SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ हल्सन्धिप्रकरणम् २१ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो वे वा स्तः । 'गौथ्यौं। (न समासे) वाप्यश्वः। ६१ ऋत्यकः ६ । १। १२८ । ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः । "ब्रह्मर्षिः । पदान्ताः किम्--प्रार्छत् । इत्यच्सन्धिः अथ हलसन्धिप्रकरणम् ६३ स्तोः श्चुना श्चुः ८।४।४० । सकार-तवर्गयोः शकार चवर्गाभ्यां योगे शकार-चवर्गीस्तः। रामश्शेते। रामचिनोति । सच्चित् । शाजियः।। १-गौरी+ौ, यण। २- समासे इस्वः 'प्रकृतिभावश्च' न भवतीत्यर्थः । ३-वाप्यश्वः बापी+प्रश्वः इत्यत्र 'इको याचि' इत्यनेन झारस्य प्रकारे यणि सिध्यति 'वाप्यश्वः' इति (नयात्रापि चकिपत्र इतिवत् हस्वसमुचितः प्रकृतिभावः स्यादिति वाच्यम् , 'न समासे' इति तन्निषेधात् ) एवं सुधी+ उपास्यः सुप्युपास्यः, मदी+उदयः = नादय इत्यादावपि न ह्रस्वः । ४-ह्रस्वा वा इत्यर्थः। ५-ब्रह्मा+ ऋषिः। -मा+ऋच्छत् । पाटरचेति वृतिः, नात्र माट् पदान्त इति न ह्रस्वः प्रकृतिभावश्चेति । इत्यच्सन्धिप्रकरम् अथ हलसन्धिः रामश्शेते रामस् + शेते इति स्थितौ 'स्तोः रघुना शुः' इति सूत्रेण शकारयोगे सकारस्य शकारादेशः सिध्यति रूपं 'रामरशेते' । रामस् + चिनोति । सत्+चित् । साङ्गिन् + जयः, इति । एवं कृष्णस + चपनः = कृष्णश्चपलः, नारदस् + शशाप - नारदरशशाप, प्रामात् +चलितः = ग्रामाच्चलितः, इत्यादि बोध्यम् । अत्र निमित्तकमिणोर्न यथासक्यम् , '१२ शात्' इति ज्ञापकात्।। ६१-हस्व ऋकार परे रहते पदान्त अक को ह्रस्व होता है विकल्प से । इत्यचसन्धिः * प्रथ हलसन्धिः . ६२-सकार तवर्ग को सकार चवर्ग के योग में शकार चवर्ग होते हैं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy