SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६ . (सर्वनाम संज्ञा सिद्धान्तकौमुद्याम् ___ २२१ विभाषा दिक समासे बहुव्रीहौ १ । १ । २८ । सर्वनामता वा। 'उत्तरपूर्वस्यौ, उत्तरपूर्वायै । तीयस्येति वा संज्ञा । द्वितीयस्य, द्वितीयाय । एवं तृतीया । (१६५) अम्बार्थेति ह्रस्वः । हे अम्ब ! हे अक्क !। हे अल्ल ! जरा । जरसौ, इत्यादि। पक्षे हलादौ च रमावत् । गोपा विश्वपावत् । "मतीः । मत्या। २२२ डिति ह्रस्वश्च १।४।६। "इयडुचस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ हस्वौ च इवर्णोवर्णी स्त्रियां वां नदीसंझौ स्तो डिति । मत्य, 'मतये । मत्याः २, मतेः २। ... आम निधिसूत्रा) २२३ इद्याम् ७।३।११७ । (दीसंतासूत्रा) +-उत्तरस्याः पूर्वस्याश्च दिशोऽन्तरालम् = उत्तरपूर्वी, तस्यै–उत्तरपूर्वस्यै। २"तीयस्य डित्सु वा" इत्यनेन । ३-जरसौ-'जरा' शब्दात् प्रथमाद्विवचने प्रौविभक्तौ 'जरायाः जरसन्यतरस्याम्' इति जराशब्दस्य जरसादेशे 'जरसौ' इति रूपं पक्षे त्र 'प्रौ प्रापः' इति प्रौङः शीत्वेऽनुवन्धलोपे पूर्वपरयोगुणे भवति रूपं 'जरे' इति । ४-गाः पातीति गोपाः स्त्री, नायं टाबन्तः किन्तु क्विबन्तः, तेन सुलोपो याट् च न। सर्व चास्योच्चारणं पुल्लिङ्गविश्वपाशब्दवद् बोध्यम् । गोपशब्दस्य स्त्रीत्वे तु गोपी, इत्येव । ५-मति + (शस ) अस् पूर्वसवर्णदोघे सस्य रुत्वविसर्गों, स्त्रीत्वान्नत्वं न । ६-स्त्रीत्वात् 'ना'-भावो न । ७-इयङ बमाप्तियोग्यौ इति भावः । -मति + (3) ए नद्यन्तत्वादाट, वृद्धौ यण , मत्यै । नदीत्वाभावपक्षे घिसंज्ञाकार्यम् गुणः, माय । २२१-दिक्समास बहुव्रीहि की सर्वनामसंज्ञा विकल्प से होती है । २२२-इयङ् उवङ् के स्थानी स्त्री-शब्द से भिन्न नित्य स्त्रीलिंगवाची ईकार ऊकार तथा ह्रस्व इवर्ण उवर्ण की नदीसंज्ञा विकल्प से होती है, ङिद्रचन परे रहते । २२३-नदी संज्ञक इकार उकार से परे डि को श्राम होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy