SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ तडिताः ___२६३ एकार्थवाचिनोर्युप्मस्मदोस्तवकममको स्तः खनि, अणि च । 'तावकीनः, 'तावकः । मामकीनः, मामकः । छे तु १०७६ प्रत्ययोत्तरपदयोश्च ७ । २ । १८ । मपर्यन्तयोरेकार्थवाचिनोस्त्वमौस्तः प्रत्यये-उत्तरपदेच परतः । त्वदीयः। मदीयः । त्वत्पुत्रः, मत्पुत्रः । १०८० मध्यान्म: ४ । ३ । ८ । ६मध्यमः। १०८१ कालाट्ठा ४।३।११। कालवाचिभ्यप्ठञ् स्यात् । कालिकम् । मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोपः) सायंप्रातिकः । 'पौनापुनिकः । १०८२ प्रावृप एण्यः ४ । ३ । १७ । १°प्रावृषेण्यः। १-तव-प्रयम, मम-अयम् - इति विग्रहो । २-तावकः-'तव अयम्' इति विग्रहे 'युष्मदस्मदोरन्यतरस्यां खञ्च ' इति खत्रभावपक्षेऽणि 'तवकममकावेकवचने' इति 'युष्मच्छब्दस्य 'तवका' देशे भत्वेऽकारलोपे आदिवृद्धौ विभक्तिकार्ये 'तावकः' इति । खमि तु 'तावकीनः' इति रूपम् । ३-छप्रत्यये तु । ४-त्वदीयः मदीयः, त्यदादित्वाद् वृद्धसंज्ञायां 'वृद्धाच्छः' इति छप्रत्ययः। ५-उदाहरणद्वय मिदमुत्तरपदे त्वमादेशयोः। ६-भवार्थे प्रत्ययः, मध्ये भवो मध्यमः। ७-ठस्य 'इक' प्रादेशः जित्वाद् प्रादिवृद्धिः । काले भवमिति विग्रहः । एवमग्रऽपि । ८-सायं प्रात र्भवतीति विग्रहः । ठत्रि टिलोपः । ६-पुनः पुनर्भवतीति विग्रहः, ठञ् टिलोपः, पादिवृद्धिः, ठस्येकः । १०-प्रावृषि (वर्षासु) भव इति । १०७६-एकार्थवाची युष्मद् अस्मद् के मपर्यन्तभाग को त्व म आदेश होते हैं प्रत्यय और उत्तरपद परे रहते । १०८०-मध्य शब्द से जातादि अर्थों में म-प्रत्यय होता है। १०८१-कालवाचक शब्द से जातादि अर्थों में ठञ् प्रत्यय होता है। (वा० - अत्ययों की भसंज्ञामात्र में टि का लोप होता है।) १०८२-प्रावृष् शब्द से जातादि अयों में एण्य प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy