SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 3 2772 नधिसकर हल्सन्धिप्रकरणम् अनुनासिक निधिसूत्रा ६१ अत्रानुनासिकः पूर्वस्य तु वा ८।३।२। अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा । ६२ अनुनासिकात् परोऽनुस्वारः ८।३।४ । अनुनासिकं विहाय रोः 'पूर्वस्मात्परोऽनुस्वारागमः । साखरवसानयोर्विसर्जनीयः ८।३। १५ । मानिचिनार्ति खरि अवसाने च पदान्तस्य रेफस्य विसर्गः (संपुंकानां सो वक्तव्यः) संस्कर्ता, संस्स्कर्ता। ६४ पुमः खय्यम्परे ८।३।६। अम्परे खयि पुमो रुः पुंस्कोकिलः, पुँस्कोकिलः । ६५ नश्वव्यप्रशान् ८।३।७। अम्परे छवि नान्तस्य पदस्य रुः स्यानतु प्रशानशब्दस्य । निजात्रा १-रोः पूर्वस्मात् वर्णात् परः, अर्थात्-रोः (पञ्चमी) पूर्वस्य स्वरस्योपरि 'अनुस्वारः' । २-( सम् +कर्ता “सम्परिभ्याम् ” इति सुट् ) सम् + स्कर्ता - संस्कर्ता, संस्स्कर्ता "समो वा लोपमेके' इति भाल्यात्पक्षे एकसकारकमपि लपद्वयम् । एवं संस्कारः, संस्कृतम्, संस्करोति । ३-पुस्कोकिलः-'पुम् + कोकिलः' इति स्थिते 'पुमः खव्यम्परे' इति सूत्रेण मस्य रुवे 'पत्रानुनासिकः...' इति अनुनासिके, 'पुंस्कोकिलः' इति स्थिते रेफस्य विसर्गः 'संपुकानां सो वक्तव्यः' इति विसर्गस्य सस्ते सिध्यति रूपं 'पुस्कोकिमः' इति ( अनुनासिकाभावपक्षेऽनुस्वारः पुस्कोकिलः इति ) । एवं पुंस्पुत्रः । पुस्पुत्रः । पुरवरित्रम् । स्तिलकम् । टीका । ६१-इस प्रकरण में इसे पूर्व अच् को अनुनासिक होता है विकल्प से । ६२-अनुनासिक पक्ष को छोड़कर रु से पूर्ववर्ती अच् से परे ( अर्थात् - ऊपर ), अनुस्वार का आगम होता है। ६३-खर परे रहते अथवा अवसान में पदान्त रेफ को विसर्ग होता है । (वा०सम् पुम् कान् इनके विसर्ग को स होता है)। ६४-श्रमपरक खय् परे रहते पुम के मकार को रु होता है। ६५-अमपरक छव परे रहते नान्त पद को रु होता है प्रशान् शब्द को छोड़कर ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy