SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तिडन्ते भ्वादयः १०६ अभ्यासे झलां चरः स्युर्जशश्च । 'झलां जशः खयां चर इति विवेकः । बभूव । बभूव तुः । बभूवुः। ४०० लिट च ३ । ४ । ११५ । लिडादेशस्तिङार्धधातुकसंशः। ४०१ आर्धधातुकस्येड बलादेः ७ । २ । ३५ । वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः। बभूव । बभूव । बभूविव । बभूविम। ४०१ अनद्यतने लुट ३।३।१ भविष्यत्यनद्यतनेऽर्थे धातोर्लुट । ४०३ स्यतासीलू-लूटोः ३ । १ । ३३ । धातोः स्यतासी एतौ प्रत्ययौ स्तो ललुटो परतः। शबाद्यपवादः। ल इति लुङ्लटोर्ग्रहणम् । ४०४ आर्धधातुकं शेषः ३।१।१४४ । तिशिद्भयोऽन्यो धातोरिति विहितः प्रत्यय "एतत्संज्ञः स्यात्ः । १-झलां जशः, खयां चरः, इति तु परमार्थः । २-भू, लिट तिप्, तिपो एल् । भू+ अ इति स्थितौ वुक् द्वित्वे । भूवभूव + अ । हलादिशेष भू भूव+अ । अभ्यास ह्रस्वे उकारस्याऽकारः । भस्य बत्वं बभूव । बभूविथ-भूधातोलिटि सिपि थलि 'प्रांधंधातुकस्येड़ बलादेः' इति इडागमे भुवो वुगागमे द्वित्वेऽभ्याससंज्ञायां हलादिशेषे ह्रस्वेऽभ्यासस्य 'भवतेर' इति उकारस्य प्रकारे 'अभ्यासे चर्च' इति भस्य बस्वे सिध्यति 'बभूविथ' इति । ४- निरनु. बन्धकग्रहणे सामान्यग्रहणम् । ५-आर्धधातुकसंज्ञः। ६–'प्रार्धधातुकस्य' इत्यनेन । ४००-लिडादेश तिङ् की आर्धधातुक संज्ञा होती है। ४०१-वलादि आर्धधातुक को इडागम होता है। ४०२--भविष्यत् अनद्यतन अर्थ में धातु से लुट होता है। ४०३--धातु से स्य और तास् प्रत्यय होते हैं लृट् लुङ और लुट परे रहते। ४०४-तिङ शित से भिन्न धातु से विहित प्रत्यय की प्रार्धधातुक संशा होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy