SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ हलन्तस्त्रीलिङ्गाः ९३ "ना" - भावे कर्तव्ये कृते च 'मु- भावोनासिद्धः । अमुना । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् । अमुष्य । अमुयोः २ । 'अमीषाम् । इति हलन्ताः पुंल्लिङ्गाः अथ हलन्ताः स्त्रीलिङ्गाः ३५६ नहो घः ८ । २ । ३४ । हो हस्य धः स्यात् झलि पदान्ते च । ३६० नहि वृति-वृषि-व्यधि-रुचि-सहि- तनिषु क्वौ ६ । ३ । ११४ । बिन्तेषु पूर्वपदस्य दीर्घः । उपानद् । उपानहौ । उपानत्सु । 'क्विन्नन्तत्वात कुत्वेन घः । उष्णिक् । उष्णिहौ । उष्णिग्भ्याम् । द्यौः । दिवौ । दिवः । द्युभ्याम् । 1 " १–अमुना—'अदस्' शब्दात् तृतीयैकवचने टाविभक्तौ त्यदाद्यत्वे पररूपे च 'अद् आ' इति स्थिते 'अदसो सेर्दादुदोमः' अकारस्य उत्वे दस्य च मत्वे 'अमु आ' इति जाते 'नमुने' इति सूत्रेण मुमावस्यासिद्धत्वाभावबोधनात् घिसंज्ञायाम् 'आङोना स्त्रियाम्' इति नादेशे सिध्यति रूपम् 'अमुना' इति । अदस् + भ्याम् त्यदाद्यत्वं पररूपम्, सुपि चेति दीर्घः ऊत्वं, मत्वं चेति अमूभ्याम् । २ - अमीषाम् 'अदस्' शब्दादामि त्यदाद्यत्वे पररूपे 'आमि सर्वनाम्नः सुट्' इति सुटि 'अद साम्' इति स्थिते 'बहुवचने झल्येत्' इति ऐत्वे 'एत ईद् बहुवचने' इति एकारस्य इत्वे दस्य च मकारे शस्य षत्वे सिध्यति रूपम् 'अमीषाभू' इति । इति हन्ताः पुंल्लिङ्गाः । '३--'उप' उपसर्गात् 'गह' ( बन्धने ) धातोः क्विप् पूर्वस्य दीर्घः । उपानत् = पादप्राणम् ( जूता ) । एवं नीवृत् । प्रावृट् । मर्मावित् । अमीरुक् । ऋतीषट् । परीतत् । इत्येतेषु पूर्वपददीर्घः । ४ - " ऋत्विग्दधृक्’' इति किन् । ५ - " दिव औत्" इति वस्य त्वम्, विसर्गः । ६ - 'दिव उत्' इति उत्वम् । ..39 इति हलन्तपुंल्लिङ्गाः अथ हलन्तस्त्रीलिङ्गाः ३५९ - नह धातु के ह को ध होता है झल परे रहते पदान्त 1 ३६० - बिन्त नहि वृति वृषि आदि परे रहते पूर्व पद को दीर्घ होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy