SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विसर्गसन्धिप्रकरणम् 'ह्रस्वस्य छे तुक् । 'शिवच्छाया । १०२ पदान्ताद्वा ६ । १ । ७६ । दीर्घात्पदान्ताच्छे तु वा । लक्ष्मीच्छाया, लक्ष्मीछाया । इतिहल्सन्धिप्रकरणम् । -:०: अथ विसर्गसन्धिप्रकरणम् १०३ विसर्जनीयस्य सः ८ । ३ । ३४ । खरि । विष्णुस्त्राता । १०४ वा शरि ८ । ३ । ३६ । १-" ७७६ ह्रस्वस्य पिति कृति तुक्" इत्यतः 'ह्रस्वस्य' 'तुक्' इति चानुवर्तते । स्थितौ 'छे च' इति तुगागमे 'शिवत् छाया' दकारस्य शत्रुत्वेन जकारे, जकारस्य 'खरि न चात्र - '३०६ चोः कुः" इति १- शिवच्छाया - शिव + छाया इति इति जाते तकारस्य जश्त्वेन दकारे, च' इति चकारे सिध्यति रूपं 'शिवच्छाया' इति । कुत्वं स्यादिति वाच्यम् शत्रुस्वस्यासिद्धत्वात् । स्व + छात्रः = स्वच्छात्रः । ३ - लक्ष्मी + छाया, नदीछन्ना । वृक्ष + छाया वृक्षच्छाया नदी + खन्ना नदीच्छन्ना, = एवं एवं -:: - ग्रंथ विसर्गसन्धिः इति हलसन्धिः -:* : अथ विसर्गसन्धिः " ४ - विष्णुः + त्राता एवं छात्रः + तिष्ठति = छात्र स्तिष्ठति, गौः + चरति = गौश्चरति कृष्णः + छिनत्ति कृष्णश्छिनत्ति, इत्यादि । १०२ - पदान्त दीर्ध से छ परे रहते तुगागम होता है विकल्प से । इतिहल्सन्धिः ३१ १०३ - विसर्जनीय को स होता है खर् परे रहते । १०४ – शर् परे रहते विसर्ग को विसर्ग होता है विकल्प से ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy