SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मग मी तिला माल ) लघसिद्धान्तकौमुदी ताल्लानीचरनुदानः' १ लामो निम्पन्नोऽध् अनुशवसंज: " सनवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा । जुगाशिवह "मुखनासिकावचनोऽनुनासिकः १ । १ । : । मुखसहित-नासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंशः स्यात । तदित्थम्-अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। लवणेस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात । 1-अधोभागे निष्पन्नोऽजनुदातः । २-उदात्तत्वाऽनुदात्तत्वे वर्णधर्मों समाह्रियेते यत्र सोऽच् (मध्यभाने उच्चायंमारणः) स्वरितः । ३-त्रयाणां त्रिविधत्वे नव विभाः= भेदाः । ४-अनुनासिकः, अननुनासिकश्चेति भेदाभ्यां द्विभेद इत्यर्थः । ५-मुखन सहिता नासिकति विग्रहः । ६-तदित्यम् = ह्रस्वो दीर्घः प्लुत इति विविधानाम् उदातानुदात. स्वरितभेदैनंवषाकृतानां पुनरनुनासिकाननुनासिकभेदाभ्यां द्विवावरणेन भष्टादश भेना भवन्ति । सर्व चके स्पष्टमिदम्अ इ उ ऋ ल म इ उ ऋ ए प्रो ऐ मोम इ उ ऋ ल ए पो ऐ प्रौ ह्रस्वभेदाः प्लुतभेदाः १ ह्र. उदात्तानुनासिकः ७ दी उदात्तानुनासिकः १३ प्नु उदात्तानुनासिकः २ ह्र उदात्ताननुनासिकः दी. उदात्ताननुनासिकः १४ प्नु. उदात्ताननुनासिकः ३ ह्र. अनुदात्तानुनासिकः । ६ दी. अनुदात्तानुनासिकः । १५ प्नु . अनुदात्तानुनासिकः ४ ह्र. अनुदात्तामनुनासिकः १० दी. अनुदात्ताननुनासिकः १६ ८५ अनुदात्ताननुनासिकः ५ ह्र स्वरित नुनासिकः ११ दी. स्वरितानुनासिकः । १७ नु. स्वरितानुनासिकः ह. स्वरिताननुनासिकः ११२ दो. स्वरिताननुनासिकः । १८ पनु. स्वरिताननुनासिकः ७-तालु आदि सभाग स्थानों के अधोभाग में उच्चार्यमाण अच् अनुदात्त संज्ञक होता है। ८-मध्य भाग में उच्चार्यमाण अच स्वरित संज्ञक होता है। वह नौ प्रकार का भी अच् अनुनासिक और अननुनासिक भेद से दो-दो प्रकार का होता है। ६-मुख सहित नासिका से उच्चार्यमाण वर्ण अनुनासिक संश्क होता है । सो इस - दोघभेदाः
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy