SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १० लघुसिद्धान्तकौमुद्याम् त्यदादिष्पपदेषु अज्ञानार्थाद् दृशेः कञ् चात् क्विन् । ३४८ आ सवेनाम्नः ६ । ३।६१ । सर्वनाम्न आकारोऽन्तादेशः स्याद् दृग्'-दृश-वतुषु । तादृक् तादृग् । तादशौ । तादृशः। तादृग्भ्याम् । व्रश्चेति षः। जश्त्वचा । विट, विड्। विशौ । वशः । विड्भ्याम् । ३४६ नशेर्वा ८।२। ६३ । नशेः कवर्गोऽन्तादेशो वा पदान्ते। नक नग , नट, नड् । नशौ । नशः। नग्भ्याम् । नडभ्याम् । १५० स्पृशोऽनुदके क्विन ३ । २ । ५८ । "अनुदके सुप्युपपदे स्पृशेः क्विन् । “घृतस्पृक, घृतस्पृग । घृतस्पृशौ । घृतस्पृशः । “दधृक, दधृग । दधृषौ । दधृग्भ्याम् । रत्नमुट , रत्नमुड। रत्नमुषो । रत्नमुडभ्याम् । षट, षड, । षडभिः । षडभ्यः । २ । षण्णाम् । षटसु, षटत्सु । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषोरुरिति रुत्वम् । ३५१ वोरुपधाया दीर्घ इकः ८ । २ । ७६ । -'दृग्-दृश्-वतुषु' इति सूत्रमनुवर्तते । २-स' इव दृश्यते इति तादृक् बाहुलकात कर्मणि क्विन् । स इव पश्यतीति कर्मकर्तरि वा विवन, दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता । तद् दृश् चिन्, क्विनः सपिहारे 'पा सर्वनाम्नः' इति दकारस्यप्रांत्वे, 'तादृश' इति भवति । सु-विभक्तो वश्चेति षः, षस्य 'झलां जशोऽन्ते” इति डा, तस्य 'क्विन् प्रत्ययस्येति' 'गः', 'वावसाने' इति वा कः। ताहक तादृग् । ( कप्रत्यये तु 'तादृशः' रामवत् ।) एवमेव 'तस्पक' इत्यादी साधने बोध्यम् । ३-कुस्वाभावपक्षे षत्वम् , जश्त्वम्, वा-चत्वं च । ४-उदकर ब्दभिन्ने, इत्यर्थः । ५-'क्विन् प्रत्ययस्य कुः' इति पुत्वम् । ५-'ऋत्विग्दधृक् ' इति क्विन्नन्तनिपातनमिदम् । ७–'षट् चतुभ्यंश्च' इति नुट, षस्य जश्त्वे 'षड् + नाम्' इत्यत्र 'पनाम्' इति पयुवासात् 'ष्टुना ष्टुः' इति ष्टुत्पम्, प्रत्यये भाषायां नित्यम् इति डस्य णत्वे, षण्णाम् ३४८-सर्वनाम को आकार अन्तादेश होता है हग, दृश , वतु परे रहते । ३४६-नश को कवर्ग अतादेश होता है पदान्त में। ३५०-उदकभिन्न सुबन्त उपपद रहते स्पृश् घातु से क्विन् प्रत्यय होता है। १५१-रेफवान्त धातु की उपधा के इक को दीर्घ होता है पदान्त में।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy