SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् समारनिवासना ६६ विसर्जनीयस्य सः ८।३ । ३४ । खरि । 'चकि स्त्रायस्व, चकिंस्त्रायस्व । अप्रशान् किम्-'प्रशान्तनोति पदान्तस्येति किम् इन्दियनर ६७ नृन् पे ।३।१०। नृ नित्यस्य रुर्वा । ६८ कुप्वो-क-पौ च ८।३ । ३७ । कवर्गे पवर्गे च विसगस्य क पौ स्तः, चाद्विसर्गः। "नृ' पाहि, न:पाहि, नृपाहि, न:पाहिः नृन्पाहि । ६६ तस्य परमाम्रडिते । ८।१।२। द्विरुक्तस्य परमानंडितं स्यात् । १०० कानाम्र डिते ८।३ । १२ । कानकारस्य रुः स्यादानंडिते। 'काँस्कान् । १०१छेच ६।१ । ७३ । चक्रिन् + त्रायस्व । अनुनासिकानुस्वारौ पाक्षिकौ चक्रिस्त्रायस्व, चयिायस्व एवं कस्मिंश्चित, कस्मिंश्चित् । भक्तांस्तारय, भक्ताँस्तारय । विद्वांश्छात्रः विद्वाँश्वात्रः वेदांष्टीकस्व, वेदाँष्टीकस्व। -अन्यथा 'प्रशाँस्तनोति' इति स्यात् । ३-अन्यथा 'हस्ति' इति स्यात् । ४-पे = पकारे। ५-नन् + पाहि। 'नन्+पालयस्व' इत्यादावपि । ६-पर रूपमित्यर्थः। -७-कान्+कान् । अनुनासिकानुस्कारौ पाक्षिको "संपुंकानाम् इति सः। ६६-खर् परे रहते विसर्जनीय को स होता है। ६७-नृन् के नकार को रु होता है विकल्प से पकार परे रहते । १८-कवर्ग पवर्ग परे रहते विसर्ग को क्रम से जिह्वामूलीय और उपध्मानीय होते हैं, पक्ष में विसर्ग भी होता है। ६६-द्विरुक्त के पहले रूप को आमेडित सज्ञा होती है । १००-कान् के नकार को रु होता है अाम्रोडित परे रहते । १०१-हस्व को छ परे रहते तुक् का आगम होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy