SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उसर ) संज्ञाप्रकरणम ३ तस्य लोपः १ । ३ । । । गनासा ,'तस्येतो लोपर 'कुल' आदतालाप: स्यात् ।। णादयोऽलाद्यथोः। सिमसार -अघोविसिम जासूसा) -४ आदिग्न्त्ये न सहेता १।१ । ७१ । अन्त्येनेता सहित आदिमध्यगानां स्वस्य च संज्ञा स्यात् । यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमक अच् अल् हलित्यादयः।। ___ ५ ५ऊकालोऽज ह्रस्व-दीघ-प्लुतः १ । २ । २७ । उश्च ऊश्च उ३श्च वः । वा काल इबू कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घ-प्लुतसंशः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा। ६ उच्चैरुदात्तुः १।२ । ३३ । तालाई -यानेहमी निम्मनोऽजातसंश; स्यार १-तस्य = इत: = इत्सज्ञकस्य । २-प्रण अक अच् इत्यादिप्रत्याहारसिद्धयर्थाः ३-सह इता, इति छेदः । ४-बोधकः । ५-ऊकालः अच् ह्रस्वदीर्घप्लुतः, इति पदच्छेदः । कुक्कुट-शब्दे उकारस्यैकमात्रस्व-द्विमात्रत्व-त्रि मात्रत्वप्रसिद्ध नोक्ता प्रकारादयः । उ ऊ उ३ इत्युकारत्रयस्योच्चारणकालसदृश उच्चारणकालो यस्य अचः सोऽच क्रमाद् ह्रस्व-दीर्घप्लुतसंज्ञावान् भवतीति सूत्रार्थः। ६-ह्रस्व-दीर्घ-प्लुतभेदेन त्रिविधोऽच् । ७-उदात्ताऽनुदात्तस्वरितभेदैः । ८-ताल्मादि-सभाग-स्थानेषूर्वभागे निष्पन्नोऽजुदात्तः। ३- जिसकी इत्संज्ञा होती है, उसका लोप होता है । अ इ उण इत्यादि सूत्रों में णकारादि अण्-अक्-अच् इत्यादि प्रत्याहार सिद्धि के लिये हैं। ४-अन्त्य इत् के साथ उच्चार्यमाण आदि वर्ण मध्यगामी वर्णों का तथा अपना बोधक होता है। जैसे –'अण' यह प्रत्याहार अ इ उ इन वर्गों का बोधक है। ऐसे ही अक्अच् अल्- ल इत्यादि प्रत्याहार जानने चाहिए। ___५ - एकमात्रिक द्विमात्रिक त्रिमात्रिक उकार के उच्चारण काल के समान है उच्चारणकाल जिस अच् का वह अच् कम से हस्व-दीर्घ-प्लुत संज्ञक होता है । ह्रस्वदीर्घ-प्लुत भेद से तीन प्रकार का हुआ वह अच् उदात्तादि भेद से फिर तीन प्रकार का होता है। ६-तालु अादि सभाग स्थानों के ऊर्श्वभाग में निष्पन्न अच् उदात्त संज्ञक होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy