SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अजन्तस्त्रीलिङ्गाः इदुनयां नदीसंक्षकाभ्या परस्य डेराम् । मत्याम् , 'मतौ । हरिवत् । एवं बुद्धयादयः समाचलस आरेालिपिन्ना) २२४ त्रिचतुरोः स्त्रियां तिसृचतसृ ७ । २ । ६६ । स्त्रीलिङ्गयोरेतयोरेती स्तो विभक्तौ । २२५ अचि र ऋतः ७ । २ । १०० । तिसवतस् एतयोर्ऋकारस्य रेफादेशः स्यादचि। गुण-दीर्घोत्वानामपवादः। तिस्रः, तिस्रः । तिसृभिः। तिसृभ्यः । तिसृभ्यः। आमि नुट । २२६ न तिसृचतसृ ६ । ४ । ४।। एतयोर्नामि दी? न । तिसृणाम् । तिसृषु । द्वे। द्वे। द्वाभ्याम् । -मति + ङि, नदीत्वाभावपक्ष 'घि' संज्ञायाम् "अच्च घेः' इति इकारस्याकारः, रौत्वे च "वृद्धिरेचि" इति वृद्धौ सत्याम् मतौ१ मतिः, मती, मतयः । ५-मत्याः = मतेः, मतिभ्याम्, मतिभ्यः २ मतिम्, मती, मतीः ६-, , मत्योः, मतीनाम् ३ मत्या मतिभ्याम्, मतिभिः । ७- मत्याम् = मतौ, , मतिषु ४ मत्यै = मतये , मतिभ्यः । सं० हे मते ! (इत्यादि । मतिः = बुद्धिः) २-(हस्व )-इकारान्ताः स्त्रीलिङ्गाः। ३-'तिस्रः' इति जसि 'ऋतो डि....' इति प्राप्तम् “जसि च" इति प्राप्तं वा गुणं बाधते । 'तिस्रः' इति शसि पूर्वसवर्णदीर्घ बाधते । प्रियतिसः' इति डसि "ऋत् उत्" इति उत्वचापवादत्वादयं बाधते इत्यर्थः। ४-(त्रि) तिर+ (जस) अस , ऋकारस्य रेफादेशः । शब्दोऽयं नित्यबहुवचनान्तः । एवं (चतुर् ) चतर-शब्दोऽपि बोध्यः । ५-'द्वि' शब्दो नित्यं द्विवचनान्तः। स्त्रीस्वे विभक्तौ "त्यदादीनामः' इत्यत्वे टाप (द्वि) द्वा+ौ इति स्थितौ "प्रौङ प्रापः" इत्यौकारस्य शीत्वे गुणः - द्वे इति सिद्धम् । २२४-त्रि और चतुर् शब्द को त्रीलिङ्ग में तिस और चतस आदेश होता है । २२५-तिस चतसृ शब्द के ऋ को र होता है अच् परे रहते । २६-तिसृ चतसृ को आम में दीर्घ नहीं होता ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy