SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५८ लघुसिद्धान्तकौमुद्याम् (आकाशदेशानधिसूत्रा) २१५ गयो हलि ७ । २ । ८५। अस्याकारादेशो हलि विभक्तौ । राः रायौ । रायः। राम्यामित्यादि । ग्लौः । ग्लायौ । ग्लावः ग्लौभ्यामित्यादि । इत्यजन्ताः पुंल्लिकाः अथाजन्त-स्त्रीलिंगाः 'रमा । (2ी' आदेशानिधिसूत्रम) २१६ औङ आपः ७।१।१८। आबन्तादङ्गात् परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा। रमे । रमाः। (गनार 'डादेशनिचिश्ता) २१७ सम्बुद्धौ च ७।३।१०६ । १-रै-शब्दोऽयं धनवाची--तदुच्चारणम --- १ राः, रायौ, रायः । | ५ रायः राभ्याम, राभ्यः । २ रायमू , ६ रायः, रायोः, रायाम । ३ राया, राभ्याम, राभिः । ७ राय रासु । ४ राये, राम्यः । । ( सं० ) हे राः ! प्रथमावत् ।। इत्यजन्ताः पुंलिङ्गाः। २- रमते-इति रमा 'रम ' धातोः पचाद्यचि राप्। रमा सु+"हलङ्यान्" इति सुलोपः । ३-रमा+ौ, औङः शीभावे शकारस्येत्संज्ञायां लोपे च गुणः । ४-रमा+ ( जस्) अस् यद्यपि पूर्वसवर्णदीर्घः प्राप्तः, परं "दीज्जिसि च" इति निषेषात न भवति, ततश्च "प्रकः सवर्णे दीर्घः" इति दोषों भवति । शसि तु "प्रथमयोः" इति पूर्वसवर्णदीर्घ एव । २१५-रेशन्द को आकार अन्तादेश होता है हलादि पिभक्ति परे रहते । इत्यजन्तपुल्लिङ्ग प्रकरणम अथ अजन्तस्त्रीलिङ्गप्रकरणम २१६-श्राबन्त अंग से परे औ को शी आदेश होता है। २१७-आबन्त अंग को एकार होता है सम्बुद्धि में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy