SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् ओदन्तो निपातः प्रगृह्यः । अहो 'ईशाः । ५७ संबुद्धौ शाकल्यस्येताक्नार्षे १ । १ । १६ । सम्बुद्धिनिमित्तक अोकारो वा प्रगृह्योऽवैदिके इतौ परे। 'विष्णो इति, विष्ण इति, विष्णविति । ५८ मय उओ वो वा ८।३ । ३३ । मयः परस्य उओ वो वा अचि । किम्युक्तम्, किमु उक्तम् । ५६ इकोऽसवणे शाकल्यस्य ह्रस्वश्च ६ । १ । १२७ । पदान्ता इको हस्वा व स्युरसवर्णेऽचि । हस्वविधिसामर्थ्यान्न स्वरसन्धिः । 'चकि अत्र, चक्रयत्र । पदान्ता इति किम् ६. अचो रहाभ्यां द्व८।४ । ४६ । -एवं मिथो प्रागच्छतः । महो प्रद्य । प्रथो अपि, इत्यादिकम् । २-विष्णो इति-'विष्णो+इति' इति स्थितौ 'सम्बुद्धौ शाकल्यस्येतावनार्षे' इत्यनेन औकारस्य प्रगृह्यसंज्ञायाम् एषोऽयवायावः' इति प्रवादेशं बाधित्वा 'प्लुतप्रगृहा. अचि नित्यम्' इत्यनेन प्रकृतिभावे सिध्यति रूपं विष्णो इति' । (प्रगसंज्ञाभावपक्षे च मवादेशे 'लोपः शाकल्यस्य' इति वैकल्दिके वकारलोपे 'विष्ण इति' 'विष्णविति' इति रूपद्वयम्) एवं भानो + इति, भान इति, भानविति । ३- वरिणत्यर्थः । ४-चकि अत्र-'बी + पत्र' इति स्थितौ इको यणचि' इति प्राप्तं यणं बाषित्वा 'इकोऽसवणे शाकल्यस्य ह्रस्वश्च' इति वैकल्पिके ह्रस्व सिध्यति रूपं 'चकिमत्र' । नचात्र ह्रस्वे कृते पुनयं स्यादिति वाच्यम् , ह्रस्वविधानसामर्थ्यात् पुनर्यणोप्राप्तेः । ह्रस्वाभावपक्षे च यरिण कृते 'चन्यत्र' इति रूपम् । एवं धनी + प्रागग्वति धनि पागच्छति, धन्यागच्छति इत्यादि । ५७-सम्बुद्धिनिमित्तक श्रोकार विकल्प से प्रगृह्यसझक होता है अवैदिक 'इति' शब्द परे रहते। ५८-मय से परे उञ् को वकार होता है विकल्प से अच् परे रहते । ५६-पदान्त इक् को ह्रस्व होता है विकल्प से असवर्ण अच् परे रहते । ह्रस्वविधानसामर्थ्य से सन्धि-कार्य ( यण) नहीं होता। ६०-अच से परे जो रेफ और हकार उनसे परे वर्तमान यर को द्वित्व होता है विकल्स से (वा० समास में ह्रस्व और प्रकृतिभाव नहीं होता )।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy