SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८६ लघुसिद्धान्तकौमुद्याम् रेक्ता। रेत्यति 'अरिणक । अरिचत, अरैक्षीत , अरिक्त । विचिर् पृथग्भावे । ३ । विनक्ति, विङक्ते । क्षुदिर् । सम्पंषणे । ७ । तुणत्ति, तुन्ते । क्षोत्ता । अक्षुदत , अक्षौत्सीत , अनुत्त । उच्छृदिर दीप्तिदेवनयोः । ८ । छणत्ति, छन्ते, चच्छद । ( ६३० ) सेऽसिचीति वेट । चच्छत्से, चच्छदिषे । छर्दिता । छर्दिष्यति, छय॑ति अच्छुदत , अच्छर्दीत । अच्छदिष्ट । उतृदिर हिंसानादरयोः। ६। तृणत्ति । तन्ते। कृती वेष्टने । १० । कृणत्ति । तृह हिसि हिंसायाम् । ११-१२ । ६६७ तृणह इम् ७ । ३ । १२ । तृहः श्नमि कृत इमागमो हलादौ पिति । "तृणेढि । तृण्ढः । ततह । तर्हिता । अतृणेट । ६६८ श्नानलोपः । ६ । ४ । २३ । श्नमः परस्य नस्य लोपः स्यात् । 'हिनस्ति । जिहिस । हिंसिता। १-अरिणक, अरिक्ताम् , अरिश्चन् । परिणक् । परिङ्क्तम् । अरिङ्क्त । अरिणवम्, परिसच्च, अरिजच्म । २-अस्य रिचिवद् पाणि । ३-तदिता। तर्दिष्यति । लुङिप्रतृदत् प्रतर्दोत, प्रर्दिष्ट । ४-कति ता । अकर्तीत् । अयं परस्मैपदो। ५-तृन ई ह+ति, गुणे, ऋवर्णान्नम्य णत्वे तृणे + ति' '२५१ होढः' इति हस्य ढस्वे '५४६ झषस्तथोधोधः' इति तकारस्य धकारेष्टुत्वे पूर्वढस्य लोपः तुणेढि । ६-अल्लोपः, अनुस्वारपरसवौँ । तृण्ढः तुंहन्ति । तृणेक्षि, तृण्ढः, तृण्ढ़ तृणेह्मि, वृंह्वः, तुंमः । ७-अतणेट्तृह' धातार्लङि तिपि इकारलोपेऽटि रापोऽपवादे 'श्नमि' 'प्रतुन है त' इति जाते 'तृणह इम्' इति इमागमेऽनुबन्धलोपे ऋवर्णान्नस्य णत्वे 'माद्गुणः' इति गुणे 'प्रतृरोह त' इति जाते 'हल्याव...' इति तलोपे 'हो ढः' इति हस्य ढत्वे ढस्य जस्त्वे चर्चेन टत्वे च सिध्यति रूपम् 'प्रतुणेट्' इति । लडि-अतुरोट अतृण्ढाम , प्रहन । अतृणेट् ( ड् । प्रतृएढम् , अतृण्ढ । अतृणहम् , अतुंब अतृह्म । वि० लि. ह्यात् । प्रा. लि. तृह्यात् । लु० प्रतीत, अनहिष्टम् । अतर्हिष्यत् । ८-हिनस्ति, हिस्तः, हिसन्ति । हिनस्सि , हिंस्थः हिस्थ । हिनस्मि, हिस्वः, ६६७-तृह धातु से श्नम् करने पर इम् का आगम होता है हलादि पित् परे ६६८-श्नम् से परे न का लोप होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy