SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ हलन्तपु लिङ्गाः रेफवान्तयोरुपधाया इको दीर्घः पदान्ते । 'पिपठीः । पिपठिषौ । पिपठीया॑म् । ३५२ नुम् विसर्जनीयशळवायेऽपि ८ । ३ । ५८ । एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः । ष्टुत्वेन पूर्वस्य षः । पिपठीष्षु, एिपठीः षु । चिकीः। चिकीर्षों । चिकीाम् । चिकीर्षुः । विद्वान । विद्वांसी । हे विद्वन् !। ३५३ वसोः संप्रसारणम् ६ । ४ । १३१ । वस्वन्तस्य भस्य संप्रसारणं स्यात् । 'विदुषः । (२६२) वसुन स्विति दः। विद्वद्भथाम् । ३५४ पुसोऽसुङ ७ । १ । ८६ ।। सर्वनामस्थाने विवक्षितेऽसुङ् स्यात् । “पुमान् । हे पुमन् ! । पुमांसौ । पुंसः । पुभ्याम् । पुंसु । ( २०४ ) ऋदुशनेत्यनङ् । उशना । उशनसौ । (अस्य संबुद्धौ वाऽनङ् नलोपश्च वा वाच्यः) हे उशन !, हे उशनन् !, __-'पठ्' धातोः सन्नन्तात् विप् , पिपठिषति, इति पिपठीः पिपठिष् + सु, 'हलङ्याप' इति सुलोपे षत्वस्याऽसिद्धत्वात 'ससजुषो रुः' इति रुः, 'वो...' इति दीर्घः । २-चिको+ सु 'हलङ याप' इति सुलोपे, 'रात्सस्य' इति सकारलोपे च रेफस्य विसर्गः, चिकीः । ३ विद्वान् -विद्धातोः लटः शत्रादेशे शतुश्च विदेः शतुर्वसुः' इति वस्वादेशेऽनुबन्धखोपे विद्वस्शब्दात् कृदन्तस्येन प्रातिपदिकात् प्रथमैकवचने सौ 'उगिदचां ' इति नुमि विद्वन्स् स्' इति स्थितौ 'सान्तमहतः....' इति दोघे 'हलङ्याबिति' विभक्तिसकारलोप संयोगान्तत्वेन पूर्वसकारलोपे सिध्यति रूपं 'विद्वान्' इति । ४-विद्वस् + (शस् ) प्रस्। सम्प्रसारणम् ( वस्य = उत्वम् , पूर्वरूपम्, षत्वम् । ५-पुस + सु, प्रसुङ् = पुमस् + सू, सुलोपः । 'उगिदचा ... ' इति नुम्, 'सान्तमहतः' इति दीर्घः । संयोगान्तलोपः, पुमान् । ३५२-नुम , विसर्जनीय और शर् के व्यवधान में भी इण-कवर्ग से परे स कोष होता है। ३५३-वस्वन्त भसंज्ञक अङ्ग को सम्प्रसारण होता है। ३४४-सर्वनामस्थान की विवक्षा में पुस् को असुङ् होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy