SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ C लन्तपुल्लिङ्गाः सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । महान् । महान्तौ । महान्तः। हे महद् ! महद्भ्याम् । ३४३ अत्वसन्तस्य चाधातोः ६ । ४ । १४ । अत्यन्तस्योपधाया दीर्घा धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे । धीमान्धीमन्तौ । धीमस्तः । हे धीमन् ! । शसादौ महदवत् । भातेडेवतुः'। डित्त्व सामर्थ्यादभस्यापि टेर्लोपः। भवान् । भवन्तौ । भवन्तः। शत्रन्तस्य-भवन् । ३४४ उभे अभ्यस्तम् । ६।१।५।। पाष्टद्वित्वप्रकरणे ये द्वे विते ते उभे समुदिते अभ्यस्तसंशे स्तः । ३४५ नाभ्यस्ताच्छतुः ७ । १ । ७८ । अभ्यस्तात परस्य शतुर्तुम् न । ददत् ददतौ । ददतः। ३४६ जक्षित्यादयः षट ६।१।६। पट धातयोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः । जक्षत्, जतद् । जक्षतौ । नक्षतः । एवं जाग्रत, दरिद्रत् , शासत् , चकासत् । गुप, गुव् । गुपौ । गुपः । गुठभ्याम् ।। ३४७ त्यदादिषु दृशोऽनालोचने कञ् च ३।२ । ६० । १-भातेः=भा ( दीप्तौ ) इत्यस्मात् । २-शतृप्रत्ययान्तस्य प्रत्वन्तत्वाभावात् प्रावसन्तस्य चा ...' इति दीघी न । ३-षष्ठाध्यायस्यद्वित्वप्रकरणे । ४-शतृप्रत्ययस्य । ५ ते चैते सप्त 'जति जागृ-दरिद्रा-शास-दीघोङ्-वेवीङ -चकास्तथा । अभ्यस्तसंज्ञा विज्ञ था धातवी मनिभाषिताः ।। १४३-अत्यन्त की उपधा और धातुभिन्न असन्त की उपधा को दीर्घ होता है । सम्बुद्धिभिन्न सु परे रहते। २४४-छठे अध्पाय के द्वित्व प्रकरण में जो दो विधान किए हैं वे दोनों समुदित अभ्यस्त संजक होते हैं। ३४५ अभ्यस्त से परे शत् को नुम् नहीं होता। ३४६-जागृ आदि छः और जक्षिति इन सात धातुओं की अभ्यस्त संज्ञा होती है । ३४७-त्यदादि उपपद रहते अज्ञानार्थक दश धाव से कन् प्रत्यय होता है और स्विन भी!
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy