SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् ६४० दीप-जन-बुध-पूरि-तायि-प्यायिभ्योऽन्यन्तरस्याम् ३ | १| ६१ । एभ्पश्च्लेश्चिण वा स्यात् एकवचने तशब्दे परे | ६४१ चिणो लुक् ६ । ४ । १०४ । १७२ चिणः परस्य तशब्दस्य लुक् स्यात् । ६४२ जनि बध्योश्च ७ । ३ । ३५ । अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । 'अजनि, अजनिष्ट | दीपी दीप्तौ । २० । दीप्यते । दिदीपे । श्रदीपि, अदीपिष्ट । पद गतौ । २१ । पद्यते । पदे । पत्ता । पत्सीष्ट । ६४३ चि ते पदः ३ । १ । ६० । पदेश्लेश्चिण स्यात्तशब्दे परे । अपोदि । अपत्साताम्, अपत्सत । विद सत्तायाम् | २२ | विद्यते । वेत्ता । अवित्त । बुध अवगमने | २३ | बुध्यते । बोद्धा । "भोत्स्यते । भुत्सीष्ट । अबोधि, अबुद्ध । श्रभुत्साताम् । युध १ - जनि - 'जन्' धातोर्लुङि श्रात्मनेपदे लस्य तादेशेऽडागमे चलौ, च्लेः 'दीपजने' ति वा चिरिण अनुबन्धलोपे 'श्रजन् इति' स्थितौ 'प्रत उपधाया' इति सूत्रेण प्राप्ताया वृद्धेः 'जनि-वध्योश्चे' ति निषेधे 'चिरणो लुक' इति तलोपे सिध्यति रूपम् 'श्रजनि' इति । चिणभावपक्षे च लेः सिचि इटि षत्वे ष्टुत्वे च 'अजनिष्ट' इति रूपम् । २ - - पादि - 'पद्' धातोर्लुङि प्रथमपुरुषैकवचने लस्य तादेशेऽटि मध्ये ग्लौ 'चिरण् ते पदः' ले 'श्चिरिण' ' पद इत' इति स्थितौ 'चिरणो लुक्' इति तलोपे 'श्रत उपधायाः' इति उपधावृद्धौ सिध्यति रूपम् 'प्रपादि' इति । ३ – प्रपत्थाः, श्रपत्साथाम् अपध्वम् । अपत्सि, प्रपत्स्वहि, अपरस्महि |४- -लघुपधगुणः, तकारस्य घत्पम् ।५ - 'भोत्स्यते' 'एकाचो बशो भष्...' इति बस्य भत्वम् । ६. - ' दीपजनबुध " इति चले: - चिण् ( विकल्पेन ) । " ६४०–दीपादि धातुत्रों से परे चिल को चिए विकल्प से होता है एकवचन तशब्द हरे रहते । ६४१ - चिए से परे त शब्द का लुक होता है । ६४२-जन् वध के V उपधाभूतच को वृद्धि नहीं होती चिए और जितु गित्कृत् परे रहते । ६४३ - पद धातु से परे चिल को चिरण होता है व शब्द परे रहते । *
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy