला, भेत्तव्या इत्य्र्थ्ः। कर्मणि प्र्त्य्य्ः। 772 कृत्यलुटो बहुलम् 3 / 3 / 113 / "क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति । 1 / 1-तव्यत्, तव्यः, अनीयर् इति प्रत्ययत्रयम् , तव्यत्तव्ययोः 'तित्स्वरितम्' इति स्वरे भेदः । किञ्च 'पुरणगुण' इति सूत्रे तव्यप्रत्ययान्तस्य समासनिषेधः-यथाब्राह्मणस्य कर्तव्यम् ; तव्यत्-प्रत्ययान्तस्य तु भवत्येव समायों यथा-स्वकर्तव्यम् । 2एधितव्यम्-'एध' धातोः 'तयोरेव कृत्यक्त-खलाः ' इति नियमेन 'तव्यत्तव्यानीयरः' इति भावे तव्यप्रत्ययः 'प्राधंधातुकस्येड्वलादेः' इति इटि 'एघितव्य' इत्यस्य 'कृत्तद्धितसमासाश्च' इति प्रातिपदिकत्वे सौ, भावे प्रौत्सर्गिकक्लोयस्त्वेन सोरमि पूर्वरूपे सिध्यति रूपम् 'एधितव्यम्' इति । 3-कर्मणि प्रत्ययः । 4-केचित्कर्मकर्तरीति वदन्ति । 5क्वचित्प्रवृत्तिः, अप्राप्तस्यापीति शेषः, यथा-स्नानीयं चूर्णम् इत्यत्र करणेऽप्राप्तस्यापि 768-गवुल्तृचौ' सूत्र से पूर्व प्रत्यय-की कृत्यसंज्ञा होती है। 766-कृत्संज्ञक प्रत्यय कर्ता में होता है । 770-कृत्य, क्त और खलर्थ प्रत्यय भाव और कर्म में ही होते हैं । 771 धातु से तव्यत् , तव्य और अनीयर् प्रत्यय होते हैं। (dhA0-धातु से केलिमर प्रत्यय होता है)| 772-कृत्य प्रत्यय और ल्युट प्रत्यय बहुलता se hote haiN। Page #244 -------------------------------------------------------------------------- ________________ 223 कृदन्ते कृत्यप्रक्रिया स्नात्यनेनेति 'स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः । 773 अचो यत् 3 / 1 / 67 / अजन्ताद्धातोर्यत् स्यात् । चेयम् । 774 ईद्यति 6 / 4 / 65 / यति परे आत ईत् स्यात् "देयम् । 5ग्लेयम् । 775 पोरदपधात् 3 / 1 / 68 / पवर्गान्ताद दुपधाद्यत् स्यात् । ण्यतोऽपवादः । शप्यम् । 'लभ्यम् । 776 एति-स्तु-शास्व-ह-जुषः क्यप 3 / 1 / 106 / एभ्यः क्यप स्यात्। 777 ह्रस्वस्य पिति कृति तुक 6 / 4 / 34 / अनीयर् प्रत्ययस्य प्रवृत्तिः । क्वचिदप्रवृत्तिः, प्राप्तस्यापीति शेषः, यथा = अग्रसर, इत्यत्र पूर्वपदस्यैदनात्वाप्रवृत्तिर्बाहुलकात् । क्वचिद् विभाषा = विकल्पः, यथा-'मघवा बहुलम्' इति विकल्पः । क्वचिदन्यदेव = (विकल्पप्राप्तस्यापि) नित्यत्वादिकम, यथाउन्मत्तगङ्गम् इत्यत्र नित्य्म्म्भाव्ः। तृतीयासमम्योर्बहुलमिति भुल्ग्र्ह्न्नात्। 1-'स्ना' धात: करणे 'अनोय्र्'| :-सम्प्रदाने प्र्त्य्य्ः। 3-'सार्वधातुकार्धधा....' इति गुणः । 4-देयम्-'दा' धातोः 'मचो यत्' इति यत्' प्रत्यये 'ईधति' इत्याकारस्य ईवे गुणे कृते कृदन्तत्वेन प्रातिपदिकत्वात् क्लीबे प्रथमैकवचने 'देयम्' इति । 5-leyam'glai' धातोः प्रचोयत्' इति यति 'प्रादेच उपदेशेऽशिति' इत्यात्वे 'ईद्यति' इतीत्वे गुणे कृदन्तत्वात् प्रातिपदिकवे नपुंसके सोरमि पूर्वरूपे "ग्लेयम्' इति सिध्यति । 6-ऋहलोण्यंत्' इत्यस्यापवादः । 7-लभ्यम्-लब्धुं योग्यं लभ्यम् । लम् धातोः 'ऋहलोपर्यत्' इति एयति प्राप्ते 'पोरदुपधाद्' इति तदपवादे यति अनुबन्धलोपे कृदन्तत्वात् प्रातिपदिकत्वे सोरमि पूर्वरूपे सिध्यति रूपं 'लम्यम्' इति । 773-अजन्त पातु से यत् प्रत्यय होता है। 774-यत् प्रत्र य परे रहते आदन्त धातु के श्रा को I होता है। 775-अदुपध पवर्गान्त धातु से यत् प्रत्यय होता है। 775-इणादि धातुओं से क्यप् प्रत्यय होता है। 777-हस्व को तुगागम होता है पित् कृत् प्रत्यय परे र्ह्ते। Page #245 -------------------------------------------------------------------------- ________________ 224 लघुसिद्धान्तकौमुद्याम् 1 ' इत्यः । स्तुत्यः । शासु - अनुशिष्टौ । 778 शास इदङहलोः 6 / 1 / 71 / शास उपधाया इत् स्यादङि हलादौ क्ङिति । शिष्यः । वृत्यः । आदृत्यः । जुष्यः । 776 मृजेविभाषा 3 / 1 / 113 / मृजेः क्यब्वा । मृज्यः । 780 ऋहलोत 3 / 1 / 124 / ऋहलोर्ण्यत् ऋवर्णान्ताद्धलन्ताच्च धातोर्यत् । कार्यम् । हार्यम् । धार्यम् । 781 चजोः कु घिण्यतोः 7 / 3 / 52 / चोः कुत्वं स्यात् घिति रायति च परे । 782 मृजेर्वृद्धिः 7 / 2 / 114 / मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः । मार्ग्यः । 1- इत्यः-स्तुत्यः-'iN' धातो: 'स्तु' धातो व 'एति-स्तु-शास्' इत्यादिना 'क्य' प्रत्यये 'ह्रस्वस्य - पिति- किति-तुक्' इति तुगागमे प्रातिपदिकस्वेन सौ रुत्वे विसर्गे च ' इत्यः = स्तुत्यः' इति रूपद्वयम् । 2 - शिष्यः - 'शास्' धातोः कर्मरिण 'एति - स्तु-शास्' इत्यादिना क्यपि 'शास इदंहलो:' इत्युपधाया ईत्वे 'शासि वसि घसोनां चे' ति त्वे प्रातिपदिकत्वेन विभक्तिकार्ये (शासितुं योग्यः) 'शिष्य' इति रूपम् । 3 - जुषो ' प्रोतिसेवनयोः । 4- मृज्यः - मार्ग्यः - 'मृज्' धातोः 'मृजेविभाषा' इति वैकल्पिके क्यपि किश्वाद् गुणाभावे विभक्तिकायें 'मृज्यः' इति । क्यपोऽभावपक्षे च 'ऋहलोण्यंत्' इति यति 'चजोः कु घिण्यतोः' इनि जस्य कुत्वे ऽमृजेर्वृद्धि:' इति वृद्धौ कृदन्तत्वेन प्रातिपदिकत्वाद विभक्तिकार्ये (मार्जितु N योग्यः) मृज्यः माग्यों वा । 778-शास् धातु की उपधा को ईकार आदेश होता है. अपरे रहते और कित्, ङित् परे रहते । * 776 - मृज् धातु से क्यप् प्रत्यय होता है विकल्प से । 780 - ऋवर्णान्त और हलन्त धातु से ण्यत् प्रत्यय होता है । 781--जकार और चकार को कुत्व होता है घित और श्यत् परे रहते । 1 782 - मृज् धातु के इक् को वृद्धि होती है. सार्वधातुक और श्रार्धधातुक परे रहते । Page #246 -------------------------------------------------------------------------- ________________ 225 पूर्वकृदन्तम् 783 'भोज्यं भने 7 / 3 / 66 / भोग्यमन्यत् । इति कृत्यप्रक्रिया । अथ पूर्वकृदन्तम् 784 एवल-चौ 3 / 1 / 133 / धातोरेतौ स्तः । ( 766) कर्तरि कृदिति कर्बर्थे । 785 यवोरनाको 7 / 1 / 1 / यु बु एतयोरनाको स्तः । कारकः । क्र्ता। नन्दि-ग्रहि-पचादिभ्यो ल्युणिन्यचः 3 / 1 / 134 / नन्द्यादेल्युः; ग्रह्यादेर्णिनिः; पचादेरच् स्यात्। नन्दयतीति नन्दनः । कित्वाद् गुणाभावे विभक्तिकायें 'मृज्यः' इति । क्यपोऽभावपक्षे च 'ऋहलोएर्यत' इति एयति 'जोः कु घिण्यतोः' इति जस्य कुत्वे 'मृजेवृद्धिः' इति वृद्धौ कृदन्तत्वेन प्रातिपदिकत्वाद् विभक्तिकाये (माजितु योग्यः ) मृज्यः मार्यों वा। 1-भोज्यम्-भोक्तु थोग्यं भोज्यम् । 'भुज्' धातो: 'ऋ-हलोण्यंत्' इति एयत् प्रत्यय उपधागुणे भक्ष्या) 'भोज्यं भक्ष्ये' इति कुत्वाभावनिपातनेन 'चजोः कु घिण्यतो' रित्यस्याप्रवृत्तौ विभक्तिकारों 'भोज्यम्' इति रूपम् । ( भक्ष्यादन्यत्र भोगयोग्ये वस्तुनि वाच्ये तु 'भ ग्यम् ' इति । ) इति कृत्य्प्र्क्रिया। 2-कारकः--करोतीति कारकः । 'कृ' धातोः 'णवुल-तुचौ' इति सूत्रण कर्तरि 'णवुन अनुबन्धलोपे 'वु' इत्यस्य 'युवोरनाको' इत्यनेन 'अक्' मादेशे 'प्रचोणिति' इति वृद्धौ विभक्तिकार्गे 'कारकः' इति रूपम् । 3-नन्दनः-'टुनदि' धातोः 'टु' इत्यस्य इकारस्य च लोपं णिजन्ताद् 'इदितो नुम धातोः' इति 'नुम्' सहितात् 'नन्दि' इत्यस्मात् कर्तरि 'नन्दि- पचादिभ्यः' इति सूत्रण 'नन्द्यादेयु' रिति 'ल्यु' प्रत्यये लकारस्येत्संज्ञायां लोपे 'यु' त्यस्यानादेशे किलोपो विभक्तिकार्यो 'नन्दनः' इति । 783-भक्ष्यार्थ में 'भोज्यम्' ऐसा निपातन होता है । इति कृत्यप्रक्रिया । अथ पूर्वकृदन्तम् 784-धातु से ण्वुल् और तृच् प्रत्यय होते हैं । 585-यु और वु को अन और श्रक आदेश होते हैं। 786-न द्यादि से ल्यु, ग्रह्यादि से णिनि और पचादि se aca pratyaya hote haiN| Page #247 -------------------------------------------------------------------------- ________________ 220 लघुसिद्धान्तकौमुद्याम् जनमर्दयतीति जनार्दनः । 'लवणः । 'ग्राही । स्थायी । म्न्त्री। पचादिराकृतिगणः । 787 इगुपध-ज्ञा-प्री-किरः कः 3 / 1 / 135 / एभ्यः कः स्यात् । बुधः । कृशः । shH। "प्रियः । 'किर्ः। 788 "आतश्चोपसर्गे 3 / 1 / 136 / प्रक्षः । सुग्ल्ः। 789 गेहे कः 7 / 1 / 144 / गेहे कर्तरि ग्रहः कः स्यात् । 'गृहम् । 760 कर्मण्यण 3 / 2 / 1 / कर्मण्युपपदे धातोरण प्रत्ययः स्यात् । कुम्भं करोतीति-कुम्भकारः । 1-नन्द्यादिगणे निपातनाएणत्वम् । 2-ग्राही-'ग्रह' धातोः 'नन्दि-ग्रहि' इत्यादिना सूत्रेण 'ग्रह्मादेणिनिः' इति णिनिप्रत्ययेऽनुबन्धलोपे 'इम्' इति शिष्यते । उपधावृद्धी 'पाहिन्' शब्दात् कृदन्तत्वेन प्रातिपदिकात् सौ सुलोपे उपधादीघे नलोपे च सिध्यति रूपं 'नाही' इति । 3-पचः । नदः (T ) / चोरः ( ट ) / इत्यादि, (अत्र टित्त्वं डीवयं गरणे निपात्यते, तेन स्त्रियां नदी, चोरी, देवी ) / 4-'प्रातो लोप इटि 'च' इत्यालोपः । 5-'मचि श्नु...' इति इयङ् । 3-'ऋत इद् धातोः' इति 'इर्' / 7-उपसर्गसहिताद् धातोः कः प्रत्ययः स्यादित्यर्थः । 8-अपम् अर्धर्चादित्वादुभ्यलिङ्गः, अहिज्येति सम्प्रसारणम् । परं पुल्लिङ्गस्तु बहुवचनान्त एव 'गृहाः पुसि च भूग्न्येव' इत्यमरः । गृहम्-'ग्रह' धातोः गेहे कर्तरि 'गेहे कः' इति 'क' प्रत्यये 'ग्रह्रि-ज्या' इत्यादिना संप्रसारणे पूर्वरूपे प्रातिपदिकत्वेन विभक्तिकार्ये 'गृहम्' इति । 6-कुम्भकारःकुम्भोपपदात् 'कृ' धातोः 'कर्मण्यण' इति 'अण' प्रत्ययेऽनुबन्धलोपे वृद्धौ 'कहूं. कर्मणोः कृती' ति कर्मणि षष्ठयां 'कुम्भ-अस् कार' इत्यलौकिकावग्रहे ऽउपपदमतिङ् इति समासे सुब्लुकि प्रातिपदिकत्वात् विभक्तिकाए~ 'कुम्भकारः' इतिरूपम् । 787-इगुपध धातु और ज्ञा-प्री-कृ धातु से क-प्रत्यय होता है 708-उपसर्ग पूर्वक आदन्त धातु से क- प्रत्यय होता है । 789-ग्रहधातु से क-प्रत्यय होता है यदि गेह कर्ता हो। 760-कर्म उपपद रहते धातु से अण् प्रत्यय होता है । Page #248 -------------------------------------------------------------------------- ________________ 327 पूर्वकृदन्तम् 761 आतोऽनुपसर्गे कः 3 / 2 / 3 / आदन्ताद्धातोरनुपसर्गात् कर्मण्युपपदे कः स्यात् । अणोऽपवादः । प्रातो लोपः । गोद्ः। 'धनदः । कम्बलदः । अनुपसर्गे किम्-गोसंदायः । (मूलविभुजादिभ्यः कः) मूलानि विभुजति मूलविभुजो र्थ्ः। आकृतिगणोऽयम् । महीनः । कुभ्र्ः। 762 चरेष्टः 3 / 2 / 16 / अधिकरणे । उप्प्दे। "कुरुच्र्ः। 763 मिक्षा-सेनाऽऽदायेषु च 3 / 2 / 17 / भिक्स्साच्र्ः। सेनाचरः । आदायेति "ल्यबन्तम् । प्रादाय्च्र्ः। 764 कुत्रो हेतु-ताच्छील्यानुलोम्येषु 3 / 2 / 20 / एषु द्योत्येषु करोतेष्टः स्यात् । 765 अतःक-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीष्वनव्ययस्य 8 / 3 / 46 ॥ आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु 1-धनदः-'धनं ददाति' इति विग्रहे 'कर्मणि अण' इत्यणि प्राप्ते तं बाधित्वा 'मातोऽनुपसर्गे कः' इति कप्रत्यये 'प्रातो लोप इटि च' इत्यालोपे विभक्तिकायें 'घनदः' इति । 2-'कर्मण्यण' इति 'प्रण' प्रत्ययः 'आतो युक् चिण' इति युक् । 3-घृञः कप्रत्यये 'यण' कुध्रः पर्वतः । 4 स्त्रियां 'टिड्ढाण...' इति डीप (टित्त्वात् ) कुरुचरी । 5-त्यप-प्रत्ययान्तम् । 761-उपसभिन्न कर्म उपपद रहते श्रादन्त धातु से क-प्रत्यय होता है। 762-अधिकरण उपपद रहते चर् धातु से ट-प्रत्यय होता है। 763-भिक्षा, सेना और श्रादाय कर्म उपपद रहते चर् धातु से ट-प्रत्यय होता है। 764-हेतु, ताच्छील्य और श्रानुलोभ्य अर्थ द्योत्य होने पर कृधातु से ट-प्रत्यय होता है। 765-प्रवण से उत्तर प्रन्ययभिन विसर्ग को नित्य सकारादेश होता है समास में क-कमि आदि परे र्ह्ते। Page #249 -------------------------------------------------------------------------- ________________ 228 लघुसिद्धान्तकौमुद्याम् परेषु । 'यशस्करी विद्या । श्राद्धकरः । वचनकरः । 766 एजेः खश्3 / 2 / 28 / ण्यन्तादेजेः खश् स्यात्। 767 अरुद्वि पदजन्तस्य मुम् 6 / 3 / 67 / अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते परे नत्वव्ययस्य । shittvaacchbaadiH| जनमेजयतीति 'ज्ञ्मेज्य्ः। 768 अप्रियवशे वदः खच् 3 / 2 / 38 / "प्रियंवदः । vshNvdH। 766 अन्येभ्योऽपि दृश्यन्ते 3 / 2 / 75 / मनिन् क्वनिप वनिए विच एते प्रत्यया धातोः स्युः । 800 नेड वशि कृति 7 / 2 / 8 / -यशस्करी-यशः करोति विग्रहे 'कृ' धातोः 'kRo हेतु-ताच्छील्यानुलोम्येषु' इति प्रत्ययेनुबन्धलोपे गुणे 'यशः कर' इति स्थिते 'अतः कृ-कमि' इत्यादिना विसर्गस्य सत्वे स्त्रीत्वे 'टिडढाणन' इत्यादिना कीपि 'यस्येतिचे त्यकारलोपे विभक्तिकायें 'यशस्करी' इति रूपम् । 2-जनमेजयः-णिजन्ताद् 'एज्' धातोः 'एजेः खश्' इति खश् प्रत्ययेऽजवन्धलोपे सशः शित्वात् सार्वधातुकत्वे शपि गुणेऽयादेशे कर्मणि षष्ठ्या 'जन् + अस् ऐजय' इत्यलौकिकविगहे उपपदसमासे सुपो लुकि 'अरुविषदनन्तस्य मुम्' इति मुमि विभक्तिकायें पं जनमेजयः' इति । 3-प्रियपूर्वाद् वशपूर्वाच्च 'वद्' धातोः 'खच्' स्यादिति सूत्रार्थ्ः। 4-प्रियंवदः-प्रियं वदतीति विग्रहे "प्रियवशे वदः खच' इति 'ख' प्रत्ययेऽनुबन्धलोपे कर्मषष्ठ्यां सुबुल्पत्तेः प्रागेव समासे सुपो लुकि 'अरुषि' इत्यादिना मुमि अनुस्वारे विभक्तिकार्ये 'प्रियंवदः' इति रूप्म्। . 766-ण्यन्त एज धातु से खश् प्रत्यय होता है। 767-अरुण, द्विपत् और अजन्त को मुम् होता है खिदन्त परे रहते अव्यय को bodd'kr। 768-प्रिय और वश उपपद रहते वद् धातु से खच् प्रत्यय होता है । 796-मनिन्, क्वनिप, वनिप और विच प्रत्यय धातु से होते हैं । 800-वशादि इत् को इट् का आगम नहीं होता ! Page #250 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तम् रर वशादेः कृतः इण न स्यात् । " हिंसायाम् । सुशर्मा । 'प्रातरित्वा । 801 vir3a वनोरनुनासिकस्याऽऽत् 6 / 4 / 41 / अनुनासिकस्याऽऽत्स्यात । विजायत इति विजावा। प्रोण अपनयने । अवावा । विच्-रुष रिष् हिंसायाम् । रोट, रेट, सुगण् । 802 क्विप च 3 / 2 / 76 / अयमपि दृश्यते । "उखात्रत् । पर्णध्वत् । वाहभ्रट् । 803 सुटजातो णिनिस्ताच्छील्ये 3 / 2 / 78 / अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । 'उस्स्न्न्भोजी। 804 मनः 3 / 2 / 82 / सुपि मन्यतेर्णिनिः स्यात् । drshmiiymaanii| 805 आत्ममाने खश्च 3 / 2 / 83 / स्वकर्मके मानने वर्तमानान्मन्यतेः सुपि खश् स्यात् । चारिणनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । प्न्न्द्दित्मानी। 1-प्रातः पूर्वकाद् 'iN धातोः' 'क्वनिप्' प्रत्यये लुकि रूपम् । प्रातरेति-इति 'प्रातरित्वा' इति दिग्रहः । प्रातरित्वनशब्दस्य यज्वन्-शब्दवत् रूपाणि । 2-वि-जन्+ वनिप्, नस्याऽऽत्वे रूप्म्। 6-प्रोण+वनिप, रणस्यात्वे प्रोकारस्याऽवादेशे रूपम् । 4-रुष-रिष्धातोः विच्-प्रत्यये पुगन्तेति गुणे रूपम् । 5-क्रमेण संस-ध्वंस्-भ्रंश-धातवः 'प्रनिदितां....' iti nlopH। 'vasu-संसु-ध्वंसु....' इति दत्वे चत्वंम् । 'वाहभ्रट्' इत्यत्र तु 'ब्रश्चभ्रस्ज....' इति शस्य षस्वे जश्त्वम् (डत्वम्), चत्वंम् । 6-उष्णं भुङन्ते तच्छील उष्णभोजो- उष्ण' पूर्वकाद् 'भुज्' धातोस्ताच्छील्येऽर्थे 'सुष्यजातौ' इति सूत्रेण णिनि प्रत्यये लघूपधाणे उपपदसमासे कृदन्तत्वेन प्रातिपादिकत्वाद् विभक्तिकारों 'उष्णभोजी' इति । 7-'अरुद्विषदान्तस्य मुम्' इति मुम् । 801-अनुनामिक के स्थान में प्राकारादेश होता है विट, वन् प्रत्यय परे र्ह्ते। 802-धातु से स्विप प्रत्यय होता है। 803-जातिवाचक से मिल सुबन्त उपपद रहते धातु से णिनि प्रत्यय होता है ताच्छील्य द्योत्य र्ह्से। 804-सुबन्त उपपद रहते सत् धातु से णिनि प्रत्यय होता है। 805-स्वकर्मक मनन में वलंबान मन् धातु से खश् प्रत्यय होता है सुबन्त उपपद रहते । चकार से णिनि प्रत्यय भी होता है । Page #251 -------------------------------------------------------------------------- ________________ 230 लघुसिद्धान्तकौमुद्याम् 806 खित्यनव्ययस्य 6 / 3 / 66 / खिदन्ते परे पूर्वपदस्य ह्रस्वः नत्वव्ययस्य । ततो मुम्। 'कालिम्न्या। 807 करणे यजः 3 / 2 / 85 / करणे उपपदे भूतार्थयजेणिनिः कर्तरि । सोमेनेष्टवान् 'सोमयाजी । अग्निस्स्त्तोम्याजी। 808 दृशेः क्वनिप् 3 / 2 / 64 / कर्मणि भूते । पारं दृष्टवान् पारदृश्वा । 806 राजनि युधि "कुञः 3 / 2 / 15 / क्वनिप् स्यात् । युधिरन्त वितण्यर्थः । राजानं योधितवान् राजयुध्वा । राज्कृत्वा। 810 सहे च 3 / 2 / 66 / 1-कालिंमन्या-कालीमात्मानं मन्यते इति विग्रहे 'भारममाने खश्च' इति खशि तस्य शित्वेन सार्वधातुकत्वे श्यनि 'अतो गुणे' इति पररूपे कर्मषष्ठयामुपपदसमासे सुम्लुकि 'खित्यनव्ययस्य' इंति ह्रस्वे 'अद्विषद' इत्यादिना मुमि स्त्रीत्वे टापि विभक्तिकायें 'कालिमन्या' इति रूपम् । 2-'प्रत उपधायाः' इति-उपधावृद्धिः । 3-कर्मणिउपपदे भूते-काले इत्य्र्थ्ः। 4-पारदृश्वा-पारं दृष्ट्वानिति विग्रहे पारोपपदाद् 'दृश्' धातोः 'दृशेः क्वनिप्' इति 'क्वनिप' प्रत्ययेऽनुबन्धलोपे 'पारदृश्वन्' इत्यस्य कृदन्तत्वेन प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ उपधादीघे सोर्लोपे नलोपे सिध्यति रूपं 'पारदृश्वा' इति । स्त्रियां 'वनो र च' इति सूत्रण नस्य रेफः डीप च पारदृश्वरी, एवं राजयुध्वरी, राजकृत्वरी । इत्यादि। 5-राजनि (राजशब्दे) उपपदे युध-कृषोः क्वनिप 6-'ह्रस्वस्य पिति कृति' इति तुक् । 806-अव्ययभिन्न पूर्व पद को हस्व होता है खिदन्त पर रहते । 807-करण उपपद रहते यज् धातु से भूतार्थ णिनि प्रत्यय होता है कर्ता में । 808-कर्म उपपद रहते दृश् धातु से भूतार्थ में क्वनिप् प्रत्यय होता है। 806-कर्मसंज्ञक राजन् शब्द उपपद् रहते युध् और कृञ् धातु से भूतार्थ में स्वनिम् प्रत्यय होता है। 810-सह उपपद रहते युष् से स्वनिए होता है। Page #252 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तम् कर्मणीति निवृत्तम् सह । योधितवान् = सहयुध्वा । सहकृत्वा । 811 सप्तम्यां जनेर्डः 3 / 2 / 67 / 812 तत्पुरुषे कृति बहुलम् 6 / 3 / 14 / डेरलुक् । 'सरसिजम् । सरोजम् । 8 13 उपसर्गे च संज्ञायाम् । 3 / 2 / 66 / प्रजा स्यात् सन्ततौ जने । 814 क्त तवतू निष्ठा 1 / 1 / 26 / पतौ निष्ठासंज्ञौ स्तः । 815 निष्ठा 3 / 2 / 102 / 231 भूतार्थवृत्तेर्धातोर्निष्ठा' स्यात् । तत्र (770) तयोरेवेति भावकर्मणोः क्तः । (766) कर्तरि कृदिति कर्तरि क्त्व्तुः। उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विश्वं कृतवान् विष्णुः । 816 रदाभ्यां निष्ठातो नः पूर्वस्य च द: 8 / 2 / 42 / रदाभ्यां परस्य निष्टातस्य नः स्यात्, निष्ठापेक्षया पूर्वस्य धातोर्दस्य च । शृ हिंसायाम् । (660) ऋत इत् । रपरः । णत्वम् । शीर्णः । भिन्नः । "छिन्नः । 1- सरसि-जन् + ङः, डिवात् टिलोपः बहुलं डेरलुक् । 2 - वत- क्तवतु ( उभौ ) 1 3- क्तवतुप्रत्यये उगित्वात् 'तुम्' 'प्रत्वसन्तस्य' इति दीर्घः । 4 - हलि च' इति दीर्घः । श्रयुकः 'किति' इति इनिषेधः । 5- छिन्नः - 'विद्' धातोः कर्मरिण 'निष्ठा' इति 'क' प्रत्यये तस्य किरदाद् गुणाभावे ' रदाभ्याम्' इत्यादिना निष्ठातकारस्य धातोस्तकारस्त चमत्वे प्रातिपदिकत्वाद् विभक्तिकायें सिंध्यति रूपं 'निः' इति । 811-सप्तभ्यन्त उपपदक जन् धातु से ड प्रत्यय होता है । 812-कृदन्त उत्तर पद परे रहते सप्तमी का लुक् होता है वाहुल्य से तत्पुरुष में 1 813 - उपसर्ग उपपद रहते जन् धातु से ड प्रत्यय होता है संज्ञा में 1 814-क्त और क्तवतु की निष्ठा संज्ञा होती है । 815 - भूतार्थवृत्ति धातु से निष्ठासंज्ञक प्रत्यय होते हैं । 816-रेफ-दकार से परे निष्ठा के त को न आदेश होता है और निश की अपेक्षा पूर्व धातु के द को भी न होता है । Page #253 -------------------------------------------------------------------------- ________________ 232 लघुसिद्धान्तकौमुद्याम् 817 संयोगादेरातो धातोर्यण्वतः 8 / 2 / 43 / निष्ठातस्य नः स्यात् । द्राणः । ग्लान्ः। 818 ल्वादिभ्यः 8 / 2 / 44 / एकविंशतेह्लादिभ्यः प्राग्वत् । लूनः । ज्याधातुः । अहिज्येति सम्बसारणम् । 816 हलः 6 / 4 / 2 / अगावयवाद्धलः परं यत् सम्प्रसारणं तदन्तस्य दीर्घः । जीनः । 820 श्रोदितश्च 8 / 2 / 45 / भुजो-भुग्नः । टुओश्चि-"उच्छूनः । 821 शुषः कः 8 / 2 / 51 / निष्ठातस्य कः । shusskH। 822 पचों vH8|2 / 52 / पक्वः । क्षे ह्र्स्स्क्स्स्ये। 1-संयोगादेरादन्तात् यणवतो घातोनिष्ठातकारस्य नकारः, इत्यर्थः । 2-निष्ठातकारस्य मत्वम् । 3-जीन:-'ज्या' धातोः निष्ठे' ति क्तप्रत्यये 'संयोगादेरातोधातो' रितिनवे ऽअहि-ज्येति सम्प्रसारणे पूर्वरूपे 'हलः' इति दीघे सिध्यति रूपं 'जोनः' इति । 4-मोदितश्च धातोनिष्ठातकारस्य. नत्वमित्यर्थः । 5-उद्-शिव +त (6), यबादित्वात्सम्प्रसारणम् , इकारस्य च 'सम्प्रसारणाच' इति पूर्वरूपम, 'हलः' इति दोषी । श्वोदितः' इति इडभावः 'उच्छूनः' / 6-शुष्कः-शुष् ' धातोः क्तप्रत्यये 'शुषः क' इति तस्य ककारे प्रातिपदिकत्वेन विभक्तिकार्य 'शुष्कः' इति रूपम् 7-pakvaH'pacu पातोः 'निष्ठे' ति सूत्रेण 'क्त' प्रत्यये 'पचो वः' इति: तकारस्य वत्वे प्रातिपदिकत्वेन विभक्तिकायें 'पक्वः' इति रूपम् । 817-संयोगादि यण्वान् श्रादन्त धातु से परे निष्ठा के त को न होता है। 818-इक्कीस लूजादियों से परे निष्ठा के त को न होता है। 816-अङ्ग के अवयव इल से परे जो संप्रसारण, तदन्त को दीर्घ होता है। 820-अओदित् धातु से परे निष्ठा के त को न होता है। 821-शुष धातु से परे निष्ठा के त को क होता है। 22-पच धातु से परे निष्ठा के त को व होता है। Page #254 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तम् 233 823 क्षायो मः 8 / 2 / 53 / क्स्साम्ः। 824 निष्ठायां सेटि 6 / 4 / 52 / णेर्लोपः । 'भावितः । भाषितवान् । दृह-हिंसायाम् । 826 दृढः स्थूल-बलयोः 7 / 2 / 20 / स्थले बलवति च निपात्य्ते। 826 दधातेर्हिः 7 / 4 / 42 / तादौ किति । उहितम् । 827दो दद्घोः 7 / 4 / 46 / घुसंशकस्य दा इत्यस्य दद् स्यात् तादौ किति । चर्वम् । 'द्त्त्ः। 828 लिटः कानवा 3 / 2 / 106 / 826 कसुश्च 3 / 2 / 107 / लिटः कानच क्वसुश्च वा स्तः । तङानावात्मनेपदम् । 'चक्राणः । -भावितः णिजन्साद् 'भू' धातो: 'निष्ठे' ति 'क्त'-प्रत्यये 'भावित' इत्यत्र इटि 'निष्ठायां सेटि' इति गेलोपे प्रातिपदिकत्वेन विभक्तिकार्य सिध्यति रूपं 'भावितः' इति । 2-68H-दृह+त (:) इडमाये द्ध्स्व्-ध्त्व्-स्स्त्तुत्व्-उलोपाः। 3-हितम्-'या' धातोः 'क्त' प्रत्यये 'दधातेहिः' इति पादेशे प्रातिपादिकत्वेन विभक्तिकायें 'हितम्' इति रूपम् । 4-दत्तः-'दा' धातोः 'निष्ठे' ति कप्रत्यये 'दो दद्घोः' इत्यनेन 'दा' इत्यस्य दक्षादेशे वर्वे विभक्तिकायें 'दत्तः' इति रूपम् । 5-कानचो लिटस्थानिकत्वाद् द्वित्वा दिकम्, चकृ + पान (:).क्र णत्वम् । 823- धातु से परे निष्ठा के त को म होता है। 828-सेट निष्ठा परे रहते णि का लोप होता है। 825-स्थूल और बलवान् अर्थ में dRr3ह शब्द निपातन से सिद्ध होता है। 826-धा धातु को हिआदेश होता है वादि कित् परे रहते । 827-घुसंशक दा धातु को दद् आदेश होता है तादि कित् परे रहते । 828-लिट के स्थान में कानच होता है। 826-लिट के स्थान में क्व मु प्रत्यय होता है। Page #255 -------------------------------------------------------------------------- ________________ 234 खघुसिद्धान्तकौपुद्याम् 830 म्बोश्च 8 / 2 / 65 / मान्तस्य धातोर्नत्वं म्वोः प्र्त्ः। 'जगन्वान् । 831 लटः शत-शानचावप्रथमासमानाधिकरणे । 3 / 2 / 124 / अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः शबादि । पचन्तं चैत्रं pshy। 832 आने मुक 7 / 2 / 82 / अदन्ताङ्गस्य मुगागमः स्यादाने परे पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् द्विज्ः। 833 विदेः शतुर्वसुः 7 / 1 / 36 / वेत्तेः परस्य शतुर्वसुरोदेशो वा । विदन् । "विद्वान् 1-गम धातोः लिटः क्वसौ रूप्म्। द्वित्वादिकं पूर्ववत्, जगन्वस्शब्दः, उगित्वान्नुम् 'सान्तमहतः...' इति दीर्घः । जगन्वान्, जगन्वांसी, जगन्वांसः, जगन्वांसम् , जगन्वांसौ, जग्मुषः, ( 'वसोः सम्प्रसारणम्' इति सम्प्रसारणं पूर्वरूपम् ) जग्मुषा, जगन्वद्भ्याम् ('वसुस्रंसु...' दत्वम् ) स्त्रियां ज्ग्मुस्सी। 2, 3-पचन्तं-pacamAnam'pac' धातोर्लटि । 'लटः शातु-शानचौ' इति सूत्रेण परस्मैपदे । लटः शतृ. प्रात्मनेपदे च लटः शानजादेशः । शतृशानचोः शित्वेन सार्वधातुके शपि पररूपे प्रात्मनेपदे च शानचि 'पानेमुग्' इति मुगागमे उभयत्र प्रादिपदिकत्वे विभक्तिकार्ये द्विनीयैकवचने रूपद्वयमिदं पचन्तं पचमानं वा पश्य । 4-अस्तीति 'सन' 'इनसोरल्लोपः' इति प्र्कार्लोप्ः। 5विद्वान्-'विद' घातो 'त्ति' इति विग्रहे 'लटः शत-शानची' इति लटः शत्रादेशे शतुश्च 'षिदेः शतुर्वसुः' इति वा वस्वादेशे 'विद्वस्' शब्दात् प्रातिपदिकत्वेन सौ ठगित्वात नुमि 'सान्त-महतः' इत्युपधादीघे 'हलङ्याद' इति सुलोपे संयोगान्तलोपे च 'विद्वान्' इति । (वस्वादेशाभावपक्षे शतरि पि छुकि 'विदत' शब्दात् सौ नुमि सुलोपे 'संयोगान्ते' ति तलोपे च 'विदन्' इति रूपम् ) / 830-मान्त धातु को नकार आदेश होता है मकार-वकार परे र्ह्ते। 831-अप्रथमान्त के साथ समानाधिकरण होने पर लट् के स्थान में शतृ और शानच् प्रत्यय होते हैं। 832-अदन्त अङ्ग को मुक का आगम होता है प्रान परे रहते । 833-विद् धातु से परे शतृ के स्थान में बसु आदेश होता है विकल्प से । Page #256 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तम् 834 तौ सत् 3 / 2 127 / तौ शतृशान चौ सत्संज्ञौ स्तः । 235 835 ऌटः सद्वा 3 / 3 / 14 / 'व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः सम्बोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । 836 आ कस्तच्छील- तद्धर्म-तत्साधुकारिषु 3 / 2 ! 134 / क्विपमभिव्यप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः । 837 तृन् 3 / 2 / 135 / कर्ता कटान् । 838 जल्प-भिक्ष कुट्ट-लुएट-बृङः पाकन् । 3 2 55 / 836 षः प्रत्ययस्य 1 / 3 / 6 / प्रत्ययस्यादिः प इत्संज्ञः स्यात् । जल्पाकः । उ भिक्षाकः । कुट्टाकः । लुष्टाकः । वराकः, की । 1 - विशेषे ( क्वचित् प्रयोगे ) श्रवस्थितौ विधिनिषेधौ यस्याः सा व्यवस्थिता सा चासौ विभाषा व्यवस्थितविभाषा । यद्वा व्यवस्था सब्जाता श्रस्या इति व्यवस्थिता, क्वचिद् विधिरेव क्वचिद् निषेध एव क्वचिदुभयमेवेति यावत् । ( सेयं व्यवस्थितविभाषा ) 2 - कर्तृकर्मणोः कृति' इति षष्ठी प्राप्ता, 'न लोकाव्ययनिष्ठा-खलर्थनाम्' इति निषि ते । कर्मणि द्वितीया । 3- भिक्षाकः - 'भिक्षू' घातोः कर्त्तरि 'जल्प - भिद.... इत्यादिना 'पाक' प्रस्यः । ' षः प्रत्ययस्ये' ति षस्येत्लंज्ञालोपेऽन्तनकार स्थापीत्संज्ञाय लोपे विभक्तिकायें 'भिक्षाक' इति रूपम् । 4 स्त्रियाम् 'षिद् गौरादिभ्यश्च' इति GIS एवं जल्पाकीत्यादयः । 834- शतृ और शानच् सत्संज्ञक होते हैं । 835 - ऌट् के स्थान में सत्संज्ञक प्रत्यय विकल्प से होते हैं । 836 - क्विप् प्रत्यय पर्यन्त कहे गए प्रत्यय तच्छील श्रादि श्रथों में होते हैं । 837-धातु से तृन् प्रत्यय होता है तच्छीलादि श्रथों में । 838 - जल्पादि धातुओं से परे षाकन् प्रत्यय होता है तच्छीलादि अर्थो में । 836 प्रत्यय के श्रादिभूत षकार की इत्संशा होती है । Page #257 -------------------------------------------------------------------------- ________________ 236 लघुसिद्धान्तकौमुद्याम् 840 'सनाशंस-भिक्ष उः 3 / 2 / 168 / चिकीर्स्सुः। आशंसुः । भिक्षुः । 841 भ्राज भास-धुर्विद्य तोर्जि-प-जु-ग्रावस्तुवः क्विप 3 / 2 / 177 / विभ्राट् । भाः। 842 राल्लोपः । 6 / 4 / 21 / रेफाच्छवोर्लोपः क्वौ झलादौ क्ङिति । धूः । विद्युत् । ऊ । 'पूः । dRshigrhnnsyaapkrssaajjvtedrdiirghH|ज्ः । ग्राव्स्तुत्। ("क्विव्वचिप्रच्छयायतस्तुकटप्रजुश्रीणां दीर्घोऽसम्प्रसारणं च ) वक्तीति वाक् । 843 च्छवोः शूडनुनासिक च 6 / 4 / 16 / स्तुक्कस्य छस्य वस्य च क्रमात् श ऊठ इत्यादेशौ स्तोऽनुनासिके क्वौ भलादौ च विङति । पृच्छतीति-प्राट् आयतं स्तौति-आय्त्स्तूः। कटं प्रवते. कटमः । जुरुक्तः । श्रयति ह्रि-shriiH। 1-सन्नन्तेभ्यः पार्शसेर्भिक्षेश्च-उप्रत्ययः स्यादित्यर्थः । 2-चिकीर्षु:-सन्नन्तात् 'कृ धातोः' चिकीर्ष इत्यस्मात् 'सनाशंस-भिक्ष उः' इत्युप्रत्यये 'प्रतो लोपः' इति सनोऽकारलोपे विभक्तिकार्य रूपं 'चिकीषुः' इति । 3-'रात्सस्य' इति नियमात संयोगान्तलोपो न । 4-'उदोष्ठयपूर्वस्य' इत्युत्वं रपरत्वम् 'र्वोरुपधायाः' इति दीर्घः । 5-'अन्येभ्योऽपि दृश्यते । 3 / 2 / 178 / ' इति सूत्रे दृशिग्रहणस्य ( दृश्यते इत्यस्य ) विध्यन्तरविशेष-समर्पकतया इहापि तदपकर्षादीर्घः, तया च vAttikam'kvivaci'. 'इत्यादि । 6-777 ह्रस्वस्य पिति कृति तुक्' / 7-पूर्वेण वातिकेन दीर्घः सम्प्रसारणाभावश्च, व्रश्चेति षत्वे जश्त्वं चत्वं च । 840-सन्नन्त, आशंस और भिक्ष धातु से उ प्रत्यय होता है। 841-भ्राज् आदि धातुओं में क्विप प्रप्यय होता है 842-रेफ से परे छ व का लोप होता है क्विप और झलादि कित्, ङित् परे र्ह्ते। __(vA0-वच्यादि से क्विप होता है, दीर्घ होता है, और सप्रसारण का अभाव भी होता है) 843- तुक् सहित छ आर व को क्रम से श और जठ् होते हैं अनुनासिक और क्विप तथा झलादि Adeza kit, Git pare rahate / Page #258 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तम् 844 दाम्नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दश-नहः करणे 3 / 2 / 182 / दाबादेष्ट्रन् स्यात् करणेऽर्थे । / दात्यनेन-'दात्रम् । नेत्रम् । 845 ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च 7 / 2 / / 'एषां दशानां कृत्प्रत्ययानामिण n। शस्त्रम् । योत्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । mer3हम् । पत्त्रम् । 'दंष्ट्रा । नद्धी । 846 अति-ल-ध-सूखन-सह चर- इत्रः 3 / 2 / 184 / aritram / lavitram |dhvitrm / savitram / khnitrm| shitrm|"critrm / 847 पुत्रः संज्ञायाम् 3 / 2 / 185 / पवित्रम् । इति पूर्वकृदन्तम् । 1-दा (प) लवने धातुः, स्त्रियां षित्वाद् ङीष, दात्री नेत्रीत्यादयः । 2-ति = क्तिन्क्तिच् ( 1) तु तुन् ( 2) / त्रष्ट्रन (3) / त-तन् (4) थक्थन् (5) सि = क्सि (6) / सु (7) / सर,सरन् (8) / क = कन् (6) / स (10) इति दश । 3-दाप् दात्रम् । nI-netram । zas-zastram / yu-yotram / yuj-yoktram / stu -stotram / tud-totram / sisetram / seca-sektram / miha-मेढम् ढत्वधत्वप्टुत्वलोपाः । पत् पत्त्रम् । दंश-दष्ट्रा, पत्र न ङोष, अनित्यः षितां डोष, मातामहोशब्दस्य गौरादिषु पाठात्, मातरि षिच्चेति मेषः सिद्धेः नह-नधी (अत्र नहो ध:) इति कमेणोदाहरणानि । 4-दंष्ट्रा-'दंश्' धातोः 'दाम्नी-शस्' इत्यादिना करणे 'ष्ट्रन्' प्रत्यये षस्य संज्ञालोपयोः धातोः शस्य 'प्रश्चे...' ति षस्वे प्रातिपदिकत्वेन स्त्रियामजादिगण-पठितत्वाट टापि विभक्तिकार्ये 'दंष्ट्रा' इति रूपम् सिध्यति । 5 चरित्रम्-'चर्' धातोः 'अत्ति-लू-धू ..' इत्यादिना 'इत्र' प्रत्यये प्रातिपदिकत्वेन विभक्तिकार्ये 'चरित्रम्' इति रूपम् । ___ इति पूर्वकृदन्तम् । 844-दापू आदि धातुओं से ष्ट्रन् प्रत्यय होता है करण अर्थ में । 845-ति-तु-त्र-त-थ-सि-सु-सर-क-स-हन दस कृत्प्रत्ययों को इट नहीं होता। 846-R लू धू सू खन् सह चर् धातुओं से इत्र प्रत्यय होता है करण अर्थ में । 847-करण अर्थ में पूञ् चातु से इत्र प्रत्यय होता है संज्ञा में । इति पूर्वकृदन्तम् । Page #259 -------------------------------------------------------------------------- ________________ 238 लघुसिद्धान्तकौमुद्याम् अथोणादयः कु-धा-पा-जि-मि-स्वादि-साध्यशूम्य उण । करोतीति-कारुः । जातीति 'वायुः। पायुगुदम् । जायुरौषधम् । मायुः-पित्तम् । स्वादुः । सानोति परकार्यमिति साधुः । आशु-शीघ्रम् । 848 उणादयो बहुलम् 3 / 3 / 1 / एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः प्रे। कार्याद् विद्यादनूबन्ध मेतच्छास्त्रमुणादिषु ॥ ___ इत्युन्नाद्य्ः। अथोत्तरकृदन्तम् 846 तुमुन्-खुलौ कियायां क्रियार्थायाम् 3 / 4 / 10 / क्रियार्थायां "क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । "मान्तत्वाद 1-'पातो युक् 'इति युक् । 2-संज्ञासु इति, संज्ञासु = यदृच्छाशब्देषु धातुरूपाणि = सम्भवन्तस्ते ते धातवः क्ल्प्नीयाः। ततश्च परे यथासम्भवं प्रत्ययाः उरण पादयः कल्पनीयाः, तेषु कार्यात् = कार्यानुरूपमित्यर्थः, गुणवृद्धिसम्प्रसारणादिकार्यानुसारमिति यावत् 3-अनुबन्धम् = अनुबन्धं रणकार-ककारादिकम् । विद्यात् = जानीयात्, उणादिषु एतत् = पूर्वोक्तं शास्त्रम्-शासनम् । यथा 'दारु' दृधातोः अप्रत्ययः । 4 कियोद्देश्यीभूतकियावृत्तिधातो उपपदे इत्यर्थः । 5-'तुमन्' इत्यस्य तुम् इति शिष्यते प्रयं हि मकारान्तः कृत्प्रत्ययोऽतः 'कृन्मेजन्तः' इति सूत्रेणास्याऽव्ययसंज्ञा, ततश्च 'अव्ययकृतो भावे' इति वचनात 'तुमन्' भावे भवति । एतुल् तु क्र्त्व्। अथ उणादयः (कृ-वा-पा-जि मि- स्वादि-साधि-अश् धातुओं से उण प्रत्यय होता है|) 848-उणादि प्रत्यय वर्तमान काल में बाहुल्य से होते हैं । इत्युणादयः । अथ उत्तरकृदन्तम् 846-क्रियार्थक क्रिया उपपद रहते भविष्यदर्थ में धातु se tumun Natul pratyaya hote haiN| Page #260 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् व्ययत्वम् । कृष्णं 'द्रष्टुं याति । कृष्णं दर्शको याति । 850 काल-समय- 'बेलासु तुमुन् 3 । 3 । 167 | *कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला वा भोक्तुम् । 851 भाबे 3 / 3 / 18 / सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् । पाकः । 852 कर्तरि च कारक संज्ञायाम् 3 । 3 । 16 | 236 कर्तृ-भिन्ने कारके घञ् स्यात् । 853 घञि च भावकरणयोः 6 / 4 / 27 / रज्जेर्नलोपः स्यात् । रागः । अनयोः किम्- ' रज्यत्यस्मिन्निति रङ्गः । 1 - दृश + तुम् 'सृजिदृशोर्झल्यम किति' इति सूत्रेण 'अम्' श्रागमः ऋकारस्य यण " " " रेफः, व्रश्चेति शस्य षत्वं ष्टुस्वम्, द्रष्टुम् । कृष्णकर्मकभविष्यद्दर्शनार्थं यानं ( गमनम् ) इत्यर्थः । अत्र यातीत्युपपदम् । 'न लोकाव्ययनिष्ठाखल थं ' इति षष्ठी निषेधः । 2 - प्रत्र 'प्रकेनोर्भविष्यदाधमण्र्ययोः' इति षष्ठीनिषेधः । 3 - पर्यायग्रहणमर्थोपलक्षणार्थम तथैवाह वृत्तौ कालार्थेध्विति । 4- पाकः - 'पच्' धातोः 'भावे' इति सूत्र ए रेण भावार्थे 'बन्' प्रत्ययः अनुबन्धलोपे 'श्रत उपधाया' इति वृद्धौ 'चजोः कु घिण्यतो' रिति चकारस्य ककारे प्रातिपदिकत्वेन विभक्तिकायें सिध्यति रूपं 'पाक' इति । 5- रज्जनं = रागः । रज्यतेऽनेन इति वा विग्रहः । 6 - रागः - 'रज्ज्' धातोः 'भावे' इति सूत्रेण भावे ऽप्रकर्त्तरि च कारके इत्यादिना करणे वा घञि श्रनुबन्धलोपे 'घञि च भावकरणयो' रिति रज्जेनं लोपे ऽचजो: कु...' इत्यादिना कुवे उपधावृद्धौ विभक्तिकायें 'रागः' इति रूपम् । 8प्रत्राधिकरणे घञ् । रङ्गो-नाट्यशाला । 850 - कालार्थक उपपद रहते धातु से तुमुन् प्रत्यय होता है । 851-सिद्धावस्थापन्न धात्वर्थ वाच्य रहते धातु से घञ् प्रत्यय होता है । 852-घञन्त से संज्ञा गम्य रहते कर्तृभिन्न कारक में घञ होता है । 853 - रज्ज धातु के न का लोप होता है भाव और करण अर्थ में विहित घञ् प्रत्यय परे रहते । Page #261 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 854 'निवास- चितिं - शरीरो र समाधानेष्वादेश्च कः । 3 / 3 / 41 / एषु चिनोतेर्घञ् श्रदेश्च ककारः । उपसमाधानं = राशीकरणम् । निकायः । कायः । गोमयनिकायः । 855 एरच् 3 / 3 / 56 / इवर्णान्तादच् । चयः । उ जयः । 856 ऋदोरप् 3 । 3 | 57 / 240 ऋदन्तादुवर्णान्तादप् स्यात् । करः । गरः । यवः । लवः । स्तवः । पवः । (घञर्थे कविधानम् ) " प्रस्थः । विघ्नः । 857 'वितः क्त्रिः 3 / 3 / 88 / 858 कोर्मम् नित्यम् 3 / 3 / 20 / " 3 1 - निवासे यथा - काशी निकायः । चितौ श्राकायमग्नि चिन्वीत । शरीरे यथाचोयतेऽस्थ्यादिकमत्र एति कायः शरीरम् । समूहे गोमयनिकायः । 2 - काय : - 'चि धातोः शरीरे वाच्ये ऽनिवास चिति इत्यादिना सूत्रेण घञि प्रत्यये चकारस्य ककारे च 'प्रचोणिति' इति वृद्धौ श्रायादेशे विभक्तिकार्ये ऽकाय:' इति रूपम् । 3 - जयः'-'जि' धातोः 'एरच्' इति सूत्रेण 'प्रच्' प्रत्यये 'सार्वधातुकार्धधातुकयो' रिति गुणेऽयादेशे विभक्तिकायएं 'जयः' इति रूप' सिध्यति । 4- यस्मिन्नर्थे घञ् भवति, तस्मिन्नर्थे 'क' -प्रत्ययो - 'पीत्यर्थः । 5 - प्र-स्था + (क) श्र (:) कित्त्वादालोपः । ' विघ्नः' इत्यत्र गमहनेति उपधालोप:, हो हन्तेरिति कुत्वम् । 6 - यस्य धातो: 'हु' इत् स्यात्तस्मात् 'क्त्रि' - प्रत्ययः स्यादित्यर्थः । 854 - निवास चिति, शरीर और उपसमाधान अथों में चिञ् धातु से घञ् प्रत्यय होता है, और आदि के च को क आदेश होता है । 855 - इवर्णान्त वातु से अच् प्रत्यय होता है । 856- ऋवर्णान्त धातु अ र उवर्णान्त धातु से अप् प्रत्यय होता है । ( vA0 - घञर्थ में क प्रत्यय होता है । ) 0 857 - जिसका इत् हो ऐसे धातु से वित्र प्रत्यय होता है। 858 - क्त्रि-प्रत्ययान्त धातु से मप् प्रत्यय होता है निरृत्त अर्थ में । Page #262 -------------------------------------------------------------------------- ________________ 16 उत्तरकृदन्तम् 241 त्रिप्रत्ययान्तात् 'मम् निवृत्तेऽर्थे । पाकेन निर्वृत्तं- 'पक्त्रिमम् । डुवपू 3 उत्रिमम् । 856 टवितोऽथु दुवेषु कम्पने । "वेपथुः । 860 यज-याच यत- विच्छ प्रच्छ- रक्षो नङ् 3 / 3 / 60 / * 3 / 3 / 86 / "यज्ञः । याच्ञा । यत्नः । ' विश्नः । ' प्रश्नः । रक्ष्णः । 861 स्वपो नन् 3 / 3 / 61 / स्वप्नः । 862 उपर्गेस घोः किः 3 / 3 / 62 / 10 प्रधिः । 11 उपधिः । 1- मप् । 2- पक्त्रिमम्- 'पाकेन निर्वृत्तम्" इति विग्रहे 'पच्' धाताः 'द्वितः स्त्रिः' इति 'कित्र' प्रत्यये ककारस्येत्संज्ञायां लोपे च 'कुत्रेर्मम् नित्यम्' इति मपि अनुबन्ला प्रातिपदिकत्वेन विभक्तिकायें सिध्यति रूपं 'पवित्रमम्' इति । 3- द्रवप् धातुः, 'वचिस्वपियजा ' इति सम्प्रसारणम् । एवम् डुलभष् - लत्रिमम्, डुधाञ् हित्रिमम् ( दधातेहिः ) डुकृञ् - कृत्रिमम् । डुदाञ, दस्त्रिमम्, 'दा दद्धो ;' इति दत् । 4- 'टु' इत्-यस्य सवित् तस्मात् ( धातोः ) भावे - 'प्रथुच्' प्रत्ययः स्यादित्यर्थः 5 एवं दुनोत्रि - श्वयथुः । टुभ्राजभ्राजथुः । दुर्नादि नन्दथुः । टु श्रांस्फूर्जास्फूर्जथुः । 6 - नस्य श्चुत्वेन ञः । जञोः 7 याच्या 'याच्' धातोः भावेऽर्थे 'राजयाच' इत्यादिना नङ प्रत्ययेऽनुबन्धलोपे नकारस्य शत्रुत्वे लकारे स्त्रीत्वे टापि विभक्तिकायें सिध्यति रूपं 'याचञा' इति । 8 बिच्छधातुः, 'च्छ्वोः शूडनुनासिके च' इति शत्वम् । विश्नः = प्रतापः प्रच्छ + न (G) (:) प्रश्ने चासन्नकाले' इति निद्दशात् 'ग्रहिज्ये' ति सम्प्रसारणं न । 10- - उपसगं पूर्व कात्' छु' -संज्ञकाद् धातोः किप्रत्ययः । श्रत्रेदं bodhyamasarva'pi कि प्रत्ययान्ताः पुंल्लिङ्गा भवति । 11 - एवम् - उपाधिः व्याधिः, श्राधिः, - " 856 - टु जिसका इत् हो ऐसे धातु से थुत्र- प्रत्यय होता है भाव में । 860-यज्-याच्-यत्-विच्छ्- प्रच्छ-रक्ष धातुत्रों से नङ् प्रत्यय होता है । 61 - स्वप् धातु से नन् प्रत्यय होता है । 62 - उपसर्ग उपपद रहते घुसंज्ञक धातु से कि प्रत्यय होता है भाव आदि में । Page #263 -------------------------------------------------------------------------- ________________ 242 लघुसिद्धान्तकौमुद्याम् 863 स्त्रियां क्तिन् 3 / 3 / 64 / स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञोऽपवादः । कृतिः । स्तुतिः । (ऋल्वादिभ्यः क्तिनिष्ठावद्वाच्यः ) तेन नत्वम् । 'कीणिः । लूनिः । धूनिः । पूनिः । ( सम्पदादिभ्यः क्विप् ) सम्पत् । विपत् । श्रापत् । क्तिन्नपीष्यते । सम्पत्तिः । विपत्तिः । श्रापत्तिः । 864 ऊति-यूति - जूति - साति- हेति-कीर्तयश्च 3 । 3 । 67 | एते निपात्यन्ते । 865 वर वर त्रिव्यवि - मवामुपधायाश्च 6 / 4 / 20 / समाधिः, विधिः, सन्धिः, अभिसन्धिः, इत्याद्याः कि-प्रत्ययान्ताः पुंल्लिङ्गाः । सर्वत्र 'प्रातो लोपः' इत्यालोपः । 1 - कीर्णिः - कू ( विक्षेपे ), ऋत, इत्, हलि चेति दीर्घः, निष्ठावद्भावे ऽराभ्याम् इति नत्वम्, णत्वम् । 2 - विनाशः । पवित्रतायान्तु पूतिः 'पुत्रो विनाशे' इति विनाशे एवं नत्वविधानात् । 3 - श्रवधातोः क्तिनि ज्वरत्वरेति उपधावकारयोरूठ, उदात्तस्वरो निपातन प्रयोजनम्, ऊतिः = श्रवनम् । युतिः, जूतिः, उभयत्र दीर्घनिपातनम् । सातिः (षोऽन्तकर्मणि ) इत्यस्य, अत्र 'चतिस्यति ईत्वे प्राप्ते तद्भावो निपात्यते, 'नावेच उपदेशे' इत्यात्वम् । हेतिः - हन् धातोः क्तिन्, अनुदात्तेति नलोपः प्रकारस्य ऐत्वं च निपात्यते । कीर्तिः - कृ धातोः ण्यासश्रन्येति युच् प्राप्तः, क्तिन् निपात्यते, 'उपधायाश्च' इतीत्वे रपरत्वम् । | 4 - क्विन् प्रत्ययान्ताः । ..." 863 - धातु से क्तिन् प्रत्यय होता है स्त्रीलिंग भाव में ( vA0-(1) ऋकारान्त तथा ल्वादि धातु से किया गया क्तिन् प्रत्यय निष्ठा के सदृश होता है । (2) संपदादियों से क्विप् प्रत्यय होता है । (3) संपदादियों से क्विन् प्रत्यय भी होता है भाव में और कर्ता से भिन्नकारक में ) 864 - ऊतियूति श्रादि शब्द निपातन से सिद्ध होते हैं । 865 - ज्वरादि धातुओं की उपधा और वकार को ऊठ होता है 'अनुनासिक क्वि तथा फलादि kit Di pare rahate / Page #264 -------------------------------------------------------------------------- ________________ 243 उत्तरकृदन्तम् एषामुपधावकारयोरुट अनुनासिके क्वौ झलादौ किङति च । 'अतः क्विप् । 'जूः । तूः । स्त्र्ः। ऊः। मूः। 866 इच्छा 3 / 3 / 101 / इषेनिंपातोऽयम् । 867 अप्रत्ययात् 3 / 3 / 102 / प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात् । चिकीर्षा । पुत्र्काम्या। 868 गुरोश्च हलः 3 / 3 / 103 / गुरुमतो हलन्तात् स्त्रियामप्रत्ययः स्यात् । ईहा । 866 "ण्यासश्रन्थो युच 3 / 3 / 107 / अकारस्यापवादः । कारण । हारणा । 870 नपुंसक भावे क्तः 3 / 3 / 114 / 871 ल्युट् च । 3 / 3 / 115 / 1- प्रतः = सम्पदादेराकृतिगणत्वात् 'सम्पदादिभ्यः विप' इत्यनेन 'क्विप्' इत्यर्थः । 2-ज्वर (रोगे ) जूः, जूरौ, जूरः । (भि) त्वरा ( सम्भ्रमे ) तूः, तूरी, तूरः । निवि (गतौ) सूः, झुधौ, सुवः । प्रवि-प्रब ( रक्षणे ) -U, उवौ, उव्ः। मव (बन्वने ) मूः मुवौ, मुत्र्ः। 3-इषेः 'श'-प्रत्ययान्तोऽयं निपातः, स्त्रियां टाप् । 4-सन्नन्तात्कृधातोः 'चिकीर्ष' इत्यस्मात् 'अ' प्रत्यये ऽप्रतो लोप:' स्त्रिया टाप् । 5-काम्यच्प्रत्ययान्तात् 'पुत्रकाम्य'-धातोः 'प्र' प्रत्यये, स्त्रिया टाप् । 6 - एयन्तेभ्यःपासधातोः श्रन्थेश्च युच् स्यादित्यर्थः । एयन्ताद् यथा-कारणा, हारणा, धारणा, (हिलोपः 'युवोरननाको' इत्यनः ) पास-पासना, श्रन्थ-श्रन्थना । 866-इष धातु से भाव में श-प्रत्यय होता है। यक का अभाव भो निपातन से होता है। 867-प्रत्ययान्त धातुओं से अकार प्रत्यय होता है स्त्रीलिङ्ग में । 868-गुरुमान् हलन्त धातुओं से प्रकार प्रत्यय होता है स्त्रीलिङ्ग meN। 866-eyanta, As , anya धातुओं से युच् प्रत्यय होता है । 870-धातु से क्त प्रत्यय होता है नपुसकलिङ्ग माव में। 871-धातु से ल्युट् प्रत्यय भी होता है नपुंसकलिङ्ग भाव में । Page #265 -------------------------------------------------------------------------- ________________ 244 लघुसिद्धान्तकौमुद्याम् हसितम् । ह्स्न्म्। 872 पुसि संज्ञायां घः प्रायेण 3 / 3 / 118 / 873 छादेर्थेऽद्वय पसर्गस्य 6 / 4 / 66 / द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वो घे परे । दन्ताश्चाद्यन्तेऽनेनेति 'द्न्त्च्छ्द्ः। 'आकुर्वन्त्यस्मिन्नित्याकरः । 874 अवे तृस्त्रोघ 3 / 3 / 120 / अवतारः कूपादेः । अवस्तारो जवनिका । 875 हलश्च 3 / 3 / 121 / हलन्ताद् घञ् । घापवादः । रमन्ते योगिनाऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । 876 ईषदुस्सुषु कृच्छाकृच्छार्थेषु खल 3 / 3 / 126 / करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषुपपदेषु खुल (770) तयोरेवेति भावे कर्मणि च । कृछे-दुष्करः कटो भवता । अकृच्छेईस्स्त्क्र्ः। "सुक्र्ः। 1-ण्यन्तात् 'छादि' इत्यस्मात् 'घ' णिलोपः, ह्रस्वश्च । 2-प्रत्र ( अधिकरणे) 'धः' प्रत्ययः । 3 रामः-'रमन्ते योगिनोऽस्मिन्निति विग्रहे' 'रम्' धातोः 'पुसि संज्ञाया घः' इति सूत्रेण घप्रत्यये प्राप्ते । तं बाधित्वा 'हलश्चे' ति मधिकरणेऽर्थे पनि प्रत्यये उपधावृद्धौ विभक्तिकायें 'रामः' इति रूपम् । 4-अपामार्गः-( 'उपसर्गस्य घन्यमनुष्ये बहुलम्' दीर्घः, 'चजोः कु पिण्यतोः' इति कुत्वम् ) प्रोषधिभेदः । 'ऊंगा' इति भाषायाम् (पुठकण्डा इति पाञ्चालीभाषायाम् ) / 5-सुकरः-सुपूर्वकात् 'कृ' धातोः 'ईषद्दुस्सुषु...' इत्यादिना 'खल' प्रत्ययेऽनुबन्धलोपे 'सार्वधातुकाधंधातुकयो' रिति गुणे विभक्तिकार्य 'सुकरः' इति । 872-धातु से घ प्रत्यय होता है पुंलिङ्ग में, सज्ञा में बहुलता से। 873-द्विप्रभृति उपसर्गरहित छादि धातु को ह्रस्व होता है घ परे र्ह्ते। 874-अब उपपद रहते त धातु और स्त धातु से करण और अधिकरण अर्थ में घत्र प्रयय होता है संज्ञा में पुल्लिङ्ग में। 875-हलन्त धातुओं से घञ् प्रत्यय होता है करण और अधिकरण अर्थ में । 876-दुःखार्थक और सुखार्यक ईषत्-दुस-मु उपपद रहते कृच्छ्र और अकृच्छ्र अर्थ में धातु से खल् प्रत्यय होता है । _______ _ _ Page #266 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तम् 877 तो युच् 3 / 3 / 126' / खलोऽपवादः ईषत्पानः सोमो भवता । दुष्पानः । 'सुपानः । 878 अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा 3 / 4 / 18 / प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं ' पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः (827) दो दयोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम्- मा कार्षीत् । प्रतिषेधयोः किम् - अलंकारः । 876 समानकर्तृकयोः पूर्वकाले 3 / 4 / 21 / समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । "भुक्त्वा व्रजति । " द्वित्वमतन्त्रम् । भुक्त्वा पीत्वा व्रजति । 880 नक्त्वा सेट 1 / 2 / 18 / 245 सेट् क्त्वा किन्न स्यात् । ' शयित्वा । सेट् किम् कृत्वा । 881 रलो व्युपधाद्धलादेः संश्च 1 / 2 / 26 / 1 - सुपानः -- 'सु' पूर्वकात् 'पा' धातोः ईषदुस्सुषु' इत्यादिना प्राप्तं खलं बाघित्व 'प्रातो युच्' इति 'युचि' प्रत्यये चकारस्येत्संज्ञायां लोपे च 'युवोरनाकौ' इति यकारस्य श्रनादेशे सवर्णदीर्घे त्रिभक्तिकार्ये 'सुपानः' इति रूपम् । - आदरार्थम्, धन्य प्राचीना येषां मतं पाणिनिना गृहीतमिति । 3 - नात्र प्रतिषेधार्थोऽलम् । 4 - भुक्तवा व्रजति' 'भुज्' धातोः 'समानकर्तृकयोः पूर्वकाले' इति 'कृत्वा' - प्रत्ययेऽनुबन्धलोपे 'चोः कुः' इति कुत्वे कृदन्तस्वात् प्रातिपदिकसंज्ञायां सौ ' क्त्वातोसुन्कसुनः' इत्यव्ययत्वात् सुपो लुकि 'भुक्त वा' इति रूपम् । 5 सूत्रे द्विवचनं न विवक्षितमित्यर्थ: तेनाधिकानामपि । 6- कित्वाभावाद् गुगुः । 877 - प्रादन्त धातु से युच् प्रत्यय होता है, ईषदादि उपपद रहते । 878 - निषेधवाची अलं और खलु उपपद रहते धातुओं से क्त्वा प्रत्यय होता है । 876 - समानकर्तृक धात्वथों में पूर्वकालिक क्रिया में विद्यमान धातु से क्वा प्रत्यय होता है । 880- सेट् क्त्वा कित् नहीं होता । 881-इव ंपध उव ंत्रिध हलादि रलन्त धातुत्रों से परे सेट् क्त्वा और सन् विकल्प से कित होता है । Page #267 -------------------------------------------------------------------------- ________________ 246 लघुसिद्धान्तकौमुखाम् इवर्णोवर्णोपधाद्धलादेरलन्तात् परो क्त्वासनौ सेटौ वा कितौ स्तः । धुतित्वा, धोतित्वा। लिखित्वा, लेखित्वा । व्युपधात्किम्-वर्तित्वा । रलः किम्-सेवित्वा । हलादेः किम्-एषित्वा । सेट् किम्-भुक्त्वा । 882 उदितो वा 7 / 2 / 56 / उदितः परस्य क्त्वा इड्वा । शमित्वा, 'शान्त्वा । देवित्वा, द्यूत्वा । दधातर्हिः । हित्वा । 883 जहातेश्च क्वि 7 / 4 / 43 / हित्वा । हाङस्तु-हात्वा । 884 समासेऽनत्र पूर्व क्त्वो ल्यप 7 / 3 / 37 / अव्ययपूर्वपदेऽनन्समासे क्त्वो ल्यबादेशः स्यात् । तुक्, "प्रकृत्य । पन किम्-अकृत्वा । 885 'आभीक्ष्ण्ये णमुल च 3 / 4 / 22 / भाभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । 886 नित्य-वीप्सयोः 8 / 3 / 4 / 1-'अनुनासिकस्य वि...' इति दीर्घः 2-पत्र 'च्छ्वोः शूडनुनासिके च' इति 'ऊ' / 3-इत्वमिति शेषः । 4-हित्वा - 'प्रोहाक्' धातोरनुबन्धलोपे 'हा' इत्यस्मात 'समानकर्तुकयोः पूर्वकाले' इति 'क्त्वा' प्रत्यये 'जहातेश्च तिव' इत्यनेनाकारस्य इत्वे 'हित्वा' इति रूपम् । 'धा' धातोरपि 'क्वा' 'दधाते हिः' इति ह्यादेशे 'हित्या' इति रूपं भवति । 5-प्रकृत्य-'प्र' पूर्वकात् 'कृ' धातोः 'समानकर्तृकयो:--' इत्यादिना 'क्त्वा' प्रत्यये प्रशब्देन समासे ऽसमासेऽनत्र पूर्वे-' इत्यादिना क्त्वो ल्यबादेशेऽनुबन्धलोपे 'ह्रस्वस्य पिति कृति' इत्यादिना तुगागमेऽव्ययत्वे 'प्रकृत्य' इति रूपम् । 6-प्रोभोधण्यम् = पौनःपुन्यम् bhuushaarthshc। 802-उदित् धातु से परे क्त्वा को इट होता है विकल्प से । 883-श्रोहाक् धातु को 'हि' आदेश होता है क्त्वा प्रत्यय परे रहते । 884-अव्यय पूर्वपद रहते नञ् भिन्न समास में क्त्वा को ल्यप् होता है। 885-भाभोदण्य अर्थ योत्य होने पर क्त्वा के विषय में णमुल होता है। घर-पाभीक्ष्ण्य और वीप्सा अर्थ द्योत्य होने पर पद को द्विस्व होता है। Page #268 -------------------------------------------------------------------------- ________________ विभक्त्यर्थाः 247 'भीये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । श्रभीचायं अतिङन्तेष्वव्ययसंज्ञकेषु कृदन्तेषु । स्मारं स्मारं नमति शिवम् । स्मृत्वा । स्मृत्वा । "पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । 887 श्रन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत् 3 / 4 / 27 / एषु कृञो णमुल् स्यात् सिद्धोऽप्रयोगोऽस्य एवंभूतश्चेत् कृञ् । अर्थत्वात् प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवंकारम् । कथंकारम् । इत्थं - कारं भुङ्क्त ए । सिद्धेति किम् - शिरोऽन्यथा कृत्वा भुङ्क्त ए । इत्युत्तरकृदन्तम् । अथ विभक्त्यर्थाः 888 प्रातिपदिकार्थ-लिङ्ग-परिमाण वचन मात्रे प्रथमा 2 / 3 / 46 / 1 नैरन्तय्यें पौनःपुन्ये वा । 2 - प्राधिक्येच्छायाम् । 3- तिङन्तेषु यथा- पठति पठति 4-स्मारं स्मारम्-'स्मृ' घातोः ग्रामोक्ष्णे द्योत्ये पूर्वकाले 'क्वा' प्रत्ययं बाघित्वा ग्रामीक्षेयेणमुल् च' इति वैकल्पिके 'गमुलि' अनुबन्धलोपे 'स्मृ प्रम्' इति स्थितौ 'प्रचोव्णिति' इति वृद्धौ 'कृन्मेजन्त' इत्यव्ययत्वे 'नित्यवीप्सयो' रिति द्वित्वे 'स्मारं स्मारम्' इति । ( मुलोऽभावपक्षे 'स्मृस्वा स्मृत्वा' इति रूपम् ) / 5 - 'प्रातो युक् चिरण कृतो:' इति युक् । 6-कथंकारम् --'कथम्' पूर्वकात् 'कृ' धातोः 'प्रत्यथैवं कथमित्यम्' इत्यादिना मुलि अनुबन्धलोपे 'प्रचो- ञ्णिति' इति वृद्धौ श्रव्ययस्वे 'कथकारम्' इति रूपम । 7- नात्र कृञः प्रयोगेऽन्यथासिद्धिः, किन्तु श्रावश्यकः । प्रतो न णमुल् । इत्युत्तरकृदन्तप्रकररणम् । 887 - अन्यथा, एवं, कथम्, उपपद रहते कृञ् धातु से णमुल् प्रत्यय होता है, कृञ् के प्रयोग के व्यर्थ होने पर । इत्युत्तरकृदन्तप्रकरणम् । प्रथ विभक्त्यर्था: - प्रातिपदिकार्थ मात्र में, लिङ्गमात्र के प्राधिक्य में, परिमाणमात्र में और संख्यामात्र में प्रथमा विभक्ति होती है । Page #269 -------------------------------------------------------------------------- ________________ 248 लघुसिद्धान्तकौमुद्याम् नियतोपस्थितिकः प्रातिप्दिकार्थ्ः। मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात् । प्रातिपदिकार्थमात्रे-उच्चैः । नीचैः। कृष्णः । श्रीः । शानम् । लिङ्गमात्रे-- त्त्त्ः। त्त्ती। तटम् । परिमाणमात्रे-द्रोणो ऽव्रीहिः । vcnN-स्ण्ख्या। एकः । द्वौ । भ्व्ः। 886 सम्बोधने च 2 / 3 / 47 / प्रथमा स्यात् । हे राम! 860 करीप्सिततमं कर्म 1 / 4 / 46 / कर्तुः क्रियया आप्तुमिष्टतमं "कारकं कर्मसंशं स्यात् । 861 कर्मणि द्वितीया 2 / 3 / 2 / अनुक्ते कर्मणि द्वितीया स्यात् । हरि भजति । अभिहिते तु कर्मादौ 'प्रथमा । हरिः 'सेव्यते । लक्ष्म्या 1देग्सेवित्ः। 862 अकथितं च 1 / 4 / 51 / 1-यस्मिन् प्रातिपदिके उच्चारित यस्यार्थस्य नियमेनोपस्थितिः सोऽत्र प्रातिपदिकार्थों विवक्षितः इत्यर्थः । 2-अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकमात्रस्योदाहरणानि । 3अनियतलिङ्गाश्च लिन्ग्ग्मात्राद्याधिक्य्स्य्। 4-द्रोणपरिमाणपरिच्छिन्नो व्रीहिरित्यर्थः । 5-'कारके' इत्यधिकारादिदं लभ्यते । कारकम् = क्रियाजनकम् । कारकाणि षट्-कर्ता, कर्म, करणम्, सम्प्रदानम्, अपादानम, अधिकरणं चेति । 6-अनभिहिते इति, यस्मिन्नर्थ प्रत्ययः स उक्तः अभिहितः, तमिन्नोऽनुक्तः-प्रनभिहितः, यथा-'हरि भजति' इत्यत्र कर्तरि तिङ्प्रत्यय इति कर्म (हरिः) अनुकम् = अनभिहितम् । 7हरि भजति-पत्र भजनक्रियायाः कर्म हरिः । भजतीत्यत्र कर्तरि प्रत्ययाद् उक्तः कर्ता, कर्म चानुक्तम् । 'कमणि द्वितीया' इति सूत्रेण 'हरि' शब्दाद् द्वितीया विभक्तिः । 8-परिशेषात्प्रातिपदिकार्थमात्रे प्रथमा ॥-प्र्त्र्क्र्म्न्नि प्रत्ययः । 10-पत्र कर्मणि क्तः । 886-सम्बोधन में प्रथमा विभक्ति होती है। 860-कर्ता को क्रिया के द्वारा प्रान करने के लिये इष्टतम कारक की कर्म संज्ञा होती है। 861-अनुक्त कर्म में द्वितीया विभक्ति होती है। 862-अपादानादि विशेषों से अविवक्षित कारक कर्मसंज्ञक होता है । Page #270 -------------------------------------------------------------------------- ________________ विभक्त्योः 246 अपादानादिविश रविवक्षितं कारकं कर्मसंशं स्यात् । 'दुह्याच्-पत्र दण्ड-रुधि-प्रच्छि-चि -शासु-जि-मथ-मुपाम् । कर्मयुक् स्या दकथितं तथा स्यान्नी हृ-कुप्वहाम् । 1 / गां दोग्धि । य्ः। वलिं याचते वसुधाम् । "तण्डुलानोदनं पचति । गर्गान् शतं दराज्यति । व्रजमवरुणद्धि गाम् । देग्माणवकं पन्थानं पृच्छति । 'वृक्षमवचिनोति फलानि । 'माणवकं धर्म ते शास्ति वा। शतं जयति 50देवदत्तम् । सुधां 11क्षीरनिधि मथ्नाति । 12देवदत्तं शतं मुष्णाति । ग्राममजां नर्यान, हरति, कर्षति, वहति वा । 14अर्थनिवन्धनेयं संज्ञा वलिं भिक्षते वसुधाम् । माणवकं धर्म भाषते, अभिधत्ते, व्क्तीत्यादि। 863 स्वतन्तः कता 1 / 4 / 54 / क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थ कर्ता स्यात् । 864 साधकतमं करणम् 1 / 4 / 42 / क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । 865 कत करणयोस्तृतीया 2 / 3 / 18 / अनभिहिते करि करणे च तृतीया स्यात् । 15रामेण बाणेन हतो वाली। 1-दुहानीनां द्वा शानां तथा नीप्रभृतीनां चतुपर्णा धातूनां कर्मणा यद् युज्यते तदेवाऽकथितं कर्मेति रिगणन क्र्त्त्व्य्मित्य्र्थ्ः। 2-गां दोग्धि पयः--प्रत्रापादानत्वा विवक्षायाम् 'अकथित चे सि गोः कर्मसंज्ञा । 'कर्मणि द्वितीया' इत्यनेन च द्वितीयाविभक्तौ 'गां दोग्धि यः' इति रूपम् । 3-बलेः (pN0)| 4-त्न्न्द्दुलैः। 5-गर्गेभ्यः (50) / 6-व्रजे । 7- मारणवकेन । 8-वृक्षात । 6-माणवकाय । 10-देवदत्तात् । 11क्षोरनिधेः । 12-देवतात् । 13- ग्रामे-इत्यर्थः । इत्येतेषां पूर्वोपात्तानामपादानादेरविवक्षायामकथितक म्र्म्। एषामुदाहरणानां वाक्यार्थबोधादिविशेषस्तु मत्कृतमध्यकौमुदीटीकायां द्रव्य । 14-अर्थाश्रितेत्यर्थः, दुहादिपरिगणितधातूनाम् अर्थों गृह्यते. नतु दुहादयो धातव एव, तेन तदर्थकान्यधातुयोगेऽपि । 15-रामेण बाणेन हतो 863-क्रिया में वातन्त्र्य से विवक्षित अर्थ की कर्तृसंज्ञा होती है। 864-क्रिया को सेद्धि में प्रकृष्ट उपकारक की करणसंज्ञा होती है । 865-अनुक्त कर और करण में तृतीया होती है। Page #271 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 866 कर्मणा यमभिप्रेति स सम्प्रदानम् 1 / 4 / 32 / दानस्य कर्मणा 'यमभिप्रइति स सम्प्रदानसंज्ञः स्यात् । 867 चतुर्थी सम्प्रदाने 2 / 3 । 13 | 250 '3 विप्राय गां ददाति । 868 नमः स्वस्ति - स्वाहा स्वधाऽलं- वषडयोगाच्च 2 । 3 । 16 | एभिर्योगे चतुथी । हरये नमः । प्रजाभ्यः स्वस्तिः । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थ प्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः, समयः, शक्त इत्यादि । 866 भ्रवमपायेऽपादानम् 1 / 4 / 24 / अपायो - विश्लेषस्तस्मिन् साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात् । 600 अपादाने पञ्चमा 2 / 3 / 28 / प्रामादायाति । धावतोऽश्वात् पततीत्यादि । वाली - - अत्र रामस्य 'स्वतन्त्रः कर्त्ता' इति कर्तृसंज्ञा बालस्य च 'साधकतमं करणम्' इति करणसंज्ञा । उभयत्रापि 'कर्तृकरणयोस्तृतीया' इति तृतीयाविभक्तिः 'रामेआ बाणेन हतो वाली । ' .-- 1 1-दानपात्रम् । 2 प्रभिप्रइति = सम्बद्ध मिच्छति - इत्यर्थः । 3 - विप्राय गां ददातिविप्रस्य 'कर्मणा यममिप्रति इत्यादिना सम्प्रदानसंज्ञा 'चतुर्थी सम्प्रदाने' इति चतुर्थी । 4- ध्रुवमित्यस्याऽवधिभूतमित्यर्थः । 5 - धावतोऽश्वात् पतति-'प्रपादाने पञ्चमी' इति पञ्चमी विभक्तिः (त्र धावन्नप्यश्वः पतनक्रियायाः प्रवधिभूतोऽस्ति श्रतोऽपादानत्वे बाधाभाव: ' घ्र वमित्यस्यावधिभूतमित्यर्थत्वात् ) / 866 - कर्ता दाधातु के कर्म से जिसका सम्बन्ध करने की इच्छा करे उसकी सम्प्रदान संज्ञा होती है । 866 - सम्प्रदान में चतुर्थी विभक्ति होती है । 868 - नम स्वस्ति स्वाहा स्वधा श्रलं और वषट् के योग में चतुर्थी विभक्ति होती है। 866 - अपाय (विश्लेष) की सिद्धि में ध्रुव ( अवधिभूत) कारक की अपादान संज्ञा होती है। 600 - अपादान में पञ्चमी विभक्ति होती है । Page #272 -------------------------------------------------------------------------- ________________ विभक्त्यर्थाः 251 601 षष्ठी शेषे 2 / 3 / 50 / कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । 'राज्ञः पुरुषः । कर्मादीनापमि सम्बन्धमात्रविवक्षायां षष्टय व । सतां गतम् । सर्पिषो जानीते। मातुः स्मरति । एधो द्क्स्योप्स्कुरुते। भजे shmbhoshcrnnyoH| 602 आधारोऽधिकरणम् 1 / 4 / 45 / कतृकर्मद्वारा ननिष्ठक्रियाया अआधारः कारकमधिकरणं स्यात् । 603 सप्तभ्यधिकरणे च 2 / 3 / 36 / अधिकरणे सक्षमी स्यात, चकाराद् दूरान्तिकार्थभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे वास्ते । स्थाल्यां पचति "मोक्ष इच्छाऽस्ति । "सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । इति 'विभक्त्यर्थाः । 1-'द्विष्ठो यद्यपि सम्बन्धः षष्ठयत्पत्तिस्तु भेदकात्' / -मातुःस्मरति-पत्र कर्मवाविवक्षायां सम्बन्धमात्रविवक्षायां 'षष्ठी शेषे इति सूत्रेण 'मातृ' शब्दे स्स्स्स्त्ती। कर्मत्वविवक्षायां 'मातरं स्मरति' इति भवत्येव । 3-कटे प्रास्ते, स्याल्यां पति, द्वयमिदम् प्रौपश्लेषिकाऽऽधारस्योदाहरणम् । 4-मोक्षे इच्छाऽस्ति-इच्छायाः विषयो मोक्षः । मोक्षो वैषयिकाधारः । तथाच "पधारोऽधिकरणम्' इत्यधिकरणसंज्ञायां 'सप्तम्यधिकरणे च' इत्यनेन सप्तमी । 5-अभिव्यापकाधारस्येदमुदाहरणम् । इति कारकाणि । 5-प्रत्रायं सप्त-विभक्ति-प्रयोगसङ् ग्रह श्लोकः कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्थाम्यहम् कृष्णेनाऽमरशत्रवो विनिहताः कृष्णाय तस्मै नमः । / कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम् कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण ! रक्षस्व माम् ॥ 1 / / (कुलशेखरस्य ) 601-कारक और प्रातिपदिकार्थ से प्रतिरिक्त स्व-स्वामिभाव, जन्य-जनकभावादि सम्बन्ध में षष्ठी विभक्ति होती है। 601-कर्तृ-कर्म द्वारा तन्निष्टक्रिया के अआधार की अधिकरण संज्ञा होती है । 603-अधिकरण में सप्तमी विभक्ति होती है और दूर एवं अन्तिकार्थ में भी। इति विभक्त्यिआः । Page #273 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् अथ समासाः समासः पञ्चधा । तत्र 'समसनं समासः । स च विशेषसंज्ञाविनिर्मुक्तः 2 केवलसमासः प्रथमः । प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः । प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः 4 / तत्पुरुषभेदः " कर्मधारयः । कर्मधारयभेदो द्विगुः । प्रयेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः । प्रायेणोभयपदार्थप्रधानो ऽइन्द्रः पञ्चमः । 6 / 604 समर्थः पदविधिः 2 / 1 / 1 / पदसम्बन्धी यो विधिः सः समर्थांश्रितो बोध्यः । 252 7 605 प्राक्कडारात् समासः 2 / 1 / 3 / 'कडाराः कर्मधारये' इत्यतः प्राक्समास इत्यधिक्रियते । 606 सह सुपा 2 / 1 / 4 / सुप् सुपा सह वा समस्यते । समासत्वात् प्रातिपदिकत्वेन " सुपो लुक् । परार्थाभिधानं वृत्तिः कृत्तद्धित - समासैकशेष- सनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थाव वोधकं वाक्यं विग्रहः । स च "लौकिकोऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूतः - इति लौकिकः । पूर्वम् भूत सु इत्यलौकिक । भूतपूर्वः । भूतपूर्वे 1 1 - श्रनेकपदानामेकीभवनमित्यर्थः । 2 - यथा 'भूतपूर्वः' : - यथा -- ' - 'अधिहरि' / 4 - यथा -- ' राजपुरुषः ' / 5 यथा-' - 'नीलोत्पलम्' / 6 - यथा - ' -'पञ्चगवम्' / 7-ययाऽलम्बकरणंः' 'पीताम्बरः' / 6 - यथा - रामलक्ष्मणौ' 'धवखदिरौ । 6 - सामर्थ्य द्विविधं व्यपेक्षा - (रूपम् ) एकार्थीभावश्चेति । प्राकाङ्क्षादिवशात्पदानां परस्परसम्बन्धो व्यपेक्षा, सा च वाक्ये भवति, यथा-' - 'राज्ञः पुरुषः' / एकार्थीभावस्तु ( पृथगुपस्थिति विषयत्वमेकार्थीभावत्वम् ) 'राजपुरुष:' इत्यादौ वृत्तौ ( समासादौ ) एव । 10 - कृत्तद्धितसमासाच' इति प्रातिपदिकत्वम् । '721 सुपो धातुप्रातिपदिकयो:' इत्यनेन सुपो लुक् । 11 - प्रयोगयोग्यो लौकिकः, तद्भिन्नोऽलौकिकः । अथ समासाः । तत्रादौ केवलसमासः पदसम्वन्धी विधि को समर्थाश्रित जानना चाहिये । 605--'qaDArAH कर्मधारये' सूत्र से पहले समास का अधिकार है । 606 - सुबन्तों का मुत्रन्तों के साथ समास होता है विकल्प से । 604 Page #274 -------------------------------------------------------------------------- ________________ अब्क्याभावः 253 चरडिति निर्देशात् पूर्वनिपातः ( इवेन समासो विभक्त्यलोपश्च ) वागर्थों इव वागर्थाविव । इति कवलसमासः प्र्थ्म्ः। अथ अव्ययीभावः . 107 अव्ययीभावः 2 / 1 / 5 / अधिकारोऽयं प्राक् तत्पुरुषात् । 608 अव्ययं विभक्ति-समीप-समृद्धि-व्यद्धयर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भाव - पश्चाद्यथानुपूर्व - योगपद्य-सादृश्य-सम्पत्तिसाकल्यान्त-वचनेषु 2 / 1 / 6 / विभक्त्यर्थादिषु वर्तमानमव्ययं सुवन्तेन सह नित्यं समस्यते । प्रायेणाविग्रहो नित्यसमासः, 'प्रायेणास्वपदविप्रहो वा । विभक्तौ-'हरि ङि अधि' इति स्थित्। 606 प्रथमानिर्दिष्ट समास उपसर्जनम् 1 / 2 / 43 / 'समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंझं स्यात् । 610 उपसजेनं पूर्वम् 2 / 2 / 30 / समासे उपसर्जनं प्राक् प्रयोज्यम् । इत्यधेः प्राक् प्र्योग्ः। सुपो लुक् । 1-प्रस्वपदविग्रहः =न स्वपदैविग्रहो यत्र । 2-समासविधायकसूत्रे इत्यर्थः । ( vA0-इव के साथ समास होता है और विभक्ति का लोप नहीं होता है । / इति केव्ल्स्मास्ः। अथ अव्यबोभावः 607-'अव्ययीभाव' इसका तत्पुरुष तक अधिकार है। 608-विभक्त्यादि अर्थो में अव्यय का सुबन्त के साथ नित्य समास होता है वह अव्ययीभाव कहलाता है। 606-समास शास्त्र में प्रथमानिर्दिष्ट की उपसर्जन संज्ञा होती है । 610-समास में उपसर्जन का पूर्वनिपात होता है। Page #275 -------------------------------------------------------------------------- ________________ 214 लघुसिद्धान्तकौमुद्याम् एकदेवविकृतस्यानन्यत्वात् प्रातिपदिकसंज्ञायां स्वाधुतात्तिः । (371) अव्ययीभावश्चेत्यव्ययत्वात् सुपो लुक् । अधिहरि । 611 अव्ययीभावश्च 2 / 4 / 18 / अयं नपुंसकं स्यात् । 612 नाव्ययीभावादयोऽम्त्वपञ्चम्याः 2 / 4 / 83 / अदन्तादव्ययीभावात् सुपो न लुक् तस्य पञ्चमी विना श्रमादेशः स्यात् गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् । 613 तृतीयासप्तम्योबहुलम् 2 / 4 / 84 / अदन्तादव्ययीभवात्तुतीयासप्तम्योर्वहुलमम्भावः स्यात् । कृष्णस्य समीपम् उपकृष्णम्. उपकृष्णेन । मद्राणां समृद्धिः-सुमद्रम् यवनानां व्यद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययाऽतिहिमम् । निद्रा संप्रति न युज्यते-इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः pshcaadnuvissnnu| योग्यतावीप्सा-पदार्थानतिवृत्ति-सादृश्यानि "य्थार्थाः। रूपस्य 1-सुविशिष्टस्यैव समासत्वेन प्रातिपदिकसंज्ञाविधानात् लुका सुपो लुप्तत्वेन कथमत्र प्रातिपदिकत्वं ततः सुबुत्पत्तिश्च, प्रत माह- एकदेशेति । 2-'अव्ययादाप्सुपः' इति सूत्रेण । 3-अधिगोपम्-'गाः पातीति गोपास्तस्मिन्नहि गोपम्' / अलौकिकविग्रहे 'गोपा ङि अधि' इति स्थिते ऽअव्ययं विभक्ति ' इत्यादिना समासे कृते 'अधि' इत्यस्य 'प्रथमानिद्दिष्टं समास 'उपसर्जनम्' इत्युपसर्जनसंज्ञायाम 'उपसर्जनं पूर्वम' इति पूर्वनिपाते समासत्वेन प्रातिपदिकत्वात् सुब्लुकि 'अव्ययीभावश्च' इति नपुसकत्वे 'ह्रस्वो नपुसके प्रातिपदिकस्य' इति ह्रस्वे सौ अव्ययत्वेन संकि प्राप्ते ऽनाव्ययीमावादम 'इत्यादिना सोरमादेशे ऽअधिगोपम ' इति रूपम । 4- उपकृष्णम्-'कृष्ण+ ङस upa'ityalaukikavigrahe 'अव्ययं विभक्ति'-इत्यादिना समासे उपसर्जनसंज्ञायां पूर्वनिपाते समासत्वात् प्रातिपदिकत्वेन सुपो लुकि 'उपकृष्ण' इत्यस्मात् 'टा' विभक्तौ तृतीयासप्तम्योबहुलम्' इत्यमादेशे 'उपकृष्णम' इति रूपम् । 5--'यथा' शब्दस्यार्था इत्यर्थः । 611-अव्ययीभाव समास नपुसकलिङ्ग में होता है । 612-अदन्त अव्ययोभाव से परे सुप् का लुक नहीं होता, किन्तु उसको अमादेश हो जाता है पञ्चमी विभक्ति को छोर्3a कर । 613-अदन्त अव्ययीभाव से तृतीया और सप्तमी को बहुलता से अन्भाव होता है। Page #276 -------------------------------------------------------------------------- ________________ अव्ययीभावः 275 योग्यमनुरूपम् । अर्थमर्थ प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति । 614 अव्ययीभाबे चाकाले 6 / 3 / 18 / सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं 'सहरि । ज्येष्ठस्यानुपूयेणेत्यनुज्येष्ठम् । चक्रण युगपत् सचक्रम् । सदृशः सख्या स्स्खि। क्षत्राणं सम्पत्तिः-सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते-साग्नि । 615 नदीभिश्च 2 / 1 / 20 / नदीभिः सह सङ्ख्या समस्यते । ( समाहारे चायमिष्यते) पञ्च गङ्गम् । द्विय्मुन्म्। 616 तद्धिताः 4 / 1 / 76 / आ पञ्चमसमाप्तेरधिकारोऽयम् । 617 अव्ययीभावे शरत्प्रभृतिभ्यः 5 / 4 / 107 / शरदादिभ्यष्टच स्यात् समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । ( जराया जरस्) उपजरसमित्यादि । 1-सहरि--'हरेः सादृश्यं सहरि' / 'हरि+ङस् सह' इत्यलौकिकविग्रह सादृश्यार्थकसहशब्देन 'मध्ययं विभक्ति..' इत्यादिना समासे उपसर्जनत्वे पूर्वनिपाते ङसो लुकि 'अव्ययीभावे चाकाले' इति 'सह' शब्दस्य सादेशे प्रातिपदिकत्वेन सौ अव्ययत्वात् तस्य लुकि 'सहरि' इति रूपम् । 2-न्दीवाच्कैः। 3-पञ्चगङ्गम्-'पक्षाको गङ्गानां समाहार:' 'पञ्चन+ग्राम गला+माम' इत्यलौकिकविग्रहे समाहारे' 'नदीभिश्चेति समासे सुब्लुकि नलोपे उपसर्जनत्वात् 'गोस्त्रियोरुपसर्जनस्येति ति 'गाला शब्दस्य ह्रस्वे समुदिताव प्रातिपदिकस्वेन सौ पव्ययत्वेन प्राप्त सुब्लुकं 'नाव्ययीभावाद.... इत्यादिना निषिध्य सोरमि पूर्वरूपे सिति रूपं 'पञ्चगङ्गम्' इति । 4-उपजरसम् 614-सह को स आदेश होता है अव्ययीभाव में काल को छोर्3a कर । 615-संख्यावाचक शब्द नदीवाचक समर्थ सुबन्तों के साथ समस्त होते हैं। (vA0-यह समाहार में ही इष्ट है) 616-पञ्चमाध्याय की समाप्ति तक तखिताः' का अधिकार जाता है। 617-अव्ययीभाव में शरदादिगणपठित शब्दों में समासान्त टच् प्रत्यय होता है। Page #277 -------------------------------------------------------------------------- ________________ 256 लघुसिद्धान्तकौमुद्याम् 618 अनश्च 5 / 4 / 108 / अन्नन्तादव्ययीभावाट्टच् स्यात् । 616 नस्तद्धिते 6 / 4 / 144 / नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । 'अध्यात्मम् । 620 नपुंसकादन्यतरस्याम् 5 / 4 / 106 / अनन्त यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । upacarmam, upcrm| 621 झयः 5 / 4 / 111 / भयन्तादब्ययीभावाट्टच् वा स्यात् । उपसमिधम्, उपसमित् । इत्य्व्य्यीभाव्ः। अथ तत्पुरुषः 622 तत्पुरुषः 2 / 1 / 22 / 'जरायाः समीपम् उपजरसम्' / 'जरा+ङस् उप' इत्यलौकिकविग्नहे-अव्ययं विभक्तीति सूत्रेण समासे प्रातिपदिकत्वे सुफो लुकि उपसर्जनत्वेनोपशब्दस्य पूर्वनिपाते सोरमि पूर्वरूपे 'उपजरसम्' इति रूपं सिध्यति । अध्यात्मम् - प्रात्मनीत्यध्यात्मम् 'प्रात्मन् + ङि अधि' इत्यलौकिकविग्रहे ऽअव्ययं विभक्ति...' इत्यादिना समासे 'अधि' इत्यस्योपसर्जनत्वे पूर्वनिपाते समासत्वेन प्रातिपदिकसंज्ञायां सुब्लुकि यणि 'अध्यात्मन्' इत्यस्भात अनश्चेति 'टच' प्रत्यये 'नस्तद्धिते' इति टिलोपे सौ 'नाव्ययीभावादि' ति सोरमि पूर्वरूपे सिध्यति रूपम 'अध्यात्मम ' इति । 2-टचूपक्षे टिलोपे रूपम् । प्रदन्तत्वात् '612 नाव्य्यीभावादिति'-'अम्। 61 - अन्नन्त अव्ययीभाव से टच प्रत्यय होता है । 616-नान्त भसंज्ञक की टि का लोप होता है तद्धित परे रहते । 620 -- अनन्त जो क्लीब, तदन्त अव्ययीभाव से टच होता है विकल्प से । 621-झयन्त अव्ययीभाव से टच होता है । इत्यव्ययीभावः । अथ तत्पुरुषः 622-'शेषो बहुव्रीहिः' सूत्र से पूर्व तक 'तत्पुरुषः' का अधिकार जाता है। Page #278 -------------------------------------------------------------------------- ________________ 17 तत्पुरुषः अधिकारोऽयम् । प्राग्बहुव्रीहेः । 623 द्विगुश्च 2 / 1 / 23 / 257 द्विगुरपि तत्पुरुषसंज्ञकः स्यात् । 624 'द्वितीया श्रितातीत- पतित- गतात्यस्तप्राप्तापन्नः 2।1।24। द्वितीयान्तं श्रितादिप्रकृतिकः सुबन्तैः सह समस्यते वा, स च तत्पुरुषः । कृष्णं श्रितः - ' कृष्णश्रितः, इत्यादि । / 3 625 तृतीया तत्कृतार्थेन गुणवचनेन 2 / 1 / 30 तृतीयान्तं तृतीयान्तार्थकृत- गुणवचनेनार्थेन च सह वा प्राग्वत् । शङ् कुलया खण्डः 'shngkulaakhnnddH| धान्येनार्थो धान्यार्थः । तत्कृतेति किम् अक्ष्णा "काणः । 626 कर्तृकरणे कृता बहुलम् 2 / 1 / 32 / कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो ऽहरित्रातः नखार्भन्नो नखभिन्नः । (कृद्ग्रहणे गतिकारकपूर्वस्याऽपि ग्रहणम्) / नखनिर्भिन्नः । 1 1 - द्वितीया हि प्रत्ययखपा, प्रत्ययग्रहणे तदन्तग्रहणम, तदाह - द्वितीयान्तम । 2कृष्णश्रितः - 'कृष्ण + श्रम श्रित+सु' इत्यलौकिक विग्रहे ऽद्वितीया श्रितातीतःइत्यादिना समासे प्रातिपदिकत्वेन सुब्लुकि पुनः सौ सो रुत्वे विसर्गे च सिध्यति रूपं 'कृष्णश्रितः' इति । 3 - समस्यते इत्यर्थः । 4--- शङ्क, लाखण्डः-'शङ्कुला + TA खण्ड + सु' इत्यलौकिक विग्रहे 'तृतीया तत्कृतार्थेन' इत्यादिना समासे प्रातिपदिकत्वात् सुपो लुकि पुनः सौ रुत्वे विसर्गे 'शङ्कुलाखण्ड' इति । 5 - नहि श्रक्ष्णा कारणत्वं कृतम किन्तु पूर्व क तदुष्कृतकर्मणैव 'येनाङ्गविकार:' इति सूत्रेण तृतीया । 6 - बहुलग्रहणात् क्वचिन्न समासः, सत्यपि समामनिमित्ते । 7- - हरित्रातः - 'हरि + TA त्रात + सु' इत्यलौकिविग्रहे 8 623 - - द्विगुकी भी तत्पुरुष संज्ञा होती है । 624---द्वितीयान्त का श्रितादि प्रकृतिक सुबन्त समर्थ के साथ विकल्प से समास होता हैं और वह समास तत्पुरुषसंज्ञक होता है । 625 -- तृतीयान्त का तृतीयान्तार्थ से किए (कृत) गुण वचन के साथ और अर्थ शब्द के साथ समास होता हैं । 626 - कर्ता में और करण में तृतीया का कृदन्त के साथ बहुलता से समास होता है । Page #279 -------------------------------------------------------------------------- ________________ स्लघुसिद्धान्तकौमुद्याम् 627 चतुर्थी तदार्थार्थ व लि-हित- सुख- रक्षितैः 2 / 1 / 36 / चतुर्थ्यन्तार्थाय यत् तद्वाचिना, अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु' यूपदारु । (तदर्थेन प्रकृति विकृतिभाव एवेष्टः) तेनेह न रन्धनाय स्थाली । ( अर्थेन नित्यसमा सो विशेष्यलिङ्गता चेति वक्तव्यम् ) द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । 28 पञ्चमी भयेन 2 / 1 / 37 / चोराद्वयं चोरभयम् । 26] स्तोकान्तिक- दूरार्थ-कृच्छाणि क्तेन 2 / 1 / 36 / 630 पञ्चम्याः स्तोकादिभ्यः 6 / 3 / 2 / 258 'ककरणे कृता बहुलम्' इति समासे प्रातिपदिकत्वेन सुपो लुकि पुनः सौ 'हरित्रातः इति सिध्यति । 1 - यूपदारु -- ' यूप ङ दारु + सु' इत्यलौकिक विग्रहे ऽचतुर्थी - तदर्थार्थ... ' इत्यादिना वैकल्पिके समासे प्रातिपद्रिकत्वेन सुपो लुकि समुदायात् पुनः सौ नपुंसकत्वात् सोलुकि सिध्यति रूपं 'युपदारु इति । 2 - नात्र स्थाल्या विकृतिभावः (विपरिणामः) / 3 - चोरभयम् 'चोर + ङरि भय सु' इत्यलौकिक विग्रहे 'पञ्चमीभवेन' इति सूत्रेण समासे प्रातिपदिकत्वेन सुपो लुकि समुदायात् पुनः सौ नपुंसकत्वात् सोरनि पूर्वरूपे 'चोरभयम्' इति रूपम् । 4 - क्तेन = क्तप्रत्ययान्तेनेत्यर्थः । 5 - स्तोकादिशब्देभ्यः पञ्चभ्या प्रलुक् उत्तरपदे परतः, 'उत्तरपद' शब्दः समासस्य चरमावयवे रूढः । ( vA0 - कृत् ग्रहण में गति कारकपूर्वक शब्दों का भी ग्रह होता है । ) 627 -- चतुर्थ्यन्तार्थ के लिये जो पदार्थ, तद्वाचक शब्द के साथ और अथोंदियों के साथ चतुर्थ्यन्त का समास होता है विकल्प से । vA0 1 -- (1) तदर्थं से प्रकृति - विकृतिभाव ही लिया जाता है । (2) अर्थ के साथ नित्य समान होता है और विशेष्यलिङ्गता भी होती है । ) 628 -पञ्चम्यन्स भयवाचक शध्द सुबन्त समर्थ के साथ समस्त होते हैं विकल्प से । 626-- स्तोकार्थक और कृच्छ्रप्रकृतिक पञ्चम्यन्त क्तान्तप्रकृतिक के साथ समस्त होता है विकल्प से । 630 - स्तोकादि से परे पञ्चमी का अलुक् होता है उत्तरपद परे रहते । Page #280 -------------------------------------------------------------------------- ________________ तत्पुरुषः Re लुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । श्रभ्याशादागतः । दूरादागतः । कृच्छ्रादागतः । 631 'षष्ठी 2 / 2 / 37 / सुबन्तेन प्राग्वत् । `राजपुरुषः । 632 पूर्वापराधरोत्तर मेकदेशिनैकाधिकरणे । 2 / 2 / 1 / श्रवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्व ' कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् "पूर्वश्छात्राणाम् । 633 अ नपुंसकम् 2 / 2 / 2 / समांशवाच्यर्धशब्दो नित्यं क्लीवे स प्राग्वत् । अधं पिप्पल्याः, 'अर्ध पिप्पली । 634 सप्तमी शौण्डेः 2 / 1 / 40 / 1- षष्ठ्यन्त समर्थेन सुबन्तेन समस्यते - इत्यर्थः । 2 - राजपुरुषः - 'राजन् + ङस् पुरुष - सु' इत्यलौकिक विग्रहे 'षष्ठी' इत्यनेन समासे प्रातिपदिकत्वेम सुपो लुकि प्रन्तर्वर्तिनों लुप्तां विभक्तिमाश्रित्य पदत्वान्नलोपे समुदायात् पुनः सौ रुत्वे विसर्गे ऽराजपुरुषः ' इति रूपं सिध्यति । 3 - प्रवयववाचकाः शब्दाः इत्यर्थः । 4 - पूर्वकाय, इत्यादौ 'षष्ठी' इति समासप्राप्तावपि सूत्रान्तरविधानं पूर्वादिशब्दस्य पूर्वनिपातार्थम् । श्रन्यथा 'मठो' इति समासशास्त्रे प्रथमानिद्दिष्टत्वेन षष्ठ्यन्तस्य ( कायादिशब्दस्य ) पूर्वनिपातः स्यात् । 5 - छात्राणां बहुत्वेन नात्राधिकरणैकत्वमिति न समासः । 6- पिप्पलीशब्दस्य षष्ट्यन्तत्वात् 'एकविभक्तावषष्ठ्यन्तवचनम्' इति उपसर्जनत्वाभावेन गोस्त्रियोरुपसर्जनस्येति न ह्रस्वः । सुबन्त 931 - पठ्यन्त का प्रातिपदिक सुबन्त के साथ समास होता है विकल्प से 932 - श्रवयवी के साथ पूर्वादि शब्द समस्त होते हैं यदि वह अवयवी एकत्व संख्या विशिष्ट हो । 933 - नपुंसकलिंग में नित्य वर्तमान समांशवाची अर्ध शब्द श्रवयविवाचक समर्थ साथ समस्त होता है विकल्प से । के 634 - सप्तम्यन्त शब्द शौण्डादिक प्रकृतिक समर्थ सुबन्त के साथ समस्त होते हैं । Page #281 -------------------------------------------------------------------------- ________________ 260 लघुसिद्धान्तकौमुद्याम् सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्ड-अक्षशौण्डः । इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात् समासो झेय्ः। 635 दिक्संख्य संज्ञायाम् 2 / 1 / 50 / 'संज्ञायामेवेति नियमाथं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । तेनेह नौत्तरा वृक्षाः । पञ्च ब्राह्मणाः । 636 तद्धितार्थोत्तरपदसमाहारे च 2 / 1 / 51 / तद्धितार्थ विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् पूर्वस्यां शालायां भवः पूर्वशाल इति, समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुण्व्द्भाव्ः)| 637 दिक पूर्वपदादसंज्ञायां ञः 4 / 2 / 10 / अस्माद्भवार्थे ञः स्यादसंज्ञायाम् । 638 तद्धितेष्वचामादेः 7 / 2 / 117 / मिति णिति च तद्धितेऽचामादरचो वृद्धिः स्यात् । (236) यस्येति च । पौर्वशालः । पञ्च 'गावो धनं यस्येति त्रिपदे बहुव्रीही (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् ) / 1-'विशेषणं विशेष्येण बहुलम्' इत्यनेन सिहावपि विधिरयं संज्ञायामेवेति नियमाय । 2-पूर्वः + इषुकामशमी, इति विग्रहः । 'इषुकामशमी' इति ग्रामविशेषस्य स्ण्ज्ञ्या। 3-पौर्वशालः-'पूर्वा + ङि शाला+हि' इति प्रलौकिकविग्रहे ऽतद्धितार्थोत्तरपदसमाहारे चेति समासे-प्रातिपदिकत्वात् सुपो लुकि सर्वनाम्नः पूर्वा शब्दस्य पुवद्भावे ऽदिक 635-दिग्वाचक और संख्यावाचक शब्दों का केवल संज्ञा में ही तत्पुरुष समास होता है। 636-तद्धितार्थ के विषय में उत्तरपद परे रहते और समाहार के वाच्य होने पर दिग्वाचक और संख्यावाचक शब्द समथे सुबन्त के साथ समस्त होते हैं । 637-दिक्पूर्वपद समास से भवार्थ में ञ प्रत्यय होता है असंज्ञा meN। 638-jit , Nit taddhita pare rahate अचों के आदि अच् को वृद्धि होती है। (vA0-उत्तरपद परे रहते द्वन्द्व और तत्पुरुष समास नित्य होता है । ) Page #282 -------------------------------------------------------------------------- ________________ तत्पुरुषः 636 गोरतद्धितलुकि 5 / 4 / 62 / गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो na tu tddhitluki| 'pnycgvdhnH| 640 तत्पुरुषः समानाधिकरणः कर्मधारयः 2 / 1 / 42 / 641 संख्यापूर्वो द्विगुः 2 / 1 / 52 / तद्धितार्थत्यत्रोक्तस्त्रिविधः संख्यापूर्वी द्विगुसंशः स्यात् । 642 द्विगुरेकवचनम् 2 / 4 / 1 / द्विग्वर्थः समाहार एकवत् स्यात् । 643 स नपुसकम् 2 / 1 / 57 / समाहारे द्विगुर्द्वन्द्वश्च नपुंसक स्यात् । पञ्चानां गवां समाहारःपञ्चगवम् । पूर्वपदादिति सूत्रेण न प्रत्ययेऽनुबन्धलोपे 'यस्येतिचे' त्याकारलोपे 'तद्धितेष्वचामादेः' इत्यादिवृद्धौ पुनः सौ रुत्वे विसर्गे 'पौर्वशालः' इति रूप सिध्यति । 1-पञ्चगवधनः- 'पचन्+जस् गो+ जस धन + सु' इत्यलौकिकवि ग्रहे त्रिपदे बहुव्रीहौ मध्ये पचन-गोशब्दयोः 'तद्धितार्थे' ति वा समासे प्राप्त 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' इति नित्ये समासे प्रातिपदिकत्वेन सुब्लुकि अन्तर्वर्तिनी लुप्तां विभक्तिमाश्रित्य पदत्वेन नकारलोपे 'पन्चगो' इत्यस्मात् 'गोरद्धितलुकि' इति -'टच' प्रत्यये अनुबन्धलोपे 'प्रो' कारस्यावादेशे 'पञ्चगवधन' इति समुदायात पुनः सौ रुत्वं विसर्गे सिध्यति 'पागवधन.' इति रूपम् । 2-समानविभक्त्यन्तपदविषयकस्तत्पुरुषः 'कर्मधारय'-संज्ञक इत्य्र्थ्ः। 3-एकवचनान्त इत्य्र्थ्ः। 4--पञ्चगवम्-'पञ्चन + प्राम गो+प्राम्' इत्यलौकिकविग्रहे समाहारेऽथें तद्धितार्थोत्तरपदे...' इत्यादिना समासे प्रातिपदिकत्वात सुपो लुकि अन्तत्तिनी विभक्तिमाश्रित्य पदत्वे नलोपे 'गोरततितमुकि' इति 636-गोशब्दान्त तत्पुरुष से समासान्त टच् प्रत्यय होता है, तद्धित के लुन् । में न्हीं। 640-समानाधिकरण तत्पुरुष की कर्मधारय संशश होता है। 649 संख्यापूर्व तत्पुरुष की द्विगु संशा होती है। 642-द्विग्वर्थ समाहार एकवत् होता है। 643-समाहार में dvigu aura dvandva sasaka hote haiN| Page #283 -------------------------------------------------------------------------- ________________ 262 लघुसिद्धान्तकौमुद्याम् 644 विशेषणं विशेष्येण बहुलम् 2 / 1 / 57 / भेदकं भेद्य न समानाधिकरणेन बहुलं प्राग्वन् । नीलमुत्पलं नीलोत्पलम् बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न-रामो जाम्द्ग्न्य्ः। 645 उपमानानि 'सामान्यवचनैः 2 / 1 / 55 / घन इव श्यामो घनश्यामः । शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् । शाक्रप्रियः पार्थिवः = शाकपाथिवः । देवपूजको ब्राह्मणो देवव्राह्मणः । 646 नञ् 2 / 2 / 6 / न सुपा सह स्म्स्य्ते। 647 नलोपो नत्रः 6 / 3 / 73 / नञो नस्य लोप उत्तरपदे । न ब्राह्मणः अब्राह्मणः । 'टच' प्रत्ययेऽनुबन्धलोपेऽवादेशे संख्यापूर्वत्वाद् द्विगुसंज्ञायां "द्विगुरेकवचनम्' इत्येकबद्भावे 'स नपुंसकम्' इति नपुसकत्वे सोरमि पूर्वरूपे 'पञ्चगवम्' इति रूपम् । 1-उपमानवाचकानि समानधर्मवाचकैः समस्यन्ते, इत्यर्थः । 2-इवशब्दोपादानं स्पष्टप्रतिपत्त्यर्थम् । 3-घनश्यामः- 'घन इव श्यामः' इति विग्रहः । 'घन+सु श्याम + सु' इत्यत्र 'उपमानानि सामान्यवचनैः' इति समासे प्रातिपदिकत्वात् सुपो लुकि समु. दायात् पुनः सौ रुत्वे विसर्गे सिध्यति रूपं 'घनश्यामः' इति । ( मेघवत् श्याम इत्य्र्थ्ः)| 4-देवब्राह्मणः-'देवपूजक + सु ब्राह्मण+सु' इति स्थितौ 'विशेषणं विशेष्येण बहुलम्' इति समासे प्रातिपदिकत्वात् सुपो लुकि शाकपार्थिवादित्पादुत्तरपदलोपे समुदायात् सौ रुत्वे विसर्गे च 'देवब्राह्मणः' इति रूपम् । __144-भेदक (विशेषण ) समानाधिकरण भेद्य (विशेष्य ) के साथ बाहुल्य से समस्त होता है। 645-उपमानवाचक शब्दों का समान धर्मवाचक शब्दों के साथ समास होता है। (वा. शाकपाथिवादि की सिद्धि के लिये उत्तरपद का लोप होता है)| 646-'न' समर्थ सुबन्त के साथ समस्त होता है विकल्प से । 647-नञ् के न का लोप होता है उत्तरपद परे रहते । Page #284 -------------------------------------------------------------------------- ________________ तत्पुरुषः 648 तस्मान्नुडचि 6 / 3 / 74 / लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । पादौ तु 'न' - शब्देन (606) सह सुप्सुपेति समासः । 646 कुगतिप्रादयः 2 / 1 / 18 / एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः = कुपुरुषः । 650 ऊर्यादि-चित्रडाचश्च 1 / 4 / 61 / 263 'अनश्वः । नैकधे ऊर्यादयश्चव्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । सुपुरुषः । (प्रादयो गताद्यर्थे "प्रथमया) प्रगत आचार्य: -- प्राचार्य: ( अत्यादयः क्रान्ताद्यर्थे द्वितीयया) अतिक्रान्तो मालामिति विग्रहे- 651 एकविभक्ति चापर्वनिपाते 1 / 2 / 44 / विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः । 652 गोखियोरुपसर्जनस्य 1 / 2 / 48 / 9 1 - प्रनश्वः - 'न प्रश्नः' इति विग्रहे 'अश्व + सु न' इत्यत्र 'नन' इति समासे 'न' इत्यस्योपसर्जनत्वेन पूर्वनिपाते प्रातिपदिकत्वे सुपो लुकि 'न लोपो नञः' इति नलोपे प्र अश्व' इति जाते 'तस्मान्नुइचि'' इति नुडागमेऽनुबन्धलोपे सौ रुत्वे विसर्गे ऽअनश्वः ' इति रूपं सिध्यति । 1 - ऊरी, उररी, तन्त्री इत्यादयः । 3 - प्रशुक्लं शुक्लं कृत्वा इति विग्रहः-- च्व्यन्तमिदम् । 4 - डाजन्तम् । 5 - प्रादयः प्रथमान्तेन समर्थेन गत इत्याचचषु समस्यन्ते इत्यर्थः । 6 - द्वितीयान्तेनेत्यर्थः । 647--लुप्तनकार नञ् से उत्तर अजादि शब्द को नुट् का आगम होता है । 646 -- कु और गतिसंज्ञक प्रादि समर्थ सुबन्त के साथ समस्त होते हैं । 650 ऊर्यादि व्यन्त और डाजन्त की गति संज्ञा ( vA0 - (1) प्रादि गत्याद्यर्थ में प्रथमान्त के साथ क्रान्ताद्यर्थ में द्वितीयान्त के साथ समस्त होते हैं । ) होती है क्रिया के योग में । समस्त होते हैं । (2) श्रव्यादि 651 - विग्रह में नियतविभक्तिक की उपसर्जन संज्ञा होती है पर उसका पूर्वनिपात नहीं होता । 652 - उपसर्जन जो गोशब्द और स्त्रीप्रत्ययान्त, तदन्तप्रातिपदिक को ह्रस्व होता है । Page #285 -------------------------------------------------------------------------- ________________ 264 लघुसिद्धान्तकौमुद्याम् उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । ' अतिमालः । (अवादयः क्रुष्टाद्यर्थे तृतीयया) अवक्रष्टः कोकिल्याअव्कोकिल्ः। (पर्यादयो ग्लानाद्यर्थ चतुर्थ्या) परिग्लानोऽध्ययनायपर्यध्ययनः (निरादयः क्रान्ताद्यर्थे पञ्चम्या ) निष्कान्तः kaushaambyaaHnisskaushaambiH| 653 तत्रोपपद सप्तमीस्थम् 3 / 1 / 12 / सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत कुम्भादि तद्वाच कं पदमुपपदसंज्ञं स्यात्॥ 654 उपपदमतिङ् 2 / 2 / 16 / उपपदं सुबन्तं समर्थेन नित्यं समस्यते, अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भ्कार्ः। अतिङ् किम्-मा भवान् भृत, माङि लुङिति सप्तमीनिर्देशान्माकुपपदम् । ' गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । "व्याघ्री। ashvkriitii। क्च्छ्पीत्यादि। 1-अतिमालः -- 'माला+प्राम प्रति' इत्यलौकिकविग्रहे 'अत्यादयः क्रान्ताद्यथ द्वितीयया' इति वात्तिकेन समासे 'अति' इत्यस्योपसर्जनसंज्ञा पूर्वनिपाते सुब्लुकि 'एकविभक्ति चापूर्वनिपाते' इति मालेत्यस्योपसर्जनत्वे 'gostriyorupasarjanasya'ti हस्वे समुदितात् सौ विभक्तिकार्गे सिध्यति रूपम् 'प्रतिमालः' इति । 2-कौशाम्बी = नगरी विशेषः । 3-कुम्भकारः-'कुम्भं करोति' इत्यर्थे कर्मण्यणि वृद्धो 'कुम्भ + अस कार' इति पष्टयन्तेनालौकिकविग्रहे तत्रोपपदं सप्तमीस्थम्' इति कुम्भशब्दस्योपपदसंज्ञायाम 'उपपदमति' इति समासे प्रातिपदिकत्वात् सौ रुत्वे विसर्ग 'कुम्भकारः' इति सिध्यति । 4-इयं परिभाषा । 5-व्याजिघ्रतीति व्याघ्री-पातश्वोपसर्गे' इति कप्रत्ययः । व्याङः (सुबुत्पत्तेः प्राक) प्रशब्देन गतिसमासः, ततः स्त्रियां जातिलक्षणो GIS । अन्यथा न स्यात्; ( सुबन्तेर समासे तु) केवलस्य 'ब्र' शब्दस्य जातिवाचकत्वाऽभावात् जातिलक्षणों, ङीष न स्यात्; किन्तु टाप् स्यात् । 6-प्रश्वेन क्रोता, इति विग्रहः, 'क्रीतात्करणपूर्वात्' इति GIS । अत्रापि सुबुत्पत्तेः प्रागेव समासः । सुबन्तेन समासे तु टप् स्यात; नतु GIS । 7-कच्छेन पिबतीति कच्छपी, 'कः' प्रत्ययः जातिलक्षणो डोष, व्याघ्रीवत् । 653-सातम्यन्त पद 'कर्मणि' इत्यादि में वाच्य रूप से स्थित कुम्भादि पद की उपपद संज्ञा होती है। 654---उपपद सुबन्त का समर्थ के साथ नित्य समास होता है। Page #286 -------------------------------------------------------------------------- ________________ तत्पुरुषः 655 तत्पुरुषस्याङगुलेः संख्याव्ययादेः 5 । 4 । 86 | संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्वयङ्गुलम् । निर्गतमङ्गुलिभ्यो-निरङ्गुलम् । 265 656 अहः सर्वैकदेश संख्यात - पुण्याच्च रात्र: 5 / 4 / 87 / एभ्यो रात्रेरच् स्याश्चात् संख्याव्ययादेः श्रहर्ग्रहणं द्वन्द्वार्थम् । 657 रात्रानाहाः पु ंसि 2 । 4 । 26 | एतदन्तौ द्वन्द्व तत्पुरुषौ पुंस्येव । ग्रहश्व रात्रिश्वाहोरात्रः ' / 'सर्वरात्रः । संख्यातरात्रः । संख्यापूर्व रात्रं क्लीबम् द्विरात्रम् । त्रिरात्रम् । 658 राजाहः सखिभ्यष्टच् 5 / 4 / 61 / एतदन्तात्तत्पुरुषाट्टच् स्यात् । 'परमराजः । 656 श्रान्महतः समानाधिकरणजातीययोः 6 / 3 / 46 / - अहोरात्रः:- प्रहश्च रात्रिश्चेत्यथें- 'श्रहन् + सु रात्रि + सु' इति विग्रहे द्वन्द्वसमासेसुब्लुकि 'ग्रहः सर्वैकदेशः इत्यादिनाऽच्प्रत्यये भत्वे 'यस्येति च' इतीकारलोपे परवल्लिङ्गं बाधित्वा 'रात्रानाहाः पुंसि' इति पुंस्त्वे 'रूपरात्रिरथन्तरेषु' इति नस्य रुत्वे ऽहशिचेत्युत्वे गुणे समुदायाद् विभक्तिकायें सिध्यति रूपम् 'श्रहोरात्रः' इति । 2- सर्वा रात्र्यः सङ्ख्याता रात्र्यः इति विग्रहः । 3 - एवं धर्मराजः, भोजराजः, तथा " . उत्तमाहः, परमः हः, पुण्याहम्, एवं कृष्णसखः, परमसखः, विद्वत्सखः इत्यादि । , 655 - संख्या और अव्यय हैं आदि में जिसके, ऐसे अंगुली - शब्दान्त तत्पुरुष से टच प्रत्यय होता है । 656- श्रहन् 2. सर्व, एकदेश, संख्या और पुण्य से पर रात्रि शब्द से अच् प्रत्यय होता है । चकार से संख्याऽव्ययादिपूर्वक रात्रि शब्द से भी । 657 - रात्र, श्रह्न और ग्रह ये हैं अन्त में जिस तत्पुरुष और द्वन्द्व के, वे पुल्लिंग होते हैं । 658 राजन्, ग्रहन् और सखि शब्द ये हैं अन्त में जिसके, ऐसे तत्पुरुष से टच् प्रत्यय होता है । 656 - महत् शब्दको आकार अन्तादेश होता है समानाधिकरण उत्तरपद परे रहते और जातीयर् प्रत्यय परे रहते । Page #287 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् महत कारो ऽन्तादेशः स्यात् समानाधिकरणे उत्तरपदे जातीये च परे । 'महाराजः । प्रकारवचने जातीयर । महाप्रकारो = महाजातीयः । 660 द्वयष्टनः संख्या यामबहुव्रीह्यशीत्योः 6 / 3 / 47 / श्रात् स्यात् । द्वौ च दश च द्वादश । श्रष्टाविंशतिः । 661 परवल्लिङ्ग द्वन्द्व तत्पुरुषयोः 2 / 4 / 26 / 2 एतयोः परपदस्येव लिङ्ग स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ( द्विगुप्राप्तापन्नालं पूर्व गतिसमासेषु प्रतिषेधो वाच्यः ) पञ्चसु कपालेषु संस्कृतः पञ्चकपालः = पुरोडाशः । 62 प्राप्तापन्ने च द्वितीयया 2 / 2 / 4 / 266 समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः अलं कुमार्यै अलं कुमारिः । " अत एव ज्ञापकात् समासः । निष्कौशाम्बिः । राजन् + सु' इत्य समासे सुब्लुकि 1 - महाराजः - mahA~zcAsau राजा = महाराज: 'महत् + सु लौकिक विग्रहे सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति सूत्रेण 'राजाहः सखिभ्यष्टच्' इति टचि भत्वे 'नस्सद्धिते' इति टिलोपे ' श्रान्महतः ....' इत्यादिना तकारस्यात्वे सवरदीर्घे सौ विभक्तिकायें सिध्यति रूप 'महाराज : ' इति 2 - अर्धपिप्पली - प्रधं पिप्पल्या - इति विग्रहे 'प्रधं + सु पिप्पलो + ङस्' इत्यत्र श्र नपुंसकम्' इति समासे सुपो लुकि 'परवल्लिङ्गं...' इत्यादि स्त्रीत्वे सौ तस्य लोपे 'अर्धपिप्पली' इति रूपं सिद्धम् । 3 - परवल्लिङ्गस्येति शेषः । 4 - लंकुमारिः कुमारी + डे प्रलम्' इति विग्रहे ऽद्विगुप्राप्तापना...' इत्यादि प्रातिषेधसामर्थ्यात् समासे सुब्लुकि परवल्लिङ्गत्वनिषेधे ऽएकविभक्त cApU'nipAte' इति 'कुमारी' शब्दस्योपसर्जनत्वे 'गोस्त्रियोरुपसर्जनस्ये' ति ह्रस्वे सौ विभक्तिकार्ये सिध्यति रूपम् 'अलंकुमारि:' इति । 5- द्विगुप्राप्तापन्नेत्यादिप्रतिषेधादित्यर्थः । 666-द्वि और अष्टन् शब्द को प्रात्व होता है संख्या परे रहते, बहुव्रीहि र शीति शब्द परे रहते नहीं । 661--द्वद्व और तत्पुरुष में पर पद के समान लिंग होता है । ( vA0-द्विगु, प्राप्त, आपन्न, पूर्व और गति समास में पर पद के समान लिंग नहीं होता । ) *662 - प्राप्त और आपन द्वितीयान्त के साथ समस्त होते हैं, प्रकार अन्तादेश भी होता है 1 Page #288 -------------------------------------------------------------------------- ________________ बहुवीहिः 267 663 अर्धर्चाः पुसि च 2 / 4 / 31 / अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः, अर्धर्चम् । एवं ध्वजतीर्थ-शरीर-मण्डप-यूप-देहाङ् kush-पात्र्-सूत्राद्य्ः। सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् । इति तत्पुरुषः । अथ बहुव्रीहिः 664 'शेषो बहुव्रीहिः 2 / 2 / 23 / अधिकारोऽयं प्रारद्वन्द्वात् । 665 अनेकमन्यपदार्थ 2 / 2 / 24 / अनेकं प्रथमान्तमन्यस्य पदस्थार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । 666 सप्तमीविशेषणे बहुत्रीहौ 2 / 2 / 35 / सप्तम्यन्तं विशेषणं च बहुवीही पूर्व स्यात् । अत एव ज्ञापका व्यधिकरणपदो भुव्रीहिः। 667 हलदन्तात् सप्तम्याः संज्ञायाम् 6 / 3 / / 1-उक्तादन्यः शेषः, द्वितीया श्रितेत्यादिना ( शास्त्रेण ) यस्य त्रिकस्य ( विभक्तः) विशिष्यसमासो नोक्तः स शेषः, प्रथमान्तः इत्यर्थः । 2-प्रथमान्तानामेव बहुव्रीहि. रिति सप्तम्यन्तस्य तत्र सम्भव ऐव नास्तीति सप्तम्यन्तस्य 'सप्तमी विशेषणे....' इति सूत्रे पूर्वनिपातविधान व्यर्थ सद् ज्ञापयति 'भवति व्यविकरणपदोऽपि बहुजीहिः क्वचिदिति' / यथा-कएठेकालः । शरेभ्यो जन्म यस्य स शरजन्मा = षडाननः । 663-अधादिगणपटित शब्द पुल्लिङ्ग और नपुसकलिङ्ग में होते हैं । इति त्त्पुरुस्स्ः। अथ बहुव्रीहिः 664-'चार्थे द्वन्द्वः' सूत्र तक बहुब्राहि का अधिकार जाता है। 665-अनेक प्रथमान्त अन्य पद के अर्थ में वर्तमान विकल्प से समस्त होते हैं, वह समास बहुव्रीहि कहलाता है। 666-सप्तम्यन्त और विशेषण का बहुव्रीहि में पूर्वनिपात होता है । 667-हलन्त और श्रदन्त से परे सप्तमी का अलुक होता है। Page #289 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् हलन्ताददन्तात् सप्तम्या अलुक्क । 'कण्ठेकालः । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्घृतौदना = स्थाली । 4पीताम्बरो = हरिः । वीरपुरुषको = ग्रामः । ( प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः ) / प्रपतितपर्णः प्रपर्णः । ( नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः ) अविद्यमानपुत्रोऽपुत्रः । 6 668 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु 6 । 3 | 34 / 268 1- कण्ठे काल. - कण्ठे कालो यस्येति विग्रहे सप्तमी विशेषणे बहुव्रीहौ' इति सप्तम्यन्तस्य समासे पूर्वनिपातविधानात् ज्ञापनाद् 'श्रनेकमन्यपदार्थे' इति व्यधिकरणे बहुधीहिसमासे 'कण्ठे' इत्यस्य पूर्वनिपाते च 'हलदन्तात् सप्तम्याः' इति सप्तम्या प्रलुकि प्रातिपदिकत्वेन सोर्लुकि समुदायात् पुनः सौ रुत्वे विसर्गे सिध्यति रूपं ' कण्ठे काल:' इति । 2-ऊढो रथो येन । 3-उपहृतः पशुर्यस्मै उद्धृत श्रोदनो यस्याः पीतानि श्रम्बराणि यस्य, वीराः पुरुषा यस्मिन् इति विग्रहाः । 4 - पीताम्बरः -पीतानि प्रम्बराणि यस्येति विग्रहे 'पीत + jas_ श्रम्बर + जस्' इति स्थितौ ' श्रनेकमन्यपदार्थे' इति बहुव्रीहौ समासे सुब्लुकि प्रातिपदिकत्वेन पुनः सौ रुत्वे विसर्गे च पीताम्बरः' इति रूपम् । 5 - प्रपर्णःप्रशब्दस्य पतितशब्देन 'प्रादयो गताद्यर्थे' इति समासे सिध्यति रूपं 'प्रपतितम' इति । 'प्रपतित + सुपणं + सु' इत्यलौकिक विग्रहे ऽप्रादिभ्यो धातुजस्य वाच्य इत्यादिना समासे प्रपतितेत्यत्र धातुजस्य 'पति' इत्यस्योत्तरपदस्य लोपे च पुनः सौ रुत्वे विसर्गे सिध्यति रूपं 'प्रपर्णः' इति । 6 - पुत्रः - श्रविद्यमानः पुत्रो यस्येत्यत्र 'नवोऽस्त्यर्थानां वाच्यो वाचोत्तरपदलोपः' इत्यनेन वातिकेन समासे सति 'विद्यमान' शब्दस्योत्तरपदस्य लोपे सति प्रातिपदिकत्वात् सुपो लुकि पुनः समुदायात् सौ विभक्तिकायें 'अपुत्रः' इति रूपम । " S ( vA0- ( 1 ) प्रादि से परे धातुज का अन्य पद के साथ समास होता है और उत्तरपद का लोप होता है विकल्प से । (2) नत्र से परे अस्त्यर्थवाचक शब्द का अन्त्य पद के साथ समास होता है और उत्तरपद का लोप होता है विकल्प से ) / 668 - प्रवृत्तिनिमित्त के एक होने पर भाषितपुंस्क से परे ऊङ के प्रभाववाले स्त्रीवाचक शब्द के पु ंवाचक के समान रूप होते हैं, समानाधिकरण स्त्रीलिङ्ग, उत्तरपद परे रहते, पूरणीप्रियादि परे रहते नहीं । Page #290 -------------------------------------------------------------------------- ________________ बहुव्रीहिः 266 उक्त पुस्कादनूङ ऊङोऽभावोऽस्यामिति बहुव्रीहिनिपातनात् पञ्चम्या अलुक् षष्ठयाश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कंतस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पवाचकस्येव रूपं स्यात समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः । (652) गोस्त्रियोरिति ह्स्व्ः। 'चित्रगुः । 'रूपवद्भार्यः । अनूकिम्- वामोरूभार्यः । 666 अप्पूरणीप्रमाण्योः 5 / 4 / 116 / पूरणार्थप्रत्ययान्तं यत् स्त्रोलिङ्ग तदन्तात् प्रमाण्यन्ताच्च बहुव्रीहेरप्स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः 'कल्याणीपञ्चमा रात्र्य्ः। स्त्री प्रमाणी यस्य स "स्त्रीप्रमाणः । अप्रियादिषु किम्-कण्याणीप्रियः, इत्यादि । 670 बहुव्रीहो सक्थ्यणोः स्वाङ्गात् पच् 5 / 4 / 113 / स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद् बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जल 1-चित्रगुः-चित्रा गावो यस्पेत्यत्र 'चित्रा+जस गो+जस्' इति स्थिते 'अनेकमन्यपदार्थे' इति समासे सुब्लुकि 'स्रियाः पूंवद्....' इत्यादिना चित्रेति शब्दस्य पुवद्भावे टापो निवृत्तौ गोशब्दस्य उपसर्जनत्वे ऽगोस्त्रियो....' इति ह्रस्वे 'चत्रगु' इत्यस्मात् समस्तात् पुनः सो रुत्वे विसर्गे च सिध्यति रूपं 'चित्रगुः' इति । 2-रूपवती भार्या यस्येति विग्रहः । 3-प्रत्र-ऊकारस्य न ह्रम्वः । 4-अत्र 'पञ्चमी' इति पूरणार्थप्रत्ययान्तत्वात् न पुव द्भाव्ः। अप-प्रत्यये-'यस्येति च' इति इकारलोपः 5-स्त्रीप्रमाणः-स्त्री प्रमाणी यस्येति लौकिकविग्रहे 'स्त्रो' शब्दस्य 'स्त्रियाः पुंवद् इति वद्भावे प्राप्ते 'अप्पूरणी प्रियादियु' इति तन्निषेवेऽन्यपदार्थस्य पुस्त्वेन 'प्रमाणी' इत्यत्र स्रोप्रत्ययस्य निवृत्तौ स्त्रीप्रमाण' इत्यस्मात् समुदायात्सौ विभक्तिकायें सिध्यति रूपं 'स्त्रीप्रमाणः' इति । 6-यस्येति च' इति इकारलोपः 4-जलजाक्षी-जलजे ( इव ) अक्षिणी यस्याः 'जलज + प्रौ अक्षि + प्रौ' इति स्थितौ अनेकमन्यपदार्थे' इति समासे सपो लुकि 'जलजाक्षि' इत्यस्मात 'बहनीही सक्थ्यक्ष्णो...' इत्यादिना 'ष' प्रत्ययेऽनुबन्धलोपे 'यस्येति चे' तीकारलोपे पचः षित्वात् स्त्रियां ङोषि प्रत्यये सौ तल्लोपे च रूपं 'जलजाक्षी' इति । 666 पूरणार्थक प्रत्ययान्त जो स्त्रीलिंग, तदन्त से और प्रमाण्यन्त बहुव्रीहि~ में अप् प्रत्यय होता है। 670- स्वाङ्गवाची सक्थि और अक्ष्यन्त बहुव्रीहि से षच् प्रत्यय होता है। Page #291 -------------------------------------------------------------------------- ________________ 270 लघुसिद्धान्तकौमुद्याम् जाक्षी । स्वाङ्गात् किम्- 'दीर्घ सक्थिशकटम्, स्थूलाक्षा = वेणुयष्टिः । (661) श्रवणोऽदर्शनादिति वच्यमाणोऽच् । 671 द्वित्रिभ्यां ष मूर्ध्नः 5 / 4 / 115 / श्रभ्यां मर्ध्नः षः स्याद् बहुव्रीहौ ' द्विमूर्धः । त्रिमूर्धः । 672 अन्तर्बहिर्भ्यां च लोम्नः 5 / 4 / 117 / हस्त्यादि वर्जितादुपमानात् परस्य पादशब्दस्य लोपः स्याद् बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । ऋहस्त्यादिभ्यः किम्- हस्तिपादः, कुसूल्पाद्ः। 674 संख्या- सु-पूर्वस्य 5 / 4 / 140 / पादस्य लोपः स्यात् समासान्तो बहुवीहौ । द्विपात् । सुपात् । 675 उद्विभ्यां काकुदस्य 5 । 4 । 148 | 6 लोपः स्यात् । "उत्काकुत् । विकाकुत् 675 पूर्णाद् विभाषा 5 । 4 । 146 | 1 - प्रारिणस्थस्यैवाङ्गसंज्ञेति न षन् । 2 - द्वौ मूर्धानौ यस्येति विग्रहः 'नस्तद्धिते' इत्यनेन टिलोपे द्विमूर्धः, एवं त्रिमूर्धः । श्रन्तलमानि यस्येति विग्रह: 'नस्तद्धिते' इति टिलोपः । एवं बहिलमः । 4 - प्रलोऽन्त्यस्येति तदन्तस्याकारस्य । 5 - उद्गतं काकुदं तालु यस्य । 4 - विगतं काकुदं यस्येति विग्रहः । = 671 - द्वि-त्रि- शब्दपूर्वक मूर्धन शब्दान्त से ष प्रत्यय होता है बहुब्रीहि समास में । 662 - अन्तर् और बाहिर - शब्दपूर्वक लोमन् शब्दान्त से अप् प्रत्यय होता है बहुब्रीहि समास में 1 673 - - हस्तादि से भिन्न उपमानवाचक शब्द से परे पादशब्द का लोप होता है बहुब्रीहि समास में । 674 - संख्या और सु-पूर्वक पाद शब्द का लोप होता है समासान्त बहुब्रीहि में । 675 - उत् और वि-पूर्वक काकुद शब्द का लोप होता है बहुवीहि में । 976 - पूर्ण-पूर्वक काकुद शब्द का लोप होता है विकल्प से । Page #292 -------------------------------------------------------------------------- ________________ बहुव्रीहिः पूर्णकाकुत्, पूर्णकाकुदः । 677 सुहृद्-दुहृदौ मित्रामित्रयोः 5 / 4 / 150 / सुदुर्ज्या हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्हृदमित्रः । 678 उरः प्रभृतिभ्यः कप् 5 / 4 / 151 / 676 कस्कादिषु च 8 । 3 । 48 | 271 एग्विण उत्तरस्य विसर्गस्य पोऽन्यस्य तु सः । इति सः । 'व्यूढोरस्कः । 'प्रियसर्पिष्कः । 680 निष्ठा 2 / 2 / 36 / अनिष्टान्तं बहुव्रीहौ पूर्वं स्यात् । युक्तयोगः । 681 शेषाद् विभाषा 5 / 4 / 154 | अनुक्तसमासान्तात् बहुव्रीहेः कप् वा 'महायशस्कःः । " महायशाः । इति बहुव्रीहिः । व्यूढोरस्कः--व्यूढम् उरो यस्येत्यत्र 'व्यूढ + सु उरस् + सु' इत्यत्र 'अनेकमन्यपदार्थे' इति समासे सुपो लुकि 'व्यूढोरस' शब्दात् समस्तात् 'उरः प्रभृतिभ्यः कपू' इति 'क' प्रत्यये सस्य रुत्वे विसर्गे ऽकष्कादिषु चे ऽति विसर्गस्य सत्वे प्रातिपदिकत्वेन 'व्यूढोरस्क' शब्दात् सौ विभक्तिकायें सिध्यति रूपं 'व्यूढोरस्क' इति । 2 - प्रियं सर्पिः (धृतं) यस्येति विग्रह 5 - उभयत्र 'श्रान्महत' इत्यात्वम् । 677 --सु, दुर् पूर्वक हृदय शब्द को हृद् ग्रादेश होता है क्रमशः मित्र और शत्रु अर्थ में । 678-उरः प्रभृतिगणपठित शब्दों से कप् प्रत्यय होता है । 676 - कस्कादिगणपठित शब्दों में इण से परे विसर्ग कोप होता है । अन्यत्र स होता है । 680 - निष्ठान्त का वहुव्रीहि में पूर्वनिपात होता है । 681 - अनुक्त समासान्त बहुव्रीहि से कप् प्रत्यय होता है । इति बहुव्रीहिः । Page #293 -------------------------------------------------------------------------- ________________ 272 लघुसिद्धान्तकौमुद्याम् अथ द्वन्द्वः 682 चार्थे द्वन्द्वः 2 / 2 / 26 / अनेकं सुबन्तं चार्थे वर्तमानं vA samasyate; sa dvndvH| 'समुञ्चायान्वाचयेतरेतरयोग-समाहाराश्चार्थाः । तत्र 'ईश्वरं गुरुं च भजस्व' इति परस्पर निरयेक्षस्यानेकस्पैकस्मिन्नन्वयः = समुच्चयः । 'भिक्षामट गां चानय' इति अन्य्त्र्स्यानुस्स्न्ग्गिक्त्वेनान्व्योऽन्वाच्य्ः। अनयोरसामर्थ्यात् समासो न । धवखदिरौ छिन्धि इति मिलितानामन्वयः इतरेतरयोगः । संशापरिभाषम् (इति) स्मूह्ः-स्माहार्ः। 683 राजदन्तादिषु परम् । 2 / 2 / 31 / एषपूर्वप्रयोगार्ह परं स्यात् । दन्तानां राजा-राज्द्न्त्ः। (धर्मादिष्वनियमः) अर्थधर्मों, धर्मार्थावित्यादि । 684 द्वन्द्व घि 2 / 2 / 32 / द्वन्द्व घिसंशंपूर्व स्यात् । हरिश्च हरश्व-हरिहरौ 185 'अजाद्यदन्तम् 2 / 2 / 33 / इदं द्वन्द्वे पूर्व स्यात् ईशकृष्णौ । 186 "अल्पाचतरम् 2 / 2 / 34 / 1--एषु इतरेतरयोगे समाहारे च समासः, नान्यत्राऽसामर्थ्यात् । 2-धवखदिरौअत्र 'छिन्धि' कियायाम् इतरेतरयोगरूपचकारार्थे 'धवश्च खदिरश्चेति' 'चार्थेद्वन्द्वः' इति समासे मुब्लुकि समस्तादौविभक्तौ वृद्धों सिध्यति रूपं 'धवलदिरौं' इति । 3-पत्र 'षष्ठी' इति सूत्रेण समासः, दन्तशब्दस्य उपसर्जनत्वात् पूर्वनिपातो युक्त प्रासीत् । 4-प्रजादि प्रकारान्तम् । 5--इतरापेक्षया यस्मिन् न्यूना प्रचः स्युस्तस्य पूर्व. प्रयोगः इत्य्र्थ्ः। अथ द्वन्द्वः 982--अनेक सुबन्त च के अर्थ में वर्तमान समस्त होते हैं 'वेकल्प से । 673-राजदन्तादिगणपठित पूर्वप्रयोग के योग्य शब्दों का पर प्रयोग हो । 684--द्वन्द्व समास में घिसंज्ञक का पूर्व निपात होता है। 985--द्वन्द्व समास में अजादि अदन्त का पूर्वनिपात होता है । 986--द्वन्द्व समास में अल्पाच्तर का (थोडे अच् वाले का) पूर्वनिपात होता है । Page #294 -------------------------------------------------------------------------- ________________ समासान्ताः 273 shivkeshvau| 187 पिता मात्रा 1 / 2 / 70 / मात्रा सहोतो पिता वा शिष्यते । माता च पिता च पितरो, 'मातापितरौ वा। 688 द्वन्द्वश्च प्राणि-तयं-सेनाङ्गानाम् 2 / 4 / 2 / एषां द्वन्द्व एकवत् । पाणिपादम् । "मार्दङ्गिकवैणविकम् । रथिकाश्वारोहम् । 186 द्वन्द्वांच्चुदधहान्तात् * समाहारे 5 / 4 / 106 / चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात् समाहारे । वाक् च tvakca'vAktvacam / त्वक्त्रजम् । शमीदृषदम् । वाक्त्विषम् । छात्रोपानहम् । समाहारे किम्-praavRttshrdau। / इति द्वन्द्वः । अथ समासान्ताः 660 ऋक्परब्धः पथामानक्षे 5 / 4 / 74 / 1-पितरौ- माता च पिता चेत्यत्र 'मातृ + सु पितृ + सु' इति स्थिती 'चार्थों द्वन्द्वः' इति समासे सुपो लुकि 'पिता मात्रा' इति वा 'पितृ' शब्दस्यैकशेषे 'मातृ' शब्दस्य लोपे प्रातिपदिकत्वादौ विभक्ती 'ऋतो ङि सर्वनामस्थानयो' रिति गुणे रपरत्वे 'पितरौ' इति रूपम् । एकशेषाभावपक्षे तु 'मातापितरौं' इति रूपम् । 2-'पितुर्दशगुणा माता गौरवेणातिरिच्यते' इति अभ्यहितत्वात् (पूज्यत्वात) मातृशब्दस्य पूर्वनिपातः, 'मानङ् ऋतः' इति पानङ । 3 -एकवचनान्तः । 4-प्राण्यङ्गादाहरणम्--पाणो व पादौ ceti vigrhH। 5-तूर्याङ्गोदाहरणम्-मार्दङ्गिकश्च वैणविकश्चेति विग्रहः । 6-सेनाङ्गो. दाहरणम्-रथिकाच अश्वारोहाश्चेति विग्रहः । 7-द्कार्-स्स्कार्-ह्कारान्ताच्चेत्य्र्थ्ः। -वाकवचम्-वाक च त्वक् चेत्यत्र समाहारेऽर्थे 'चार्थे द्वन्द्वः' इति समासे सुब्लुकि 687 - मातृ शब्द के साथ कहा गया पितृ शब्द विकल्प से शेष रहता है । 688-प्राणि तूर्य सेनाङ्ग का द्वन्द्व एकवत् होता है। 686-चवान्त, दान्त, षान्त, हान्त, समाहार द्वन्द्व से टच प्रत्यय होता hai । iti dvndvH| atha समासान्ताः 660-ऋक्-पू-अप-धू हैं अन्त में जिसके, ऐसे समास से अप्रत्यय होता है, अक्षार्थक धू है अन्त में jisake aise ko chor3a kara / Page #295 -------------------------------------------------------------------------- ________________ 274 लघुसिद्धान्तकौमुद्याम् अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य 'अ' प्रत्ययोऽन्तावयवः स्यात्,अक्षे या धूस्तदन्तस्य तु n। 'अर्धर्चः । विष्णपुरम् । विमलापं - स्र्ः। राजधुरा । अक्षे तु अक्षधूः दृद्ध्घूर्क्स्स्ः। 'सखिपथः । "रम्यपथो deshH। 661 अक्षणोऽदर्शनात् 5 / 4 / 76 / अचतुःपर्यायादक्ष्णोऽच् स्यात् समासान्तः । गवामक्षीव-- गवाक्षः । 662 उपसर्गादध्वनः 5 / 4 / 85 / प्रगतोऽध्वानं प्राध्वो र्थ्ः। 663 न पूजनात् 5 / 4 / 66 / पूजनार्थात् परेभ्यः समासान्ता न स्युः। (स्व्तिभ्यामेव्। सुराजा। अतिराजा। इति समासान्ताः अथ तद्धिताः RE4 समर्थानां प्रथमाद्वा 4 / 1 / 82 / एकवद्भावे 'द्वन्द्वाच्चूदषहान्ताद्' इत्यादिना टचि नपुसके सौ सोरपि सिध्यति रूपं 'वाकवचम्' iti । iti dvndvH| 1-ऋचः अर्धम् इति विग्रहः अर्ध नपुसकम् इति समासः । 1-विमलाः = निर्मला सापो = जलानि यत्र । 3-राज्ञो धूः, राजधुरा, स्स्स्स्त्थीस्मास्ः। 4-सख्युः पन्थाःसखिपथः, bhasya tterlopH| 5-रम्यः पन्था यस्मिन् । 6-चक्षुषोऽवाचकादि यर्थः । 7yasyeti ca ilopH| 8-इष्टिरियम् । इति समासान्तप्रकरणम् । 6- समर्थानां मध्ये यः प्रथमः तस्मात्-अर्थात् सूत्र प्रथमोचरित-शब्दबाध्यात् प्रत्ययो वा स्यादिति सूत्रार्थः । 161 चक्षुभिन्नवाचक अक्षि शब्द से समासान्त अच प्रत्यय होता है। 662-उपसर्गपूर्वक अध्वन् शब्द से अच् प्र यय होता है। 163-पूजार्थक से परे समासा त प्रत्यय नहीं होते । इति समासान्ताः अथ तदितेषु साधारणप्रत्ययाः 194 इस सूत्र का 'प्राग्दिशो विभक्तिः' से पूर्वं तक अधिकार जाता है । Page #296 -------------------------------------------------------------------------- ________________ चद्धिवाः इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् । 665 अश्वपत्यादिभ्यश्च 4 / 1 / 84 / एभ्योऽण् स्यात् ' प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्यादि श्राश्वपतम् । गाणपतम् । 666 दित्यदित्यादित्य- पत्युत्तरपदाख्यः 4 / 1 । 85 | दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । श्रदितेरादित्यस्य वा ( अपत्यम्) / 275 667 हलो यमां यमि लोपः 8 / 4 / 64 / हलः परस्य यमो लोपः स्याद् वा यमि । इति यलोपः । श्रादित्यः । "प्राजापत्यः (देवाद्यञञ) दैव्यम् । दैवम् । (बहिषष्टिलोपो यञ् च ) 'बाह्यः । (ईकक् च) वाहीकः । 1 - - प्रपत्यादिषु । 2 - आश्वपतम् - प्रश्वपतेरपत्यमिति विग्रहे 'श्रश्वपति' शब्दाद् 'अश्वपत्यादिभ्यश्चे' त्यण प्रत्ययेऽनुबन्धलोपे प्रातिपदिकत्वेन सुपो लुकि 'तद्धितेष्वचामादेः' इति श्रादिवृद्धौ भत्वे 'यस्येति च' इतीकारलोपे 'कृत्तद्धितसमासाश्चे' ति प्रातिपदिकत्वेन सोरमि पूर्वरूपे 'आश्वपतम्' इति रूपम् । -- ' प्राग्दीव्यतोऽण्' इति सामान्यप्राप्तस्याऽरणः, 'श्रश्वपत्यादिभ्यश्च' इति प्राप्तस्य चारणाऽपवाद इत्यर्थः । 4- श्रादित्यः-'श्रदितेरपत्यं पुमान्' इत्यर्थे 'श्रदिति' शब्दात् 'दित्यदित्यादित्य .. इत्यादिना 'राय' प्रत्ययेऽनुबन्धलोपे प्रादिवृद्धौ इकारलोपे च प्रातिपदिकत्वात् सौ रुत्वे विसर्गे 'आदित्यः' इति रूपम् । (अथवा ' श्रादित्यस्यापत्यं मुमान्' इति विग्रहे 'प्रादित्य' शब्दात् 'ञ' श्रादिवृद्धौ श्रकारलोपे 'हलो यमां यमि लोपः' इति यलोपे विभक्तिकार्ये सिध्यति रूपम् 'श्रादित्यः' इति । 5- प्रजापतेरपत्यं पुमान् प्राजापत्यः । 6 - बहिर्भवो बाह्यः, बाहीकः, इति च । 665 -- श्वपत्यादिगणपठित शब्दों से ऋण प्रत्यय होता है प्राग्दीव्यतीय अथों में । 665 -- दिति श्रदिति आदित्य और पत्युत्तर पद से राय प्रत्यय होता है प्राग्दीव्यतीय थों में। 667 -- हल से परे क्रम से यम का लोप होता है यम परे रहते विकल्प से । ( vA0 - (1) देव शब्द से यञ् और त्र प्रत्यय होते हैं प्राग्दीव्यतीय अथों में । Page #297 -------------------------------------------------------------------------- ________________ 276 लघुसिद्धान्तकौमुद्याम् 668 किति च 7 / 2 / 118 / किति तद्धिते चाचामादेरचो वृद्धिः स्यात् । बाहीकः । ( ' गोरजादिप्रसङ्गे यत् मोरपत्यादि-गव्यम् । 666 उत्सादिभ्योऽञ 4 / 1 / 86 / 3 श्रौत्सः । इत्यपत्यादिविकारान्तार्थाः साधारण-प्रत्ययाः । अथापत्याधिकारः 1000 स्त्रीपुंसाभ्यां नञ्स्नत्र भवनात् 4 । 1 । 87 | धान्यानां भवने इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्-स्नञौ स्तः । *स्त्रइन्न्ः। "पौंस्नः " 1001 तस्यापत्यम् 6 / 1 / 62 / षष्ठयन्तात् कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः } 1-'प्रच्' प्रादिर्यस्य सः - प्रजादिः प्रत्ययः, श्रणादिः तत्प्राप्तौ गोशब्दाद् यत् स्यादित्यर्थः । 2 - 'वान्तो यि प्रत्यये' इत्यव् । 3 - उत्स - महानस - पृथ्वी - इत्यादयः उत्सादयः । 8- स्त्रिया प्रपत्यम् पुमान्, स्त्रीषु भवः, स्त्रीणां समूह इति वा विग्रहः, नत्र प्रत्ययः, गत्वम, आदिवृद्धिश्व स्त्रैणः । 5 - विग्रहः स्त्रैणवत्, स्नञ्प्रत्यये स्वादिष्विति पदत्वात् सयोगान्तस्येति सलोपः । श्रादिवृद्धिश्च 'पौस्नः' / (2) वहिष् शब्द की टिका लोप होता है और यञ् प्रत्यय भी होता है । (3) बहिष् शब्द से ईकक् प्रत्यय होता है और टि का लोप भी होता है ) / 1 668 अचों के मध्य में आदि c को वृद्धि होती है कि तद्धित परे रहते । ( vA0 - अजादि प्रत्ययों के प्रसंग में गोशब्द से यत् होता है प्राग्दीव्यतीय अथों में । ) 666 - उत्सादिगण पठितशब्दों से श्रञ् प्रत्यय होता है । श्रथापत्याधिकारः 1000-'धान्यानां भवने क्षेत्रे' से पूर्व अथों में 'स्त्री और पु ंस् शब्द से नञ् और न प्रत्यय होते हैं । 1001 - कृतसन्धि षष्ठ्यन्त समर्थ सुबन्त से कहे गये और वक्ष्यमाण प्रत्यय पत्य अर्थ में बिकल्प से होते हैं । Page #298 -------------------------------------------------------------------------- ________________ 277 तद्धिताः 1002 ओगुणः 6 / 4 / 146 / उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमोपगवः' / आश्वपतः । दैत्यः । श्रौत्सः । स्त्रैणः । पोस्न्ः। 1003 अआत्यं पौत्रप्रभृति गोत्रम् 4 / 1 / 162 / अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंशं स्यात् । 1004 एको गोत्रे 4 / 1 / 63 / गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यम् औप्ग्व्ः। 1005 गर्गादिभ्यो यञ् 4 / 1 / 105 / गोत्रापत्ये । गर्गस्य गोत्रापत्यं गार्ग्यः वात्स्यः । 1006 योश्च 2 / 4 / 64 / गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्न तु स्त्रियाम् । गर्गाः । व्त्साः। '1007 जीवति तु वंश्ये युवा 4 / 1 / 163 / 1-औपगवः-'उपगोरपत्यं पुमान्' इत्यय 'उपगु' शब्दात् पष्ठयन्तात् तस्यापत्यम्' इत्यणप्रत्यये सुब्लुकि प्रादिवृद्धौ 'मोर्गुणः' इति गुणेऽवादेशे विभक्तिकायें 'प्रौपगवः' इति रूप्म्। 2-अत्र उपगुशब्द एव प्रत्ययं लभते न तु पुनः 'प्रोपगव' शब्दा, अर्थात् गोत्रापत्येऽण एव भवति न तु तदन्तात्पुनः 'इन' / 4-पादिवृद्धिः, 'yasyeti ca' itylopH| एवं वात्स्य' इत्यत्रापि । 4. वात्स्यः -वत्सस्य गोत्रापत्यं पुमानित्यर्थे षष्ठ्यन्ताद् 'vatsa'zabdAt 'गर्गादिभ्यो यत्र' इति यनि सुब्लुकि मत्वे 'यस्येति चे' त्यकारलोपे मादिवृद्धौ प्रातिपदिकत्वेन सौ विभक्तिकारों सिध्यति रूपं 'वात्स्यः' इति (बहुवचने तु 'यविनोश्च' इति यो लुकि यनिमित्तकवृद्धेरप्यभावे विभक्तिकार्यो 'वत्साः' इति ) / 1002-उवर्णा-त भसंज्ञक को गुण होता है तद्धित प्रत्यय परे रहते । 1003-अपत्यरूप से विवक्षित पोत्रादि की गोत्र संज्ञा होती है। 100 -गोत्र अर्थ में एक ही अप यसंज्ञक प्रत्यय होता है। 1005 गर्गादिगणपठित षष्ठयन्त समर्थ सुबन्तसे यञ् प्रत्यय होता है गोत्र अर्थ में। 1006-गोत्र अर्थ में जो यान्त और आन्त, उसके अवयव या और अञ् का लुक होता है बहुवचन में. स्त्रीलिङ्ग में न्हीं। 2007-वंश में पित्रादि के जीवित रहने पर पौत्रादि के जो अपत्य चतुर्थादि, उनको युवा संज्ञा होती है। Page #299 -------------------------------------------------------------------------- ________________ 278 लघुसिद्धान्तकौमुद्याम वंश्ये पित्रदौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि 'ता वसंशमेव स्यात् । 1008 गोत्राद्य न्यस्त्रियाम् 4 / 1 / 14 / यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् , स्त्रियां न तु युवसंज्ञा । 1006 यजिओश्च 4 / 1 / 101 / गोत्र यो यत्रिअउ तदन्तात् फक स्यात् । 1110 आयनेयीनीयियः फ-ढ-ख-छ-घां प्रत्ययादीनाम् 7 / 1 / 2 / प्रत्ययादेः phasya Ayan, Dhasya eya, khasya In, chasya Iy, ghasya iya स्युः। गर्गस्य युवापत्यं माआयणः । दाक्षायणः । 1011 अत इञ् 4 / 1 / 65 / apatya'rthe / दाक्स्सिः। 1012 बाह्वादिभ्यश्च 4 / 1 / 66 / "बाहविः । औडुलोमिः । (लोम्नोऽपत्येषु बहुप्वकारो वक्तव्यः) 'उडुलोमाः । प्राकृतिगणोऽयम् । 1-नतु गोत्रसंज्ञमित्यर्थः । 2-गाआयणः-यमन्तात् गर्गशब्दात् ( गार्यात् ) युवापत्येऽर्थे 'यभित्रोश्चे' ति फकि 'प्रायनेयी....' इत्यादिना फस्यायनादेशे भत्वे यस्येतिच' इत्यकारलोपे गप्वे प्रादिपदिकत्वात् विभक्तिकार्यो सिध्यति रूपं 'गाग्र्यायणः' i'ta । 3-इअन्ताद् 'दक्ष' शब्दात् ( दाक्षःः) फक् । 4-ईस स्यादित्य्र्थ्ः। 5-'पोर्गुणः' इति गुरपोऽवादेशः, प्रादिवृद्धिश्च । 6-उडूनीव ( = नक्षत्राणीव ) लोमानि यस्य स 'उडुलोमा' उडुलोम्नोऽपत्यं पुमान-औडलोमिः । 'नस्तद्धिते' इति टिलोपः 7-बहुवचनेषु । 8औलोमिः, प्रौडुलोमी, उडुलोमाः । पौडुलोमिम्, उडुलोमान् । इत्यादि । 1008 गोत्रप्रत्ययान्त से ही युवापत्य अर्थ में प्रत्यय होता है, स्त्रीलिङ्ग में युव संज्ञा नहीं होती। 1006-गोत्र अर्थ में यान्त और इञन्त से फक प्रत्यय होता है युवापत्य अर्थ में । 1.10 प्रत्यय के आदि स्थित फ-ढ-ख-छ-घ के स्थान में क्रम से प्रायन एय ईन-ईब्-इय आदेश होते हैं। 1011-अदन्त से इञ् प्रत्यय होता है अपत्य अर्थ में । 1012 बाह्वादिगणपठित शब्दों से इञ् प्रत्यय होता है। Page #300 -------------------------------------------------------------------------- ________________ तद्धिताः 1013 नृष्यानन्तर्ये विदादिभ्योऽञ 4 / 1 / 104 / ये त्वत्रानृषयस्तेभ्यो ऽपत्येऽन्यत्र तु गोत्रे । विदस्य गोत्रं - वेदः । वैदो विदाः । ' पुत्ररयापत्यं - पौत्रः । पौत्रौ । पौत्राः । एवं दौहित्रादयः । 1014 शिवादिभ्योऽण 4 / 1 / 112 / / अपत्ये । शवः । गाङ्गः । 1015 ऋष्यन्धक वृष्णि -कुरुभ्यश्च 3 4 / 1 / 114 / ऋषिभ्यः- वासिष्ठः, वैश्वामित्रः । अन्धकेभ्यः श्वाफल्कः । वृष्णिभ्यः बासुदेवः । कुरुभ्यः- नाकुलः, साहदेवः । 1016 मातुरुत् संख्या-सं-भद्र- पूर्वायाः 4 / 1 / 115 / संख्यादिपूर्वस्य मातृशब्दस्य उदादेशः स्यादण् प्रत्ययश्च । द्वैमातुरः । "पाण्मातुरः । सांमातुरः । भाद्रमातुरः । 1017 स्त्रीभ्यो ढक् 4 / 1 / 120 / स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः । ऊ 1- बहुवचने ' यञञोश्च' इति श्रन प्रत्ययस्य लुक् । 2 - नात्र गोत्रे प्रत्ययः इति न श्रञो लुक् । 3- श्रण् स्यादित्यर्थः । 4 - द्वयोर्मात्रोरपत्यं पुमान्- द्वैमातुरः, एवं षाण्मातुरः, इत्यादि । 5 - पाण्मातुरः - षण्णां मातृणामपत्यमित्यर्थे 'तद्धितार्थोत्तर' इत्यादिना समासे षस्य उत्वे ऽयरोऽनुनासिके इति णत्वे 'मातुरुत्संख्ये' ति सूत्रेणारम्प्रत्यये ऋकारस्य उदादेशे रपरखे चादिवृद्धौ विभक्तिकार्ये ' षाण्मातुरः इति रूपम् । 6 - विनताया श्रपत्यम्, ढस्य ऐय किति चेत्यादिवृद्धिः वैनतेयः = गरुडः । " 276 ( vA0 लोमन् शब्द से अपत्यार्थ में कार प्रत्यय होता है बहुत्व अर्थ में ) / 1013 - विदादिगणपति ऋषिभिन्न शब्द से अपत्यार्थ में और ऋषिवाचक शब्द से गोत्रार्थ में प्रत्यय होता है । 1024-शिवादिगणपठित शब्दों से ऋण प्रत्यय होता है 1015 - ऋष्यादिवाचक शब्दों से ऋण प्रत्यय होता है 1066 संख्यादिपूर्वक मातृ शब्द को उत् आदेश होता है, और ऋण प्रत्यय होता है । 1027-स्त्रीप्रत्ययान्तों से ढक् प्रत्यय होता है पत्त्यार्थ में । n पत्यार्थ में । पत्यार्थ में । Page #301 -------------------------------------------------------------------------- ________________ 28. . लघुसिद्धान्तकौमुद्याम् 1018 कन्यायाः 'कनीन च 4 / 1 / 116 / चाद्न्न्। कानीनो = व्यासः, कर्णश्च । 1016 राज-श्वशुराद् यत् 4 / 1 / 137 / ( राक्षो जातावेवेति वाच्यम् ) / 1020 ये चाऽभावकमणोः 6 / 4 / 168 / यादौ तद्धिते परेऽन् प्रकत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातावेवेति kim1021 अन् 6 / 4 / 167 / अन् प्रकृत्या स्यादणि प्रे। "राजनः । 1022 क्षत्राद्धः 4 / 1 / 138 / 1-कन्याशब्दस्याऽपत्यार्थे 'कनीन' इत्यादेशो भवति 'प्रण' प्रत्ययश्चेत्यर्थः । 2-कानीन:-कन्यायाः प्रात्यमिति विग्रहे षष्ठयन्तात् 'कन्या' शब्दात् 'कन्यायाः कमीम च' इत्यणप्रत्यये कनीनादेशे प्रादिवृद्धौ 'अ' कारलोपे विभक्तिकायें 'कानीनः' इति। 3-राजन्यः-'राजन्' शब्दाद 'राज्ञोऽपत्यमिति' विग्रहे जात्यर्थे 'राज-श्वश्राद् यत्' इति यत्' प्रत्यये 'नस्तद्धिते' टेलोपे प्राप्ते 'ये चाभावकर्मणोः' इति प्रकृतिभावेन टिलोपाभावे विभक्तिकायें सिध्यति रूपं 'राजन्यः' इति । 4-श्वशुरस्यापत्यं shvshuyNH-shyaalH| 'यस्य ति च' इतिआ 'ma' lopH। 5-जात्यतिरिक्तेऽथे; राज्ञोऽपत्यं पुमान्-राजनः । प्रणप्रत्ययः प्रकृतिभावः । 6-'प्रायने..' इति सूत्रेण घस्य 'इय' / 1018-कन्या शब्द से अण प्रत्यय हाता है और कन्या को 'कनीन' आदेश होता है। 2016-राजन् और श्वशुर शब्द से यत् प्रत्यय होता है अपत्यार्थ में। (vA0-राजन शब्द से जाति में ही यत् होता है)| 1020-तद्धित यादि प्रत्यय परे रहते अन् को प्रकृतिभाष होता है भावकर्म को छोत्त्क्र्। 1021 अन् प्रकृतिवत् होता है अण परे रहते । 1022-क्षत्र शब्द ते घ प्रत्यय होता है अपत्यार्थ में जातिवाच्य होने पर । Page #302 -------------------------------------------------------------------------- ________________ वद्विता 281 क्षत्रियः । जातावित्येव । 'क्षाविरन्यत्र । 1023 रेवत्यादिभ्यष्ठक 4 / 1 / 146 / 1024 ठस्येकः 7 / 3 / 50 / अङ्गात् परस्य ठस्येकादेशः स्यात् । रैवतिकः । 1025 जनपदशब्दात् क्षत्रियादञ 4 / 1 / 168 / जनपदक्षत्रियवाचकाच्छब्दादञ् स्याद्प्त्ये। पाञ्चालः (क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपत्यवत्) पञ्चालानां राजा= पान्य्चाल्ः। (पूरोरण वक्तव्यः) पौरवः । (पाण्डोड्यण) पाण्ड्यः । 1026 "कुरु-नादिभ्यो एयः 4 / 1 / 172 / kaurvyH| naissdhyH| 1027 te तद्राजाः 4 / 1 / 174 / 1-प्रजातावित्युक्तेः न घः किन्तु इन प्रत्ययः । 2-रैवतिकः-रेवत्या अपत्यमित्यर्थे षष्ठ्यन्ताद् रेवतीशब्दाद् 'रेवत्यादिम्यष्ठक्' इति 'ठ' प्रत्ययेऽनुबन्धलोपे प्रातिपदिकत्वेन सुब्लुकि 'ठस्येकः' इति इकारादेशे किति च' इति प्रादिवृद्धौ 'यस्येति चे' तीकारलोपे प्रातिपदिकत्वेन सौ विभक्तिकायें सिध्यति रूपं 'रैवतिकः' / 3-pAzcAlaH'paThacAlAnAM राजा' इत्यर्थे 'जनपद' वाचकात् पञ्चालशब्दात, 'क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्' इति वात्तिकेन 'अ' प्रत्यये चादिवृद्धौ प्रकारलोपे विभक्तिकायें सिध्यति रूप 'पाञ्चालः' इति । 4-डित्वात् त्तिलोप्ः। 5-कुरुशब्दान्नकारादिशब्दाच्चा:पत्ये राजनि-अर्थे वा एय' प्रत्यय: स्यादित्यर्थः । 1023--रेवत्यादिगणपठित शब्दों से ठक् प्रत्यय होता है । 1024 अंग से परे ठ को इक श्रादेश होता है । 1025-जनपदवाची जी क्षत्रियवाची शब्द, उससे अञ प्रत्यय होता है अपत्यार्थ में। __(vA0-(1) क्षत्रिय समान जो जनपदवाचक शब्द, उससे राजा अर्थ में । अपत्यवत् प्रत्यय होते हैं । (2) पूरुशब्द से अण प्र पय होता है । (3) पाण्डु शब्द से ड्यण् प्रत्यय होता है अपत्य अर्थ में । 1026-कुरु शब्द और नकारादि शब्दों से ण्य प्रत्यय होता है। 1027-जनपदवाची शब्द से विहित अञ् आदि प्रत्ययों की तद्राज संज्ञा होती है। Page #303 -------------------------------------------------------------------------- ________________ 282 लघुसिद्धान्तकौमुद्याम् अनादयस्तद्राजसंशाः स्युः। 1028 तद्राजस्य बहुषु तेनैवास्त्रियाम् 2 / 4 / 62 / बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे; न तु स्त्रियाम् । इक्ष्वाकवः । पच्चालाः, इत्यादि। 1026 कम्बोजाल्लुक 4 / 1 / 174 / अस्मात्तद्राजस्य लुक् । 'क्म्बोज्ः। कम्बोजौ (कम्बोजादिभ्य इति वक्तव्यम् ) चोलः । शकः । केरलः । यवनः । इत्य्प्त्याधिकार्ः। अथ रक्ताद्यर्थकाः 1030 तेन 2रक्त रागात् 4 / 2 / 1 / अण स्यात् । रज्यतेऽनेनेति रागः । कषायण रक्तं वस्त्रं- काषायम् । 1031 नक्षत्र ण युक्तः कालः 4 / 2 / 3 / 1-कम्बोजस्याऽपत्यं पुमान् इति विग्रहः । इत्य्प्त्याधिकार्ः। 2-तेन नाम तृतीयान्तात् रागवाचकात् शब्दात् रक्तमित्यस्मिन्नर्थे प्रण स्यादित्यर्थः । एवं सर्वत्रैवं विधेषु स्थलेषु-अर्थाः कल्पनीयाः 3-रागः=रक्त-पीत-कषायादिवर्ण इत्यर्थः । 4-काषायम-कषायेण रक्तमिति विग्रहे 'तेन रक्तं रागात' इति सूत्रेणारणप्रत्यये चादिवृद्धौ 'यस्येति च' इत्यकारलोपे विभक्तिकार्ये सिध्यति रूप 'काषायम्' इति । 1028-बहुत्वार्थ में तद्राजसंज्ञक प्रत्यय का लुक् होता है। प्रत्ययार्थकृत बहु व होने पर, स्त्रीलिङ्ग को chodd'kr॥ 1026-कम्बोज शब्द से विहित तद्राजसंज्ञक प्रयय का लुक होता है । इत्य्प्त्याधिकार्ः। अथ रक्ताद्यर्थकाः 1030-तृतीयान्त रागवाचक शब्द से रक्त अर्थ में अण् प्रत्यय होता है । 1031-नक्षत्रवाचक शब्द से युक्त काल अर्थ में अण् प्रत्यय होता है । (vA0-नक्षत्रवाचक तिष्य-पुष्य शब्द के यकार का लोप होता hai aN pratyaya pare rhte)| Page #304 -------------------------------------------------------------------------- ________________ 283 - तद्धिताः अण् स्यात् (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् ) पुष्येण युक्तं = paussmhH। 1032 लुबविशेषे 4 / 2 / 4 / पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुस्स्य्ः। 1033 दृष्टं साम 4 / 2 / 7 / तेनेत्येव । वसिष्ठेन दृष्ट-वासिष्ठं साम । 1034 वामदेवाडड्यड ड्यौ 4 / 2 / / बामदेवेन दृष्टं साम-वामदेव्यम् । 1035 परिवृतो रथः 4 / 2 / 10 / अस्मिन्नर्थेऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो-वास्त्रो रथः । 1036 तत्रोद्धृतममत्र भ्यः 4 / 2 / 14 / शरावे उद्धृतः "शाराव ओद्न्ः। 1- नक्षत्राणि-नक्षत्रवाचकाद्विहिते-प्रणि प्रत्यये, इत्यर्थः । 2-पौषम्-पुष्येण युक्तमित्यर्थे पुष्यशब्दात् 'नक्षत्रेण युक्तः कालः' इत्यणप्रत्यये तिष्यपुष्ययोनंतत्राणि यलोपः' इति यलोपे चादिवृद्धौ 'यस्येतिचे' त्यकारलोपे विभक्तिकायें सिध्यति रूपं 'पौषम्' (अहः) इति । अहः = दिनम् । 3-तेन दृष्टं सामेत्यर्थेऽरण स्यादित्यर्थः । 4-पात्रवाचकशब्देभ्यः तत्रोदघृतमित्ययेऽण स्यादित्यर्थः । 5-शारावः-शरावे उद्धृतः' इत्यर्थे 'शराव' शब्दात् 'तत्रोद्धृतममत्रेभ्यः' इत्यरिण चादिवृद्धौ 'यस्येति च' इत्यकारलोपे विभक्तिकार्य सिध्यति रूपं 'शारावः' इति । 1032-पूर्वसूत्र से कृत प्रत्यय का लुप होता है, यदि 24 घण्टे के बीच का विशेष काल गम्यमान न हो । 1033-तृतीयान्त शब्द से दृष्ट अर्थ में अरण प्रत्यय होता है वह दृष्ट यदि साम हो। 1034-वामदेव शब्द से ड्यत् और ड्य प्रत्यय होते हैं । 1035-परिवृत अर्थ में अण प्रत्यय होता है, रथ के परिवृत होने में। 1036- सप्तम्यन्त अमत्र (पान ) वाचक शब्द से उद्धृत अर्थ में अण् प्रत्यय होता है। Page #305 -------------------------------------------------------------------------- ________________ 284 लघुसिद्धान्तकौमुद्याम् 1037 संस्कृतं भक्षाः 4 / 2 / 16 / सप्तम्यन्तादण् स्यात् संस्कृतेऽर्थे यत् संस्कृतं 'भक्षाश्चत्ते स्युः। भ्राष्ट्रेषु संस्कृताः- भ्राष्ट्राः = य्वाः। 1038 साऽस्य देवता 4 / 2 / 24 / इन्द्रो देवता अस्येति ऐन्द्र-हविः । पाशुपतम् । 'बार्हस्पतम् । 1036 शुक्राद घन् 4 / 2 / 26 / shukriym| 1840 सोमायण 4 / 2 / 30 / "सौम्यम् । 1041 वायवृतुपित्रपसो ऽयत् 4 / 2 / 31 / 1-भक्ष्यन्ते इति भ्क्स्साः। कर्मणि घञ् ( बाहुलकात् ) भक्ष्यभूता इत्यर्थः । 2भ्राष्ट्राः-(यवाः)-भ्राष्ट्रषु संस्कृताः इत्यर्थे 'भ्राष्ट्र'-ब्दात 'संस्कृतं भक्षा' इत्यणि 'यस्येति चे' त्यकारलोपे जसि विभक्तिकार्य सिध्यति रूपं 'भ्राष्ट्राः' इति । 3-प्रथमान्ताद् देवतावाचकात् शब्दात्-अस्येत्यर्थेऽण् इत्यर्थः । ऐन्द्रम् ( हविः)-इन्द्रो देवता प्रस्येत्यर्थे 'इन्द्र' शब्दात् प्रथमान्तात् 'सास्यदेवता' इत्यणि सुलुकि प्रादिवृद्धौ 'यस्येति चे' स्यकारलापे विभक्तिकायें सिध्यति रूपम् 'ऐन्द्रम्' इति । 5-बृहस्पतिर्देवता प्रस्येति विग्रहः ) प्रादिवृद्धिः । 6-शुक्रो देवताऽस्येति-शुक्रियम् = हविः घस्य 'इय्' / नित्वं स्वरार्थम् (स्वरितार्थम् ) 7-सोमो देवताऽस्येति विग्रहः । 8-साऽस्य देवता इत्यर्थे इति shessH। 1037-सप्तम्यन्त शब्द से 'संस्कृत' अर्थ में अण् प्रत्यय होता है, संस्कृत पदार्थ यदि भक्ष्य हो। 1038-'इसका देवता यह है' इस अर्थ में प्रथमान्त देवतावाचक शब्द से अण प्रत्यय होता है। 1036-शुक्र शब्द से 'अस्य देवता' अर्थ में घन् प्रत्यय होता है। 1040-सोम शब्द से 'अस्य देवता' अर्थ में ट्यण. प्रत्यय होता है। 1041-वायु-ऋतु पितृ और उषस् शन्द से 'अस्यदेवता' अर्थ में यत् प्रत्यय होता है। Page #306 -------------------------------------------------------------------------- ________________ तदिताः 'वायव्यम् । ऋतव्यम् । 1042 ऋतः 7 / 4 / 27 / अधकारे सार्वधातुके यकारे च्वौ च परे RR दन्ताङ्गस्य रीङादेशः । (236) यस्येति च । ' पित्र्यम् । उपस्यम् । 1043 पितृव्य- मातुल-मातामह - पितामहाः 4 / 2 / 36 / एते निपात्यन्ते । पितुर्भ्राता = पितृव्यः । मातुर्भ्राता = मातुलः । मातुःपिता = मातामहः । पितुः पिता = पितामहः । 1044 तस्य समूह : 4 / 2 / 37 / t 285 काकानां समूहः- काकम् । 1045 भिक्षादिभ्योऽण 4 / 2 / 38 / भिक्षाणां समूहो - भैक्षम् । गर्भिणीनां समूहो - " गार्भिणम् । इह ('भस्याढे तद्धिते) इति पुंवद्भावे कृते 1 - वायुर्देवताऽस्येति विग्रहः, प्रोर्गुणः, 'वान्तो यि इत्यवादेशः । एवं विग्रहे ऽवाय्वृतु मातुलः । 'मातृ ऋतुर्देवताऽस्येति-ऋतव्यम् । 2- पित्र्यम् - पितरो देवता प्रस्येति पित्रुषसो यत्' इति 'यत्' - प्रत्यये ऽरीङ ऋतः ' ऋकारस्य रोङादेशे 'यस्यति चे' - तीकारलोपे विभक्तिकार्ये सिध्यति रूपं 'पित्र्यम्' इति । उषा देवताऽस्येति 'उषस्य ' हविः । 3 - 'पितुर्भ्रातरि व्यत्' पितृव्यः । ' मातुः ( भ्रातरि ) डुलच्' पितृभ्यां पितरि डामहच्' इति डामहच् डिति टिलोपः मातामहः, पितामहः । 4षष्ट्यन्तात् 'समूह' इत्यर्थे ऽण् । 5 - गार्भिणम् - गर्भिणीनां समूहः इत्यर्थे 'गर्भिणी' शब्दात् 'भिक्षादिभ्योऽण्' इत्यरिग 'भस्याढे तद्धिते' इति पुंवद्भावे ( ङीप् निवृत्तौ ) 'गभिन् श्र' इति स्थितौ 'इनरायनपत्ये' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपाभावे विभक्तिकायें सिध्यति रूपं 'गाभिरणम्' इति । 6 - वार्तिकमिदम्, भसंज्ञाप्रयोजके ढभिन्ने तद्धिते पुंवद्भाव इत्यर्थः 1042-कृत्भिन्न और सार्वधातुकभिन्न यकार परे रहते, और च्वि प्रत्यय परे रहते ऋदन्त अंग को रीङ् श्रादेश होता है । 1043 - पितृव्य, मातुल, मातामह, पितामह ये शब्द निपातन से सिद्ध होते हैं । 1044 - समूहार्थ में प्रणादि प्रत्यय होते हैं । 1045 - भिक्षादिगणपठित शब्दों से समूह अर्थ में अण् प्रत्यय होता है । Page #307 -------------------------------------------------------------------------- ________________ 286 लघुसिद्धान्तकौमुद्याम् 1046 इनण्यनपत्ये 6 / 4 / 164 / अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन (616.) 'नस्तद्धिते' इति टिलोपो न युवतीनां समूहो-'यौवनम् । 1047 ग्राम-जन-बन्धुभ्यस्तल 4 / 2 / 43 / तलन्तं स्त्रियाम् । ग्रामता । जनता । ब्न्धुता। (गजसहायाभ्यां चेति वक्तव्यम्) गजता । सहायता । (अह्नः खः क्रतौ) अहीनः । 1048 अचित्त-हस्ति-"धेनोष्ठक 4 / 2 / 47 / 1846 इसुसुक्तान्तात् कः 7 / 3 / 51 / इस-उस्-उक्-तान्तात् परस्य ठस्य क्ः|साक्तुक्म् । 'हास्तिकम् । धैनुक्म्। 1050 तदधीते तद्वद 4 / 2 / 58 / 1-'यूनस्तिः' इति ति-प्रत्ययान्तात् युवतिशब्दात समूहेऽर्थेऽणप्रत्यये 'अन्' इति सूत्रेण प्रकृतिभावे 'यौवनम्' इति सिद्धयति । शत्रन्तादुगितश्चेति डीप्प्रत्यये अनुदात्तादेर्युवतीति दीर्घान्तात् समूहेऽनि तु 'यौवतम्' / 2-समूहेऽथें । 3-अत्रापि समूहे-एव । 4-बहन शब्दात् समूहेऽर्थे 'ख' प्रत्ययः स्याद् यज्ञे वाच्ये इत्यर्थः । खस्य ईन' 'नस्तद्धिते' इति त्तिलोप्ः। ग्रहीनः = अनेकदिनसाध्यः क्रतुविशेषः । 5-षष्ठ्यन्तात् अचित्तात् (चित्तरहितवाचकात् ) तथा हस्तिशब्दात्, धेनुशब्दाच समूहेऽर्थे ठक स्यादिति सूत्रार्थ्ः। 6-'नलोपः प्रातिपदिकान्तस्य' इति नलोपः, हस्तिनीना समूह इति विग्रहेऽपि (भस्याऽढे) इति पुवद्भावे तदेव रूपम् । 7-द्वितीयान्ताद् एतस्मिन्नर्थेऽणादयः प्रत्ययाः स्युरित्यर्थः । / (vA0-ट भिन्न तद्धित परे रहते भसंज्ञक प्रातिपदिक को पुंवद्भाव होता है । ) 1046 अपत्यार्थभिन्न अण परे रहते इन को प्रकृतिभाव होता है । 1047-ग्राम जन-बन्धु शब्दों से समूह अर्थ में तल प्रत्यय होता है। (vA0 (1) गज और सहाय शब्द से समूह अर्थ में तल प्र यय कहना चाहिये । (2) अहन् शब्द से ख प्रत्यय होता है ऋतु अर्थ में)| 1048-चेतना रहितवाची, तथा हस्ति-शब्द और चेन-शब्द से समूह अर्थ में ठक प्रत्यय होता hai। 1046-is us-uk aura तकारान्त से परे ठ को क होता है । 1050-द्वितीयान्त से अधीते और 'वेद' अर्थ में अणादि प्रत्यय होते हैं । Page #308 -------------------------------------------------------------------------- ________________ 287 तद्धिताः 1051 न स्वाभ्यां पदान्ताभ्यां पूर्वा तु ताभ्यामैच 7 / 3 / 3 / पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु 'ताभ्यां पूवौं क्रमादैचावागमौ' स्तः । व्याकरणमधीते वेद वा-वैयाकरणः । 1052 क्रमादिभ्यो वुन् 4 / 2 / 61 / क्रमकः । पदकः । शिक्षकः । मीमाण्स्क्ः। __ इति र्क्ताद्य्र्थ्काः। अथ चातुरर्थिकाः 1053 तदस्मिन्नस्तीति देशे "तन्नाम्नि 4 / 2 / 67 / उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः । 1054 तेन 'निवृत्तम् 4 / 2 / 68. / कुशाम्बेन निवृत्ता न्ग्री-kaushaambii। 1-यकारात् पूर्वम् 'ऐ' वकारात्पूर्वम् 'नौ' इत्य्र्थ्ः। 2-वैयाकरणः-व्याकरणशब्दात् 'व्याकरणमधोते वेद वा' इत्यर्थे द्वितीयान्तात् 'तदधीते तद्वेद' इत्यरिण सुपो लुकि भसंज्ञायां 'यस्येति च' इत्यकारलोपे 'ताद्धतेष्वचामादेः' इति प्रादिवृद्धौ प्राप्तायां 'न स्वाभ्यां पदान्ताभ्याम् ...' इत्यादिना वृद्धि निषेध्य यकारात् पूर्वम् ऐजाग्2अमे ( ऐकारागमे) प्रातिपदिकत्वात् सौ विभक्तिकायें 'वैयाकरणः' इति रूपम् । 3-'बु' इत्यस्य 'प्रक' इति । 4-कमम प्रधीते वेद वा इति विग्रहः । इति र्क्ताद्य्र्थ्काः। 5-प्रथमान्तादस्मिन्नस्तीत्यर्थे प्रणादयः स्युः प्रत्ययान्तेन तन्नाम्नि देशे गम्यमाने |तृतीयान्ताद् निवृत्तमित्यर्थोऽणादयः स्युरित्यर्थः । 7-सम्पादिता । 2-कौशाम्बी-कुशाम्बेन निर्वृत्ता इत्यर्थे 'कुशाम्ब' शब्दात् तृतीयान्तात् 'तेन निवृत्तम्' इत्या प्रत्यये सुपो लुकि 1051-पदान्त यकार-वकार से परे वृद्धि नहीं होती, किन्तु उनको ऐच का अआगम हो जाता है। 1052-क्रमादिगणपठित शब्दों से बुन् होता है 'अधीते' और 'वेद' अर्थ में । इति र्क्ताद्य्र्थ्काः। प्रथ चातुरर्थिकाः 1053-प्रथमान्त शब्द से 'अस्मिन्' अर्थ में अण्णादि pratyaya hote haiN| Page #309 -------------------------------------------------------------------------- ________________ 288 लघुसिद्धान्तकौमुद्याम् 1055 तस्य 'निवासः 4 / 2 / 66 / शिबीनां निवासो देशः shaivH। 1056 अदरभवश्च 4 / 2 / 70 / 2विदिशाया अदूरभवं नगरं--वैदिशम् । 1057 जनपदे लुप 4 / 2 / 81 / जनपदे वाच्ये ऽचातुरर्थिकस्य लुप् । 1058 लुपि युक्तवव्यक्तिवचने 1 / 2 / 51 / लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदःपश्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । 1056 वरणादिभ्यश्च 4 / 2 / 82 / 5अजनपदार्थ आर्म्भ्ः। वरणानामदूरभवं नगरं-वरणाः । 1060 कुमुद-नड-बेतसेभ्यो ड्मतुप् 4 / 2 / 87 / तद्धितेष्वचामादेः' इति वृद्धौ स्त्रियां 'टिडढाणा....' इत्यादिना डोपि सौ तस्य लोपे 'कौशाम्बो' इति । 1-षष्ठयन्तात् निवास इत्यर्थेऽणादयः स्युः इत्यथः । 2-विदिशा नाम नगरी । 3-प्रत्ययस्येति शेषः, पूर्वोक्तसूत्रचतुष्टयप्राप्तस्य लुप् इत्यर्थः । 4-'तस्य निवासः' इति विहितस्याणो लुपि, प्रकृतिवल्लिङ्गवचने ( पाञ्चालानामित्यत्र यथा पुंल्लिङ्गो बहुवचनं तथाऽत्रापि ) / एवमन्यत्र-कुरवः, अङ्गा, वङ्गा, इन्यादि । प्रत्ययलुपि देशवाचकेषु सर्वत्रापि बहुवचभमेव प्रयोक्तव्यं भवति । 5-जनपदभिन्नार्थमिदं सूत्रम् । 1054-तृतीयान्त शब्द से 'निवृत्त' अर्थ में अणादि प्रत्यय होते हैं । 1055--षष्ठयन्त शब्दों से 'निवास' अर्थ में अणादि प्रत्यय होते हैं। 1056-षष्ठ्यन्त शब्द से 'अदूरभव' अर्थ में अणादि प्रत्यय होते हैं । 1057-जनपदवाच्य होने पर चातुरर्थिक प्रत्यय का लुप होता है । 1058-लुप् होने पर प्रकृति की तरह लिंग और वचन होते हैं । 1056- वरणादिगणपठित शब्दों से 'अदूरभव' अर्थ में विहित चातुरर्थिक प्रत्यय का लुप् होता है। 1660-कुमुद-नड-वेतस् शब्दों से चारों अर्थों में ड्मतुप्प्रत्यय होता है । Page #310 -------------------------------------------------------------------------- ________________ ___16 तद्धिताः 286 1061 झयः । 2 / 10 / bhayantAnmatoma'sya व्ः। 'कुमुद्वान् । नड्वान् । 1062 मादुपधार्याश्च मतोर्वोऽयवादिभ्यः 8 / 2 / / मवर्णावर्णान्तान्मवर्णावर्णोपधाच यवादिवर्जितात् परस्य मतोर्मस्य व्ः। तस्वान् । 1063 नड-शादाड-ड-बलच् 4 / 2 / 88 / नड्वलः । shaablH। 1064 शिखाया वलच 4 / 2 / 86 / shikhaavlH| इति चातुरर्थिकाः । अथ शैषिका: 1065 शेष 4 / 2 / 12 / अपत्यादिचतुर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चानुषं = रूपम् । श्रावणः = शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा 1-कुमुदाः सन्त्यस्मिन्निति विग्रहः, डित्वाटिलोपः । एवमन्यत्र । 2-वेतसा: सन्त्यति विग्रहः । 3-नडाः सन्ति यस्मिन्, नड्वलः । शादाः % घासाः सन्ति यत्र स देशः शाद्वलः, उभयत्र डित्त्वादिलोपः । 4-शिखाऽस्त्यस्मिन् इति शिखावलः = मयूरः । 5-श्रवणेन % कर्णेन गृह्यते इति श्रावणः, अरण-प्रत्ययः, प्रादिवृद्धिः। 6-उपनिषद्भिः प्रतिपादित इति विग्रहः, पण प्रत्ययः, प्रादिवृद्धिः। 7-दृषदि = शिलायाम् । 1061-झयात से परे मतुप के मकार को वकार आदेश होता है। 1062-मकारान्त और अवन्ति तथा मकारोपध और अवरोंपध से परे मतुप के मकार को वकार होता है यवादिगणपठितों को छोर्3अकर । 1063-नड, शाद शब्द से चातुरर्थिक अर्य में ड्वलच प्रत्यय होता है। 1064-शिखा शब्द से चातुरर्थिक अर्थ में वलच् प्रत्यय होता है। इति चातुर्र्थिकाः। अथ शैषिकाः 1065-अपत्यादि चतुरयन्त से भिन्न अर्थ शेष कहलाता है, उस अर्थ में अणादि pratyaya hote haiN| Page #311 -------------------------------------------------------------------------- ________________ 260 लघुसिद्धान्तकौमुद्याम दार्षदाः = सक्तवः । चतुर्भिरुह्यते चातुर=शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं= 'र्क्स्स्ः। तस्य विकार इत्यतः प्राक् शेषाधिकारः । 1066 राष्ट्राऽवार-पाराद्ध-खो 4 / 2 / 63 / आभ्यां क्रमाद् घ-खौ स्तः शेषे । राष्ट्र जातादिः = 'राष्ट्रियः । अवारपारीणः । (अवारपाराद्विगृहीतादपि विपरीताच्चेति व्क्त्व्य्म्)| अवारीन्न्ः। पारीणः । "पारावारीणः । इह प्रकृतिविशेषाद् घादयष्टट्य टयुलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वच्यन्ते । 1067 ग्रामाद य खत्रौ 4 / 2 / 14 / ग्राम्यः, ग्रामीणः । 1068 नद्यादिम्यो ढक 4 / 2 / 67 / 'नादेयम् । 'माहेयम् । वाराणसेयम् । 1-रक्षः = राक्स्स्स्ः। 2-राष्ट्र जातः, भव इत्यादिविग्रहः, घप्रत्ययः । ghasya iy 'yasyeti pa' itykaarlopH| 3-अवारपारे जात इत्यादिविग्रहः । खप्रत्ययः । खस्य ईनादेशः 4-विगृहीतात-पृथग्भूतात्, प्रवारशब्दात, पारशब्दात् पृथक्-पृथक् अपि प्रत्ययः । विपरीतात-पारावारशब्दादित्यर्थः 5-पारावारीणः-पारावारे जातः' इति विग्रहे सप्तम्यन्तात् पारावारशब्दात् 'अवारपाराद् विगृहीतादपि विपरीताचेति वक्तव्यम्' इति वासिकन 'ख' प्रत्यये खस्य ईनादेशे सुब्लुकि 'यस्येति च' ईत्यकारलोपे णत्वे प्रातिपदिकत्वेन सौ रुत्वे विसर्ग सिध्यति रूपं पारावारीणः' इति । 5-ग्रामे जात इत्यादिविण्हे यप्रत्यये ग्राम्यः, स्वम्प्रत्यये ग्रामीणः । 7-नदी-मही वार एसो-श्रावस्ती-इत्यादि ( न्द्यादिग्र्न्न्ः)| - नद्यां जातं भवमित्यादिरर्थः । ढस्य 'एय', आदिवृद्धिश्च । ह-महां जातं भवं वा, वाराणस्यां जातं भवं वा । ढक्प्रत्यये ठस्य 'एय', 'किति च' इत्यादिवृधिः। 'यस्येति च' इति ईकारलोपः । 1066-राष्ट्र और अवारपार शब्द से जात आदि अर्थ में घ और ख प्रत्यय होते हैं । ( vA0-अवारपार शब्द से पृथक-पृथक् तथा इनके उल्टा करने पर 'पारापार' शब्द से भी ख प्रत्यय होता है|) 1067-ग्राम शब्दं से जातादि अर्थ में य और खञ् प्रत्यय होते हैं । 1068-नद्यादिगणपठिती से टक् प्रत्यय होता है जातादि अयों में । Page #312 -------------------------------------------------------------------------- ________________ तद्धिताः 261 1066 दक्षिणा-पश्चात्-पुरसस्त्यक 4 / 2 / 68 / 'दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः । 1070 धु-प्रागपागुदक प्रतीचो यत् 4 / 2 / 101 / दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । 1071 अव्ययात्यप 4 / 2 / 104 / ( अमेह-क्वतसि-त्रेभ्य एव ) "अमात्यः । इह्त्य्ः। क्वत्यः । ततस्त्यः । त्त्र्त्य्ः। (त्यन्नेर्भुव इति वक्तव्यम् ) नित्यः । 1072 वृद्धियस्याचामादिस्तद् वृद्धम् 1 / 1 / 73 / यस्य समुदायस्यावां मध्ये ऽआदिवृद्धिस्तद् वृद्धसंझं स्यात् । 1073 त्यदादीनि च 1 / 1 / 74 / वृद्धसंशानि स्युः। 1-दक्षिणा=दक्षिणस्यां भवो जात इति वा । 'किति ' इत्यादिवृद्धिः । एवं पथात्-जातो भवो वा पाश्चात्यः । पुरः-भवो जातो वा पौरस्त्यः । 2-भवार्थेऽयं यत् । 3-दिवि भवम्-दिव्यम्, प्राचि भवं प्राच्यम्, अपाचि भवम् - अपाच्यम, उदीचि भवम्, प्रतोचि भवमित्यादिविग्रहः । 4-प्रमा. सह भवतीति-प्रमात्यः ( मन्त्री । / एवम् इहत्य:----इत्यादि । 5-'नि' इत्यस्मात् ध्रुवेर्थे 'त्यप' प्रत्ययः स्यादित्यर्थः । 6-प्रा-ऐ-पौरूपाः । 1066-दक्षिणा, पश्चात्, 'पुरस् से त्यक् प्रत्यय होता है जातादि अर्थों में। 1070-दिव-प्राच-अपाच-उदच प्रतीच शब्दों में जातादि अर्थी' में यत् प्रत्यय होता है। 1071-अव्यय मे त्यप प्रत्यय होता है। (वा-अमा इह क्ष तस् । इनसे ही हो । ) ( vA0-'नि' से त्यप् प्रत्यय हो ध्रव अर्थ में । ) 1072-जिस समुदाय के अचों के मध्य में आदि अच् वृधिस्वरूप हो तो वह समुदाय वृदधसंजक होता है । 1073-त्यदादि को भी बद्ध संज्ञा होती है । Page #313 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 1074 'वृद्धाच्छः 4 / 2 / 144 / 2 शालीयः । मालीयः । तदीयः । ( वा नामधेयस्य वृद्धसंज्ञा वक्तव्या ) देवदतीयः 'देवदत्तः । 1075 "गहादिभ्यश्च 4 / 2 / 138 / गहीयः । 1076 युष्मदस्मदोरन्यतरस्यां खञ् च 4 । 3 । 1 | चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वाऽयं युध्मदीयः । श्रस्मदीयः । 1077 तस्मिन्नणि च युष्माका माकौ 4 / 3 / 2 / युष्मदस्मदोरेतावादेशौ स्तः खत्रि, अणि च । कीनः । यौष्माकः । श्रस्माकः । 'यो माकीणः । श्रस्मा 1078 तवकममकावेकवचने 4 । 3 । 3 | 212 1- वृद्धसंज्ञकात् छप्रत्ययः स्यात् इत्यर्थः छस्य 'ईय' / 2 - शालायां भव इत्यादि विग्रहः, 'यस्येति च' इत्यालोकः । एवं मालीयः । 3 - तस्याऽयं तदीयः । 4- पक्षेण । 5-'छः' स्यात् । 6-गहे ( देशविशेषे ) भव इति विग्रहः । 7- युष्मदीयः - ' युष्माकमयम्' इत्यर्थे 'युष्मद्' शब्दात् 'युस्मदस्मदोरन्यतरस्याम्' इति 'अ' प्रत्यये ईयादेशे सुब्लुकि विभक्तिकायें सौ रुत्वे विसर्गे युष्मदीयः । 8- यौध्माकीणः - 'युवयोर्युष्माकं वा श्रयम्' इति विग्रहे ऽयुष्मदस्मदो.. इत्यादिना खञ प्रत्यये ऽतस्मिन्नणि च इति सूत्रेण 'युष्मत्' शब्दस्य युष्माकादेशे खस्य ईनादशे भत्वेऽकारलोपे प्रादिवृद्धौ त्वे विभक्तिकायें रूप सिध्यति 'यौष्माकीणः' इति ( उक्तसूत्रे 'श्रन्यतरस्यां खञ् च' इत्युक्तेः क्षेऽरिण यौष्माकादेशे प्रादिवृद्धौ रूपं सिध्यति 'यौष्माकः' इति ) / , 1074 - वृद्धसंज्ञकों से छ प्रत्यय होता है । (नामकी विक प से वृद्ध संज्ञा होती है । ) 1075 - दशवाचक गहादिगणपठित शब्दों से छ प्रत्यय होता है । 1076-युष्मद्-अस्मद् शब्दों से खञ् और छप्रत्यय होते हैं पक्ष में 1077 - युष्मद् - श्रस्मद को युष्माक ग्रस्माक श्रादेश होता है खञ्, 1478 - एकार्थवाची युस्मद् श्रस्मद् को तवक ममक होते हैं, रहते । भी I N परे रहते । खञ् अण परे Page #314 -------------------------------------------------------------------------- ________________ तडिताः ___263 एकार्थवाचिनोर्युप्मस्मदोस्तवकममको स्तः खनि, अणि च । 'तावकीनः, 'तावकः । मामकीनः, मामकः । छे तु 1076 प्रत्ययोत्तरपदयोश्च 7 / 2 / 18 / मपर्यन्तयोरेकार्थवाचिनोस्त्वमौस्तः प्रत्यये-उत्तरपदेच परतः । त्व्दीय्ः। मदीयः । त्वत्पुत्रः, मत्पुत्रः । 1080 मध्यान्म: 4 / 3 / 8 / 6म्ध्य्म्ः। 1081 कालाट्ठा 4 / 3 / 11 / कालवाचिभ्यप्ठञ् स्यात् । कालिकम् । मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोपः) सायंप्रातिकः । 'पौनापुनिकः । 1082 प्रावृप एण्यः 4 / 3 / 17 / 1देग्प्रावृस्सेन्न्य्ः। 1-तव-प्रयम, मम-अयम् - इति विग्रहो । 2-तावकः-'तव अयम्' इति विग्रहे ऽयुष्मदस्मदोरन्यतरस्यां खञ्च ' इति खत्रभावपक्षेऽणि 'तवकममकावेकवचने' इति 'युष्मच्छब्दस्य 'तवका' देशे भत्वेऽकारलोपे आदिवृद्धौ विभक्तिकार्ये 'तावकः' इति । खमि तु 'तावकीनः' इति रूपम् । 3-छप्रत्यये तु । 4-त्वदीयः मदीयः, त्यदादित्वाद् वृद्धसंज्ञायां 'वृद्धाच्छः' इति छ्प्र्त्य्य्ः। 5-उदाहरणद्वय मिदमुत्तरपदे tvmaadeshyoH। 6-भवार्थे प्रत्ययः, मध्ये भवो म्ध्य्म्ः। 7-ठस्य 'इक' प्रादेशः जित्वाद् प्रादिवृद्धिः । काले भवमिति विग्रहः । evamagra'pi । 8-सायं प्रात र्भवतीति विग्रहः । ठत्रि टिलोपः । 6-पुनः पुनर्भवतीति विग्रहः, ठञ् टिलोपः, पादिवृद्धिः, ठस्येकः । 10-प्रावृषि (वर्षासु) भव इति । 1076-एकार्थवाची युष्मद् अस्मद् के मपर्यन्तभाग को त्व म आदेश होते हैं प्रत्यय और उत्तरपद परे रहते । 1080-मध्य शब्द से जातादि अर्थों में म-प्रत्यय होता है। 1081-कालवाचक शब्द से जातादि अर्थों में ठञ् प्रत्यय होता है। (vA0 - अत्ययों की भसंज्ञामात्र में टि का लोप होता है|) 1082-प्रावृष् शब्द से जातादि अयों में एण्य प्रत्यय होता है। Page #315 -------------------------------------------------------------------------- ________________ 264. . लघुसिद्धान्तकौमुद्याम् 1083 सायं-चिरं-प्राह णे-प्रगे-'व्ययेभ्यष्टय व्य लो तुट च । 4 / 3 / 23 / सायमित्यादिभ्यश्चतुर्थ्यः अव्ययेभ्यश्च कालवाचिभ्यष्ट्यु ट्यु लौ स्तस्तयोस्तुट् c। 'सायन्तनम् । चिर्न्त्न्म्। प्राणप्रगयोरेदन्तत्वं निपात्यते । प्राणेतनम् । प्रगेतनम् । "दोषातनम् । 1084 तत्र जातः 4 / 3 / 25 / सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो धादयश्च स्युः। स्रुघ्न जातः सौघ्न्ः। उत्से जातः-औत्सः । राष्ट्र जातः- राष्ट्रियः । अवारपारे जातःअवारपारीणः इत्यादि। 1085 "प्रावृषष्टप् 4 / 3 / 26 / एण्यावादः । 11प्रावृषिकः । 1086 प्रायभवः 4 / 3 / 36 / तत्रेत्येव । स्वघ्ने प्रायेण = बाहुल्येन भवति 12सौघ्न्ः। 1087 सम्भूते 4 / 3 / 41 / 1-यु-ट्युलोः 'यु' इत्यस्य 'युवोरनाकौ' इति सूत्रेण 'मन' इत्यादेशः । भवार्थे प्रत्ययो । 2-चिरन्ततम्-'चिरम्' इत्यव्ययाद् भवाथे ऽसायं चिरं प्राणे...' इत्यादिना स्यु' प्रत्यये 'स्यु ल' प्रत्यये वाऽनुबन्धलोपे तुडागमे च 'यु' इत्यस्य 'युवोरनाको इत्यनेन अनादेशे मस्यानुस्वारे परसवणे च प्रातिपदिकत्वात् सौ सोरमि सिध्यति रूपं 'चिरन्ततम्' इति । 3-पूर्वाह्न्काल्भ्व्मित्य्र्थ्ः। 4-प्रातःकालिकम् । 5-रात्रिभवम् । 6-पण् प्रत्ययः 'शेषे' इत्यनेन । 7-'उत्सादिभ्योऽत्र्'| 8-घप्रत्ययः, तस्य 'इय' 6-खप्रत्ययः, tasya 'In' iti / 10-सप्तम्यन्ताजात इत्यर्थे, ठस्य 'इकः' / 1 - प्रावृषि जात इति विग्रहः । 12-अण, मादिवृद्धिः । 103-सायम् आदि से ट्यु-ट्युल प्रत्यय होते हैं और उनको तुटू का आगम होता है। 1084-सप्तम्यन्त से जात अर्थ में अणादि और घादि प्रत्यय होते हैं । 1085-प्रावृष् शब्द से ठप प्रत्यय होता है। 1086-'प्रायभव' अर्थ में श्रणादि और घादि प्रत्यय होते हैं। 1.87-'सम्भूत' अर्थ में प्रणादि और धादि प्रत्यय होते हैं । Page #316 -------------------------------------------------------------------------- ________________ तद्धिताः त्रघ्ने सम्भवति स्रौघ्नः । 1088 कोशाड्ढञ् 4 । 3 | 42 / 'कौशेयं (वस्त्रम्) / 1086 तत्र भवः 4 / 3 / 53 / 3 स्त्रघ्ने भवः - स्त्रौघ्नः । उत्सः । 'राष्ट्रियः 1060 दिगादिभ्यो यत् 4 / 3 / 54 / दिश्यम् । वर्ग्यम् । 1061 " शरीरावयवाच्च 4 । 3 । 55 | 'दन्त्यम् । कण्ठ्यम् । (अध्यात्मादेष्ठञिध्यते) अध्यात्मं भवमाध्यात्मिकम् । 1062 अनुशतिकादीनां च 7 / 3 / 20 / एषामुभयपदवृद्धिर्ञिति णिति किति च । 'आधिदैविकम् । श्रधि L 1 - कौशेयम्- 'कोशे सम्भवता' त्यर्थे सप्तम्यन्तात् 'कोश' शब्दात् 'कोशाड्दव् इति 'ढञ्' प्रत्यये ञित्वादादिवृद्धौ ढस्य एयादेशे सुपोलुकि 'यस्येति च' इत्यकारलोपे विभक्तिकार्ये 'कौशेयम्' / 2- श्रण् । 3- श्रञ् । 4 घः । 5- यत् स्यादित्यथ: / 6 - दन्तेषु भवम्, कण्ठे भवमिति विग्रहौ । 7 - आध्यात्मिकम् - प्रात्मनि इत्यध्यास्मम्' तस्माद्भवार्थी 'अध्यात्मादेष्टुत्रिष्यते' इति वार्त्तिकेन ठञि ञित्वादादिवृद्धौ ठस्य इकादेशे ऽकारलोपे विभक्तिकार्ये ऽप्राध्यात्मिकम् । 8-देवे इत्यधिदेवम ( विभक्त्यर्थे ऽव्ययीभावः), तत्र भवम् श्राधिदैविकम् । एवम् श्राधिभौतिकम् । 1088 - कोश शब्द से 'संभूत' अर्थ में ढञ् प्रत्यय होता है । 1086 - ' भवार्थ' में णादि और घादि प्रत्यय होते हैं । 10600 - दिगादिगणीय शब्दों से यत् प्रत्यय होता है भवार्थ में । 1061 - शरीर के अवयववाची शब्दों से यत् प्रत्यय होता है भवार्थ में । ( vA0 अध्यात्मादिगणपठित से ठञ् प्रत्यय होता है भवार्थ में । ) 1063 - अनुशतिकादि गणपटित शब्दों को उभयपद वृद्धि होती है । ञित् णित्कित तति परे रहते । Page #317 -------------------------------------------------------------------------- ________________ 266 लघुसिद्धान्तकौमुद्याम् भौतिकम् । 'ऐहलौकिकम् । पारलौकिकम् । श्राकृतिगणोऽयम् । 1063 जिह्वामलाङगुलेश्छः 4 / 3 / 62 / 3 4जिहामूलीयम् । अङगुलीयम् । 1064 वर्गान्ताच्च 4 / 3 / 63 / "कवर्गीयम् । 1065 तत आगतः 4 / 3 / 74 / स्रुघ्नादागतः, स्त्रौघ्नः । 1066 ठगायस्थानेभ्यः 4 / 3 / 75 / 'शुल्कशालाया श्रागतः - 'शौल्कशालिकः । 1067 विद्या - योनिसम्बन्धेभ्यो वुञ 4 / 3 / 77 / 10 औपाध्यायकः । पैतामहकः । 1 - इह लोके भवम् ऐहलौकिकम् । परलोके भवं पारलौकिकम् । 2- पारलौकिकम् - परलोके भवमित्यर्थे सप्तम्यन्तात् 'परलोक' शब्दात् श्रध्यात्मादित्वाट्ठञ् प्रत्यये 'अनुशतिकादीनां च' इत्युभयपदवृद्धौ ठस्य इकादेशे ऽवारलोपे विभक्तिकार्ये सिध्यति रूपं 'पारलौकिकम्' / 3 - छस्य ईम् इति । 4 - जिह्वामूले भवम् इति विग्रहः । श्रीगुरुमां भवम् श्रङ्गुलीयम्' / 5 - कवर्गे भवम् - कवर्गीयम, छप्रत्ययः तस्य 'ईयू' / 6-तत आगत इत्यथ पञ्चम्यन्तात् श्ररणादयः स्युरित्यर्थः । 8-श्रण् । d - शुल्कशाला ( चुङ्गीखाना ) / 6- 'किति च ' शौल्कैत्यादिवृद्धिः । शालिकः = (श्रायः) / 10 - औपाध्यायकः - ' उपाध्यायादागतः ' इति विग्रहे पञ्चम्यन्ताद् 'उपाध्याय' शब्दात् 'विद्या - योनिसम्बन्धेभ्यो वुञ्' इति 'वुञ्' प्रत्यये भित्वादादिवृद्धौ सुब्लुकि 'अ' इत्यस्य प्रकादेशे 'यस्येति च' इत्यकारलोपे विभक्तिकार्ये ऽश्रौपाध्यायकः ' इति रूपम् । एवं पितामहादागतः वुञः -वु' इत्यस्य 'युवोरनाक' इत्यकः श्रादिवृद्धिः । 1063 - जिह्वामूल और अंगुली शब्द से भवार्थ में छं प्रत्यय होता है । 1064-वर्गान्त शब्द से भवार्थ में छ प्रत्यय होता है । 1065 - 'श्रागत' अर्थ में णादि और घाटि प्रत्यय होते हैं । 1066-श्रयस्थानवाचक शब्दों से 'गत' अर्थ में टक प्रत्यय होता है। 1097 - विद्या और योनि सम्बन्धवाची शब्द से श्रागत अर्थ में वुञ् प्रत्यय होता है । - Page #318 -------------------------------------------------------------------------- ________________ तद्धिताः 267 1098 हेतु-मनुष्येभ्योऽन्यतरस्यां रूप्यः 4 / 3 / 81 / समादागतं समरूप्यम् । पक्षे-गहादित्वाच्छः-समीयम् । विषमीयम् । देवदत्तरूप्यम् । 'देवदत्तम् । 1066 मयट् च 4 / 3 / 82 / सममयम् । देवदत्तमयम् । 1100 प्रभवति 4 / 3 / 83 / हिमवतः प्रभवति--हैमवती-गङ्गा । 1101 तद्गच्छति पथिदूतयोः 4 / 3 / 85 / त्रुघ्नं गच्छति सौन्नः-पन्था दूतो वा। 1102 अभिनिष्क्रामति "द्वारम् 4 / 3 / 86 / नु नमभिनिष्कामति स्रौन-कान्यकुब्जद्वारम् । 1103 अधिकृत्य कृते ऽग्रन्थे 4 / 3 / 87 / 1-पक्षेऽण ( शेषे, इत्य्नेन्)| 2-पञ्चम्यन्तात् प्रमवतीत्यर्थे ऽणादयो घादयश्च स्युरित्यर्थः । 3-अणप्रत्यये स्त्रियाम् 'टिडढाणन ....' इति डीप् । 4 द्वितीयान्ताद् गच्छति इत्यर्थे ऽणादयः प्रत्ययाः स्युः पथि दूते च वाच्ये। 5-अस्मिन्नर्थे ऽणादयः स्युरित्यर्थः । 6-द्वितीयान्तात् अधिकृत्य कृतो ग्रन्थ इत्यर्थे -प्रणादय घादयः प्रत्ययाः स्युरित्य्र्थ्ः। 1068-हेतुवाचक और मनुष्यवाचक शब्दों से आगत अर्थ में रूष्य प्रत्यय होता है। 1066-हेतुवाचक और मनुष्यवाचक शब्द से अआगत अर्थ में मयट प्रत्यय होता है। 1100-पञ्चम्यन्त से ऽप्रभवति अर्थ में श्रणादि और घादि प्रत्यय होते हैं । 1101-द्वतीयान्त से 'गच्छति' अर्थ में अणादि और घादि प्रत्यय होते हैं यदि जानेवाला रास्ता या दूत हो । 1102-'अभिनिष्क्रामति' अर्थ में अणादि और घादि प्रत्यय होते हैं यदि निकलने वाला द्वार हो। 1103-'अधिकृत्य कृते' अर्थ में अणादि प्रत्यय होते हैं, ग्रन्थ यदि किया जाता हो। Page #319 -------------------------------------------------------------------------- ________________ 268 लघुआसद्धान्तकौमुद्याम् शारीरकमधिकृत्य कृतो ग्रन्थः-शारीरकीयः' / 1104 सोऽस्य 'निवासः 4 / 3 / 86 / स्रघ्नो निवासोऽस्य-सौनः । 1105 तन प्रोक्तम् 4 / 3 / 101 / पाणिनिना प्रोक्त-पाणिनीयम्" / 1106 'तस्येदम् 4 / 3 / 120 / उपगोरिदम्-औपगवम् । इति shopikaaH। अथ प्राग्दीव्यतीयाः 1107 तस्य 'विकारः 4 / 3 ॥ 134 / (अश्मनो विकारे टिलोपो वक्तव्यः ) अश्मनो विकारः-'आश्मः । 4देग्भास्म्न्ः। 'मात्तिकः । 1-छप्रत्ययः-छस्य 'ईय्'| 2-प्रथमान्तादस्य निवास इत्यर्थेऽणादयः प्रत्ययाः स्युरित्यर्थः । 3-प्र्न्न्। 4-तृतीयान्तात्प्रोक्तेऽर्थेऽरणादयो घादयश्च स्युरित्यर्थः सूत्रस्य । 5-छः प्र्त्य्य्ः। तस्य-'ईय' / 6-षष्ठयन्तादिमित्यर्थे ऽणादयो घादयश्चः प्रत्ययाः । स्युरिति सूत्रार्थः । 7-प्रण । इति शैषिकाः । 8-षष्टचन्ताद् विकारेऽथे प्राग्दीव्यतीया प्रणादयः प्रत्ययाः स्युरित्य्र्थ्ः। 8आश्मः-'प्रश्मनो विकारः' इति विग्रह 'प्रश्मन् ' शब्दात् 'तस्य विकारः' इत्यारण प्रश्मनो विकारे टिलोपो वक्तव्यः' इति टिलोपे, प्रादिवृद्धौ, विभक्तिकाये ऽमाश्मः इति रूपम् । 11-भस्मनो विकारः । 'अन्' इति प्रकृतिभावः ( न टिलोपः ) / प्रण प्रत्ययः । 11-मृत्तिकाया विकारः प्रण , प्रादिवृद्धिः--'यस्येति च' इत्यालोप्ः। 1104-प्रथमान्त से 'श्रस्य निवास' अर्थ में अणादि प्रत्यय होते हैं । 1105--तृतीयान्त से 'प्रोक्तार्थ' में अणादि प्रत्यय होते हैं । 1106--पाठ्यन्त से 'इदम्' अर्थ में अणादि प्रत्यय होते हैं । इति शैषिकाः । अथ प्राग्दीव्यतीयाः 1107 -विकार अर्थ में अणादि प्रत्यय होते हैं। (vA0 अश्मन् शब्द की टि का लोप होता है विकार अर्थ में) Page #320 -------------------------------------------------------------------------- ________________ 266 तद्धिताः 1108 अवचबे च 'प्राण्योषधि वृक्षेभ्यः 4 / 3 / 135 / चाद्विकारे । मयूरस्याऽवयवो विकारो वा मायरः । मौर्व-काण्डं भस्म वा। पैप्पलम् । 1106 मयडवैतयोर्भाषायामभक्ष्याच्छादनयोः 4 / 3 / 143 / प्रकृतिमात्रान् मयड् वा स्यात् विकाराव्य्व्योः। अश्ममयम्, "आश्मनम् । अभक्ष्येत्यादि किम्-मौद्गः सूपः । कार्पासमाच्छादनम् । 1110 नित्यं वृद्ध-शरादिभ्यः 4 / 3 / 144 / 'आम्र्म्य्म्। 1111 गोश्च पुरीष 4 / 3 / 145 / गोः पुरीषं-गोमयम् । 1-षष्ठ्यन्तेभ्यः प्राण्योषधिवृक्षवाचकशब्देभ्यः अवयवे विकारे चार्थेऽणादयः प्रत्ययाः स्युरित्यर्थः । 2-मूर्वी पोषविभेदः, तस्या विकारः । काण्डम् = पर्व । 3-पिप्पल्याः विकारो भस्म वा । 4-भक्ष्याऽऽच्छादनभिन्नयोर्विकारावयवयोरित्यर्थः । 5-आश्मनम्-(अश्मा कश्चित पुरुषविशेषः न तु पाषाणः । अश्मनाविकारोऽवयवो वा इत्यर्थे ऽअश्मन् शब्दात् 'मयडवैतयोआषायाम' इति प्राप्तस्य मयटोऽभावे 'तस्य विकारः' इत्यणि 'अन्' इति प्रकृतिभावेन टिलापाभावे चादिवृद्धौ प्रातिपदिकत्वे सौ सोरमि सिध्यति रूपम् 'पाश्मनम्' इति ( नन्वत्र 'पाश्मनो विकारे टिलोपो वक्तव्यः टिलोपः कथं नेति चेन्न, प्रसिद्धस्य पाषाणवाचकस्याश्मशब्दस्यैव तत्र ग्रहणात् ) / 6-वृद्धम् = 'vadhiya'syAcAmAdistada वृद्धम् । 7-आम्रस्य विकारोऽवयवो वा|8-गोम्य्म्-'गोः पुरीषम्'-इत्यर्थे पुरोषार्थ षष्ठ्यन्ताद् 'गो' शब्दात् 'गोश्च पुरीषे' इति 'मयट्' प्रत्यये सुब्लुकि विभक्तिकार्ये सिध्यति रूपं 'गोमयम्' इति । 1108-प्राणि-श्रोषधि और वृक्षवाचक शब्दो से अवयव और बिकार अर्थ में अशादि प्रत्यय होते हैं। 1106-मयट प्रत्यय विकल्प से होता है विकार और अवयव अर्थ में । भक्ष्य और आच्छादन अर्थ को छोर्3अकर । 1110-शरादिगणपठित और वृद्धसंज्ञक शब्दों से नित्य मयट होता है विकार और अवयव अथों में। 1111-गोशब्द से 'पुरीष' अर्थ में मयट् प्रत्यय होता है । Page #321 -------------------------------------------------------------------------- ________________ 300 लघुसिद्धान्तकौमुद्याम् 1112 'गोपसोर्यत् 4 / 3 / 160 / गव्यम् । पयस्यम् । इति प्राग्दीव्य्तउयाः। अथ ठगधिकारः 1113 प्राग्वहतेष्टक 4 / 4 / 1 / तद्वहतीत्यतः प्राक् ठगधिक्रियते । 1114 तन दीव्यति खनति जयति जितम् 4 / 4 / 2 / अक्षैर्दीव्यति 'खनति जयति जितं वा-आक्षिकः । 1115 "संस्कृतम् 4 / 4 / 3 / दध्ना संस्कृतं "दाधिकम् । मारीचिकम् । 1116 तरति 4 / 4 / 5 / तेनेत्येव । उडुपेन तरति-8औडुपिकः । 1-विकारेऽर्थे । इति प्राग्दीव्यतीयाः । 2-तृतीयान्तसमर्थात् 'दीव्यति खनति, जयति, जितम्' इत्येतेष्वर्थेषु ठक् स्यादिति सूत्रार्थः 3-पाक्षिकः-'अक्षर्दीव्यति' इति विग्रहे ऽतेन दीव्यति....' इत्यादिना 'ठक' प्रत्यये कित्वाद् प्रादिवृद्धौ सुपो लुकि 'ठस्येकः' इति ठस्य कादेशेऽकारलोपे विभक्तिकायें 'प्राक्षिकः' इति रूपम् । 4-तृतीयान्तात्संस्कृतमित्यर्थे ठक् स्यात् इति सूत्रार्थः । 5ठक् । 6-मरीचिकाभिः संस्कृतं-मारीचिकम्, ठक् 'कति च' इत्यादिवृद्धिः । 7- तृतीयान्तात्तरतीत्यर्थे ठक् प्रत्ययः स्यादेत्यर्थः । 8-ठस्येकः प्रादिवृद्धिः । 1112-गो-पयस् शब्दों से विकार अर्थ में यत् प्रत्यय होता है । इति प्राग्दीव्यतीयाः अथ ठगधिकारः 1113-'तद्वहति' सूत्र से पूर्व ठक् प्रत्यय का अधिकार जाता है। 1114-तृतीयान्त शब्दों से ठक् प्रत्यय होता है 'दीव्यति' श्रादि अर्थों में । 1115-'संस्कृत' अर्थ में ठक् प्रत्यय होता है । 1116-'तरति' अर्थ में ठक् प्रत्यय होता है। Page #322 -------------------------------------------------------------------------- ________________ तद्धिताः 1117 चरति 4 / 4 / 8 / तृतीयान्ताद् गच्छति भक्षयतीत्यर्थयोष्ठक स्यात् । हस्तिना 'carati'hAstikaH / दध्ना चरित दाधिकः । 1118 संसृष्ट 4 / 4 / 22 / दधना संसृष्ट-दाधिकम् । 1116 उञ्छति 4 / 4 / 32 / bdraannyunychti-बाद्रिक्ः। 1120 6 रक्षति 4 / 4 / 33 / समाज रक्षति-सामाजिकः । 1121 शब्द-दर्दुरं करोति । 4 / 4 / 34 / शब्दं करोति-शाब्दिकः । दुर्दुरं करोति दा? रिकः । 1122 धर्म 'चरति 4 / 4 / 41 / धर्म चरति-1देग्धार्मिकः । ( अधर्माच्चेति वक्तव्यम् ) आधर्मिकः । 1-गच्छति-इत्यर्थः । 2-'नस्तद्धिते' इति टिलोपः । -भक्षयतीत्यर्थः ( चर ग्तिभ्क्स्स्न्न्योः)| 4-तृतीयान्तात्संसृष्टेऽर्थे ठक् स्यादित्यर्थः । 5-द्वितीयान्तात् उच्छति= (काश पादत्ते) इत्यर्थे ठक् स्यात् । 6-द्वितीयान्तात् रक्षतीत्यर्थे ठक स्यात् । 7सामाजिकः-'समाज रक्षति' इत्यर्थं द्वितीयान्तात् 'समाज' शब्दात् 'रक्षति' इति उकि सुब्लुकि, प्रादिवृद्धौ, ठस्येकादेशे ऽकारलोपे विभक्तिकार्थे सिध्यति रूपं 'सामाजिकः' इति । 8-द्वितीयान्तात् 'शब्च' शब्दात् 'ददुर'-शब्दाच करोत्यर्थे ठक् । 6-द्वितीयान्ताद् धर्मशब्दात् ठक् प्रत्ययः स्यादित्यर्थः । 10-धार्मिकः-धर्म' शब्दाद् द्वितीयान्तात चरतीत्यर्थे 'धर्म चरति' इत्पनेन ठकि सुब्लुकि चादिवृद्धौ ठस्येकादेशे ऽकारलोपे विभक्तिकार्य सिध्यति रूपं 'धार्मिकः' इति । 1117-'चरति अर्थ में टक्र प्रत्यय होता है । 1118-'संसृष्ट' अर्थ में ठक् प्रत्यय होता है । 1116-'उञ्छति' अर्थ में टक् प्रत्यय होता है । 1120-'रक्षति' अर्थ में ठक प्रत्यय होता है । 1121-'शब्द' और 'दर्दुर' शब्द से ठक् प्रत्यय होता है 'करोति' अर्थ में । 1122 'धर्म' शब्द से 'चरति' अर्थ में ठक् प्रत्यय होता है। Page #323 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्यान् 1123 'शिल्पम् 4 / 4 / 55 / मृदङ्गवादनं शिल्पमस्य -मार्दङ्गिकः । 1124 प्रहरणम् 4 / 4 / 57 / तदस्येत्येव । असिः प्रहरणमस्य - आसिकः । धानुष्कः । 1125 " शीलम् । 4 / 4 / 61 / अपूपभक्षणं शीलमस्य आपूपिकः । 1126 निकटे वसति 4 / 4 / 73 / नैकटिको भिक्षुः । 302 स गाधिकारः । अथ यदधिकारः 1127 प्राग्घिताद्यत् 4 / 4 / 75 / तस्मै हितमित्यतः प्राग् यदधिक्रियते । 1128 तद्वहति रथ युग-प्रासङ्गम् 1 / 1 / 76 / 1 - प्रथमान्तादस्य शिल्पमित्यर्थे ठक् प्रत्ययः । 2 - प्रथमान्तादस्य प्रहरणमित्यर्थं ठक् । 3 - प्रासिक: = खड्गायुत्रः । 4- धानुष्कः - 'धनुः प्रहारणमस्ये' ति विग्रहे प्रथमान्ताद् 'धनुष' शब्दात् ' प्रहरणम्' इति ठकि मुब्लुकि प्रादिवृद्धौ ' इसुमुक्तान्तात् कः' इति ठरय कादेशे विभक्तिकायें सिध्यति रूपं 'धानुष्केः' इति' / 5- प्रथमान्तादस्य शील मित्यर्थे ठक् प्रत्ययः स्यादित्यर्थेः । 6 - सप्तम्यन्तान्निकटशब्दात् वसतीत्यर्थे ठक् । 7- द्वितीयान्तेभ्यो रथयुगप्रासङ्गशब्देभ्यो वहतीर्थे यत् प्रत्ययः स्यात् । ( वा धर्म शब्द से 'चरति' अर्थ में ठक् प्रत्यय होता है । ) - 1923 - 'शिल्प' अर्थ में ठक् प्रत्यय होता है । 1124 - 'प्रहरण' अर्थ में ठक् प्रत्यय होता है । 1125 - 'शील' अर्थ में ठक् प्रत्यय होता है । 1 1 1126 - 'निकटे वसति' ग्रंथ में टक् प्रत्यय होता है । इति ठगाधिकारः । श्रथ यदधिकारः 1127 - 'तस्मै हितम्' से पूर्व यत् प्रत्यय का अधिकार होता है । 1128-रथ-युगन्प्रासंग शब्दों से 'वहित' अर्थ में यत् प्रत्यय होता है । Page #324 -------------------------------------------------------------------------- ________________ . तमिताः रथं वहति-रथ्यः । युग्य्ः। प्रासजयः । 1126 धुरो ऽयडढको 4 / 4 / 77 / हलि चेति दीर्घ प्राप्ते। 1130 न-भकुछ राम् 8 / 2 / 76 / भस्य कुर्छरोश्चोपधाया दी। न स्यात् । 'धुर्यः । धौरेयः । 1131. नौ-बयो-धर्म-विष-मल-मूल-सीता - तुलाभ्यस्तार्य - तुल्यप्राप्य बध्याऽऽनाम्य सम-समित-सम्मितेषु 4 / 4 / 11 / नावा तार्य-"नाव्यम् । क्वसा तुल्यो-वयस्यः । धर्मेण प्राप्यं-धर्म्यम् । विषेण वध्यो-विष्यः मूलेन भानाम्य-मूल्यम् मूलेन समो-मूल्यः । सीतया समितं-सीत्यं क्षेत्रम् । तुलवा सम्मितं-तुल्यम् । 1132 तत्र साधुः 4 / 4 / 18 / अग्रे साधुः-अग्रयः । सामसु साधुः साम्न्य्ः। (1020) ये चाभावकर्मणोरिति प्रकृतिभावः । 'कर्मण्यः । 'शरण्यः । 1-द्वितीयान्ताद् धुर' शब्दात् यत् प्रत्ययः ठक् प्रत्ययश्च स्यात् वहतीत्यर्थे । 2-धुर्यः-'धुरं वहतीति' विग्रहे द्वितीयान्ताद् 'धुर्' शब्दाद् धुरो यड्ढकौ' इति 'यत' प्रत्यये सुपो लुकि 'हलिचे' ति दीर्घ प्राप्ते भत्वात् न भकुछ राम्' इत्यनेन तन्निषेधे विभक्तिकार्ये 'धुयंः' इति रूपं सिध्यति ( पक्षे ढकि 'धौरेयः' इति रूपम् ) / 3- ढस्य 'एय' कित्त्वादादिवृद्धिः । 4-नावादिभ्यः तार्यादिष्वर्थेषु यत् प्रत्ययः, इत्यर्थः । 5नाव्यम-'नावा तार्यम्' इत्यर्थे तृतीयान्तात् 'नौ' शब्दात 'नौ-वयो-धर्म....' इत्यादिना यति सुब्लुकि 'वान्तोयि प्रत्यये' इत्यनेन प्रौकारस्य प्रावादेशे विभक्तिकार्ये 'नाव्यम्' इति रूपम् 6-सप्तम्यन्तात्साधुरित्पर्थे यत्प्रत्ययः स्यादित्यर्थः । 7-कर्मणि साधुः, शरणे साधुः, यत् । 8-शरण्यः -'शरणे साधु' रित्यर्थे 'शरण' शब्दात् सप्तम्यन्तात् 'तत्र साधुः' इति यत्' प्रत्यये सुब्लुकि प्रकारलोपे विभक्तिकार्य सिध्यति रूपं 'शरण्यः' इति । 1126-धुर शब्द से 'वहति' अर्थ में यत् प्रत्यय होता है । 1130-भसंज्ञक कुर् छुर् की उपधा को दीर्घ नहीं होता । 1131-नौ वयसादि शब्दों से यत् प्रत्यय होता है तार्य-तुल्यादि अथों में क्रम से । 1132-साधु अर्थ में यत् प्रत्यय होता है । Page #325 -------------------------------------------------------------------------- ________________ 304 लघुसिद्धान्तकौमुद्याम् 1133 'सभाया यः 4 / 4 / 105 / सभ्यः । इति य्तोऽव्धिः। अथ छयतोरधिकारः 1134 प्राक क्रीताच्छः 5 / 1 / 1 / तेन क्रीतमित्यतः प्राक् छोऽधिक्रिय्ते। 1135 u-गवादिभ्यो यत् 5 / 1 / 2 / प्राककीतादित्येव । उवर्णान्ताद गवादिभ्यश्च यत् स्यात् । छ्स्याप्वाद्ः। शकवे हितं शङ्कव्यं =दारु । गव्यम् । ( नाभि नभं च) नभ्योऽक्षः, "नभ्यमञ्जनम् । 1126 तस्मै 'हितम 5 / 1 / 5 / 1-समाशब्दात्तु सप्तभ्यन्तात् साधुरित्यर्थं यः प्रत्ययः स्यान्नतु यत् इत्यर्थः । 2-सभ्यः-~'सभायां साधु' रित्यर्थः 'सप्तम्यन्तात् 'सभा' शब्दात् 'सभाया यः' इति 'य' प्रत्यये सुब्लुकि 'यस्येति च' इत्याकारलोपे विभक्तिकायें सिध्यति रूपं 'सभ्यः ' इति । 3-'मोगुण' इति गुणे 'वान्तो यि प्रत्यये' इति 'अ'| 4-नाभिशब्दस्य यप्रत्यये नमादेशः स्यादित्यर्थः । 5-नभ्यम्-'नाभये हितम्' इत्यर्थे 'नाभि' शब्दात चतुयन्ताद् 'उ-गवादिभ्यो यत्, इत्यनेन यति 'नाभि नभं च' इति वार्तिकेन नभादेशे 'यस्येति च' इत्यकारलोपे विभक्तिकायें रूपं 'न्भ्य्म्'| 6-चतुर्थ्यन्तात् हितमित्यर्थे छ्प्र्त्य्य्ः। 1133-सभा शब्द से 'य' प्रत्यय होता है साधु अर्थ में। इति यदधिकारः । प्रथ छयतोरधिकारः 1134-'तेन क्रीतम्' से पूर्व छ का अधिकार जाता है । 1135-उवर्णान्त और गवादिगणपठित शब्दों से यत् प्रत्यय होता है हित अर्थ में। (बा.-नाभि शन्द के स्थान में नम आदेश होता है यत् प्रत्यय परे रहते ) / 1136-हित अर्थ में छ प्रत्यय होता है । Page #326 -------------------------------------------------------------------------- ________________ 20 तद्धिताः वत्सेभ्यो हितो- 'वत्सीयो-गोधुक् । 1137 शरीरावयवाद् यत् 5 / 1 / 6 / उदन्त्यम् । कण्ठ्यम् । "नस्यम् । 1138 आत्मन्-विश्वजन- भोगोत्तरपदात् खः 5 / 1 / / 1136 आत्माध्वानो खे 6 / 4 / 166 / एतौ खे प्रकृत्या स्तः । आत्मने हितम्-आत्मनीनम् । 'विश्वजनीनम् । 'मातृभोगीणः । इति यतोः पूर्न्नोऽव्धिः। अथ ठाधिकारः 1140 प्राग्वतेष्टा 5 / 1 / 18 / तेन तुल्यमिति वति वक्ष्यति, ततः प्राक् ठाधिक्रियते । 1141 तेन ' क्रीतम् 5 / 1 / 37 / -छस्य 'ईय' गोधुक = गवां दोग्धा। 2-चतुर्थ्यन्तात् शरीरावयववाचकात् शब्दात् यत् प्रत्ययः स्यादित्यर्थः । 3-दन्तेम्यो हितम् , यत् । 4-नासिकायै हितम्, नस् भावः । 5-चतुर्थ्यन्तेभ्य प्रात्मन्-विश्वजन-भोगोत्तर-(मातृभोगादिक) शब्देभ्यो हितमित्यर्थे खप्रत्ययः । 6-तेन न टिलोपः । 7-khasya 'In' : 8-विश्वजनीनम्-'विश्व-जनाय हितमि यर्थे चतुर्थ्यन्ताद् 'विश्वजन' शब्दाद् 'पात्मन् विश्वजन....' इत्यादिना 'ख' प्रत्यये खस्य ईनादेशे सुब्लुकि प्रकारलोपे विभक्तिकायें सिध्यति रूपं 'विश्वजनीनम्' इति । 6-मातुर्भोगः = शरीरं tasmai hita iti vigrhH| 'kumati ca' iti Natvam / एवं पितृ. भोगीणः । 10-तृतीयान्तात्त्रोतेऽणे ठत्र स्यात् । 1137-शरीरावयववाचक शब्दों से हित अर्थ में यत् प्रत्यय होता है। 1138-आत्मन्-विश्वजन शब्द से और भोग हैं उत्तरपद जिनके, उनसे हित अर्भ में ख-प्रत्यय होता है । 1136-आत्मन् और अध्वन् शब्द को प्रकृतिभाव होता है यत् प्रत्यय परे र्ह्ते। प्रय ठनधिकारः 1140-'तेन तुल्यम्' से पूर्व ठञ प्रत्यय का अधिकार जाता है। 1141-तृतीयान्त से क्रीत अर्थ में ठन् प्रत्यय होता है। Page #327 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् सप्तत्या क्रीतं - साप्ततिकम् । 'प्रास्थिकम् । 1142 तस्येश्वरः 5 / 1 / 42 / * सर्वभूमि- पृथिवीभ्यामणौ स्तः । 1143 अनुशतिकादीनां च 7 / 3 / 20 / एषामुभयपदवृद्धिर्जिति णिति किति च तद्धिते । सर्वभूमेरीश्वरःसार्वभौमः । पार्थिवः । . 1144 " पङ्क्ति-विंशति-त्रिंशच्चत्वारिंशत् - पञ्चाशत् - पष्टि - सप्तत्य-शोतिनवति -शतम् 5 / 1 / 56 / " एते रूढिशब्दा निपात्यन्ते । 1145 तदहति 5 / 1 / 63 / 306 लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः । 1946 दण्डादिभ्यो यत् 5 / 1 / 66 / एभ्यो यत् स्यात् । दण्डमर्हति - ' दण्ड्यः । श्रर्भ्यः । वध्यः । 9 1- प्रस्थेन क्रीतम् । 2 - षष्ठ्यन्ताभ्यामीश्वर इत्यर्थे इति शेषः । 3 - सार्वभौमः - 'सर्वभूमेरीश्वरः' इत्यर्थे 'सर्वभूमि' शब्दात् 'सर्वभूमि- पृथिवीभ्यामणत्र' इत्यनेन श्रणि अनुशतिकादित्वादुभयपदवृद्धौ 'यस्येति च' इतीकारलोपे विभक्तिकार्ये सिध्यति रूपं 'सार्वभौम:' इति । 4 - पृथिव्या ईश्वर:= स्वामी । 5 - पङ्क्तिः = दश = 10 / विंशतिः = 20 / त्रिंशत् = 30 / चत्वारिंशत् = 40 / पञ्चाशत् = 50 / षष्टिः = 60 | सप्ततिः । श्रशीतिः==0 / नवतिः = 60 / शतम् = 100 / 6-ठञ्, आदिवृद्धिः, ठस्येकः । 7- द्वितीयान्तेभ्यो दण्डादिभ्योऽहंत्यर्थे यत् स्यात् । 8- 'यस्येति च' इति 'प्र' लोपः । एवं अर्धमर्हतीति बधमर्हतीति विग्रहौ । 06 = 1942 - सवभूमि और पृथिवी शब्द ने ईश्वर अर्थ में ठञ प्रत्यय होता है । 1143 - श्रनुशतिकादियों में उभयपद वृद्धि होती हैं । 1944 पक्ति विंशति आदि निपातन से सिद्ध होते हैं । 1145 - 'मधु' योग्यो भवति' इस अर्थ में द्वितीयान्त से उञ् प्रत्यय होता है । 1146 - दण्डादिगणपटित शब्दों से यत् प्रत्यय होता है । Page #328 -------------------------------------------------------------------------- ________________ तद्धिताः 307 1137 तेन निवृत्तम् 5 / 1 / 76 / अदा 'निर्वृत्तम् 'आह्निकम् । इति ठोऽवधिः । अथ त्वतलधिकारः 1148 तेन तुल्यं क्रिया चेद्वतिः 5 / 1 / 115 / ब्राह्मणेन तुल्यं ब्राह्मणवद् अधीते । क्रिया चेदिति किम्-गुणतुल्ये मा भूत्, पुत्रेण तुल्यः स्थूलः । 1146 तत्र तस्येव 5 / 1 / 116 / मथुरायामिव-मथुरावत् सध्ने प्राकार्ः। चैत्रस्येव-चैत्रवन्मैत्रस्य गावः । 1150 तस्य "भावस्त्व-तलौ 5 / 1 / 116 / प्रकृतिजन्यबोधे प्रकारो भावः गोर्भावो-गोत्वम्, गोता। *त्वान्तं पलीबम् । 1151 आ च त्वात् 5 / / 1 / 120 / 1-तृतीयान्तानिवृत्तमित्यर्थे ठञ् स्यात् । 2-आह्निकम्-मह्ना निवृत्तमित्यर्थे ऽमहन् शब्दात् तृतीयान्तात् 'तेन निवृत्तम्' इति ठत्र ' प्रत्यये प्रादिवृद्धौ भसंज्ञायाम् 'अहष्ठखोरेवे' तिनियमात् 'नस्तद्धिते' इति टिलोपाभावे ऽअ लोपोऽनः' इत्यकारलोपे विभक्तिकायें सिध्यति रूपम् 'पाह्निकम्" इति । 3-तृतीयान्तात्तुल्येऽणे प्रतिप्रत्ययः स्यात् यत्तुल्यं तरिक्रया चेत् । 5-सप्तभ्यन्तात् षष्टचन्ताच इवाणे 'वति' प्रत्ययः स्यात् । 5-षष्ठ्यन्ताद् भाव इत्यर्थे त्वप्रत्ययः, तत्प्रत्ययश्व स्यात् । 6-त्वतलप्रकृतिभूतगवादिशब्देभ्यो जायमाने गोव्यक्त्यादिबोधे प्रकारो विशेषणं भावः, इत्यर्थः । .-तलप्रत्ययान्तं स्त्रियामित्यपि बोध्यम । 1147 'निर्वृत्ति' अर्थ में तृतीयान्त से यत् प्रत्यय होता है। इति ठाधिकारः । प्रर्थ त्वतलधिकारः 114- तुल्यार्थ में वति प्रत्यय होता है तुल्य यदि क्रिया हो। 1146-सप्तम्यन्त और षष्ठ्यन्त से इव अर्थ में वति प्रत्यय होता है। 1150-भाव अर्थ में त्व और तल् प्रत्यय होते हैं । प्रकृतिजन्य बोध में प्रकार को भाव करते हैं। 1151 'पसल्व' से पूर्व व तल का अधिकार बाता है। Page #329 -------------------------------------------------------------------------- ________________ 308 लघुसिद्धान्तकौमुद्याम् 'ब्रह्मणस्त्व' इत्यतः प्राक् त्वतलावधिक्रियते । 'अपवादैः सह समा वेशार्थमिदम् । चकारो नम्-स्नभ्यामपि समावेशार्थः । स्त्रियाः भावःरणम्, स्त्रीत्वम् । स्त्रीता । पोस्नम्, पुंस्त्वम्, पुंस्ता । 1152 पृथ्वादिभ्य "इमनिज वा 5 / 1 / 122 / वा-वचनमणादिसमावेशार्थम् । 1153 र ऋतो हलादेलेघोः 6 / 4 / 161 / हलादेर्लघोकारस्य रः स्यात् इष्ठेमेयस्सु परतः । 1154 टेः 6 / 4 / 155 / भस्य टेलोप इष्टमेयस्सु । (पृथु-मृदु-भृश कृश-दृढ-परिवृढानामेव र्त्व्म्)| पृथोर्भावः 'प्रथिमा, पार्थवम् । म्रदिमा, मार्दवम् । 1155 "वणंढादिभ्यः ष्यत्र च 5 / 1 / 123 / चादिम्निन्। 'शौक्ल्यं, शुक्लिमा । दाढ्य, ढिमा । 1-इमनिजादिभिः, इत्यर्थः । 2-अनुवृत्त्यैव सिद्ध, इनिजादिभिरपवादैरस्य बाधो मा भूदिरयेवमर्थमधिकारसूत्रम् । तथा च 'प्रथिमा' शब्देन सह, 'पृथुत्वम्' 'पृथुता' इत्येतयोरपि सिदिः । 3-अत्र नम् । 4-स्नन । 'स्त्रीपु साभ्या न स्नो' / 5षष्ट्यन्तेभ्यः पृथ्वादिभ्यो भावेऽर्ष-इनिच-प्रत्ययो वा । ( इमनिजन्ताः पुस ) / 6-प्रणादयोऽपि भ्व्न्तीत्य्र्थ्ः। 7-इहम-ईयस् (सु) इति खेदः । 8-प्रथिमाऽपृथु' शब्दाद् भावेऽथें 'पृथ्वादिभ्य-इमनिज् वा' इति 'इमनिच' प्रत्ययेऽनुबन्धलोपे सुब्लुकि 'पृथु इमन्' इति स्थितौ 'रऋतो हलादेर्लघौ' इति ऋकारस्य रेफादेशे भत्वे गुण बाधित्वा.':' इति टिलोपे प्रातिपदिकत्वेन सौ विभक्तिकायें सिध्यति रूपं 'प्रविमा' इति । 6-इगन्ताच लघुपूवति, इति सूत्रेण-अरण पोर्गुन्न्ः। 10-षष्ठ्यन्तेभ्यो वर्णवाच. केभ्यो दृढादिभ्यश्च व्यञ् प्रत्ययः स्यादित्यर्थः । 11-शौक्त्यम्-'शुक्ल' शब्दाद् भावेऽर्षे 'वर्णदृढादिभ्यः ष्या च' चत्यनेन 'अञ्' प्रत्ययेऽनुबन्धलोपे प्रादिवृढौ 'यस्येति च' इत्यकारलोपे विभक्तिकार्य 'शौकल्यम्' इति (व्यञभावपक्षे इमनिचि 'शुक्लिमा' इति रुपम् । 1952 पृथ्वादिगणपठित शब्दों से भाव में इमनिच् प्रत्यय होता है विकल्प से । 1953-हलादि लवु ऋकार को रभाव होता है इष्ठ, इम, ईयस् परे रहते । 1154--प्रसंज्ञक टि का लोप होता है इष्ठन्, इमन् , ईयसुन् परे रहते । 1155-वर्गावाचक और दृदादिगणपठित शब्दों से ज्यञ् होता है भाव artha meN। Page #330 -------------------------------------------------------------------------- ________________ तद्धिताः 306 1156 गुणवचन-'ब्राह्मणादिभ्यः कर्मणि च 5 / 1 / 124 / / चाद्भावे । जडस्य भावः कर्म वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । प्राकृतिगणोऽयम् । 1157 सख्युयः 5 / 1 / 126 / सख्युर्भावः कर्म वा सख्यम् । 1158 कपि-ज्ञात्योर्डक 5 / 1 / 127 / कापेयम् । झातेयम् । 1156 "पत्यन्त-पुरोहितादिभ्यो यक 5 / 1 / 128 / सैनापत्यम् । पौरोहित्यम् । इति त्व्त्ल्धिकार्ः। अथ भवनार्थकाः 1140 धान्यानां भवने क्षेत्र खा 5 / 2 / 1 / भवत्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं 'मौद्गीनम् । 1-षष्ट्यन्तेभ्यो गुणवाचकेभ्यो ब्राह्मणादिभ्यश्च कमणि भावे चार्थे व्यञ् स्यात् '2-ब्राह्मण्यम्-ब्राह्मणस्य भावः कर्म वा इत्यर्थे ऽगुणवचन...' इत्यादिना यति अनुबन्धलोपे प्रादिवृद्धौ प्रकारलोपे विभक्तिकार्य सिध्यति रूपं 'ब्राह्मण्यम्' इति । 3-षष्ठ्यन्ताद् सखिशब्दात् भावे कर्मणि चाथै य-प्रत्ययः । 4-षष्ठ्यन्ताभ्यां कपिज्ञातिशब्दाभ्यां भावे कर्मणि च ढक, कित्वादादिवृद्धिः । 5-षष्ट्यन्तेभ्यः पत्यन्तशब्देभ्यः पुरोहितादिभ्यश्च यक स्याद् भावे कर्मणि चार्थे । -paurohityam'purohita' शब्दाद् भावे कमरिण वा 'पत्यन्त-पुरोहितादिभ्यो यक्' इति प्रत्ययेऽनुवन्धलोपे पादिवृद्धौ प्रकारलोपे विभक्तिकार्य सिध्यति 'पौरोहित्यम्' इति । इति त्व्त्ल्धिकार्ः। 5-षष्ठ्यन्ताद् धान्यवाक्काद् शब्दाद् भवनं क्षेत्रमित्यर्थे सञ् स्यात् । 8-khasya 'In' 1156-गुणवाचक और ब्राह्मणादिगणपठितोंसे ष्य होता कर्म और भाव अर्थमें 1157-सखि-शब्द से य होता है कर्म और भाव अर्थ में। . 1158-कपि और जाति शब्द से ढक् होता है भाव और कर्म अर्थ में। .. 1156-पत्यन्त और पुरोहिवादिगणपठित शब्दों से यक प्रत्यय होता है भाव और कर्म अर्थ में । इति त्व्त्ल्धिकार्ः। अथ भवनाद्यर्थकाः. 1160-धान्यवाचक शन्दों से 'भवनं क्षेत्र' अर्थ में खञ् प्रत्यय होता है। Page #331 -------------------------------------------------------------------------- ________________ 390 लघुसिद्धान्तकौमुद्याम् 1161 'व्रीहिशाल्योर्डक 5 / 2 / 2 / 'हेयम् । shaaleym। 1162 हैयङ्गवी संज्ञायाम् 5 / 2 / 23 / ह्योगोदोहशब्दस्य हियगुरादेशः, विकारेऽर्थे खञ् च निपात्य्ते। दुह्यत इति दोहः = क्षीरम । ह्योगोदोहस्य विकारः-हैयङ्गवीनम् न्व्नीत्म्। 1163 तदस्य सञ्जातं तारकादिभ्य इतच 5 / 2 / 36 / तारकाः साता अस्य तारकितं-नभः । पण्डितः । प्राकृतिगणोऽयम् । 1164 प्रमाणे द्वयसज्-दध्नत्र - मात्रचः 5 / 2 / 37 / तदस्येत्यनुवर्तते । उरू प्रमावस्य-ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्र्म्। 1165 यत्तदेतेभ्यः परिमाणे क्तुप 5 / 2 / 38 / यत् परिमाणमस्य'-यावान् । तावान् । एतावान् । 1-षड्यन्ताभ्यां वीहिशालिशब्दाभ्यां भवनं क्षेत्रमित्यर्थे उक् । खोऽपवादोऽयम् । ब्रोहीणां भवनं क्षेत्रम्, शालीनां भवन क्षेत्रम् । 3-हैयङ्गवीनम-द्योगोदोहस्य विकारः 'हैयङ्गवीनम्' इति । 'हैयङ्गवीनं संज्ञायाम्' इति 'ख'-प्रत्ययेऽनुबन्धलोपे 'ह्योगादोह' शब्दस्य 'हियागु-' आदेशे बित्वादादिवृद्धौ 'मोर्गुणः' इति गुणेवाऽदेशे खस्य ईनादेशे प्रातिपदिकत्वेन विभक्ति कार्ये सिध्यति रूपं 'हैवङ्गवीनम्' इति । -प्रथमान्तेभ्यः तारकादिगणपठितेभ्यो शब्देभ्योऽस्य सनातमित्यर्थे 'इतच' स्यात् । 5-सदसद्विवेकिनी बुद्धिः=पण्डा, सा सजाता मस्येति पण्डितः । 6-प्रथमान्तादस्य प्रमाणमित्यर्थे द्वयसच्, दनच, मात्रच् इति त्रयः प्रत्ययः स्युः । 7प्रथमान्तेभ्यो यत्तदेतेभ्योऽस्य परिमाणमित्यर्थे वतुप स्यात् । 8-यावान्-यत् परिमारणमस्येति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप' इति 'वतुप' प्रत्ययेऽनुबन्धलोपे 'यत् वत्' इति स्थितौ 'मा सर्वनाम्नः' इति सकारस्य पात्वे सवबंदीमें प्रातिपदिकत्वेन सौ नुमि 1961-व्रीहि और शालि शब्दों से 'भवनं क्षेः' अर्थ में ढक प्रत्यय होता है। 1162-'है यङ्गवीनम्' इस शब्द का संज्ञा में विपातन झेवा है। 1963 तारकादिगणपठित शब्दों से 'अस्य सल्बातम' अर्थ में इवच प्रलय होता है। 1164-'अस्य प्रमाणम्' अर्थ में द्वयसञ् दध्नन् और मात्र प्रत्यय होते हैं। 1165-यत्, तत्, एतद् शब्दों से परिमाण अर्थ में बतुप् प्रत्यय होता है। Page #332 -------------------------------------------------------------------------- ________________ तद्धिताः 1166 किमिदभ्यां वो घः 5 / 2 / 40 / श्रभ्यां वतुप्, वकारस्य 'घश्च । 1167 इद किमोरींश्-की 6 / 3 / 60 / दृग्दृश्वतुषु इदम ईश्, किमः की स्यात् । 1168 संख्याया अवयवे तयप् 5 / 2 / 42 / इयान् । 3 कियान् । पञ्च श्रवयवा अस्य - पञ्चतयम् । 1966 द्वित्रिभ्यां तयस्यायज् वा 5 / 2 / 43 / इयम्, द्वितयम् । त्रयम्, त्रितयम् । 1170 उभादुदात्तो नित्यम् । 5 । 2 । 44 | उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । 1971 तस्य पूरणे डट् 5 । 2 । 48 | * 311 'हल्ङ्याब्भ्यः इत्यादिना सुलोपे सयोगान्तस्य लोपे नान्तस्योपधायाः दीर्घे 'यावान्' इति रूपम् । 1 - घस्य 'इयू' / 2 - इयान् -' इदम् ' शब्दात् परिमाणेऽथें 'किमिदंभ्यां वो घः' 'वतुप्' प्रत्यये वतुपो वस्य घादेशे चानुबन्धलोपे ऽइदं किमोरीश की ' इति इदमः इवादेशे 'इघत्' इति स्थितौ घस्य इयादेशे भसंज्ञाया 'यस्येति चे' ति इकारलोनें प्रातिपदिकत्वेन सौ उगित्वान्नुमि सुलोपे संयोगान्तलोपे चोपधादीर्घे ऽइयान् ' इति । 3- 'यस्येति च' इति 'की' इत्यस्य 'ई' लोपः । प्रथमान्तात्सङ्ख्यावाचकाद् श्रवयवा प्रस्येत्यथें 'तयप् स्यात् । 4- षष्ठ्यन्तात्सङ्ख्यावाचकात्पूरणेऽयें डट् स्यात् । डित्वात् टिलोपः । 1166-किम्-इदम् शब्द से वतुप् प्रत्यय होता है और व को घ होता है । 1167 - इदम् को ईश् और किम् को की श्रादेश होता है दृग्, दृश, वत् परे रहते । 1168-संख्यावाचक शब्दों से 'अवयवाः अस्य' अर्थ में तयप् प्रत्यय होता है । 1169-द्वि-त्रि शब्द से विहित तयप् प्रत्यय को प्रयच् श्रादेश होता है विकल्प से । 1170 - उभशब्द से विहित तयप् प्रत्यय को प्रयच् श्रादेश होता है, वह उदात्त होता है । 1171 - पूरण अर्थ में डट् प्रत्यय होता है । Page #333 -------------------------------------------------------------------------- ________________ 312 लघुसिद्धान्तकौमुद्याम् एकादशानां पूरणः-एकादशः । 1172 नान्तादसंख्यादेमंट 5 / 2 / 46 / डटो मडागमः । पञ्चानां पूरण-पञ्चमः' / नान्तात्किम्1173 ति विशतेर्डिति 6 / 4 / 142 / विंशतेर्भस्य तिशब्दस्य लोपो डिति परे । 2viNshH। असंख्यादेः kimekaadshH। 1174 षट-कति-कतिपय-चतुरां थुक 5 / 2 / 51 / एषां थुगागमः स्याड्डटि । षण्णां पूरणः-षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव शापकात् डट् । क्तिप्य्थ्ः। "चतुर्थः । 1175 द्वस्तीयः 5 / 2 / 54 / डटोऽऽपवादः । द्वयोः पूर्न्नो-द्वितीय्ः। 1176 त्रः सम्प्रसारणं च 5 / 2 / 55 / तृतीय्ः। 1177 श्रोत्रियश्छन्दोऽधीत 5 / 2 / 84 / 1-डटो मडागमे, 'नलोपः प्रातिपदिकान्तस्य' इति नलोपः । 2-विंशः-विशति' शब्दात् पूरणेऽथे 'तस्य पूरणे डट्' इति 'डट्' प्रत्ययेऽनुबन्धलोपे 'ति विशतेर्डिति' इति तिलोपे 'विंश a' इति स्थितौ 'मतो गुणे' इति पररूपे विभक्तिकार्य सिध्यति "विश' इति रूपम् । (ननु 'यस्येति च' इत्यकारलोपः स्यादिति चेन्नः 'प्रसिद्धवदत्राभात्' इति तिलोपस्यासिद्धत्वात्) / स्त्रियां टित्त्वात् ङोप 'viNshii'| 3-नात्र डटो मट (भागमः) / 4-ष्टुना ष्टुः, इति ष्टुत्वम् । 5-चतुर्णा पूरणः = चतुर्थः । 6-'छन्दोऽधीते' इत्यर्थे 1172-नान्त संख्यावाची शब्द से डट् को मट का आगम होता है संख्यादि शब्द को chodd'kr। 1173-भसंज्ञक विंशति शब्द के 'ति' का लोप होता है डित् परे रहते । 1174-षट्-कति-कतिपय चतुर शन्दों को थुक् का आगम होता है डट् परे 1175-द्विशब्द से पूरणार्य में तीय प्रत्यय होता है। 116-त्रिशब्द से तीय प्रत्यय होता है पूरण अर्थ में त्रि को सम्प्रसारण भी। 1177-'छन्दोऽधीते' अर्थ में श्रोत्रिय निपातन होता है। र्ह्ते। Page #334 -------------------------------------------------------------------------- ________________ वद्विताः 323 श्रोत्रियः । vetynuvRtteshchaandsH'| 1178 पूर्वादिनिः 5 / 2 / 86 / पूर्व कृतमनेन पूर्वी। 1176 सपूर्वाच्च 5 / 2 / 87 / कृत्पूर्वी। 1180 "इष्टादिभ्यश्च 5 / 2 / 88 / इष्टमनेन इष्टी । अधीती। इति भाव्नाध्र्थ्काः। अथ मत्वर्थीयाः 1181 तदस्यास्त्यस्मिन्निति मतुप 5 / 2 / 64 / गावोऽस्यास्मिन् वा सन्ति-गोमान् । 'भोत्रियः' इति निपारयते इत्यर्थः । 'छन्दः' शब्दाद् 'घन्' प्रत्ययः, छन्दः शब्दस्य भ्रोत्रादेशश्चेति भावः । धस्य-इय् । 1-पक्षे छन्दःशब्दाद् प्रण छान्दसः । 2-द्वितीयान्तात् पूर्वशब्दात्कृतमनेन इत्यर्थे 'इनि' प्र्त्य्य्ः। 3-ऐतत्सूत्रार्थश्वायं विद्यमानपूर्वाच्च पूर्वशब्दात् 'अनेन' इत्यणे 'इनिः' स्यात् । 4-कृतपूर्वी-कृतं पूर्वमनेतेति विग्रहे समासे सति कृतपूर्व' शब्दात् 'सपूर्वाञ्च' इति इनि प्रत्यये भत्वेऽकारखोपे प्रातिपदिकत्वेन सौ 'सौ च' इस्युपधादोर्जे सुलोपे नलोपे च सिध्यति रूपं 'कृतपूर्वो' इति । 5-प्रथमान्तेभ्य इष्टादिशब्देश्य 'मनेन' इत्यर्थे इनि-प्र्त्य्य्ः। इति भ्व्नाच्र्थ्काः। 6-प्रथमान्तादस्यास्तीत्यर्थेऽस्मिन्नस्ति इत्यर्थं च मतुप स्यादित्य्र्थ्ः। 1178-पूर्व शब्द से इनि प्रत्यय होता है। 1176-सपूर्व पूर्व शब्द से इनि प्रत्यय होता है। 1180-इष्टादि शब्दों से इनि प्रत्यय होता है 'अनेन' अर्थ में । इति भ्व्नाद्य्काः। इति भवनाथर्थकाः । 1181--अस्यास्ति और अस्मिन्नस्ति श्रों में मतुप् प्रत्यय होता है। Page #335 -------------------------------------------------------------------------- ________________ 314 लघुसिद्धान्तकौमुद्याम् 1182 तसो मत्वर्थे 1 / 4 / 16 / तान्त-सान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । 'गरुत्मान् ( 353) वसोः संप्रसारणम् । विदुष्मान् । (गुणवचनेभ्यो मतुपो लुगिष्टः ) शुक्लो गुणोऽस्यास्तीति-शुक्लः पटः । कृष्णः । 1183 प्राणिस्थादातो लजन्यतरस्याम् 5 / 2 / 66 / चूडालः । 'चूडावान् । प्राणिस्थात्किम् -शिखावान्-दीपः । प्राण्यङ्गादेव, नेह-'मेधावान् । 1184 लोमादि-पामादि-पिच्छादिभ्यः शनेलचः 5 / 2 / 100 / लोमादिभ्यः शः लोमशः = लोमवान् । रोमशः = रोमवान् । पामादिभ्यो न्ः। पाम्न्ः। (अङ्गात् क्ल्यान्ने)| 'अङ्गना ( लक्ष्म्या अच्च ) / 'ऽलक्ष्मणः पिच्छादिभ्य इलच । पिच्छिलः = पिच्छवान् । / 1-भत्वात् पदत्वाऽभावेन 'प्रत्यये भाषायाम्' इति अनुनासिको न भ्व्ति। 2-विद्वानस्त्यस्मिन्निति विदुष्मान्-वंशः । 3-प्रथमान्तात् प्राणिस्थाङ्गवाचकादाकारान्ताच्छब्दान्मतुभ्यलच् स्यादित्यर्थः । 4-cUr3आवान्-चूडा अस्यास्तीति विग्रहे 'चूडा' शब्दात् 'प्राणिस्थादातो....' इत्यादिना वा 'लच्' प्रत्ययेऽनुबन्धलोपे प्रातिपदिकत्वेन विभक्ति कार्य सिध्यति रूपं 'चूडालः' इति (पक्षे मतुपि 'चूडावान्' इति रूपं सिध्यति । 5-नात्र प्राणिस्था shikhaa। 4-मेधा = बुद्धिः, अमूर्तत्वात नाऽङ्गम् । 7-लोमादिभ्यः शः, पामादिभ्यो न:, पिच्छादिभ्य इलच् स्यान्मतुबर्थ इति सूत्रार्थः । 8-कल्याणान्यङ्गानि यस्या इति विग्रहः । टाप स्त्रियाम् । 6-लक्ष्मीशब्दान् मत्वर्थे 'न' प्रत्ययः, प्रकारोऽन्तादेशश्च । 10--लक्ष्मीरस्यास्तीति लक्ष्मणः । 1182-ता त सान्त की भसंज्ञा होती है मत्वर्थ प्रत्यय परे र्ह्ते। (vA0-गुणवाचक से विहित मतुप प्रत्यय का लुक होता है)| 1182-प्राण्यङ्गवाचक बाकारान्त शब्दों से लच होता है विकल्प से अस्त्यादि अर्थ में। 118 -सोमादिगणपठित शब्दों से श, पामादियों से न, और पिच्छादियों से इलच् प्रत्यय होता है। (vA0 (1) अङ्ग शब्द से कल्याण अर्थ में न प्रत्यय होता है। (2) लक्ष्मा शब्द को श्राकारान्तादेश होता है और न प्रत्यय भी|) Page #336 -------------------------------------------------------------------------- ________________ तद्धिताः 315 1185 दन्त 'उन्नत उरच 5 / 2 / 106 / उन्नता दन्ताः स्न्त्य्स्य्-द्न्तुर्ः। 1186 केशाद्वोऽन्यतरस्याम् 5 / 2 / 106 / केशवः, केशी, केशिकः, केशवान् । (अन्येभ्योऽपि दृश्यते) मणिवः (अर्णसो लोपश्च ) "अर्णवः । 1187 'अत इनि-ठनो 5 / 2 / 115 / 'दण्डी, द्न्न्द्दिक्ः। 1188 ब्रीह्यादिभ्यश्च 5 / 2 / 116 / बीही, बीहिक्ः। 1186 ' अस-माया-मेधा-स्रजो विनि: 5 / 2 / 121 / यशस्वी, 12यशस्वान् । मायावी । 'मेधावी । स्न्ग्वी। 1-प्रथमान्ताद् दन्तशब्दात् मतुबर्थे उरच स्यादन्ताश्चेदुश्नताः स्युः । 2-प्रथमान्ताकेशशब्दाद् मतुबथें 'व' प्रत्ययो वा । अन्यतरस्यामित्यनुवृत्तावपि-पुनरन्यतरस्यां ग्रहणम इनिठनावपि स्यातामित्येतदर्थम् । 3-पक्षे इनिः। 4-ठन् । 5-मतुप । 6-'प्रणंस' इत्यस्यान्तलोपो अप्रत्ययश्चेत्यर्थः । 6-प्रों = जलम् । अर्णवः = समुद्रः प्रसि सन्त्यत्रेति विग्रहः । 8-प्रथमान्ताददन्तान्मत्वर्थे इनिठतो स्यातामित्यर्थः । 6-दण्डी -दण्डोऽस्यास्ति इत्यर्थे 'दण्ड' शब्दात् 'प्रत इनि-ठनौ' इति इनि प्रत्ययेऽनु. बन्धलोपे 'यस्येति च' इत्यकारलोपे प्रातिपदिकत्वेन विभक्तिकार्ये 'दण्डी' इति रूपं सिध्यति ( पक्षे 'ठन्' प्रत्यये ठस्येकादेशेऽल्लोपे सिध्यति रूपं 'दण्डिकः' इति ) / 10-इनिठनौ stH। 11-as = असन्तात् माया-मेधा-स्रज-शब्देभ्यश्च विनिः स्यादित्यर्थः । 12अन्यतरस्यामित्यनुवृत्तेः पक्षे मतुप. 'तसौ मत्वर्थे' इति भत्वात् पदत्वाऽभावेन रुत्वं न । 13-मेधावी-धीर्धारणावतो मेधा' / साऽस्यास्तीति विग्रहे 'मेघा' शब्दाद 'प्रस् 1185- दन्त शब्द से उरच प्रत्यय होता है उन्नत अर्थ में । 1186-केश शब्द से क प्रत्यय होता है विकल्प से मत्वर्थ में । (vA0-(1) केश भिन्न से भी व प्रत्यय होता है। (2) अर्णस् से व प्रत्यय होता है, और अन्य वर्ण का लोप होता है|) 1987-अदन्त शब्द से इनि प्रत्यय होता है और ठन् प्रत्यय भी प्रत्यय में । 1188-व्रोह्यादिगणपठित शब्दों से इन् और ठन् प्रत्यय होते हैं मत्वर्थ में । 1186-असन्त और माया मेधा स्रज् शब्दों से विनि प्रत्यय होता है मत्वर्थ में । Page #337 -------------------------------------------------------------------------- ________________ 316 लघुसिद्धान्तकौमुद्याम् 1160 वाचो ग्मिनिः 5 / 2 / 124 / 'वाग्मी । 1961 अर्श आदिभ्योऽच 5 / 2 / 127 / M अर्शोऽस्य विद्यते - अर्शसः । आकृतिगणोऽयम् । 1962 - शुभमोस 5 / 2 / 140 / 3 अहं युरहंकारवान् । शुभंयुः शुभान्वितः । इति मत्वर्थीयाः । अथ प्राग्दिशीयाः 1963 प्राग्दिशो विभक्तिः 5 / 3 / 1 / दिक्शब्देभ्यः इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । 1964 कि सर्वनाम - बहुभ्योऽद्वयादिभ्यः 5 / 3 / 2 / किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते । माया - मेघा...' इत्यादिना विनि प्रत्ययेऽनुबन्धलोपे प्रातिपदिकत्वेन विभक्तिकार्ये 'मेधावी' इति रूमं सिध्यति । 1- वाचः सन्त्यस्येति विग्रहः चोः कुरिति कुत्वम् । 2 - प्रशंः = 'बवासीर ' इति प्रसिद्धो रोगः । 3 - अहंयुः - श्रहमित्यहंकारे रूढमध्ययम् । तस्मादस्त्यर्थे 'श्रहं शुभमोस्' इति युसि प्रत्ययेऽनुबन्धलोपे 'सिति चे' ति पदत्वान् मस्मानुम्वारे प्रातिपदिकत्वाद् विभक्तिकायें सिध्यति रूपम् 'प्रहंयुः' इति ( श्रहंयुः, श्रहंयू, श्रहंयवः इत्युच्चारणम् ) / इति मत्वर्थीयाः । 1960 - वाच शब्द से ग्मिनि प्रत्यय होता है मत्वर्थ में । 1991 - अर्श दियों से च प्रत्यय होता है मत्वर्थ में । 1 62 - श्रहं शुभं शब्दों से युस प्रत्यय होता है मत्वर्थ में । इति मत्वर्थीयाः । अथ प्राग्दिशीयाः 1163- 'दिक शब्देभ्यः' से पूर्व होनेवाले प्रत्ययों की विभक्ति संज्ञा होती है । 1194 - किं- सर्वनाम का 'दिग्शब्देभ्यः' से पूर्व अधिकार जाता है । Page #338 -------------------------------------------------------------------------- ________________ सद्धिताः 317 1165 पञ्चम्यास्तसिल 5 / 3 / 7 / पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल वा स्यात् । 1166 कु तिहोः 7 / 2 / 104 / किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः 'कुतः = कस्मात् । 1167 इदम 'इश् 5 / 3 / 3 / प्राग्दीशीये परे । इत्ः। 1168 अन् 5 / 3 / 5 / एतदःप्राग्दिशीये । अनेकाल्त्वात् सर्वादेशः । अतः, / "अमुत्ः। यतः । भुत्ः। द्वयादेस्तु द्वाभ्याम् । 1166 पर्यभिभ्यां च 5 / 3 / 6 / / आभ्यां तसिल् स्यात् । परितः सर्वत इत्यर्थः । अभितः = उभयत इत्य्र्थ्ः। 1200 सप्तम्यास्त्रल 5 / 3 / 10 / "कुत्र । प्यत्र । 'तत्र । भुत्र्। 1-कुतः-पञ्चम्यन्तात् 'किम्' शब्दात्-'पञ्चम्यास्तसिल' इति तसिल' प्रत्ययेनुबन्धलोपे प्रातिपदिकत्वेन सुन्लुकि 'कु तिहोः' इति 'कु'-प्रादेशे तसिलन्तस्याब्ययत्वात् तत प्रागतस्य सुपो लुकि सस्य रुत्वे विसर्गे सिध्यति रूपं कुतः' इति 2shitvaatsrvaadeshH| 3-:एतद्' शब्दस्य 'अन्' प्रादेशः स्यादित्य्र्थ्ः। 4-'नलोपः प्रातिपदिकान्तस्य' इति नस्य लोपः 5-तसिलो विभक्तिसंज्ञात्वात् 'पदसोऽसेदुदोमः' इति मुत्वं बोध्यम् । यतः-इत्यत्र 'त्यदादीनामः' इत्यकारश्चापि । 6-सूत्रेद्धपादिभ्यः, इत्युक्त्ः। 7-किम+त्र, इत्यत्र 'कुति होः' इत्यनेन 'कु' praadeshH। 8-यत्र, सत्र इत्यादौ त्रलो vibhakRitvAt 'त्यदादीनाम:' 6-तत्र-सप्तम्यन्तात् 'तत्' शब्दात 1165-पञ्चम्यन्त किमादियों से तसिल प्रत्यय विकल्प से होता है। 1166-किम् को कु होता है तादि, हादि विभक्तिसंज्ञक प्रत्यय परे रहते । 1167- इदम् को हर आदेश होता है प्राग्दिशीय विभक्ति परे रहते । 1168-एतत् को अन् श्रादेश होता है प्राग्दिशीय विभक्ति परे रहते । 1116-परि और अधि शम्दों से तसिल् प्रत्यय होता है। 1206-सप्तम्यन्त से त्रलू प्रत्यय होता है। Page #339 -------------------------------------------------------------------------- ________________ 318 लघुसिद्धान्तकौमुद्याम् 1201 इदमो ह: 5 / 3 / 11 / त्रलोऽपवादः । 'इह । 1202 किमो 5 / 3 / 12 / वा- ग्रहणमपकृष्यते । सप्तम्यन्तात् किमोऽद्वा स्यात् । पक्षे त्रल् । 1203 क्वाति 7 / 2 / 105 / किमः क्वादेशः स्यादति । क्व, कुत्र । 1204 इतराभ्योऽपि दृश्यन्ते 5 । 3 । 14 | पञ्चमी सप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः, देवानांप्रियः, आयुष्मान् । 1205 सर्वेकान्य- किं यत्तदः काले दा 5 / 3 / 15 / सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थी दा स्यात् । 1206 सर्वस्य सोऽन्यतरस्यां दि 5 । 3 । 6 | , दादौ प्राग्दिशीये सर्वस्य सो वा स्यात् । सर्वस्मिन् काले - " सदा । 'सप्तम्यास्त्रल्' इति ' त्रल्' प्रत्यये प्रातिपदिकत्वात् सुब्लुकि 'तत् त्र' इति स्थितौ 'त्यदादीनाम:' इत्यकारे पररूपे 'तंत्र' इति रूपम् (श्रव्ययत्वात् तत श्रागतस्य सुपो लुक् ) / 1 - इदम इश्' इति इशादेशः शित्त्वात्सर्वादेशः । 2 - प्रत् प्रत्ययः । 1 - क्वसप्तम्यन्तात् 'किम्' शब्दात् 'किमोत्' इति सूत्रेण 'प्रत्' प्रत्यये 'क्वाति' इति किम: क्वादेशे' कारलोपे 'क्व' इति रूपम । श्रव्ययत्वादत्र तत श्रागतस्य सुपो लुक् । 4 - एतैर्योगेऽपि तथैव इत्यर्थः । 5 - सदा-सर्वस्मिन्काले इत्यर्थे सप्तम्यन्तात् 'सर्व' शब्दात् 'सर्वेकान्य इत्यादिना 'दा' प्रत्यये सुब्लुकि सर्वस्य सोऽन्यतरस्याम्' इति वैकल्पिके सादेशे 'सदा' इति रूपम् । पक्षे 'सर्वदा' इति । 1201 - इदम् शब्द से 'ह' प्रत्यय होता है । यह ल का अपवाद है । 1202 - किम् शब्द से अत् प्रत्यय होता है विकल्प से । t परे रहते । 1203 - किम् शब्द को क्व प्रदेश होता है 3204 - पञ्चमी सप्तमी से भिन्न विभक्त्यन्त से भी तसिलादि प्रत्यय होते हैं। 1205 - सप्तम्यन्त कालार्थक सर्व एक अन्यादि शब्दों से स्वार्थ में दा प्रत्यय होता है। 1206 - सर्व शब्द को स श्रादेश होता है दादि प्राग्दिशीय प्रत्यय परे रहते । Page #340 -------------------------------------------------------------------------- ________________ तद्धिताः सर्वदा । श्रन्यदा । 'कदा । यदा । तदा । काले किम्- सर्वत्र देशे । 1207 इदमो हिल 4 / 3 / 16 / 'सप्तम्यन्तात् काले इत्येव । 1208 एतेतौ रथो: 5 / 3 / 4 / इदम्शब्दस्य एत-इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे । अस्मिन् काले - एतर्हि । काले किम्-इह देशे । 3 1206 अनद्यतने हिलन्यतरस्याम् 5 / 3 / 21 / कहिं, कदा । यहि, यदा । तहिं तदा । 316 1210 एतदः 5 / 3 / 5 / एत इत एतौ स्तो रेफादौ थादौ च प्राग्दिशीये । एतस्मिन्काले - एतर्हि । 1219 प्रकारवचने थाल 5 / 3 / 23 / प्रकारवृत्तिभ्यः किमादिभ्यस्थात् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा । 1212 इदमस्थमुः 5 / 3 / 24 / " * 1 - दाप्रत्ययस्य विभक्तित्वात्किमः कः एवं, तदा, यदा इत्यादौ 'त्यदादीनामः ' / 2- रेफादी 'एतः' यादी 'इत' इति विवेकः । 3 - प्रनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यो हिल् स्याद् वा । 4 - विभक्तित्वात् किमः कः । यहि यदा, त्यदादीनामः । 5-यर्हि - सप्तम्यन्ताद् 'यत्' शब्दात् कालेऽर्थे 'अनद्यतने हिलन्यतरस्याम्' इति 'हिल्' प्रत्यये अनुबन्धलोपे 'त्यदादीनामः' इत्यत्वे पररूपे 'यह' इत्यव्ययम् । 6 - यथा तथा त्यदादीनामः । 7-येन प्रकारेण । 1207-सप्तम्यन्त इदम् शब्द से हिल प्रत्यय होता है । 1208 - इदम् शब्दको एत और इत् आदेश होते हैं रेफादि थकारादि प्राग्दिशीय परे रहते । 1206 - किमादि से अनद्यतन काल में हिल प्रत्यय होता है विकल्प से । 1210- एतत् को एत-इत् श्रादेश होते हैं रेफादि यकारादि प्राग्दिशीय विभक्ति परे रहते । 1211-प्रकारार्थ किमादि शब्दों से थालू प्रत्यय होता है स्वार्थ में । 1212-इदम् शब्द से थम्र प्रत्यय होता है । यह थाल् का अपवाद है 1 Page #341 -------------------------------------------------------------------------- ________________ 320 लघुसिद्धान्तकौमुखाम् थालोऽपवादः । (एतदोऽपि वाच्यः) अनेन एतेन वा प्रकारेण-'इत्थम् । 1213 किमश्च 5 / 3 / 25 / केन प्रकारेण-कथम् । इति प्राग्दिशीयाः । अथ प्रागिवीयाः 1214 अतिशायने तमबिष्ठनौ 5 / 3 / 55 / अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्त्ः। अयमेषामतिशयेनाढ्वःपात्यतमः । लघुतमो-लपिष्टः । 1215 तिङश्च 5 / 3 / 56 / तिङन्तादतिशये द्योत्ये तमप स्यात् । 1216 तरप्तमपी घः 1 / 1 / 22 / एतौ घसंशौ स्त्ः। 1217 किमेत्तिव्ययघादाम्बद्रव्यप्रकर्षे 1 / 4 / 11 / किम एदन्तात्तिङोऽव्ययाश्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । 1-इदम एतदश्च 'इत्' इत्यादेशः । 2-'किमः कः' / इति प्राग्दिशीयाः । 3-लघिष्ठः-अतिशयेन लघुः इत्यर्थ 'लघु' शब्दाद् 'अतिशायने तमबिष्ठनौ' इति 'इष्टन' प्रत्ययेऽनुबन्धलोपे भसंज्ञायां 'ने' इति टिलोपे प्रातिपदिकस्वेन सौ विभक्तिकायें सिध्यति रूपं 'लधिष्ठः' इति । (vA0-एतत् शब्द से भी थमु प्रत्यय होता|) 1213-किम शब्द से प्रकारार्थ में थमु प्रत्यय होता है । इति प्राग्दिशीयाः । प्रथप्रागिवीयाः 1214-आतशय विशिष्टार्थवाचक से तमप् और इष्ठन् होते हैं स्वार्थ में । 1215-अतिशय अर्थ द्योत्य रहते तमप् प्रत्यय होता है । 1216-तरप ओर तमप की घ संज्ञा होती है। 1217-किम और एदन्त शब्द तथा तिस्न्त और अव्यय से विहित घ-प्रत्ययान्त से प्रामु प्रत्यय होता है, द्रव्यप्रकर्ष में न्हीं। Page #342 -------------------------------------------------------------------------- ________________ तद्धिताः 321 'किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः । 21 1218 द्विवचनविभज्योपपदे तरबीयसुनौ 5 / 3 / 57 / द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । श्रयमनयोरतिशयेन लघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः । 1216 प्रशस्यस्य श्रः 5 / 3 / 60 / अस्य श्रादेशः स्यादजाद्योः परतः । 4 1220 प्रकृत्यैकाच् 6 / 4 / 163 / इष्ठादिष्वेकाच् प्रकृत्या स्यात् । "श्रेष्ठः, 'श्रेयान् । 1221 ज्य च 5 / 3 / 61 / प्रशस्यस्य ज्यादेशः स्यात् इष्ठेयसोः । "ज्येष्ठः । 1- किन्तमाम्-प्रतिशयेन कि किन्तमाम् । कि शब्दात् 'अतिशायने तमबिष्ठनौ' इति 'तमप्' प्रत्ययेऽनुबन्धलोपे भस्यानुस्वारे परसवर्णे ' किन्तम्' इत्यस्मात् तमपो घसंज्ञकस्वेन तदन्तात् 'किमेतिडव्यय...' इत्यादिना 'श्रामु' प्रत्यये उकारलोपे भत्वे 'यस्येति च' इत्यकारलोपे ऽव्ययत्वेन विभवतेलुकि सिध्यति रूपं 'किन्तमाम्' इति । 2-पूर्वोक्तयोस्तमबिष्ठनोरित्यर्थः । 3- 'टे:' इति टिलोपः । सान्तेति दीर्घः । 4 - इष्ठन्नीयसुनोरित्यर्थः । 5 - प्रकृतिभावान टिलोपः । 6- श्रेयान् - श्रयमनयोः श्रतिशयेन प्रशस्यः श्रेयान् । 'प्रशस्य' शब्दाद् द्विवचनविभज्योपपदे ' इत्यादिना ईयसुन् प्रत्ययेऽनुबन्धलोपे 'प्रशस्यस्य श्रः' इति श्रादेशे 'प्रकृत्यैकाच' इति प्रकृतिभावाट् टिलोपाभावे गुणे 'श्रेयस' शब्दात् प्रातिपदिकत्वात्सौ उगित्वान्नुमि सुब्लुकि 'सान्त महत....' इत्यादिना ढोघें सिध्यति रूपं 'श्रेयान्' इति । पक्षे इष्ठनि प्रत्यये ' श्रेष्ठः' इति रूपम् । 7 - ज्येष्ठ: - 1218 - दो में से एक का अतिशय द्योत्य हो तो विभक्तव्य उपपद रहते सुबन्त और तिङन्त से तरप और ईयसुन् प्रत्यय होते हैं । 1216 - प्रशस्य शब्द को श्र आदेश होता है अजादि इष्ठन, ईयसुन प्रत्यय परे रहते । 1220 - एकाच को प्रकृतिभाव होता है इष्ठादि प्रत्यय परे रहते । 1221 - प्रशस्य को ज्य श्रादेश होता है इष्ठन् ईयसुन प्रत्यय परे रहते । Page #343 -------------------------------------------------------------------------- ________________ 321 लघुसिद्धान्तकौमुद्याम् 1222 'ज्यादादीयसः 6 / 4 / 160 / (72) आदेः परस्य । ज्यायान् । 1223 बहोलोपो भू च बहोः 6 / 4 / 158 / बहोः परयोरिमेयसोर्लोपः स्यात् बहोश्च bhuuraadeshH। 'भूमा । भूयान् । 1224 इष्ठस्य यिट् च 6 / 4 / 156 / बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः । 1225 विन्मतोलु क 5 / 3 / 65 / विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी-स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान्-त्वचिष्ठः । त्वचीयान् । 1226 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5 / 3 / 67 / ईषदूनो विद्वान्-विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् । अतिशयेन प्रशस्य इति विग्रहे 'प्रशस्य' शब्दाद् 'प्रतिशायने तबिष्ठनौ' इति 'इष्ठन्' प्रत्यये 'ज्यच' इति ज्यादेशे 'प्रकृत्यैकाच' इति प्रकृतिभावाट टिलोपाभावे गुरसे विभक्तिकायें सिध्यति रूपं 'ज्येष्ठः' इति । 1-'ज्य' शब्दात् परस्य 'ईयसः' 'पात्' आदेश इत्यर्थः । 2-'बहु' शब्दाद् 'इमनिच' / इम्नो लोपे प्राप्ते 'प्रादेः परस्य' इति इकारस्य लोपः, बहोः 'भू' मादेशः, एवं भूयान् । 3-भूयिष्ठः-अतिशयेन बहु इति विग्रहे 'बहु' शब्दाद् 'पतिशायने तमविष्ठनौ' इति 'इष्ठन्' प्रत्यये 'इष्ठस्य यिट् च' इति इकारलोपे यिडागमे अनुबन्धनोपे 'बहोलोपो भू च बहोः' इति बहो ' '-प्रादेशे प्रातिपदिकत्वात् सौ रुत्वे विसर्ग सिध्यति रूपं 'भूयिष्ठः' इति । 4-इत्यादावप्येवम् । 1222-ज्य से परे ईबसुन् को आकार आदेश होता है । 1223-बहुशन्द से परे इमनिच् और ईयसुन् प्रत्यय का लोप होता है और बहु शब्द को भू श्रादेश होता है। 1224-बहुशब्दसे परे इष्टन् प्रत्यय का लोप और इष्ठन्को पिटका आगमन होता है। 5225-विन् और मतुप का लुक् होता है इष्ठन् ईनसुन् परे रहते । 1226-ईषदखनाप्ति अर्थ में कल्पप, देश्य और देशीयर् pratyaya hote haiN| Page #344 -------------------------------------------------------------------------- ________________ तद्धिताः 1227 विभाषासुयो बहुच पुरस्तात्त 5 / 3 / 68 / ईषदसमाप्तिविशिष्ट 'र्थे सुबन्ताद् बहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्वहुपटुः । पटुकल्पः । सुपः किम्- 'यजतिकल्पम् । 1228 प्रागिवात् कः 5 | 3 / 70 / स प्रतिकृतावित्यतः प्राक्काधिकारः । 1226 अव्यय सर्वनाम्नामकच् प्राक् टेः 5 / 3 / 71 / कापवादः । तिङश्चेत्यनुवर्तते । ( ओकार सकार-भकारादौ सुपि सर्वप्रागकच् । ) अन्यत्र 3 सुबन्तस्य । d 1230 अज्ञाते 5 / 3 / 73 / 1 कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वकैः । " युष्माभिः । युवकयोः । त्वयका । 1231 कुत्सिते 5 / 3 / 74 / कुत्सितोऽश्वोऽश्वकः 7 / 1- नात्र बहुच् । 2 - कप्रत्ययाधिकारः । 3 - टेः प्रागकच् कप्रत्ययः, अव्यय सर्वनामयामकच् स्यादित्यर्थः । इति योज्यम् । 4- प्रातिपदिकादज्ञातेऽर्थे 5- प्रोकारसकार भकारादावित्युक्तेः प्रातिपदिकात् ( साधनात् प्रागेबेत्यर्थः ) / स्वयका, इत्यादौ तु वा मया, इति निष्पन्नस्यैव । 6 - त्वयका - युग्मच्छन्दस्य 'टा' विभक्तौ 'श्रोकार सकार-भकारादौ' इत्युक्ते विभक्तिकार्ये 'स्वया' इति सिद्धस्य सुबन्तस्य 'श्रव्ययसर्वनाम्नामकच् प्राक् टे:' इति टे: प्रागकच् । श्रनुबन्धलोपे स्वयका' इति रूपम् । 7- अश्वकः - 'अश्व इव' इति विग्रहे 'अश्व' शब्दात् 'इवे प्रतिकृतौ' इति 'कन्' प्रत्ययेऽनुबन्धलोपे विभक्तिकार्य सिध्यति रूपम् 'अश्वकः' इति । 1 323 1227 - ईषदसमाप्ति बिशिष्ट अर्थ में सुबन्त से बहुच् प्रत्यय होता है विकल्प से, और वह प्रकृति से पूर्व होता है, पर नहीं । 1228 - 'इवे प्रतिकृतौ' से पूर्व क प्रत्यय का अधिकार है । 1226 - अव्यय और सर्वनाम शब्दों की टि से पूर्व कच प्रत्यय होता है । 1230 - 'अज्ञात' अर्थ में क प्रत्यय होता है । 1231 - 'कुत्सित' अर्थ में क प्रत्यय होता है । Page #345 -------------------------------------------------------------------------- ________________ 324 लघुसिद्धान्तकौमुद्याम् 1232 किंयत्तदोर्निर्धारण द्वयोरेकस्य डतरच 5 / 3 / 62 / अनयोः 'कतरो वैष्णवः । यतरः । ततरः । 1233 वा बहूनां जातिपरिप्रश्ने डतमच 5 / 3 / 63 / बहूनां मध्ये एकस्य निर्धारणे डतमज् वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । shykH। उस्क्ः। इति प्रागिवीयाः। अथ स्वार्थिकाः 1234 इवे प्रतिकृतौ 5 / 3 / 66 / कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः1 ( सर्वप्रातिपदिकेभ्यः स्वार्थ कन् ) / ashvkH। 1235 तत्प्रकृतवचने मयट 5 / 4 / 21 / प्राचुर्येण प्रस्तुतं-प्रकृतं तस्य वचनं = प्रतिपादनम् । भावे अधिकरणे वा ल्युट । 'आद्य प्रकृतमन्नम्-अन्नमयम् । अपूपमयम् । द्वितीये तु अन्नमयो यज्ञः । अपूपमयं = प्र्व्। 1236 प्रज्ञादिभ्यश्च 5 / 4 / 38 / 1-डतरचो डित्त्वात् त्तिलोप्ः। 2-'त्यदादीनामः' / 3-विभक्तित्वात् 'तदोः सः सावनन्त्ययोः' इति सत्वम् । इति प्रागिधीयाः । .4-इधार्थे ( सादृश्ये ) वत्त मानात्प्रातिपदिकात कन् स्यात्प्र्तिकृतौ। 5-भवाऽर्थे ल्युटि । 6--अधिकरणाच~ ल्युटि । 1232 दो में से एक के निर्धारण में किम्, यत, तत् शब्द से इतरच प्रत्यय होता है। 1233-बहुतों में से एक के निर्धारण में किं, यत्, तत् शब्द से उतरच प्रत्यक होता है। इति प्रागिवीयाः। अध स्वार्थिकाः 1234 इव (सदृश) के अर्थ में कन् प्रत्यय होता है सदृश यदि प्रतिकृति हो । 1235-प्रथमान्त्र से पकृत वचन में मयर प्रत्यय होता है। 1236 - प्रज्ञादिगणपठित शब्दों से अण प्रत्यय होता है स्वार्थ में । Page #346 -------------------------------------------------------------------------- ________________ 325 तद्धिताः अण 'स्यात् । प्रश एव-प्राक्षः । प्राशी स्त्रो। दैवतः । "बान्धवः । 2137 वह्वल्पार्थाच्छस्कारकादन्यतरस्याम् 5 / 4 / 42 / बहूनि द्दाति-bhushH। अल्पशः (आद्यादिभ्यस्तसे ऽरुपसंख्यानम्) आदौ-आदितः । मध्यतः । अन्त्त्ः। paarshvtH। प्राकृतिगणोऽयम् । स्वरेणस्वरतः । vrnntH। 1238 कृम्वस्तियोगे सम्पद्यकतरि चिः 5 / 4 / 50 / (अभूततद्भाव इति वक्तव्यम् ) विकारात्मतां प्राप्नुवत्यां प्रकृती वर्तमानाद्विकारशब्दात् स्वार्थ विर्वा स्यात् क्रोत्यादिभिर्योगे। 1231 अस्य च्यो 7 / 4 / 32 / अवर्णस्य ईत् स्यात् च्वौ । वेर्लोपः । 'च्ळ्यन्तत्वादव्यत्वम् । अकृष्णः कृष्णः सम्पद्यते तं करोति-कृष्णीकरोति । ब्र्ह्मोभ्व्ति। गङ्गीस्यात् (अन्ययस्य च्वावीत्वं नेति वाच्यम्) दोषाभूतमहः । दिवाभूता रात्रिः। 1-स्वाथें । 2-प्राज्ञः-'prajJa'zabdAt स्वार्थे प्रज्ञादिभ्यश्च' इत्यणि प्रादिवृद्धौ यस्येति च' इत्यकारलोपे प्रातिपदिकत्वे मौ विभक्तिकायें प्राज्ञः' इति रूपम् । 3-'टिड्ढाणञ् ..' इति डोप । 4-देवता eva daivtH। 5-bandhureva बान्धवः, अणि सति 'मोगुणः' इति गुणः, मादिवृद्धिः । 6-बह्वात्कारकाभिधायिनो मङ्गलवचने शत, अल्मार्थात्कारकाभिधायिनोऽमङ्गलवचन एव शस् स्यादित्य्र्थ्ः। . अल्पशः-प्रल्पेऽल्या वा alpshH। अल्पशब्दात् 'बहल्यार्थाः ..' इत्यादिना स्वार्थे 'शस' प्रत्ययः । 'अल्पशस्' इति जाते प्रातिपदिकत्वात् सुपि अव्ययत्वेन तल्लुकि सकारस्य रुत्वे विसर्गे च 'अल्पशः' इति । 8-सार्वविभक्तिकोऽयं तसिः । 6-'तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस् प्रभृतयः' इत्युक्तत्वात् तदन्तगंतत्वाच्चास्येति भावः । 10-कृष्णीकरोति-प्रकृष्णः कृष्णः सम्पद्यते तं करोतीति विग्रहः । अत्र 'करोति-' योगे 'कृम्वस्तियोगे सम्पद्य कर्तरि चि' इति 'चि' प्रत्यये तस्य सर्वापहारे 'अस्य च्चौ' इति सूत्रेणाकारस्य ईकारे 'कृष्णीकरोति' इति रूपम् । __1237-बह्वर्थ और अल्पार्थ कारकाभिधायी शब्द से शस् प्रत्यय होता है विकल्प से ( वा आधादिगण पटित शब्दों से तसि प्रत्यय होता है)| 1238-विकार को प्राप्त होनेवाली प्रकृति में वर्तमान विचारवाची शब्द से च्चि प्रत्यय होता है विकल्प से स्वार्थ में कृ, भू, as ke yoga में । 1236-अवर्ण की ईकारादेश होता है वि प्रत्यय परे रहते । (vA0-अव्ययसम्बन्धी अवर्ण को ईल नहीं होता चि परे रहते ) / Page #347 -------------------------------------------------------------------------- ________________ 326 लघुसिद्धान्तकौमुद्याम् 1240 विभाषा साति कात्स्न्ये 5 / 4 / 52 / विविषये सातिर्वा स्यात् साक्ल्ये। 1241 सात्-पदायोः 8 / 3 / 111 / / सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः सम्पद्यते. अग्निसाद्भवति । 1242 च्यौ च 7 / 4 / 26 / च्वौ च परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति । 1243 अव्यक्तानुकरणावयजवरार्धादनितो डाच 5 / 4 / 57 / द्वयजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्तादृशमधं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभियोगे (डाचि च द्वे बहुलम्) इति डाचि विवक्षिते द्वित्वम् । (नित्यमाम्रोडित डाचीति वक्तव्यम्) डाच्परं यदाम्रोडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्, इति तकारपकारयोः प्कार्ः। 'पटपटाक रोति । अव्यक्तानुकरणात्किम् ईषत्करोति । द्वयजवरार्धात्किम्-श्रत्करोति । अवरेति किम्-खरटखरटाकरोति । अनितौ किम्-पटिति करोति । ___ इति तद्धिताः । . 1-अनेकाक्मित्य्र्थ्ः। -पटपटाकरोति-'पटत्' इति शब्दानुकरणम् । तस्मात् 'डाचि द्वे बहुलम्' इति डाचि विवक्षिते द्वित्वे 'पट पटत्' इति स्थिती 'अव्यक्तानुकरणाद्' इत्यादिना 'डाच्' प्रत्ययेऽनुबन्धलोपे परस्याम्रडितसंज्ञायां 'नित्यमाने डिते डाचि' इति वात्तिकेन तकारपकारयोः पकारे 'पटपटत प्रा' इति जाते 'टेः' इति टिलोपे ऽव्ययत्वे 'पटपटाकरोतीति' रूपम् । इति तद्धिताः । 1240-विके विषय में साति प्रत्यय होता है विकल्प से यदि सम्पूर्णता घोत्य हो। 1241-पद के आदि सकार को ओर साति प्रत्यय के सकार को षत्व नहीं होता। 1242-च्चि प्रत्यय परे रहते पूर्व को दीर्घ होता है। 1243-दो अच से कम नहीं है अर्ध में जिसके, ऐसे अव्यक्तानुकरण शब्द से डाच प्रत्यय होता है कृ-भू-as ke yoga में, इति परे रहते न्हीं। (vA0-(1) डाच प्रत्यय की विवक्षा होने पर द्वित्व होता है। बहुलता से । (2) डाच परक अआम्नेडित के परे रहते पूर्व पर वर्ण को पररूप होता है । ) इति स्वार्थिकाः। Page #348 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः अथ स्त्रीप्रत्ययाः 327 1244 स्त्रियाम् 4 / 1 / 3 / अधिकारोऽयं समर्थानामिति यावत् । 1245 'अजाद्यतष्टाप् 4 / 1 / 4 / जादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् `अजा । एडका । अश्वा । चटका । मूषिका । बाला । वत्सा । होडा । मन्दा । विलाता । मेधा । गङ्गा । शर्वा । इत्यादिः ( अजादिगणः ) | 1246 उगितश्च 4 / 1 / 6 / उगिदन्तात् प्रातिपदिकात् स्त्रियां ङीप् स्यात् । भवन्ती । पचन्ती । दीव्यन्ती । 1247 टिड्ढाणञ्-द्वयसज् - दघ्नञ् - मात्रच् तयप्-ठक - ठञ्-कञ्क्रपः 4 / 1 / 15 / अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् - 1- प्रजादि श्रच्च तयोः समाहारः - श्रजाद्यत् तस्य वाक्ये स्त्रीस्वे द्योत्ये । तत्र अजादिगणः अजादिगरणपठितात् शब्दात् प्रदन्ताच्च शब्दात् टाप् स्यादित्यर्थः । 2- अजा- 'अज' शब्दात् स्त्रीत्वविवक्षायाम् 'प्रजाद्यतष्ठाप्' इति टाप्-प्रत्ययेऽनुबन्धलोपे सवर्णदीर्घे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहरणम् इत्युक्तेः सौ तल्लोपे 'मजा' इति रूपम् । 3 - सवन्ती, पचन्ती, दीव्यन्ती शतृ प्रत्ययान्तेभ्यो ङीप् 'शपश्यनोनित्यम्' इति मुम् । ( भाषातोर्डवतुप्रत्यये तु भवत्-शब्दस्य उगित्वात् ङीपि 'भवती' इति रूपम् ) / श्रथ स्त्रीप्रत्ययाः 1244-'समर्थानां प्रथमाद्वा' से पूर्व तक स्त्रियाम्' का अधिकार जाता है । 1245 - अजादिगणपठित और आकारान्त शब्दों से टाप् होता है स्त्रीत्व द्योत्य रहते । 1246-उगिदन्त प्रातिपदिक से ङीप् प्रत्यय होता है स्त्रीत्व द्योत्य रहते । 1247 - अनुपसर्जन जो टित् तदन्त प्रातिपदिक तथा द आदि प्रत्ययान्त प्राति पदिक से ङीप होता है - स्त्रीत्व द्योत्य रहते । Page #349 -------------------------------------------------------------------------- ________________ 328 लघुसिद्धान्तकौमुद्याम् 6 स्यात् । 'कुरुचरी । नदट- नदी । देवट् देवी' | 'सौपर्णेयी । ऐन्द्री । " श्रौत्सी । ' ऊरुद्रयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । ' श्राक्षिकी । 'प्रास्थिकी । 10 लावणिकी । " यादृशी 12 इत्वरी । ( नञ्स्नञीकक्ख्युंस्तरुण-तलुनानासुपसंख्यानम् ) 13 स्त्रैणी । पौंस्नी । 14 शाक्तीकी । "shraaddhyngkrnnii| तरुणी । तलुनी । 6 1248 यञश्च 4 / 1 / 16 / यञन्तात् स्त्रियां ङीप् स्यात् । 6 अकारलोपे कृते । 16 1246 हस्तद्धितस्य 6 / 4 / 150 / हलः परस्य तद्धित-यकारस्योपधाभूतस्य लोप ईकारे परे । 17 गागी । 1250 प्राचां ष्फ तद्धितः 4 / 1 / 17 / 1 - ' चरेष्टः' इति टप्रत्ययान्तात् ङीप् । 2 - देवी - पचादिगणे देवट्' इति टिपाठात् 'देव' शब्दस्य टित्त्वम् । तस्मात् 'टिड्ढाणञ्' इत्यादिना 'ङीए' - प्रत्ययेऽनुबन्लोपे भत्वे 'यस्येति च' इत्यकारलोपे सौ विभक्तिकार्ये 'देवी' इति रूपम् । 3'स्त्रीभ्यो ढक्' इति ढगन्तात् ङीप् । 4 - सास्य देवता इत्यरण । ततो ङीप् । 5' उत्सादिभ्योऽञ्' इति श्रनन्तात् ङीप् । 6 - प्रयोगत्रये क्रमेण 'परिमाणे द्वयसज्दन्नमात्रचः' इति त्रयः प्रत्ययाः, ततो ङीप् । 7- 'सङ्ख्याया श्रवयने तयपू' इति तयप्रत्ययान्तात् ङीप् । 8-प्रक्षैर्दीव्यतीति, 'तेन दीव्यति' इति ठगन्तात ङीप् । e- प्रस्थेन क्रीता 'तेन क्रीतम्' इति ठञ, ततो ङीप् । 10 - लवणं पण्यमस्याः 'लवरणाट्ठञ् ' ततो ङीप् लावणिकी = लवणविक्रेत्री 11' - त्यदादिषु दृशोनालो...' इति कञ् ङीप् । 12 - ' इरानजिसतिभ्यः क्वरपू' ततो ङीप् । 13 - स्त्रैणी, पौंस्नो, 'स्त्रीपुंमाभ्यां नव्-स्नञ' इति क्रमेण नत्र स्नञ च ततो ङीप् । 14 - - ' शक्तियष्ठयोरी कक् इति ईक, शक्तिः प्रहरणमस्या इति विग्रहः । 15 - प्राढ्यसुभगस्थूल...' इति ख्युन्, ततो ङीप् । 16 - 'यस्येति च' इत्यनेन । 17 - गर्गादिभ्यो यत्र इति यञन्तात् ङीप् । गर्गस्य गोत्रापत्यं स्त्रीत्यर्थः । " - ( vA0 - नञ्स्नादिप्रत्ययान्तों से ङीप् प्रत्यय होता है स्त्रोत्व द्यस्य रहते । ) 1248 - यञ् प्रत्ययान्त से ङीप् प्रत्यय होता है स्त्रीत्व dyotya rahate । 1246 - hal se pare उपधाभूत तद्वित यकार का लोप होता है ईकार परे रहते । 1250-यम् प्रत्यान्त से तद्धितसंज्ञक ष्फ प्रत्यय होता है विकल्प से । Page #350 -------------------------------------------------------------------------- ________________ 326 स्त्रीप्रत्ययाः यत्रन्तात् 'ष्फो वा स्यात् स च तद्धितः । 1251 षिद्गारादिभ्यश्च 4 / 1 / 41 / षिद्भ्यो गौरादिभ्यश्च ङीष स्यात् । गाग्याय्न्नी। उन्र्त्की। गौरी। (आमनडुहः स्त्रियां वा) अनड्वाही, अन्द्दुही। 'आकृतिगणोऽयम् । 1252 वयसि प्रथमे 4 / 1 / 20 / प्रथम-वयोवाचिनोऽदन्तात् स्त्रियां ङीप स्यात् । कुमारी। 1253 द्विगोः 4 / 1 / 21 / अदन्ताद् द्विगोर्डीप स्यात् । त्रिलोकी। अजादित्वात्रिफला । ज्यनीका = सेना। 1254 वर्णादनुदात्तात्तोपधात्तो नः 4 / 1 / 36 / वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात् प्रातिपदिकाद्वा ङीप तकारस्य नकारादेशश्च । एता, एनी। रोहिता, रोहिणी । 1-'षः प्रत्ययस्य' इति ष इत् । फस्य 'प्रायन्' 'प्रायनेयो ' इति सूत्रेण । 2-गाआयणी-यनन्ताद् 'गाय' शब्दात् 'प्राचां फ तद्धितः' इति वैकल्पिके ऽफ-' प्रत्यये षस्येसंज्ञायां लोपे फस्यायनादेशे भत्वादल्लोपे पटवे च 'गार्यायण' इत्यस्मात् स्त्रीत्वे "षिद् गौरादिभ्यश्च' इति 'होष-' प्रत्ययेऽनुबन्धलोपे भत्वादल्लोपे च विभक्तिकार्य 'गाआयाणी' इति रूपम् । अत्र फेणोक्तेऽपि स्त्रीत्वे षिस्वसामर्थ्यात डोष । 3-'शिल्पिनि वुन्' इति वुन्नन्तात GIS । 4-गौरादिरिति शेषः । 5-कुमारी-बाल्यवयोवाचकात् 'कुमार' शब्दात स्त्रीत्वे विवक्षिते 'वयसि प्रथमे' इति ङीप प्रत्ययः अनुबन्धलोपे भत्वेऽकारलोपे विभक्तिकार्य रूप 'कुमारी' इति । 6-त्रयाणां लोकानां समाहारः-त्रिलोकी 'सङ्खयापूर्वो द्विगुः' 'प्रकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम् । 7-प्रजादिगणान्तर्गतत्वात इत्यर्थः, 'मजाद्यतष्टाप' इति टाप । -चित्रवर्णा । 1251-पित्प्रययान्त और गौरादिगणपठित शब्दों से GIS प्रत्यय होता है। 1252-प्रथमवयोवाची अदन्त से डीए होता है स्त्रीलिङ्ग की घोत्यता में । 1253-अदन्त द्विगु से छोप होता है। 1254-वर्णवाची अनुदात्तान्त जो तोपध, तदन्त अनुपसर्जन से डोप होता है विकल्प से और तकार को नकार मादेश होता है। Page #351 -------------------------------------------------------------------------- ________________ 330 लघुसिद्धान्तकौमुद्याम् 1255 बोतो गुणवचनात् 4 / 1 / 44 / उदन्ताद् गुणवाचिनो वा ङोप स्यात् । मृद्वी, मृदुः । 1256 बबादिभ्यश्च 4 / 1 / 45 / / एभ्यो वा GIS स्यात् । बह्वी, वहुः, ('कृदिकारादक्तिनः) 2रात्रिः, रात्री। (सर्वतोऽक्तिन्नादित्येके) शकटी, शकटिः । 1257 पुयोगादाख्यायाम् 4 / 1 / 48 / या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष । गोपस्य स्त्री गोपी । (पालकान्तान्न) गोपालिका । ashvpaalikaa। 1248 प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः 7 / 3 / 44 / प्रत्ययस्थात् कात् पूर्वस्याकारस्येकारः स्यादापि, स आप सुपः परो न चेत् । "सर्विका । कारिका । अतः किम्-नौका । प्रत्ययस्थात्किम् शक्नोतीति 1-कृत प्रत्ययस्य य इकारस्तदन्ताप्रातिपदिकात 'डोष्' वा स्यात क्तिनप्रत्ययान्तात्तु न स्यादित्यर्थः । 2-राशादिम्यस्त्रिप्' इत्युणादिसूत्रेण त्रिप् प्रत्ययः । 3-क्तिन् प्रत्ययार्थविहितप्रत्ययान्तभिन्नादिकारान्तमात्रात GIS स्यादित्य के प्राचार्या मन्यन्त इत्य्र्थ्ः। 4-गोपी-'गोपस्य स्त्री' इति विग्रहः । 'योगादाख्यायाम्' इति 'डोष -' प्रत्यय अनुबन्धलोपे भसंज्ञायामकारलोपे विभक्तिकायें 'गोपी' इति रूप्म्। 5-'अव्ययसर्वनाम्नामक' इत्यकच, ततः टापि रूपम् । 6 कारिका-'कृ' धातोएलि अनुबन्धलोपे वृद्धौ 'वु' इत्यस्य अकादेशे 'कारका' शब्दात स्त्रीत्वे टापि सवर्णदीर्घ प्रत्ययस्यात् ...' इत्यादिना कात्पूर्वस्य रेफगतस्याकारस्य इत्वे विभक्तिकायें 'कारिका' इति रूपम् । 1255-गुणवाची उदन्त से डीप होता है विकल्प स स्त्रीत्व की द्योत्यता में। 1256-बह्वादिगणपठित शब्दों से ङीष होता है विकल्प से। ( vA0-(1) क्तिन्-भिन्न कृत् इकारान्त से ङोप प्रत्यय होता है विकल्प से । (2) क्तिन्नर्थ से भिन्न इकारान्त से GIS प्रत्यय होता है विकल्प से ) / 1257-जो पुवाचक शब्द पुयोग से स्त्रीलिङ्ग हो जाए उससे GIS होता है। (वा-पालक शब्द अन्त में है जिसके ऐसे शब्द से GIS प्रत्यय नहीं होता) . 1258-प्रत्यय के ककार से पूर्व अकार को इकार आदेश होता है आप परे रहते, यदि वह आप सुप से परे न हो। (vA0-(1) सूर्य शब्द से देवता अर्थ में चाप प्रत्यय होना है। (2) सूर्य और Page #352 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः "शका । असुपः किम् - बहुपरिव्राजका- नगरी ( सूर्याद्देवतायां चाब्वाच्यः ) सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् - ( सूर्यागस्त्ययोश्छे चङयां च ) यलोपः । सूरी - कुन्ती । मानुषीयम् । "इन्द्र- वरुण-भव-शव-रुद्रमृड- हिमारण्य-यव-यवन-मातु 1256 लाचार्याणामानुक 4 / 1 / 46 / 6 पपामानुगागमः स्यात् GIS च । इन्द्रस्य स्त्री इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । ( हिमारण्ययोर्महत्त्वे ) महद्धिमं हिमानी, महदरण्य मरण्यानी । ( यवाद्दोषे ) दुष्टो यवो = ' यवानी । ( यवनाल्लिप्याम् ) यवनानां लिपिर्यवनानी ( मातुलोपाध्याययोरानुग्वा) मातुलानी, मातुली । ' उपाध्यायानी; उपाध्यायी ( आचार्यादणत्वं च ) आचार्यस्य स्त्री आचार्यानी । (क्षत्रियाभ्यां वा स्वार्थी ) श्रर्याणी, अर्या । "क्षत्रियाणी, क्षत्रिया । n 331 = 1- 'पचाद्यच्' ततष्टाप् । नात्र प्रत्ययस्थः ककारः । 2- बहवः परिव्राजका यस्यामिति सुबन्ताट्टाप् ( प्रत्ययलक्षणेन सुपः परोऽयं टाप् ) / 3 - सूर्यस्य स्त्री 'पुंयोगादाख्यायाम् ' इति ङीप् । 4 - इयं मनुष्यजातीया इत्यर्थः । 5 - इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोगे एवेष्यते तत्र पूर्वेण ङीषि सिद्धे प्रानुङ्मात्रं विधीयते, इतरेषां चतुरणांमुभयविधिः । 6 - इन्द्राणी - 'इन्द्रस्य स्त्री' इति विग्रहे 'इन्द्र' शब्दाद् ' इन्द्र- वरुण - भव.... इत्यादिना ङोषि श्रानुगागमे चानुबन्धलोपे सवर्णदीर्घे नस्य गत्वे विभक्तिकार्ये रूपम् ' इन्द्राणी ' इति । 7 - यवानी --दुष्टयवेथें 'यव' शब्दात् 'यवाद्दोषे' इति वार्त्तिकेन ङीषि श्रानुगागमे ऽनुबन्धलोपे सवर्णदीर्घे बिभक्तिकार्ये 'यवानी' इति । उपाध्यायानी- 'उपाध्यायस्य स्त्री' इत्यर्थे 'उपाध्याय' - शब्दाद् 'ङोषि' मातुलोपाध्याययोरानुग्वा' इति वैकल्पिके श्रानुगागमे सवर्णदीर्घ विभक्तिकायें 'उपाध्यायानी' / पक्षे 'उपाध्यायी' इति । 6चकारादानुक् GIS च भवति । 10 - क्षत्रियाणी - 'क्षत्रियजातावुत्पन्ना स्त्री' इत्यर्थे 'चत्रिय'- शब्दाद् 'मयंक्षत्रियाभ्यां वा स्वायें' इति वार्त्तिकेन वैकल्पिके ङीपि तत् सन्नि योगशिष्टे श्रानुगागमे चानुबन्धलोपे भत्बेडकारलोपे नस्य णत्वे विभक्तिकायें 'क्षत्रियाणी' पक्षे 'टाप्' प्रत्यये 'क्षत्रिया' इति रूपं सिद्धयति । पुंयोगे तु 'पु योगादाख्यायाम्' इति ङोषि 'क्षत्रियो' इति । 1256 - इन्द्रादि शब्दों से आनुक का ग्रागम होता है और ङीप् प्रत्यय होता है। Page #353 -------------------------------------------------------------------------- ________________ 332 लघुसिद्धान्तकौमुद्याम् 1260 क्रीतात् करणपूर्वात् 4 / 1 / 50 / क्रीतान्ताददन्तात करणादेः स्त्रियां GIS स्यात् । 'व्स्त्र्क्रीती। क्व्चिन्न्-ध्न्क्रीता। 1261 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् 4 / 1 / 54 / असंयोगोपधमुपसर्जनं यत् स्वाङ्ग तदन्ताददन्तात ङीप वा स्यात् । केशानतिक्रान्ता अतिकेशी, अतिकेशा । चन्द्रमुखी, चन्द्रमुखा । असंयोगोपधात् किम्-सुगुल्फा । उपसर्जनात्किम्-सुशिखा" / 1262 न क्रोडादिबह्वचः 4 / 1 / 56 / 1 वस्त्रक्रीती-वस्त्रेण क्रीता' इति विगृहे 'वस्त्रक्रीत' शब्दात 'क्रीतात् करणपूर्वात' इति ङीपि अनुबन्धलोपे भसंज्ञायामकारलोपे विभक्तिकार्य सिध्यति 'वस्त्रक्रीती' इति रूपम् । 2-स्वाङ्गलक्षणम्-'प्रद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । प्रतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् । / ' 3-अतिकेशी-'केशान् प्रतिक्रान्ता' इति विग्रहे समस्तादतिकेशशब्दात् 'स्वाङ्गाच्चोपसर्जनात् ' इत्यादिना विकल्पेन 'डीष-' प्रत्यये पत्वेऽकारलोपे विभक्तिकार्यों 'प्रतिकेशी' इति रूपम् । पक्षे 'अतिकेशा' इति रूपम् । 4-चन्द्रमुखी- चन्द्र इव मुखं यस्याः' इति विग्रहे समस्तात् 'चन्द्रमुख' शब्दात् 'स्वानाच्चोपसर्जनाद् ..' इत्यादिना वैकल्पिके डीषि भत्वेऽकारलोपे विभक्तिकार्यो 'चन्द्रमुखी' / पक्षे 'चन्द्रमुखा' इति रूपम् । 5-शोभना शिखा = सुशिखा । नेदमुपसर्जनम् । (vA0-(1) हिम और अरण्य शब्द से महत्त्व अर्थ में की और आनुक् होते हैं । ( 2 ) यव शब्द से दोष अर्थ में ङीष और श्रानुक होते हैं । (3) यवन शब्द से लिपि अर्थ में डीए और मानुक होते हैं। ( 4 ) मातुल और उपाध्याय शब्द से आनक विकल्प से होता है । (5) श्राचार्य के न को ण नहीं होता है । (6) अर्य क्षत्रिय शब्द से स्वार्थ में GIS और अआनक होते हैं विकल्प से ) / 1260-क्रीत शब्द अन्त में है जिसके और करण है श्रादि में जिसके ऐसे अदन्त से ङीष होता है। 1261-संयोगोपध से भिन्न उपसर्जन जो स्वाङ्गवाची शब्द, तदन्त अदन्त से GIS होता है विकल्प से। 1262-क्रोडादिगणपठित और बहच्क स्वाङ्गवाची शब्द से डोष नहीं होता। Page #354 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्यययाः क्रोडादेर्बह्वचश्च स्वाङ्गान्न GIS । 'कल्याणकोडा । प्राकृतिग्न्नोऽय्म्। 1263 नखमुखात् संज्ञायाम् 4 / 1 / 58 / न ङीष । 1264 पूर्वपदात् सज्ञायामगः 8 / 4 / 3 / पूर्वपदस्थानिमित्तात् परस्य नस्य णः स्यात् संज्ञायां न तु ग्कार्व्य्व्धाने। 'शूर्पणखा । गौरमुखा । संशायां किम्-ताम्रमुखी कन्या । 1265 जातेरस्त्रीविषयादयोपधात् 4 / 1 / 63 / जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां GIS स्यात् । "त्त्ती। वृषली । कठी । बह वृची। जातेः किम्-मुण्डा । अस्त्रीविषयात्किम् 1-कल्याणक्रीडा-'कल्याणी क्रोडा यस्या' इति विग्रह 'समासे स्त्रिया पुवत' इति वद्भावे ऽकल्याणक्रोड--' शब्दात् 'स्वाङ्गाच्चे' ति ङीषि प्राप्ते 'न क्रीडादिबह्वचः' इति तनिषेधेऽदन्तत्वात् टापि सवर्णदीधे विभक्तिकाये' 'कल्याणक्रोडा' इति रूपम् । 2-शूर्पणखा-'शूर्पवत् नखानि यस्याः' इति विग्रहे समस्तात् 'शूर्पनख' शब्दात 'स्वाङ्गाच्चे' ति डोषि प्राप्ते 'नखमुखात् संज्ञायाम्' इति तनिषेधेऽदन्तस्वात् टापि सवर्णदीघे विभक्तिकार्ये 'पूर्वपदात् संज्ञायामगः' इति नस्य गत्वे विभक्तिकाये' 'शूर्पणखा' इति । 3--जातिलक्षणम् - '(क) प्राकृतिग्रहणा जातिः, (ख) लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या, (ग) गोत्रं च , (घ) चरणैः सह । ' 4-तटी-'तट' शब्दाद जातिवाचकादनियतस्रोलिङ्गात् 'जातेरस्त्रीविषयादयोपधात" इति डोषि भसंज्ञायामकारलोपे विभक्तिकाये सपं 'तटी' इति । 1263-नख--मुख-शब्दान्त से संज्ञा में ङीष नहीं होता है। 1264-पूर्वपट में स्थित रेफ-षकार से परे नकार को णकार होता है. गकार के व्यवधान में न्हीं। 1265-नित्य स्त्रीलिङ्ग से भिन्न यकार जिसकी उपधा में नहीं है, ऐसे जातिवाचक शब्द से ङीष होता है। (vA0-(1) यकारोपध के प्रतिषेध में हव-गवयादि का प्रतिषेध नहीं होता । (2) मत्स्य शब्द के य का लोप होता hai kI pare rahate / Page #355 -------------------------------------------------------------------------- ________________ 334 लघुसिद्धान्तकौमुद्यम् बलाका । योपधात्किम् - क्षत्रिया । योपधप्रतिषेधे हय-गवय-मुकय मनुष्यमत्स्यानामप्रतिषेधः' / हयी । गवयी । मुकयी । ( 1246 ) हलस्तद्धितस्येति यलोपः । प्रनुषी । ( मत्स्यस्य ङयाम् ) यलोपः । मत्सी । 1266 इतो मनुष्यजातेः 4 / 1 / 35 / GIS / 'दाक्षी । 1267 ऊङतः 4 / 1 / 66 / उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरुः । प्रयोपधा त्किम् - अध्वर्युर्ब्राह्मणी । 1268 "पोश्च 4 / 1 / 68 / 6 7. पङ्गः । / ' श्वशुरस्यो काराकारलोपश्च ) श्वश्रूः । 1266 ऊरूत्तरपदादौपम्ये 4 / 1 / 66 / उपमानवाचि पूर्वपदमुत्तपदं यत् प्रातिपदिकं तस्मादूङ् स्यात् । 'करभोरूः । 1 - योपधप्रतिषेघे - एषां न गणनेत्यर्थः एभ्यो जातिलक्षणो GIS भवत्येवेति भागः । - मनुषी- 'मनुष्य' शब्दात् योपधादपि 'योपधप्रतिषेधे हय गवय...' इत्यादिवात्तिकेऽप्रतिषेधवचनात् 'जाते रस्त्रीविषयाद्' इति 'ङीष' - प्रत्यये भसंज्ञायामकारलोपे 'हलस्त द्वितस्ये' ति यलोपे विभक्तिकार्ये 'मनुषी' इति । 3 - मनुष्यजातिवाचकादिकारान्तान् GIS स्यादित्यर्थः । 4-'श्रुत इञ्' सूत्रेण दक्षशब्दात् 'इञ्' ततो GIS, दाक्षी । 5- ऊङ स्यादिति शेषः । 6- चादूङ । 7 - श्वश्रूः श्वशुरस्य स्त्रीत्यर्थे पु योगलक्षणं ङ बाधवाश्वशुरस्काराकारलोपश्च इति वार्तिकेन 'ऊङ्- ' प्रत्यये भत्वेऽकारलोवे ष्कारस्योकारस्य च लोपे विभक्तिकार्ये 'श्वः' इति । करभौ इव ऊरू यस्याः सा । 1266- मनुष्यजातिवाचक इलन्त से GIS होता है । 1267-यकारोपथ से मिन मनुष्य नातिवाचक उदन्स प्रतिपादक से ऊ होता स्त्रीत्व रहते । 1268-पङगु शब्द से UG होता है स्त्रीत्व द्योत्य रहते । ( vA0 - श्वशुर शब्द के उकार और होता है स्त्रीत्व द्योत्य रहते । ) कार का लोप होता है और ऊङ्प्रत्यय 1266-उपमानवाचक शब्द पूर्वपद में और ऊरु उत्तरपद में है जिसके ऐसे प्रातिपदिक से ऊ होता है । Page #356 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः 1270 संहित-शफ-लक्षण-वामादेश्च 4 / 1 / 70 / अनौपम्याथं सूत्रम् । सहितोरूः । शफोरूः । वामोरूः । 1271 शाङ्ग खाद्यसो ङीन् 4 / 1 / 73 / शाहरवादेरो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । 'शार्ङ्गरवी । बैदी । ब्राह्मणी । (नृनरयोर्वृद्धिश्च) 'नारी। 1272 यूनस्तिः 4 / 1 / 77 / युवनशब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युव्तिः। इति स्त्रीप्र्त्य्याः। शास्त्रान्तरे प्रविष्टानां बगलानां चोपकारिका । कृता वरदराजेन बघुसिद्धान्तकौमुदी ॥ 1 ॥ इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी स्माप्ता। 1-शाङ्ग रवी-प्रणप्रत्ययान्तात् 'शाङ्गरव' शब्दात् जातिवात् प्राप्त ङीषं बाधित्वा 'शाङ्गरवाद्यसो डीन्' इति 'डीन-' प्रत्यये भसंज्ञायामकारलोपे विभक्तिकायें शाङ्गरवी इति । 2-नारी-नृ' शब्दात् 'नर' शब्दाद् वा 'नृनरयोवृद्धिश्चेति वात्तिकेन 'डोन्-' प्रत्यये तत सन्नियोगशिष्टायां वृद्धौ च विभक्तिकायें 'नारी' इति । 3-यवतिः- 'यवन्' शब्दात स्त्रीत्वे विवक्षिते 'यूनरितः' इति सूत्रेण 'ति' प्रत्यये 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां 'नलोपः प्रातिपदिकान्तस्ये' ति न लोपे विभक्तिकायें 'युवतिः' / युवतीति दीर्घान्तस्तु यौतेः शत्रन्ताद् 'उगितश्च' इतिडीपि बोध्य्ः। इति स्त्रीप्र्त्य्याः। 1270-संहितादि शब्द हैं आदि में जिसके, और ऊरु शब्द सतरपद में हैं जिसके ऐसे प्रातिपदिक से अङ् होता है स्त्रीत्व घोत्य रहते । 1271-शाङ्गरवादिगणपठित और अञ् प्रत्यय का श्राकार जिनके अन्त में है, ऐसे जातिवाचक शब्दों से डीन् प्रत्यय होता है । (बा.-नृ और नर को वृद्धि होती है, और डीन् प्रत्यय होता है)| 1272-स्त्रीत्व थोत्य होने पर युवन् शब्द से ति प्रत्यय होता है। Page #357 -------------------------------------------------------------------------- ________________ टीकाकर्तुः परिचयः प्रस्ति पञ्चाम्बुदेशेऽस्मिन्, 'होश्यारपुर ' - मण्डले । जेजों नाम पुरी रम्या द्वीपमूनि व्यवस्थिता । 1 / या पुरासीद्यशः पाल - भूपानां स्क्विशासने । राजधानी प्रशस्तेयं पूर्वं बृटिश शासनात् । 2 / पण्डितानां कुलं तत्र प्रसिद्धं विद्यते परम् । सदाचाररतं शुद्धं हरिभक्तमथापि यत् । 3 / तत्पूर्वजः केशवोऽभूद् विद्वन्मण्डलमण्डनः । महात्मा भगवद्भक्तो मद्दग्रामवासकृत् । 4 / पुनः प्रचारयामास पाणिनीयमिहापि यः । लुप्तप्रायमधीत्यासो भवदेवमहोदयात् । 5 / रघुनाथस्तु तत्पुत्रो "मुकुन्दस्तत्सुतोऽभवत् । 6 रामचन्द्रो धूर्जटिश्च रामनारायणस्ततः' / 6 / रामनारायणस्यासंश्चत्वारः पण्डिताः सुताः । 'नीलकण्ठ उपेन्द्रश्च विश्वामित्रश्च 10 पूर्वजाः । 7 / चतुर्थश्चास्मि विदुषां सात्वतां सेवकः सदा । दामोदरीगर्भजातो विश्वनाथ प्रभाकरः । 8 / उपकाराय छात्राणामुपेन्द्र विवृतिर्मया । सम्पादिता प्रयत्नेन शोधिता 1 गुरुभिः पुनः । 6 / 1 - द्वाबाप्रान्तशिराभागे । 2 - " " जसवाल " इति प्रसिद्धजातीय - राजपूतराजानाम् । 3 = विद्या सागरो भगवद्भक्त श्रादर्शमहात्मा श्रद्ध ए यचररणः पण्डित श्री केशवरामजी -महाराजः । 4-काश्यां तत्काले प्रथितमहिम्नो भैरव्यादिटीका कृद्-भैरव मिश्रपितुः श्री पूज्यपादपण्डितभवदेव मिश्रात् सकलवेदवेदाङ्गादिकमधिजग्मिवान् श्रीकेशवरामो विशेषतः पाणिनीयं व्याकरणम् । 5- पूज्यपादो भक्त्यैकनिष्ठः श्री पण्डितमुकुन्दलालजी - महाराजः 6- paM0 रामचन्द्रात् pa0 परमानन्दादयः । 7- paM0 धूर्जटिशमंणश्च paM0 रामप्रपन्नादयः । 1 8-ततः = paM0 मुकुन्दलालात् 1 6- वेदान्तसार्वभौमस्ताकिक चक्र चूडामणिभंगवद्भक्तो महात्मा श्रीपण्डित- नीलकण्ठशास्त्री । 10 - ज्येष्ठाः । 11- काव्यव्याकरणदर्शन ती श्री मत्पण्डित राम प्रपत्रशास्त्रिभिः (इमे मम ज्येष्ठ पितृभ्यपुत्रतया भ्रातरो विद्यागुरवश्च ) 1 Page #358 -------------------------------------------------------------------------- ________________ 22 टीकाकतु': परिचयः सेयं स्मारकरूपा स्यात् स्वर्यातस्य महात्मनः । ज्येष्ठस्य भ्रातुविदुषो योग्यस्यापेन्द्र शास्त्रिणः । / 10 / कृत्वैतत्सकलं प्रेम्णा श्रीकृष्णाय समर्पये । तेन मे प्रीयतां देवो भगवान् राधिकापतिः । 11 | इति श्रीभारतीय - पन्चाम्बु- प्रान्तोत्तरदिग्विभागस्यहोशियारपुर maNDalAntargata'jaijoM' नगरनिवासि सुप्रसिद्ध पण्डितकुल प्रसूत - पण्डित श्रीरामनारायण शर्मात्मज - 'खन्ना' - नगरस्थ - श्री सरस्वती संस्कृत महाविद्यालयाचार्य - परडत-श्रीविश्वनाथशास्त्रिप्रभाकर - सम्पादिता "उपेन्द्र विवृतिः" सम्पूर्णा । / OM तत्सत् ॥ 337 शास्त्रान्तरेति - प्रौर शास्त्रों में प्रविष्ट होनेवाले बालकों का उपकार करनेवाली यह वरदराजाचार्य से निर्मित लघुसिद्धान्तकौमुदी समाप्त होती है । इति श्रीहरिद्वारस्य ऋषिकुलव्याकरणाध्यापकश्र एष्ठानां गुरुवर्य्याणां श्रीविद्यारत्नपण्डितदेवदत्तशर्मणामन्तेवासि - लक्ष्मीनारायणशास्त्रिकृतो लघुकौमुदीस्थ सूत्रारणां हिन्दीभाषानुवादः परिसमाप्तः । ॥ इति शम् ॥ + वैयाकरणभूषणस्य दर्शनालङ्कारस्य sva0 श्री paM0 उपेन्द्रनाथशास्त्रिणः । Page #359 -------------------------------------------------------------------------- Page #360 -------------------------------------------------------------------------- ________________ atha परिशिष्टम् द्वन्द्वं द्वन्द्वदेहं तं द्वन्द्वनृन्दनिकन्दनम् । वन्देऽहं सच्चिदानन्दं देवं श्रीनन्दनन्दनम् ॥ 1 ॥ कर्तुं नुपेन्द्रविवृतेविवृतेष्ट लक्ष्यान् भ्रातृनुपेन्द्रविदुषो विदुषो विशिष्टान् । भक्तानुपेन्द्रपदयोः पदयोजनाविद्, वन्दे गुरौ रतिगुरून् गुरु विश्वनाथान् ॥ 2 ॥ एषोऽहं कविकान्तो निगमानन्दः परमहंसः । विदधे बालबोधाय परिशिष्ट कौतुकादेव । / अथ लघुलिङ्गानुशासनम् लोकाश्रयस्य लिङ्गस्य बाहुल्य । रिलोकनात् । लिख्यते बालबोधाय लघुलिङ्गानुशासनम् ॥ 1 लिङ्गम् । अधिकारोऽयम् । स्त्रीलिङ्गाधिकारः 2 स्त्री । प्रयमप्यधिकारः । 3 न्यूप्रत्ययान्तो धातुः । श्रनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् 1 प्रवनिः चमूः । 4 मिन्यन्तः । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियाम् । भूमिः ग्लानिः । 5 क्तिन्नन्तः (त्यन्तश्च ) क्तिन्प्रत्ययान्तस्तिप्रत्ययान्तश्च स्त्रियाम् । क्तिन्नन्तो यथा - गतिः, कृतिः, मतिः, भूतिः, तिप्रत्यायान्तो यथा -युवतिः । " 6 ईप्रत्ययान्तश्च । ङीबन्तो ङीषन्तो ङीनन्त ईप्रत्ययान्तश्च स्त्रियाम् । नदी, ऐन्द्रो, गार्गी । गौरो, नर्त्तकी, गोपी, तटी, कठा । शार्ङ्गरवी, बैदी, ब्राह्मणी, नारी, लक्ष्मीः । 7 ऊङाबन्तश्च । ऊङन्ता यथा - कुरु: पङ्गुः श्वश्रूः वामोरूः इत्यादयः । प्रावन्ता यथा - अजा, अश्वा, बाला, रमा, मेवो, गङ्गा, सर्वा, त्रिफला इत्यादयः । 8 य्वन्तमेकाक्षरम् । ईकारान्त ऊकारान्तश्चैकाक्षरः स्त्रियाम् । श्रीः, भूः । एकाचरं किम्- पृथुश्रीरयम् । / C विंशत्यादिरानवतेः । स्त्रियाम् । इयं विंशतिः 20 40 / पश्चाशत् 50 / षष्टिः 60 / सप्ततिः 70 / श्रशीतिः 80 त्रिशत् 30 / चत्वारिंशत् । नवतिः 60 / 10 तलन्तः । स्त्रियाम् । शुक्लता, ब्राह्मणता, जनता, देवता, सहायता । 11 भाः स्रुक् स्रग दिगुष्णिगुपानहः । ऐते स्त्रियां स्युः । इयं भाः, स्रुक्, प्रकू, दिक्, उष्णिक्, उपानत् । - 12 शष्कुल- राजी कुट्यशनि वर्त्ति भ्रकुटि त्रुटि बलि- पङ्कयः । एते स्त्रियां स्युः इयं शष्कुलिरित्यादयः प्रशमिः पुंसि च । इयमयं वाऽशनिः । Page #361 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 13 अप्-सुमनस्समासिकता वर्षाणां बहुत्वञ्च । एष स्त्रीत्व बहुवचनातत्वञ्च । प्राप इमाः सुमनसः = पुष्पम् । देवतावाची तु पुरस्येव । समाः = वर्षम् । सिकताः = बालुकाः । 340 14 ऋकारान्ता मातृ-दुहितृ- स्वसृ यातु- ननान्दरः । ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वत्रादिपञ्चकस्यैव ङानिषेधेन कर्त्रीत्यादेः ङीपा-ईकारान्तत्वात् तिसृचत - स्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोऋकारान्तस्वाभावाद् न दोषः । इनि स्त्र्यधिकारः । पुल्लिङ्गाधिकारः 15 पुमान् । श्रयमधिकारः । 16 घञवन्तः । घञन्ता यथ - पाकः रामः, त्यागः । अप्प्रत्ययान्तो यथा करः गरः । 17 घाजन्तश्च । घप्रत्ययान्ता यथा - विस्तरः, गोचरः, दन्तच्छदः । श्रच्प्रध्ययान्ता यथा चयः, जयः, श्रयः । 188 नङन्तः । पुसि स्यात् । यज्ञः । याच्ञा तु स्त्रियाम् । प्रश्नः, विश्नः, यत्नः । रक्ष्णः । , 16 कयन्तो घुः । किप्रत्ययान्तो घुसंज्ञः पुंसि । उदधिः समाधिः, सन्धिः, व्याधिः, विधिः, निधिः । '' 20 उदन्तः । प्रभुः, विभुः । 21 रुत्वन्तः । मेरुः, मेतुः । 22 अवन्तः । इत्यधिकृत्य । 23 कोपधः । 24-टोपधः । 25 - गोपधः । 26 - थोपधः । 27 - नोपधः । 2 = - पोपधः । 26 - भोपधः । 30 - मोषधः 31 - योपधः । 32 - रोपधः । 33पोधपः । 34 - सोपधः । श्रकारान्ता उक्तोपघाः प्रायः पु ंसि । क्रमशो यथा - स्तवकः, कल्कः । घटः, पटः । गणः, पाषाणः । रथः, यूथः । इनः फेनः । दीपः सर्पः । कुम्भः, शरभः । होमः धर्मः । यः समयः । क्षुरः खुरः । वृषः, वृक्षः । बायसः, महानसः । इति पुंल्लिङ्गाधिकारः । नपुंसकलिङ्गाधिकारः 35 नपुंसकम् । अधिकारोऽयम् । 36 भावे ल्युडन्तः । यथा - ज्ञानं, हसनं, गममम् । Page #362 -------------------------------------------------------------------------- ________________ 341 परिशिष्टम् 37 निष्ठा c। भावे या निष्ठा तदन्तं क्लीबं स्यात् । गोतं, पीतं, हसितं, गतं, भुक्तं, युक्तम् । 38 त्वष्यत्रो तद्धितौ । शुक्लत्वं, शौक्ल्यं, मूढत्वं, मौढ्यं, सुखत्वं, सौख्यम् । 36 य-घ ठग-यगत्रण-पुत्र-छाश्च भावकमणि । स्तेयम् । सख्यम् । कापेयम् । सैनापत्यम् । प्रौष्टम् । द्वैहायनम् । पितापुत्रकम् । अच्छावाकीयम् । 40 अव्ययीभावः । नपुंसके स्यात् । अविहरि । यथामति । 41 द्वन्द्वकत्वम् । प्राणितूर्येतिप्राप्तैकवद् मावा द्वन्द्वा नपुसके । पाणिपादम् । मुखनासिकम् । rthikaashvaarohm| 42 लोपधः । कमलं, कुशलं, भूतलं, सकलं, शकलम् । 43 शतादिः संख्या । शतं, सहस्रम्, अयुतं, नियुतं, लक्षम् । 44 असन्तो द्वयच्कः । यशः, मनः, तपः । 45 त्रनन्तः । पत्रं, छत्रं, पात्रं, गात्रं, पवित्रम् । इति नपुसकलिङ्गाधिकारः । अथ स्त्रीपुसाधिकारः 46 स्त्रीपुंसयोः । अयमधिकारः । 47 गो-मणि - यष्टि-मुष्टि-पाटलि - बस्ति-शाल्मलि - त्रुत्ति-म्सि-म्रीच्य्ः। इयमयं वा गौः। 48 अपत्यार्थस्तद्धिते । प्रोपगवः, प्रौपगवो । इति स्त्रीपुण्साधिकार्ः। अथ पुनपुंसकधिकारः 46 नपुंसकयोः । इत्य्धिकार्ः॥ 50 धृत-भूत-मुस्त-दवेलितैरावत-पुस्तक-वुस्त-लोहिताः । अयं घृतः, इदं घृतम् । 51 गृह-मह-देह-पटट-पटहाष्टापदाम्बुद-ककुदाश्च । गृहं, गृहाः पुंभूम्न्येव । 52 अर्धर्चादयः पुंसि च । अधंचंम्, अर्धचंः ॥ इति पुनपुसकाधिकारः । अथ विशिष्टलिङ्गाधिकारः 53 अविशिष्टलिङ्गम् । (तत्तल्लिङ्गवाचकताप्रयुक्त कार्यविशेषशून्यमित्यर्थः ) इत्य्धिकार्ः। 54 अव्ययं क्तियुस्स्म्द्ः। 55 ष्णान्ता स्ण्ख्या|' Page #363 -------------------------------------------------------------------------- ________________ 342 लघुसिद्धान्तकौमुद्याम् विशेष्यलिङ्गाधिकारः 56 शिष्टा संख्या परवत् । शिष्टा संख्या vishessylinggaa| एकः पुरुषः, एक स्त्री । एकं कुलम् । __ 57 गुणवचनश्च । विशेष्यलिङ्गं स्यादित्यर्थः । शुक्ल: पट: / शुक्ला प्त्ती। शुक्लं vstrm। 58 कृत्याश्च । कृत्यप्रत्ययान्ताश्च विशेष्यलिङ्गाः स्युः कत्तव्यो ध्र्म्ः। सतव्या सरणिः । स्मर्तव्यं brhm। 56 करणाधिकरणयोर्म्युट च । विशेष्यलिङ्ग स्यादित्यर्थः । 60 सर्वादोनि सर्वनामानि । सर्वनामसंज्ञकानि सर्वादीनि विशेष्यलिङ्गानीत्यर्थः । सर्वे पुरुषाः । सर्वाः स्त्रियः । सर्वाणि फलानि । इति लघुलिङ्गानुशासनं सम्पूर्णम् । अथ किमिद व्याकरणम् ? व्याक्रियन्ते व्युत्पाद्यन्ते ( संसाध्यन्ते ) शब्दा अनेनेति व्याकरणम्-सूत्रवार्तिकभाज्यव्याख्यानादिस्वरूपं शब्दानुशासनं नाम शास्त्रम् । तत्र सूत्रम् अल्पाक्षरमसंदिग्धं सारवद्विश्वता मुखम् । अस्तोभमनवद्यश्च सूत्र सूत्रविदो विदुः ॥ तद्भेदाश्चसज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ॥ तत्र 1-सज्ञासज्ञिसम्बन्धबोधकं सूत्रम् सज्ञासूत्रम् । यथा-"वृद्धिरादैच्', "प्रदेङगुणः", "शेषो ध्य्स्खि"| 2-अव्यवस्थायां व्यवस्थाऽऽपादकं सूत्र्म्=प्रिभास्सासूत्र्म्। तथा-"तस्मांदित्युत्तरस्य", "मिद्चोऽन्त्यात्प्र्ः"| 3-आदेशादिविधायकं सूत्रम=विधिसूत्रम् । यथा-"इको यणचि", "ह्रस्व नद्यापो नुट्", "एर्च्"| 4-प्राप्तस्य विनियामकं सूत्रम्-नियमसूत्रम् । यथा - "रास्सस्य" / 5-प्रतस्मिन् तद्धर्माऽऽपादक सूत्रम् = अतिदेशसूत्रम् । यथा - "सख्युरसम्बुद्धौं", "गोतो णित्", "लोटो लङ्वत्" / 6-उत्तरोत्तरस्वार्थसमर्पक सूत्रम्-अधिकारसूत्रम् । yathA"jyAprAtipadikAt" "प्रार्धधातुके", "पूर्व्त्रासित्म्"| Page #364 -------------------------------------------------------------------------- ________________ परिशिष्टम् 343 वार्तिकलक्षणमुक्तानुक्तदुरुक्कानां चिन्ता यत्र प्रवर्तते । त ग्रन्थं वार्तिकं प्राहुर्वातिकज्ञा विचक्षणाः ॥ यथा-'मोतो णिदिति वाच्यम्', 'छत्वममीति वाच्यम्' 'यण: प्रतिषेधो वाच्य्ः'| भाष्यलक्षणम्सूत्रार्थों वण्यते यत्र वर्णैः सूत्रानुसारिभिः । स्वपदानि च vaya'nte भाष्यं भाष्यविदो विदुः ॥ तच्च प्रकृते महामुनि-पतञ्जलि-विरचितं व्याकरणमहाभाष्यं सर्वप्रसिद्धमेव । व्याख्यानलक्षणम्पदच्छेदः पदार्थोक्तिविग्रहो वाक्य्योज्ञा। माक्षे पश्च समाधानं व्याख्यानं षडविधं मतम् । / तच्च पूर्वाचार्यविरचितं काशिकाप्रक्रियाकौमुदीसिद्धान्तकौमुद्यादिरूपं प्रथितमेव । तदेवं सूत्रवार्तिकभाष्यव्याख्यानादिविषया सर्वविध-लौकिक-वैदिकशब्दसाधुत्वप्रतिपादनपरं पाणिनीयं व्याकरणं सर्वेष्वपि व्याकरणेषु प्रातिशास्येषु च मून्यतममिति नाविदितं विदुषाम् । तस्येयं प्रवेशिकास्थानीया ल्घुसिद्धान्त्कौमुदी। व्याकरणस्याऽनुवन्धचतुष्टयम्सकलपुरुषार्थ साधनं वेदः, स च मन्त्रब्राह्मणात्मक-शनराशिरूपः, तदनु सर्वाएयपि शास्त्राणि शब्दराशिरूपाण्येवेति वेदशास्त्रादिज्ञानाय प्रवृत्तमिदं शब्दशास्वम = व्याकरणं सर्वेषामध्येयतामापद्यत इति सिद्धमस्यानुवन्धचतुष्टयम् 1- शब्दज्ञानं प्रयोजनम् । 2-शब्दसाधनं विषयः । 3-शब्दज्ञानार्थी अधिकारी। 4-प्रतिपाद्यप्रतिपादकभावादिः सम्बन्धः । पञ्च सन्धयःसन्धयः पच, पञ्चसन्धिप्रकरणमिति च परम्पराप्रवादः । तत्र जायते जिज्ञासा के ते पच सन्धयः ? यानाश्रित्य प्रवृत्तोऽयम्प्रवादः । लघुकौमुद्याम-प्रचसन्धिः, हल सन्धिः, विसर्गसन्धिः, इति सन्धित्रयमेव समुपलभ्यते । सिद्धान्तकौमुधु - क्तस्वादिसन्धिसम्मेलनेऽपि चत्वार एव सम्पद्यन्ते । अत्र केचित्-प्रकृतिभावं चतुषु पञ्चम स्न्धिमाच्क्स्स्ते। वर्णसन्धान सन्धिरिति व्याकुर्वाणा अन्ये प्रकृतिभावस्य सन्धित्वे न सन्तुष्यन्ति तत्र वर्णसन्धानाभावात् । ते हि सिद्धान्तकौमुद्युक्त-चतुःसन्धिषु पञ्चमम् - अनुस्वारसन्धि परसवर्णरूपं ब्रुवते । Page #365 -------------------------------------------------------------------------- ________________ 344 लघुसिद्धान्तकौमुद्याम् 'अपरे पुनः सज्ञाप्रकरणं प्रकृतिभावप्रकरणश्चापि लघुकौमुधुक्तसन्धित्रये सम्मेल्य प्रकरणपञ्चकमिदं पञ्चसन्धिप्रकरणमुच्यत इति समादधति । सज्ञाप्रकरणस्य सन्धिस्वाभावेऽपि तदुपोद्घातत्वेन तदन्तःपातः । प्रकृतिभावस्य चाऽसन्ध्यपवादत्वेन तत्समानदेशत्वमुत्सर्गापवादयोरिति समानदेशत्वनियमाद् विधिपूर्वको निषेध इति नियमाच सम्धिसम्बन्धित्वेन सन्धित्वमेवेति छत्रिणो यान्तीतिवत् पञ्चसन्धिव्यवहारो भाक्त इति sdaashyH। यद्वा पञ्चानां परस्परसापेक्षाणां सज्ञाद्यवयवाना सन्धिः समुच्चयो यस्मिअवयविनि (प्रकरणे) तसञ्चसन्धिप्रकरणमित्युच्यते प्र्म्प्र्या। पाणिनीयव्याकरणाचाय्यकालविचारः पाणिनिः एतद्व्याकरणमूलभूतसूत्राणां कर्ता 'परशुपुर' (पेशावर) समीपवति 'शलातुर' (लाहुर) ग्रामाभिजनो दाक्षिपुत्रो भगवान् पाणिनिः, कलेरष्टम्यां शताब्द्यां समभूदिति पूर्वविद्वत्समाजसिवान्तः । कात्यायन: पाणिनीयव्याकरणे वात्तिककर्ता वररुच्यपरनामाऽयं कात्यायनो मुनिः कोशिशताब्दया प्रादुरभवदिति pgiddtshriiraamprpnnshaastrikRtniruktbhuumikaato'vgmyte| केचित्तु पाणिनिसमकालत्वमेवास्य प्र्तिपाद्य्न्ति। पतञ्जलिः गोनदंदेशीयः (प्रयञ्च गोनर्ददेशः काश्मीरेष्विति प्राश्चः, अयोध्याप्रान्ते इति पौरस्त्याः) महाभाष्यकारः शेषावतारत्वेन विख्यातो भगवान् पतञ्जलिः कले: सप्तविशशताब्दयां खोष्टजन्मतश्च 450 वर्षाणि पूर्व-समजायतेति निरुक्तभूमिकायां paM0 श्रीरामप्रपन्नशास्त्रिणः । कलेश्चतुर्विशशताब्दयामभूदिति श्रीदाधिमथाः । भट्टोजिदीक्षित वरदराजौ वैयाकरणसिद्धान्तकौमुदीकर्ता श्रीभट्टोजिदीक्षितः श्रीलक्ष्मीधरमहसूनुः कान्यकुब्जेश्वरस्य गोविन्दचन्द्रदेवस्य समानकालिकस्तेन खीष्टीयद्वादशशताब्दोशेषभागे त्रयोदशे शतके समभूदिति महता प्रयासेन साधितं श्रीपण्डितज्वालाप्रसादमिनेण भाषाटीकासहित सिद्धान्तकौमुदीभूमिकायाम । pro0 वेवर-डाक्टरजलिमतानुसारच खीष्टीयसप्तदशशताब्दी श्रीभट्टोजिदीक्षितस्य समयः । मध्यसिद्धान्तकौमुदीकर्ता श्रीवरदराजश्व भट्टोजिदीक्षितस्य शिष्य इति तस्य सामानकालिक एवातस्तस्य कालनिर्णयो न पृथक क्रियते । 1-अपरे - कर्मकाण्डप्रभाकराः paM0 श्रीरविदत्तशर्माणः 'खन्ना' स्थाः । Page #366 -------------------------------------------------------------------------- ________________ 345 :: - 30.- : ! परिशिष्टम् बालानां लेखोपयोगिनो नियमाः प्रदर्श्यन्ते । 1-प्रमराणि सुवाच्यानि सुन्दराणि सन्देहरहितानि च स्युः । 2-पदं पदं पृथक्कृत्य ( समुचित व्यवधानं कृत्वा ) लेखो लिखितः स्यात् । 3-लेखे विरामादिचिहनियमाः सर्वथा पालिता भ्वेयुः। 4-लेखे प्रसङ्गसमाप्तौ प्रघट्टकः परिवर्तनीयोऽवश्यमेव । 5-प्रघट्टकस्य प्रथमा पङ्क्तिदर्थगुलं स्थानं रिक्त परित्यज्य लेखनीया, शिष्टाश्च षक्तयः समानरेखायां सरलाः=ऋजवो विरलाश्च लेख्नीयाः। लेखोपयोगिचिह्नानि । अवान्तरविरामचिह्नम् अर्धविरामचिह्नम पूर्णविराम चिह्नम् प्रसङ्गसमाप्तिचिह्नम् प्रश्नचिह्न काकुनिहम् सम्बोधनखेदाऽऽश्चर्यचिह्नम् उद्धरणचिहम् पर्यायचिह्न संयोगचिह्न सन्धिच्छेदचिह्नम् निर्देशचिह्नम् पाठान्तरचिह्नम् मध्ये भावादिप्रदर्शकचिहम् त्रुटिपूर्तिचिहम अपूर्णपाठचिह्न समासे पदविभागसौकर्यचिहच बालोपयोगि-अशुद्धिप्रदर्शनम् (बालानां संस्कृतानुवादे प्रायोजायमाना अशुद्धयः) 'ते भ्रातोऽनेन कर्मेणाऽभिलाषा' जायते मम । "एकामुपाधिमद्य त्वां दद्यां किन्तु पतेर्भयं ॥ 1 ॥ 1-तव, पादादौ स्थितत्वान्न 'ते' shraadeshH। 2 - भ्रातरनेन, रोरेवोत्वविधानादुत्वं n। 3-कर्मणा, नान्तत्वेनादन्तत्वाभावादिनादेशो न । 4-अभिलाषः, 'घत्रबन्तः' इति पुस्त्वम् । 5-एकम, 'क्यन्तो घुः' इति सूत्रेण उपाधिशब्दस्य पुंस्त्वम, तद्विशेषणत्वाद ekshbdsyaapi। 6-तुभ्यम्, सम्प्रदानत्वाञ्चतुर्थो । 7-पत्युः-पतिशब्दस्य समास एव घिसंज्ञाविधानाम गुणादिकम् । 8-भयम्, हल्परत्वामावादनुस्वारो न । ॥ | ! + Page #367 -------------------------------------------------------------------------- ________________ 346 लघुसिद्धान्तकौमुद्याम् 'पश्यत्वा युवती भार्या भवान्नद्य गृहाद् गतः । तस्या भन्तु हिर्याते किं "विहित्वा त्वमागतः ॥ 2 ॥ कुतस्त्वं "शंकसे "भ्रातो! 'नेत्रकाणोऽस्ति तत्सुतः । " तस्य सार्धं मदीयाऽस्ति सन्धिर्वै दीर्घ कालतः ॥ 3 ॥ कोपं " मा कुरु तात ! त्वं धर्मं तव ब्रवीम्यहम् । 13 मे ऽतिमधुरे 14नीय फल आस्वादय प्रिय ! ॥ 4 ॥ यच लग्नो " महत्प्रेम्णा दयालोः " कृष्णपादयोः । "सो 19 जगतस्य सर्वस्य सेव्यस्तस्य 1 17 20 'नमस्ततः ॥ 5 ॥ 2 अस्माकं भोजनं 2 पक्तं गृहं गच्छे यथागतिः । 24 अहोरात्रं विना 26 क्रीडे 27 छत्रोपानद्भिरातुरः ॥ 6 ॥ अस्मिन् विश्वे मनुष्या ये 29 कर्म 3 जहन्ति नो निजम् । 1 नीचापि ते न 32 बिभ्यन्ति शमनात्तस्य सेवया ॥ 7 ॥ 28 30 1 - दृष्ट्वा, इत्संज्ञकशकारादिप्रत्यये परे पित्रादीनां विधानात्पश्याऽऽदेशो न । 2 - युवभार्याम्. 'पु वत्कर्मधारय ' इत्यादिना पुंवद्भावः । 3 - भवानद्य, ह्रस्वाभावात् ङमुण्न । 4- भर्त्तरि, 'यस्य च भावेन भावलक्षणम्' इत्यनेन 'भत्तीर' इति कर्त्तरि सप्तमी कर्तृपदसम्बन्धेन क्रियापदेऽपि सप्तमी तद्विशेषणत्वात् । 5 - बिधाय, 'समासेन पूर्वे क्वो ल्यप्' इति ल्यप् । 6- शङ्कसे, 'अनुस्वारस्य' इति नित्यपरसवर्णः । 7-8 - भ्रातनैत्रेण काणः, रोरेवोत्वविधानान्नोत्वम् । तत्कृतगुणवचनाभावान्न समासः 6 - तेन सहादियोग तृतीया । 10 - मदीयः 'क्यन्तो घु' इति सन्धिशब्दस्य पु ंस्त्वम्, तद्विशेषत्वाद् मदीय इत्यस्थापि । 11 मा कार्षीः, 'माङि लुङ्' इति लुङ् । 12 - त्वाम्, द्विकर्मकत्वात् कर्मणि द्वितीया । 13 - इमे अति, 'ईदूदे' इति प्रगृह्यत्वात् प्रकृतिभावः । 14 - नीत्वा, समस्तत्वान्न ल्यप् । 15- फले आस्वादय, अत्रापि प्रकृतिभाव: / 'ईदूदे' इति । 16 - महाप्रेम्णा, 'श्रान्महत' इत्यात्वम् । 17 - कृष्णस्य, सविशेषणानां वृत्तिर्न, वृत्तस्य च न विशेषणम् । 18 - स 'एतत्तदो:' इति सुलोपः । 16 - जगतः हलन्तत्वान्न 'स्यः' / 20 - तस्मै, 'नमः स्वस्ति' इति चतुर्थी 21- पक्वम्, 'पचो वः' इति क्तस्य वकारः । 22-गच्छामि, गमेः परस्मैपदत्वात् । भावश्च' इत्यव्ययत्वाद् 'अव्ययादा सुपः' इति सुपो लुक् । पु ंसि' इति पु ंस्त्वम्, यद्वा - क्रियाविशेषणत्वात् साधु । 25 - विन । 26 - क्रीडामि, परस्मैपदत्वात् । 27-छत्रोपानहेन, 'द्वन्द्वाच्चुदषहान्ताद्' इति c, समाहारत्वादेकवचनम् । 68-- विश्वस्मिन् सर्वनामत्वात्स्मिन्नादेशः । 26 - कर्म ' स्वमोन पुसकात्' इत्यमो लुक् । 30 - जहति, 'अदभ्यस्तात्' इत्यत् । 31 - नीचा पे. यलोपस्याऽसिद्धत्यान सवर्णदीर्घः । 32 - बिभ्यति, श्रभ्यस्तत्वादत् । / 23 - यथागति, 'अव्यय 24 - अहोरात्रः, 'रात्राह्नाहाः . Page #368 -------------------------------------------------------------------------- ________________ धातुरूपम् 'भू-सत्तायाम् भवति होता है । अनुवादोपयोगाय - उपसर्गयोगेन केषाञ्चिद् धातूनामर्थविपरिणामः प्रदर्श्यते-- उपसर्गेण धात्वर्थी बलादन्यत्र नीयते । प्रहाराहार-संहार-विहार- परिहारवत् ॥ 1 ॥ (दिङ्मात्रमुदाह्रियते) भाषार्थः अनुभवति - अनुभव करता है । विर्भवति - प्रकट होता है । d. परिशिष्टम् उद्भवति - उत्पन्न होता है । प्रादुर्भवति प्रभवति-समर्थ होता है, या उत्पन्न होता है । गच्छति - द्र् 1 परिभवति - तिरस्कार करता है पराभवति - तिरस्कार करता है । श्रभिभवति "" सम्भवति पैदा होता है, या सम्भव है । धातुरूपम् पक्रामति - हटता है । गमॢ गतौ । -जाता है । प्रतिगच्छति - लौटता है । क्रमु-पादविक्षेपे क्रामति - चलता है । उपक्रमते श्रारम्भ करता है । प्रक्रमते- संक्रमति - संक्रान्त होता है । विक्रमते - विक्रम दिखाता है । आक्रमते - आक्रमण करता है । निष्क्रामति- निकलता है । अतिक्रामति - श्रतिक्रमण - उल्लंघन करता है। परिवर्तते परिक्रामति - परिक्रमा करता है । पराक्रमते - पराक्रम दिखाता है। श्रवगच्छति - जानता है । अनु गच्छति -पीछे जाता है । निर्गच्छतिति - बाहर जाता है । श्रधिगच्छति प्राप्त करता है । श्रागच्छति - जाता है । संगच्छते - मिलता है । उद्गच्छति - ऊपर जाता है । श्रय - गतौ । ते-चलता है । पलायते - दौडता है । वृतु वर्तने । वर्तते है । भाषार्थः प्रवर्तते - कार्य में) लगता है । निवर्तते - लौटता है । अनुवर्तते - अनुसरण करता है । ते-घूमता है। हृञ -- हरणे । हरति- चुराता है । 347 1- दीधीवेवी - दरिद्राणामसुत्र जागरेस्तथा । एकाचामपि धातूनां नाऽनुबन्धोऽज् विलुप्यते ॥ तेन, ऊकारानुबन्धलोपो न । Page #369 -------------------------------------------------------------------------- ________________ 348 लघुसिद्धान्तकौमुद्याम् धातुरूपम् भाषार्थः धातुरूपम् भाषार्थः उपाहरति-भेंट देता है। उपेक्षते-उपेक्षा (लापरवाही) करता है । प्रहरति-प्रहार करता है। अन्वीक्षते-jA~ca करता है। विहरति-विहार करता है। रुह-बीजजन्मनि संहरति-संहार करता है। रोहति-जमता है । ( उगता है) परिहरति-दूर करता है। | प्ररोहति-" उद्धरति-उद्धार करता है, निकलता है । अधिरोहति-car3हता है। उदाहरति-उदाहरण देता है। संरोहति-मिलता है। उपसंहरति-उपसंहार (संकोच) करता है। श्रारोहति-car3हता है। प्रत्युदाहरति-प्रत्युदाहरण देता है। अवरोहति-उतरता है। व्यवहरति-व्यवहार करता है। लप-लपने आहरति-लाता है। लपति-बोलता है। अभ्यवहरति-खाता है। आलपति " अपहरति-अपहरण करता है। विलपति-रोता है। वह--प्रापणे संलपति-वार्तालाप करता है। वहति-ले जाता है। (ढोता है) प्रलपति-बकवास करता है। उद्वहति-विवाहता है। अपलपति-छिपाता है। रणीन-प्रापणे वद-व्यक्तायां वाचि। नयति-ले जाता है। वदति-कहता है । प्रणयति बनाता है। अनुवदति-अनुवाद करता है। अपनयति हटाता है। विवदते-झगर्3अता है। श्रानयति लाता है। प्रतिवदति-जवाब देता है। परिणयति-विवाहता है। वस-निवासे निर्णयति-निर्णय करता है। वसति-निवास करता है। अनुनयति-मनाता है। प्रवसति-विदेश जाता है। उपनयति-उपनयन करता है। उपवसति-उपवास (अत) करता है। ईक्ष-दर्शने षद्लू-विशरणगत्यवसादनेषुप्रतीक्षते-उडोकता है । प्रतीक्षा करता है। सीदति-ठहरता है, दुःखी होता है। अपेक्षते-चाहता है। प्रसीदति-प्रसन्न होता है। परीक्षते-परीक्षा लेता है। | पर्यवसीदति-समाप्त होता है। Page #370 -------------------------------------------------------------------------- ________________ भाषार्थः धातुरूपम् विषीदति-दुःखी होता है। निषीदति-बैठता है। अवसीदति-थकता है। ष्ठा-गतिनिवृत्तौतिष्ठति-ठहरता है। प्रतिष्ठते-जाता है। अनुतिष्ठति-करता है। संतिष्ठते-मरता है। उत्तिष्ठति-उठता है। उपतिष्ठते-उपस्थित होता है। सृ-गतो सरति-जाता है। प्रसरति-फैलता है। अनुसरति-पीछे जाता है। निःसरति-निकलता है। अपसरति-हटता है। परिसरति-घूमता है। चर-गतीचरति-घूमता है। दुराचरवि-दुराचरण करता है। आचरति-व्यवहार करता है। उपचरति-सेवा करता है। अनुचरति-पीछे चलता है। परिचरति-सेवा करता है। संचरति-घूमता है। तृ-प्लवनतरणयोःतरति-तरता है। अवतरति-उतरता है। वितरति देता है। परिशिष्टम् 346 | धातुरूपम् माथ् द्र्-ग्तो। द्रवति-पिघलता है। उपद्रवति-उपद्रव करता है। विद्रवति-भागता है। पत्ल-पतनेपतति-गिरता है। प्रणिपतति-प्रणाम करता है। आपतति-पा par3अता है। उत्पतति-ur3अता है। रमु-क्रीडायाम्रमते-खेलता है। विरमति-हटता है। उपरमात-उपरत होता है। असु-क्षेपणे अस्यति-फेंकता है। अभ्यस्यति-अभ्यास (याद ) करता है। निरस्यति-निकालता है। आस्-upveshne। श्रास्ते-बैठता है। अध्यास्ते-अधिकार करता है। उपास्ते-पूजा करता है। इण-गतो एति-जाता है। अवैति-समझता है। प्रत्येति-विश्वास करता है। व्येति-खर्च करता है। उदेति-उगता है। उपैति-प्राप्त करता है। अभ्येति-आगे आता है। Page #371 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् धातुरूपम् भाषार्थः । धातुरूपम् भाषार्थः अन्वेति-पीछे आता है, या सम्बद्ध होता है। प्राप्ल-व्याप्तौअपैति-दूर होता है। प्राप्नोति-प्राप्त करता है। डुधाञ्-धारणपोषणयो:- व्याप्नोति-फैलता है। दधाति-धारण करता है। समाप्नोति-समाप्त करता है। 'संदधाति-मेल करता है। क्षिप-प्रेरणेविदधाति-करता है। क्षिपति-फेंकता है। परिधत्ते-पहनता है। संक्षिपति-छोटा करता है। (a) पिदधाति-ढकता है। उत्क्षिपति-U~cA फेंकता है। निदधाति-रखता है। आक्षिपति-दोष देता है। अवधत्त-ध्यान देता है। अवक्षिपति-नीचे फेंकता है। अभिदधाति बोलता है। दिश-अतिसर्जने (दाने) पद-गतौ दिशति-देता है। पद्यते-जाता है। उपदिशति-उपदेश देता है। प्रपद्यते-प्राप्त करता है या भजता है। संदिशति-सन्देश कहता है। उत्पद्यते-पैदा होता है। रुधिर-आवरणेविपद्यते-दुःखी होता है। रुणद्धि-रोकता है। उपपद्यते-योग्य होता है। अनुरुण द्धि-अनुरोध(सिफारिश) करता है। मन ज्ञाने विरुणद्धि-विरोध करता है। मन्यते-मानता है। डुकृञ्-करणेअवमन्यते-अनादर करता है। करोति-करता है। अनुमन्यते-सलाह देता है। आविष्करोति- प्रकट करता है। सम्मन्यते-सम्मान करता है। अनुकरोति-नकल करता है। . चिञ् चयने अलंकरोति-भूषण पहनता है। चिनोति-चुनता है। प्रतिकरोति--प्रतीकार करता है। उपचिनोति-bar3हाता है। अधिकरोति-अधिकार करता है। सञ्चिनोति-इकट्ठा करता है। उपकरोति-उपकार करता है। अपचिनोति-घटता है। निराकरोति-हटाता है। 1-विपूर्वो धा करोत्यर्थे झमिपूर्वस्तु भाषणे । मेलने चापि संपूर्चा निपूर्वा स्थापने mtH॥ . Page #372 -------------------------------------------------------------------------- ________________ धातुरूपम् भाषार्थः अपकरोति - अपकार ( बुराई ) करता है । परिष्करोति - शोधता है । 1 ग्रह - उपादानेगृह्णाति - लेता है श्रनुगृह्णाति - कृपा करता है । प्रतिगृह्णाति - -दान लेता है । विगृह्णाति - lar3अता है । निगृह्णाति - दगड देता है । बन्ध-बन्ध बध्नाति bA~dhatA है। सम्बध्नाति -,, - -- परिशिष्टम् लाकृतिः - 'लू' का स्वरूप । अथवा 'लू' के समान Ter3ही प्रकृतिवाले bA~ke बिहारी भगवान् श्रीकृष्ण । | ( एवं वितौ) गौर्यागच्छति - गौरी आती है । कुर्विदम् - यह करो । मात्राज्ञा - माता की आज्ञा । धातुरूपम् उद्बध्नाति - phA~sI देता है । निर्बंध्नाति श्राग्रह करता है । भाषार्थः मत्र - गुप्तभाषणे - मन्त्रयते - सलाह करता है । निमन्त्रयते-न्योता देता है ! लघुकौमुदीस्थ-प्रयोगसंग्रहो भाषार्थसहितः, तत्राच्सन्धिप्रकरणम् प्रयोगाः भाषार्थ प्रयोगाः भाषार्थः नायक:- नेता -प्रधान । पावकः - पवित्रकर्ता अग्नि । सूत्राङ्काः 21 सुद्ध्युपास्यः - विद्वानों के उपासनीय भगवान् मध्वरिः-'मधु' दैत्य के शत्रु- भगवान् । धात्त्रंशः ब्रह्मा का अंश । ( एवं वितौ ) यति - ले जाता है । भवति होता है । वटवृक्षः - वटो ! हे ब्रह्मचारिन ! ऋक्षः- रीछ है । ग्लायति दुःखी होता है । नाविकः - केवट - मल्लाह । ग्रामन्त्रयते- -बुलाता है । श्रभिमन्त्रयते - संस्कार करता है । अर्थ-उपयाच्ञायामर्थयते - mA~gatA है । अभ्यर्थयते - प्रार्थना करता है प्रार्थयते - प्रार्थना करता है । 1 - भावुकः- भावनावान् - सहृदय । गव्यम् - गोविकार - गोदुग्ध, गोघृत, गोदधि, गोमूत्र, गोवर आदि । लाकार:- 'लू' का श्राकार । सूत्राङ्काः 23 हरये (नमः) - पापहारी (हरि) भगवान् नाभ्यम् - नोका से तरने योग्य जल सूत्राङ्काः 24 35.1. प्रति (नमस्कार ) | गव्यूतिः-दो कोस । विष्णुवे-व्यापक भगवान् के प्रति (नमः) 1 उपेन्द्रः इन्द्र के छोटे भाई वामन भगवान् Page #373 -------------------------------------------------------------------------- ________________ प्रयोगाः 352 . लघुसिद्धान्तकौमुद्याम् प्रयोगाः * भाषार्थः भाषार्थः गनोदकम् गङ्गा का जल । कृष्णोत्कण्ठयम्-भगवान् श्रीकृष्ण में (एवं विवृतौ) उत्केत्था। गजेन्द्रः-यूथपति गज-हस्तिराज । (एवं विवृतौ) रमेशः-लक्ष्मीपति भगवान् । पञ्चैते-ये पाण्च्। सूर्योदयः-सूर्य का उदय । तण्डुलौदनम्-चावलों का भात । परीक्षोत्सुकः-परीक्षार्थ उत्कण्ठित । माधवैधनम्-माधव की वृद्धि । सूत्राङ्काः 26 रामौत्सुक्यम् - श्रीराम में उत्कण्ठा । कृष्णःइ -भगवान् श्रीकृष्ण की समृद्धि । सूत्राङ्काः 34 तवल्कारः-तेरा लुकार । उपैति-समीप pahu~catA है। (एवं विवृतौ) उपैधते-समीप bar3हता है। वसन्तु:-वसन्त ऋतु । प्रष्ठौहः-उद्दण्डता दूर करने के लिये राजर्षिः राजऋषिः हरिश्चन्द्र जनक आदि जिसके गले में काष्ठ बांध देते हैं ममल्कारः-मेरा ल्कार्। ऐसे बछर्3e को प्रष्टवाट कहते हैं सूत्राङ्काः 31 (तम्य प्रष्टौहः) प्रष्टवाट का। हर इह-हे हरि ! यहा~ (आरो)| __(एवं विवृतौ) विष्ण इह-हे विष्णु ! यहा~ (आरओ) / अपैति-पृथक होता है। (एवं विवृतौ) अवैधसे-तुम bar3हते हो। शौर इह-हे शौरि ! यहा~ (paashro)| . उपेतः-समीप फुण्चा। प्रभो इदानीम-हे प्रभु! अब (सख है)| माभवान् प्रेदिधत्-आप अधिक न bddh'aay। श्रिया उत्कण्ठित-शोभा के लिये उत्सुक्। अक्षौहिणी-सेनाविशेष । भाना उत्सकः-सूर्य में उत्कण्ठित |अउह्ः-उत्त्म् तर्क । गुरा आयाते-गुरुजी ke Ane pr। praur3हः-bar3हा हुआ। सत्राङ्काः 33 प्रौद्धिः-प्रौद्ध्ता। कृष्णकत्वम-भगवान् श्रीकृष्ण की एकता प्रेषः-प्रेरणा । गङ्गोषः-गङ्गा का प्रवाह । प्रेष्यः सेवक-प्रेरणीय । देवैश्वर्यम्-देवताओं का aishvry। सुखातः-प्राप्तसुख-सुखी । 1-21870 हाथी । 21870 रथ । 65610 घोर्3e । 109350 पैदल जिस सेना में हों वह सेना अक्षौहिणी कहलाती है। Page #374 -------------------------------------------------------------------------- ________________ परिशिष्टम् 353 प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः परमर्तः-परमगत अर्थात् mukta । saarnggH-मृग्। प्रार्णम्-अधिक ऋण (क्र्जा)| कुलटा-व्यभिचारिणी स्त्री। वत्सतरार्णम्-बछर्3e के निमत्त ऋण । सूत्राङ्काः 40 कम्बलार्णम्-कम्बल का ऋण । | शिवायोन्नमः-ओं नमः शिवाय- शिव वसनार्णम्-वस्त्र का ऋण । के प्रति नमस्कार हो। ऋणार्णम्-एक ऋण को उतारने के शिवेहि-हे शिव ! आइये । लिये उठाया गया दूसरा ऋन्न्। (एवं विवृतौ) दशार्णः-दश ऋण = किले जिस देश में । कृष्णेहि--हे श्रीकृष्ण ! आइये । हों ऐसा देश । अवहि-समझ ले। सूत्राङ्काः 37 सूत्राङ्काः 42 प्रार्च्छति-अधिक चलता है। दैत्यारिः-दैत्यों का शत्रु (विस्स्न्नु)| (एवं विवृतौ) श्रीशः-लक्ष्मीपति भगवान् । प्रार्छत् अधिक च्ला। विष्णूदयः-भगवान् विष्णु का उदय । सूत्राङ्काः 38 होतकारः-(ऋग्वेदी) का ऋकार । प्रेजते-अधिक kA~patA है। (एवं विवृतौ) उपोषति-समीप जाता है। खरारिः-खर दैत्य के शत्रु श्रीराम । (एवं विवृतौ) भानूदयः-सूर्य का उदय । उपेजते-पास kA~patA है। लक्ष्मीशः-कमलापति भगवान् । प्रेषयति-भेजता है। सूत्राङ्काः 43 अवोषति-नीचे जाता है। हरेऽव-हे हरि ! रक्षा क्रो। सूत्राङ्काः 36 विष्णोऽव-हे विष्णु, रक्षा क्रो। शकन्धुः-शक देश का कूप = कुआं । (एवं विवृतौ) कर्कन्धुः-बदरीफल-बेर । स्थलेऽत्र-इस स्थान में। मनीषा-बुद्धि । कृष्णोऽहम्-भगवान् श्रीकृष्ण मैं हूं। मार्तण्डः-सूर्य । सूत्राङ्काः 44 सीम्न्त्ः-keshvesh। गो (5) अग्रम्-गौ के आगे वा गौ का हलोषा-हलदण्ड । अग्र्भाग्। लागलीषा-, चित्रग्वग्रम्-विचित्र गोओंवाले के आगे । पतञ्जलिः-पतञ्जलि ऋषि । गोः-गौ का (दूध आदि)| Page #375 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः सूत्राङ्काः 47 | श्रा एवं नु मन्यसे-तुम अवश्य ऐसा गवानम्-गौ का अग्र्भाग्। मानते हो। - (एवं विवृतौ) श्रा एवं किल तत्-हा~ वह वस्तु ऐसी मवाक्षः-वातायन खिर्3अकी या रोशनदान ही थी। गवि-गौ में। श्रोष्णम्-कुछ ग्र्म्। सूत्राका गवेन्द्रः-गोस्वामी भगवान् श्रीकृष्ण अहो इंशाः-श्रोह ये अधिपति हैं । (एवं विकृतौ) अथवा वृस्स्म्। मिथो श्रागच्छतः-दोनों परस्पर (मिल कर) आते हैं। श्रागच्छ कृष्ण ! अत्र गौश्चरति-आइये अहो अद्य-श्रोह shraaj। श्रीकृष्ण ! यहा~ गौ चर रही है। अथो अपि-अनन्तर भी। सत्राङ्काः 51 सत्राङ्काः 57 हरी एतौ-ये दोनों हरि-सिंह हैं। विष्णो इति हे विष्णु ! यह । विष्णू इमौ-ये दोनों विष्णु- व्यापक हैं । एवं विवृतौ) गङ्गे अमू-ये दोनों गङ्गायें हैं। भानो इति-हे सूर्य ! yh। (एवं विवृतौ) स. 58 धनुषी एते ये दोनों धनुष हैं। किम्बुक्तम्-क्या कहा? भानू उदयेते-दो सूर्य उदय होते हैं। sa056 द्व कुले उत्कृष्टे एते स्तः-ये दोनों कुल चक्रि अत्र-चक्रधारी यहा~ (है)| उत्कृष्ट हैं। (एवं विवृतौ) सत्राङ्काः 52 धनि आगच्छति--धनी पुरुष आता है। अमी ईशा:-ये अधिपति हैं। sU060 रामकृष्णावमू श्रासाते-बलराम गौ---दो गौरिय हैं। श्रीकृष्ण बैठे हैं। वाप्यश्वः-वापी पर घोर्3A (है)| अमुकेऽत्र-ये यहा~ है। sa061 सूत्राङ्काः 55 ब्रह्मर्षिः--ब्रह्म ऋषि, वशिष्ठ, याज्ञवल्क्य 6 इन्द्रः-अओह यह इन्द्र हैं। श्रादि । उ उमेशः-जान par3अता है यह महादेव हैं आईत्-चला गया इत्वचसन्धिः । Page #376 -------------------------------------------------------------------------- ________________ परिशिष्टम् 355 अथ हलसन्धिप्रकरणम् प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः सूत्राङ्काः 62 पेन्न्ग्र्य्ः-ch:न्ग्रिय्। रामश्रोते-श्री राम सोते हैं। sU066 रामश्चिनोति- श्री राम (फूल) चुनते हैं। सन् षष्ठः-छठा श्रेष्ठ (है)| सच्चित्--सत् स्वरूप और ज्ञानस्वरूप sa067 brhm)| वागीश:-बृहस्पति । ञ्जिय - हे शार्ङ्गधनुषधारी भगवान् sU0 68 आप की जय हो। एतन्मरारि:-ये भगवात् मुरारि हैं । (एवं विकृती त्न्मात्र्म्-त्त्स्व्प्। कृष्णश्चपलः-श्रीकृष्ण चञ्चल हैं। चिन्मयम्-ज्ञानस्वरूप (चेतनस्वरूप) नारदश्शशाप-नारद ने शाप दिया। (एवं विवृतौ) ग्रामाचलितः ग्राम से च्ला। वाङ्-मधु-वाणी की मिठास । sU0 63 सन्मनोहरम्-सत्पुरुषों के मन को हरने विश्नः-गति, अथवा प्रवेश । वाला। उन्मान्म्-तोल्ना। prshnH-पूछ्ना। RH मन्त्रः-ऋग्वद का मन्त्र । sU064 दधिमुण्माद्यति-दहा का चोर प्रसन्न रामष्षष्ठः-श्री राम छठा है। होता है। रामष्टीकते-श्री राम जाते हैं। विप्न्म्य्म्-विप्त्तिम्य्। पेट-पीसने वाला। अम्मात्रम्-केवल जल । तट्टीका वह त्तीका। अम्मयम् - जलमय । चक्रिण्टौकसे-हे चक्रधारी ! आप जाते हैं । sU066 षट सन्तः-छः सत्पुरुष । तल्लयः-उसमें लय लीन होना। सूत्राङ्काः 65 vidvA~llikhati -- पण्डित लिखता है । षट ते वे छ्ः। (एवं विवृतौ) ईट्टे-स्तुति करता है। विपल्लीनःविपत्ति में लीन । सर्पिष्टमम्-अतिशय घृत या अत्युत्कृष्ट घृत कुशओण्ल्लाति-कुशा ग्रहण व ता है। पण्णाम्-छः (पुरुषों) का (घ्र्)| su074 पएणवतिः-छियानबे (66) / उत्थानम्-उठना (उन्नति) Page #377 -------------------------------------------------------------------------- ________________ 356 प्रयोगाः उत्तम्भनम् उभारम्भ । ( एवं विवृतौ ) भाषार्थः उत्त्थापयति-उठ्ठाता है । sU0 75 वाग्घर : - वाक् सिंह (बोलने में शेर ) / ( एवं विवृतौ ) तद्घानम् - वह हानि । सम्पद्धानिः सम्पत्ति की हानि । ककुन्नभासः - दिशा का खिलना - प्रकाश होना । हरिं वन्दे - लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः कुण्ठितः - कुण्ठित ( रुका हुआ) ग्रन्थः- पुस्तक । दान्तः-जितेन्द्रिय । गुम्फित था । sU0 80 स्व करोषि - तुम करते हो । sU0 78 यशांसि - (बहुत से) यश । श्राक्रस्यते- - श्राक्रमण किया जायगा । मन्यसे - तुम मानते हो । ( एवं विवृतौ ) वासांसि वस्त्र (बहुत से) प्रस्यते - प्रणाम किया जायेगा । sU0 76 च्छिवः - वह शिव ( है ) / तच्छ्लोकेन-उसकी कीर्त्ति से । ( एवं विवृतौ ) एतच्छान्तम्- यह (श्राश्रमपद ) शान्त 1 sU0 77 sU0 82 3- भगवान् को मैं नमस्कार करता हू~ | किं आलयति - क्या (हाथी) जाता है ? किं ह्यः - कल क्या ( होगा ) किं ह्वलयति - क्या (हाथी) जाता है । किं ह्लादयति-कौन ( वस्तु ) प्रसन्न करती है ? sU0 76 शान्तः- शान्त (पुरुष) ( एवं विवृतौ ) अङ्कितः - चिह्नित । चितः - पति । ( एवं विवृतौ ) स्वम्पचसि - स- तुम पकाते हो । मृत्युञ्जय - मृत्यु को जीतो । दानय्यच्छति - दान देता है । sa~vvasaraH- वर्ष (स्व्त्)| सुन्दर लिखामि - मैं ha~llikhami - मैं लिखता हू~ / sU0 81 सम्राट् चकवर्ती । सुन्दर लिखता हू~ / sU0 83 किं हनुते क्या छिपाता है ? 084 षटु सन्तः-छः सत्पुरुष । sU0 86 प्राङ् षष्ठः- छठा सुप्रतिष्ठित है । सगस्षष्ठः - छठा अच्छा गणित जानता है Page #378 -------------------------------------------------------------------------- ________________ भाषार्थः प्रयोगाः सन्त्स: - वह सत्पुरुष है । ( एवं विवृतौ ) विद्यार्थिन्त्सहस्व - हे विद्यार्थि ! सहनकर छात्रास्वापय विद्यार्थियों को सुला दो sU0 87 परिशिष्टम् sU088 सञ्छम्भुः - शम्भु भगवान् सरस्वरूप हैं ( एवं विवृतौ ) बालाञ्छास्ति - बालकों को शिक्षा देता है । sU0 86 प्रत्यङ्ङात्मा - अन्तरात्मा, जीवात्मा । सुगरणीशः -- गणितज्ञों का श्रधिपति । सन्नच्युतः - श्रच्युतभगवान् सत्स्वरूप हैं । ( एवं विवृतौ ) तिङ्ङतिङ :- प्रतिङ से पर तिङ् । तस्मिन्निति - 'तस्मिन् ' ऐसा । पठन्नति--par3हता हुआ जा रहा है । sR0 63 संरकर्त्ता - संस्कार करने वाला । ( एवं विवृतौ ) संस्कारः - संस्कार । संस्कृतम् - परिशोधित । संस्करोति-संस्कार करता है । sa0 64 0. पुंस्कोकिलः - नर कोयल । ( एवं विवृतौ ) पुस्पुत्रः - पुरुष का पुत्र । पुश्चरित्रम् - पुरुष का चरित्र । प्रयोगाः भाषार्थः पुस्तिकम् - पुरुष का तिलक । पुष्टीका-पुरुष की टीका । sU0 66 चक्रधारी चक्रिस्त्रायस्व - हे रक्षा करो । प्रशान्तनोति - शान्त पुरुष (शान्ति) फैलाता है । हन्ति मारता है । ( एवं विवृतौ ) कस्मिंश्चित् - किसी (स्थान) में । bhaktA~stAraya- भक्तों को तारिये । vidvA~rachAtraH - विद्वान् विद्यार्थी । वेद-वेदों की टीका करो । sa0 68 भगवान् ! नृपाहि (इन) मनुष्यों की रक्षा करो । ( एवं विवृतौ ) न~ - पालयस्व - लोगों की रक्षा करो । sR0 100 कस्कान - किन 2 को ( par3हाऊं ) / sU0 101 शिवच्छाया - शिव की छाया । ( एवं वितौ ) वृक्षच्छाया - वृक्ष की छाया । स्वच्छात्रः - अपना विद्याथीं । इति हल्सन्धिः । 357 sU0 102 लक्ष्मीच्छाया लक्ष्मी की छाया । ( एवं विवृतौ ) नदीच्छन्ना - नदी में छुपी हुई ( वस्तु) / Page #379 -------------------------------------------------------------------------- ________________ 358 लघुसिद्धान्तकौमुद्याम अथ विसर्गसन्धिः भाषार्थः प्रयोगाः sU0 103 विष्णुस्त्राता -श्रीविष्णु, भगवान् रक्षक हैं ( एवं विवृतौ ) छात्र स्तिष्ठति - विद्यार्थी ठहरता है । गौश्चत - गौ चरती है । कृष्णश्छिनत्ति - भगवान् श्रीकृष्ण (जन्मबन्ध) काट देते हैं । sU0 104 हरिश्शेते - भगवान् श्रीहरि सो रहे हैं । ( एवं विवृतौ ) छात्रा सन्ति - विद्यार्थी ( उपस्थित) हैं राष्ट-छः रस हैं । sU0 106 शिवोऽर्थः - भगवान् शिव पूजनीय हैं। ( एवं विवृतौ) शुद्धोऽहम् - मैं शुद्ध स्वरूप हू~ / बुद्धोऽस्मि - मैं बुद्ध स्वरूप हू~ / छात्रोऽयम् - यह विद्यार्थी I sU0 107 शिवो वन्द्य-भगवान् शिव वन्दनार्थ हैं । ( एवं विवृतौ ) रामो वदति - भगवान् श्रीराम कहते हैं । छात्र गच्छति - विद्यार्थी जाता है। कृष्णो जयति - भगवान् श्री कृष्णचन्द्र की जय ! काको डीयते - कोश्रा ur3अता है । कर्णो ददाति -- राजा कर्ण दान देते हैं। प्रयोगाः भाषार्थः 1 व्यासो ब्रूते - भगवान् वेदव्यास कथा कहते हैं । sU0 108 देवा इह--देवता यहा~ (श्रावें) / ( एवं विवृतौ ) छात्रा आगच्छन्ति-विद्यार्थी श्राते हैं । वीरा उत्सहन्ते - - वीर पुरुष उत्साह करते हैं। देवा एते- ये देवता हैं । धार्मिका वर्धन्ते - धार्मिक लोग bar3ह रहे हैं। भक्ता भजन्ति--भक्त (भगवान्) को भजते हैं । हया हेषन्ति - घोर्3e हिनहिनाते हैं । - याशिका यान्ति-- याज्ञिक लोग जाते हैं । बाला रमन्ते--: -- बालक खेलते हैं । विप्रा दयते ब्राह्मण दया करते हैं। सु. 106 * भो देवा:- ह देवताओं ! भगो नमस्ते - हे भगवान्! आपके प्रति नमस्कार है। धो याहि श्ररे ( पापी ! ) दूर हट । sU0 110 अहरहः--प्रतिदिन । अहर्गणः--दिनसमूह अर्थात् संवसर । ( एव विवृतौ श्रर्भाति-दिन सुहाता है । | प्रातरत्र - प्रातः काल यहा~ (जाना) [ भ्रातर्देहि---भ्राता जी (यह मुझे) दो । Page #380 -------------------------------------------------------------------------- ________________ भाषार्थः रणीय हैं। शम्भू राजते-भगवान् मान् हैं । एवं (वित्रतौ ) प्रयोगाः sU0 112 पुना रमते - फिर खेलता है । हरी रम्यः - भगवान् हरि ( परम ) रम नीरस: - रसरहित ( शुष्क ) सहृदय ! ली-चाटता है । -- शम्भु प्रकाश- एषोऽत्र- यह (घट) यहा~ ( है ) / जर्घाः - तुमने भार बार ग्रहण किया । प्राता रमते - प्रातः काल खेलता है । तृदः - हिंसित । वृढ: - उद्यत, तैय्यार हुआ । sU0 113 मनोरथ: - इच्छा । स 0 114 एष विष्णुः- ये भगवान् विष्णु हैं । स. शम्भुः - वे भगवान् शम्भु हैं । ( एवं विवृतौ ) एष शोभते - यह शोभायमान है । एष ददाति - यह पुरुष देता है । स चलति - वह चलता है । प्रयोगाः रामः - भगवान् श्रीराम । परिशिष्टम् भाषार्थः sU0 124 sU0 150 कृष्णः - भगवान् श्रीकृष्ण । भाषार्थः प्रयोगाः सच और वह । एषको रुद्रः-ये भगवान् रुद्र हैं । सः शिवः (यह ) शिव वह नहीं अर्थाताउर ही हैं । ( एवं विवृतौ ) एषोऽहम् - मैं यह हू~ / sa'ham -मैं वह हू~ / sU0 114 सेमामविद्वि प्रभृतिम् - ( जो श्राप इसको देने में समर्थ हैं ) वह आप हमें यह (प्रभु-. तिम् ) प्रकृ धारणा प्राप्त करावें । सैष दाशरथी रामः--ये वे भगवान् दशरथ नन्दन श्रीराम हैं । 356 ( एवं विवृतौ ) सैष राजा युधिष्ठिरः ये वे राजा युधि - हैं । सैघ कणों महादानी - ये वे महादाश्री कर्ण हैं । सैष भीमो महाबलः - ये वे महाबली भीम हैं । इति विसर्गसन्धिः 1 प्रथाजन्तपुल्लिङ्ग गम् प्रयोगाः सर्वः - सब । भाषार्थः sU0 151 sU0 155 विश्वः सत्र, तुल्य, संसार । Page #381 -------------------------------------------------------------------------- ________________ 360 लघुसिद्धान्तकौमुद्याम् भाषार्थः प्रयोगाः भाषार्थः विश्वपाः-विश्वम्भर भगवान् । sU0 167 शङखध्माः-शङ्ख बजाने वाला। हाहाः- देव ग्न्ध्र्व्। हरिः- पापहर्ता भगवान् । sa0 170 कविः-कवि । sa0 184 सखा--मित्र । प्रयोगाः उभौ-दोनों। उमये-दोनों ( समुदाय ) / anyH-duusraa| अन्यतरः-दो में से एक्। इतरः-itara (bhinn)| svt--any| sva:-" nemH-praadhaa| smH-sb| सिमः-" पूर्व्:-फ्ला। अप्र्ः-दूस्रा। अपर:-अधम । दक्षिण-दक्षिण dishaa। उत्तरा-उत्तर dishaa। अध्र्ः-नीचे। स्वः-श्राप और अप्ना। अन्तरम्-बाहर या प्रिधानीय्। एक्:-एक्। sU0 160 प्र्थ्म्ः-फ्ला। चरम:-अन्तिम । कतिपये-कई एक्। द्वित्य्ः-duusraa। alpH-thodd'aa| अर्थ्ः-आधा। sU0 161 निर्ज्र्:-देव्ता। sU0 185 प्तिः-प्ति। भूप्तिः-राजा। स. 161 कति-कितने । सू. 162 त्रयः-तीन । प्रियत्रिः-जिसको तीन प्यारे हैं sa0 166 द्वौ-दो। पपी:--सूर्य । वात्प्र्मी:-मृग्। बहश्रयसी:-बहुत कल्याणवाली स्त्रियों वाला। sa0160 अतिलक्ष्मीः --लक्ष्मी को अतिक्रमण करने वाला। स. 200 प्रधीः--परिपक्व बुद्धि । Page #382 -------------------------------------------------------------------------- ________________ परिशिष्टम् प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः ग्रामणीः--मुखिया (न्म्ब्र्दार्)| ख्ल्पू:-मार्ज्ञ्कारी। नी:-ले जानेवाला। सुलूः-अच्छा कात्त्नेवाला। सुश्रीः-सुन्दर shriivaalaa। स्वभूः-स्वयम्भू । यवक्री:-जौ ख्रीद्नेवाला। वर्षाभूः- मेंढक । sa0 201 स. 211 शुद्धधीः- पवित्र बुद्धि। दृन्भूः-सर्प, वज्र, कपि और सूर्य । sU0 202 करभूः-हाथ से पैदा हुआ (नख ) / सुधी:-पण्डित । धाता-ब्र्ह्मा। सुखी:-सुख चाह्नेवाला। नप्ता-दौहित्र या पौत्र । सुतीः-पुत्र चाहनेवाला! पिता-पिता। शः- महादेव जामाता-ज्माई। भानः-- ना-मनुष्य । sU0 203 __sU0 213 क्रोस्स्त्ता--गीद्द्द्'| गौः-गौ। sa0206 सू. 215 हूहूः-देवगन्धर्व । रा:-ध्न्। अतिचः-सेना को अतिक्रमण क्र्नेवाला। ग्लौः--च्न्द्र्मा। इति अजन्तपुल्लिङ्गप्रकरणम् । प्रथाजन्तस्त्रीलिङ्गप्रकरणम् प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः sU0 216 sa0221 -रमा-लक्ष्मी उत्तर-पूर्वा-ईशान कोन्न्। स. 216 द्वितीया-दूस्री। दुर्गा--दुर्गा। तृतीया-तीस्री। अम्बिका-दुर्गा । अम्बा--माता या दुर्गा। sU0 220 अल्ला --, सर्वा-सब ( औषधि ) / अक्का -" विश्वा-, ज्रा-बुद्धापा। Page #383 -------------------------------------------------------------------------- ________________ sU0 230 361 लघुसिद्धान्तकौमद्याम् प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः गोपाः-गौ पालनेवाली स्त्री। sU0 228 म्ति:-बुद्धि। श्री:--श्री (shobhaa)| सू. 223 बुद्धि:-बुद्धि । धेनुः--गौ। सू. 225 __ sU0 232 तिस्रः-तीन स्त्रिया~ / भ्र्ः-भृकुत्ति। चतस्रः-चार स्त्रिया~ / स्व्य्म्भूः--ब्र्ह्मा। स. 226 सू. 233 द्वे-दो स्त्रियां। स्वसा--बहिन । गौरी--पार्व्ती। दुहिता--पुत्री। न्दो-न्दो। याता-जेठानी, देव्रान्नी। ल्क्स्स्मीः--ल्क्स्स्मी। माता-माता। त्री:--नौका। द्यौः-shraakaash। तन्त्रीः --वीणा का तार्। रा:--ध्न्ः। स्त्री-स्त्री। नोः--naukaa। iti ajntstriillinggprkrnnm| अथाजन्तनपुंसकलिङ्गाः प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः सू. 234 इतरत्-इतर । ज्ञ्यान्म्-ज्ञ्यान्। अन्यत्--और । स. 240 अन्यतरत्--दो में से एक । धनम्--धन । अन्यतमम्-इन सब में se eka । vnm-vn| phalam--phala / ekataram-दोनों में से एक्। सू. 242 श्रीपम्--धनरक्षक (कुल्)| कतरत्-दो में से कौन सा (कुल्)| sU0 244 कतमत्--बहुतों में से कौन सा । वारि-जल । Page #384 -------------------------------------------------------------------------- ________________ भाषार्थः परिशिष्टम् 363 प्रयोगाः । प्रयोगाः भाषार्थः स. 246 sU0 246 मधु-शहद । द्धि-धी। सुलु-अच्छा काटनेवाला (शस्त्र । स. 248 धातृ--धारण या पोषण करने वाला (शस्त्र) अस्थि--ह्द्द्द्दी। ज्ञातृ-ज्ञानी कुल्। sU0 250 सक्थि-ऊरु । प्रद्यु-सुन्दर श्रआकाशयुक्त दिन । अक्षि-A~kha । प्ररि धनिक कुल्। सुधि-बुद्धिमान् कुल । सुनु-सुन्दर नौकावाला कुल । इति अजन्तनपुंसकलिङ्गप्रकरणम् । अथ हलन्तपुल्लिङगप्रकरणम् प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः sR0 251 sU0 261 लिट- चाटनेवाला । (खस्तम्)-गिरा हुना। sU0253 (ध्वस्तम् )-नष्ट हुआ। धुक्-दोह्नेवाला। तुराबात्त्-इन्द्र्। sU0 254 sU0 264 ध्रुक-द्रोह क्र्नेवाला। सुचौः-सुन्दर shraakaash। मुक्-मुग्ध । sU0 265 स. 255 स्नुक्-व्म्न्कारी। sU0 270 स्निक्-स्नेहो। (प्रशान् )--शान्त । sa0 258 sU0 271 विश्ववाट--विश्ववाहक-परमात्मा क्ः--कौन्। sa0 260 sU0 273 अनड्वान्-बैल । 'अयम्-यह । 1-इदमस्तु सन्निकृष्टे समीपतरवर्तिनि चैतदो रूपम । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् । / च्त्वार्ः--चार्। Page #385 -------------------------------------------------------------------------- ________________ 364 लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः सू. 300 अस्स्त्तौ-आत्थ्। ऋविक्-ऋखि sU0 304 प्रयोगाः भाषार्थः sU0 280 राजा-राजा। sU0 281 (ब्रह्मनिष्ठः)--ब्रह्मनिष्ठ । sa0282 यज्वा-यज्ञ क्र्नेवाला। sU0 283 ब्र्झा-ब्र्ह्मा। स. 285 वृत्रहा-इन्द्र । स. 287 शाम--धनुषधारी भगवान् विष्णु । yshsvii-yshvaalaa| अर्यमा-देवविशेष । पूषा--सूर्य या देवविशेष । sa0 286 म्घ्वान्--इन्द्र्। sU0 260 shvaa-कुत्ता। युवा-युवक । ___sU0 261 अर्वा-घोर्3A! sU0 305 युन्ग्--योगी। sU0 306 सुयुक्--सुयोगी। ख्न्--lNgdd'aa। sa0 307 रात्त्-राजा। विभ्राट-विशेष शोभा युक्त । देवेट-देवपूजक । vishvsuutt-ब्र्ह्मा। प्रिव्रात्त्-स्ण्न्यासी। sa0308 विश्वाराट्--विश्वेश्वर भगवान् । sa0 306 भृत्त्--bhtthiyaaraa। sa0310 sy--vh| sH--vh| yH--jo| essH-yh| sU. 313 tvama-tU / ahama- मैं। sa0 333 सुपात्-सुन्दर पात्रोण्वाला। sU0 265 पन्थाः -मार्ग्। sU0 266 मन्थाः -म्थ्नी। ऋभुक्स्सा:-इन्द्र्। सू. 267 व्न्य्च्-पाण्च्। Page #386 -------------------------------------------------------------------------- ________________ 365 -.. - - -- परिशिष्टम् प्रयोगा. भाषार्थः प्रयोगाः भाषार्थः agnimt--agnimnthk| daridrat-daridra होता हुआ। sa0334 शासत्-शासन करता हुआ। प्राङ्-सुगति या सुपूज्क्। चकासत्-दीप्त होता हुआ। sa0 336 गुप्-र्क्स्स्क्। प्रत्यङ्-प्रतीचीन, पश्चिम dishaa। sU0 348 उदङ-उत्तरदिशा या तद्भव । | तादृक्-वैसा। sU0 338 विट-बनिया, प्र्जा। सम्यङ्-ठीक च्ल्नेवाला। / sU0 346 sU0 336 नक्-नष्ट होनेवाला। सध्य-साथी । सू. 350 sU0 340 तिर्यङ्-टेढा चलनेवाला पशु-पक्षी । घृतस्पृक्-घी छूनेवाला। sa0 341 द्धृक्-तिर्स्क्र्ता। क्रुङ-क्रौञ्चपक्षी ! रत्नमुट्-रत्नों का चोर्। पयोमुक्-बादल । षट-छे । sU0 351 sa0 342 पिपठी:-पठनेच्छुक । म्हान्-bdd'aa। sU0 352 sU0 343 चिकी:-क्र्न्नेच्छुक्। धीमान्-बुद्धिमान् । विद्वान्-पण्डित । भगवान्-श्राप । sa0 354 भवन्-होता hushraa। पुमान्-पुरुष । sa0 345 उशना-शुक्राचार्य । ददत्-देता हुआ। अनेहा-समय । सू. 346 वेधाः--ब्र्ह्मा। जात्-खाता हुआ। sU0 355 जाग्रत्-जागता हुआ। असौ-वह (पुरुस्स्)| इति हलन्तपुल्लिङ्गप्रकरणम् Page #387 -------------------------------------------------------------------------- ________________ भाषार्थः लघुसिद्धान्तकौमुखाम् अथ हलन्तस्त्रीलिङ्गप्रकरणम् प्रयोगाः प्रयोगाः भाषार्थः su0 360 स्या--वह (स्त्री)| उपान्त्-जूता। सा- वह (स्त्री)| एषा--यह । उष्णिक-पगर्3I; या छन्द । वाक्--वान्नी। द्यौः-shraakaash। श्रापः-जल । गी:-वान्नी। दिक्--dishaa। पूः-पुरी, न्ग्री। दृक्--A~kha । चतस्रः- चार (स्त्रियां)| त्वित्त्-कान्ति। का-कौन । (स्त्री) सजू:--मित्र । sU0 361 श्राशी:-श्रशीर्वाद । इयम्--यह (स्त्री असो- वह (स्त्री)| इति हलन्तस्त्रीलिङ्गप्रकरणम् । अथ हलन्तनपुंसकलिङ्गप्रकरणम् प्रयोगाः भाषार्थः प्रयोगाः । य्त्--जो। स्वनडुत्-- अच्छे बैलोवाला (कुल) वाः-ज्ल्। एतत्-यह । गवाक्-गोपूजक, गौ र्ख्नेवाला। चत्वारि--चार (फल) किम्-क्या। शकृत्-मल (त्त्त्त्त्ती)| ददत्--दानी ( कुल ) / इम-यह । एनत्--यह । sa0 364 sU0 363 तुदत्-दुःखदायी ( कुल ) अहः-दिन । सू. 366 दयिद दण्डवाला कुल । पचत्-पकाता हुआ (कुल्)| सुपथि-सुमार्गवाला वन । दीव्यत्-खेलता हुआ। ऊक --तेज और बल । धनु:--धनुष । तत्-वह । चतुः-A~kha । Page #388 -------------------------------------------------------------------------- ________________ pariziSTam 367 avas-" haviH-havi, cru| supum-सुपुरुषवाला कुल । पयः-दूध वा जल । अदः-यह ( व्स्तु)| इति हलन्तनपुंसकलिङ्गप्रकरणम् । .. अथ -अव्ययसंग्रहः अव्ययानि भाषार्थः अव्ययानि, भाषार्थः sa0 367 vhis-baahr| svr--svrg| antara-bIca meN| adhs-niice| प्रातर--प्रातः काल । स्म्या-स्मीप्। पुनर-फिर । निकषा - ,, सनुतर्--अन्तर्धान । स्वयम्-अपने आप्। उच्चैस्-ऊण्चा। वृथा--व्यर्थ । नीचेस्-नीचा। नक्तम्-रात । शनैस्--धीरे । n-न्हीं। ऋध्क्-स्च्मुच्। न्न्य्--न्हीं। ऋते-बिना। हेतौ-निमित्त । युगपत्--एक दम । इद्धा-प्रकाश (जाहिर्)| बारात्--दूर या समीप । . . अद्धा-स्फुट या निश्चय । पृथक्-भिन्न (अलहदा)! सामि-आअधा। ह्यस्-बीता हुआ दिन (क्ल्)| वत--समान । श्वस-अआगामी दिन्। ब्राहाणवत्--ब्राह्मण के समान । दिवा-दिन । क्षत्रियवत्--क्षत्रिय के समान । रात्रौ-रात । सना-नित्य (सदा र्ह्नेवाला)| सायम्--सायंकाल । सनत्-, " " चिरम्--देर । सनात्-, " " मनाक्--किञ्चित् , कुछ्। उपधा--भेद ! ईषत्-- " " तिरस-टेदा या तिरस्कार । जोषम्-चुप होना। अन्तरा-मध्य या बिना। तूष्णीम्-चुप होना अन्तरेण-बिना Page #389 -------------------------------------------------------------------------- ________________ बौषट्-" 368 लघुसिद्धान्तकौमुधाम् अव्ययानि भाषार्थः । अव्ययानि भाषार्थः ज्योक--शीघ्र । अभीक्ष्णम्-बार बार । कम्--जल सिर, सुख । साकम्-साथ । शम-कल्याण । सार्धम् -, सहसा-ekadama (aksmaat)| nms-nmskaar| vinaa-binaa| hiraka- binaa| नाना--अनेक । धिक-निन्दा, (jhidd'knaa)| स्वस्ति--कल्याण । ath--anntr। स्वधा-पितृदान । अम-शीघ्र । alam-basa, samartha / aam-sviikaar| vsstt-devdaan| औषट्--,, प्रताम्-ग्लानि । prshaan--स्मान्। अन्य्त्-और्। मा--न्हीं। अस्ति--है। c-और्। upaaNshu-aprkaash| क्षमा-क्षमा (माफ्)| वा-विक्ल्प्। विहाय्सा-aakaash। ह-प्रसिद्ध । दोस्सा--रात्रि। अह--स्पष्ट । मृस्सा--झूत्थ्। एव-निश्चय । (ही)| मिथ्या--झूत्थ्। एवम्-निश्चय । म्धा--व्य्र्थ्। shshvt-स्दा। पुरा--पहिले समय में। युगपत् -सहसा, साथ साथ । मिथो--एकान्त में, आपस में। भूयस्--फिर और बहुत । मिथस् ,, , कूपत्--प्रश्न, प्रशंसा मायस्--प्रायः (अक्सर).. सूपत्-, " मुहुस-बार बार्। कुवित्-भुत्। प्र्वाहुक्म्-स्मान्काल्। नेत्-shngkaa। (प्रवाहिका)-" चेत्-यदि । श्रायंहलम्--बलात्कार (जबरदस्ती) माङ, चण Page #390 -------------------------------------------------------------------------- ________________ श्रव्ययानि 24 यत्र - जिसमें, जहा~ / कञ्चित् - अनुकूल प्रश्न । नह-प्रत्यारम्भ । इन्त - हर्ष, विषाद । माकि:- वर्जन । माकिम् नकि नकिम् - - न्हीं। यावत् - जितना । तावत् - उतना । -वितर्क । (च) - -वितर्क । वषट "" "" "" "" - दान । स्वाहा- देवहविर्दान । स्वधा - पितृदान । ट - देवदान । तुम - तू । तथाहि-- जैसे कि । खलु - निश्चय । किल - ऐति । अथो-अनन्तर । " अथ- 1 सुष्ठु - शोभन । स्म-अतीत काल । श्रादह-निन्दा । प्रवदत्तम्-दत्त- दिया । श्रयु - श्रहंकारी । भाषार्थ परिशिष्टम् अव्ययानि, अस्तिक्षीरा - विद्यमानदुग्धो -सम्बोधन । श्रा-स्मरण । i-सम्बोधन । I u-सम्बोधन । ऊ - -- ऐ -- "" 39 है भोः "" " "" पशु-सम्यक् । - शीघ्र । शुकम् - यथाकथाच - अनादर । पाटू-सम्बोधन । व्याटू ग्रङ्ग-- "" है-सम्बोधन । द्र् "3 श्रये - - हिंसा । " "" विषु नाना, ( अनेक ) / एकपदे - कस्मात् 1 अतः इससे भी । भावार्थ: सत्राता 368 अतः - इस कारण sU0 366 स्मार स्मारम्बार बार स्मरण करके । जीवसे - जाने के लिए । पिबध्यै-पीने के लिए। 366 Page #391 -------------------------------------------------------------------------- ________________ घातन 370 लघुसिद्धान्तकौमुद्याम् अय्ययानि मापार्थः अव्यानि भाषार्थः sU0 370 वाचा-वान्नी। कृत्या-phrke। nishaa-raatrii| udeto:-udaya hokara / dishaa-dishaa| vispH-jaakr| sU0371 वगाहः-स्नान । अघिहर-हरि में पिवा न्म्--त्त्क्ना। इति अव्ययप्रकरणम् । अथ धातुपाठः भ्वादिगणस्थधातुपाठः भाषार्थः । धातवः भाषार्थः सूत्राङ्काः 374 sa0464 भू-( सत्तायाम् )-होना। व्र्ज्-(ग्तौ)-जाना। sU0 442 sa0465 श्रत-(सातत्यगमने)-निरन्तरगमन । कटे-('वर्षावरणयोः) बरसना और ढकना sU0 447 - sU0 466 पिध-( गत्याम् )-जाना। गुयू-(रक्षणे)-पालन क्र्ना। sa0453 सू 478 चिती-( स्ण्ज्ञ्याने)-चेत्ना। ति-(क्षिये )नाश होना। शुष-(शोके)-शोक क्र्ना। sU0484 गद-( व्यक्तायां वाचि )-स्पष्ट बोलना । तप-( सन्तापे )-तपना । sa0 457 क्रम-(पादविक्षेपे)-pA~va धरना, जाना । णद (अव्यक्ते शब्दे )-नाद करना । __ sU0486 (अस्पष्ट बोलना) पा- ( पाने )-पीना। sU0461 sa0 462 टुनदि (समृद्धौ )-समृद्ध होना। ग्लै-( हर्षक्षये )-अप्रसन्नता । sa0463 sU0465 अच-+ पूजायाम-पूजा क्र्ना। ह-(कौटिल्ये )-कुटिलता ! 1-वर्ष-खण्ड ( हिस्सा ) जैसे-भारतवर्ष । Page #392 -------------------------------------------------------------------------- ________________ biy'i भाषार्थः धातवः धातवः भाषार्थः । sa0468 शुभ-(सञ्चलने)-विचलित होना । shru-(shrvnne)-सुन्ना। रणभ-तुभ-(हिंसायाम् )-हिण्सा। sU0 5.3 संसु-भंसु-ध्वंसु-(अवलंसने)-गिर जाना । gml-(gtau)-(gmn)| ध्वंसु-(गतौ) c-च्ल्ना। इति प्र्स्मैप्दिन्ः। सम्भु-(विश्वासे)-विश्वास करना । sU0 507 वृतु-(वर्तन)-वर्तन( होना)| एध-(वृद्धौ )-वृद्धि-bddh'naa। sU0 540 sU0524 दद-दाने-देना ( दान करना ) / कमु-काम्तौ-इच्छा करना (चाहना) sa0541 sU0 534 त्रपूष-(लज्जायाम)-लजाना (शरमाना) अय-( गतौ ) च्ल्ना। इत्यात्म्नेप्दिन्ः। sU0 536 sU0 542 श्रिञ्-( सेवायोम् )-सेवा करना । द्युत-(दीप्तौ)-प्रकाश होना चमकना । भृञ् ( भरणे पालन क्र्ना। sU0538 sU0 545 श्विता-(वर्णे)-(श्वेत) रंग देना । जिमिदा-(स्नेहने)-चिकना होना। हृञ्-( ह्र्न्ने)-ह्र्ना। निस्स्विदा-(स्नेह्न्मोच्न्योः)-प्सीना। धृष-(धारणे)-धारण करना । ___आना और chodd'naa। NI-(प्रापणे )-ले जाना। शिक्ष्विदा-(स्नेहनमोचनयोः)-पसीना डुपचष्- ( पाके )-प्काना। आना और chodd'naa। | भज- ( सेवायाम् )-भजना-(सेवाकरना) रुच-( दीप्तौ अभिप्रीतौ च )-चमकना, यज-( देवपूजासङ्गतिकरणदानेषु )-पूचा अच्छा लगना ( रुच्ना)| करना, संग करना, दान करना । घुट- परिवर्तने ) घोटना । sU0 548 शुभ-(दीप्तौ)-शोमित होना। वह-(प्रापणे )-ले जाना ( उठाकर ) / इति भ्वादयः ॥ 9 ॥ Page #393 -------------------------------------------------------------------------- ________________ 373 धातवः बघुसिद्धान्तकौमुद्याम अदादिगणस्थ धातुपाठः भाषार्थः धातवः भाषार्थः सूत्राङ्का: 552 ख्या (प्र्क्थ्ने)-ख्ना। ar3ह (भ्क्स्स्न्ने)-खाना। | विद (ज्ञ्याने)-जान्ना। सूत्राङ्काः 558 sa0 573 हन (हिंसागत्योः)-मारना, च्ल्ना। अस (भुवि)-होना (स्त्ता)| sU0565 sU0 577 यु (मिश्रणामिश्रणयोः)--मिलना इण (ग्तौ)-जाना। अलग होना। sa0 582 sa0 566 शीङ (स्व्प्ने)-सोना|. या (प्रायणे)-pahu~canA, जाना। sR0584 sU0 567 इङ् (अध्य्य्ने)-pddh'naa। बा (गतिगन्धनयोः)-जाना, हिंसा करना स. 588 भा (दीप्तौ)-च्म्क्ना। SNA (शौचे)-स्नान करना, पवित्र होना दुह (प्र्पूर्गो)-दोह्ना। आ (पाके)-प्काना। sU0 560 द्रा (कुत्सायां गता)-निन्दित गमन । | दिः-(उप्च्ये)-bddh'naa-लीप्ना। प्सा (भ्क्स्स्न्ने)--खाना। स. 512 रा (दाने)-देना। | लिह--(श्रास्वादने)-चाटना । ला (shraadaane)-लेना। | ब्रूम-(व्यक्तायां वाचि)-स्फुट बोलना । दाप (ल्व्ने)-कात्त्ना। sU0 568 पा (रक्षणे) रक्षा क्र्ना। | ऊणु (आअच्छाद्ने)-त्त्क्ना। इत्य्दाद्य्ः॥2॥ जुहोत्यादिगणस्थधातुपाठः भाषार्थः । धातक भाषार्थः sU0604 sU0606 हु ( दानाऽदनयोः) होम करना, खाना । / ही (लज्जायाम)--लज्जित होना 20608 (शरमाना) भिभी (भये) द्द्र्ना। पू (पालनपूरणयोः)-पालन, पूरा करना । - रम् धातवः Page #394 -------------------------------------------------------------------------- ________________ 373 परिशिष्टम् धातव. भाषार्थः धातव माख्: sU0 616 हुदा (दाने)-देना। श्रोहाक् (त्यागे)-chodd'naa। स. 624 डुधाञ् (धारणपोषणयोः)-धारण करना, माङ् (माने शब्दे च )-नापना, पोषण क्र्ना। मिम्याना। sa0625 सू. 622 णिजिर् (शौचपोषणयोः )-शुद्ध करना अओहाङ्-(गतौ) जाना। पोषण क्र्ना। डुभृञ् (धारणपोषणयोः)-धारण करना, ॥ 3 ॥ पाल्ना। दिवादिगणस्थ-धातुपाठः धातवः भाषार्थः धातवः भाषार्थः sa0 626 दो (अव्ख्न्न्द्द्ने)-कात्त्ना। दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुति- | व्यध्-(tAr3अने) मारना, (बींधना) / मोदमदस्वप्नकान्तिगतिषु)-खेलना, sU0 634 . जय की इच्छा, व्यवहार करना, चमकना, पुष (पुष्टौ)-पुष्ट करना । स्तुति करना, आनन्द उन्मत्त होना, सोना । शुष-(शोषणे)-सूखना । इच्छा करना, जाना। णश-(अदर्शने)-नष्ट होना। षिवु (तन्तुस-ताने)-सोना । स. 636 नृती (गात्रविक्षेपे)-नाचना । षड (प्राणिप्रसवने)-उत्पन्न क्र्ना। sU0 630 दूङ्-(परितापे)-दुःखी होना । त्रसी (उद्वेगे)-घ्ब्राना। दीङ्-(क्षये)-क्षीण होना। sa0 631 शो (तनूकरणे) पतला करना (शस्त्र का डीङ-(विहायसा गतौ)-ur3अना । तीक्ष्ण क्र्ना। पीङ-(पाने) पीना। sa0633 माङ-(माने) माप्ना। छो (छेदने)-काटना । जनी (प्रदुर्भावे) पैदा होना। षो (अन्तकर्मणि)-नाश क्र्ना। sa0642 (समाप्त क्र्ना)| | दीपी-(दीप्तौ)-च्म्क्ना। Page #395 -------------------------------------------------------------------------- ________________ 374 लघुसिद्धान्तकौमुद्याम् धातवः भाषार्थः धातवः भाषार्थः पद (ग्तौ)-च्ल्ना। मज-(विसर्गे)- त्यागना (पैदा करना) विद्-(स्त्तायाम्)-होना। sa0 644 बुध्-(अव्ग्म्ने)-जान्ना। मृष (तितिक्षायाम् )-सहन करना । बुध-(सम्प्रहारे) ldd'naa। णह (ब्न्ध्ने)-बाण्ध्ना। इति दिवादयः ॥ 4 ॥ भाषार्थः स्वादिगणस्थधातुपाठः घातवः भाषार्थः धातवः sa0 645 sa0647 घुञ् ( अभिषवे ) स्नान करना, सोम स्तृञ् ( आच्छादने ) टकना । कूटना, मद्य ब्नाना। sa0 646 sU0 646 धून ( कम्पने )-क्ण्पाना। चिञ् ( चयने )-संग्रह करना (चुन्ना)| इति स्वादयः ॥ 5 ॥ तुदादिगणस्थधातुपाठः धातवः भाषार्थः धातवः भाषार्थः sa0651 षिच ( क्षरणे )-सोण्च्ना। तुद ( व्यथने )-कष्ट देना। sU0 656 णुद (प्रेरणे)-प्रेरणा करना । लिप ( उपदेहे )-लीप्ना। भ्रस्न ( पाके )-भून्ना। कृती (छेदने ) कात्त्ना। sa0 652 खिद ( परिघाते)-खिन्न करना । कृष (बिलेख्ने)-(ह्ल्)-जोत्ना। पिश (अवयवे)-पीसना । sU0 653 ओबश्चू (छेदने)-काटना । मिल ( सङ्गमे )-मिल्ना। व्यच (व्याजीकरणे )-ठगना । उछि ( उच्छे )-बीन्ना। मुच्ल (मोचने ) chodd'naa। (दाना 2 इकट्ठा करना) क्ष (गतीन्द्रियप्रलयमूर्तिभावेषु)लुप्लु (छेदने )-काटना-लोप करना । जाना, इन्द्रियों से शिथिल होना, बिद्लु ( लामे)-प्राप्त क्र्ना। कठिन होना। Page #396 -------------------------------------------------------------------------- ________________ धातवः भाषार्थः उज्झ ( उत्सग~ ) - त्यागना । लुभ ( विमोहने ) - लुभाना । sU0 657 तृप तृम्फ ( तृप्तौ ) - तुप्त होना । मृड ड ( सुखने ) --सुखी करना । शुन ( गतौ ) - जाना । इषु ( इच्छायाम् - चाहना । कुट ( कौटिल्ये )--कुटिलता करना । पुट ( संश्लेषणे ) -- jor3अना । स्फुट ( विकसने ) - लिखना । स्फुर स्फुल ( सञ्चलने ) - फरकना परिशिष्टम् धातवः भाषार्थः विश ( प्रवेश ) -- प्रवेश होना । मृश ( श्रामर्शने ) - स्पर्श करना । षदॢ sU0 666 रुधिर् ( आवरणे ) -- रोकना । भिदिर् ( विदारणे )-फार्3अना । छिदिर् ( द्वैधीकरणे )-tor3अना । yujar ( yoge ) - jor3anA / ricir ( virecane ) - rikta (dasta ) होना । विचिर् ( पृथग्भावे ) - पृथक् होना । क्षुदिर ( सम्पेषणे ) - पीसना शल ( शातने ) - छीलना । ( विशरणगत्यवसादनेषु )-पृथक् होना, जाना, दुःखी होना । ( विक्षेपे ) - फेंकना । प्रच्छ मृङ sU0 656 sU0 662 ( निगरणे ) - निगलना । sU0 663 (ज्ञीप्सायाम् ) - पूछना । (प्राणत्यागे ) - मरना । इति तुदादयः ॥ 6 ॥ रुधादिगणस्थधातुपाठः 375 ( नेत्र आदि का ) | sU0 658 sU0 664 NU ( स्तवने ) -- स्तुति करना । पृङ ( व्यायामे) - उद्योग करना । टुमस्जो (शुद्धौ )--शुद्ध होना, डूबना । जुषी (प्रीतिसेवनयोः ) - प्रीति तथा सेवा जो ( भङ्ग ) -- tor3अना । करना । भुजो ( कौटिल्ये ) - Ter3हा होना । विजी ( भयचलनयोः ) - डरना, कांपना । उच्छृदिर् ( दीप्तिदेवनयोः ) - चमकना, खेलना । उत्तदिर् (हिंसाऽनादरयोः ) - हिंसा तथा अनादर करना । कृती ( वेष्टने ) -- कातना । हिसि (हिंसायाम् ) - हिंसा करना । उन्दी ( क्लेदने ) - भिगोना । sU0 676 अजू ( व्यक्तिम्रक्षणकान्तिगतिषु ) Page #397 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् धातवः भाषार्थः धातवः भाषार्थः प्रकाश करना, मलना, सुन्दर होना शिष्ल ( विशेषणे )-बिशेषित करना । जाना। पिष्ल ( saMcUrNa'ne)--पीसना । तञ्चू (संकोचने )--संकुचित होना । भञ्जो (श्रामर्दने )-tor3अना । भुज (पाल्नाभ्य्व्हार्योः)-पाल्ना। sU0 671 त्रीन्धी ( दीप्तौ)-चमकना । श्रोविजी (भयचलनयोः )--भय करना, विद ( विचारणे) विचार करना । कोण्प्ना। इति रुधादिगणः ॥ 7 ॥ तनादिगणस्थधातुपाठः sU0 673 तृणु (अद्ने)-खाना। तनु ( विरवारे )-विस्तार करना । डुकृत्र ( क्र्न्ने)-क्र्ना। स. 674 sU0686 षणु ( दाने) दान देना। वनु ( याचने )-माण्ग्ना। स. 676 मनु ( अवबोधने)-जानना, मान्ना। क्षणु क्षिणु ( हिंसायाम् )-मारना । इति तनादिगणः । 8 / क्रयादिगणस्थधातुपाठः सू. 648 sU0 686 हुकी (द्रव्यविनिमये)-खरीदना, बेचना । युञ (बन्धने)--bA~dhanA । प्री ( तर्पणे कान्तौ च )-तृप्त करना, क्नु (शन्दे) शब्द क्र्ना। __ शोभा पाना। दृञ् ( हिंसायाम )-मारना । श्री (पाके) प्काना। दूज् (हिंसायाम् )-, मीम् ( हिंसायाम् )-मार्ना। पूज ( पावने)-पवित्र क्र्ना। पिम् ( बन्धने )-bA~dhanA । sU0 660 सू. 685 लून (छेद्ने)-कात्त्ना। (आप्लवने)-उछलना, उद्धारकरना । स्तञ् (आच्छादने) ढकना । sU0687 sU0 662 सम्मु (saupaashcsvaarH)-रोक्ना। कृञ् (हिण्सायाम्)-मार्ना। Page #398 -------------------------------------------------------------------------- ________________ परिशिष्टम 377 धातवः भाषार्थः धातवः भाषार्थः वृष (वरणे)-स्वीकार करना । अश (भोज्ञे)-खाना। धून (क्म्प्ने)-केण्पाना। मुष (स्तेये)-चुराना। ग्रह (उपादाने)-लेना। ज्ञा (अवबोधने) जान्ना। sa0 663 वृङ् (सम्भक्तो)-सेवा क्र्ना। कुष (निस्स्क्र्स्से)-निकाल्ना। इति क्र्याद्य्ः॥6॥ चुरादिगणस्थधातुपाठः sU0664 sU0 667 चुर (स्तेये)-चुराना । गण (स्न्ग्ख्याने)-गिन्ना। sU0 665 कथ (वाक्य्प्र्ब्न्धे)-ख्ना। इति चुराद्य्ः॥10॥ अथ एयन्तप्रक्रिया sU0 700 sU0703 भावयति-होने के लिये प्रेरणा करता है। घटयति-चेष्टा करवाता है । . sU0702 ज्ञपयति-जताता है। स्थापयति-ठहराता है, रखता है। इति न्न्य्न्त्प्र्क्रिया। अथ सनन्तप्रक्रिया sa0 706 sa0706 पिपठिषति-par3हना चाहता है। चिकीर्षति-करना चाहता है। sU0 707 sa0710 जिघत्सति-खाना चाहता है। बुभूषति-होना चाहता है। अथ यङन्तप्रक्रिया sU0 712 / होता है। बोभूयते-बार बार या अधिक होता है । sU0 727 sa0 714 वाव्रज्यते-Ter3हा चलता है। | नरीनृत्यते-बार बार वा अधिक नाचता है। सू. 716 जरीगृह्मते-बार बार व अधिक ग्रहण वरीवृत्यते-बार बार वा अधिक विद्यमानं । करता है। Page #399 -------------------------------------------------------------------------- ________________ 378 धातवः भाषार्थः लघुसिद्धान्तकौमुद्या अथ यङ्लुगन्तप्रक्रिया धातवः sU0 716 बोभवीति - - बार बार व अधिक होता है । अथ नामधातुप्रकरणम् sU0 722 पुत्रीयति - अपना पुत्र चाहता है । sU0 723 राजीयति - अपना राजा चाहता है वाच्यति - अपनी वाणी चाहता है । गीर्यति-अपनी वाणी चाहता है । पूर्यति - अपनी नगरी चाहता है । दिव्यति - अपने लिये स्वर्गं चाहता है । sU0 724 समिध्यति-अपने लिये समिधायें चाहता है । sU0 730 कण्डूयति--खुजलाता है । स. 725 पुत्रकाम्यति--अपने लिये पुत्र चाहता है । 726 विष्णूयति - ( ब्राह्मण को ) विष्णु के समान मानता है । स्वति - अपने समान मानता है । sU0 731 व्यतिलुनीते -- अन्य के योग्य काटता है 0 727 sa0 राजानति-- राजा के समान मानता है । पथीर्नाति - मार्ग के समान मानता है । कष्टायते इति नामधातवः । अथ कण्डवादयः भाषार्थः डो sU0 0728 - पाप पर उतारू होता है । कहता है। sU0726 शब्दायते -- शब्द करता है । घटयति--घर्3A बनाता है या घट को अथाऽऽत्मनेपदप्रक्रिया sU0 0 733 निविशते - प्रवेश होता है । sU0 732 व्यतिगच्छन्ति अन्य के योग्य गमन करते हैं । व्यतिघ्नन्ति - अन्य के योग्य हनन करते हैं । / अवक्रीणीते- खरीदता है । sa0 734 परिक्रौगीते - खरीदता है । विक्रीणीते-बेचता है । Page #400 -------------------------------------------------------------------------- ________________ प्रयोगाः स. 735 विजयते - विजय पाता है ! पराजयते - हारता है । भाषार्थः sa0 0 735 सन्तिष्ठते-रहता है ( सम्यक् स्थिति ) / श्रवतिष्ठते- ठहरता है । प्रतिष्ठते-जाता है। वितिष्ठते-ठहरता है । 0 937 sU0 शतमपजानीते - सौ रुपया छिपाता है । sU0 738 सर्पिषो जानीते - घीके बहाने प्रवृत्त होता है। sU0736 धर्ममुच्चरते - धर्मका उल्लंघन करता है । sa0 रथेन सञ्चरते--रथ से 0 740 परिष्टिम् भ्रमण करता है । sU0745 अनुकरोति -- नकल करता है । पराकरोति -- दूर करता है । sU0 746 श्रभिक्षिपति -- फेंकता है । sU0 747 प्रवहति - बहता है । प्रयोगाः भाषार्थः sU0 742 एदिधिषते -- bar3हाना चाहता है । sU0743 निविविक्षते - प्रवेश होना चाहता है । sU0 741 दास्या संयच्छते - नीच अभिप्राय से दासी श्रोदनं भुङ क्ते- भात खाता है । को देता है। sU0 744 श्येनो वर्तिकामुत्कुरुते - बाज बत्तख को तिरस्कार करता है । उत्कुरुते - चुगली करता है । हरिमुपकुरुते - भगवान् की सेवा करता है । परदारान् प्रकुरुते -- परस्त्री में सहसा प्रवृत्त होता है । धोदकस्योपस्कुरुते- --काष्ठ जल का गुण ग्रहण करता है । कथाः प्रकुरुते --कथाए~ कहता है । शतं प्रकुरुते - सौ रुपया धर्मार्थ लगाता है। कटं करोति-चटाई बनाता है । 376 महीं भुनक्ति - पृथ्वी की रक्षा करता है । -- अथ परस्मैपदप्रक्रिया सृ परिमृष्यति - सहन करता है । sa0 746 0 748 विरमति हटता है । 0 750 sU0 यज्ञदत्तमुपरमति--यज्ञदत्त को हटाता है । Page #401 -------------------------------------------------------------------------- ________________ भाषार्थः 380 लघुसिद्धान्घुकौमुद्या m अथ भावकर्मप्रक्रिया धातवः भाषार्थः धातवः sU0 752 नन्द्यते-प्रसन्न हुआ जाता है। भूयते-होना ( उससे हुआ जाता है)| | इज्यते-यज्ञ किया जाता है। स. 754 स. 755 अनुभूयते-अनुभव किया जाता है । वायते-विस्तार किया जाता है। भाव्यते-भावित किया जाता है । sU0 756 बुभूष्यते-होने के लिये इच्छा की जाती है । / | अनुतप्यते-पश्चात्ताप किया जाता है। बोभूय्यते-बार 2 हुआ जाता है। दीयते-दिया जाता है। बोभूयते-बार 2 हुआ जाता है। धीयते-धारण किया जाता है। स्तूयते-स्तुति किया जाता है। sa0 757 अयंते-प्राप्त किया जाता है। भज्यते-सेवा किया जाता है। स्मयते-स्मरण किया जाता है। sa0 758 स्रस्यते-गिरा जाता है। लभ्यते-प्राप्त किया जाता है। अथ कर्मकत्त प्रक्रिया sU0 760 | भिद्यते-फटता है। पच्यते-पकता है। अथ लकारार्थप्रक्रिया sa0 761 किया। स्मरसि कृष्ण ! गोकुले वत्स्यामः--हे sU0 764 कृष्णा ! स्मरण है ? कि ( हम ) गोकुल । कदाऽऽगतोऽसि 1-कब आये हो ? में रहा करते थे। श्रयमागच्छामि-अयमागमं वा-अभी sa0 762 श्राया था। अभिजानासि-कृष्ण ! यदनेऽभुमहि । कदा गमिष्यसि ?-कब जानोगे? हे कृष्ण ! याद है ? कि (हम) वन में । एष गच्छामि गमिष्यामि वा-अभी खाया करते थे। जाऊण्गा। sU0763 स. 765 यजति स्म युधिष्ठिर:-युधिष्ठिर ने यज्ञ कृष्ण नमेच्चेस्सुखं यायाद्-यदि श्रीकृष्ण Page #402 -------------------------------------------------------------------------- ________________ परिशिष्टम् प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः को नमस्कार करेगा तो सुखको प्राप्त इह भुञ्जीत--यहा~ खावे । होगा। इहाऽऽसीत - (इच्छा हो तो) वहा~ बैठिये । कृष्णं नस्यति चेत्सुखं यास्यति-यदि पुत्रमध्यापयेद्भवान्-श्राप मेरे पुत्र को श्रीकृष्ण को नमस्कार करेगा तो सुख pddh'aaiye। को प्राप्त होगा। किं भो ! वेदमधीयीय, उत तर्कम्-क्यों हन्तीति पलायते-(वह) मारता है इसलिये । जी मैं वेद पट्ट्या तर्क ? भागता है। | भो ! भोजनं ! लभेय-अजी ! (क्या ) यजेत--(देवदत्त) यज्ञ क्रे। . भोजन मिलेगा? इति । अथ कृत्यप्रक्रियाप्रयोगसंग्रहः sa0 771 sU0 777 एधितव्यम्-bar3हने योग्य है। इत्यः--पास karane yogy। एधनीयम्-bar3हना चाहिए । स्तुत्यः-स्तुति करने योग्य । चेतव्यः-सञ्चय करना चाहिए। sa0 778 चयनीयः-- शिष्यः-शिक्षा dene yogy। पचेलिमाः-- पकाने योग्य । वृत्यः--वर्तने योग्य । भिदेलिमाः-- भेदन करने योग्य । अआहत्यः--आदरणीय । sa0 772 जुस्स्य्ः-सेव्नीय्। स्नानीय्म्-उव्त्त्न्। sa0776 मृज्यः--शोधनीय । दानीयः- दान देने योग्य ब्राह्मण । sU0780 sa0 773 कार्यम्-कर्त्तव्य । धेयम्-चुनने योग्य । हार्य्म्-ह्र्न्नीय्। sa0 774 धार्यम्--धारणीय । देयम्-दान देने योग्य । . sU0 782 ग्लेयम्-ग्लानि होनी चाहिए। मार्य्ः-shodhniiy। sa0775 .. . sU0 783 शप्यम्-शाप देने योग्य । भोज्यम्-भक्षणीय पदार्थ । लभ्यम्-लाभ करने योग्य । भोग्यम्-भोगने योग्य -- - Page #403 -------------------------------------------------------------------------- ________________ 382 प्रयोगाः कारकः- करनेवाला । कर्त्ता - 33 sU0 785 sU0786 नन्दनः - श्रानन्द करनेवाला । ही - ग्रहण करनेवाला । स्थायी - स्थायी । मन्त्री - मन्त्री । गृहम् - घर । बुधः - पण्डित । कृशः - कृश । ज्ञः-प्राज्ञ । प्रियः--प्रिय । किरः -- फेंकनेवाला । sU0787 प्राज्ञः -- पण्डित । सुग्लः - घृणी । भाषार्थः sU0788 sU0 786 sU0 760 कुम्भकारः- कुम्हार । sU0 791 गोदः -- गोदानी । धनदः--धनदानी । लघुसिद्धान्तकौमुधाम् अथ पूर्वकृदन्तप्रयोगसंग्रहः प्रयोगाः मी:- पर्वत । कुधः - " कम्बलदः--कम्बलदानी । गोसन्दायः--गोदानी । मूलविभुजः - रथ । अद् कुरुचरः-- कुरुचर । भाषार्थः भिक्षाचरः-- भिक्षु । सेनाचरः- सैनिक । 762 sU0 763 श्रादायचरः--लेकर घूमनेवाला । sU0 765 यशस्करी - ( यश को सम्पन्न करनेवाली ) विद्या । श्राद्धकरः - श्राद्ध करनेवाला । वचनकरः - श्राज्ञापालक । sU0 767 जनमेजयः-- राजा जनमेजय । sU0 768 प्रियंवदः -- मीठा बोलनेवाला । वशंवदः -- श्रधीनभाषी । sU0 800 सुशर्मा - सुन्दर काटनेवाला । प्रातरित्वा -- प्रातर्यायी । sU0 801 विजावा - अनेक रूप में होनेवाली । वावा- पाप से हटने वाली (ब्राह्मणी ) रीट--हिंसक रेट-हिंसक । सुगरण - गणितज्ञ । Page #404 -------------------------------------------------------------------------- ________________ परिशिष्टम् 385 प्रयोगः भाषार्थः प्रयोगः भाषार्थः sU0 802 sU0812 उखासत्-हाण्डी से गिरा हुआ। | सरसिजम्-कमल । पवित्-पत्ते से गिरा हुआ। सरोजम्- , वाहभ्रट-घोर्3e पर से गिर्नेवाला। sU0813 sU0803 प्रजा-सन्तान या प्र्जा। उष्णभोजी-गर्म खानेवाला। sU0815 sa0804 स्नातम्-स्नान किया। दर्शनीयमानी-अपने को दर्शनीय मानने- | स्तुतः-स्तुति किया। वाला। कृत्वान्-किया। स. 816 sU0805 shiirnnH-हिण्सित्। पण्डितम्मन्यः-अपने को पण्डित मानने मिन्नः-भिन्न । वाला। छिन्नः--कटा हुआ । पण्डितमानी , sU0817 sa0806 द्राण:-बुरी तरह से भाग ग्या। कालिम्मन्या-अपने को काली माननेवाली । ग्लानः-ग्लानि को प्राप्त । sa0807 sU0 818 सोमयाजी-सोमयज्ञ करनेवाला । / लूनः-कटा हुआ। अग्निष्टोमयाजी-अग्निष्टोमयज्ञ करने जोनः-वृद्ध । sa0808 sU0820 भुग्न्ः-tteddh'aa। पारदृश्वा--मर्मज्ञ । sU0 806 उच्छूनः--फूला हुआ। sa0821 राजयुध्वा-राजा को युद्ध क्रानेवाला। शुष्कः-सूखा हुआ। राजकृत्वा--राजा बनानेवाला । sU0822 sa0811 पक्वः-पका हुआ। सहयुध्वा--साथ युद्ध क्र्नेवाला। सहकृषा-साथ क्र्नेवाला। क्षामः-कृश । sU0 816 वाला। sU0 123 Page #405 -------------------------------------------------------------------------- ________________ 384 प्रयोगः sR0 824 भावित :- भावित । भावितवान् भावना किया । दृढः -दृढ । हिवम्-हित । दत्तः - दिया । चक्राण: sU0 0 825 - करनेवाला । विदन् - विद्वान् sU0 826 } sU0 827 करिष्यन्तम् करिष्यमाणम् sU0 826 जगन्वानू - जानेवाला । sU0 831 पचन्तं ( चैत्र पश्य ) - पकाते को देख । sU0 830 sU0 832 पचमानम् - पकाते हुये चैत्र को देख । सन् द्विजः - श्रेष्ठ ब्राह्मण । sa0 833 विद्वान् sU0 835 कर्त्ता - करनेवाला । लघुसिद्धान्तकौमुद्याम् भाषार्थः प्रयोगः sU0 837 हुए चैत्र भविष्य में करनेवाले को (देख) | sU0 836 बल्पाक:- अविकभाषी । भिक्षाकः - भिक्षु । कुट्टाकः -कूटने वाला । लुण्टाक:- लुटेरा । वराकः - दीन । वराकी - डीन (स्त्री) / sU0 840 चिकीर्षुः- करने की इच्छा वाला । श्राशंसु - आशा रखनेवाला । भिक्षुः-- याचक । 10 841 sU0 विभ्राट् अधिक शोभावान् । भाः - कान्ति ? sU0 842 ध:--भार ( धुरा ) / विधत्--विजली । बल वा तेज । ज पू:- पुरी नगरी । जूः-रोगी । ग्रावस्तुन् -- पत्थर के गुण वर्णन करनेवाला वाक्--वाणी । sU0 843 भाषार्थः । दात्रम् - दात्री । प्राट् - प्रश्नकारी । श्रायत तूः - श्रायत को स्तुति करनेवाला कटप्र ऊ :- लक्ष्मी' | sU0844 Page #406 -------------------------------------------------------------------------- ________________ ra6 परिशिष्टम् प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः न्त्र्म्-नेती। sU0846 sU0845 अरित्रम्-नौका चालन दण्ड । शस्त्रम् -shstr। ल्वित्र्म्-चाकू। योत्रम्- / बन्धनरज्जु । योक्त्रम् - धवित्रम्-मृगचर्मनिर्मित पंखा । (जोत) स्तोत्रम्-स्तुति । सवित्रम्-प्रसवसाधन यन्त्रविशेष । तोत्रम्-चाबुक । खनित्रम्-खननसाधन (kuddaal)| setrm-bndhn| sahitram-sahana karane kA साधन छाता सेक्त्रम्-सेचनार्थ पात्र्। आदि। मेढम्-लिङ्ग । चरित्रम्-चरित्र (वृत्तान्त ) / पत्त्रम्-वाहन, पत्ता, पक्ष, और बान्न्। sU0847 द्ण्स्स्त्त्रा-दाद्द्'| | पवित्रम्-पवित्र (kushnirmit)| नद्धीचमरज्जु । / * इति पूर्वकृदन्तम् । अथोणादयः कारः-कारीगर । मायु:-पित्त । वायु:-वायु। पायुः-गुदा। स्वादुः-स्वाद्। जायुः-औषध । | आशु-शीघ्र । अथोत्तरकृदन्तप्रकरणम् sU0846 द्रष्टुम्-देखने के लिये। निकाय:-निवास । drshkH-देख्नेवाला। कायः-शरीर । sU0850 भोक्तुम् खाने के लिये। | गोमयनिकायः-गोमयसंघात । sa0855 sa0851 जयः-विजय । sU0 853 चयः-समूह या चुन्ना। राग:-रङ्ग या आसक्ति । sU0 856 (र्न्ग्ग्ः)-र्न्ग्ग्भूमि-naattyshaalaa। करः-करना, या हाथ । sU0 854 पाक्:-प्काना। Page #407 -------------------------------------------------------------------------- ________________ 386 भाषार्थः गर:-निगलना लघुसिद्धान्तकौमुद्याम् प्रयोगा , भाषार्थः । प्रयोगाः . धूनिः--कओण्पना । यवः-मिश्रण आध्व्धान्य्। पूनिः-विनाश । ल्व्ः-कात्त्ना। सम्पत्-सम्पत्ति । स्त्व्ः-स्तुति। विपत्-विपत्ति । पकः-पवित्रता । आपत्-आपत्ति । प्रत्यः -सेर भर । स्म्प्त्तिः-स्म्प्ति। विघ्ना-विघ्न्ः। विपत्तिः-विपत्ति । सूत्राङ्काः 858 सूत्राङ्काः 865 पवित्रमम-पका हुना। जूः-रोगी। उत्रिमम-बोया हुआ। तूः-shiighrkaarii। ' sa0 856 सू:-च्ल्नेवाला। वेपथु:-कम्प । ऊः-र्क्स्स्क्। sU0 860 मू:-बाण्ध्नेवाला। याच्ना-माण्ग्ना। sU0 866 इच्छा--इच्छा। य्त्न्ः-prytn। vizna:-gati yA bolnaa| sU0876 चिकीर्षा-करने की इच्छा। prshn:-prshn-पूछ्ना। पुत्रकाम्या-अपने लिये पुत्र चाह्ना। र्क्स्स्न्न्ः-र्क्स्सा। sU0 861 ईहा-चेस्स्त्ता। . sU0868 स्व्प्न्ः-स्व्प्न्। sU0 866 sU0 862 कार्न्ना-यात्ना। प्र्धिः-नेमि। हार्न्ना-ह्राना। उपधि: दम्भ sU0 871 sU0863 ह्सित्म्-ह्ण्स्ना|" कृति:-क्रिया ह्स्न्म्-ह्ण्स्ना। तुतिः-स्तुति। sa0873 कीन्नित्-विक्स्सेप्-ना। दन्तच्छदः-श्रोष्ठ । ल्नि:-कात्त्ना। / आकरः-खनि (खान्)| Page #408 -------------------------------------------------------------------------- ________________ प्रयोगाः sU08 अवतारः -- उतरना । श्रवस्तारः -- जवनिका ( पर्दा ) / sU0875 रामः -श्रीराम । अपामार्ग:-- : -- पुठकण्डा ( ऊंगा ) / sU0876 दुष्करः--कठिन । ईषत्करः - सुखाला, आसान । सुकरः- सुखाला । ईषत्पान :- सुपान । दुष्पान:-- दुष्पान । सुपानः--सुपान । भाषार्थ 874 sU0876 अलं दत्त्वा मत दो । sU0 878 अलङ्कारः -- भूषण । मुक्त्वा छोर्3अकर । पीत्वा खलु मत पी। मा काषत् - नहीं किया ( मत करो ) / भुक्त्वा खाकर 1 पीत्वा - पीकर । sU0 876 शयित्वा - सोकर । कृत्वा - करके । sU0 880 sU0881 तित्वा - प्रकाशित होकर । धोतित्वा 39 परिशिष्टम् प्रयोगाः लिखित्वा - लिखकर । वर्तित्वा-होकर । सेवित्वा - सेवा करके । एषित्वा - इच्छा करके । भुक्त्वा खाकर । sU0882 शमित्वा -- शान्त होकर । शान्त्वा- "" देवित्वा- खेलकर । द्यूत्वा "" हित्वा -- धारण करके । भाषार्थः sU0883 हित्वा-छोर्3अकर ! हात्वा - जाकर । sU0884 प्रकृत्य- आरम्भ करके । अकृत्वा न करके । सूत्राङ्काः 886 स्मारं स्मारम्-- याद कर कर के । "" स्मृत्वा स्मृत्वा -- पायम्पायम् - पी पी कर । भोजम्भोजम्-- खा खा कर । श्रावं श्रावम् सुन सुन कर 1 sU0887 अन्यथाकारम्-अन्यथा । एवङ्कारम् - इस प्रकार । कथङ्कारम् - किस प्रकार 1 इत्थङ्कारम् - इस प्रकार । शिरोऽन्यथा कृत्वा भुङ्क्ते - शिर को Ter3हा Page #409 -------------------------------------------------------------------------- ________________ 388 लघुसिद्धान्तकौमुद्याम् । प्रयोगाः भाषार्थः ब्रजमवरुणद्धि गाम्-व्रज में गौ को रोकता प्रयोगाः भाषार्थः मेंदा करके भोजन करता है। अथ विभक्त्यर्थाः sa0888 उच्चैः-ऊण्चा। नीचैः-नीचा । कृष्णः-भगवान् श्री कृष्ण । shriiH-ल्क्स्स्मी। ज्ञानम्--ज्ञान । तटः-तट । त्त्ती-त्त्त्। तटम, द्रोणो व्रीहिः--द्रोण भर धान्य । एक: एक्। द्वौ-दो। बहवः-बहुत से। - sU0886 राम!--हे राम्। sU0 861 हरिं भजति-श्रीहरि को भजता है। हरिः सेव्यते- " लक्ष्म्या सेवितः--लक्ष्मी से सेवित । सूत्राङ्काः 892 गां दोग्धि पयः--गौ से दूध दुहता है। बलिं याचते वसुधाम्--बलि से पृथ्वी मांगता है। तण्डुलानोदनं पचति--चावलों से भात बनाता है। गर्गान् शतं दण्डयति--गर्गों से सौ रुपया दण्ड लेता है। माणवकं पन्थानं पृच्छति-बालक से रास्ता पूछता है। वृक्षमवचिनोति फलानि-वृक्ष पर से फल चुनता है। माणवकं धर्म ब्रूते शास्ति वा-बालक को धर्मोपदेश देता है। शतं जयति देवदत्तम्-देवदन से सौ ____ रुपया जीतता है। सुधां क्षीरनिधिं मथ्नाति--अमृत के लिये . समद्र को मथता है। देवदत्तं शतं मुष्णाति-देवदत्त के यहा~ से सौ रुपया चुराता है। ग्राममजां नयति हरति कर्षति वहति vA____बकरी को ग्राम में ले जाता है। बलिं भिक्षते वसुधाम्-बलि से पृथ्वी (मिक्षा) mA~gatA है। माणवकं धर्म भाषते-बालक को धमों___ पदेश करता है। sU0 865 समय बाणन हवा वाला-राम न बाण । से बाली को मारा। sa0867 विप्राय गां ददाति-ब्राह्मण को गौ देता है। सूत्राडाः 818 | हरये नमः--श्री हरि के प्रति नमस्कार । | प्रजाभ्यः स्वस्ति-प्रजात्रों के प्रति स्वस्ति । Page #410 -------------------------------------------------------------------------- ________________ भाषार्थः प्रयोगाः भाषार्थः प्रयोगाः श्रग्नये स्वाहा - अग्नि के प्रति यह हवि सर्पिषो जानीते - घी के उपाय से प्रवृत्त ( दिया जाता है ) / होता है । पितृभ्यः स्वधा - पितरों के प्रति यह कव्य मतुः स्मरति माता को स्मरण करता है एवोदकस्योपस्कुरुते - लकर्3I जल के गुणों को धारण करती है । ( दिया जाता है ) दैत्येभ्यो हरिरलं प्रभुः समर्थो वा दैत्यों लिये श्रीहरि पर्याप्त हैं (समर्थ हैं) sU0 600 ग्रामादायाति -- ग्राम से आता है । धावतोऽश्वात्पतति-दौर्3अते हुए पर से गिरता है । सूत्राङ्काः 606 भूतपूर्वः -- पहिले हो चुका । sU0 610 हर - श्री हरि में परिशिष्टम् स्थाल्यां पचति--हांडी में पकाता है । sU0 601 आदि । ) राज्ञः पुरुषः- राजो का पुरुष ( सिपाही । मोक्षे इच्छास्ति मोक्ष के विषय में इच्छा है। सर्वस्मिन्नात्मास्ति--सबमें श्रात्मा व्यापक है । वनस्य दूरे अन्तिके वा--वनके दूर या समीप । इति कारकप्रकरणम् ( विभक्तयर्थाः ) सतां गतम् - सत्पुरुषों की गति । 1 sa0 611 t गोप-गोप में । घोर्3e भजे शम्भोश्चरणयोः - शम्भु के चरणों को भजता हू~ / sU0 103 कटे आस्ते चटाई पर बैठा है । अथ समासाः sU0 613 उपकृष्णम्- भगवान् श्रीकृष्ण के पास । सुमद्रम्--मद्र देश की समृद्धि । दुर्यवनम् - यवनों पर विपत्ति । 386 अथाव्ययीभावः वागर्थाविव-- शब्द और अर्थ के समान । इति केवलसमासः । निर्मक्षिकम्--मक्षिकाओं का अभाव । ( एकान्त ) | प्रतिहिमम्-हिम का नाश । अतिनिद्रम्-- श्रव नहीं सोना चाहिए । इतिहरि - हरि शब्द का प्रकाश । विष्णु विष्णु के पीछे । -- अनुरूपम-- योग्य । प्रत्यर्थम् -- प्रत्येक श्रर्थ । Page #411 -------------------------------------------------------------------------- ________________ 360 लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः ythaashkti-shktynusaar| द्वियमुनम्-दो यमुनाओं का समाहार sU0 614 (देश विशेष ) / सहरि-हरि की स्मान्ता। sU0 617 अनुज्येष्ठम् ज्येष्ठ के पीछे। उपशरदम्-शरद ऋतु के समीप । सचक्रम्-चक्र के साथ ही। प्रतिविपाशम्-विपाशा नदी पर । ससखि-मित्र के sdRsh। उपजरसम्-bur3हापे के समीप । सक्षत्रम्-क्षत्रों की स्म्प्त्ति। sa0 616 सतृणम्-तृणमात्र भी न छोर्3अकर (खाताहै, उपराजम्-राजा के समीप । sa0 615 अध्यात्मम्-आत्मा के विषय में । साग्नियु-अग्निग्रंथपन्त par3हता है। sa0 620 sU0616 उपचमम्-चर्म के समीप । पञ्चगङ्गम् pA~ca गङ्गाओं का समाहार sU0 621 ( देश विशेष ) / | उपसमिधम्-समिधा के समीप । __ अथ तत्पुरुषः sU0 624 द्विजार्था (यवानः) ब्राझण के लिए लाप्सी कृष्णश्रितः-श्रीकृष्ण के आश्रित । द्विजार्थ (पयः)-ब्राह्मण के लिए दूध । sa0 125 भूतबलिः-भूतों के लिए बलि । शकुलाखण्ड:-शंकुला (सरौता ) से गौहितम्-गौ के लिए हित । किया हुअआ ttukdd'aa। गोसुखम्- ,, सुख । धान्यार्थः-प्रयोजन । गोरक्षितम्-, र्क्स्सा। अक्षणा काण:-aA~kha से काना । sU0 627 sa0 626 चोरभयम्-चोर से भय । हरित्रातः-श्री हरि से र्क्स्सित्। sU0 626 नखभिन्नः-नखों से कटा हुआ। स्तोकान्मुक्त:--थोर्3e से मुक्त । नखनिर्भिन्नः-नखों से कटा हुआ । अन्तिकादागत -समीप से आया। यूपदारु-यज्ञस्तम्भ के लिए lkdd'ii। अभ्याशादागत:- , / रन्धनाय स्थाली-रांधने के लिये हाण्द्दी। दूरादागतः-दूर से आया। विजार्थः (सूपः)-ब्राह्मण के लिए दाल । | कृच्छ्रादागतः कष्ट से आया । Page #412 -------------------------------------------------------------------------- ________________ प्रयोगाः भाषार्थः sa0 631 राजपुरुषः - राजा का पुरुष । su0 632 पूर्वकायः - शरीर का समभाग । परकाय:- शरीरका पिछला भाग । पूर्वश्छात्राणाम् - छात्रों में प्रथम । sU0 633 पिप्पली - पिप्पली का आधा भाग । sU0 634 अक्षशौण्डः - पासे खेलने में चतुर । sU0 635 पूर्वेषुकामशमी - पूर्व कामशमीग्राम । दिशा में होनेवाला परिशिष्टम् सप्तर्षयः- सात ऋषि । उत्तरा वृक्षाः - उत्तर की ओर स्थित वृक्ष । पञ्च ब्राह्मणाः - pA~ca ब्राह्मण । [0 638 sU0 पौर्वशालः - पूर्वदिशा की शाला में होने वाला । sU0 636 पञ्चगवधनः- pA~ca गोए~ जिसका धन है । sU0 643 पञ्चगवम्-pA~ca गौए~ / I sU0 0 644 नीलोत्पलम् - नील कमल । कृष्णसर्पः- काला sA~pa । रामो जामदग्न्यः - जमदग्निके पुत्र परशुराम sa0 645 वनश्याम :- मेघ के समान श्याम । भाषार्थः प्रयोगाः शाकपार्थिवः - शाकप्रिय राजा । देवब्राह्मणः-देवपूजक ब्राह्मण 1 sU0 647 अब्राह्मणः - ब्राह्मणेतर । sU0 648 अनश्वः - अश्वेत । नैकधा - अनेक प्रकार 1 sU0 646 कुपुरुषः - निन्दित मनुष्य । sU0 650 ऊरीकृत्य - स्वीकार करके । शुक्लीकृत्य - सफेद करके । पटपटाकृत्य - पट पट ऐसा शब्द करके । सुपुरुषः - भला पुरुष । प्राचार्य:- प्रधान आचार्य 361 sU0 652 तिमालः - माला को अतिक्रमण करने वाला । अवकोकिलः-कोकिलाओं से कूजित (देश) पर्यध्ययनः - par3हने से उदास । निष्कौशाम्बिः - कौशाम्बी से निकला हुआ sU0 654 कुम्भकारः - कुम्हार । व्याघ्री - व्याघ्री । अश्वक्रीत - घोर्3A देकर खरीदी हुई घोर्3I कच्छपी - कछवी । sU0 655 द्वयङ्गुलम् - दो a~gulI भर । निरङ्गुलम् - अगुलियों से निकला हुआ। Page #413 -------------------------------------------------------------------------- ________________ sa0657 312 लघुसिद्धान्तकोमुखाम् प्रयागाः भाषार्थः प्रयोगाः भाषार्थः स. 661 अहोरात्रः-दिन रात । कुक्कुटमयूरों--कुक्कुट और मयूरी । सर्वरात्रः-सारी रात । पञ्चकपालः-pA~ca कपालों में संस्कार संख्यातरात्र:-गिनी हुई रात्। किया हुआ। द्विरात्रम्-दो स्तें। sa0662 त्रिरात्रम्-तीन रातें। प्राप्तजीविकः--प्राप्तजीविक । sU0 158 | अआपन्नजीविकः-प्राप्तजीविक । प्र्म्राजा-म्हाराज्। अलङकुमारिः कुमारी के योग्य । sa0656 . sU0663 म्हाराज्ः-म्हाराज्। अर्धर्चम्--ऋचा का अर्ध्भाग्। महाजातीयः-महान । मृदु--पचति-सुन्दर पकाता है। स. 160 | प्रातः कमनीयम्-सुन्दर प्रातःकाल । द्वादश-बारह (12) / इति त्त्पुरुस्स्ः। अष्टाविंशतिः-अठाईस (28) / अथ बहुव्रीहिः sa0 667 | रूपवद्भार्य-जिसकी भार्या रूपवती है । केत्थेकाल्:-नील्क्त्थ्। वामोरूभायः--जिसकी भार्या सुन्दरोरू है। प्राप्तोदकः-जल जिसे प्राप्त है ऐसा ग्राम । / sa0 666 ऊढरथः--रथ में jur3A हुआ बैल । कल्याणोपञ्चमाः-जिनमें pA~cavIM कल्याणौपहृतपशुः--पशु जिसको भेंट किया गया है ह कारिणी है। उदधतौदना--भात जिसमें से निकाल स्त्रीप्रमाण:-जिसकी प्यारी कल्याणलिया गया है। कारिणी है। पीताम्बरः--पीले व्स्त्रोण्वाला। वीरपुरुषकः-जिसमें वीर पुरुष रहते हैं । sa0 670 प्रपर्णः-गिरा हुआ प्त्ता। दीर्घसक्थः-लम्बे ऊरुवाला। अपुत्रः-पुत्रहीन । ज्ल्जाक्स्सी-क्म्ल्न्य्ना। sU0668 दीर्घसक्थिः-लम्बे धुरे वाला (chkdd'aa)| चित्रगुः--चित्रित गौओंवाला, (भ्ग्वान्)| स्थूलाक्षा-मोटी A~khoMvAlI (लात्थी)| Page #414 -------------------------------------------------------------------------- ________________ भाषार्थः परिशिष्टम् 363 प्रयोगाः भाषार्थः । प्रयोगाः sU0 671 को उठा हुआ है। द्विमूर्धः-दो सिरा। विकाकुत् जिसका ढोंट विकृत हुआ है। त्रिमूर्धः-तीन सिरा। sU0 676 sU0 672 पूर्णकाकुत्-जिसके टोंठ पूर्ण हैं । अन्तर्लोमः-भीतर बालों वाला। sU0677 बहिर्लोमः-बाहर बाला वाला । / सुहृत्-मित्र । mU0 673 दुहृत्-शत्रु । व्याघ्रपात्-व्याघ्र के समान पाओंवाला । हस्तिपाद:-हाथी के समान पाओण्वाला। sa0676 कुसूलपादः- कुसूल के समान पात्रोण्वाला। स मान व्यूढोरस्क:-विशाल वक्षःस्थलवाला । प्रियसर्पिष्कः-घृतप्रिय । sU0 674 द्विपात्-दुपाया। स. 180 सुपात्-सुन्दर पाओण्वाला। युक्त्योग्ः-योगी। sU0 975 sU0681 उत्काकुत्-जिसका तालु या ढोंठ ऊपर । महायशस्कः-महाकीर्ति । इति भुव्रीहिः। अथ द्वन्द्वः sa0 682 स. 184 ईश्वरं गुरु च भजस्व-ईश्वर और गुरु को हरिहरौ-भगवान् विष्णु और महादेव । भ्जो। sa0 185 भिक्षामट गां चानय-भिक्षा लाओ साथ । ईश कृष्णौ-महादेव और श्रीकृष्ण । गौ को भी लेते आना। शिवकेशवौ-महादेव और केशव । धवखदिरौं छिन्धि-एक ही साथ घव और स. 187 खदिर (खैर) को काट दो। संज्ञापरिभाषम् संज्ञा और परिभाषा का पितरौ-माता और पिता। स्मूः। sU0 688 sU0683 पाणिपादम्-हाथ पाओं। राजदन्तः प्रधान dA~ta । / मार्दङ्गिकवणविकम्-मृदङ्ग बजाने वालों अर्थधर्मों-अर्थ और धर्म । और बंशी बजानेवाले का समूह । Page #415 -------------------------------------------------------------------------- ________________ भाषार्थः 364 लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः । प्रयोगाः रथिकाश्वारोहम्-रथिक और घुर्3असवारों शमीदृषदम्-शमी और पाषाण । का समूह । sU0 686 वाक्त्विषम् वाणी और कान्ति । वाक्त्वचम्-वाणी और त्वचा । नोपानहम्-छाता जूता। स्वक्त्रजम्-त्वचा और माला । / प्रावृटशरदौ-वर्षा aura zarad Rtu । iti dvndvH| atha समासान्ताः sU0 660 रम्यपथः-रमणीय मार्गवाला (desh)| अर्धर्चः-ऋचा का आधा भाग । sU0 661 विष्णुपुरम्-विष्णु का पुर, बैकुन्न्त्थ्। ग्वाक्स्स्ः-khidd'kii। विमलापम्-निर्मल जलवाला (तालाब) / sa0 662 राजधुरा-राजभार । प्राध्वः-रास्ते से निकला हुआ था। अक्षधूः-चक्र का अग्र्भाग्। __ sU0 663 दृढधः-dRr3ह नाभि (छिंद्र) वाला (चक्र) | सुराजा-शोभन राजा । स्खिप्थ्ः-मित्र्मार्ग्। अतिराजा-bar3A राजा। ___ अथ तद्धिताः, तत्रादौ साधारणाः sa0 665 / दैवम्-देवता का अपत्य आदि । श्राश्वपतम-अश्वपति का अपत्य-सन्तान । बाह्मः-बहिर्भवः-बाहर आनेवाला । आदि। स. 168 गाणपतम्-गणपति का अपत्य आदि । बाहीकः-बाहर होनेवाला ( ga~vAra ) ! sa0 666 गव्यम्-गौ का अपत्य आदि । दैत्यः-दिति की सन्तान, असुर । sU0 666 sa0667 श्रादित्यः-अदिति का अपत्य सर्य, या श्रौत्स:-उत्स का पुत्र । / आदित्य का अपत्य । sU0 1000 प्राजापत्यः-प्रजापति का पुत्र । स्त्रैणः-स्त्री का अप्त्यादि। दैव्यम्-देवता का अपत्य आदि । पोस्नः-पुरुष का अपत्य आदि । Page #416 -------------------------------------------------------------------------- ________________ भाषार्थः परिशिष्टम् 395 प्रयोगाः भाषार्थः । प्रयोगाः सूत्राङ्काः 1001 sU0 1006 गर्गा:-गर्ग गोत्र्वाले। औपगवः-उपगु का पुत्र ( उद्धव ) / वत्सा:-वत्स गोत्र्वाले। sa0 1005 sa0 1010 गाग्यः-गर्ग का गोत्रापत्य । गाआयणः-गर्ग का युवापत्य । वात्स्य:-वत्स का गोत्रापत्य । दाक्षायण:-दन का युवापत्य । इतिसाधार्न्न्त्द्धिताः। अथापत्याधिक रः sU01011 षाएमातुरः-छः माताओं का पत्र दाधिः-दक्ष का अपत्य । ( कार्तिकेय) sa0 1012 साम्मातुरः-सती का पुत्र । बाहविः-बाहु का अपत्य । भाद्रमातुरः-, औडुलोमिः-उडुलोमा का अपत्य । sa0 1017 उडुलोमाः-उडुलोमा के बहुत से अपत्य । | वैनतेयः-विनता का पुत्र (ग्रुद्द्')| sU01013 स. 1018 बैदः-बिद का गोत्रापत्य । कानीनः-कन्या का पुत्र । पौत्रः-पुत्र का अपत्य । sU01020 sU0 1014 राज्ञ्य्ः-क्स्स्त्रिय्। शैवः-शिवपुत्र । श्वशुर्यः-श्वशुर का पुत्र (साला । गाङ्गः- गङ्गापुत्र (भीष्म ) / sa0 1021 sU0 1.15 राजनः राजा का पुत्र । वासिष्ठः-वसिष्ठ का पुत्र । sU01022 वैश्वामित्रः-विश्वामित्र का पुत्र । क्षत्रियः-क्षत्रिय जाति । श्वाफल्क:-श्वफल्क का पुत्र (अक्र र ) सूत्राङ्काः 1024 वासुदेवः-वसुदेव के पुत्र ( shriikRssnn)| रैवत्कः-रेवती का पुत्र । नाकुलः-नकुल का पुत्र । सूत्राङ्काः 1025 साहदेवः-सहदेव का पुत्र । पाञ्चालः-पाञ्चाल राजकुमार । sa01011 | पौरवः-पुरु का पुत्र । द्वैमातुरः-दो माताओं का पुत्र (gnnesh)| / पाण्ड्यः -पाड्य राजपुत्र । Page #417 -------------------------------------------------------------------------- ________________ 366 लघुसिद्धान्तकौमुखाम् प्रयोगाः भाषार्थः प्रथोगाः भाषार्थः sa0 1026 sa0 1026 कौरव्यः-कुरु की सन्तति । कम्बोजः-कम्बोज गोत्रोत्पन्न या कम्बोज नैषध्यः-निषध राजा की सन्तति । देश का राजा। चोलः-चोल देश का राजा॥ सू. 1028 शकः-शक देश का राजा। इक्ष्वाकवः-इक्ष्वाकुगोत्रोत्पन्न । केरलः-केरल देश का राजा। पञ्चालाः-पञ्चालगोत्रोत्पन्न । यवनः-यवन देश का राजा। इति अप्त्याधिकार्ः। अथ रक्ताद्यर्थकाः sU0 1030 sU0 1.36 काषायम्-गेरुश्रा वस्त्र । shukriym-shukrdevtaak| sa0 1031 sa0 1040 पौष्यम्-पुष्य नक्षत्र का दिन । सोम्य्म्-सोम्देव्ताक्। स. 1032 sa0 1041 अद्य पुष्यः-अआज का पुष्य नक्षत्र है। वाय्व्य्म्-वायुदेव्ताक्। sa0 1033 ऋत्व्य्म्-ऋतुदेव्ताक्। वासिष्ठम्-वशिष्ठ से देखा ग्या। / sU0 1042 sa0 1034 पित्र्य्म्-पितृदेव्ताक्। वामदेव्यम्-वामदेव से देखा गया । उषस्यम्-उषोदेवताक । .स 1035 बास्त्रः-वस्त्र से प्रिवृत्। पितृव्यः-चाचा, ताऊ। स 2036 मातुल्:-मामा। शारावः-प्याले में निकला हुआ ! माताम्ह्ः-नाना। sa0 1037 पिताम्हा-दादा। भ्राष्ट्रः-bhA~r3a में भुना हुआ। स. 1038 काकम्-कौत्रों का समूह । ऐन्द्र्म्-इन्द्र्देव्ता-स्म्ब्न्धी। स. 1045 पशुपतम्-पशुपतिदेवता स्म्ब्न्धी। भैक्षम्-भिक्षासमूह । वार्हस्पत्यम्-बृहस्पतिदेवताक । | गार्मिणम्-गर्मिणीसमूह । sa0 1043 Page #418 -------------------------------------------------------------------------- ________________ परिष्टिम् 367 पाठी । प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः sU0 1046 sa01046 यौव्न्म्-युव्तिस्मूः। साक्तुकम्-सतुओं का समूह । हास्तिक्म्-ह्स्तिस्मूः। sU0 1047 धैनुकम्-गोसमूह । ग्रामता-ग्रामसमूह । sU0 1051 ज्ञ्ता-ज्ञ्स्मूः। वैयाकरणः-व्याकरणवेत्ता या व्याकरणबन्धुता-बन्धुसमूह । ग्ज्ता-हाथीस्मूः। sa0 1052 सहायता-सहायसमूह । क्र्म्क्:-क्र्म्पात्थी। अहीनः-कई दिनों में होने वाला यज्ञ पदक:-पदपाठी । / (सुत्याक्)| | मीमांसकः-मीमांसापाठी । अथ चातुरर्थिकाः sU0 1053 कलिजा:-कलिङ्गों का निवास देश । औदुम्बर:-जिस देश में गूलर के per3a हों। sU0 1051 sU0 1054 वरणाः-वरणा नदी के समीप होने वाला कौशाम्बी-कुशाम्ब की बसाई न्ग्री। sU0 1061 sa0 1055 कुमुद्वान्-कुमुद जिस देश में हों। शैव-शिबियों का निवास । नड्वान्-nar3e जिस देश में हों। sa0 1056 sU0 1062 वैदिशम्-विदिशानगरी के समीप । वेतस्वान्-वेतस (बत )-प्रधान देश । sa0 1058 sa0 1063 पञ्चाला:-पाञ्चाल जाति का निवास देश । नड्वलः-नडप्राय देश । कुरवः-कुरुओं का निवासदेश । शादलः-घास बहुल देश । प्रजा:-अङ्गों का , " sU0. 1064 वना:-वों का , " शिखावलः-शिखावान्-मयूर । अथ शैषिकाः sU0 1065 औपनिषदः-उपनिषद् वर्णित (आत्मा)| चातुषम्-चतुर्णाह्य । दार्षदाः-पत्थर पर पीसे हुए। भावणः-श्रोत्रग्राह्य । चातुरम्-चार बैलों के ले जाने योग्य । Page #419 -------------------------------------------------------------------------- ________________ 268 लघुसिद्धान्धुकौमुद्याम् प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः चातुर्दशम्-चतुर्दशी को दीखनेवाला । | तत्रत्यः-वहा~ का। sa0 1066 नित्यः-नित्य । राष्ट्रियः-राष्ट्र में होनेवाला। स. 1074 अवारपारीणः-पारंगत ( तत्वज्ञ ) / शालीयः-शाला में पैदा हुआ। अवारीणः-पारंगत, तत्वज्ञ । मालोयः-माला में -, " 'त्दीय्ः-उस्का। पारीणः-पारंगत ( तत्वज्ञ ) / पारावारीण:--पारंगत, तत्वज्ञ । ! देवदत्तीयः-देवदत्त का। sa0 1067. दैवदत्तः-देवदत्त का। ग्राम्यः-ग्राम में होनेवाला। sU0 1075 ग्रामीन्न्:-ग्रामीन्न्। गहीयः- गह देश में पैदा हुआ। sa01068 sU0 1076 नादेयम्-नदी में होनेवाला। युष्मदीयः-आपका । माहेयम-पृथ्वी में होनेवाला। अस्म्दीय्ः-ह्मारा। वाराणसेयम्-वाराणसी में होनेवाला। यउस्स्माकीन्न्:-आप्का। sU0 1077 दाक्स्सिन्नात्य्ः-द्क्स्सिन्नी। आस्माकीन्ः-ह्मारा। पाश्चात्यः-पश्चिमी । यउस्स्माक्ः-आप्का। पौरस्त्यः-पूर्वी । आस्माक्ः-ह्मारा। sU0 1070 सूत्राङ्काः 1078 दिव्यभ-स्वर्ग में पैदा हुआ। ताव्कीन्:-तेरा। प्राच्यम्-पूर्व में पैदा हुआ। तावक:अवाच्यम्-दक्षिण में,, / माम्कीन्:-मेरा। उदीच्यम्-उत्तर में ,, / मामकः- / प्रतीच्यम्-पश्चिम में ,, / . sU0 1071 sU0 1076 अमात्य्ः-म्न्त्री। त्व्दीय्ः-तेरा। इहत्यः-यहा~ का। म्दीय्ः-मेरा। क्वत्यः-कहा~ का। त्वत्पुत्रः-तेरा पुत्र । ततस्त्या -वहा~ का। मत्पुत्रः-मेरा पुत्र । Page #420 -------------------------------------------------------------------------- ________________ परिशिष्टम् 365 प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः sU0 1080 sa0 1061 मध्यमः-मध्य में होनेवाला। दन्त्यम्-dA~toM में होनेवाला। sa0 1081 कराव्यम्-कण्ठ में होनेवाला। कालिकम-समय पर होनेवाला । आध्यात्मिकम्-आत्मा में होनेवाला । मासिकम्-मास में होनेवाला। sU0 1062 सांवत्सरिकम्-वर्ष में होनेवाला। आधिदैविकम्-देवों में होनेवाला। सायम्प्रातिकः-सायं प्रातः होनेवाला। आधिभौतिकम्-भूतों में , / पौनापुनिकम्-बार बार होनेवाला। ऐहलौकिकम्-इस लोक में ,, / sa0 1082 पारलौकिकम्-परलोक में , / प्रावृषेण्यः-वषा ऋतु में होनेवाला । सू. 1063 . sU01083 जिह्वामूलीयम्-जिह्वामूल में होनेवाला । सायन्तनम्-शाम को होनेवाला। अन्ग्गुलीय्म्-अण्गूत्थी। चिर्न्त्न्म्-पुराना। sa0 1064 प्राहेत्न्म्-पूर्वाह्कालिक्। कवर्गीयम्-कवर्ग में होनेवाला। प्र्गेत्न्म्-प्रात्ःकालिक्। sa0 1065 दोषातनम्-रात में होनेवाला। स्रोप्नः-सुघ्न से पाया। sU01084 sa0 1066 सौनः-सघ्न देश में होनेवाला। शौल्कशालिक:-चुङ्गीखाने से प्राप्त । श्रौत्सः-निझर में पैदा हुआ। sU0 1067 राष्ट्रियः-राष्ट्र में ,, औपाध्यायक:-उपाध्याय से प्राप्त । sa0 1085 पैतामहकः-पितामह से प्राप्त । प्रावृषिकः-वर्षा काल में होनेवाला । sU01068 sU1086 समरूप्यम्-सम से आगत । सौधनः-सुघ्न में प्रायोभ्व्। समीयम्-सम से , / sU0 1088 विषमीयम-विषम से भाग्त्। कौशेयम्-रेशमी व्स्त्र्। देवदत्तरूप्यम्-देवदत्त से प्रागत sU0 1060 देवदत्तम्-देवदत्त से भाग्त्। दिश्यम्-दिशा में होनेवाला। sa0.2016 वर्यम-वर्ग में , सममयम्-सम से प्राग्त्। Page #421 -------------------------------------------------------------------------- ________________ 400 लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः । प्रयोगः भाषार्थः देवदत्तमयम्-देवदत्त से आगत । sU0 1100 | शारीरकीयः-शारीरसम्बन्धि या आत्माहैमवती-हिमालय से प्रकाशित होने सम्बन्धि वर्णन करनेवाला ग्रन्थ । वाली (ग्न्ग्गा)| sU0 1104 / स्रौनः-सुघ्न deshvaasii। sU0 1101 sa0 1105 सौनः सघ्न को जाननेवाला मार्ग या पाणिनीयम-पाणिनि से प्रोक्त व्याकरण । मनुष्य, सुघ्न की तरह निकलने sU0 1106 वालाद्वार्। औपगवम्-उपगु को (ध्नादि)| अथ विकारार्थकाः sU0 1107 / मौद्गः-मूंग की दाल । आश्मः-पत्थर का बना हुआ। sU0 1110 भास्म्न्ः-भ्स्म्विकार्। आम्रमयम्-आमका अवयव या विकार । मार्तिकः-मिट्टी का विकार्। shrmym-shrvikaar| sa0 1108 कार्पासम्-कपास का विकार । मायूरः-मोर का अङ्ग या विकार । sU0 1111 मौर्वम्-मूर्वा का नाल yA bhasma । gomym-gobr| paipplm-pipplii-vikaar| sU0 1112 sa0 1106 gavyam-गोविकार । अश्ममयम्-पत्थर का अवयव या विकार पयस्यम्-पयोविकार, दूधसे बना खोया आश्मनम्- " " " खीर आदि। अथ ठगधिकारः sU0 1114 आक्षिकः-पासों से खेल्नेवाला। हास्तिकः-हाथी स्वार्। दाधिकम्-दही से संस्कार किया हुआ। sU0 1118 sU0 1115 दाधिकः-दही से खानेवाला। मारीचिकम्-मिरचों से संस्कृत किया हुआ । दाधिकम्- दही से मिला हुश्रा । sa0 1116 sa0 1116 प्रौद्यपिकः-उडुप से तैर्नेवाला। . बादरिकः-बेर चुननेवाला । Page #422 -------------------------------------------------------------------------- ________________ नवनि sU0 1126 ___ 26 परिशिष्टम् प्रयोगाः भाषार्थः प्रयोगाः भावार्थः sU0 1120 sa0 1123 सामाजिक्ः-स्माज्र्क्स्स्क्। मार्दङ्गिकः-मृदङ्ग बजानेवाला । sa0 1121 sU0 1124 आसिकः--तलवार से lar3अनेवाला । शान्दिक:-शब्द करनेवाला । दादुरिकः-कुम्हार । धानुस्स्क्:-ध्नुर्धारो। sa0 1125 स. 1122 आपूपिकः--pUr3I खानेवाला । धार्मिकः-धार्मिक । आधर्मिकः-अधर्मी । नककिट:-ग्राम के समीप वासी (भिक्षु) अथ यदधिकारः । sa0 1128 मूल्यम्-मूल्य । रथ्यः रथ का घोद्दा। मूल्यः-मूलभाग के समान । युग्यः-जुए को उठाने वाला बैल । सीत्यम्-जोता हुआ खेत । sa0 1130 तुल्यम् -तोला हुत्रा (सामान्)| धुर्यः-जुए को उत्थानेवाला। अग्र्य्म्-अग्र्न्नी। धौरेयः-- , (या अग्रगामी) sU0 1132 sa0 1131 सामन्यः-सामवेदज्ञ । नाव्यम्-नौका से तरने योग्य । कर्मण्यः --क्र्म्त्थ्। वयस्यः--मित्र । शरण्यः--शरणागत रक्षक । धर्म्यम्--धर्म से प्राप्त करने योग्य । sU0 1133 विष्यः-विष से मारने योग्य । / सभ्यः--सभासद । अथ छयतोरधिकारः sU0 1.135 sU0 1136 शङ्कव्यम्--कीलक बनाने योग्य लकर्3I । वत्सीयः-बछर्3ओं का हितकारी । , sU0 1137 गव्यम्-घासादिक गौ के लिए। दन्त्यम्-दन्तमञ्जन । नभ्यः-चक्रनामिछिद्र । कराव्यम्-हारादि नाम्यम्--नामि छिद्र वा अन्जन । नवम्-नसवार । Page #423 -------------------------------------------------------------------------- ________________ 402 लघुसिवान्तकौमुद्याम् भाषार्थ प्रयोगाः भाषार्थः । प्रयोगाः sU0 1936 | विश्वजनीनम्-सब के अनुकूल । श्रात्मनीनम्-अपने अनुकूल्। मातृभोगोण:-माता के अनुकूल । अथ ठाधिकारः सू. 1141 sa01145 साप्ततिकम्-सत्तर स्पयों से खरीदा हुश्रा । खत श्वतच्छत्रिकः-सफेद छ्त्र्धारी। sa0 1146 प्रास्थिकम्-सेर भर से खरीदा हुआ। दण्ड्यः-दण्डनीय । सू. 1143 श्रयः-पूजनीय । वध्यः-vadha ke yogy। सार्वभौमः-चक्रवर्ती । sa01147 पार्थिव्ः-राजा। | श्राह्निकम्-एक दिन में बनाया हुआ। अथ त्वतलधिकारः सू. 1148 sa0 1154 ब्राझणवत्-ब्राह्मण के समान । / प्र्थिमा-मोत्ताप्न्। पुत्रेण तुल्यः--पुत्र के समान मोत्ता। पार्यवम्-, / sU0 146 मथुरावत्--मथुरा के समान । चैत्रवत्--चैत्र के स्मान्। sU0 1155 सू. 1950 गोत्वम्-गोस्वजाति । शुक्लिमा- स्फ्दा। गोता-गोत्व्। दाल्म्-dRddh'taa। sU0 1151 drddhimaa-,| strainnm-striitvjaati| sa0 1156 jADyam jdd'taa| striitvm-,| mauddhym-muuddh'taa| poslam / braamnnym-baamnntaa| पुंस्त्वम् ? पुस्त्वबाति । स. 1157 / सख्यम्-मित्रता । म्रदिमा- मृदुत्वम् (कोमलवा) शौक्ल्यम्- 1 स्फेदी। त्रीता-, Page #424 -------------------------------------------------------------------------- ________________ परिशिष्टम् उभ्य्म्-दो। 'प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः sa0 1158 सू. 1956 कापेयम् - kpitaa। sainaaptym-senaaptitv| shaateym-shaatikrm| porohitym-purohitaaii| atha भवनाद्यर्थकाः स. 1960 द्वित्य्म्-दो। मौद्गीनम्-मूंग का खेत्। त्रयम्-तीन । sa0 1161 . त्रितयम्-तीन । यम-धानों का खेत । sU0 1970 शालेयम्-शाली-(धानविशेषों) kA kheta । sU0 1162 . sU0 1171 haiyaaviinmuu-mkkhn| ekaadsh-ग्यार्ह्वां। sU0 1172 sa0 1163 प्न्य्च्म्ः-पाण्च्वां। सारकितम्-तारों से सुशोभित । sU0 1173 'पण्डितः बुद्धिमान् । viNshH-बीस्वां। sU0 1164 sU01174 उदयसमजरुदघ्नम् अरु प्र्मान्न्वाला। क्तिय्ः-कित्न्वां। ऊरुमात्रम कतिपयथः-, / sU0 1165 यावान्-जितना । च्तुर्थ्ः-चौथा। वावान्-उतना । sU0 1175 एतावान्-इत्ना। द्वितीयः दूसरा । स. 1967 sU0 1176 कियान्-कित्ना। तृतीय्ः-तीस्रा। इयान्-इत्ना। sa0 1176 sa0 1168 shrotriyH-वेद्पात्थी। पञ्चतयम-पाचों का समुदाय । स. 1178 | पूआ-पहिले क्र्नेवाला। स्स्स्स्त्थ्ः-chtthaa। dym-do| sU. 1166 Page #425 -------------------------------------------------------------------------- ________________ 404 लघुसिद्धान्तकौमुद्याम् प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः स. 1176 sa0 1980 कृतपूर्वी-जिसने पहले किया हो । इष्टी-इसने यश किया। | अधीती-इसने pdd'aa। अथ मत्वर्थीयाः स. 1181 | keshii-keshiivaalaa| गोमान्-गौत्रोण्वाला। कैशिक:-,, ,, / sU0 1182 केशवान्-- , , ग्रुत्मान्-ग्रुद्द्'| मणिवः-नागविशेष । विदुष्मान्-विद्वानोंवाला ग्राम । अर्णवः-समुद्र । शुक्लः -सफेद (व्स्त्र्)| sU0 1187 कृष्णः-काला ( व्स्त्र्)| | दण्डी-दण्डवान् । sU0 1983 दण्डिकः- / / चूडालः-केश या मुकुत्त्वाला। sa0 1988 चूडावान्-,,, " / शिखावान्-कलिकावाला दीपक । | व्रीही-धान्यों वाला। मेधावान्-बुद्धिमान् । ब्रीहिकः-, sU0 1184 - स. 1986 लोमशः-अधिक बार्लोवाला। यशस्वी-कीर्तिमान् । रोमशः-, , / यशस्वान्-, / लोमवान्-,, , / | मायावी- मायावी। रोमवान्-, , / मेधावी-बुद्धिमान् । पामनः-पामा रोगी। स्र्ग्वी-मालाधारी। अङ्गना-शोभन अङ्गोवाली (स्त्री)| sU0 1160 लक्ष्मणः-लक्ष्मीवान् । वाग्मी-अच्छा बोलने वाला। पिच्छिलः-पङ्कयुक्त और मयूर । sU0 1161 पिच्छवान्-,, , , अर्शसः-बवासीर का बीमार्। स. 1985 sa0 1162 दन्तुर:-U~ce दाण्तोण्वाला। . sU0 1986 अहंयुः-अहङ्कारवान्, अह्न्ग्कारी। केशव-केशों वाला। | शुभंयुः-शुभ पुरुष । Page #426 -------------------------------------------------------------------------- ________________ परिशिष्टम् Y.. भाषार्थः प्रयोगाः स. 1166 कुतः-कहा~ से । sU0 1167 इत:-यहा~ से। sU0 1168 अत्ः-इस्से। अमुतः-उससे । यतः-जिससे, वहा~ से। ततः-उससे, वहा~ से। बहुत: बहुतों से। sa0 1166 परितः चारों ओर से। अमितः-दोनों ओर से। सू. 1200 कुत्र्-खां। य्त्र्-झां। त्त्र्-थां। bahutra-bahuta jgh| __ sU0 1201 ih-yhaaN| atha प्राग्दिशीयाः भाषार्थः प्रयोगाः ततो भवन्तम्-पूज्य के प्रति । तत्रभवन्तम्-, दोर्घायुः-दीर्घायु । देवानाम्प्रिय्ः-मूर्ख्। आयुस्स्मान्-चिर्न्य्जीवी। सू. 1206 सदा-नित्य । स्र्व्दा-स्दा। अन्यदा-और स्म्य्। कदा kaba । ydaa-jb। tdaa-tb| sa 1208 etarhi-aba / sa1206 karhi-kaba / yahi-jaba / tarhi-taba / sU0 1211 तथा--उस प्रकार, वैसे। यथा-जिस प्रकार, जैसे। ___ sU0 1212 इत्थम्-इस प्रकार । sU0 1213 | कयम्-किस प्र्कार्। sU0 1203 स्व्-खां। स. 12.4 ततो भ्वान्-पूज्य्। स भ्वान्-,| तत्र भवान् । Page #427 -------------------------------------------------------------------------- ________________ 46 प्रयोगाः श्राव्यतमः - महाधनी । } बहुत छोटा घुतमः afSaSThaH sU0 1217 किन्तमाम् - अतिशय प्रश्न । प्राह्णेतमाम् श्रतिशय पूर्वाह्न । पचतितमाम् - अतिशय पाक । उच्चैस्तमाम् श्रति U~cA ( वृक्ष ) / sU0 1218 लघुतरः लघीयान् - बहुत छोटा । पटुतराः - पटीयांसः बहुत चतुर । sU0 1220 } अतिप्रशंसनीय । श्रेष्ठः श्रेयान् ज्येष्ठ: :-येष्ठ bar3A । sU0 1221 भूमा -- बहुत्व । भूपान् बहुत । व्यायान् ज्येष्ठ । sU0 1222 सजीयान -- sU0 1223 sU0 1224 भूयिष्ठ: - बहुत । त्वचिष्ठः-अधिक त्वचा वाला । लघुसिद्धान्तकौमुद्याम् अथ प्रागिवीयाः भाषाः । प्रयोगाः 1 "" स्वचीयान् -- अश्वक न जाने किस का घोर्3A है। sU0 1225 - बहुत मालाधारी । अन्स्:- बहुत मालाधारी । sa0 1226 विद्वत्कल्पः - विद्वान् के समान । विद्वद्देश्य:विद्वद्देशीयः "" "" पचतिकल्पम् - श्रसमाप्स पाक । ,, "" sU0 1227 बहुपटुः--थोर्3A चतुर । जयतिकल्पम् - समाप्त विजय । sU0 1230 उच्चकैः - श्रज्ञात U~cA । : नीचकैः:- श्रज्ञात नीचा । सर्वकैः- अज्ञात सब ने युष्माभिः - तुम सब ने 1 1 युवकयोः - तुम दोनों का । त्वयका - तू ने । sU0 1231 अश्वक:- निन्दित घोर्3A । sU0 1232 इति प्रागिवीयाः कतर::-कौन सा । यतरः- बौन सा । ततर:- तौन-सा ( इन दोनों में से वह ) sU0 1233 :-कौन सा । भाषार्थः कतमः यतमः - बोन-सा । ततमः --तौन-सा । ( इन सबमें से वह ) यकः-जो । | सकः-वह । Page #428 -------------------------------------------------------------------------- ________________ 4.7 भाषार्थः परिशिष्टम् अथ स्वार्थिकाः प्रयोगा भाषार्थः प्रयोगाः sU0 1234 पार्श्वतः-एक ओर से। अश्वकः-घोडे की मूर्ति । स्वरतः स्वर से। ashvkH-ghodd'aa| वर्णत: वर्ण से। सू 1235 sa0 1236 अनमयम्-तैयार किया अन । कृष्णीकरोति-काला करता है। अपूपमयम्-तैयार किये पूए। ब्रह्मीभवति-ब्रह्मा बनता है। अनमयः-अन्नप्रचुर ( य्ज्)| गंगीस्यात्-गंगा बन जाये। अपूपमयम्-अपूपप्रचुर ( पर्व ) / दोषाभुतम्-रात बना हुश्रा ( दिन्)| sa0 1233 दिवाभूता-दिन बनी हुई (रात्)| प्राश:-बुद्धिमान् । अग्निसाद्भवति-जलता hai। praashii-buddhimtii| sU0 1241 devtH-devtaa| daghi सिञ्चति--दही सींचता है। बान्धवः-बन्धु । सू. 1242 sU0 1237 अग्नीभवति-अग्नि हो रहा है। बहुश:-बहुत । स. 1243 alpsh:-thodd'aa| पटपटाकरोति-पट पट करता है। श्रादित:-श्रादि में। ईषत्करोति--थोर्3A करता है। मध्यतः-मध्य में। भत्करोति-श्रत् ऐसा शब्द करता है। अन्ततः-अन्त में। खरटखरटाकरोति-खरट-खरट करता है। पृष्ठतः-पीछे में। पतिरिकरोति-पटत् ऐसा शब्द करता है। अथ स्त्रीप्रत्ययाः sa0 1245 बाला-ldd'kii। अजा-बकरी या प्र्कृति। वत्स.-बछर्3I या प्यारी। edd'kaa-मेद्द्'| hor3A-बाला, भिल्ल स्त्री। ashvaa-ghodd'ii| च्त्त्का-cidd'ii। मन्दा-अप्रौढा स्त्री। मूस्सिका-घूही। विलाता-नवयौवना स्त्री। Page #429 -------------------------------------------------------------------------- ________________ 408 प्रयोगाः गंगा-गंगा । सर्वा - सब (स्त्री) sU0 1246 भवती - श्राप ( श्रीमती जी ) / भवन्ती-- होती हुई । पचन्ती -- पकाती हुई । दीव्यन्ती--खेलती हुई । sU0 1247 कुरुचरी - कुरु देश में घूमनेवाली । नदी - नदी । देवी- देवी । सौपर्णेयी- सुपर्णी की कन्या गरुर्3a की बहन । ऐन्द्री - पूर्वदिशा । श्रौत्सी - उत्सगोत्रोत्पन्ना । करुद्वयसी - तलाई ऊरुदघ्नी- ऊरुमात्री- पञ्चतयी- pA~ca वाली श्राक्षिकी-- पासों से खेलनेवाली । ( ऊरुप्रमारणजलवाली) "" लावणिकी - नमक बेचनेवाली । यादृशी --जैसी । तलुनी - लघुसिद्धान्तकौमुद्याम् भाषार्थः प्रयोगाः "" इत्वरी - गमनशीला (कुलटा ) / स्त्रेणो- स्त्रीसन्तति । " "" "" पौंस्नी - पुरुषसन्तति । शाक्तीकी - शक्तिशस्त्रवाली । श्राव्य करणी - धनी बनाने की रीति । तरुणी-युवती । "" sU0 1246 गार्गी - गर्ग गोत्र में पैदा हुई । sU0 1251 गार्ग्यायणी --गर्ग गोत्र में पैदा हुई । नर्तकी नटी । गौरी - पार्वती । DI-गो । वाही- गौ । कुमारी कन्या । sU0 1253 त्रिलोकी-तीन लोक । sU0 1252 भाषार्थः त्रिफला -- हरर्3a, बहेर्3A और आमला । अनीका सेना । sa0 1254 एता, एनी - चितकबरी । रोहिता- लाल रंग की - (धोती) / रोहिणी --नक्षत्र विशेष । sU0 0 1255 मृद्वी, मृदु: -- कोमल (लता आदि ) / sU0 1256 बहु, बही --- - बहुत (चपलता आदि ) / सर्विका - सब ! रात्रिः, रात्री --रात । शकटी, शकटि:- gAr3I । गोपी-गोपी । गोपालिका - गोपी । अश्वपालिका - घोर्3e पालनेवाले की स्त्री । sU0 1258 Page #430 -------------------------------------------------------------------------- ________________ परिशिष्टम् प्रयोगाः भाषार्थ प्रयोगाः भाषार्थः कारिका-कारिका। सुगुल्फा-सुन्दरगुल्फा (घुटिका) सूर्या--सूर्य्स्त्री। 'गिटटा इति प्न्य्जाबी। स. 1256 shikhaa-चोत्ती। इन्द्राणी-इन्द्र की स्त्री। sU0 1262 वरुणानी-वरुण की स्त्री। कल्याणक्रोडा-ऐसी घोर्3I जिसके उर्ःभ्वानी-पार्व्ती। स्थल पर कल्याण चिह्न है। शर्वाणी- ,, / सुजघना--सुन्दर ज्घ्न्वाली। रुद्राणी- , स. 1264 मृडानी- / शूर्पणखा-रावण की बहन । हिमानी हिमसमुदाय । गौरमुखा-यह किसी स्त्री का नाम है। अरण्यानी-बहुत bar3A जंगल । ताम्रमुखी-लाल मुखवाली ldd'kii। नौका-नाव्। सू. 1265 shkaa-स्म्र्था। त्त्ती-त्त्त्। बहुपरिव्राजका-अधिक .संन्यासी जिसमें वृस्स्ली-shuudii। रहते हैं ऐसी न्ग्री। कठी-कठगोत्रोत्पन्ना स्त्री। सूरी-कुन्ती। बहवृची-बहुत ऋचायें pddh'nevaalii। यवानी-दुष्ट जौ। मुण्डा-मुण्डित स्त्रो। यवनानी-यूनानी लिपि। बलाका-बकपक्ति । मातुलानी, मातुली-मामी। क्स्स्त्रिया-क्स्स्त्रियान्नी। उपाध्यायानी, उपाध्यायी-गुरुस्त्री। ह्यी-ghodd'o। प्राचार्यानी-श्राचार्य की स्त्री। गवयी--स्त्री ग्व्य्। अर्याणी, अर्या--vaishystrii। मुकयी--पशुविशेष (ख्ब्री)| क्षत्रियाणी, क्षत्रिया-क्षत्रिया स्त्री। . म्त्स्री-म्छ्ली। sU0 1260 वस्त्रक्रीती-वस्त्रों से खरीदी हुई कोई चीज । सु. 1266 धनक्रीता-धन से खरीदी (ghodd'ii)| दाक्षी-दक्षगोत्रोत्पन्ना स्त्री। sU0 1261 sU0 1267 अतिकेशी, अतिकेशा-बहुत केशों वाली। कुरुः कुरुकुल्स्त्री। चन्द्रमुखी, चन्द्रमुखा-विषुवदना । अध्व्र्युः-ब्राह्म्न्नी। Page #431 -------------------------------------------------------------------------- ________________ 410 बघुसिद्धान्तकौमुद्याम् सू. 1268 प्रयोगाः भाषार्थः । प्रयोगाः भाषार्थः वामोरू:-सुन्दर ऊरुवाली स्त्री। पता-पल स्त्री। sU0 1271 shvbhuuH-सास्। शाहरवी-शृङ्गरु की ldd'kii। sU0 1266 वैदी-बिदगोत्रोत्पन्न । करमोरू:-करम समान उरवाली ब्राझ्-ब्राह्म्न्नी। स. 1270 | नारी-स्त्री। संहितो:-मिले हुए ज्रुवाली। स. 1272 शफोस: युवतिः, युवती-युवा स्त्री। बक्षणोल:-सुन्दर ऊरुवाली स्त्री। इतिस्त्रीप्र्त्य्याः। Page #432 -------------------------------------------------------------------------- ________________ प्रश्नपत्रसग्रहः प्रश्नोत्तरनिदर्शनसहितः तत्रादौ परीक्षा-शिक्षा सूत्राणि "शृण्वन्तु प्रियशिशवः ! श्रुत्वा चैवोपधार्यतां हृद्ये। कथनैरलं गुणानां "स्तुतिवाङ् न रोचते सद्भयः" ॥ 1 ॥ श्रीगुरुमुखतो ग्रन्थाः साद्योपान्तं पुरैव पठनीयाः" / को जाने किं पृच्छेद "भिन्ना रुचिर्हि मनुष्याणाम्" / / 2 / / अपरिचितदेशकालः सुविदितशास्त्रोऽपि पण्डितो लोके । पूर्ण फलं न लभते "चेष्टताऽतो यथाकालम्" ॥ 3 ॥ नेयाऽयोलेखनिका परिचितपूर्वा परीक्षिता सम्यक् । सा चैव भवति साधुः "सुपरिचितो नैव वञ्चयते" ॥ 4 ॥ आदाय प्रश्नदलं भूयोऽभिदृश्यतां सर्वम् । सञ्चिन्तितं हि सुचिरं "स्मृतिमधिरोहति पुरा दृष्टम्" ॥ 5 ॥ परीक्षा-शिक्षासूत्र-तात्पर्यव्याख्या ( हिन्दी में ) 1 - प्रिय छात्रवर्ग! ध्यान से सुनो और सुनकर हृदय में निश्चय कर लो। हम अपने मुह से शिक्षा सूत्रों के गुणों को क्या प्रशंसा क्रें। सज्जनों को प्रात्मश्लाघा रुचिकर नहीं हुआ करती । 2-परीक्षार्थी के लिये आवश्यक है कि परीक्षा-समय से पहिले समस्त पाठ्य-ग्रन्थों को श्रीगुरु-मुख से आदि से अन्त तक par3ह ले। कोई प्रकरण par3ह लिया, कोई छोर्3a दिया यह उचित नहीं । न जाने परीक्षक कहा~ से पूछ मारे । सबकी रुचि भिन्न भिन्न होनी स्वाभाविक है। 3-परोक्षार्थी को देश-काल का पूरा ध्यान रखना चाहिये, देश काल से अपरिचित शास्त्रज्ञ विद्वान् भी पूरा फल नहीं प्राप्त कर सकता । 4-परीक्षाभवन में लेखनी अपनी to le जानो हो होती है, किन्तु लेखनी--( कलम या होल्डर ) वही साथ रहनी चाहिये जिससे प्राप पहिले प्रायः मिखा करते है और जिसके ठीक चलने में कोई सन्देह नहीं है, पूर्व परिचित से प्रायः वजना का भय नहीं हुमा क्र्ता। 5--प्रश्न न मिल जाने पर उसे ध्यानपूर्वक मादि से अन्त तक par3हो, फिर par3o, कुछ देर तक सब पर्यामोचन कर डालो, ऐसा करने से समस्त par3हा हुमा विषय Page #433 -------------------------------------------------------------------------- ________________ 412 लघुसिद्धान्तकौमुद्याम्-परिशिष्टे आद्यं चान्त्यं वा यत् सुगमं संविदितमुत्तरं पूर्वम् । सम्यग् लेख्यं तद् यन् "मुखमेव निरीक्ष्यते प्रथमम्" ॥ 6 ॥ अङ्कान् पूर्वं पश्येत् तदुत्तरं स्वर्णकारवत् पश्चात् । सन्तोत्यैव च लेख्यं " यन् मान-वधारिणी बुद्धिः " ॥ 7 ॥ जातु न समयात्पूर्वं पत्रं संलिख्य चान्यथाप्येवम् । बहिरागच्छेत् केन्द्रात् " कालापेक्षी विपन्नः स्यात् ॥ 8 ॥ संलेख्यापि समस्तं पौनःपुन्येन दृश्यतां सम्यक् । आत्मस्खलनं शोध्यं " स्खलनं प्रकृतिर्हि लोकानाम् ॥ 6 ॥ उपदिष्टो यः पूर्व सुलेखनियमो विरामादिः । सोऽप्यत्र पालनीयः "सौन्दर्यमवयवसंस्थानम्" ॥ 10 ॥ असुपठवर्णो लेखः स्फुटपाण्डित्योऽपि सारगर्भोऽपि । सन्देहास्पदमखिलो "वर्णसङ्करविधिं नैव कुर्य्यात् ॥ 16 ॥ ----- स्मरण श्रा जाया करता है । 6- सारे प्रश्नपत्र में जो भो प्रश्न पहिला अन्तिम या र ही कोई ठीक-ठीक bar3हिया श्राता हो, उसी को सब से पहिले अच्छी तरह से लिखा, सब की दृष्टि पहिले मुख पर ही par3अती है । 7- - किसी भी प्रश्न का उत्तर लिखने से पहिले उसके नम्बर देख लो, तब उसका उत्तर नम्बरों के अनुसार सुनार के समान पूरा पूरा तोलकर संक्षिप्त या विस्तृत लिखो, बुद्धि का यही फल है कि यथोचित परिमाण की जांच करले ( 'मान - वधारली' यहा~ 'अव' के प्राकार का लोप हुप्रा है) 8- सभी प्रश्नों का उत्तर लिख चुकने पर भी समय पूरा होने से पहिल परीक्षा भवन से बाहर मत प्राप्रा, कीमती समय की उपेक्षा करनेवाले पुरुष को विपत का सामना करना par3अता है । - सभी प्रश्नों का उत्तर लिख चुकने पर भी समय बाकी हो तो लिखे हुए उत्तरों को बार बार ध्यानपूर्वक देखना प्रारम्भ कर दो, जहा~ भी कोई प्रशुद्धि रह गई हो उसे ठीक कर लो । प्रशुद्धि हो जाना मनुष्य का स्वभाव सुलभ है । 10परिशिष्ट के 268 पृष्ठ में लेखनियम बताये गये हैं, उनका अपने लेख में अभ्यास कर लो, परीक्षा के समय भी उन नियमों का पूर्ण पालन क्रो। उचित श्रवयव-विन्यास हो सौन्दर्य का कारण हुआ करता है । 11- लेख में वरणं प्रक्षर ऐसे मत लिखो जो ठीक ठीक पढे न जा सके, या सन्देह पैदा कर देनेवाले हों । पासिडत्वपूर्ण सारगर्भित लेख भी इस दोष के कारण Page #434 -------------------------------------------------------------------------- ________________ परीक्षा-शिक्षा-सूत्राणि 413 अयमपि समपादि जनः प्रथमः प्न्य्च्न्दीय्प्रीक्स्सासु। अमुनैव पथा नूनं "मार्गो हि सतां समालम्न्यः " ॥ 12 ॥ न मया लिखितं दृप्त्यै शिक्षायै किन्तु बालानाम् । विदुषाञ्च विनोदार्थ "सकलजनहितैषिणः सन्तः" ॥ 13 ॥ ratnAkara'pyalabhyaM रत्नं चेन्नात्र वाच्यतां यामः । बहुपुण्यैस्तल्लभ्यं "चिन्त्या पुण्याल्पताऽऽत्मीया" / / 14 ॥ सन्नप्यत्र गुणश्चेद् दृष्टचरः स्यान्न कस्यचिजन्तोः । नाहमुपालम्भपदं "स्व-दृष्टि-दोषोऽपहर्त्तव्यः" ॥ 15 ॥ व्याकरणरूपसिद्धौ यद्यपि शक्नोमि भूरि निर्वक्तुम् । लिखितं तथापि किश्चित् "भजेत् कालोचिती वृत्तिम्" ॥ 16 ॥ मम यदि स्खलनं किंचित् सम्भाव्यत विबुधैस्तदा कृप्या। - संसूच्योऽहं 'निगमः' "सर्वः सर्व न जानीते" ॥ 17 ॥ सन्देहास्पद हो जाता है । प्रतः वर्णसङ्कर दोष से सदा ब्चो। 12-लेखक को भी इन्हीं नियमों के पालन करने से पन्जाब विश्वविद्यालयीय परीक्षाओं में प्रथम श्रेणी में उत्तीर्ण होने का सौभाग्य प्राप्त हुआ है, उचित मार्ग सभी के लिए प्राश्रयणीय होता है। 13- मैंने यह किसी अभिमानवश नहीं लिखा, किन्तु बालकों की शिक्षा के लिए लिखा है, और इससे विद्वानों का विनोद भी हो स्केगा|-स्ज्ञ् का काम सभी का हित करना है । 14.--- रत्नाकर में पहुंचकर भी यदि कोई रत्नप्राप्ति से वश्चित रह जाय तो इसमें किसी का क्या दोष है, रत्नप्राप्ति भारी पुण्यों का फल है। इससे तो पही कहना होगा कि अपने ही पुण्यों की कमी है। 15--- यदि कोई यहां रहते हुए गुणों से भी वञ्चित रह जाय तो इसमें मुझे क्या उपालम्भ है। अपनी दृष्टि के दोष को दूर करना उचित होगा। 16-विशेषतः-व्याकरण की रूपसिद्धि के विषय में विस्तार से भी लिखा जा सकता है। परन्तु परीक्षा समय के प्रौचित्य को ध्यान में रखते हुए परिमित लिखना उचित समझा गया है। 17- सबको सर्वज्ञान होना सम्भव नहीं है, इसलिए यदि हमसे कोई अशुद्धि हो गई हो तो विद्वान लोग हमें सूचित कर देन की कृपा क्रेण्गे। Page #435 -------------------------------------------------------------------------- ________________ पञ्चाम्बुविश्वविद्यालयमाझव्य करणप्रश्नाः सन् 1943 1-(क) तुल्यास्यप्रयत्न सवर्णम् , आमि सर्वनाम्नः सुट् , अर्वणवसावनमः, अदसोसेर्दादुदोमः, अव्ययादाप्सुपः, एषां सूत्राणां पदच्छेदमयं च लिखत । 20 (ख) ह्यस् , श्वस् , तृष्णीम् , साकम् , नूनम् एतेषामव्ययानां के केआः सन्ति । 5 2-सन्नच्युतः, एषोऽत्र, सर्वस्मै, क्रोष्टून्, तिरुणाम्, सुधिना, राज्ञः, पुमान्, पापः, धनूषि, एते प्रयोगाः साधु साध्यन्ताम् 3-वर्तमाने लट, परोक्ष लिट् , टित आत्मनेपदानां टेरे, एषां सूत्राणामयं प्रदर्य कति लकारा भवन्तीति प्रदर्शनीयम् 4-आतीत्, अदुग्ध, अतौत्सीत् , अग्रहीत्, अजीगणत्, एतान् प्रयोगान् साधयत । 20 5-पिपठिषति, कुम्भकारः, हरये नमः, राजपुरुषः, त्रिलोकी, एतान् प्रयोगान् साधयित्वा लघुकौमुदीकारस्य नाम प्रदर्शनीयम् । सन् 164 1- वागीशः, प्रत्यङ्घारमा, पुनारमते, लक्ष्मीच्छाया, मघोनः,अस्य, चतुरः, अस्माकम, राशा, अद्यः - एतान् प्रयोगान् साधयत । 2-गो, मातृ, वारि, अस्मद्, अप् - एतेषां द्वितीयाबहुवचने रूपाणि लिख्त्। 5 3-प्रहीता, प्रभवाणि, जहि, असिचत् , क्रीणीमः-एते प्रयोगाः साध्य्न्ताम्। 20 4-अर्थवदधातुरप्रत्ययः प्रातिपदिकम् , ते प्राग्धातोः, संयोगान्तस्य लोपः, अनद्यतने लङ-एतेषां सूत्राणामर्थ सोदाहरणं स्प्स्स्त्तीकुरुत्। 5-(क) कृष्णश्रितः, पीताम्बरो हरिः, पितरौ-एषु विग्रहं कृत्वा समासानां नामानि च लिखित्वा 'कुमारी' 'युवतिः' इत्यत्र सूत्रोल्लेखपूर्वक स्त्रीप्रत्ययौ निर्दिशत । 20 (ख) विप्राय गां ददाति, रामेण बाणेन हतो वाली, मातुः स्मरति - इत्यत्र रेखाङ्कितेषु पदेषु तत्तत्सूत्रनिर्देशपूर्वकं कारकविभक्तीः स्फुटोकृत्य निम्नलिखिते रूपे साधनीये: पाशुपतम्, ग्रामीन्न्ः। सन् 1945 1-विश्वौहः, फलानि, गवेन्द्रः, वृत्रघ्नः, शाजियः विद्वांल्लिखति, चक्रियायस्व, दधनि, श्रियाम् , वारिणी-एते प्रयोगाः साध्यन्ताम् । Page #436 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 2-विद्वस् , राजन् , मुनि, पितृ, धनिन्-एतेषां षष्ठीबहुवचने रूपाणि लिखत । 5 3-अगमत् , अपुः, अद्धि, वेद, विध्यति-एतान् साधयत । 4-पा (पाने, ) रुध् , कृ, ( करणे ), ग्रह, पा ( रक्षणे ) नश् , विद (ज्ञाने), घा, हन् , हा ( त्यागे) एतेषां परस्मैपदे लोटि मध्यमपुरुषैकवचने रूपाणि दत्त (न तु सिद्धिः कार्या)| 5-निम्नलिखितान्यशुद्धानि वाक्यानि कारकरीत्या तत्र कारणं प्रदर्श्य शुद्धानि कुरुतः (क) माणवकात् पन्थानं पृच्छति । (ख) दैत्येषु हरिरलम् ( शक्त इत्यर्थः ) / (ग) कृष्णेन खङ्गात् कंसस्य शिरः छिन्नम् । (घ) प्रीतो राजा सैनिकं ग्राममर्पयति । 6-निर्मक्षिकम् , पितरौ, घनश्यामः, वीरपुरुषको ग्रामः-इत्यत्र विग्रहं कृत्वा समासानां ___ नाम निर्दिशत । 7-त्रिलोकी, मृद्वी, गोपी, सूर्या-अत्र सूत्रोल्लेखपुरस्सरं स्त्रीप्रत्ययान् लिखत । 8-यशस्वी, पटीयान् इति तद्धितरूपे साधनीये । ____ सन् 1946 1-निम्नलिखितानि रूपाणि साधयतः सर्वेषाम् , राभ्याम् , सख्युः, भूपतये, यूनः, पञ्चानाम् , शिवो वन्द्यः, तच्छिवः तट्टीका, हरिश्शेते । 2-इदम् (स्त्रीलिङ्ग), उपानः , महत् , अस्मद् , वृत्रहन्-एतेषां प्रथमैकवचने रूपाणि लिखत ( न तु सिद्धिः कार्यों ) / 3-बहि, पद्यते, गृहाण, क्राम्यति, पपौ-एते प्रयोगाः साध्यन्ताम् । 4-'ते प्राग्धातोः', 'अनद्यतने लङ' इत्येतयोः सूत्रयोः सोदाहरणम् अर्थ स्फुटीकुरुत । 5-गम् , ग्रह, SA, जि, ज्ञा-एतेषां लुङि प्रथमपुरुषैकवचने रूपाणि लिखत ( न तु सिद्धिः कार्या)| 6-निम्नलिखितानि वाक्यानि कारकरीत्या कारणप्रदर्शनपूर्वकं शुद्धानि कुरुत (क) निर्वनं वस्त्रं देहि । (ख) वृक्षात् फलान्यवचिनोति । (ग) श्रीहरि न्म्ः। (घ) रामः बाणाद् रावणं हतवान् । 20 Page #437 -------------------------------------------------------------------------- ________________ 16 लघुसिद्धान्तकौमुद्याम्-परिशिष्टे 7-श्रीप्रमाणः, ईशकृष्णौ, यङ्गुलम् , अतिनिद्रम्-इत्यत्र विग्रहं कृत्वा समासानां माम निर्दिशत । 8-तत्र तत्र सूत्रस्य प्रत्ययस्य च निर्देशं कृत्वा निम्नलिखितानां पुंलिङ्गरूपाणां स्त्रीलिङ्ग रूपाणि दत्त सूर्य, युवन् , आचार्य, श्वशुर । 9-निम्नलिखितेषु तद्धितप्रत्ययान् सूत्रोल्लेखपूर्वकं निर्दिशतवासिष्ठम् , काकम् , गार्ग्यः, पौत्र्ः। . सन् 1948 1-थ, म, i, क, ड के स्थान प्रयत्न लिख कर अय , यर , इच प्रत्याहार लिखो। 2-खरवसानयोर्विसर्जनीयः, हशि च, ऋतो ङि सर्वनामस्थानयोः, ह्रस्वो नपुंसके प्रातिपदिकस्य, तस्मिन्निति निर्दिष्टे पूर्वस्य इनमें से तीन के अर्थ उदाहरण दो । 3-शिवोऽर्व्यः, सन्नच्युतः, कृष्ण द्धिः, वाग्धरिः, हरेऽत्र । इनमें से तीन की सिद्धि करकेहरीणाम् , सर्वस्मिन् , रमायाम् , ज्ञानानि, लिटत्सु, इमे, पन्थानौ, प्राचः, एषः, इनमें से तीन की सिद्धि दो केवल विशेष सूत्रों से। 4-श्रि , एध, गद, हन् , दुह, जिभी, ओहाक , शो, चिञ् , चुर, इनमें से किन्हीं pA~ca के लुङ व लिट के प्रथम पुरुष के एकवचन में रूप लिखो। 5-बभूविथ, ऐधिवम् , अतथाः, क्रीणीवः, अरुणः, अभैरस्व, अतुत्त, अभूत, अपुषत् , इनमें से किन्हीं pA~ca की सिद्धि दो विशेष सूत्रों से । 6-अधिहरि, राजपुरुषः, पीताम्बरो हरिः, हरिहरौ । इनके विग्रह तथा समासों के नाम दो। 7-कुमार, अज, कुरुचर, इन्द्र की स्त्री. गोप की स्त्री। इनके स्त्रीप्रत्यय के रूप दो। 8-आश्वपतम् , दाधिकम् , अग्रयः, स्रोध्नः, जनता । विग्रह तथा प्रकृति-प्रत्यय लिखो। 9-'अकथितं च' इस सूत्र का अर्थ लिखकर रम्यपथो देशः, कुतः, इनकी सिद्धि क्रो। Page #438 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 417 -a, c, y, zU inake prayatna likhakara svarita, अनुनासिक, सवर्ण, संहिता और पद की परिभाषाए~ लिखो । 8 2 - अदसो मात् ! एतत्तदोः सुलोपोऽकोरनञ् समासे हलि । औतोऽमूशसोः । वामशसोः । न सम्प्रसारणे सम्प्रसारणम् । इनमें से केवल चार सूत्रों के अर्थ लिखकर उदाहरण दो । 3 - निम्नलिखित प्रयोगों में से से करो :- पूर्वस्मिन् । सख्यौ । एभिः । अहोभ्याम् । 4 - निम्नलिखित श्लोक की व्याख्या करो : अन्यतम तीन प्रयोगों की सिद्धि केवल विशेष सूत्रों सुखंवां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात् सेब्योऽत्र वः स नः ॥ 5- इनमें से केवल pA~ca धातुओं के लट् और लुङ् में केवल मध्यम पुरुष में रूप लिखो : अजन्तोऽकारवान् वा यस्तास्यनिट थलि वेडयम् । ऋदन्त IG नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ 7- निम्नलिखित प्रयोगों में से केवल pA~ca को विशेष सूत्रों से सिद्ध करो :शृणु वर्त्स्यति, विकरोतु, आह, जायते, किरति । गद्, अर्च, गुप्, श्रु, डुदाञ् डुक्रीञ् । - 'ऋतो भारद्वाजस्य' इस सूत्र का अर्थ लिखकर निम्नलिखित श्लोक की व्याख्या करो : 10 8 - इनको शुद्ध करो : पितरं नमः । रामो देवं अलम् । अश्वेन पतति । मोक्षाय इच्छास्ति । पुत्रं पुस्तकं ददाति । (ख) इनसे स्त्रीवाचक शब्द बनाओ :-- अज, गौर, गोप, गोपालक, मनुष्य, अरण्य, यवन, मातुल, क्षत्रिय, हय । 9 - सन्धि और समास में क्या भेद होता है ? निम्नलिखित समस्त शब्दों में कौनकौन से समास हैं ? विग्रह भी लिखो : 8 सचक्रम्, पूर्वकायः, दूरादागतः, देवब्राह्मणः, अपुत्रः, पाणिपादम् । 10 - निम्नलिखित शब्दों में कौन-कौन से प्रत्यय किस-किस शब्द से कौन-कौन से अर्थ में आए हैं ? 27 10 11 Page #439 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् पाशुपतम् , राष्ट्रियः, सामाजिकः, सभ्यः, ब्रह्मीभवति । सन् 1950 1-शिवेहि, षण्णाम् , उत्थानम् , षट्त्सन्तः, देवा इह, इनमें सन्धिच्छेद कर विशेष सूत्रों से सिद्ध क्रो। 2-पूर्वत्रासिद्धम् । यचि भम् । ख्यत्यात्परस्य । ऋन्नेभ्यो ङीप् । त्यदादीनामः, इन सूत्रों के अर्थ लिखकर उदाहरण दो। 3-सत्यै, क्रोष्टुः, अस्थनां, तव, विदुषा, इन प्रयोगों की सिद्धि विशेष सूत्रों से क्रो। 4-पा, एध् , व्यध् , भृञ् , रुध् , लू, चुर, इन धातुओं के लिट् और लुङ् में केवल उत्तम पुरुष के रूप लिखो। 15 5-आतीत् , अधुक्षत् , एधि, कुरु, लुनीहि, बुभूषति, राजीयति, इन प्रयोगों की विशेष सूत्रों से सिद्धि क्रो। 6-कारक का क्या अर्थ है ? वे कितने हैं ? उनमें से कर्म, करण, सम्प्रदान, अधि करण के स्वरूप अपनी भाषा में लिखकर उदाहरण दो । -समास का क्या अर्थ है ? वे कितने हैं ? उनके नाम लिखकर अव्ययीभाव, तत्पुरुष, बहुव्रीहि, द्वन्द्व का लक्षण अपनी भाषा में लिखकर उदाहरण दो। 10 -वाहीकः, दाक्षिः, पाण्ड्यः, इहत्यः, तुल्यम् , सूत्रनिर्देश करके किस अर्थ में क्या तद्धित प्रत्यय हुआ है लिखो। 5-त्रिलोकी, मृद्वी, सूर्या, युवतिः, हिमानी, सूत्रनिर्देशपूर्वक इन प्रयोगों में स्त्री प्रलय लिखो। काशीस्थराजकीय saM0 पाठशालीयप्रथमपरीक्षाव्याकरणप्रश्नाः 1953 1- सवर्णमंशास्त्रं घिसंज्ञासूत्रञ्च सार्थमुल्लिख्य, य, म, श, a, वर्णेषु कयोरपि द्वयोः स्थानमाभ्यन्तरप्रयत्नञ्च लिखत । 2-ठोधा. प्रार्छति, गवाग्रम् , एतन्मुरारिः, उत्थानम् , सन्नच्युतः, शिवो वन्द्यः, स हरिः, हरी रम्यः एतेषु पञ्चानां साधुत्वं विधाय, कबी+आगतौ इत्यत्र सन्धी किं रूपम् इति सप्रमाणं लिखत । Page #440 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 419 3-( क ) - रामाणाम्, हरेः, विश्वपः, क्रोष्टार, दष्ना, प्रयूनि, विश्वौहः, युष्माकम्, उदीचः, एतेषु चतुर्णा साधुत्वं विधेयम् । ( ख ) - ख्यत्यात्परस्य, ङेरामूनद्याम्नीभ्यः तदोः सः सावनन्त्ययोः, अदसोऽसेर्दादुदोमः, एषु कस्याप्येकसूत्रस्य पदच्छेदमुदाहरणञ्च प्रदर्श्य, पितृशब्दस्य अथवा पथिन् शब्दस्य सर्वा विभक्तिषु रूपाणि लिखत । 4 - भवितास्थ, आतीत्, ह्वर्यात्, वर्त्स्यति, उवाह, अधसत्, अदास्त, प्रष्टा कुर्यात्, गृहाण, अजीगणत्, एतेषु पञ्चानां साधुत्वं विघाय, गुप् अथवा कमु अथवा उर्णत्र वातो: लुङि रूपाणि लिखत । 5 - स्थापयति, जरीगृह्यते, राजानति, विजयते, भिद्यते काष्ठेन, कृष्णं नमेच्चेत्सुखं मायात्, अत्र चतुर्णी सिद्धिः विधीयताम् । 6 - दयनीयः, कुरुचरः, छिन्नः, जयः, सुपानः, माणवकं धर्म भाषते, अधिहरि, दिनरात्रम्, औपगवः, अस्मदीयः, आपूपिकः, वस्त्रक्रीती, एतेषु षण्णां सिद्धिः कार्याः । 1954 1 - a, य, सवर्णानां बाह्यप्रयत्नाः अथवा प्रत्याहारविधायकसूत्रस्य पदच्छेदा: हिन्दी भाषायामर्थश्च सोदाहरणं लेख्याः । 2 - धात्रंशः, कृष्णर्द्धिः, वाप्यश्वः, उत्थानम्, संस्कर्ता, एषको रुद्रः, एषु यथेच्छं चतुर्णी प्रयोगाणां सिद्धिं प्रदर्श्य, हर इह, देवा इह, रामकृष्णावम् आसाते इत्यत्र सन्धिः कथन्न इति लिखत । 3 - निर्जरसौ, कति, क्रोष्ट्नाम्, चतसृणाम्, सर्वस्याम्, दध्नि, एषु केऽपि चत्वारः साधु सावनीयाः । " 4 - चतुर्षु, आभ्याम्, यूनः अस्माकम् तादृक् समीचः, अमुना, अमुष्याम् धनूंषि एषु चतुर्णो सिद्धिं विधाय पति, पपी, शब्दयोः ङौ, नेम शब्दस्य जसि तथा वारि, विद्वस् शब्दयोः सम्बुद्धौ रूपाणि लेख्यानि । 5 - अन्तरेण, निकषा, नक्तम्, विना, एषु द्वयोः अव्यययोः प्रयोगो वाक्ये कर्त्तव्यः । 6 - बभूविथ, चिक्षेय, आनर्चुः शृण्मः, अगौप्ताम् आतीत् एषु त्रयाणां एव " > सिद्धिः कार्या । " 7- एधाञ्चकृषे, अस्रसत्, अवर्त्स्यत्, भ्रियात्, ऊहुः, हृषीष्ट, अभाषत् एषु केषामपि चतुर्णी सिद्धिं विधाय, गुपू, यज, ह, श्रु धातूनां लुङि प्रथमपुरुषैकवचने रूपाणि लेखनीयानि । Page #441 -------------------------------------------------------------------------- ________________ लघुसिद्धान्तकौमुद्याम् 1-रप्रत्याहारम्प्रसाध्य सवर्ण-संयोगसंज्ञा-सूत्रयोरों हिन्दीभाषायां व्र्न्न्नीयौ। 2-कृष्णद्धिः, प्रष्ठौरः, प्रार्च्छति, वाग्धरिः, प्राङ्खषष्ठः, न:पाहि, मनोरथः, एषु पञ्च प्रयोगाः साधु साध्नीयाः। अथवा ___ सम्बुद्धिसर्वनामापृक्तसर्वनामस्थानपदसंज्ञासूत्रार्थान् विलिख्योदाहरणानि प्रदर्शनीयानि । 3-हाहा, पपी शब्दयोः सर्वासु विभक्तिषु रूपाणि लेख्यानि । 4-सर्वे, सख्युः, उत्तरपूर्वस्यै, हे श्रीः, कतरत् , वारीणाम् , एषु कानपि पञ्चप्रयोगान् साध्य्त्। 5-लिटत्सु, चतुर्यु, प्राक्षु, पिपठीषु, उपानत्सु एषां सिद्धिः वर्णनीया । अथवा भूयात् , सिषिचतुः, क्षीयात् , नहार, एधाञ्चकृट्वे, त्रेपे, जघनिथ, विदाङ्करोतु, एषु स्वेच्छया पञ्चैव समाधेयाः । 6-वह प्रापणे, दुह प्रपूरणे धातोलुकि रूपाणि प्रदर्शनीयानि । 1956 1-R, औ, भ, ल, वर्णानां स्थानानि प्रयत्नांश्च विलिख्य, अल् प्रत्याहारं सूत्रनिर्देश पूर्वकं साधयत । 2-प्रार्छति, इन्द्रः, चिन्मयम् , संस्कर्ता, देवा इह, शम्भू राजते, एषु चत्वारः प्रयोगाः अर्थनिर्देशपुरस्सरं संसाध्य अतो रोरप्लुतादप्लुते, इति सूत्रस्यार्थो लेख्यः । 3-सर्वेषाम् , सख्यो, स्वसारः, राज्ञः, सुपदः, अमी, अद्भिः, धनूंषि, अमीषु, पञ्चैव समाधेयाः । 4-भवेत् , गोपायाञ्चकार, शृणु, अद्युतत् , अयुः, एधि, नेनिजानि, लोभिता, स्तरि पीष्ट, एतेषु केवलं चतुरः प्रयोगान् तत्तद्विशेषसूत्रोल्लेखपूर्वकं साधयत । 5-अतिष्ठिपत्, जिघत्सति, समिधिता, धर्ममुच्चरते, दायिता, यजति स्म युधिष्ठिरः, स्तुत्यः, जगन्वान् , धूनिः, हित्वा, एषु पञ्च प्रयोगान् साध्यन्ताम् । Page #442 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 421 6-सर्पिषो जानीते, पञ्चगवधनः, कल्याणीपञ्चमा रात्रयः, त्वक्स्रजम् , रैवतिक, अस्मदीयः, श्रेयान् , एनी, वृषली, एतेषां पञ्चानामेव साधु साधनं लिखत । 1957 1-क, प, R, वर्णानां स्थानानि प्रयत्नांश्च विलिख्य, 'अणुदित्सवर्णस्य चाप्रत्ययः' इति सूत्रस्य अर्थ उदाहरणञ्च लिखत । 2- सुखार्तः, विष्णो इति, उत्थानम् , शिवच्छाया, शिवो वन्यः, इमान् संसाध्य डमो ह्रस्वादचि ङमुद्द नित्यम्' इति सूत्रस्योदाहरणं अर्थ च प्रदर्शयत । 3-रामान् , निर्जरसौ, बहुश्रेयस्याम् , स्त्रीः, श्रीपम् , मघोनः, युष्मत् , पिपठीः, इयम् , तुदन्तौ, अमीषु, पंच प्रयोगाः ससूत्रं साधनीयाः । 4-अभूवन् , अकटीत् , हरिष्यति, एधिषत, वर्तिष्यते, जहि, अहित, नेशिथ, अशिचत् , कुर्यात् , ग्रहीता, अजीगणत् , एषु चतुरः प्रयोगान् साधयत । 5-अबीभवत् , चिकीर्षति, राजानति, सर्पिषो जानीते, विरमति, जायते, इह भुनीत, विशेषसूत्रनिर्देशसहितं चतुरः प्रयोगान् साध्य्त्। 6-सुशर्मा, सह कृत्वा, क्षामः, सुपानः, हरये नमः, उपराजम् , घनश्यामः, महाराजः, त्रिमूर्धः, गवाक्षः, एतेषु पञ्च प्रयोगान् तत्तद्विशेषसूत्रनिर्देशपुरत्सरं साधयत । 7-वैनतेयः, पित्र्यम् , तावकीनः, औपगवः, दन्त्यम् , भूयिष्ठः, औत्सी, रुद्राणी, दाक्षी, एषु पञ्चैव साध्याः। 1658 1-तुल्यास्यप्रयत्नं सवर्णम् , परः संनिकर्षः संहिता, इति सूत्रद्वयस्य अर्थों विलिख्य आभ्यन्तरप्रयत्नस्य भेदान् लिखत । 2-प्रष्ठौहः, अमी ईशाः, सन्त्सः, इमान् सूत्रनिर्देशपूर्वकं संसाध्य 'विप्रतिषेधे परं कार्यम्' इति सूत्रस्य अर्थ प्रदर्शयत । 3-सर्वेषाम् , सख्युः, गाः, मत्यै, दध्ना, अनड्वान् , विश्वाराट् , अमी, अद्भिः, धनूंषि, एषु पञ्चानां साधुत्वं विधाय युष्मद् शब्दस्य द्वितीयायां रूपाणि लिखत । 4-भवतात् , अगादीत् , अपुः, अचीकमत् , अभृत, इयाय, और्णावीत् नेनिजानि, चिकाय, शीयते, आञ्जीत, सभान, कथयति, एतेषु पंचैव स्माधेयाः। Page #443 -------------------------------------------------------------------------- ________________ 422 लघुसिद्धान्तकौमुद्याम् 5-जिघत्सति, वाव्रज्यते, पुत्रीयति छात्रम् , विजयते, प्रवहति, अभाजि, यजति स्म युधिष्ठिरः, सप्तसु चतुरः एव प्रयोगान् लिखत । 6-शिष्यः, विजावा, भिक्षुः, स्वप्नः, हित्वा, गर्गान् शतं दण्डयति, प्रामादायाति, पञ्चगङ्गम् , अतिमालः, आपन्नजीविकः, चित्रगुः, सुहृत् , महायशस्कः, वाक्त्वचम् विग्रहप्रदर्शनपूर्वकं पंचैव प्रयोगाः साध्याः। 7-दाक्षिः, कौरव्यः, हास्तिकम् , लौनः, धार्मिकः, कृतपूर्वी, ज्यायान् , गार्गी, दाक्षी, बैदी एषु पञ्च प्रयोगान् साधयत । 1959 1-अच् प्रत्याहारं संसाध्य, 'ऊकालोऽज्यूस्वदीर्घप्लुतः' इति सूत्रस्य सोदाहरणं अर्थम् लिख्त्। 2-धात्रंशः, शिवेहि, किम्युक्तम् , तच्छिवः, न~, : पाहि, पुना रमते, सैष दाशरथी ___रामः, एषु केऽपि पञ्च प्रयोगाः साधयत । 3-रामाणाम् , विश्वपः, नृणाम् , तिसृणाम् , वारिणे, विश्वौहः, अष्टौ, पुमान् , ददन्ति एषु पञ्चानां सिद्धिः कार्या। 4-आतीत् , अकटीत् , जह्वार, ऐधिषत, उवोट, आयुः, अदुग्धः, अदित, अजनि, लोभिता, कुर्यात् , ग्रहीत् , अजीगणत् , एषु पञ्चैव समाधेयाः । 5-अतिष्ठिपत् , बुभूषति, नरीनृत्यते, इदामति, रथेन संचरते, दायिता, कृष्णं नमस्यति, चेत् सुखं यास्यति, सप्तसु पञ्चैव स्माधेयाः। 6-मृज्यः, पारदृश्वा, बराकः, भुक्त्वा ब्रजति, अग्नये स्वाहा, उपराजम् , पञ्चगवम् , महाराजः, उत्काकुत् , ईशकृष्णौ, प्राध्वो रथः, सविग्रहं ससूत्रञ्च पञ्चैव समाधेयाः । 7-नैषध्यः, वेतस्वान् , म्रदिमा, मेधावी, पटपटाकरोति, नदी, मृडानी, गौरमुखा एषु पंच प्रयोगान् साधयत । 1-'आदिरन्त्येन सहेता' इति सूत्रं सोदाहरणम् व्याख्याय, र, श, ह, वर्णेषु कयोरपि द्वयोः पृथक्-पृथक् बाह्यप्रयत्नान् लिखत । 2-मद्ध्वरिः, कृष्णःइ , शकन्धुः, गवायम् , चक्रि अत्र, वाग्धरिः, चकिंस्त्रायस्व, मनो रथः, एषु पञ्चैव साध्नीयाः। Page #444 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 423 3 - सर्वेषाम्, सख्युः, क्रोष्ट्नाम्, मत्याम्, दघ्ना, चतुर्णाम्, युष्मान्, अमी, एषु पञ्च प्रयोगाः साधनीयाः । 4 - भविता, अगादीत्, पपौ, दिद्युते, आदत्, अध्यगीष्ट, तृणेदि, गृहाण एषु पञ्च प्रयोगाः साधनीयाः 5 - अजीगणत्, बुभूषति, वात्रज्यते, राजानति, दायिता, एषु प्रयोगत्रयं सविग्रहं संसाध्य 'वर्तमानसामीप्ये वर्त्तमानवद्वा' इति सूत्रस्यार्थे सोदाहरणं लिखत । 6 - शिष्यः, राजयुध्वा, चिकीर्षुः, ईषत्कारः, गां दोग्धि पयः, पंचगङ्गम्, गोहितम्, प्राप्तजीविकः, द्विमूर्धः, सुराजा, एषु पंचैव समाधेयाः । 7 - वैनतेयः, जनता, त्वदीयः, पौरोहित्यम्, अग्नी भवति, अजा, कुमारी, वामोरूः, एषु पंच प्रयोगाः साधनीयाः । 1961 1 - a, ट, ल, ष, बर्णानां द्वयोः स्थानमाभ्यन्तरप्रयत्नं च लिखित्वा, ऋकारस्य त्रिंशद् भेदान् प्रदर्शयत । 2--धात्रंशः, तवल्कारः प्राच्छति, किम्बुक्तम्, तच्छिवः, प्रत्यङ्गात्मा, शिवोऽर्च्यः, स शम्भुः, एषु पंचैव समाधेयाः । 3 - रामान्, विश्वपः, सखा, बहुश्रेयस्याम्, ज्ञानानि, मघवान्, पुमान्, अहोभ्याम्, एषु पञ्च प्रयोगाः साधयत । 4 --- बभूव, जगाद, शृण्वन्ति, एधेरन्, नक्षतुः, देहि, बभर्ज, कुर्वन्ति एषु पञ्च प्रयोगाः साधनीयाः । 5 - भावयति, अतिष्ठिपत्, पिपठिषति, पुत्रीयति, पच्यते फलम् एषु प्रयोगद्वयं संसाध्य 'विधिनिमंत्रणा' इत्यादि सूत्रे निमंत्रणामन्त्रणाधीष्टपदानामर्था विलेख्या । 6 - कार्यम्, भिक्षाचरः, सरसिजम्, लवित्रम्, अधिगोपम्, कृष्णश्रितः, द्विपादः, गवाक्षः, एषु पंचैव समाधीयताम् । 7-गार्ग्यः, गार्भिणम्, पञ्चमः, यशस्वी, कुरुचरी, कुमारी, शूपर्णखा, युवतिः, एषु पञ्च प्रयोगान् सविग्रहप्रदर्शनपूर्वकं साधयत । 1962 1 - सवर्ग, संहिता, संयोग संज्ञा विधायकसूत्राणि विलिख्य, i-ध-ज-ष व्रर्णानां द्वयोः स्थानमाभ्यन्तरप्रयत्नश्च प्रदर्शनीये । ...10 Page #445 -------------------------------------------------------------------------- ________________ 424 लघुसिद्धान्तकौमुद्याम् 2-गङ्गोदकम् , प्रौढः, मनीषा, अहो ईशाः, उत्थानम् , षट्त्सन्तः, भो देवाः, शम्भू राजते, एषु स्वेच्छया पंच प्रयोगाः साधनीयाः । 3-रामाः, सर्वे, हरौ, बहुश्रेयस्यै, सर्वस्याः, तिस्रः, ज्ञाने, दना, एषु पञ्चानां सिद्धिः prdrshniiyaa। .."20 अथवा __धुक् , अनेन, पंच, त्वया, धीमान् , अद्भिः, अहोभ्याम् , एघु पंचानां सिद्धिः prdrshniiyaa। 4-भवामि, भवेत् , आत, पपौ, अवाञ्चक्रे, शेरते, जहाति, उपस्किरति, कुर्वन्ति, स्तभान, एषु धात्वर्थनिर्देशपूर्वकं पञ्च प्रयोगाः साधु साधनीयाः । ... 20 5-स्थापयति, पिपटिषति, बोभूयते, पुत्रीयति, विजयते, विरमति, दायिता, यजति स्म युधिष्ठिरः, एषु चत्वारः प्रयोगाः साधनीयाः । ... 10 अथवा , विप्राय गो वैनतेयः । एषु चतुणी चेयम् , पारदृश्वा, चिकीर्षुः, विप्राय गां ददाति, पंचगवम् , पीताम्बरोहरिः, पितरो, एषु चतुर्णा सिद्धिः प्रदर्शनीया । 6-वैनतेयः, वैयाकरणः, तावकीनः, अग्नीभवति, गार्गी, गोपी, चन्द्रमुखी, नारी, एषु पञ्च प्रयोगान् सविग्रहप्रदर्शनं संसाघयत । ...20 1963 1-स्थान-प्रयत्न-भेदान् प्रदर्य, गव्यूतिः, होतृकारः, वाग्धरिः मनोरथः, एषां सिद्धिः prdrshniiyaa। 2-निर्जरसौ, सख्युः, हे श्रीः, वारिणे; धुतु, युष्मान् , धीमान् , एतानि, पिधानम्-एषु स्वेच्छया पंच प्रयोगाः साधनीयाः । ...20 3-टि-भ-धि-धु-संज्ञासूत्राणामर्थान् विलिख्य, एतेषामुदाहरणानि साधनीयानि । 4-नेदुः, एधांचक्रे, ईजतुः, आत्थ, पिपूर्तः, अशात् , दुधुविव, शीयते, सायात् , स्तरिषीष्ट-एषु पंचानां सिद्धिः प्रदर्शनीया । ....20 ... 20 Page #446 -------------------------------------------------------------------------- ________________ व्याकरणप्रम्नाः __... 20 5-अतिष्ठिंपत् , वरीवृत्यते, गजानति, सर्पिषो जानीते, अभावि, शिष्यः, विजावा, चिकीर्षुः, हारणा, हित्वा-एषु धात्वर्थनिर्देशपूर्वकं पंच प्रयोगान् साधयत । अथवा ___ औपगवः, पौषमहः, अहीनः, वेतस्वान् , तावकीनः, देवी, सर्विका, शूर्पणखा, वामोरू:, एषु पंचानां सिद्धिः prdrshniiyaa। 6-समासः कतिविधः-कानि च तेषां नामानि, कानि च तेषां लक्षणोदाहरणानीति व्याख्याय, सखिशब्दस्य सर्वासु विभक्तिसु रूपाणि लेख्यानि । ... 15 1964 1-i-ठ-व-स-वर्णानां द्वयोः स्थानमाभ्यन्तरप्रयत्नं च पृथक् पृथग् विलिख्य नाव्यम् , उपोषति, तच्छिवः, शिवो वन्द्यः, एषां सिदिः । prdrshniiyaa। ..... 10 2-रामान् , गाम् , तिसृणाम् , दना, इमे, त्वया, विद्वद्भ्याम् , अद्भिः, पचन्ती, एषु स्वेच्छया पंचप्रयोगाः साधनीयाः । 3-संयोग-नदी-षट्-अभ्यास-संज्ञासूत्राणामर्थान् विलिख्य एतेषामुदाहरणानि साधनीयानि । .... 20 4-जगाद, अद्युतत् , उवाह, जहि, धत्तः, नर्तिष्यति, असावीत् , गिलति, भतत, क्रीणन्ति-एषु पंचानां सिद्धिः प्रदर्शनीया । .... 20 5-घटयति-, जिघत्सति, पुत्रकाम्यति, निविशते, विरमति, लभ्यम् , गोदः, सरसिजम् , चिकीर्षा, शयित्वा, एषु धात्वर्थनिर्देशपूर्वकं पंचप्रयोगान् साधयत । ___..." 20 अथवा विप्राय गां ददाति, द्वियमुनम् , अनश्वः, पाणिपादम् , आदित्यः, ऐन्द्रहविः, सांवत्सरिकम् , भवन्ती, अतिकेशी, दाक्षी, एषु पंचानां सिद्धिः प्रदर्शनीया । 6-अव्ययलक्षणं विलिख्य अस्मद् शन्दस्य सर्वासु विभक्तिसु रूपाणि लेख्यानि । ...." 10 Page #447 -------------------------------------------------------------------------- ________________ 26 लघुसिद्धान्तकौमुद्याम् बिहारोत्कलसंस्कृतसमितिप्रथमपरीक्षाव्याकरणप्रश्नाः सन् 1934 अधस्तनेषु षट्सु यथारुचि पञ्चैव प्रश्नाः समाधेयाः 1 - गो + अग्रम्, पुम् + कोकिलः, स्व + छत्रम्, पुनर् + राजते, कः +शेते, तद् + शिवः, तद् + नित्यम् स्वपठितसूत्रैः केषुचित् पञ्चसु सन्धि कुरु । 20 2 - सर्वेषाम् क्रोष्टुः गाः, तिसृणाम्, दध्नि, अनेन, सुनूनि स्वाधीतसूत्रैः 9 कानिचित्पञ्चैव पदानि साधय । 3 - प्रतीचः, अमुष्याम्, त्रिलोकी, कुरुचरी, मित्राय द्रुह्यति, यथाशक्ति, पूर्वकायः । एतेषु पञ्चानां साधुत्वं स्वपठितसूत्रैः प्रदर्शय । भष्ठ, अवोचन् एषां पञ्चैव पदानि 4 - चतुर्थः, ज्येष्ठः, विशः, अचीकमत, एधि, ससूत्रनिर्देशं साधय । 20 5 - अतिष्ठिपत् कुर्य्यात्, भविता, चिकीर्षा, वेपथुः, राजानति, शुश्रूषते, एषु पञ्च " पदानि ससूत्र निर्देशपूर्वकं साधय । 6 - लघुकौमुद्याम् - (हलः इनः शानज्झौ ) ( सृजिदृशोर्झल्यमकिति ) ( इलः ) - ( लिङसिचावात्मनेपदेषु ) उपरिनिर्दिष्टानां केषाञ्चिच्चतुर्णी सूत्राणां स्फुटार्थं सोदाहरणं प्रदर्शय । .J सन् 1935 1 - मनस् + ISA, एषस् + हसति, प्र +ऊदः, चित् + मयम्, भोस् + अच्युतः, प्रशान् + तनोति, कस् + धावति, प्र +ऋच्छति, एषु केषुचित् पञ्चसु ससूत्रोपन्यासं सन्धि कुरु । 2 - असौ, अहम्, सर्वे, स्वसारौ, जरसा, यूनः, राजा, विदुषाम् । एषु चतुरः प्रयोगान् ससूत्रं साधय । 3 - सर्वरात्रः, त्रिभुवनम्, पारेगङ्गम्, उद्गन्धिः, वामोरूभार्य्यः, चक्रपाणिः, भूतपूर्वः, एषु चतुर्णी साधुत्वं केवलं प्रधानसूत्रोपन्यासपुरस्सरं प्रदर्शय । 4 - बभूव, अचीकमत, जहि, अविभयुः, श्यति, कुर्मः, बोभूयते, जानाति, एषु कानपि पञ्चप्रयोगान् ससूत्रं साधय । 20 Page #448 -------------------------------------------------------------------------- ________________ व्याकरणप्रश्नाः 427 5-जिघत्सति, जिघांसति, वाव्रज्यते, नरीनृत्यते, पुत्रकाम्यति, शब्दायते, भृशायते, एषु पञ्चानां केवलं विग्रहवाक्यं लिख । 10 6-पाचकः, क्रिया, विहङ्गः, कृत् , पाण्मातुरः, अत्रत्यः, तृतीयः, वाग्मी, पञ्चानां प्रयोगाणां प्रकृतिप्रत्ययौ प्रत्ययविधायकसूत्रोपन्यासपूर्वकं प्रदर्शय । 10 7-अधोलिखितेषु केषाञ्चिच्चतुर्णा सूत्राणां स्फुटार्थ सोदाहरणं प्रदर्शय । एत्ये धत्यूठ सु, यचि भम् , वोतो गुणवचनात्, अकथितं च, सुप आत्मनः क्यच , आतोऽनुपसर्गे कः, न्स्त्द्धिते। सन् 1936 1-तद्+नित्यम् , गो+अम् , प्रष्ठ+ऊहा, अमू+आसाते, चक्री+अत्र, एषु सूत्रः सिद्धरूपाणि लिख । 2-हे राम, विश्वपः, बहुश्रेयस्यै, प्रराणाम् , त्वयि, ससूत्रनिर्देशं प्रयोगानेतान् साधय । 3-अभूत् , अगोपायीत् , विदाङ्करोतु, असिचत् , कुर्मः एतानि सूत्रः साधय । 20 4-एदिधिषते, भाव्यते, मार्यः, पारदृश्वा, पञ्चगवधनः, जिह्नामूलीयम् , एतर्हि, रुद्राणी, एषु यथेच्छं पञ्चैव साधय । 5-अतिष्ठिपत् , जिघत्सति, नरीनृत्यते, शब्दायते, यजति स्म युधिष्ठिरः । एते सूत्रः साध्यन्ताम् । सन् 1937 1-प्रेजते, शिवेहि, विष्ण इति, तच्छिवः, कांस्कान् , शम्भू राजते, एषोऽत्र, एषु षट् सूत्रोपन्यासपूर्वकं साध्याः । 18 2-सखा, बहुश्रेयस्याम् , दघ्नि, धुक्षु, विश्वौहः, हे अनड्वन् , यज्वनः, वृत्रघ्नः, एषु चत्वारः साध्याः। 3-युष्मद , विद्वस् , पुंस् , एषां षष्ठीबहुवचने रूपाणि लिखित्वा-आतीत् , अभूत् , अक टीत् , क्षीयात् , अपात् , शृण्वः, कामयते, अत्रप्त, एषु चत्वारः साध्यन्ताम् । 9+12 4-हृञ् , एध, शीङ्, दुह, हन् , हु, दा, एषु चतुणों लुङि प्रथमपुरुषैकवचने रूपाणि लिखत । 5-परिक्रीणीते, प्रतिष्ठते, आत्मनेपदविधायके सूत्रे लिखित्वा शिष्यः, मार्ग्यः, यशस्करी, जनमेजयः, नन्दनः, धाक्, पक्वः एषु पञ्चानां कृत्प्रत्ययान् लिखत । 4+1. Page #449 -------------------------------------------------------------------------- ________________ 428 लघुसिद्धान्तकौमुद्याम् 6-उपजरसम् , चित्रगुः, अत्र समासकार्याणि लिखित्वा धर्म्यम् , इन्द्राणी, युवतिः, एषु तद्धितस्त्रीप्रत्ययसूत्राणि लिखत । 4+10 7-कति कारकाणि कानि च तानि इति विविच्य लिखत । सन् 1938 1-गवेन्द्रः, प्रौदः, दण्डाग्रम् , प्रेजते, उपैति, तवैश्वर्यम् , चिन्मयम् , वाग्धरिः, भवा~ स्तनोति, किं ह्रादयति, एषु केचन षट् ससूत्रोपन्यासं साध्यन्ताम् । 20 2-सर्वेषाम् , शङ्खध्मः, सखा, त्रयाणाम् , नृणाम् , सर्वस्यै, नद्याम् , अनड्वान् , राज्ञः, एषु चत्वारः समूत्रनिर्देशं साध्याः। 12 3-महादेवः, घनश्यामः, पुरुषव्याघ्रः, उपशरदम् , द्विपात् , पाणिपादम् , एषु चत्वारः समासादिविधायकसूत्रोल्लेखपूर्वकं साध्यन्ताम् । / 4-अभूत् , अचीकमत, अगौप्सीत् , अपात् , अगमत् , अभक्त, अघसत् , एघि, एषु पञ्च साध्याः। अथवा अत्-अर्घ-अद् रुध् धातूनां लुङि लिटि च रूपाणि लिख्यन्ताम् । 5-मक्ष्यति, सनवैः, अलिस, अतत, अक्रष्ट, अजीगणत् , एषु चतुरः प्रयोगान् संसाध्य पठितुमिच्छति, पुनः पुनर्भवति, पुत्रमात्मन इच्छति, शन्दं करोति कृष्ण इवाचरति विग्रहे कीदृशानि रूपाणि भवन्तीति स्पष्टं लिखत । 18 6-चेयम् , नन्दनः, प्रियंवदः, पक्वः, आदित्यः, पारावारीणः युवतिः एषु । केचन षट प्रयोगाः साध्यन्ताम् । 7-समासाः कतिविधाः कानि च तेषामुदाहरणानि इति लिख्यन्ताम् । 11 इति श्रीश्रौतमुनि-महामण्डल-शिरोमणि भगवत्पाद-श्री 108 स्वाभिस्वयम्प्रकाशानन्ददीक्षितशिष्येण विद्वन्मूर्धन्यश्रीविश्वनाथप्रभाकराऽन्तेवामिना च विद्यालङ्कारेण कविकान्तेन श्रोनिगमानन्दशास्त्रिणा परमहंसेन सम्पादितं "परिशिष्टं" सम्पूर्णम् ॥ OM तत्सत् । / Page #450 -------------------------------------------------------------------------- ________________ 80.00 हमारे महत्त्वपूर्ण छात्रोपयोगी प्रकाशन जिनमें मूलपाठ के साथ संस्कृत-हिन्दी टीका, भूमिका, नोट्स एवं अन्य छात्रोपयोगी सामग्री है सम्पादक अभिज्ञानशाकुन्तल सुबोधचन्द्र पन्त 12.00 अभिषेक-नाटक मोहनदेव पंत 10.0 उत्तररामचरित आनन्द स्वरूप 15.0 कर्पूरमञ्जरी गंगासागर राय 12.00 कादम्बरी (पूर्वार्द्ध) मोहनदेव पन्त 20.00 कादम्बरी (उत्तरार्द्ध) मोहनदेव पन्त 15.00 किरातार्जुनीय जनार्दन शास्त्री (1-6 सर्ग) 8 कुमारसंभव जगदीशलाल शास्त्री (1- 5र्ग) काव्यदीपिका परमेश्वरानन्द शास्त्री 6.00 काव्यप्रकाश शिवराज आचार्य चन्द्रालोक सुबोधचन्द्र पन्त 6.00 चारुदत्त रामायण द्विवेदी जातकमाला (संपूर्ण) सूर्यनारायण चौधरी शीघ्र जातक पारिजात (प्रथम भाग) गोपेशकुमार अओझा 45.00 दशकुमारचरित सुबोधचन्द्र पन्त 10.00 नागानन्द संसारचन्द्र नीतिशतक जनार्दन शास्त्री 3.00 पंचतंत्र श्यामा रण पाण्डेय प्रतिमा श्री नन्द शास्त्री प्रसन्नराघव रमा कर त्रिपाठी 8.00 भट्टिकाव्य (दो भागों में) राम गोविन्द शुक्ल (1-8 सर्ग) 15.00 संरचन्द्र 10.00 रघुवंश ध दत्त शास्त्री (1-5 सर्ग) रत्नावली शंकर त्रिपाठी रामाभ्युदययात्रा माचरण पाण्डेय विक्रमाङ्कदेवचरित 3.0व वेणीसंहार रमाशंकर त्रिपाठी 8.00 वृत्तरत्नाकर श्रीधरानन्द शास्त्री 7.50 शिशुपालवध जनार्दनशास्त्री पांडेय (1-4सर्ग) 12.0 साहित्यदर्पण शालिग्राम शास्त्री 22.00 सौन्दरनन्द सूर्यनारायण चौधरी शीघ स्वप्नवासवदत्त जयपाल विद्यालंकार 10.00 हितोपदेश--मित्रलाभ विश्वनाथ शर्मा 5.00 मोती लाल बना र सी दास दिल्ली : वाराणसी : पटना 20.00 5.00 / मेघदूत