SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः ११५ मनुप्रयुज्यमानात 'कृमोऽप्यात्मनेपदम् । ५१३ लिटस्तझयोरेशिरेच ३ । ४ । ८१ । लिडादेशयोस्तझयोरेशिरेजेतौ स्तः । 'एधाञ्चक । एधाञ्चकाते । एघाञ्चफिरे । एधाञ्चकृषे । एधाञ्चकाथे। ५१४ इणः पीध्वं लुङलिटां धोऽङ्गात् ८।३ । ७८ । इराणन्तादङ्गात् परेषां षोध्वंलुङ्लिटां धस्य ढः स्यात् । एधाञ्चकृढवे । एधाञ्चक । एधाश्चवहे । एधाञ्चकमहे । एधाम्बभूव । एधामास । एधिता। एधितारौ । एधितारः । एधितासे । एधितासाथे । ५१५ धि च ८।२ । २५ । धादौ प्रत्यये परे सस्य लोपः । एधिताध्वे । इत्यादौ प्रधानीभूतस्यान्यपदार्थस्य पुरुषादेविशेषणानि-सागरादयः- प्रानयन-कियान्वयितया न प्रतीयन्ते । तथा च प्रकृते "प्राम्प्रत्ययवद्" इति-प्रतद्गुणसंविज्ञानो बहुव्रीहिः, तेन पाम्प्रत्ययविनिमुक्तः प्रामप्रत्ययस्य प्रकृतिभूतो धातरेव गृह्यते, इति । तथा चानेन सूत्रेणेदं तत्त्वं बोध्यते-यस्माद्धातोराम प्रत्ययः कृतः स चेत्परस्मैपदी तदा प्रयुज्यमानास्कृञोऽपि परस्मैपदं स्यात्, यद्यात्मनेपदी स्यात् ( प्रकृतिभूतो धातुः तदा कृनोऽप्यात्मनेपदम् । उभयपदित्वे च कृत्रोऽप्युभयपदमेव प्रयोक्तव्यम् इति । १-जो नित्वात्कर्तृ-भिन्न-(पर)-गामिनि क्यिाफले परस्मैपदं प्राप्नोति, तत्राचं व्यवस्था प्यते, 'प्राम्' यस्माद् (धातोः) विहितः, तस्य ( धातोः ) यद्यात्मनेपदं स्यात्तदैव कुलोऽप्यात्मनेपदं स्यादन्यथा न । तेन “इन्दाञ्चकार ' इत्यादौ न (तङ्) प्रात्मनेपदम् । २-एधाञ्चक-'ए' धातोलिटि 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम् प्रामः इति. लिटो लुक् ‘एआम्' इति स्थितौ 'कृञ्चानुप्रयुज्यते' इति लिटपरककृञोऽनुप्रयोग मात्मनेपदत्वात् लिटः स्थाने तप्रत्यये एशादेशे को द्वित्वेऽभ्यासकार्य 'एधाम् चक ए' इति जाते 'असंयोगात् लिट् कित्' इति कित्वाद् गुणनिषेधे यणि मकारस्यनुस्वारे परसवणे च 'एधान्चक' इति रूपम् । ५१३-लिट के त और झ को एश इरेच आदेश होता है। ५१४-इणगत असे परे षीध्वम् और लुङ, लिट् के धकार को ढकार होता है। ५१५-धादि प्रत्यय परे रहते स का लोप होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy