SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । गौरी। 'गौर्यो । गौर्यः । हे गौरि । गौर्यै। इत्यादि । एवं नद्यादयः। लक्ष्मीः। शेषं गौरीवत् । एवं तरीतन्त्र्यादयः । स्त्री । हे स्त्रि। महारेशनिधिसूसम) २२७ स्त्रियाः ६ । ४ । ७६ । अस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः। २२८ वाम्शसोः ६।४।८० अमि शसि च स्त्रिया इयङ्ग वा स्यात् । स्त्रियम्, स्त्रीम् । त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः। परत्वान्नुट , स्त्रीणाम् । स्त्रीषु । श्रीः । श्रियौ । श्रियः पनरीसंज्ञानिमेशा सूना) २२६ नेयवस्थानावस्त्री १ । ४ । ४ । १-गौरी प्रौ = गौयौं, गौरी + अस् = गौर्यः । उभयत्रापि "दोर्घाज्जसि च" इति निषेषापूर्वसवर्णदोघों न, किन्तु यण। २-हे गौरि ! इत्पत्र "अम्बाथन द्योर्हस्वः" इति ह्रस्वः ३-"लक्षेमुट च" इत्युणादिसूत्रेण 'ई-प्रत्ययो मुडागमश्च, प्रड्यन्तस्वान्न स्लोपः। ४-अवो-तन्त्री तरी-लक्ष्मी-धी हो-श्रीणामुणादिषु । सप्त-स्त्रीलिङ्गशब्दानां न सुलोपः कदाचन ।। ५-स्त्रीणाम् – 'स्त्री' शब्दात् षष्ठोबहुवचने प्रामि 'यूस्त्र्याख्यौ नदी' इति नदी संज्ञायां 'हस्वनद्यापो नुट्' इति नुडागमे 'पर्जन्यवत् लक्षणप्रवृत्तिः' इति न्यायेन दीर्घस्यापि पुनामि' इति दीघे णत्वे 'स्त्रीणाम्' इति रूपम् । “स्त्रियाः" इति प्राप्तम् इयङादेशं परत्वाद् "हस्वनद्यापो नुड्' इति नुड् बाधते, स्त्रीणाम् । सप्तम्यां तु स्त्रो+ डि, डेरामि इयङ् एव, न तु नुट , अत्र प्रामो लाक्षणिकत्वात् 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति न्यायात् । २२७-स्त्री शब्द को इयह आदेश होता है, अजादि प्रत्यय परे रहते । २२८-स्त्री शब्द को इय विकल्प से होता है, अम् और शस् में । २२६-इयङ् उवङ् के स्थानी नित्य स्त्रीलिंग ईकार ऊकार की नदीसंज्ञा नहीं होती है, स्त्री शब्द को छोड़कर (अर्थात् स्त्री शब्द की तो नदो संज्ञा होती ही है)।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy