SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ "अजन्तस्त्रलिङ्गाः इन पाच स्थल का आप एकारः स्यात् सम्बुद्धौ । एङ् हस्वादिति सम्बुद्धिलोपः । हे रमे !, म रमे रमः । २१८ आडि चापः ७ । ३ । १०५ । 17 हे रमे !, हेरमा आङ सि चाप एकारः } आगमविधि २१६ याडापः ७ । ३ । ११३ । 3 २ श्रापो ङितो याट् । ' वृद्धिः । ४ रमायै । रमाभ्याम् ३ । रमाभ्यः २ । रमायाः २ । रमयोः २ । “रमाणाम् । ६ मायाम् । दुर्गाम्बिकादयः स्यात्' आगम-दुस्यनिधि सूत्रम्) रमासु । एवं २२० सर्वनाम्नः स्याड्ढस्वश्च ७ । ३ । ११४ । बन्तात् सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः । 'सर्वस्यै । सर्वस्याः २ । सर्वासाम् । 'सर्वस्याम् । शेषं रमावत् । १० रेवं विश्वादयः आबन्ताः । ૭ रमाभ्याम् । रमाभिः । १ - रमा + (टा ) श्रा, श्राप एत्वेऽयादेशः । २ - श्राबन्तात्परस्य ङिद्वचनस्य 'घाट' प्रागम इत्यर्थः । ३–“वृद्धिरेचि" इत्यनेन । ४ - रमायै 'रमा' शब्दात् चतुर्थ्येकवचने ङ - विभक्तौ 'रमा ए' इति स्थितौ 'याडाप:' इति याडागमे टकारलोपं 'रमा या ए' इति जाते 'वृद्धिरेचि' इति वृद्धौ सिध्यति रूपं 'रमायै' इति ५- रमा + श्राम् प्राबन्तत्वात् "ह्रस्वनयापो नुट्” इति श्रमो नुट् ( श्रागम: ) नस्य णत्वं रमाणाम् । ६ - रमा + ङि. "हेराम्नयाम्नीभ्यः" इति ङेरामि, स्थानिवद्भावेन प्रामो ङित्वमाश्रित्य " याडाप:' इति याट् । ७-प्राकारान्ताः स्त्रीलिङ्गाः प्रायः सर्वे । ८-सर्वस्यै सर्वशध्दात स्त्रीत्वे टाप् सर्वा (डे) ए, याटोडावादः 'स्याट्' पूर्वस्य - आप अकारस्य ह्रस्वः "वृद्धिरेचि" इति वृद्धिः, न तु " प्राटश्चेति" प्रत्राटकदेशत्वेनाऽनर्थकत्वात् । ६ - सर्वस्याम् - 'सर्वां' शब्दात् सप्तम्येकवचने ङिविभक्तौ 'डे राम्नद्याम्नीभ्यः' इति ङेरामि स्थानिवद्भावेन ङित्वमाश्रित्य 'सर्वनाम्नः स्याड्ढस्वश्च' इति स्याटि श्रापश्त्र ह्रस्वे 'सर्वस्था श्राम्' इति स्थितौ सवर्णदीर्घे सिध्यति रूपं 'सर्वस्याम्' इति । १०- सर्वाशब्दतुल्या इत्यर्थः । २१८ - आङ् श्रोस् परे रहते श्राबन्त अंग को एकार होता है । २१६-आत्रन्त अंग से परे ङिद्वचन को याट् का श्रागम होता है । २२० - श्राबन्त सर्वनाम से परे ङिद्वचन को स्याट् का श्रागम होता है और प् की हस्व होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy