SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४० लघुसिमान्तकौमुद्याम् आदेशः स्थानिवत् स्यान तु स्थान्यलाश्रयविधौ। इति स्थानिवस्वात् सुपि चेति दीर्घः। 'रामाय । रामाभ्याम् । १४५ बहुवचने झल्येत् ७ । १ । १०३ । भलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः।रामेभ्यः । सुपि किम्-उपवध्वम् । १४६ वाऽवसाने ८।४ । ५६ । अवसाने झलां चरो वा । रामात् , रामाद् । रामाभ्याम् रामेभ्यः । रामस्य । १४७ ओसि च ७।३।१०४ । अतोऽङ्गस्यैकारः । रामयोः। १४८ हसनद्यापो नुट् ७ । १। ५४ । हस्वन्तानद्यन्तादाबन्ताच्चाङ्गात परस्यामो नुडागमः। १४६ नामि ६।४।३। अजन्ताङ्गस्य दीर्घः। रामाणम् । रामे। रामयोः । एत्वे कृते । १-रामाय-रामशब्दात् चतुयेकवचने उ-प्रत्यये 'रेयः' इति यकारादेशे तस्य स्थानिवद्भावेन सुप्त्वात् 'सुपि चेति' दीघे 'रामाय' इति सिध्यति (प्रत्र दीर्घ कर्तव्ये सन्निपातपरिभाषा तु न प्रवर्तते 'कष्टाय क्रमणे' इति निर्देशात् )। २-'सुपि ' इति दीर्घस्थापवादोऽयम् । ३-अन्यथा “पचेध्वम्" इति स्यात् । नात्र सुप, किन्तु (ध्वम् ) तिङ् । ४--प्रदन्तस्याङ्गस्य एकारादेशः स्याद् प्रोसि परे इत्यर्थः ५-राम + प्रोस् , एस्वे "२२ एचोऽयवायावः" इति 'प्रय' प्रादेशः। ६-रामाणाम-रामशम्मात् षष्ठीविभक्ती बहुवचने 'राम+माम्' इति स्थितौ 'हस्वनद्यापो नुट' इति नुटि अनुबन्धलोपे राम नाम इति जाते 'नामि' इति दी नस्य 'मट कुप्वाङ' इति णवे सिध्यति रूपं रामाणाम्' इति । ७-राम+ (डि ) इ, गुणः। १४५-झलादि बहुवचन सुप परे रहते अदन्त अङ्ग को एकार आदेश होता है। १४६-अवसान में ( अन्त में ) झलों के स्थान में चर् होते हैं विकल्प से । १४७-श्रोस् परे रहते अदन्त अङ्ग को एकार आदेश होता है । १४८-हस्वान्त नद्यन्त और श्राबन्त अङ्ग से परे श्राम् को नुट् का आगम होता है। १४६-नाम् परे रहते अवन्त अङ्गको दोष होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy