SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ हल्सन्धिप्रकरणम् २५ झयः परस्य हस्य वापूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य हस्य तादृशो 'वर्गचतुर्थः । वाग्धरिः, वाग्हरिः। ७६ शश्छोऽटि ८।४। ६३ । भयः परस्य शस्य छो वाऽटि । तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते 'खरि चेति जकारस्य चकारः। तच्छिवः, तशिवः (छत्वममीतिवाच्यम) तच्छलोकेन। ७७ मोऽनुस्वारः ८।३ । २३ । मान्तस्य पदस्यानुस्वारोहलि । हरिं वन्दे । ७८ नश्चापदान्तस्य झलि ८।३ । २४ । नस्य मस्य चापदान्तस्य झल्यनुस्वारः "यशांसि । श्रास्यते । झलि किम्- मन्यसे। १-धकारः । २-वाग्धरिः-'वाक् + हरिः' इति स्थितौ 'झलां जशोऽन्ते' इत्यनेन ककारस्य गकारे कृते 'झयोः होऽन्यतरस्याम' इति हकारस्य नाद-घोषसंवार-महाप्राणप्रयलस्य तादृशो वर्गचतुर्थों धकार मादेशः, सिध्यति रूपं 'वाग्धरिः' इति (पूर्वसवर्णाभावपक्षे तु वागहरिः इति ) एवं तद् + हानम् - तबानम् । सम्पद +हानिः - सम्पदानिः । ककुभ + हासः = ककुम्भासः, इत्यादि ज्ञयम् । ३-तच्छिवः-'तद् + शिव' इति स्थितौ 'स्तोः श्चुनाश्चुः' इति सूत्रेण दकारस्य जकारे 'खरि च' इति जकारस्य चकारे 'तच् शिवः' इति जाते 'शश्खोऽटि' इति सूत्रेण शकारस्य छकारादेशे सिध्यति रूपं तच्छिवः' इति । चत्वाभावपक्षे 'तच् शिवः' इति । तद्+श्लोकेन = तच्छ्लोकेन। एवम् एतद्+शान्तम् - एतच्छान्तम् । ४-हरिम् + वन्दे । ५-यशांसि-यशान्+सि' इति स्थितौ 'नश्चापदान्तस्य झलि' इति सूत्रेण मलप्रत्याहारघटिते सकारे परतः अपदान्तस्य नकारस्यानुस्वारे कृते सिद्ध रूपं 'यशांसि' ६-पाक्रम्+स्यते, एवं वासान+सि = वासांसि । प्रणम्+ स्यते = प्रणंस्यते, इत्यादि बोध्यम्। ७-मन्+यसे । ७६-मय से परे श को छ होता है अट् परे रहते विकल्प से (वा०-मय से परे श को छ हो विकल्प से अम् परे रहते, ऐसा कहना चाहिए )। ७७-मान्त पद को अनुस्वार होता है हल् परे रहते। ७८-अपदान्त नकार मकार को अनुस्वार होता है झल परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy