SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७४ लघुसिद्धान्तकौमुद्याम् ५-अथ स्वादयः पुन 'अभिषवे ।१। । ६४५ स्वादिभ्यः श्नुः ३ । १ । ७३ । शपोऽपवादः । सुनोति । सुनुतः (५०१) हुश्नुवोरिति यण् । सुन्वन्ति । 'सुन्वः, सुनुवः । सुनुते । सुन्वाते । सुन्वते । सुन्वहे, सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि, सुनवै । सुनुयात् । सूयात् । ६४६ स्तु-सु-धूभ्यः परस्मैपदेषु ७ । २ । ७२ । एभ्यासिव इट स्यात् परस्मैपदेषु । असावीत् । असोष्ट । चिञ् चयने । २। चिनोति । चिनुते। ६४७ विभाषा चेः ७ । ३ । ५८ । अभ्यासात् परस्य कुत्वं वा स्यात् सनि लिटि च । 'चिकाय, चिचाय । चिक्ये। चिच्ये। अचैषीत, अचेष्ट । स्तृञ् आच्छादने । ३ "स्तृणोति, स्तृणुते । १-अभिषवः स्नपनं पीडनं स्नानं सुरासन्धान च । २-'लोपश्चास्यान्यतरस्यां म्वोः' इति उकारस्य वा लोपः। ३-असावीत-'सुज' धातोलंङि परस्मैपदे। तिपीकारलोप ऽडागमे मध्ये च्लो, च्लेः सिचि 'अ सुस् त्' इति जाते 'स्तु सु-धूठभ्यः परस्मै पदेषु' इति सिचः सस्य इटि 'अस्ति सिचोऽपृक्त' इति तकारस्य ईटि 'इटईटि' इति सलोपे सिचि वृद्धि' रिति वृद्धौ आवादेशे सवर्णदीपें सिध्यति रूपम । 'प्रसा वीत' (प्रात्मनेपदे 'असोष्ट' इति)। ४-चिकाय- 'चिञ्' धातोलिटि परस्मैपदे तिपि गलि द्वित्वेऽभ्यासत्वे 'चि चि प्र' स्थितौ 'प्रचो ब्णिति' इति वृद्धौ पायादेश ‘विभाषा ने' इति अभ्यासोत्तरस्य चकारस्य कुत्वे रूपं 'चिकाय' इति (कुत्वाभावपक्षे 'चिचाय' इति रूपम् । प्रात्मनेपदे 'चिक्ये' चिच्ये' इति रूपद्वयम्'। ) ५-ऋवर्णान्नस्य णत्वं वाच्यम्। प्रय स्वादयः ६४५ --कर्थक सार्वधातुक परे रहते स्वादिगणपठित धातुओं से श्नु होता है । ६४६-स्तु-स-धून धातुओं से परे सिच को इद् होता है परस्मैपद परे रहते । ६४७-अभ्यास से परे चित्र धातु को कुत्व होता है विकल्प से सन् और लिट परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy