SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२४ लघुसिद्धान्तकौमुद्याम् १ ' इत्यः । स्तुत्यः । शासु - अनुशिष्टौ । ७७८ शास इदङहलोः ६ । १ । ७१ । शास उपधाया इत् स्यादङि हलादौ क्ङिति । शिष्यः । वृत्यः । आदृत्यः । जुष्यः । ७७६ मृजेविभाषा ३ । १ । ११३ । मृजेः क्यब्वा । मृज्यः । ७८० ऋहलोत ३ । १ । १२४ । ऋहलोर्ण्यत् ऋवर्णान्ताद्धलन्ताच्च धातोर्यत् । कार्यम् । हार्यम् । धार्यम् । ७८१ चजोः कु घिण्यतोः ७ । ३ । ५२ । चोः कुत्वं स्यात् घिति रायति च परे । ७८२ मृजेर्वृद्धिः ७ । २ । ११४ । मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः । मार्ग्यः । १- इत्यः-स्तुत्यः-‘इण्’ धातो: 'स्तु' धातो व 'एति-स्तु-शास्' इत्यादिना 'क्य' प्रत्यये 'ह्रस्वस्य - पिति- किति-तुक्' इति तुगागमे प्रातिपदिकस्वेन सौ रुत्वे विसर्गे च ' इत्यः = स्तुत्यः' इति रूपद्वयम् । २ - शिष्यः - 'शास्' धातोः कर्मरिण 'एति - स्तु-शास्' इत्यादिना क्यपि 'शास इदंहलो:' इत्युपधाया ईत्वे 'शासि वसि घसोनां चे' ति त्वे प्रातिपदिकत्वेन विभक्तिकार्ये (शासितुं योग्यः) 'शिष्य' इति रूपम् । ३ - जुषो ' प्रोतिसेवनयोः । ४- मृज्यः - मार्ग्यः - 'मृज्' धातोः 'मृजेविभाषा' इति वैकल्पिके क्यपि किश्वाद् गुणाभावे विभक्तिकायें 'मृज्यः' इति । क्यपोऽभावपक्षे च 'ऋहलोण्यंत्' इति यति 'चजोः कु घिण्यतोः' इनि जस्य कुत्वे 'मृजेर्वृद्धि:' इति वृद्धौ कृदन्तत्वेन प्रातिपदिकत्वाद विभक्तिकार्ये (मार्जितु ं योग्यः) मृज्यः माग्यों वा । ७७८-शास् धातु की उपधा को ईकार आदेश होता है. अपरे रहते और कित्, ङित् परे रहते । • ७७६ - मृज् धातु से क्यप् प्रत्यय होता है विकल्प से । ७८० - ऋवर्णान्त और हलन्त धातु से ण्यत् प्रत्यय होता है । ७८१—जकार और चकार को कुत्व होता है घित और श्यत् परे रहते । 1 ७८२ - मृज् धातु के इक् को वृद्धि होती है. सार्वधातुक और श्रार्धधातुक परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy