SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ व्याकरणप्रम्नाः __... २० ५-अतिष्ठिंपत् , वरीवृत्यते, गजानति, सर्पिषो जानीते, अभावि, शिष्यः, विजावा, चिकीर्षुः, हारणा, हित्वा-एषु धात्वर्थनिर्देशपूर्वकं पंच प्रयोगान् साधयत । अथवा ___ औपगवः, पौषमहः, अहीनः, वेतस्वान् , तावकीनः, देवी, सर्विका, शूर्पणखा, वामोरू:, एषु पंचानां सिद्धिः प्रदर्शनीया। ६-समासः कतिविधः-कानि च तेषां नामानि, कानि च तेषां लक्षणोदाहरणानीति व्याख्याय, सखिशब्दस्य सर्वासु विभक्तिसु रूपाणि लेख्यानि । ... १५ १९६४ १-इ-ठ-व-स-वर्णानां द्वयोः स्थानमाभ्यन्तरप्रयत्नं च पृथक् पृथग् विलिख्य नाव्यम् , उपोषति, तच्छिवः, शिवो वन्द्यः, एषां सिदिः । प्रदर्शनीया। ..... १० २-रामान् , गाम् , तिसृणाम् , दना, इमे, त्वया, विद्वद्भ्याम् , अद्भिः, पचन्ती, एषु स्वेच्छया पंचप्रयोगाः साधनीयाः । ३–संयोग-नदी-षट्-अभ्यास-संज्ञासूत्राणामर्थान् विलिख्य एतेषामुदाहरणानि साधनीयानि । .... २० ४–जगाद, अद्युतत् , उवाह, जहि, धत्तः, नर्तिष्यति, असावीत् , गिलति, भतत, क्रीणन्ति-एषु पंचानां सिद्धिः प्रदर्शनीया । .... २० ५-घटयति-, जिघत्सति, पुत्रकाम्यति, निविशते, विरमति, लभ्यम् , गोदः, सरसिजम् , चिकीर्षा, शयित्वा, एषु धात्वर्थनिर्देशपूर्वकं पंचप्रयोगान् साधयत । ___..." २० अथवा विप्राय गां ददाति, द्वियमुनम् , अनश्वः, पाणिपादम् , आदित्यः, ऐन्द्रहविः, सांवत्सरिकम् , भवन्ती, अतिकेशी, दाक्षी, एषु पंचानां सिद्धिः प्रदर्शनीया । ६-अव्ययलक्षणं विलिख्य अस्मद् शन्दस्य सर्वासु विभक्तिसु रूपाणि लेख्यानि । ...." १०
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy