SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जन्तुथुल्लिङ्गा १५० आदेश- प्रत्यययोः ८ । ३ । ५६ । इणूकुभ्यां परस्य पदान्तस्य श्रादेशः प्रत्ययावयवश्च यः सस्तस्य 'मूर्धन्यादेशः । ईषद्विवृतस्य सस्य तादृश एवषः । रामेषु । एवं कृष्णादयोऽध्यदन्ताः । १५१ सर्वादीनि सर्वनामानि १ । १ । २७ । ४१ सर्व विश्व उभ उभय इतर उतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम | पूर्वपरावरदक्षिणोत्तरापराधराणि' व्यवस्थायामसंज्ञायाम् । स्वमशातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अस् एक द्वि युष्मद् श्रस्मद् भवतु किम् । ( इति सर्वादयः ) । १५२ जसः शी ७ । १ । १७ । अदन्तात् सर्वनाम्नो जसः शी स्यात् । "अनेकाल्त्वात् सर्वादेशः । ' सर्वे । -प्रकारान्ताः सर्वेऽपि पुंल्लिङ्गा शब्दा । १ - प्रान्तरतम्यात् षकार इत्यर्थः रामशब्दस्य सप्तविभक्तिषु प्रयोगाः - रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥ रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे हे राम ! मां पालय ॥१॥ १३ - सर्वादिगण पठितानि सर्वनाम सव्ज्ञानि भवन्तीत्यर्थः सर्वस्य नाम 'सर्वनाम ' इत्यन्वर्थेयं सञ्ज्ञा, 'सर्वनाम' इति महासन्ज्ञाकरणसामर्थ्यात् तेन सर्वो नाम कश्चित् तस्मै 'सर्वाय' नतु सर्वस्मै ) । सर्वमतिक्रान्तोऽतिसवंस्तस्मै 'प्रतिसर्वाय' इति । " संज्ञोपसर्जनोभूतास्तु न सर्वादयः" इति फलितम । ४ - इमानि त्रीणि गरणसूत्राणि । ५-नतु शित्वात्सर्वादेशः सर्वादेिशात्प्राक् शकारस्य इत्संज्ञाया एवाभावात् । सर्वादेशे जाते एव स्थानिवद्भावेन प्रत्ययत्वात् "लशक्वतद्धिते" इति इत्संज्ञ प्रत एव " नानुबन्धकृतमनेकास्वम्" इत्यपि न प्रवर्तते । ६ - सर्वे - सर्वशब्दात प्रथमा बहुवचने जस् प्रत्यये १५० - इस कवर्ग से परे अपदान्त आदेशरूप और प्रत्ययावयव सकार को कार आदेश होता है । १५१ - सर्वादि शब्द स्वरूप सर्वनाम संज्ञक होते हैं । १५२ - श्रदन्त सर्वनाम से परे 'जस्' को 'शी' आदेश होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy