SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६२ लघुसिद्धान्तकौमुद्याम् हे उशनः ! हे उशनसौ । उशनोभ्याम् । उशनस्सु । अनेहा । अनेहसौ । हे अनेहः ! | वेधाः । वेधसौ । हे देधः !! 'वेधोभ्याम् । ३५५ अस सुलोपश्च ७ । २ । १०७ । अदस औत् स्यात् सौ परे सुलोपश्च । ( ३१० ) तदोरिति सः । असौ । त्यदाद्यत्वम् । पररूपत्वम् । वृद्धिः । ३५६ अदसो से दो मः ८ । २ । ८० । असोऽसान्तस्य दात् परस्य उदूतौ दस्य मश्च । ग्रान्तरतम्याद् ह्रस्वस्य - उः, दीर्घस्य - ऊः । अमू । ( १५२ ) जसः शी । गुणः । ३५७ एत ईद् बहुवचन ८ । २ । ८१ । अदसो दात् परस्यैतद् दस्य च मो बह्वर्थोक्तौ । पूर्वत्रासिद्धमिति विभक्तिकार्य प्राकू, पश्चादुत्वमत्वे । मून् । मुत्वे कृते घिसंज्ञायां 'ना" - " भावः । ३५८ न मु ने ८ । २ । ३ । श्रमी । (३१) मुम् । अमू १–एवं 'चन्द्रमस्' शब्दः । २ - परिमाणकृतान्तरतम्यात् । ३ - बहुवचने । ४-प्रदस् ( जस् ), त्यदाद्यत्वे पररूपे 'जसः शी' 'श्राद्गुणे' । 'प्रदे' इति स्थितौ 'एत ईद् बहुवचने' इति - ईत्वे दस्य मश्च श्रमी । एवं तृतीयादिबहुवचने सर्वत्र 'बहुवचने झल्येत्' इति एत्वं कृत्वा इत्वं दस्य मत्वं च विधेयम् । ५- 'श्राङो नाऽस्त्रियाम्' इत्यनेन | ६–(७ । ३ । १२०) ‘ना’–भावदुष्टौ (८२८०) 'मु' - भावस्याऽसद्धत्वात् कथं (धिसंज्ञा ) 'ना' - भावः, इत्यसिद्धत्वाऽभावप्रतिपादनार्थमिदं सूत्रम् । ( वा०--- उशनस शब्द को सम्बोधन में विकल्प से श्रम देश होता है और न का लोप विकल्प से होता है ) । ३५५- अदसू के अन्त्य अल् को श्री होता है सु परे रहते । ३५६–सान्तभिन्न अदसू शब्द के दकार से परे ह्रस्व को उ, दीर्घ को ऊ आदेश होता है और द को म होता है । ३५८ - ना भाव करने पर या कर चुकने पर मु-भाव सिद्ध नहीं होता ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy