SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४२ लघुसिद्धान्तकौमुद्याम् १५३ सर्वनाम्नः स्मै ७ । १ । १४ । अतः सर्वनाम्नो ङः स्मै । सर्वस्मै । १५४ ङसिङसोः स्मात्-स्मिनौ ७ । १ । १५ । अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् । १५५ आमि सवनाम्नः सुट् ७ । १ । ५२ । वर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्व - पत्वे । " * सर्वेषाम् । सर्वस्मिन् शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । उभशब्दो द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २ । तस्येह पाठोऽकजर्थः । उभयशब्दस्य द्विवचनं " नास्ति । इतर- डतमौ प्रत्ययौ । प्रत्ययग्रहणेतदन्तग्रहण सर्वनामसंज्ञायां 'जसः शी' इति जसः शोभावे शकारस्य इत्संज्ञायां लोपे च 'प्राद्गुणः' इति गुणे सिध्यति रूपं 'सर्वे' इति । इत्यनेन । १ - एवम् " बहुवचने झ येत्" इत्थनेन । षत्त्रम् " प्रादेशप्रत्यययोः" २ - सर्वेषाम् सर्वशब्दात् षष्ठीबहुवचने 'सर्वं श्राम्' इति स्थितौ 'प्रामि सर्वनाम्नः सुट् इति सुडागमे 'सर्व साम्' इति जाते 'बहुवचने झल्येत्' इति एत्वे 'प्रादेशप्रत्यययोः ' इत्यनेन षत्वे सिध्यति रूपं 'सर्वेषाम्' इति । ३ - प्र० द्वि सर्वः, सर्वो, सर्वे । सर्वम् सर्वो, सर्वान् । सर्वाभ्याम्, सर्वैः J यं० सर्वस्मात् ० सर्वस्य, 1 स० सर्वस्मिन्, सर्वेषु । 1 च० सर्वस्मै, सर्वाभ्याम्, सर्वेभ्यः । सं० हे सर्व ! प्रथमावत् शेषम् । तु सर्वेण, J सर्वाभ्यां, सर्वयोः, सर्वेभ्यः । सर्वेषाम् । " ४- श्रकच्प्रत्ययार्थः तथा च सूत्रम् " प्रव्ययसर्वनाम्नामकच् प्राक्टेः " इति । द्विवचनेऽन्यस्य तु कस्यापि सर्वनामसंज्ञाकार्यस्य नास्ति प्रसङ्गः । ५ - प्रस्ति इति हरदत्तः । नास्ति इति कैयटः | १५३ - श्रदन्त सर्वनाम से परे 'डे' को 'स्मै' आदेश होता है । " १५४ - दन्त सर्वनाम से परे ङसि ङि को क्रम से स्मात् और स्मिन् होते हैं । १५५ - वर्णान्त अङ्ग से परे सर्वनाम से किये गए श्रम को सुट् का श्रागम होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy