SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तिरुन्ते स्वादयः १७५ ६४८ शपूवाः खयः ७। ४ । ६१ । अभ्यासस्य पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ये । 'तस्तार । 'तस्तरतुः तस्तरे : (४६८) गुणोऽर्तीति गुणः । स्तात् । ६४६ ऋतश्च संयोगादेः ७।२। ४३ । ऋदन्तात् संयोगादेः परयोलिङ्सिचोरिड वा स्यात्तङि । स्तरिषीष्ट,। स्तृषीष्ट, 'अस्तरिष्ट, । अस्तृत । धून कम्पने । ४ । धूनोति, धूनुते । दुधाव । (४७६) स्वरतीति वेट् । दुधविथ, दधोथ। ६५० "श्र युकः किति ७ । २ । ११ । श्रित्र एकाच उगन्ताच्च गिरिकतोरिण् न । 'परमपि स्वरत्यादिविकल्पं वाधित्वा पुरस्तात्तातिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट । दुधविव। दुधुवे। अधावीत्। 'अधविष्ट,। अधोष्ट । __-तस्तार–स् धातोलिटि परस्मैपदे तिपि वलि द्वित्वेऽभ्यासत्वे 'शपूर्वाः खयः' इति अभ्यासस्य तकारेंऽवशिष्टे 'त स्तुप्र' इति स्थिते 'ऋतश्च संयोगादेगुणः' इति गुरप्ने उपधायाः वृक्षो 'सस्तार' इति रूपम् । २-'ऋतश्च संयोगादेर्गुणः' इति गुणे तस्तरतुः । ३-व्रश्चेति कित्त्वान्न गुणः । ४-अस्तरिष्ट-'स्तृञ्' धातोलुङि मात्मनेपदे लस्य तादेशे, अटि च्लो, च्ले: सिचि 'ऋतश्च संयोगादे' रिति वैकल्पिके इटि' गुरणे सस्य षत्वे ष्टुत्वे च 'प्रस्तरिष्ट' इति रूपम् । (इडभावपक्षे च 'ह्रस्वादङ्गात्' इति सिज्लोपे 'प्रस्तृत' इति रूपम् । ) ५-'स्वरतिसूतिसूति...' इति विकल्पो यद्यपि पर, तथापि 'प्रार्धधातुकस्ये....७ । २ । ३५ ।' इति विधिकाण्डारम्भात् प्रागेव 'नेड् वशि कृति ७ । २। ८ ।' 'श्रयुकः किति ७ । २ । ११ ।' इत्यादि प्रतिषेध-(निषेध)-काएडारम्भसामर्थ्यात प्रयं श्र युकः किति इति निषेवः स्वरत्यादि विकल्पं बाधते । एतं निषेधं च क्रादिनियमो बाधते (इति नित्यमिट) ६-विधिप्रकरणा-प्रागेव निषेधप्रकरणाऽरम्भसामादित्यर्थः । ७-अधविष्ट-'धू' तोलुंडि प्रात्मनेपदे लस्य तादेशेऽडागमे मध्ये सौ च्ले: ६४८-अभ्यास के रापूर्वक खय् शेष रहते है अन्य हल का लोप होता है। ६४६-ऋदन्त संयोगादि धातु से परे लिङ और सिच् को इडागम होता है तङ परे रहते । ६५०-श्रित्र और 1 काच उगन्त धातु को इट नहीं होता गित् वित् परे रहते । इति स्वादयः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy